shivaananda · pdf filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney...

14
Shivaananda Laharee Page 1 www.bharatiweb.com || shivaananda laharee || shree shankara aachaarya kruta kalaabhyaam chooDa alankruta shashikalaabhyaam nijatapaha phalaabhyaam bhakteshu prakaTita phalaabhyaam bhavatu mey | shivaabhyaamastoka tribhuvana shivaabhyaam hrudi punaha bhavaabhyaam aananda sphurad anubhavaabhyaam natiriyam || 1 || galantee shambho tvat charita saritah kilbisharajo dalantee dheekulyaasa ranishu patantee vijayataam | dishantee samsaara bhramana paritaapa upa shamanam vasantee maccheto hrudabhuvi shivaananda laharee || 2 || trayee vedyam hrudyam tripuraharam aadyam trinayanam jaTaa bhaarodaaram chaladuraga haaram mruga dharam | mahaa devam devam mayi sadaya bhaavam pashupatim chidaa lambam saambam shivamati viDambam hrudi bhajey || 3 || sahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham chiram yaachey shambho shiva tava padaambhoja bhajanam || 4 || smrutou shaastrey vaidye shakuna kavitaa gaana phanitou puraaney mantrey vaa stuti naTana haasyeshva chaturaha | katham raagyaam preetir bhavati mayi ko aham pashupatey pashum maam sarvagya prathita krupayaa paalaya vibho || 5 || ghaTo vaa mrutpinDo apyanurapi cha dhoomo agnir achalaha paTo vaa tanturvaa pariharati kim ghora shamanam | vruthaa kanTha kshobham vahasi tarasaa tarka vachasaa padaambhojam shambhor bhaja parama soukhyam vraja sudheehi || 6 || manastey paadaabjey nivasatuh achah stotra phanitou karou cha abhyarchaayaam shrutirapi kathaa karnana vidhou | tava dhyaaney buddhih nayana yugalam moortih vibhavey paragranthaan kairvaa paramashiva jaane paramataha || 7 ||

Upload: ngohanh

Post on 05-Feb-2018

241 views

Category:

Documents


5 download

TRANSCRIPT

Page 1: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 1

www.bharatiweb.com

|| shivaananda laharee ||

shree shankara aachaarya kruta

kalaabhyaam chooDa alankruta shashikalaabhyaam nijatapaha phalaabhyaam bhakteshu prakaTita phalaabhyaam bhavatu mey | shivaabhyaamastoka tribhuvana shivaabhyaam hrudi punaha

bhavaabhyaam aananda sphurad anubhavaabhyaam natiriyam || 1 ||

galantee shambho tvat charita saritah kilbisharajo dalantee dheekulyaasa ranishu patantee vijayataam |

dishantee samsaara bhramana paritaapa upa shamanam vasantee maccheto hrudabhuvi shivaananda laharee || 2 ||

trayee vedyam hrudyam tripuraharam aadyam trinayanam jaTaa bhaarodaaram chaladuraga haaram mruga dharam | mahaa devam devam mayi sadaya bhaavam pashupatim

chidaa lambam saambam shivamati viDambam hrudi bhajey || 3 ||

sahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

chiram yaachey shambho shiva tava padaambhoja bhajanam || 4 ||

smrutou shaastrey vaidye shakuna kavitaa gaana phanitou puraaney mantrey vaa stuti naTana haasyeshva chaturaha | katham raagyaam preetir bhavati mayi ko aham pashupatey

pashum maam sarvagya prathita krupayaa paalaya vibho || 5 ||

ghaTo vaa mrutpinDo apyanurapi cha dhoomo agnir achalaha paTo vaa tanturvaa pariharati kim ghora shamanam |

vruthaa kanTha kshobham vahasi tarasaa tarka vachasaa padaambhojam shambhor bhaja parama soukhyam vraja sudheehi || 6 ||

manastey paadaabjey nivasatuh achah stotra phanitou

karou cha abhyarchaayaam shrutirapi kathaa karnana vidhou | tava dhyaaney buddhih nayana yugalam moortih vibhavey paragranthaan kairvaa paramashiva jaane paramataha || 7 ||

Page 2: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 2

www.bharatiweb.com

yathaa buddhih shuktou rajatam iti kaachaashmani manihi jaley paishTey ksheeram bhavati mruga trushnaasu salilam |

tathaa deva bhraantyaa bhajati bhavadanyam jaDajano mahaa devesham tvaam manasi cha na matvaa pashupatey || 8 ||

gabheerey kaasaarey vishati vijaney ghora vipiney

vishaaley shailey cha bhramati kusumaartham jaDamatihi | samarpyaikam chetah sarasijam umaanaatha bhavatey sukhena avasthaatum jana iha na jaanaati kimaho || 9 ||

naratvam devatvam nagavana mrugatvam mashakataa pashutvam keeTatvam bhavatu vihagatva aadi jananam | sadaa tvat paadaabja smarana paramaananda laharee

vihaaraasaktam chet hrudayam iha kim tena vapushaa || 10 ||

vaTurvaa gehee vaa yatirapi jaTee vaa taditaro naro vaa yah kashchit bhavatu bhava kim tena bhavati |

yadeeyam hrutpadmam yadi bhavat adheenam pashupatey tadeeyah tvam shambho bhavasi bhavabhaaram cha vahasi || 11 ||

guhaayaam gehey vaa bahirapi vane vaa adrishikharey jaley vaa vahnou vaa vasatu vasateh kim vada phalam | sadaa yasyaivaantah karanam api shambho tava padey

sthitam chedyogo asou sa cha paramayogee sa cha sukhee || 12 ||

asaarey samsaarey nija bhajana doorey jaDadhiyaa bhramantam maamandham parama krupayaa paatum uchitam |

madanyah ko deenah tava krupana rakshaati nipunaha tvadanyah ko vaa me trijagati sharanyah pashupatey || 13 ||

prabhustvam deenaanaam khalu parama bandhuh pashupatey pramukhyo aham teshaam api kimuta bandhutvam anayoho | tvayaiva kshantavyaah shiva mada paraadhaashcha sakalaaha prayatnaat kartavyam madavanam iyam bandhusaranihi || 14 ||

upekshaa no chet kim na harasi bhavat dhyaana vimukhaam duraashaa bhooyishThaam vidhi lipim ashakto yadi bhavaan | shirah tad vaidhaatram na nakhalu suvruttam pashupatey

katham vaa niryatnam kara nakha mukhe naiva lulitam || 15 ||

Page 3: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 3

www.bharatiweb.com

virinchih deerghah aayur bhavatu bhavataa tatpara shiraha chatushkam samrakshyam sa khalu bhuvi dainyam likhitavaan |

vichaarah ko vaa maam vishada krupayaa paati shiva tey kaTaaksha vyaapaarah svayam api cha deenaavana paraha || 16 ||

phalaadvaa punyaanaam mayi karunayaa vaa tvayi vibho prasanney api svaamin bhavat amala paadaabja yugalam |

katham pashyeyam maam sthagayati namah sambhrama jushaam nilimpaanaam shrenih nija kanaka maanikya makuTaihi || 17 ||

tvam eko lokaanaam parama phalado divya padaveem

vahantah tvan moolaam punarapi bhajantey harimukhaaha | kiyadvaa daakshinyam tava shiva madaashaa cha kiyatee

kadaa vaa madrakshaam vahasi karunaa poorita drushaa || 18 ||

duraashaa bhooyishThey duradhipa gruhadvaara ghaTakey durantey samsaarey durita nilaye dukha janakey |

madaa yaasam kim na vyapanayasi kasya upakrutaye vadeyam preetishchettava shiva krutaarthaah khalu vayam || 19 ||

sadaa mohaaTavyaam charati yuvateenaam kuchagirou naTatyaashaa shaakhaa svaTati jhaTiti svairamabhitaha | kapaalin bhiksho mey hrudaya kapim atyanta chapalam

druDham bhaktyaa baddhvaa shiva bhavat adheenam kuru vibho || 20 ||

dhruti stambha aadhaaraam dhruDha guna nibaddhaam sagamanaam vichitraam padmaaDhyaam pratidivasa sanmaarga ghaTitaam | smaraare macchetah sphuTa paTa kuTeem praapya vishadaam jaya svaamin shaktyaa saha shivaganaih sevita vibho || 21 ||

pralobha aadyaih arthaaharana paratantro dhanigruhey pravesha udyaktassan bhramati bahudhaa taskarapatey | imam chetashchoram katham iha sahey shamkara vibho

tavaadheenam krutvaa mayi niraparaadhey kuru krupaam || 22 ||

karomi tvat poojaam sapadi sukhado mye bhava vibho vidhitvam vishnutvam dishasi khalu tasyaah phalam iti |

punashcha tvaam drushTam divi bhuvi vahan pakshi mrugataam adrushTvaa tatkhedam katham iha sahey shamkara vibho || 23 ||

Page 4: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 4

www.bharatiweb.com

kadaa vaa kailaasey kanaka mani soudhey sahaganaihi vasan shambhor agrey sphuTa ghaTita moordha anjalipuTaha |

vibho saamba svaamin paramashiva paaheeti nigadan vidhaatrunaam kalpaan kshanam iva vineshyaami sukhataha || 24 ||

stavaih brahmaadeenaam jayajaya vachobhih niyam inaam ganaanaam keleebhih madakalam ahokshasya kakudi |

sthitam neelagreevam trinayanam umaashlishTa vapusham kadaa tvaam pashyeyam karadhruta mrugam khanDa parashum || 25 ||

kadaa vaa tvaam drushTvaa gireesha tava bhavyaamghri yugalam

gruheetvaa hastaabhyaam shirasi nayane vakshasi vahan | samaashlishyaaghraaya sphuTajala jagandhaan parimala

analaabhyaam brahmaadyairmudam anubhavishyaami hrudaye || 26 ||

karasthey hemaadrou gireesha nikaTasthey dhanapatou gruhasthey svarbhoojaa amara surabhi chintaamaniganey |

shirasthey sheetaamshou charaNa yugalasthey akhila shubhey kamartham daasye aham bhavatu bhavadartham mama manaha || 27 ||

saaroopyam tava poojaney shiva mahaadeveti sankeertaney

saameepyam shiva bhakti dhurya janataa saangatya sambhaashaney | saalokyam cha charaacharaatmaka tanudhyaaney bhavaaneepatey

saayujyam mama siddhamantra bhavati svaamin krutaartho asmi aham || 28 ||

tvat paadaambujam archayaami paramam tvaam chintayaam yanvaham tvaameesham sharanam vrajaami vachasaa tvaameva yaachey vibho | veekshaam mey disha chaakshusheem sakarunaam divyaishchiram

praarthitaam shambho lokaguro madeeya manasah soukhya upadesham kuru || 29 ||

vastroddhoota vidhou sahasra karataa pushpaarchaney vishnutaa

gandhey gandha vahaatmataa anna pachaney barhir mukha adhyakshataa |

paatry kaanchana garbhataasti mayi ched baalendu chooDaamaney shushrooshaam karavaani tey pashupatey svaamin trilokee guro || 30 ||

Page 5: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 5

www.bharatiweb.com

naalam vaa parama upakaarakam idam tvekam pashoonaam patey pashyan kukshigataan charaachara ganaan baahya sthitaan rakshitum |

sarvaa martya palaayan aushadham ati jvaalaakaram bheekaram nikshiptam garalam galey na gilitam nodgeerNam eva tvayaa || 31 ||

jvaalograh sakala amara ati bhayadah kshvelah katham vaa tvayaa drushTah kim cha karey dhrutah karataley kim pakva jamboophalam | jivhaayaam nihitashcha siddha ghuTikaa vaa kanTha deshey bhrutaha kim tey neelamanih vibhooshanam ayam shambho mahaatman vada

|| 32 ||

naalam vaa sakrudeva deva bhavatah sevaa natirvaa nutihi poojaa vaa smaranam kathaa shravanam apyaalokanam maadrushaam |

svaamin sthira devataa anusaranayaasena kim labhyatey kaa vaa muktiritah kuto bhavati chet kim praathaneeyam tadaa || 33 ||

kim broomastava saahasam pashupatey kasyaasti shambho bhavat

dhairyam chedrushamaatmanah sthitiriyam chaanyaih katham labhyatey | bhrashyad devaganam trasanmuniganam nashyat prapancha layam pashyan nirbhaya eka eva viharatyaananda saandro bhavaan || 34 ||

yogakshema dhurandharasya sakalashreyah pradodyogino

drushTa adrushTa matopadesha krutino baahyaantara vyaapinaha | sarvagyasya dayaakarasya bhavatah kim veditavyam mayaa

shambho tvam parama antaranga iti mey chittey smaraamyanvaham || 35 ||

bhakto bhakti gunaavrutey mudamrutaapoorney prasanney manaha kumbhey saamba tavaanghri pallava yugam samsthaapya samvitphalam |

satvam mantram udeerayannija shareeraagaara shuddhim vahan punyaaham prakaTeekaromi ruchiram kalyaanam aapaadayan || 36 ||

aamnaayaambudhi maadarena sumanassanghaah samudyanmano manthaanam druDha bhakti rajju sahitam krutvaa mathitvaa tataha | somam kalpatarum suparva surabhim chintaamanim dheemataam

nityaananda sudhaam nirantara ramaa soubhaagyam aatanvatey || 37 ||

praak punyaachala maarga darshita sudhaamoortih prasannah shivaha somah sadguna sevito mrugadharah poornah tamo mochakaha | chetah pushkara lakshito bhavati ched aananda paatho nidhihi

praagalbhyena vijrumbhatey sumanasaam vruttih tadaa jaayatey || 38 ||

Page 6: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 6

www.bharatiweb.com

dharmo mey chaturanghrikah sucharitah paapam vinaasham gatam kaama krodha madaadayo vigalitaah kaalaah sukhaavishkrutaaha | gyaanaananda mahoushadhih suphalitaa kaivalya naathey sadaa

maanye maanasa punDareeka nagarey raajaavatamsey sthitey || 39 ||

dheeyantreNa vachoghaTena kavitaakulyopa kulaakramai- raaneetaishcha sadaashivasya charitaambhoraashi divyaamrutaihi | hrut kedaarayutaashcha bhakti kalamaah saaphalyaM aatanvatey

durbhikshaan mama sevakasya bhagavan vishvesha bheetih kutaha || 40 ||

paapotpaata vimochanaaya ruchir aishvaryaaya mrutyunjaya stotra dhyaana nati pradakshina saparyaalokanaa karnaney | jivhaa chitta shironghri hasta nayana shrotrair aham praarthito

maam aagyaapaya tanniroopaya muhurmaam eva maamey avachaha || 41 ||

gaambheerya parikhaapadam dhanadhrutih praakaara udyad gunaha tomashcha aaptabalam ghanendriyachayo dvaaraani dehey sthitaha |

vidyaavastu samruddhi rityakhila saamagree sametey sadaa durgaarti priya deva maama kamano durgey nivaasam kuru || 42 ||

maa gacCha tvamitah tato gireesha bho mayyeva vaasam kuru svaamin aadi kiraata maamakamanah kaantaara seemaantarey | vartantey bahusho mrugaa madajusho maatsarya mohaadayaha

taan hatvaa mrugayaa vinoda ruchitaa laabham cha sampraapsyasi || 43 ||

karalagna mrugah kareendra bhango ghana shaardoola vikhanDano astajantuhu |

gireesho vishad aakrutishcha chetah kuharey pancha mukhosti mey kuto bheehi || 44 ||

cChandah shaakhi shikhaanvitaih dvijavaraih samsevitey shaashvatey soukhyaapaadini kheda bhedini sudhaa saaraih phalaih deepitey | chetah pakshi shikhaamaney tyaja vruthaa sanchaaram anyairalam nityam shankara paada padma yugaleeneeDe vihaaram kuru || 45 ||

Page 7: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 7

www.bharatiweb.com

aakeerney nakharaaji kaanti vibhavair udyat sudhaa vaibhavai- raadhoutepi cha padmaraaga lalitey hamsa vrajair aashritey |

nityam bhakti vadhoo ganaishcha rahasi svecChaa vihaaram kuru sthitvaa maanasa raajahamsa girijaa naathaanghri soudhaantarey || 46 ||

shambhu dhyaana vasanta sangini hrudaaraamey agha jeernacChadaaha

srastaa bhakti lataacChaTaa vilasitaah punya pravaala shritaaha | deepyantey gunakorakaa japavachah pushpaani sadvaasanaa

gyaanaananda sudhaamaranda laharee samvit phlaabhyunnatihi || 47 ||

nityaananda rasaalayam suramuni svaantaambujaat aashrayam svacCham saddvija sevitam kalusha hrut sadvaasanaa vishkrutam | shambhu dhyaana sarovaram vraja mano hamsaavatamsa sthiram kim kshudraashraya palvala bhramana sanjaatashramam praapsyasi

|| 48 ||

aananda amruta pooritaa hara padaambhojaalavaala udyataa sthairyopaghnam upetya bhakti latikaa shaakhaa upashaakhaanvitaa | ucChairmaanasa kaayamaana paTaleem aakramya nishkalmashaa

nityaabheeshTa phalapradaa bhavatu mey satkarma samvardhitaa || 49 ||

sandhyaarambha vijrumbhitam shruti shira sthaanaantara adhishThitam saprema bhramara abhiraama masakrut sadvaasanaa shobhitam |

bhogeendra aabharanam samasta sumanah poojyam gunaavishkrutam sevey shree giri mallikaarjuna mahaalinga shivaalingitam || 50 ||

bhrungeecChaa naTanotkaTah karamadigraahee sphuran maadhava ahlaado naadayuto mahaasitavapuh pancheshunaa chaadrutaha | satpakshah sumano vaneshu sa punah saakshaan madeeye mano-

raajeevey bhramaraadhipo viharataam shreeshailavaasee vibhuhu || 51 ||

kaarunya amruta varshinah ghana vipad greeshmacChidaa karmaTham vidyaasasya phalodayaaya sumanah samsevyam icChaa krutim | nrutyad bhakta mayooramadri nilayam chanchajjaTaa manDalam shambho vaanChati neela kandhara sadaa tvaam mey manash

chaatakaha || 52 ||

Page 8: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 8

www.bharatiweb.com

aakaashena shikhee samasta phaninaam netraa kalaapee nataa anugraahi pranavopadesha ninadaih kekeeti yo geeyatey |

shyaamaam shaila samudbhavaam ghanaruchim drushTvaa naTantam mudaa

vedaanta upavaney vihaara rasikam tam neelakanTham bhajey || 53 ||

sandhyaagharma dinaatyayo harikaraaghaata prabhootaanaka- dhvaano vaarida garjitam divishadaam drushTicChaTaa chanchalaa | bhaktaanaam paritoshah baashpavita tirvrushTih mayooree shivaa

yasmin ujjvala taanDavam vijayatey tam neelakanTham bhajey || 54 ||

aadyaa yaamita tejasey shrutipadaih vedyaaya saadhyaaya tey vidyaa aanandamayaatmaney trijagatah samrakshanodyoginey | dhyeyaaya akhila yogibhih suraganaih geyaaya maayaaviney

samyaktaanDava sambhramaaya jaTiney seyam natih shambhavey || 55 ||

nityaaya trigunaatmaney purajitey kaatyaayinee shreyasey satyaayaadi kuTumbiney munimanah pratyaksha chinmoortaye | maayaa srushTa jagattrayaaya sakalaamnaayaanta samchaariney

saayam taanDava sambhramaaya jaTiney seyam natih shambhavey || 56 ||

nityam sva udara poshanaaya sakalaanuddishya vittaashayaa vyartham paryaTanam karomi bhavatah sevaam na jaaney vibho | majjanmaantara punya paakabalatastvam sharva sarvaantarah

tishThasyeva hi tena vaa pashupatey te rakshaneeyo asmyaham || 57 ||

eko vaarija baandhavah kshitinabho vyaaptam tamo manDalam bhitvaa lochana gocharo api bhavati tvam koTi soorya prabhaha | vedyah kinna bhavasyaho ghanataram keedrug bhavenmattamaha tatsarvam vyapaneeya mey pashupatey saakshaata prasanno bhava

|| 58 ||

hamsah padmavanam samicChati yathaa neelaambudam chaatakaha kokah kokanada priyam pratidinam chandram chakorah tathaa |

cheto vaanChati maamakam pashupatey chinmaarga mrugyam vibho goureenaatha bhavat padaabja yugalam kaivalya soukhya pradam || 59 ||

Page 9: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 9

www.bharatiweb.com

rodhastoyahrutah shramena pathikashChaayaam tarorvrushTito bheetah svasthagruham gruhastham atithih deenah prabhum dhaarmikam |

deepam santamasaakulashcha shikhinam sheetaavrutastvam tathaa chetah sarvabhayaapaham vraja sukham shambhoh padaambhoruham ||

60 ||

ankolam nijabeeja santati rayaskaantopalam soochikaa saadhvee naijavibhum lataa kshitiruham sindhuh sarit vallabham | praapnoteeha yathaa tathaa pashupateh paadaaravinda dvayam chetovrutti roopetya tishThati sadaa saa bhaktirityuchyatey || 61 ||

aanandaa shrubhiraatanoti pulakam nairmalyatacChaadanam

vaachaa shankhamukhey sthitaishcha jaTharaapoorti charitraamrutaihi | rudraakshair bhasitena deva vapusho rakshaam bhavad bhaavanaa- paryankey viniveshya bhakti jananee bhaktaarbhakam rakshati || 62 ||

maargaavartita paadukaa pashupatey rangasya koorchaayatey

ganDooshaambu nishechanam puraripoh divya abhishekaayatey | kinchit bhakshita maamsa shesha kabalam navya upahaaraayatey bhaktih kim na karotyaho vanacharo bhaktaavatamsaayatey || 63 ||

vakshastaaDanam antakasya kaThinaapasmaarasam mardanam

bhoobhrutya paryaTanam namah surashirah koTeera samgharshanam | karmedam mrudalasya taavaka pada dvandvasya goureepatey

mat chetomani paadukaa viharanam shambho sadaangee kuru || 64 ||

vakshastaaDanashankayaa vichalito vaivasvato nirjaraaha koTeerojjvala ratnadeepa kalikaa neeraajanam kurvatey |

drushTvaa mukti vadhoo stanoti nibhrutaashlesham bhavaaneepatey yacchetastava paadapadma bhajanam tasyeha kim durlabham || 65 ||

kreeDaartha srujasi prapancham akhilam kreeDaa mrugaaste janaaha yatkarmaacharitam mayaa cha bhavatah preetyai bhavatyeva tat | shambho svasya kutoohalasya karanam mat cheshTitam nishchitam

tasmaanmaamaka rakshanam pashupatey kartavyam eva tvayaa || 66 ||

bahuvidha paritosha baashpapooraha sphuTa pulakaankita chaarubhoga bhoomim | chirapada phalakaankshi sevyamaanaam

parama sadaashiva bhaavanaam prapadye || 67 ||

Page 10: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 10

www.bharatiweb.com

amita mudamrutam muhurduhanteem

vimala bhavat pada goshThamaavasanteem | sadaya pashupatey supuNyapaakaam

mama paripaalaya bhakti dhenum ekaam || 68 ||

jaDataa pashutaa kalankitaa kuTilacharatvam cha naasti mayi deva |

asti yadi raajamouley bhavadaabharanasya naasmi kim paatram || 69 ||

arahasi rahasi svatantra buddhayaa

varivasitum sulabhah prasannapoortihi | aganita phaladaayakah prabhurmey

jagadadhiko hrudi raajashekharo asti || 70 ||

aarooDha bhakti guna kunchita bhaava chaapa- yuktaih shiva smarana baanaganairamoghaihi | nirjitya kilbisharipoon vijayee sudheendrah

saanandamaavahati susthira raajalakshmeem || 71 ||

dhyaanaanjanena samavekshya tamah pradesham bhitvaa mahaabalibhireeshvara naama mantraihi | divyaashritam bhujaga bhooshanam udvahanti

yey paadapadmam iha tey shiva tey krutaarthaaha || 72 ||

bhoodaarataamudavahadyad apekshayaa shree- bhoodaara eva kimatah sumatey labhasva | kedaaramaakalita muktim aushadheenaam

paadaaravinda bhajanam parameshvarasya || 73 ||

aashaapaasha klesha durvaasanaadi - bhedodyuktaih divyagandhairamandaih | aashaashaaTeekasya paadaaravindam

cheetahpeTeem vaasitaam mey tanotu || 74 ||

kalyaaninaam sarasachitragatim savegam sarvengitajnam anagham dhruva lakshanaaDhyam |

chetah turangam adhiroohya chara smaraarey netah samasta jagataam vrushabhaadhirooDha || 75 ||

Page 11: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 11

www.bharatiweb.com

bhaktih mahesha pada pushkaramaavasantee kaadambineeva kurutey paritoshavarsham | sampoorito bhavati yasya manah taTaakaha

tajjanma sasyam akhilam saphalam cha naa anyat || 76 ||

buddhihsthiraa bhavitum eeshvara paadapadma saktaa vadhoorvirahineeva sadaa smarantee | sadbhaavanaa smarana darshana keertanaadi sammohiteva shivamantra japena vintey || 77 ||

sad upachaara vidhishvanubodhitaam

savinayaam sahrudayam sadupaashritaam | mama samuddhara buddhim imaam prabho varagunena navoDha vadhoom iva || 78 ||

nityam yogimanah sarojadala sanchaara kshamah tvat kramaha

shambho tena katham kaThora yamaraaDvakshah kavaaTakshatiha | atyanta mrudulam tvadanghri yugalam haa me manah chintaya- tyetallochanagocharam kuru vibho hastena samvaahaye || 79 ||

eshyatyesha janim mano asya kaThinam tasminnaTaaneeti ma- drakshaayai giriseemni komala padanyaasah puraabhyaasitaha | nochet divya gruhaantareshu sumanah talpeshu vedyaadishu

praayah satsu shilaataleshu naTanam shambho kim artham tava || 80 ||

kamchitkaalam umamaamahesha bhavatah paadaaravinda archanaihi kamchit dhyaana samaadhibhishcha natibhih kamchit kathaa karnanaihi | kamchit kamchidavekshanaishcha nutubhih kamchiddashaameedrusheem

ya praapnoti mudaa tvadarpitamanaa jeevan sa muktah khalu || 81 ||

baanatvam vrushabhatvam adharvapushaa bhaaryaatvam aaryaapatey ghonitvam sakhitaa mrudangavahataa chetyaadi roopam dadhou | tvatpaadey nayanaarpanam cha krutavaan tvaddehabhaago harihi

poojyaat poojyatarah sa eva hi na chet ko vaa tadaanyo&dhikaha || 82 ||

janana mruti yutaanaam sevayaa devataanaam na bhavati sukhaleshah samshayo naasti tatra |

ajanim amrutaroopam saambam eesham bhajantey ya iha parama soukhyam tey hi dhanyaa labhantey || 83 ||

Page 12: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 12

www.bharatiweb.com

shiva tava paricharyaa sannidhaaya gouryaa

bhava mama gunadhuryaam buddhikanyaam pradaasye | sakala bhuvana bandho sacchidaananda sindho

sadaya hrudayagehey sarvadaa samvasa tvam || 84 ||

jaladhi mathana daksho naiva paataalabhedee na cha vana mrugaayaam naiva lubdhah praveenaha | ashana kusuma bhooshaa vastra mukhyaam saparyaa kathaya kathamaham tey kalpayaani indumouley || 85 ||

poojaadravya samruddhayo virachitaah poojaam katham kurmahey pakshitvam na cha vaa kiTitvam api na praaptam mayaa durlabham | jaaney mastakamanghri pallavamumaajaaney na tey aham vibho na jnaatam hi pitaamahena harinaa tattvena tadroopinaa || 86 ||

ashalam garalam phanee kalaapo

vasanam charma cha vaahanam mahokshaha | mama daasyasi kim kimasti shambho

tava paadaambuja bhaktim eva dehi || 87 ||

yadaa krutaambhonidhi setubandhanaha karasthalaadhah kruta parvataadhipaha bhavaani te langhitapadma sambhavaha

tadaa shiva archaastava bhaavana kshamaha || 88 ||

natibhih nutibhih tvam eesha poojaa- vidhibhih dhyaana samaadhibhih na tushTaha |

dhanushaa musalena chaashmabhirvaa vada tey preetikaram tathaa karomi || 89 ||

vachasaa charitam vadaami shambhor aham udyoga vidhaasu tey aprasaktaha |

manasaa krutim eeshvarasya sevey shirasaa chaiva sadaashivam namaami || 90 ||

aadyaa avidyaa hrudgataa nirgataaseet

vidyaa hrudyaa hrudgataa tvat prasaadaat | sevey nityam shreekaram tvat padaabjam

bhaavey mukteh bhaajanam raajamouley || 91 ||

Page 13: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 13

www.bharatiweb.com

dooreekrutaani duritaani duraksharaani

dourbhaagya dukha durahamkruti durvachaamsi | saaram tvadeeya charitam nitaraam pibantam

goureesha maam iha samuddhara satkaTaakshaihi || 92 ||

soma kalaadhara moulo komala ghana kandharey mahaamahasi |

svaamini girijaanaathey maamaka hrudayam nirantaram ramataam || 93 ||

saa rasanaa tey nayaney

taaveva karou sa eva kruta krutyaha | yaa yey you yo bharga

vadateekshete sadaarchatah smarati || 94 ||

ati mrudulou mama charanaasvati kaThinam tey mano bhavaaneesha |

iti vichikitsaam samtyaja shiva katham aaseet girou tathaa praveshaha || 95 ||

dhairya ankushena nibhrutam

rabhasaad aakrushya bhakti shrunkhalayaa | purahara charanaalaaney

hrudayam abhedam badhaana chidyantraihi || 96 ||

pracharatyabhitah pragalbha vruttyaa madavaanesha manah karee gareeyaan |

parigruhya nayena bhaktirajjvaa parama sthaanupadam druDham nayaamum || 97 ||

sarva alankaara yuktaam sarala padayutaam saadhuvruttaam suvarnaam

sadbhih samstooyamaanaam sarasagunayutaam lakshitaam lakshanaaDhyaam |

udyadbhooshaa visheshaam upagata vinayaam dyotamaanaartharekhaam kalyaaneem deva goureepriya mama kavitaa kanyakaam tvam gruhaana

|| 98 ||

Page 14: shivaananda  · PDF filesahasram vartantey jagati vibudhaah kshudra phaladaa na manye svapney vaa tad anusaranam tatkruta phalam | hari brahmaadee naamapi nikaTa bhaajaamasulabham

Shivaananda Laharee Page 14

www.bharatiweb.com

idam tey yuktam vaa paramashiva kaarunya jaladhey gatou tiryagroopam tava pada shiro darshanadhiyaa | hari brahmaanou tou divi bhuvi charantou shramayutou

katham shambho svaamin kathaya mama vedyo asi purataha || 99 ||

stotrenaalam aham pravachmi na mrushaa devaa virinchaadayah stutyaanam gananaa prasanga samaye tvaam agraganyam viduhu | maahaatmya agra vichaarana prakaraney dhaanaatushastomava-

dbhootaastvaam vidurattamottama phalam shambho bhavat sevakaaha || 100 ||

iti shreemat shankaraachaarya virachita || shivaananda laharee samaaptam ||