soubhagyavidya kamakshi stotram - · pdf filesarvapujya tvaya prokta tripura paradevata |...

4
SOUBHAGYAVIDYA KAMAKSHI STOTRAM (BRAHMANDA PURANA) WWW.BHARATIWEB.COM 1 सौभग्यविद्या कामाक्षी स्तोत्रम् सौभग्यविद्या कामाक्षी स्तोत्रम् सौभग्यविद्या कामाक्षी स्तोत्रम् सौभग्यविद्या कामाक्षी स्तोत्रम् अगस्त्य उवाच अनाद्यनन्तम्-अव्यक्तम् व्यक्तानामादि-कारणम् । आनन्दबोधैक-रसम् तन्-महन्-मन्-महे महः ॥ 1 ॥ अश्वानन महाप्राग्य वेदवेदान्त-वित्तम । श्रुतमेतन्-महापुण्यम् ललिताख्यानम्-उत्तमम् ॥ 2 ॥ सर्वपूज्या त्वया प्रोक्ता त्रिपुरा परदेवता । पाशान्कुश-धनुर्बाण परिष्क्रुत-चतुर्भुजा ॥ 3 ॥ तस्या मन्त्रमिति प्रोक्तम् श्रीचक्रम् चक्र-भूषणम् । नवावरणम्-ईशानी श्री-परस्याधि-दैवतम् ॥ 4 ॥ कान्चीपुरे पवित्रे अस्मिन्-मही-मन्डल-मन्डने । केयम् विभाति कल्याणी कामाक्षी-त्यभि-विश्रुता ॥ 5 ॥ द्विभुजा विविधोल्लास-विलसत्-तनुवल्लरी । अद्रुष्टपूर्व-सौन्दर्या परज्योतिर्मयी परा ॥ 6 ॥ सूत उवाच अगस्त्येनैवमुक्तः सन्परानन्दा-द्रुतेक्षणः । ध्यायम्स्तच्च परम् तेजो हयग्रीवो महामनाः । इति ध्यात्वा नमस्क्रुत्य तमगस्त्यम्-अथाब्रवीत् ॥ 7 ॥ हयग्रीव उवाच रहस्यम् सम्प्रवक्ष्यामि लोपामुद्रापते श्रुणु ॥ 8 ॥ आद्या याणुतरा सा स्याच्चित्परा त्वादिकारणम् । अन्ताख्येति तथा प्रोक्ता स्वरूपात्-तत्त्व-चिन्तकैः ॥ 9 ॥ द्वितीयाभूत्ततः शुद्धपरा द्विभुज-सम्युता । दक्षहस्ते योगमुद्राम् वामहस्ते तु पुस्तकम् ॥ 10 ॥ बिभ्रती हिमकुन्देन्दु-मुक्तासम-वपुर्द्युतिः । परापरा त्रुतीया स्याद्-बालार्कायुत-सम्मिता ॥ 11 ॥

Upload: trinhhanh

Post on 05-Feb-2018

263 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: Soubhagyavidya Kamakshi Stotram - · PDF filesarvapUjyA त्वया प्रोक्ता त्रिपुरा परदेवता । पाशान्कुश-धनुर्बाण परिष्क्रुत-चतुर्भुजा ॥ 3 ॥ ... रहस्यम् सम्प्रवक्ष्यामि लोपामुद्रापते

SOUBHAGYAVIDYA KAMAKSHI STOTRAM (BRAHMANDA

PURANA)

WWW.BHARATIWEB.COM

1

सौभग्यविद्या कामाक्षी स्तोत्रम्सौभग्यविद्या कामाक्षी स्तोत्रम्सौभग्यविद्या कामाक्षी स्तोत्रम्सौभग्यविद्या कामाक्षी स्तोत्रम्

अगस्त्य उवाच

अनाद्यनन्तम्-अव्यक्तम् व्यक्तानामादि-कारणम् ।

Anandabodhaika-rasam tan-mahan-man-mahe mahah || 1 ||

अश्वानन महाप्राग्य वेदवेदान्त-वित्तम ।

श्रुतमेतन्-महापुण्यम् ललिताख्यानम्-उत्तमम् ॥ 2 ॥

सर्वपूज्या त्वया प्रोक्ता त्रिपुरा परदेवता ।

पाशान्कुश-धनुर्बाण परिष्क्रुत-चतुर्भुजा ॥ 3 ॥

तस्या मन्त्रमिति प्रोक्तम् श्रीचक्रम् चक्र-भूषणम् ।

नवावरणम्-ईशानी श्री-परस्याधि-दैवतम् ॥ 4 ॥

कान्चीपुरे पवित्रे अस्मिन्-मही-मन्डल-मन्डने ।

केयम् विभाति कल्याणी कामाक्षी-त्यभि-विश्रुता ॥ 5 ॥

द्विभुजा विविधोल्लास-विलसत्-तनुवल्लरी ।

अद्रुष्टपूर्व-सौन्दर्या परज्योतिर्मयी परा ॥ 6 ॥

सूत उवाच

अगस्त्येनैवमुक्तः सन्परानन्दा-द्रुतेक्षणः ।

ध्यायम्स्तच्च परम् तेजो हयग्रीवो महामनाः ।

इति ध्यात्वा नमस्क्रुत्य तमगस्त्यम्-अथाब्रवीत् ॥ 7 ॥

हयग्रीव उवाच

रहस्यम् सम्प्रवक्ष्यामि लोपामुद्रापते श्रुणु ॥ 8 ॥

आद्या याणुतरा सा स्याच्चित्परा त्वादिकारणम् ।

अन्ताख्येति तथा प्रोक्ता स्वरूपात्-तत्त्व-चिन्तकैः ॥ 9 ॥

द्वितीयाभूत्ततः शुद्धपरा द्विभुज-सम्युता ।

दक्षहस्ते योगमुद्राम् वामहस्ते तु पुस्तकम् ॥ 10 ॥

बिभ्रती हिमकुन्देन्दु-मुक्तासम-वपुर्द्युतिः ।

परापरा त्रुतीया स्याद्-बालार्कायुत-सम्मिता ॥ 11 ॥

Page 2: Soubhagyavidya Kamakshi Stotram - · PDF filesarvapUjyA त्वया प्रोक्ता त्रिपुरा परदेवता । पाशान्कुश-धनुर्बाण परिष्क्रुत-चतुर्भुजा ॥ 3 ॥ ... रहस्यम् सम्प्रवक्ष्यामि लोपामुद्रापते

SOUBHAGYAVIDYA KAMAKSHI STOTRAM (BRAHMANDA

PURANA)

WWW.BHARATIWEB.COM

2

सर्वाभरण-सम्युक्ता दशहस्त-ध्रुताम्बुजा ।

वामोरुन्यस्-तहस्ता वा किरीटार्धेन्दु-भूषणा ॥ 12 ॥

पश्चाच्-चतुर्भुजा जाता सा परा त्रिपुरारुणा ।

पाशान्कुशेक्षु-कोदन्ड-पन्चबाण-लसत्करा ॥ 13 ॥

ललिता सैव कामाक्षी कान्च्याम् व्यक्तिमुपागता ।

सरस्वती-रमा-गौर्यस्-तामेवाद्याम्-उपासते ॥ 14 ॥

नेत्रद्वयम् महेशस्य काशी-कान्चीपुर-द्वयम् ॥ 15 ॥

विख्यातम् वैष्णवम् क्षेत्रम् शिवसान्निध्य कारकम् ।

कान्चीक्षेत्रे पुरा धाता सर्वलोक-पितामहः ॥ 16 ॥

श्री-देवी-दर्शनायैव तपस्तेपे सुदुष्करम् ।

आत्मैक-ध्यान-युक्तस्य तस्य व्रतवतो मुने ॥ 17 ॥

प्रादुरासीत्पुरो लक्ष्मीः पद्महस्ता परात्परा ।

पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह ॥ 18 ॥

सर्व-श्रुन्गार-वेषाढ्या सर्वाभरण-भूषिता ।

सिम्हासनेश्वरी ख्याता सर्वलोकैक-रक्षिणी ॥ 19 ॥

ताम् द्रुष्ट्वाद्भुत-सौन्दर्याम् परज्योतिर्मयीम् पराम् ।

आदिलक्ष्मीमिति ख्याताम् सर्वेषाम् ह्रुदये स्थिताम् ॥ 20 ॥

यामाहुस्-त्रिपुरामेव ब्रह्म-विष्णवीश-मातरम् ।

कामाक्षीति प्रसिद्धाम् तामस्तौषीत्-पूर्णभक्तिमान् ॥ 21 ॥

ब्रह्मोवाच

जय देवि जगन्मातर्-जय त्रिपुरसुन्दरि ।

जय श्रीनाथ-सहजे जय सर्वमन्गले ॥ 22 ॥

जय श्री-करुणाराशे जय श्रुन्गार-नायिके ।

जय-जयेधिक-सिद्धेशि जय योगीन्द्र-वन्दिते ॥ 23 ॥

जयजय जगदम्ब नित्यरूपे जयजय सन्नुत-लोक-सौख्यदात्रि ।

जयजय हिमशैल-कीर्तनाये जयजय शन्करन्-कामवामनेत्रि ॥ 24 ॥

जगज्जन्म-स्थिति-ध्वम्सपि-धानानुग्रहान्-मुहुः ।

या करोति स्वसन्कल्पात्-तस्यै देव्यै नमोनमः ॥ 25 ॥

Page 3: Soubhagyavidya Kamakshi Stotram - · PDF filesarvapUjyA त्वया प्रोक्ता त्रिपुरा परदेवता । पाशान्कुश-धनुर्बाण परिष्क्रुत-चतुर्भुजा ॥ 3 ॥ ... रहस्यम् सम्प्रवक्ष्यामि लोपामुद्रापते

SOUBHAGYAVIDYA KAMAKSHI STOTRAM (BRAHMANDA

PURANA)

WWW.BHARATIWEB.COM

3

वर्णाश्रमाणाम् सान्कर्य-कारिणः पापिनो जनान् ।

निहन्त्याद्याति-तीक्ष्णास्त्रैस्-तस्यै देव्यै नमोनमः ॥ 26 ॥

नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः ।

वेद्या या च स्वसम्वेद्या तस्यै देव्यै नमोनमः ॥ 27 ॥

रहस्याम्नाय-वेदान्तैस्-तत्त्व-विद्भिर्-मुनीश्वरैः ।

परम् ब्रह्मेति या ख्याता तस्यै देव्यै नमोनमः ॥ 28 ॥

ह्रुदयस्थापि सर्वेषाम् या न केनापि द्रुश्यते ।

सूक्ष्म-विग्यान-रूपायै तस्यै देव्यै नमोनमः ॥ 29 ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

यद्-ध्यानैक-परा नित्यम् तस्यै देव्यै नमोनमः ॥ 30 ॥

यच्चरण-भक्ता इन्द्राद्या यदाग्यामेव बिभ्रति ।

साम्राज्य-सम्पदीशायै तस्यै देव्यै नमोनमः ॥ 31 ॥

वेदा निह्श्वसितम् यस्या वीक्षितम् भूत-पन्चकम् ।

स्मितम् चराचरम् विश्वम् तस्यै देव्यै नमो नमः ॥ 32 ॥

सहस्र-शीर्षा भोगीन्द्रो धरित्रीम् तु यदाग्यया ।

धत्ते सर्वजनाधाराम् तस्यै देव्यै नमोनमः ॥ 33 ॥

ज्वलत्यग्निस्-तपत्यर्को वातो वाति यदाग्यया ।

ग्यान-शक्ति-स्वरूपायै तस्यै देव्यै नमोनमः ॥ 34 ॥

पन्चविम्शति-तत्त्वानि माया-कन्चुक-पन्चकम् ।

यन्मयम् मुनयः प्राहुस्तस्यै देव्यै नमोनमः ॥ 35 ॥

शिव-शक्तीश्वराश्चैव शुद्धबोधः सदाशिवः ।

यदुन्मेष-विभेदाः स्युस्तस्यै देव्यै नमोनमः ॥ 36 ॥

गुरुर्मन्त्रो देवता च तथा प्राणाश्च पन्चधा ।

या विराजति चिद्रूपा तस्यै देव्यै नमोनमः ॥ 37 ॥

सर्वात्मनाम्-अन्तरात्मा परमानन्द-रूपिणी ।

श्री-विद्येति स्म्रुता वा तु तस्यै देव्यै नमोनमः ॥ ॥ 38 ॥

दर्शनानि च सर्वाणि यदन्गानि विदुर्बुधाः ।

तत्-तन्नियमयूपायै तस्यै देव्यै नमोनमः ॥ 39 ॥

Page 4: Soubhagyavidya Kamakshi Stotram - · PDF filesarvapUjyA त्वया प्रोक्ता त्रिपुरा परदेवता । पाशान्कुश-धनुर्बाण परिष्क्रुत-चतुर्भुजा ॥ 3 ॥ ... रहस्यम् सम्प्रवक्ष्यामि लोपामुद्रापते

SOUBHAGYAVIDYA KAMAKSHI STOTRAM (BRAHMANDA

PURANA)

WWW.BHARATIWEB.COM

4

या भाति सर्वलोकेषु मणि-मन्त्रौषध्-आत्मना ।

तत्त्वोपदेश-रूपायै तस्यै देव्यै नमोनमः ॥ 40 ॥

देश-काल-पदार्थात्मा यद्यद्वस्तु यथा तथा ।

तत्तद्रूपेण या भाति तस्यै देव्यै नमोनमः ॥ 41 ॥

हे प्रतिभटाकारा कल्याण-गुणशालिनी ।

विश्वोत्तीर्णेति चाख्याता तस्यै देव्यै नमोनमः ॥ 42 ॥

इति स्तुत्वा महादेवीम् धाता लोकपितामहः ।

भूयोभूयो नमस्क्रुत्य सहसा शरणम् गतः ॥ 43 ॥

सन्तुष्टा सा तदा देवी ब्रह्माणम् प्रेक्ष्य सम्नतम् ।

वरदा सर्वलोकानाम् व्रुणीश्व वरमित्यशात् ॥ 44 ॥