shri rudra namakam - agnihotrausa.netagnihotrausa.net/mantradocs/shrirudra-english.pdf · shri...

8
Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave namah Namaste astu dhanvane bahubhyam uta te namah svaha |1| Ya ta ishu shivatama shivam babhuva te dhanuh Shiva sharavya ya tava taya no rudra mru–daya svaha | 2 | Ya te rudra shiva tanura ghora'papakashini Taya nastanuva shantamaya girisamtabhichakashihi svaha |3| Yamishum girishanta haste bibharsyastave Shivam giritra tam kuru ma hi‡si-h purusham jagata svaha |4| Shivena vachasa tva giri shacchavadamasi Yatha nah sarvamijjagadayakshmgm sumana asata svaha | 5| Adhyavochadadhivakta prathamo da-ivyo bhishaka Ahigmsh cha sarvan jambhyayant sarvasha cha yatu dhanyah svaha |6| Asau yastamro aruna uta babhru sumangalah | Ye cema.gm rudra abhito dikshu shritaha Sahasrasho'vaishagm he–da imahe svaha | 7| Asau yo'vasarpati nilagrivo vilohitah Utainam gopa adrushannadrushannu daharyah, Utainam vishva bhutani sa drushto mru–dayati nah svaha |8 | Namo astu nílagrí-vaya sahasrakshaya mídhushe| Atho you asya sattvano'ham tebhyo'karan namah svaha |9 | Pramuñcha dhanvanastvamubhayorartni yorjyam | Ysch cha te hasta isavah para ta bhagavo vapa svaha | 10 | Avatatya dhanustvagm sahasraksha shatesudhe| Nishírya shalyanam mukha shivo nah sumana bhava svaha |11| Vijyam dhanuh kapardino vishalyo banavagm uta | Aneshannasyeshava abhurasya nisañgathih svaha |12 | Ya te hetir midhushtama haste babhuva te dhanuh | Tayu'sman vis hvatas tvam ayakshmaya paribbhuja svaha |13| Namaste astvayudhayanatataya dhrusnave | Ubhabhyam uta te namo bahubhyam tava dhanvane svaha |14| Pari te dhanvano hetir asman vrunaktu visvatah | Atho ya ishudhis tavare asmanni dhehi tam svaha |15| Namakam:Two Namo Hiranya bahave senanye disham cha pataye namo svaha |1| Namo vrukshebhyo harikeshebhyah pashunam pataye namo svaha |2| Namah sa spijñaraya tvishimate pathínam patayou namo svaha |3| Namo babhlushaya vivyadhine'nnanam pataye na mo svaha |4| Namo harikeshayopavitine pushtanam pataye namo svaha |5| Namo bhavasya hetyai jagatam pataye namo svaha |6| Namo Rudraya'ta ta vine kshetranam pataye namo svaha |7| Namah Sutayahantyaya vananam pataye namo svaha |8| www.agnihotrausa.net - With questions and comments contact [email protected]

Upload: ngoduong

Post on 31-Jan-2018

303 views

Category:

Documents


11 download

TRANSCRIPT

Page 1: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave namah Namaste astu dhanvane bahubhyam uta te namah svaha |1| Ya ta ishu shivatama shivam babhuva te dhanuh Shiva sharavya ya tava taya no rudra mru–daya svaha | 2 | Ya te rudra shiva tanura ghora'papakashini Taya nastanuva shantamaya girisamtabhichakashihi svaha |3| Yamishum girishanta haste bibharsyastave Shivam giritra tam kuru ma hi‡si-h purusham jagata svaha |4| Shivena vachasa tva giri shacchavadamasi Yatha nah sarvamijjagadayakshmgm sumana asata svaha | 5| Adhyavochadadhivakta prathamo da-ivyo bhishaka Ahigmsh cha sarvan jambhyayant sarvasha cha yatu dhanyah svaha |6| Asau yastamro aruna uta babhru sumangalah | Ye cema.gm rudra abhito dikshu shritaha Sahasrasho'vaishagm he–da imahe svaha | 7| Asau yo'vasarpati nilagrivo vilohitah Utainam gopa adrushannadrushannu daharyah, Utainam vishva bhutani sa drushto mru–dayati nah svaha |8 | Namo astu nílagrí-vaya sahasrakshaya mídhushe| Atho you asya sattvano'ham tebhyo'karan namah svaha |9 | Pramuñcha dhanvanastvamubhayorartni yorjyam | Ysch cha te hasta isavah para ta bhagavo vapa svaha | 10 | Avatatya dhanustvagm sahasraksha shatesudhe| Nishírya shalyanam mukha shivo nah sumana bhava svaha |11| Vijyam dhanuh kapardino vishalyo banavagm uta | Aneshannasyeshava abhurasya nisañgathih svaha |12 | Ya te hetir midhushtama haste babhuva te dhanuh | Tayu'sman vis hvatas tvam ayakshmaya paribbhuja svaha |13| Namaste astvayudhayanatataya dhrusnave | Ubhabhyam uta te namo bahubhyam tava dhanvane svaha |14| Pari te dhanvano hetir asman vrunaktu visvatah | Atho ya ishudhis tavare asmanni dhehi tam svaha |15| Namakam:Two Namo Hiranya bahave senanye disham cha pataye namo svaha |1| Namo vrukshebhyo harikeshebhyah pashunam pataye namo svaha |2| Namah sa spijñaraya tvishimate pathínam patayou namo svaha |3| Namo babhlushaya vivyadhine'nnanam pataye na mo svaha |4| Namo harikeshayopavitine pushtanam pataye namo svaha |5| Namo bhavasya hetyai jagatam pataye namo svaha |6| Namo Rudraya'ta ta vine kshetranam pataye namo svaha |7| Namah Sutayahantyaya vananam pataye namo svaha |8|

www.agnihotrausa.net - With questions and comments contact [email protected]

Page 2: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

Namo rohitaya stha pataye vrukshanam pataye namo svaha |9| Namo mantrine vanijaya kakshanam pataye namo svaha |10| Namo bhuvantaye varivaskrdhayau shadhinam pataye namo svaha |11| Nama ucchair ghoshaya krandayate pattinam pataye namo svaha |12| Namah krutsnavitaya dhavate satvanam pataye namah svaha |13| Namakam:Three Namah sahamanaya nivyadhina avyadhininam pataye namah svaha |1| Namah kakubhaya nishañgine stenanam pataye namo svaha |2| Namo nisañgina ishudhimate taskaranam pataye namo svaha |3| Namo vañchante pari vañchate staynam pataye namo svaha |4| Namo nicherave paricharayaranyanam pataye namo svaha |5| Namah shrukavibhyo jighagm sadbhyo mushnatam pataye namo svaha |6| Namo 'simadbhyo naktam charadbhyah prakruntanam pataye namo svaha |7| Nama ushnishine giricharaya kuluñchanam pataye namo svaha |8| Nama ishumadbhyo dhanvavibhyash cha vo namo svaha |9| Nama atanvanebhyah pratidaane bhyash cha vo namo svaha |10| Nama a yacchadbhya visrujad bhyash cha vo namo svaha |11| Namo 'syadbhyo vidhyad bhyash cha vo namo svaha |12| Nama ashinebhyash shayane bhyash cha vo namo svaha |13| Namah svapadbhyo jagrad bhyash cha vo namo svaha |14| Namasti shthadbhyo dhavad bhyash cha vo namo sva ha |15| Namah sabhabhya sabhapati bhyash cha vo namo svaha |16| Namo ashvebhyo'svapati bhyash cha vo namah svaha |17| Namakam:Four Nama avyadhinibhyo vividhyanti bhyash cha vo namo svaha |1| Nama uganabhya strugmhati bhyash cha vo namo svaha |2| Namo grutsebhyo gratsapati bhyash cha vo namo svaha |3| Namo vratebhyo vratapati bhyash cha vo namo svaha |4| Namo ganebhyo ganapati bhyash cha vo namo svaha |5| Namo virupebhyo vishvarupe bhyash cha vo namo svaha |6| Namo mahadbhyah kshullake bhyash cha vo namo svaha |7| Namo rathibhyo'rathe bhyash cha vo nama svaha |8| Namah senabhya senani bhyash cha vo namah svaha |9| Namah kshattrubhya sangrahítru bhyash cha vo namah svaha |10| Nama stakshabhyo rathakar bhyash cha vo namah svaha |11| Namah kulalebhyah karmare bhyash cha vo namah svaha |12| Namah puñjishtebhyo nishade bhyash cha vo namah svaha |13| Nama ishukrudbhyo dhanva krud bhyash cha vo namah svaha |14| Namo mrugayubhyah sva ni bhyash cha vo namo svaha |15| Namah svabhyah svapati bhyash cha vo namah svaha |16| Namakam:Five Namo bhavaya cha Rudraya cha svaha |1| Namah sharvya cha pashupataye cha svaha |2|

www.agnihotrausa.net - With questions and comments contact [email protected]

Page 3: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

Namo nílagrivaya cha shiti kanthaya cha svaha |3| Namah kapardine cha vyuptakeshaya cha svaha |4| Namah sahasrakshaya cha shatadhanvane cha svaha |5| Namo girishaya cha shipivishtaya cha svaha |6| Namo maddhushta maya ceshumate cha svaha |7| Namo hrasvaya cha vamanaya cha svaha |8| Namo bruhate cha varshíyase cha svaha |9| Namo vruddhaya cha samvrudhvane cha svaha |10| Namo Agriyaya cha prathamaya cha svaha |11| Nama ashave ca jiraya cha svaha |12| Namah shrighriyaya cha shibhyaya cha svaha |13| Nama urmyaya ca- vas-van-ya-ya cha svaha |14| Namah srotasyaya cha dvípyaya cha svaha |15| Namakam:Six Namo jyeshthaya cha kanishthaya cha svaha |1| Namah purvajaya caparajaya cha svaha |2| Namo madhyamaya capagalbhaya cha svaha |3| Namo jaghanyaya cha, budhniyaya cha svaha |4| Namah shobhyaya cha, prati saryaya cha svaha |5| Namo yamyaya cha kshemyaya cha svaha |6| Nama urvaryaya cha khalyaya cha svaha |7| Nama shlokyaya cavasanyaya cha svaha |8| Namo vanyaya cha, kakshyaya cha svaha |9| Namah shravaya cha pratisravaya cha svaha |10| Nama asusheaaya ca'shurathaya cha svaha |11| Namah shuaya cavabhindate cha svaha |12| Namo varmine cha varuthine cha svaha |13| Namo bilmine cha kavacine cha svaha |14| Namah shrutaya cha shrutasen svaha ya cha svaha |15| Namakam:Seven Namo dundubhyaya ca'hananyaya cha svaha |1| Namo dhrusnave cha pramrushaya cha svaha |2| Namo dutaya cha, prahitaya cha svaha |3| Namo nisangine cheshudhi mate cha svaha |4| Nama stíkshneshave ca'yudhine cha svaha |5| Namah svayudhaya cha sudhanvane cha svaha |6| Namah srutyaya cha pathyaya cha svaha |7| Namah katyaya cha nípyaya cha svaha |8| Namah sudyaya cha, sarasyaya cha svaha |9| Namo nadyaya cha vaishantaya cha svaha |10| Namah kupyaya cavatyaya cha svaha |11| Namo varshyaya cha cavarshyaya cha svaha |12| Namo meghyaya cha vidyutyaya cha svaha |13| Nama ídhriyaya ca'tapy'ya cha svaha |14|

www.agnihotrausa.net - With questions and comments contact [email protected]

Page 4: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

Namo vatyaya cha, reshmiyaya cha svaha |15| Namo vastavyaya cha vastupaya cha svaha |16| Namakam:Eight Namah somaya cha Rudraya cha svaha |1| Namastamraya carunaya cha svaha |2| Nama shangaya cha pashupatayou cha svaha |3| Nama ugraya cha bhímaya cha svaha |4| Namo Agrevadhaya cha dure vadhaya cha svaha |5| Namo hantre cha haníyase cha svaha |6| Namo vrukshebhyo harikeshebhyo svaha |7| Namastaraya namah svaha |8| Namash-hambhave cha mayo bhave cha svaha |9| Namah shankaraya cha mayaskaraya cha svaha |10| Namah Shivaya cha shivataraya cha svaha |11| Nama stírthyaya cha kulyaya cha svaha |12| Namah paryaya cavaryaya cha svaha |13| Namah prataranaya cottaranaya cha svaha |14| Nama ataryaya ca'ladyaya cha svaha |15| Namah shashpyaya cha phenyaya cha svaha |16| Namah sikatya ya cha pravahyaya cha svaha |17| Namakam:Nine Nama irinyaya cha prapathyaya cha svaha |1| Namah kigm shilaya cha kshayanaya cha svaha |2| Namah kapardine cha pulastayou cha svaha |3| Namo goshthyaya cha gruhyaya cha svaha |4| Nama stalpyaya cha gehyaya cha svaha |5| Namah katyaya cha, gahvareshthaya cha svaha |6| Namo hradayyaya cha niveshpya ya cha svaha |7| Namah pagm savyaya cha rajasyaya cha svaha |8| Nama shushkyaya cha Harityaya cha svaha |9| Namo lopyaya colapya ya cha svaha |10| Nama oorvyaya cha soormyaaya cha svaha |11| Namah parnyaya cha parnashadyaya cha svaha |12| Namo 'paguramanaya chabhighnate cha svaha |13| Nama akkhyidate cha prakkhidate cha svaha |14| Namo vah kirikebhyo devanagm hruday bhyo svaha |15| Namo vikshína kebhyo svaha |16| Namo vicinvakte bhyo svaha |17| Nama anir hatebhyo svaha |18| Nama amívaktebhyaha svaha |19| Namakam:Ten Drape andhasaspate daridran nilalohita esham purushanam esham pashunam ma bhermaro mo esham kim chana'mamat svaha |1|

www.agnihotrausa.net - With questions and comments contact [email protected]

Page 5: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

Ya te rudra shiva tanu shiva vishvaha bheshají Shiva rudrasya bhesají taya no mru–da jívase svaha |2| Ima gm rudraya tavase kapardane ksha yadviraya prabhara mahe matim Yatha nah shamasadvipade chatushpade vishvam pushtam grame asminnanaturam svaha |3| Mru–da no rudrota no mayaskrudhi kshayadvíraya namasa vidhema te yaccham cha yosh cha manurayaje pita tadshyama tava rudra pranítau svaha |4| Ma no mahanta muta ma no arbhakam ma na ukshanta muta ma na ukshitam ma no vadhíh pitaram mota mataram’priya ma nastanuvo rudra rírishaha svaha |5| Ma nastoke tanaye ma na ayushi ma no goshu ma no ashveshu rírisahah | Viranma no rudra bhamito vadhír-havishmanto namasa vidhema te svaha |6| Aratte goghna uta puru shaghne kshayadvíraya sumna masme te astu Raksha cha no adhi cha deva bruhyadha cha’nah Sharma yaccha dvivarhah svaha |7| Stuhi shrutam garta sadam yuvanam mruganna Bhíma-mupahatnumugram, Mruda jaritre Rudra satvano anyante’ asmanni vapantu senaha svaha |8| Parino Rudrasya hetir vrunaktu pari tve shasya durmati raghayoh Ava sthira maghavad bhyas tanushva midhvastokaya’tanayaya mru–daya svaha |9| Midhushtama shivatama shivo nah sumana bhava Parame vruksha ayudhan nidhaya kruttim vasana a chara pinakam bibhradagahi svaha |10| Vikirida vilohita Namaste astu bhagavaha Yaste sahasra gm hetayo’nyam asmanni vapantu tah svaha |11| Sahasrani sahasradha bahuvostava hetayah | Tasa mishano bhagavah paracína mukha krudhi svaha |12| Namakam:Eleven Sahasrani sahasrasho ye Rudra adhi bhumyam Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-1| Asmin mahatyarnave'n tarikshe bhava adhi Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-2| Nílagrívah shitikanthah sharva adhah kshamacharah Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-3| Nílagrívah shitikantha divagm rudra upashritah| Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-4| Ye vrukshesu saspiñjara nilagriva vilohitah Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-5| Ye bhutanamadhi patayo vishikhasah kapardinah Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-6| Ye annesu vividhyanti patreshu pibato janan Teshagm sahasra yojane'va dhanvani tanmasi svaha |11- 7| Ye patham pathirakshaya ailavruda yavyudhah Teshagm sahasra yojane'va dhanvani tanmasi svaha |11- 8| Ye tírthani pracharanti srukavanto nisanginah Teshagm sahasra yojane'va dhanvani tanmasi svaha |11- 9| Ya etavantash cha bhuyagmsash cha disho rudra vitasthire Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-10|

www.agnihotrausa.net - With questions and comments contact [email protected]

Page 6: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

Namo rudrebhyo ye pruthivyam ye'ntarikshe ye divi yesham annam vato varshamisha- vastebhyo dasha pracir dasha dakshina dasha praticir dasho dicir dashordhvas tebhyo namaste no mru–dayantu te yam dvishmo yash cha no dvesti tam vo jambhe dadhami. svaha |11-11| Shri Rudra - Chamakam Om agna- vishnu sajo-shashema vardhantu vam girah dyum- nairvajebhiragatam | Chamakam:One Va-jash-cha me, pra-sa-vash-cha me, pra- ya-tish-cha me, pra-si-tish-cha me, dhí-ti-shcha me, kra-tu-sh-cha me, sva-rash-cha me, shlo-kash-cha me, shra-vash-cha me, shrutish- cha me, jyo-tish-cha me, su-vash-cha me, pra-na-sh-cha me, 'pa-nash-cha me, vyana- sh- me, 'sush-cha me, ci-ttam cha ma’ adhi-tam cha me, vak-cha me, ma-nash-cha me, chak-shush-cha me, shro-tam cha me, dak-shash-cha me, ba-lam cha ma o-ja-sh-cha me, sa-hash-cha ma a-yush-cha me, ja-ra-cha ma atma cha me, ta-nush-cha me, shar-ma cha me, var- ma cha me, 'n-ga- ni cha me, 'stha- ni cha me, paru-gm-shi cha me , sha-ríra- ni cha me svaha |1| Chamakam:Two Jyeshthayam cha ma 'a-dhi-patyam cha me, manyush-cha me, bha-mash-cha me, 'mash-cha me, 'm-bhash-cha me, je-ma cha me, ma-hi-ma cha me, va-ri- ma cha me, prathima cha me, varsma cha me , draghuya cha me, vrudham cha me, vrudhish cha me, satyam-cha me, shraddha cha me, jagac-cha me, dhanam cha me, vashash-cha me, tvishish cha me, krída cha me, modish-cha me, jatam cha me, janishyamaNam cha me, suktam cha me, sukrutam cha me, vittam cha me, vedyam cha me, bhutam cha me, bhavishyac-cha me, sugam ch me, supatham cha ma rudhan cha ma ruddhishcha me, kluptam cha me, kluptish-cha me, matish-cha me, sumatish-cha me svaha |2| Chamakam:Three Sham cha me, mayash cha me, priyam cha me, 'nu-kamash-cha me, kamash-cha me, saumana-sash-cha me, bhadram cha me, shreyash-cha me, vasyas-cha me, yashashcha me, bhagash-cha me, dravinam cha me, yanta cha me, dharta cha me, kshemash-cha me, dhrutish-cha me, vishvam cha me, mahash-cha me, sam- vic-cha me, jñatram cha me, sush-cha me, prasush-cha me, síram cha me, layash cha me, rutam cha me, 'mrutam cha me, yakshmam cha me, 'nama yac-cha me, jívatush-cha me, dírghayutvam cha me, 'namitram cha me, 'bhayam cha me, sugam cha me, shayanam cha me, susha cha me, sudinam cha me svaha |3| Chamakam:Four Urkcha me, sunruta cha me, payash-cha me, rasash-cha me, ghrutam cha me, madhu cha me, sagdhish-cha me, sapítish-cha me, krusish-cha me, vrishtish-cha me, jaitram cha ma audbhidyam cha me, rayish cha me, rayash-cha me, pustam cha me, pustish-cha me, vibhu cha me, prabhu cha me, bahu cha me, bhuyash-cha me, purnam cha me, pur-na-taramcha me, 'kshitish-cha me, kuyavash-cha me, 'n-nam cha

www.agnihotrausa.net - With questions and comments contact [email protected]

Page 7: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

me, 'kshuc-cha me, vríhayash-cha me, yavash-cha me, masha-cha me, tila-sh-cha me, mudgash-cha me, khalvash-cha me, godhumash-cha me, masurash-cha me, priyangavash-cha me, 'navash-cha me, shyamaka sh-cha me, nívarash-cha me svaha |4| Chamakam:Five Ashma cha me, mruttika cha me, girayash-cha me, parvatash-cha me, sikatash-cha me, vanaspatayash-cha me, hiranyam cha me, 'yash-cha me, sísam cha me, trapushcha me, shyamam cha me, loham cha me, 'gnich ma apash cha me, vírudhash-cha ma oshadha- yash-cha me, krushtapacyam-cha me, 'krustapacyamcha me, gramyashcha me, pashavaaranyash-cha yajñena kalpantam, vittam cha me, vittish-cha me, bhutam cha me, bhutish-cha me, vasu cha me, vasatish-cha me, karma cha me, shaktish-cha me, 'rthash-cha ma emash-cha ma itish-cha me. gatish-cha me svaha |5| Chamakam:Six Agnish-cha ma indrash-cha me, somash-cha ma indrash-cha me, savita cha ma indrash-cha me, sarasvati cha ma indrash-cha me, pu sha cha ma indrash-cha me, bruhaspati scha ma indrash-cha me, mitra-sh-cha ma indrash-cha me, varuna scha me, tvasta cha ma indrash-cha me, dhata cha ma indrash-cha me, visnush-cha ma indrashcha me, 'shvi-nau cha ma indrash-cha me, marutash-cha ma indrash-cha me, vish-ve cha me de-va indrash-cha me, pruthiví cha ma indrash-cha me, 'ntariksham cha ma indrash-cha me, dyaush-cha ma indrash-cha me, di-shah-cha ma indrash-cha me, murdha cha ma indrash-cha me, praja pati sh-cha ma indrash-cha me svaha |6| Chamakam:Seven Agm sush-cha me, rashmish-cha me, 'dabhyash-cha me 'dhipatish-cha ma upagm sush-cha me 'ntaryama sh-cha ma aindravayavash-cha me, maitravarunash-cha ma ashvinash-cha me, prati-prasthanash-cha me, shukrash-cha me, manthícha ma agrayaNash-cha me, vaishvadevash-cha me, dhruvash-cha me, vaishvanarash-cha ma rutugrahash-cha me, 'tigrahyash-cha ma aindragnash-cha me, vaishvadevash-cha me, marutvatíyash-cha me, mahendrash-cha ma adityash-cha me, savitrash-cha me, sarasvatash-cha me, paushNash-cha me, patnívatash-cha me, hariyojanash-cha me svaha |7| Chamakam:Eight Idhmash-cha me, bahirsh-cha me, vedish-cha me, dhisNiyash-cha me, sruchash-cha me, chamasash-cha me, gravanash-cha me, svaravash-cha ma uparavash-cha me, 'dhisavane cha me, dronakalashash-cha me, vayavyani cha me, putabhruc-cha ma 'adhavaníyash-cha ma agnídhram cha me, havirdhanam cha me, gruhash-cha me, sadash-cha me, puroda-shash-cha me, pachatash-cha me, 'vabhruthash-cha me, svagakarash-cha me svaha |8| Chamakam:Nine Agnish-cha me, gharmash-cha me 'rkash-cha me, suryash-cha me, pranash-cha me, 'svamedhash-cha me, pruthivícha me, 'ditish-cha me, ditish-cha me, dyaush-cha me, shakvarí-rangulayo dishash-cha me yajñena kalpantam, ruk-cha me, sama cha me,

www.agnihotrausa.net - With questions and comments contact [email protected]

Page 8: Shri Rudra Namakam - agnihotrausa.netagnihotrausa.net/MantraDocs/Shrirudra-English.pdf · Shri Rudra Namakam Namakam:One OM Namo bhagavate rudraya. Namaste rudra manyava utota ishave

stomash-cha me, yajush-cha me, díksha cha me, tapash-cha ma \rutush-cha me, vratam cha me, 'horatrayor-vrush-tya bruhadra-thantare cha me yajñena kalpetam svaha |9| Chamakam:Ten Garbhash-cha me, vatsash-cha me, tryavish-cha me, tryavi-cha me, dityavat cha me, dityauhí cha me, pañc a-vish-cha me, pañca-ví cha me, trivatsash-cha me, trivatsa cha me, turya-vat-cha me, turyau-hi cha me, pash-tha-vac-cha me, pash-thau- hí cha ma uksha cha me, vasha cha ma \ri-shabha-sh-cha me, vehac-cha me, 'naD-va˜n-cha me,(n'va|c ) dhenush-cha ma ayur- yajñena kalpatam , pra-no yajñena kalpatama, pano yajñena kalpatam, vya-no yajñena kalpatam, chak-shur- yajñena kalpatam, shro-tram yajñena kalpatam, ma-no yajñena kalpatam, vag- yajñena kalpatam, atma yajñena kalpatam, yajño yajñena kalpatam svaha |10| Chamakam:Eleven Eka cha me, tisrash-cha me, pañcha cha me, sapta cha me, nava cha ma eka-dasha cha me, trayo-dasha cha me, pañcha-da sh cha me, sapta-dash cha me, nava-dasha cha ma eka-vigm-shatish-cha me, trayo vigm shati sh-cha me, pañcha-vigm- sha-tishcha me, sapta-vigm- sha-tish-cha me , nava-vigm-sha-tish-cha ma eka-trigm-shac-cha me, trayas-trigm-shac-cha me, chata-srash-cha me 'shtau cha me, dvadasha cha me, sho–dasha cha me, vigm shatish-cha me, chaturvigm shatish-cha me cha me 'stavigm shati sh-cha me, dvatrigmshac-cha me, sha–trigm shac-cha me, chatvarigm-shac-cha me, chatush-chatvarigmshac-cha me 'sh–tachatvarigm-shac-cha me, Va-ja-sh-cha prasavash-ca-pija-sh-cha kratush-cha suva-sh-cha murdha cha vyash-ni-yash-ca 'nt- ya-ya-nash-ca 'nt-yash-cha bhau-vanash- cha bhu-va-nash-ca dhi-patish-cha svaha svaha |11| I–da devahur manur yajñanirbruhaspati rukthamadani shagmsishad vishvedevah suktavachah prithiva matar ma ma higmsir madhu manishye madhu janesye madhu vakshyami madhu vadishyami madhumatim devebhyo vachamudya sagm shushrusebhyam manusye bhyastam ma deva avantu soubhayai pitaro'nu madantu | |Om Shantih Shantih Shantih |

www.agnihotrausa.net - With questions and comments contact [email protected]