v. uccävaca-praväha-vécayaùignca.nic.in/sanskrit/saduktikarnamrtam_5_uccavaca.pdf · 2017. 10....

63
V. उच्चावच-प्रवाह-वीचयः मनुजस् तुरङ्ग-गावौ पशवः पारावतो बलाका च । नाना-खगाश् च गिरयो वन-स्रवत्यौ विशेष-नदी ॥1॥ पद्माकरः प्रशस्तः सरसी चक्रश् च चक्रवाकी च । दिग्-देशौ वीरधनुर् भङ्गौ हनूमत्-प्रभृति-शौर्यम् ॥2॥ रावण एतस्य शिरश्-छेदो दूतोऽनुवाद-संवादः । कवयो नाना-कवयः प्रत्येक-कविर् मनस्वि-कवयश् च ॥3॥ कवि-दानं गुणि-गर्वो वाणी काव्यं च काव्य-मात्सर्यम् । काव्य-मलिम्लुच-सज्जन-दुर्वृत्ताः सुजन-दुर्जनौ मिलितौ ॥4॥ धन्य उदात्तो मानी कृपणः सेवक-मनस्वि-भजमानौ । दुरधीश-सेवकश् च क्षुद्रोदय-दुःखितोऽथ दारिद्र्यम् ॥5॥ तत् स-चटु दरिद्र-गृही तद्-गृहिणी तद्-गृहं जरा-वृद्धः । अनुशय-निर्वेदाव् अथ विचार-विचिकित्सिते च शम-विघ्नः ॥6॥ अर्ध-शमः कारुणिकः शान्त्य्-आशंसा कृतार्थ-शान्तश् च । शान्ति-गतो निष्क्रम-निःस्पृह-वन-गमनोत्सुकास् तपो-विपिनम् ॥7॥ तापस-बहु-विषय-शमौ ज्ञानी भवितव्यता च दैवं च । काल-पितृ-वन-समस्योच्चावच-प्रतिराज-संस्तुतयः ॥8॥ इति षट्काधिक-सप्तति-वीचिभिर् इह सरस-कोमलैर् एभिः । उच्चावच-प्रवाहं श्रीधर-दासः कृती कृतवान् ॥9॥ 1. मनुष्यः अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्ध-नीरुद्ध-भूर् पार्श्वोद्वेग-कृतो निहत्य कफणि-द्वन्द्वेन दंशान् मुहुः । न्यग्-जानु-द्वय-मध्य-यन्त्रित-घटी-वक्त्रान्तराल-स्खलद्- धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥2001॥ kasyacit | (Pv 262; Srk 1157, उपाध्याय-दामोदरस्य; Smv 96.14) तैस् तैर् जीवोपहारैर् गिरि-कुहर-शिलासंश्रयाम् अर्चयित्वा देवीं कान्तार-दुर्गां रुधिरम् उपतरु-क्षेत्र-पालाय दत्त्वा । तुम्बी-वीना-विनोद-व्यवहित-सरकाम् अह्नि जीर्णे पुराणीं हालां मालूर-कोषैर् युवति-सहचरा बर्बराः शीलयन्ति ॥2002॥ कस्यचित् । (स्र्क् 1191, योगेश्वरस्य) एताश् चन्द्रोदयेऽस्मिन्न् अविरल-मुशलोत्क्षेप-दोलायमान- स्निग्ध-श्यामाग्र-पीन-स्तन-कलस-नमत्-कण्ठ-नालाग्र-रम्याः । उद्वेल्लद्-बाहु-वल्ली-प्रचलित-वलय-श्रेणयः पामराणां गेहिन्यो दीर्घ-गीति-ध्वनि-जनित-सुखास् तण्डुलान् कण्डयन्ति ॥2003॥

Upload: others

Post on 07-Feb-2021

3 views

Category:

Documents


0 download

TRANSCRIPT

  • V.

    उच्चावच-प्रवाह-वीचयः मनुजस् तुरङ्ग-गावौ पशवः पारावतो बलाका च । नाना-खगाश् च गिरयो वन-स्रवत्यौ विशेष-नदी ॥1॥ पद्माकरः प्रशस्तः सरसी चक्रश् च चक्रवाकी च । दिग्-देशौ वीरधनुर् भङ्गौ हनूमत्-प्रभृति-शौर्यम् ॥2॥ रावण एतस्य शिरश्-छेदो दूतोऽनुवाद-संवादः । कवयो नाना-कवयः प्रत्येक-कविर् मनस्वि-कवयश् च ॥3॥ कवि-दानं गुणि-गर्वो वाणी काव्यं च काव्य-मात्सर्यम् । काव्य-मलिम्लुच-सज्जन-दुर्वृत्ताः सुजन-दुर्जनौ मिलितौ ॥4॥ धन्य उदात्तो मानी कृपणः सेवक-मनस्वि-भजमानौ । दुरधीश-सेवकश् च क्षुद्रोदय-दुःखितोऽथ दारिद्र्यम् ॥5॥ तत् स-चटु दरिद्र-गृही तद्-गृहिणी तद्-गृहं जरा-वृद्धः । अनुशय-निर्वेदाव् अथ विचार-विचिकित्सिते च शम-विघ्नः ॥6॥ अर्ध-शमः कारुणिकः शान्त्य्-आशंसा कृतार्थ-शान्तश् च । शान्ति-गतो निष्क्रम-निःस्पृह-वन-गमनोत्सुकास् तपो-विपिनम् ॥7॥ तापस-बहु-विषय-शमौ ज्ञानी भवितव्यता च दैवं च । काल-पितृ-वन-समस्योच्चावच-प्रतिराज-संस्तुतयः ॥8॥ इति षट्काधिक-सप्तति-वीचिभिर् इह सरस-कोमलैर् एभिः । उच्चावच-प्रवाहं श्रीधर-दासः कृती कृतवान् ॥9॥

    1. मनुष्यः अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्ध-नीरुद्ध-भूर् पार्श्वोद्वेग-कृतो निहत्य कफणि-द्वन्द्वेन दंशान् मुहुः । न्यग्-जानु-द्वय-मध्य-यन्त्रित-घटी-वक्त्रान्तराल-स्खलद्- धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥2001॥ kasyacit | (Pv 262; Srk 1157, उपाध्याय-दामोदरस्य; Smv 96.14) तैस् तैर् जीवोपहारैर् गिरि-कुहर-शिलासंश्रयाम् अर्चयित्वा देवीं कान्तार-दुर्गां रुधिरम् उपतरु-क्षेत्र-पालाय दत्त्वा । तुम्बी-वीना-विनोद-व्यवहित-सरकाम् अह्नि जीर्णे पुराणीं हालां मालूर-कोषैर् युवति-सहचरा बर्बराः शीलयन्ति ॥2002॥ कस्यचित् । (स्र्क् 1191, योगेश्वरस्य) एताश् चन्द्रोदयेऽस्मिन्न् अविरल-मुशलोत्क्षेप-दोलायमान- स्निग्ध-श्यामाग्र-पीन-स्तन-कलस-नमत्-कण्ठ-नालाग्र-रम्याः । उद्वेल्लद्-बाहु-वल्ली-प्रचलित-वलय-श्रेणयः पामराणां गेहिन्यो दीर्घ-गीति-ध्वनि-जनित-सुखास् तण्डुलान् कण्डयन्ति ॥2003॥

  • शरणस्य । रज्जु-क्सेपरयोन्नमद्-भुज-लता-व्यक्तैक-पार्श्व-स्तनी सूत्र-च्छेद-विलोल-शङ्ख-वलय-श्रेणी-झणत्-कारिणी । तिर्यग्-विस्तृत-पीवरोरु-युगला पृष्ठान् अतिव्याकृता- भोग-श्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ॥2004॥ तस्यैव । (स्र्क् 1152, कस्यचित्) एतास् ता दिवसान्त-भास्कर-दृशो धावन्ति पौराङ्गनाः स्कन्ध-प्रस्खलद्-अंशुकाञ्चल-धृति-व्यासङ्ग-बद्धादराः । प्रातर्-यात कृषी-वलागम-भिया प्रोत्प्लुत्य वर्त्म-च्छिदो हट्ट-क्रीत-पदार्थ-मूल्य-कलन-व्यग्राङ्गुलि-ग्रन्थयः ॥2005॥ तस्यैव ।

    2. तुरङ्गः पश्चात् खुर-द्वितय-खण्डित-भूमि-भाग- मूर्ध्वीकृताग्र-चरण-द्वयम् उग्र-हेषम् । मूर्धावगाहन-विहस्त-निजाश्व-वार- भाराज् जनः परिजहार खलं तुरङ्गम् ॥2006॥ धोयीकस्य । कृत-शीकर-वृष्टि-केशरैर् असकृत् स्कन्धम् अबन्धुरं धुवन् । अपिवच् चरणाग्र-ताडितं तुरगः पङ्किलम् आपगता पयः ॥2007॥ तस्यैव । आघ्रात-क्षोणि-पीठः खुर-शिखर-समाकृष्ट-रेणुस् तुरङ्गः पुञ्जी-कृत्याखिलाङ्घ्रीन् क्रम-वश-विनमज्-जानुकं मुक्त-कायः । पृष्ठान्तः पार्श्व-कण्डू-व्यप-नयन-वशाद् द्विस्-त्रिर्-उद्वर्तिताङ्गः प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्वं धुनोति ॥2008॥ विक्रमादित्यस्य । (स्र्क् 1167) पश्चाद् अङ्घ्री प्रसार्य त्रि-कनति-विततं द्राघयित्वाङ्गम् उच्चैर् आसज्याभुग्न-कण्ठं क्षणम् उपरिसटां घूलि-धूम्रां विधूय । घास-ग्रासाभिलाषाद् अनवरत-चलत्-प्रोथ-तुण्डस् तुरङ्गो

  • मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥2009॥ भट्ट-बाणस्य ॥ (Hc 3.5, स्व् 2420, Smv 102.4, स्र्क् 1166) कुर्वन्न् आभुग्न-पृष्ठो मुख-निकट-कटिः कन्धरामातिरश्वीं लोलेनाहन्यमानां तुहिन-कणमुचा चञ्चता केशरेण । निद्रा-कण्डूकषायं कषति निबिडित-श्रोत्र-शुक्तिस् तुरङ्गस् त्वङ्गत् पक्ष्माग्र-लग्न-प्रतनु-बुस-कणं कोणम् अक्ष्णः खुरेण ॥2010॥ तस्यैव ॥ (Hc 3.6)

    3. गौः व्यक्त-स्नायु-वृतास्थि-पञ्जर-भरो रोमन्थ-निद्रालसः प्रातर् गोमय-लिप्त-पुच्छ-चरणोऽप्य् उत्थातु-कामः स्वयम् । पूर्व-व्यूढि-विभावन-परिवृढैर् उत्तोलितः स्पन्दते वृद्धोक्षस् त्रिक-भङ्ग-लब्ध-रुधिरात् काकाद् भिया विद्रुतः ॥2011॥ कस्यचित् । अग्रे वितत्य चरणो विनमय्य कण्ठम् उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः । मात्रा-विवर्तित-मुखं मुख-लिह्यमान- पश्चार्ध-सुस्थ-मनसः स्तनम् उत्पिबन्ति ॥2012॥ चक्रपाणेः । (स्र्क् 1168) तिर्यक्-तीक्ष्ण-विषाण-युग्म-चलन-व्यानम्र-कण्ठाननः किंचित् कुञ्चित-लोचनः खुर-पुटैर् आचोटयन् भूतलम् । निःश्वासैर् अतिसन्ततैर् बुस-कणा-जालं खले विक्षिपन्न् उक्षा गोष्ठ-तटीषु लब्ध-विजयो गो-वृन्दम् आस्कन्दति ॥2013॥ योगेश्वरस्य । (स्र्क् 1186) उपनिहित-हलीषा-सार्गलद्-वारम् आरात् परिचकित-पुरन्ध्री-सारिताभ्यर्ण-भाण्डम् । पवन-रय-तिरश्चीर् वारि-धाराः प्रतीच्छन् विशति वलित-शृङ्गः पामरागारम् उक्षा ॥2014॥ कस्यचित् । कर्णाभ्यर्णारि-शृङ्ग-क्षति-रुधिर-रसास्वादनाबद्ध-गर्घ- ध्वाङ्क्ष-च्छायात्त-भीति-प्रतिहत-धवली-वर्ग-संवर्धनेच्छः । शीलत्य् आक्रुद्ध-गोपी-लगुड-हति-नमत्-पृष्ठ-वंशः कथञ्चित् प्रातः केदार-नीरं कल-मदल-भिया कृणिताक्षो महोक्षः ॥2015॥

  • कस्यचित् ।

    4. नाना-पशवः पश्योदञ्चद्-अवाञ्चद् अञ्चित-वपुः पूर्वार्ध-पश्चार्ध-भाक् स्तब्धोत्तानित-पृष्ठ-निष्ठित-मनाग्-भुग्नार्ध-लाङ्गुल-भृत् । दंष्ट्रा-कोटि-विशङ्कटास्य-कुहरः कुर्वन् सटाम् उत्कराम् उत्कर्णः कुरुते क्रमं करि-पतौ क्रूराकृतिः केशरी ॥2016॥ सुबन्धोः । (स्र्क् 1655, V, p. 49) उच्छ्म-श्रुर् व्यात्त-वक्त्रः प्रवितत-रसना-पल्लवालीढ-सृक्का- पि गोऽग्र-भ्रान्त-नेत्रः पुलकित-तरलोत्तानला गूल-नालः । कुत्राप्य् अक्लान्ति-गामी क्वचिद् अतिपिहितः क्वापि तु गाग्र-मात्रश् चित्र-व्याघ्रोऽयम् आप्तुं प्रमद-वन-मृगी-तर्णकांस् तूर्णम् एति ॥2017॥ योगेश्वरस्य । आकुब्जी-कृत-पृष्ठम् उन्नत-वलद्-वक्त्राग्र-पुच्छं भयाद् अन्तर्-वेश्म-निवेशितैक-नयनं निष्कम्प-कर्ण-द्वयम् । लाला-कीर्ण-विदीर्ण-सृक्क-विकचद्-दंष्ट्राकरालाननः श्वा निःश्वास-निरोध-पीवर-गलो मार्जारम् आस्कन्दति ॥2018॥ तस्यैव । दुर्वार-केलि-कल-इम्भ-भयाद् इदानीं व्यालम्बि-लोल-कुच-कम्बल-भार-मन्दा । संदश्य विश्लथम् उदञ्चयता मुखेन शावं शुनी नयति शालि-पलाल-कूटम् ॥2019॥ शुभाङ्कस्य । विलेभ्यो निष्क्रान्तं प्रतिनव-हरिद्रा-रस-निभं पिर्या-पृष्ठाश्लेष-प्रणयि कृत-सम्पन्-नव-जले । स्वरान् सानुस्वारान् विविध-तद्-अवस्था-विघटितं कुलं मण्डूकानाम् उदय-गल-गण्डं विकुरुते ॥2020॥ तस्यैव ।

    5. पारावतः असौ गिरेः शीतल-कन्दर-स्थः पारावतो मन्मथ-चाटु-दक्षः ।

  • धर्माल-साङ्गीं मधुराणि कूजन् संवीजते पक्ष-पुटेन कान्ताम् ॥2021॥ पाणिनेः । किंचित् कुञ्चित-चञ्चु-चुम्बन-सुख-स्फारी-भवल्-लोचनं स्व-प्रेमोचित-चारु-चाटुकरणैश् चेतोऽर्पयन्ती मुहुः । कूजन्ती विनतैक-पक्षति-पुटेनालिङ्ग्य लीलालसं धन्यं कान्तम् उपान्त-वर्तिनम् इयं पारावती सेवते ॥2022॥ मतिराजस्य । कल-क्वणित-गर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुश् चुम्बति प्रियाम् ॥2023॥ दण्डिनः । (स्प्द् 570) प्रातर् वार-विलासिनी-जन-रणन् मञ्जीर-मञ्जु-स्वनैर् उद्बुद्धः परिधूय पक्षति-पुटं पारावतः स-स्पृहम् । किंचित् कुञ्चित-लोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं मनान्दोलित-कण्ठ-कुण्ठित-गलः सोत्कण्ठम् उत्कूजति ॥2024॥ विक्रमादित्यस्य । (स्र्क् 1154) पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती । निद्राशेष-विशेष-रक्त-नयनो निर्याय नीडोदराद् आसृक्कान्त-विदारितानन-पुटःउ पारावतो जृम्भते ॥2025॥ शृङ्गारस्य । (स्र्क् 1153, भृङ्गारस्य)

    6. बकः गत्वा पुरः कतिचिद् एव पदानि वेगाद् आकुञ्चितैक-चरणो निभृतीकृताक्षः । स्वैरं विदूर-विततीकृत-कन्धरोऽयं मीनं सरोऽम्भसि निभालयते बलाकः ॥2026॥ कामदेवस्य । बलाकाः पान्थानां शिशिर-सरसी-सीम्नि सरताम् अमी नेत्रानन्दं ददति चरणाचोटित-मुखाः । धुनाना मूर्धानं गल-बिल-विशत्-स्फार-शफर- स्फुरत्-पुच्छानच्छ-द्युति-शवल-बाष्पारुण-दृशः ॥2027॥

  • मधुकण्ठस्य । (स्र्क् 1185) हरति पुरत्तः पार्श्वे पश्चाद् वलन्तम् अनारतं शफरम् अपरित्राणं गृह्णन् बकस् तटिनी-तटे । प्रविचल-गरुत्-पालिर् दत्तापरापर-सत्वर- त्रिचतुर-खर-त्रोटी-कोटि-प्रहार इतस् ततः ॥2028॥ पियाकस्य । उद्ग्रीव-स्तिमितेक्षनस् तत इतः पश्यन् निलीय स्थितं पादोद्घृष्टि-परस्पर-प्रतिभय-भ्रान्तं चलत्-पक्षतिः । द्राक्-त्रोटी-पुर-कोटि-कुण्ठित-रयं प्राक्-तिर्यग्-ऊर्ध्वीकृतं गर्भान्तः-प्रणयी-चकार शफरं कासार-चारी बकः ॥2029॥ कस्यचित् । पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुर् इतस् ततो वलित-नयनं मन्दं मन्दं पदं निदधद् बकः । वियति विधृतैकाङ्घ्रिस् तिरग् विवर्तित-कन्धरो दलम् अपि चलत् स-प्रत्याशं मुहुर् मुहुर् ईक्षते ॥2030॥ योगेश्वरस्य । (स्र्क् 1164, कस्यचित्)

    7. नाना-पक्षिणः उत्प्लुत्य दूरं परिधूय पक्षा- वधो निरीक्ष्य क्षण-बद्ध-लक्ष्यः । मध्ये-जलं चञ्चति दत्त-झम्पः समत्स्य उत्सर्पति मत्स्य-रङ्कः ॥2031॥ कस्यचित् । (स्र्क् 1155) नीडाद् अपक्रम्य विधूय पक्षौ वृक्षाग्रम् आरुह्य ततः क्रमेण । उद्ग्रीवम् उत्पुच्छम् उदेक-पादम् उच्चूडम् उकूजति ताम्र-चूडः ॥2032॥ मधोः । (स्र्क् 1156) इह सरसि सलीलं चारु-पत्रे विधुन्वन् दर-तरलित-तिर्यक्-चञ्चु-कण्डूयिताङ्गः । अनुसरति सरागः प्रेयसीम् अग्रयाताम् अनुपदसम् उदञ्चत्-कण्ठ-नालो मरालः ॥2033॥

  • शिशोकस्य । चञ्चच्–चञ्चल- चञ्चु-वाञ्छित-चलच्-चूडाग्रम् उग्रं पतच्- चक्राकार-कराल-केशर-शटास्फार-स्फुरत्-कन्धरम् । वारं वारम् उदङ्घ्रि-लङ्घन-प्रेङ्खन्-नख-क्षुण्णयोः कामं कुक्कुटयोर् द्वयं द्रुत-पदं क्रूर-क्रमं युध्यते ॥2034॥ कस्यचित् । (स्प्द् 572, स्र्क् 1171) उत्पुच्छः प्रमदोल्लसद्-वपुर् अधो-विस्रंसि-पक्ष-द्वयः स्वैरालोक-गति-क्रमेण परितो भ्रान्त्वा सलीलं मुहुः । उत्कण्ठालस-कूजितः कल-रुतां भूयो रिरंसा-रस- न्यग्-भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः svayam ॥2035॥ sohlokasya | (Srk 1183)

    8. गिरयः माद्यद्-दिग्-गज-गण्ड-भित्ति-कषणैर् भग्न-स्रवच्-चन्दनः पादालक्त-मौक्तिक-शिलः सिद्धाङ्गनानां गतैः । क्रन्दत्-कन्दर-गह्वरो जल-निधेर् आस्फालितो वीचिभिः सेव्योऽयं मलयाचलः किम् अपि मे चेतः करोत्य् उत्सुकम् ॥2036॥ श्रीहर्षस्य । (Nn 1.9) एताः स्थान-परिग्रहेण शिवयोर् अत्यन्त-कान्त-श्रियः प्रालेयाचल-मेखला-वन-भुवः पुष्णन्ति नेत्रोत्सवम् । व्यावल्गद्-बल-वैरि-वारण-वर-प्रत्यग्र-दन्ताहति- श्वभ्र-प्रस्रवद्-अभ्र-सिन्धु-सवन-प्रस्निग्ध-देव-द्रुमाः ॥2037॥ कस्यचित् । (स्र्क् 1593) छन्नोपान्ता निकुञ्जैस् तरुण-शुक-कुल-श्यामलैः कीचकानां शैलेय-प्रस्तराभिः सुभग-परिसराः पीवरीभिः शिलाभिः । एते ते रुद्ध-रेवा-रय-मुखरतया यौवनोद्दाम-काम- व्यापारोत्ताल-लीला चतुर-वनचरी-बन्धवो विन्ध्य-पादाः ॥2038॥ योगेश्वरस्य । इमास् ता विन्ध्याद्रेः शुक-हरित-वंशी-वन-घना भुवः क्रीडालोलद्-विरद-रदनाभुग्न-तरवः । लता-कुञ्जे यासाम् उपनदि रत-क्लान्त-तरुणी- कपोल-स्वेदाम्भः-परिचय-नुदो वान्ति मरुतः ॥2039॥

  • तस्यैव । (Sk 3.9, स्र्क् 1588, दक्षस्य) करि-कवलित-मृष्टैः शाखि-शाखाग्र-पत्रैर् अरुण-सरणयोऽमी सर्वतो भीषयन्ते । चलित-शबर-सेना-दत्त-गो-शृङ्ग-चण्ड- ध्वनि-चकित-वराह-व्याकुला विन्ध्य-पादाः ॥2040॥ कमलायुधस्य । (Sk 2.30, Smv 103.14, Srk 1587)

    9. अटवी प्रत्यासन्न-सरांसि कोकिल-वधू-लीला-सुहृद् इच्छद- च्छाया-लिप्त-ककुम्भि कोरक-हसद्-वीरुन्धि विन्ध्याटवी । अन्तर्-दत्त-मनोज-रुञ्जि रुचिर-क्ष्मारुंहि भृङ्गाकुलत् त्वङ्-नद्धाम्पि लता-गृहाणि दधती कांचिन् मुचं यच्छति ॥2041॥ मधोः । मिथः क्रीडत्-कोडावलि-विलसितोत्खात-तटिनी- तटी क्षुब्धोद्गर्जद्-गज-गहन-गर्भेयम् अटवी । गुहाभिर् व्याघ्राणां जरद्-अजगर-ग्रास-सरुषां घटत्कारं घोरं प्रतिरव-वहाभिर् द्रढयति ॥2042॥ कस्यचित् । सर्प-श्वास-मरुत्-तरङ्ग-तरलाः क्वापि क्वचिच् छ्वापद- स्फारोद्गीर्ण-गिरो निरन्तर-तमस् तारुण्य-मग्नाः क्वचित् । क्वापि क्रूर-कृशानु-दुर्मुख-कथा-शेषीकृत-क्ष्मारुहश् चेतः सम्प्रति कम्पयन्ति परितो गम्भीर-भीमा भुवः ॥2043॥ जलचन्द्रस्य । क्षुण्ण-क्ष्मारुह-वीथयो विदलित-ग्रावोपल-ग्रन्थयः सिंह-स्वीकृत-मत्त-वारण-वधू-बद्धार्त-कोलाहलाः । एताः पल्लवयन्ति चेतसि भयं भल्लूक-हिक्का-रवैर् आतङ्कात् पतयालु-बाल-हरिणी-गर्भाबिला भूमयः ॥2044॥ तस्यैव । इह महिष-विषाण-व्यस्त-पाषाण-पीठ- स्खलन-सुलभ-रोहिद्-गर्भिणी-भ्रूण-हत्याः । कुहर-विहरमाण-प्रौढ-भल्लूक-हिक्का- चय-चकित-किरात-स्रस्त-शस्त्रा वनान्ताः ॥2045॥

  • मुरारेः । (Ar 5.20)

    10. नदी भान्त्य् एताः शैवलिन्यो वन-महिष-खुर-क्षुण्ण-पाठीन-पृष्ठ- ग्रास-व्यग्रोद्र-वृन्द-प्रविरल-चरण-न्यास-मुद्राङ्क-पङ्काः । निःशङ्कोद्भ्रान्त-कङ्क-त्रसद्-उरग-वधू-सम्भ्रमोत्फाल-मूर्च्छद्- भेकार्त-स्वानदीर्घी-कृत-रव-विरसत्-कीचक-ग्रन्थि-रन्ध्राः ॥2046॥ कस्यचित् । व्यक्त-व्याघ्र-पदाङ्क-पङ्क्ति-निचितोन्मुद्रार्द्र-पङ्कोदरास् तोयोत्तीर्ण-निवृत्त-नक्र-जठर-क्षुण्ण-स्थली-बालुकाः । सान्द्र-स्थूल-नलोपरोध-विषमाः शङ्क्यावताराः पुरः संत्रासं जनयन्ति कुञ्ज-सरितः काचाभह्नीलोदकाः ॥2047॥ kasyacit (Srk 281) antar-magna-करेणवः कलभ-कव्यारुग्ण-कन्दाङ्कुरैः सामोदाः परितः प्रमत्त-महिष-श्वासोल्लसद्-वीचयः । संमोदं जनयन्ति शैल-सरितः सुच्छाय-कच्छ-स्थली- सीमानो जल-सेक-शीतल-शिला-निद्राण-रोहिद्-गणाः ॥2048॥ जलचन्द्रस्य । जल-रय-दलत्-कूलोत्सङ्गाः प्रलम्बि-लता-गृह- स्तिमित-गतिभिर् वेणी-बन्धैर् विशृङ्खल-वीचयः । स्थपुटित-शिला-सोपानेषु प्रकाम-तरङ्गिताः शिखरि-सरितो नेत्रानन्दं किरन्ति समन्ततः ॥2049॥ तस्यैव । वीची-संक्रम-दन्तुराः कल-रवैर् वाचालिताः सारसैर् आनन्दं जनयन्ति पूर-गरिमोत्तानीभवद्-बालुकाः । भ्रान्तागन्तुक-राजहंस-परिषत्-पादाङ्क-मुद्रा-भृतः प्रस्थ-क्ष्मारुह-तल्प-सुप्त-कुरराः स्रोतस्वती-भूमयः ॥2050॥

    11. विशेष-नदी कूजद्भिर् वन-कुक्कुभिर् मद-कलं वाचाल-तीर-द्रुमा बिभ्राणा विकचाब्ज-केशर-रजः-पिङ्गास् तरङ्गावलीः । स्रोतः-क्ष्मा-विपाण्डु-सैकत-सुखासीना रसत्-सारसा धन्येयं तमसा नदी हरति मे दृष्टापि मार्ग-श्रमम् ॥2051॥

  • एते मेकल-कन्यका-प्रणयिनः पाताल-मूल-स्पृशः संत्रासं जनयन्ति विन्ध्य-भिदुरा वारां प्रवाहाः पुरः । लीलोन्मूलित-नर्तित-प्रतिहत-व्यावर्तित-प्रेरित- त्यक्त-स्वीकृत-निह्नुत-प्रचलित-प्रोद्धूत-तीर-द्रुमाः ॥2052॥ कस्यापि (स्र्क् 1656) मज्जन्-मातङ्ग-हस्त-च्युत-मद-मदिरामोद-मत्तालि-जालं स्नानैः सिद्धाङ्गनानां कुच-युग-विलसत्-कुङ्कुमासङ्ग-पिङ्गम् । सायं प्रातर् मुनीनां कुश-कुसुम-चय-च्छन्न-तीर-स्थलीकं पायाद् वो नर्मदाम्भः करि-कर-मकराक्लान्त-रंहस् तरङ्गम् ॥2053॥ छित्तपस्य । इयं सा कालिन्दी कुवलय-दल-स्निग्ध-मधुरा मदान्ध-व्याकूज-तरल-जल-रङ्कु-प्रणयिनी । पुरा यस्यास् तीरे सरभस-सतृष्णं मुरभिदो गताः प्रायो गोपी-निधुवन-विनोदेन दिवसाः ॥2054॥ शरणस्य । (प्व् 343, दशरथस्य) इदं तत् कालिन्दी-पुलिनम् इह कंसासुरभिदो यशः शृण्वद् वक्त्र-स्खलित-कवलं गोकुलम् अभूत् । भ्रमद्-वेणु-क्वाण-श्रवण-मसृणोत्तार-मधुर- स्वराभिर् गोपीभिर् दिशि दिशि समुद्घूर्णम् अनिशम् ॥2055॥ केशटस्य । (प्व् 345, मोटकस्य) 12. तडागः अविरत-मधु-पानागारम् इन्दिन्दिराणाम् अभिसरण-निकुञ्जं राजहंसी-कुलस्य । प्रवितत-बहुशालं सद्म पद्मालयाया वितरति रतिम् अक्ष्णोर् एष लीला-तडागः ॥2056॥ श्रीमल्-लक्ष्मण-सेन-देवस्य । वीची-समीर-धुत-काञ्चन-पुण्डरीक- पर्यस्त-केशर-पराग-पिशङ्गिताम्भः । अच्छोदम् ऐक्षत स देव-पुरन्ध्रि-पाद- लाक्षारुणी-कृत-शिला-तल-तीर-लेखम् ॥2057॥ रत्नाकरस्य ।

  • मद-तरल-मराल-प्रेयसी-चञ्च-कोटि- क्रकच-विदलितानि व्यक्तम् इन्दीवराणि । निविडयति तडागे यत्र लीलावतीनां कुवलय-दल-दाम-श्यामलो दृष्टि-पातः ॥2058॥ जलचन्द्रस्य । लुठद्-वीची-मौलिः परिपतति पूर्वं चरणयोर् अथोरू गृह्णाति स्पृशति जघनाभोगम् अभितः । करौ धत्ते मध्यं कलयति समाश्लिष्यति कुचा कचान् अप्य् आदत्ते प्रिय इव तडागो मृगदृशाम् ॥2059॥ गोवर्धनस्य । एतन् मानिनि मानसं सुरसरो निर्लून-हेमाम्बुजं पार्वत्या प्रिय-पूजनार्थम् अमुतो गङ्गा-सरिन्-निर्गता । अस्माच् चित्र-शिखण्डिभिश् च परमे पर्वण्य् उपादीयते स्नानोत्तीर्ण-वृषाङ्क-भस्म-रजसां सङ्गात् पवित्रं पयः ॥2060॥ राजशेखरस्य । (Br 10.35) 13. प्रशस्त- तडागः भ्राम्यद्-भृङ्गालि-दोला-विदलित-कुमुदामोद-मेदस्वि-वातोद्- वेल्लत्-कल्लोल-माला-चल-कमल-कराकूत-हूताध्वनीनाः । पाथो-नाथोपहासोल्लसित-रदाकार-विस्फार-फेनास् तेनाख्यन्यन्त दन्त-द्युति-विशद-यशो हंस-नीडास् तडागाः ॥2061॥ भट्ट-नारायणस्य । तेनाखानि जलावगाहन-रस-व्यासक्त-पौराङ्गना- पर्यस्यत्-कवरी-विकीर्ण-कुसुम-स्मेरोर्मि-मालं सरः । यस्मिन्न् अच्छतया निधाय नयने मर्त्यैः सकौतूहलं लक्ष्यन्ते भुजगाधिराज-नगरी वाम-भ्रुवां विभ्रमाः ॥2062॥ उमापतिधरस्य । (Sv 106.1) उन्मीलल्-लील-नीलोत्पल-दल-दलनामोद-मेदस्वि-पूर- क्रोड-क्रीड-द्विजाली-गरुद्-उदित-मरुत्-स्फाल-वाचाल-वीचिः । एतेनाखानि शाखा-निवह-नव-हरित्-पर्ण-पूर्ण-द्रुमाली- व्यालीढोपान्त-शान्त-व्यथ-पथिक-दृशां दत्त-रागस् तडागः ॥2063॥ कविपण्डित-श्रीहर्षस्य । (Nc 12.101, Smv 106.3)

  • तडागास्ते नानानिल-चपल-पद्माकर-लसद्- रस-क्षोदामोदाकुल-मधुकरालीक-वलिताः । कृतास् तोय-क्रीडाकुल-कुवलयाक्षी-कुच-तट- त्रुटद्-वीची-वेल्लत्-कुरर-कुल-कोलाहल-जुषः ॥2064॥ विश्वेश्वरस्य । अथायतन-संनिधौ भगवतो भवानी-पतेर् मनोहरम् अचीखनद् भुवन-भूषणं भूपतिः । विगाहन-कुतूहलोत्तरल-पौर-सीमन्तिनी- पयोधर-भर-त्रुटद्-विकट-वीचि-मुद्रं सरः ॥2065॥ वसुकल्पस्य । 14. चक्रवाकः तीरात् तीरम् उपैति रौति करुणं चिन्तां समालम्बते कान्तां ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः । स्वच्चायाम् अवलोक्य कूजति पुनः कान्तेति हृष्टः खगो धन्यास् ते खलु ये विमुक्त-विषयाः कष्टं परं सङ्गिनाम् ॥2066॥ कस्यचित् । लीलाम्भोरुह-काननेन विशति ध्वान्तोत्कराशङ्कया स्वक्रीडोच्छलिताश् च वारि-कणिकास् तारा-भ्रमात् पश्यति । सत्रासं मुहुर् ईक्षते च चकितो हंसं हिमांशु-भ्रमान् न स्वास्थ्यं भजते दिवापि विरहाशङ्की रथाङ्गाह्वयः ॥2067॥ धर्मपालस्य । मित्रे क्वापि गते सरोरुह-वने बद्धानने क्लाम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टान् पुरः सारसान् । चक्राह्वाण वियोगिना विसलता नोत्खण्डिता नोज्झिता वक्त्रे केवलम् अर्गलेव निहिता जीवस्य निर्गच्छतः ॥2068॥ युवसेनस्य । एह्य् आलिङ्ग त्वरयति मनो दुर्बला वास-रश्रीर् आश्लिष्टासि क्षपय रजनीम् एकिका चक्रवाकि । नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि भवतीम् अस्वतन्त्रस् त्यजामि ॥2069॥ भानोः ।

  • भङ्क्त्वा भीतो न भुङ्क्ते कुटिल-विसलताकोटिम् इन्दोर् वितर्कात् ताराकारास् तृषार्तो न पिबति पयसां विप्रुषः पत्र-संस्थाः । छायाम्भोरुहाणाम् अलि-कुल-शबलां वेत्ति सन्ध्याम् असन्ध्यां कान्ता-विच्छेद-भीरुर् दिनम् अपि रजनीं मन्यते चक्रवाकः ॥2070॥ रजक-सरस्वत्याः । 15. चक्रवाकी आवेपते भ्रमति सर्पति मोहम् एति कान्तं विलोकयति कूजति दीन-दीनम् । अस्तं हि भानुमति गच्छति चक्रवाकी हा जीवितेऽपि मरणं प्रिय-विप्रयोगः ॥2071॥ कस्यचित् । (स्व् 1914) न कुरु काकु-रुतैर् विकलं शुचो जहिहि पालय बाल-कुटुम्बकम् । सखि रथाङ्ग-कुटुम्बिनि तद्-विधे व्यतिकरे किम् इदं परिभाव्यते ॥2072॥ गोसोकस्य । पक्षाव् उत्क्षिपति क्षितौ निपतति क्रोडे नखैर् उल्लिखत्य् उद्बाष्पेण च चक्षुषा सहचरं ध्यात्वा मुहुर् वीक्षते । चक्राह्वा दिवसावसान-समये तत्-तत्-करोत्य् आकुला येनालोहित-मण्डलोऽपि कृपया यात्य् एष नास्तं रविः ॥2073॥ साहसाङ्कस्य ॥ (स्व् 1921) एकेनार्कं हुतवह-शिखा-पाटलेनास्त-संस्थं पश्यत्य् अक्ष्णा सजल-लुलितेनापरेण स्व-कान्तम् । अह्नश् छेदे दयित-विरहा शङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥2074॥ मधोः । (Sk 5.495; Dr under 4.34) सूर्ये चास्तम् उपागते कमलिनी-पण्डे च निद्रालसे चक्री कान्त-वियोग-दुःसह-शिखि-ज्वालावली-ताडिता । प्रत्युत्कूजति मूर्च्छति श्वसिति च व्याघूर्णने ताम्यति भ्राम्यत्य् उद्वमति क्षमाम् इव निज-प्राणान् मुहुर् निन्दति ॥2075॥ 16. दिशः अमर-युवति-गीतोद्ग्रीव-सारङ्ग-शृङ्गो-

  • ल्लिखित-शशि-सुधाम्भः-शाद्वलाराम-रम्याम् । सुर-पति-गज-गण्ड-स्रंसि-दानाम्बु-धारा प्रसव-सुरभिम् आशां वासवीयां नमामि ॥2076॥ उमापति-धरस्य । सेयं मेकल-मेखलानिल-दलद्-वीची-नदन्-नर्मदा केषां नाम न लोचन-श्रवणयोर् दिग्-दक्षिणा प्रीणनम् । काञ्ची-पत्तन-कामिनी-नयनयोर् आवर्जिता विभ्रमैर् अध्वन्याः क इवापरे मुनिर् अतोऽगस्त्योऽपि नावर्तते ॥2077॥ आचार्य-गोपीकस्य । वेला-शैल-शयालु-मांसल-शिला-शालूक-मज्जत्-पयो- वाह-व्यूह-वराह-विभ्रमवती प्रीणाति दिग्-वारुणी । अस्यां कुड्मलयन् करान् परिहरन् नाशास् त्यजन् पद्मिनीर् विभ्रत्-काञ्चन-रागम् अम्बर-मणिः सर्वात्मना लीयते ॥2078॥ तस्यैव । अस्तु स्वस्त्य्-अयनाय दिग्-धन-पते कैलास-शैलाश्रय- श्री-कण्ठा-भरणेन्दु-विभ्रम-दिवा-नक्तं-भ्रमत्-कौमुदी । यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत् पाण्डिम्नैव तनोस् तनोति विरह-व्यग्रापि वेश-ग्रहम् ॥2079॥ जयदेवस्य । प्राचीम् अभ्रेभ-कुम्भ-स्तन-कलस-लसन्-मौलिकाम् इन्द्र-पद्मीं श्रीखण्ड-क्षोद-लेखा दर-खचित-मुखीं काक-कान्ताम् अवाचीम् । सन्ध्या-सिन्दूर-मुग्धाम् उदक-परिवृढ-प्रेयसीं च प्रतीचीं वन्दे यक्षेन्द्रजायां तरल-सुर-सरित्-तार-हाराम् उदीचीम् ॥2080॥ जलचन्द्रस्य । 17. देशः पर्णं नागर-खण्डम् आर्द्र-सुभगं पूगीफलं फालयः कर्पूरस्य च यत्र कोऽपि चतुरस् ताम्बूल-योग-क्रमः । देशः केरल एष केलि-सदनं देवस्य शृङ्गारिणस् तं दृष्ट्वा कुरु कोमलाङ्गि सफले द्राघीयसी लोचने ॥2081॥ राजशेखरस्य । (Br 10.67) वाक्-सत्त्वाङ्ग-समुद्भवैर् अभिनयैर् नित्यं रसोल्लासतो वामाङ्ग्यः प्रणयन्ति यत्र मदन-क्रीडा-महा-नाटकम् ।

  • अत्रान्ध्रास् तव दक्षिणेन त इमे गोदावरी-स्रोतसां सप्तानाम् अपि वार्-निधि-प्रणयिनां द्वीपान्तराणि श्रिताः ॥2082॥ तस्यैव । (Br 10.70) यत् क्षेमं त्रिदिवाय वर्त्म निगमस्याङ्गं च यत् सप्तमं स्वादिष्ठं च यद् ऐक्षवाद् अपि रसाच् चक्षुश् च यद् वाङ्-मयम् । तद् यस्मिन् मधुरं प्रसादि रसवत् कान्तं च काव्यामृतं सोऽयं सुभ्रु पुरोविदर्भ-विषयः सारस्वती-जन्म-भूः ॥2083॥ तस्यैव । (Br 10.74) एतन्-मालव-मण्डलं विजयते सौजन्य-रत्नाङ्कुरैः संपद्-विभ्रम-धामभिः किम् अपरं शृङ्गार-सारैर् जनैः । यत्रारुह्य विचित्र-चित्र-वल-भीर्-लीला-शिला-सद्मनां नीयन्ते जलदोदयेषु दिवसाः कान्ता-सखैः कामिभिः ॥2084॥ तस्यैव । (Br 10.84) क्रीडत्-किन्नर-कामिनी-विहसित-ज्योत्स्नावलक्षी-कृताः कस्तूरी-मद-दुर्दिनार्द्र-सुरभीः प्राग्ज्योतिषीया भुवः । नीहार-स्थल-संचरिष्णु-चमरी-लाङ्गूल-संमार्जनी- हेलोन्मृष्ट-मेरु-पुष्प-रजसो द्रष्टुं समीहामहे ॥2085॥ वसुकल्पस्य । 18. वीरः याते कार्मुक-विद्यया परिभवं सार्धं गणानां गणैः षड्-वक्त्रे समयं विलङ्घ्य जयिनीम् उद्दिश्य शक्तिं स्थिते । हस्तोदस्त-परश्व्-अधः स्व-शपथैर् यः स्तम्भितः शम्भुना विश्वे पश्यत कौतुकं भृगुपतेस् तस्यैव रामोऽङ्कुशः ॥2086॥ शिह्लणस्य । धात्रीम् एकातपत्रां समिति कृतवता चण्ड-दोर्-दण्ड-दर्पाद् आस्थाने पाद-नम्र-प्रतिभट-मुकुटादर्श-बिम्बोदरेषु । उत्क्षिप्त-च्छत्र-चिह्नं प्रतिफलितम् अपि स्वं वपुर् वीक्ष्य किंचित् सासूयं येन दृष्टाः क्षिति-तल-विलसन् मौलयो भूमि-पालाः ॥2087॥ जयदेवस्य । साधु म्लेच्छ-नरेन्द्र साधु भवतो मातैव वीर-प्रसूर् नीचेनापि भवद्-विधेन वसुधा सुक्षत्रिया वर्तते । देवे कुप्यति यस्य वैरि-परिषन्-माराङ्क-मल्ले पुरः

  • शस्त्रं शास्त्रम् इति स्फुरन्ति रसना-पत्रान्तराले गिरः ॥2088॥ उमापति-धरस्य । आ लङ्का-नाथ-नारी-स्तन-तरल-पयो-वीचि-मुद्रात् समुद्राद् आ स्वर्गङ्गा-तरङ्गावलि-विरल-शिला-दुस्तराद् उत्तराद्रेः । आ प्राक्-शैलासुर-स्त्री-सुरत-गति-विदो मग्न-भास्वन्-मृगाङ्काद् आ च प्राचेतसाब्धेर् भवतु मम पुरः कोऽपि यद्य् अस्ति वीरः ॥2089॥ तस्यैव । इह विजयिनि वंशे कीर्ति-धारा-कलाप- स्नपित-सकल-लोकः श्री-यशो-विग्रहोऽभूत् । जल-घट इव युद्धोत्ताल-भूपाल-दर्प- ज्वलन-शमन-लीला-कोविदः कोऽपि वीरः ॥2090॥ विश्वेश्वरस्य । 19. धनुर्-भङ्गः रामे रुद्र-शरासनं तुलयति स्मित्वा स्थितं पार्थिवैः शिञ्जा-सञ्जन-तत्परे च हसितं दत्त्वा मिथस् तालिकाः । आरोप्य प्रचलाङ्गुली-किसलये म्लानं गुणास्फालने स्फाराकर्षण-भग्न-पर्वणि पुनः सिंहासने मूर्च्छितम् ॥2091॥ राजशेखरस्य । (स्र्क् 1550) रुन्धन्न् अष्ट-विधेः श्रुतीर् मुखरयन्न् अष्टौ क्रीडयन् मूर्तीर् अष्ट महेश्वरस्य दलयन्न् अष्टौ कुल-क्ष्मा-भृतः । तान्य् अक्ष्णा वधिराणि पन्नग-कुलान्य् अष्टौ च सम्पादयन्न् उन्मीलत्य् अयम् आर्य-दोर्-बल-चलत्-कोदण्ड-कोलाहलः ॥2092॥ मुरारेः । (Ar 3.54) दोर्-दण्डाञ्चित-चन्द्र-शेखर-धनुर्-दण्डावभङ्गोद्यतष् टङ्कार-ध्वनिर् आर्य-बाल-चरित-प्रस्तावना-डिण्डिमः । द्राक्-पर्यस्त-कपाल-संपुट-मिलद्-ब्रह्माण्ड-भाण्डोदर- भ्राम्यत्-पिण्डित-चण्डिमा कथम् अहो नाद्यापि विश्राम्यति ॥2093॥ भवभूतेः । (Mc 1.54, Dr. 4.79, Sd. 3.227, Smv 95.3) yad वज्रान्तः-कठोरं त्रिपुर-विघटनाख्यात-वीर्यं च्छिन्दद्-दर्पं भुजानां दशमुख-जयिनः कार्तवीर्यार्जुनस्य । जीवाकृष्टेरिवातैर् मृड-मृड-निनदैर् इष्ट-देवं स्मरत् तद्- रामेणोदार-धाम्ना धनुर् अमित-बलं भग्नम् अर्धेन्दु-मौलेः ॥2094॥

  • सरसीरुहस्य । उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं भूपानां जनकस्य संशयधिया सार्धं समास्फालितम् । वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव-- प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥2095॥ गदाधर-नाथस्य । 20. हनूमद्-आदि-शौर्यम् वक्तीति वानर-बलानि हसन् हनूमान् मद्-रोम-वल्लिषु दृढं कुरु तवावलम्बम् । येनैव सागरम् अहं लघु लङ्घयामि किं सेतुना समर-कर्मणि वो नयामि ॥2096॥ राजशेखरस्य । (Br 7.27) नीलेन सैन्य-पतिना प्रभु-ताडनान्ते मुक्तस् तथा किलकिला-ध्वनिर् एष रौद्रः । स्रष्टापि वाञ्छति सरोज-भवः श्रवांसि शङ्के यथा कर-युगेन मुधा पिधातुम् ॥2097॥ तस्यैव । (Br 7.21) कियान् एष क्षाराम्बुधिर् अयम् अमुष्याम्बु-निवहो न कुम्भेनाप्य् अस्यात्मज-कर-पुटेनैव तुलितः । भवद्भिः सप्तैते ननु कपि-चमू-चक्र-पतयः स-हेलं पीयन्तां चुलुक-चुलुकैर् अम्बु-निधयः ॥2098॥ गोसोकस्य । भुज-स्तम्भैर् एभिः परिघ-गुरुभिर् लुण्ठन-हठाद् यशांसि स्वच्छन्दं रण-विपणि-पण्यानि कपयः । असाध्यं स्याद् एतद् यदि च तद् अमीषाम् अकृपणाः क्रये सन्त्य् एवामी लिखित-पठितामूल्यम् असवः ॥2099॥ तस्यैव । मूर्ध्ना जाम्बवतोऽभिवाद्य चरणाव् आपृच्छ्य सेनापतीन् आश्वास्याश्रु-मुखान् मुहुः प्रिय-सखान् प्रेष्यान् समादिश्य च । आरम्भं जगृहे महेन्द्र-शिखराद् अम्भोनिधेर् लङ्घने रंहस्वी रघुनाथ-पाद-रजसाम् उच्चैः स्मरन् मारुतिः ॥2100॥

  • अभिनन्दस्य । 21. रावणः दोर्-दण्डास् त इमे त्रिलोचन-गिरेर् उत्तम्भ-सम्भावितास् तान्य् एतानि दशाननानि दशभिर् दिग्भिर् यद्-आज्ञा कृता । यस्याद्यापि स एव वीर्य-महिमा तस्मिन् नरस् तापसः शोच्यः सोऽपि रिपुः स चैव कुपितस् तस्यापि दूतः कपिः ॥2101॥ कस्यचित् । धन्यः श्री-दशकन्धरः परम् अयं रक्षो-गण-ग्रामणीर् एका सा निकषा परं तनय-सूर्यस्याः सुतो रावणः । द्वारे निर्जर-शेखरार्चित-पद-द्वन्द्वश् चिरं वृत्रहा यस्यास्थान-विलम्ब-कारण-कथा-ताम्यन्-मनास् तिष्ठति ॥2102॥ कस्यचित् । रुद्रादेस् तुलनं स्व-कण्ठ-विपिन-च्छेदो हरेर् वासनं कारा-वेश्मनि पुष्करस्य चजयो यस्येदृशाः केलयः । सोऽहं दुर्दम-बाहु-दण्ड-सचिवो लङ्केश्वरस् तस्य मे का श्लाघा घुण-जर्जरेण धनुषा कृष्टेन भग्नेन वा ॥2103॥ कस्यचित् । (स्र्क् 1548, Br 1.51) भग्नं भग्नम् उमापतेर् अजगवं बाली क्षतश् च क्षतस् तालाः सप्त हता हताश् च जलधिर् बद्धश् च बद्धश् च सः । आः किं तेन स-शैल-सागर-धराधारोरगेन्द्रास्पदं साद्रिं रुद्रम् उदस्यतो निज-भुजाञ्जानात्ययं रावणः ॥2104॥ कस्यचित् । न्यक्-कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः सोऽप्य् अत्रैव निहन्ति राक्षस-भटान् जीवत्य् अहो रावणः । धिक् धिक् शक्र-जितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः ॥2105॥ kasyacit | (Sd under 1.2) 22. रावण-शिरश्-छेदः कण्ठ-च्छेद-विशीर्यमाण-रुधिर-प्राग्-भार-भग्न-द्युतेर् येन स्मेर-मुखेन होम-शिखिनः संधुक्षणाकाङ्क्षिणा । भ्रू-भङ्गः शिति-कण्ठ-कण्ठ-फणिने फूत्-कार-हेतोः कृतः शौटीर्य-व्रत-तुष्ट-धूर्जटिर् असौ किं वर्ण्यते रावणः ॥2106॥

  • कस्यचित् । स्व-सत्त्वस्योद्रेकाद् अपि दश शिरांसि स्वयम् अयं सकृच् छित्त्वा छित्त्वा भुज-परिघ-मृष्ठासृग् अभितः । मुखानां स्मेराक्ष्णां सरभस-विकाशाद् उदयिनां किम् अद्राक्षील् लक्ष्मीं पतित-पतितानां निपतताम् ॥2107॥ कस्य्चचित् । निस्त्रिंश-प्रतिबिम्बितेऽपि यद्-उरः-कम्पो न वीर-व्रत- प्रौढिः सेति न चन्द्र-हास-मधुनोत्कण्ट-च्छिदा पर्वणि । जूहुषुः स्व-शिरांसि शङ्कर-पुरोहाकार-वैरेण यः स्वाहाकारम् उदाहरन् न स दशग्रीवो गिरां गोचरः ॥2108॥ कस्यचित् । श्री-कण्ठस्य पुरः परस्पर-बलाधिक्षेप-कक्षावतां बाहूनां दशक-द्वयं दश-शिरश्-छेदे विवादाकुलम् । प्रत्येकं शमयत्य् असाव् अभिमत-व्याक्षेप-सापत्रपश् छिन्धि त्वं जुहुधि त्वम् इत्य् उपदिशन्न् एकः परं रावणः ॥2109॥ कस्यचित् । लूने पञ्च ततश् चतुष्टयम् इति स्रक्-संनिवेशैः शिरः- पद्मैर् अन्यतमावलोकन-मितैर् उच्छोणितैर् अर्चितः । हस्त-स्पर्श-वशेन मूर्ध्नि दशमं मूर्धानम् अध्यासयन् शम्भोर् उद्धत-साहसैक-रसिकः कैर् न स्तुतो रावणः ॥2110॥ 23. दूतः एकस्मिन्न् अवपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः किंतु स्वानुनयाय मूर्ध-निधनं दृष्टं न यत्रारिणा । त्वत्तो मूर्ध-बहुत्वतः फलम् इदं सम्यङ् मया लभ्यते छिन्नं छिन्नम् अवेक्ष्य राक्षस-पते स्वं दुर्नयं ज्ञास्यसि ॥2111॥ कस्यचित् । अज्ञानाद् यदि वाधिपत्य-रभसाद् अस्मत्-परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्-पुत्रस्य हस्तेऽधुना । नो चेल् लक्ष्मण-मुक्त-मार्गण-गण-च्छेदोच्छलच्-छोणित- च्छत्र-च्छन्न-दिगन्तम् अन्तक-पुरं पुत्रैर् वृतो यास्यसि ॥2112॥ कस्यचित् ।

  • रेवाम्भो-गर्भ-मज्जद्-विविध-वर-वधू-हस्त-यन्त्रोत्थिताभिः क्रीडन् स्वच्छन्दमद्भिः स्मरसि यद् अकरोद् अर्जुनः कार्तवीर्यः । तद्-दोष्णां यच् च रामो रण-भुवि विदधे वेग-वल्गत्-कुठारः प्रायः पौलस्त्य सा ते श्रवण-परिगता किं न वार्तेति विद्मः ॥2113॥ कस्यचित् । (Br 2.38, राजशेखरस्य) कुले पौलस्त्यानां न निजम् अमलं जन्म कलितं बहोः कालान् नालोचितम् अतुलम् उच्चैः स्वम् अयशः । प्रसूनं पुष्पेषोः शरम् असहता किं च भवता स पत्री सौमित्रेर् अशनि-सहधर्मा न गणितः ॥2114॥ गोसोकस्य । शिरोभिर् मा देवीः शिव इव न ते दास्यति पुनर् दृशं दद्याः सेतावधि-जलधि कैलास-सुभटः । हितं तद् ब्रूमस् त्वां मम जनक-दोर्-दण्ड-विजय- स्फुरत्-कीर्ति-स्तम्भ त्यज कमल-बन्धोः कुल-वधूम् ॥2115॥ गदाधर-नाथस्य । 24. संवादानुवादः द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् । धन्या सा रजनी तद् एव सुदिनं धन्यः स एव क्षणो यत्राझात-चरश्-चिरान् नयनयोः सीमानम् एति प्रियः ॥2116॥ वसुधरस्य । (स्र्क् 1649) तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो गन्तव्यं भवता न तद्-गृहम् इति त्वं वार्यसे यासि चेत् । गाढं मेखलया बलान् नियमितः कर्णोत्पलेनाहतः क्षिप्तः पाद-तले तद्-एक-शरणो मन्ये चिरं स्थास्यसि ॥2117॥ छित्तिपस्य । (स्प्द् 1650) जाने सासहना तथाहम् असकृन् मय्य् अङ्गण-स्थे पुनस् तस्याः संभविता स साध्वस-रसः कोऽपि प्रकोपापहः । येनोद्यत्-पुलक-प्रकम्प-विकलैर् अङ्गैः क्व कर्णोत्पलं कुत्रात्मा क्व च मेखलेति गलितः प्रायः स मान-ग्रहः ॥2118॥ vasundharasya | (Srk 1651)

  • अन्या साधिगता त्वया क्व युवती यस्याः स मान-ग्रहो याते लोचन-गोचरं प्रियतमे संप्रत्य् अपक्रामति । अस्माकं पुनर् उग्र-पूरुष-शताश्लेष-प्रगल्भात्मनाम् एतादृश्य् अनभिज्ञ-पूरुष-परिष्वङ्गे कुतः साध्वसम् ॥2119॥ छित्तिपस्य । अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैर् अपि प्रौढा मानव-शालिनीति चलितं चेतः सकामं त्वयि । धिक् त्वां संप्रति सद्-भुजङ्ग-जनता-संश्लेषम् आतन्वती गम्या सर्व-जनस्य वारवनितेवोत्क्षेपणीयासि नः ॥2120॥ वसुन्धरस्य । 25. कविः त्रैलोक्यम् उदरे विष्णोस् तादृग् एव व्यवस्थितम् । तादृग् अन्यादृग् अप्य् अस्ति हृदये तु महाकवेः ॥2121॥ वसुकल्पस्य । यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्ज-भूः सक्न्दो द्वादशभिस् तथा न मघवा चक्षुः-सहस्रेण यत् । संभूयापि जगत्-त्रयस्य नयनैर् द्रष्टुं न यत् पार्यते प्रत्याहृत्य दृशौ समाहित-धियः पश्यन्ति तत्-पण्डिताः ॥2122॥ शालिक-नाथस्य । (स्र्क् 1249) उदन्वच्छिन्ना भूः स च निधिरपां योजन-शतं सदा पान्थः पूषा गगन-परिमाणं कलयति । इति प्रायो भावाः स्फुरद्-अवधि-मुद्रा-मुकुलिताः सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥2123॥ राजशेखरस्य । (Br 1.8, Sv 322, Sd under 7.4, Srk 1223) निधानं विद्यानां कुल-गृहम् अपारस्य यशसः कला सम्पद्-रत्न-व्रतति-विटपानां सुर-तरुः । शुचि क्षौणीन्द्राणां सुचरित-कथा-दर्पण-तलं प्रकृत्या गम्भीरः कविर् इति हि शब्दो विजयते ॥2124॥ कस्यचित् । ॥2125॥ नास्त्य् अत्र श्लोकः । 26. नाना-कवयः

  • बाणः सृष्टिम् अपूर्व-वस्तु-विषयाम् एकोऽत्र निर्व्यूढवान् निष्णातः कवि-कुञ्जरेन्द्र-चरिते मार्गे गिरां वा गुरुः । वेधा विन्ध्य-पुलिन्द-पामर-वधू-भूगोल-झञ्झानिल- प्रायेऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥2126॥ भवानन्दस्य । (स्र्क् 1699) अस्तंगत-भार-विरवि काल-वशात् कालि-दास-विधु-विधुरम् । निर्वाण-बाण-दीपं जगद् इदम् अद्योति रत्नेन ॥2127॥ भोजदेवस्य । (स्र्क् 1706) बाणः प्राणिति केशटः स्फुटम् असौ जागर्ति योगेश्वरः प्रत्युज्जीवति राजशेखर-गिरां सौरभ्यम् उन्मीलति । येनायं कलि-काल-पुष्प-धनुषो देवस्य शिक्षा-वशाद् आकल्पं वसु-कल्प एव वचसि प्रागल्भ्यम् अभ्यस्यति ॥2128॥ वसुकल्पस्य । उन्नीतो भव-भूतिना प्रतिदिनं बाणे गते यः पुरा- यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः । यः श्री-वाक्पतिराज-पाद-रजसां संपर्क-पूतश् चिरं दिष्ट्या श्लाघ्य-गुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ॥2129॥ अभिनन्दस्य । (स्र्क् 1733) सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते धृतिर् दाक्षी-पुत्रे हरति हरिचन्द्रोऽपि हृदयम् । विशुद्धोक्तिः शूरः प्रकृति-मधुरा भाव-विगिरस् तथाप्य् अन्तर् मोदं कम् अपि भवभूतिर् वितनुते ॥2130॥ कस्यचित् । (स्र्क् 1698) 27. प्रत्येक-कविः विकच-कुमुद-क्रीड-क्रीडन् मधुव्रत-झाङ्कृतेएर् मद-कल-कुहू-कण्ठोत्कण्ठा-विपञ्चित-पञ्चमाम् । अभिनव-वधू-प्रेमालापाद् अपि श्रुति-संमदं विदधति कवेर् दङ्कस्यैताः सुधा-मधुरा गिरः ॥2131॥ दङ्कस्य । प्रयोग-व्युत्पत्तौ प्रतिपद-विशेषार्थ-कथने

  • प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थ-रचने । अगम्यायाम् अन्यैर् दिशि परिणतैर् अर्थ-वचसोर् मतं चेद् अस्माकं कविर् अमर-सिंहो विजयते ॥2132॥ शालिक-नाथस्य । (स्र्क् 1724) पातु कर्ण-रसायनं रचयितुं वाचः सतां संमता व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रस-स्रोतसः । भोक्तुं स्वादु फलं च जीवित-तरोर् यद्य् अस्ति ते कौतुकं तद् भ्रातः शृणु राजशेखर-कवेः सूक्तीः सुधा-स्यन्दनीः ॥2133॥ शङ्कर-वर्मणः । (Br 1.17, Vsb 1.17, स्र्क् 1700) धिग् धिक् तान् समयान् परिश्रम-रुजो वक्तुं गिरो नीरसा यत्रामूर् निपतन्ति वल्लण-गुणोत्खातामृत-प्रीतयः । रोम्णां नृत्य-भुवो विलोचन-पयः-पूराब्धि-चन्द्रोदयाः साहित्य-प्रतिगण्ड-गर्व-गलनं ग्लानि-क्रिया-हेतवः ॥2134॥ वल्लणस्य । (स्र्क् 1703) देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं जानीते नितराम् असौ गुरुकुल-क्लिष्टो मुरारिः कविः । आब्धर् लङ्घित एव वानर-भटैः किं त्व् अस्य गम्भीर्ताम् आपाताल-निमग्न-पीवर-तनुर् जानाति मन्थाचलः ॥2135॥ मुरारेः । (Kuval, p. 58; Srk 1701) 28. manasvi-कविः विन्यस्ता विकच-प्रसून-घटनाचार्येण कण्ठोचिता मालेयं भुजग-भ्रमेण भवता जन्मान्ध किं धूयते । एतस्याः क्षतिर् अस्तु नाम कियती संवीत-हासोद्गमास् त्वाम् अन्योन्य-करार्पण-प्रणयिनः पश्यन्ति विश्वे जनाः ॥2136॥ जलचन्द्रस्य । अवधेहि क्षणम् एहि भ्रातर् भावज्ञ भावय गिरं नः । चरमे चकास्ति चेतसि मूक-स्वप्नोपमो भावः ॥2137॥ गोसोकस्य । स्तम्भावधेहि निमिषं पठामि सूक्तीः स्व-चित्त-निर्वृत्तये । मा बुध्यस्व न तावद् वाग् उल्काभिः कदर्थयसि ॥2138॥

  • वल्लणस्य । श्रीमद्भिर् द्रविण-व्यय-व्यतिकर-क्लेशाद् अवज्ञायसे द्वेषान् भः-परिपूर्ण-कर्ण-कुहरैर् नाकर्ण्यसे सूरिभिः । इत्थं व्यर्थित-वाञ्छितेषु हि मुधैवास्मासु किं खिद्यसे मातः काव्य-सुधे कथं क्व भवतीम् उन्मुद्रयामो वयम् ॥2139॥ तस्यैव । अर्वाचीन-वचः प्रपञ्च-सुखिनां दुःशिक्षितानां पुरो गम्भीरं कवि-पुङ्गवस्य किम् अहो सर्वस्वम् उद्धाट्यते । व्यर्थं कर्दम-गन्ध-गौरव-हृत-ग्रामीण-गोष्ठी-मुखे कोऽयं नाम स-चेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥2140॥ तस्यैव । 29. कवि-दानं निष्पन्ने सति चन्द्र-चूड-चरिते तत्-तन्-नृप-प्रक्रिया- जातैः सार्धम् अराति-राजक-शिरो-रत्नाञ्जलीनां त्रयम् । सप्त-स्वर्ण-शतानि विंशति-शती-रूप्यस्य लक्ष-त्रयं ग्रामाणां शतम् अन्तरङ्ग-कवये चाणक्य-चन्द्रो ददौ ॥2141॥ उमापति-धरस्य । दन्ति-व्यूहं कनक-कलितं चामरे हेम-दण्डं यो गौडेन्द्राद् अलभत कवि-क्ष्मा-भृतां चक्रवर्ती । ख्यातो यश् च श्रुति-धरतया विक्रमादित्य-गोष्ठी- विद्या-भर्तुः खलु वररुचेर् आससाद प्रतिष्ठाम् ॥2142॥ धोयीकस्य । कनक-कुन्डल-मण्डित-भाषिणे शक-रिपुर् विषयान् दश विद्विषः । मगध-केकय-केरल-कोशलान् करिशतं च मदालस-लोचनम् ॥2143॥ अमरोः । अमुष्मै चौराय प्रतिनिहत-मृत्यु-प्रतिभिये प्रभुः प्रीतः प्रादाद् उपरितन-पाद-द्वय-कृते । सुवर्णानां कोटीर् दश दशन-कोटि-क्षत-गिरीन् गजेन्द्रानप्य् अष्टौ मद-मुदित-कूजन् मधुलिहः ॥2144॥ तस्यैव ।

  • श्लोकोऽयं हरिषाभिधान-कविना देवस्य तस्याग्रतो यावद् यावद् उदीरितः शक-वधू-वैधव्य-दीक्षा-गुरोः । तावत् तावद् उपोढ-सान्द्र-पुलकस् तस्मै स देवो ददौ लक्षं लक्षम् अखण्डितं मधुकर-व्यालोल-गण्डं गजम् ॥2145॥ तस्यैव । 30. गुणि-गर्वः षट्-तर्कान् अपि शब्द-शासनम् अपि स्थानैः स्थितं पञ्चभिर् मीमांसाद्वयम् अप्य् अनन्य-सदृशीं साहित्य-विद्याम् अपि । विद्मः किं च महा-विकल्प-बहल-ज्वालावली-तापितेष्व् आस्माकेषु न जल्प-वह्निषु पुनः कैः कैः पतङ्गायितम् ॥2146॥ तपस्विनः । तावत् तार्किक-चक्रवर्ति-पदवी तावत् कवीनां गिरस् तावच् चाप्रतिमल्लता-मद-भरः साहित्य-पाण्डित्ययोः । यावन् न प्रतिपर्व-निर्भर-सुधा-निर्वाज-बीजं क्षणाद् वाग्-वल्ल्यो विलसन्ति कर्ण-कुहरे श्री-देव-बोधेरिताः ॥2147॥ देवबोधस्य । बिन्दु-द्वन्द्व-रङ्गिताग्रसरणिः कर्ता शिरो-बिन्दुकं कर्मेत्य् अन्वय-कल्पनां विदधते ये केऽपि तेभ्यो नमः । ये तु ग्रन्थ-सहस्र-शाण-कषण-त्रुट्यत्-कलङ्गैर् गिराम् उल्लासैः कवयन्ति वल्लण-कविस् तेष्व् एव संनह्यते ॥2148॥ वल्लणस्य । यथा यूनस् तद्वत् परम-रमणीयापि रमणी कुमाराणाम् अन्तः-करण-हरणं कैव कुरुते । मद्-उक्तिश् चेद् अन्तर् मदयति सुधीभूय सुधियः किम् अस्या नाम स्याद् अरस-पुरुषानादर-भरैः ॥2149॥ कवि-पण्डित-श्रीहर्षस्य । (Nc 22.152) सर्वस्वं गृह-वर्ति-कुन्तल-पतिर् गृह्णातु तन् मे पुनर् भाण्डागारम् अखण्डम् एव हृदये जागर्ति सारस्वतम् । भोः क्षुद्रास् त्यजत प्रमोदम् अचिराद् एष्यन्ति मन्-मन्दिरं हेलान्दोलित-कर्ण-ताल-करटि-स्कन्धाधिरूढाः श्रियः ॥2150॥ सिल्हणस्य ।

  • 31. वाणी सुवर्णालङ्कारा प्रकटितरसाश्लेष-निपुणा स्फुरद्-वैदर्भोक्तिर् ललित-पद-बन्ध-क्रम-गतिः । लसद् भूयो भावा मृदुर् अपि विमर्दोचित-तनुः कवीन्द्र त्वद्-वाणी हरति हरिणाक्षीव हृदयम् ॥2151॥ साकोकस्य । (स्र्क् 1716) घन-रस-मयी गभीरा वक्रिम-सुभगोपजीविता कविभिः । अवगाढा च पुनीते गङ्गा बङ्गाल-वाणी च ॥2152॥ बङ्गालस्य । वाणि व्रज सुर-लोकं त्रि-शरण-पालोऽपि देवि तत्रैव । संप्रति काव्य-परिश्रम-वधिरैर् अवधीरणां यासि ॥2153॥ त्रिपुरारि-पालस्य । पिपासुः पीयूषं त्वम् असि सरस-स्वादु-मधुरं श्रुतिभ्याम् अश्रान्तः पिब मधुर-मृद्वीः कवि-गिरः । अथैताः सन्तोषं विदधति न चेच् चेतसि ततः सुधापि स्यान् मन्ये पृथु-वमथु-लाभाय भवतः ॥2154॥ धञ्जोकस्य । इयं गौर् उद्दामा तव निबिड-बन्धापि हि कथं न वैदर्भाद् अन्यत् स्पृशति सुलभत्वेऽपि हि कथम् । अवन्ध्या च ख्याता भुवि कथम् अगम्या कवि-वृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥2155॥ शब्दार्णवस्य । (Srk 1725)

    32. काव्यम् यद् एतद्-वाग्-अर्थ-व्यतिकर-मयं किञ्चिद् अमृतं तद् आनन्द-स्यन्दैः सहृदय-मनांसि स्नपयति । इदं काव्यं तत्त्वं स्फुरति तु यद् अत्रानुपरमं तद् अन्तर्-बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥2156॥ हृषीकेशस्य (Srk 1715, Smv 4.34)

  • kavalayati na cetas tasya दारिद्र्य-दुःखं न च पिशुन-जनोक्तिः कर्ण-कण्डूं करोति । वर-कवि-कृत-गोष्ठी-बन्ध-गन्धोपभोगे य इह मधु वमन्तीं काव्य-चिन्तां करोति ॥2157॥ व्याडेः । एतत् कवीन्द्र-मुख-चन्द्रमसः कदाचित् काव्याभिधानम् अमृतं यदि नागालिष्यत् । संसारिणां विविध-दुःख-सहस्र-भाजां चेतो-विनोद-सदनं किम् इहाभविष्यत् ॥2158॥ सुरभेः । ते वर्णाः सपद-क्रमास् तद् अभिधा-वैदग्ध्यम् अव्याहृतं गुम्फः कोऽपि सपक्त्रिमः सहृदयास्वाद्यो रसः कोऽप्य् असौ । हे सभ्याः परिभाव्य मादृश-कृतीर् ब्रूत क्वचिन् निष्कृतं किं तत्रास्त्य् अपरं पुरातन-कवेर् येनैष कोलाहलः ॥2159॥ गोसोकस्य । अनुद्घुष्टः शब्दैर् अथ च घटनात् प्रस्फुट-रसः पदानाम् अर्थात्मा रमयति नतूत्तानित-रसः । यथा किंचिद् दृश्यः पवन-चल-चीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रित-वपुः ॥2160॥ धर्माशोकस्य । (Srk 1705)

    33. काव्य-मात्सर्यम् वायूद्गार-गतिस् ततः परिणतिः सृष्टेर् अहो कौशलं वायुः श्लोक इहैव सन्ति सकलाः काव्यस्य ते ते गुणाः । कस्यायं मम हुं तथैव शृणुमः सम्यक् पुनः पठ्यतां जानामि स्फुटतात्र नास्ति भणितं चान्यैः पुराणं पठ ॥2161॥ कस्यचित् । द्राक्षापाक-विडम्बिनीम् अपि गिरं मात्सर्य-दाह-ज्वरा- न्नाचामन्ति मनाग् अरोचक-पराधीनाः कियन्तो जनाः । आकण्ठं परिपीय सत्-कवि-गवी-पीयूषम् अन्ये पुनर् नो माद्यन्ति यशः-शरीर-पिशित-त्रासाय बद्ध-स्पृहाः ॥2162॥ जल-चन्द्रस्य ।

  • भ्राम्यन्ति कुतुकावलम्बित-मनाः सार-खतानाश्रमान् अस्मै वाणि विधेहि दुर्जन-मरु-स्थानाय दूरे नमः । न प्राणन्ति यद्-अर्पणाद् इह गुणाः कामं यशो-वल्लयः खिद्यन्ते सरसापि सत्-कवि-रस-स्रोतस्वती सीदति ॥2163॥ तस्यैव । क्व रसिक रसदा रसाल-वल्ली क्व च रस-कण्टक-सङ्कटोयमध्वा । रचयसि रुचिराणि वाणि मोहाद् इह सुकुमार-पदानि हा हतासि ॥2164॥ रामदासस्य । ईषन्-नासानिकोचः स्वर-मुखर-सुख-प्रेक्षणं हास-लेशः स्वाबोधाद् अप्रसाद-ध्वननम् असद्-अवद्योक्ति-हेलावहेला । मौन-व्यासङ्ग-वार्तान्तर-पर-रुचिर-श्लोक-पाठादयस् ते सोढव्याः के कियन्तः शिव शिव कवि ते कुच्छला मत्सराणाम् ॥2165॥ कवि-पण्डित-श्री-हर्षस्य ॥

    34. काव्य-चौरः धन्यास् ते भुवनं पुनन्ति कवयो येषाम् अजस्रं गवाम् उद्दाम-ध्वनि-पल्लवेन परितः पूता दिशां भित्तयः । धिक् तान् निःस्व-विलासिनः कवि-खलांल् लोक-द्वय-द्रोहिणो नित्याकम्पित-चेतसः पर-गवी-दोहेन जीवन्ति ये ॥2166॥ जलचन्द्रस्य । बद्धो लम्बित-चूडम् अञ्जलिर् अयं वाणि क्षमस्वामृतं न ब्रूमस् त्वयि देव-भाव-सुलभं न द्योतते तन्-महः । स्याच् चेद् ईषद् अपि प्रसह्य रसनाटङ्कैः कथं खण्डशश् छिन्दन्तो भवतीं कवीन्द्र-घटितां जीवन्त्य् अमी दस्यवः ॥2167॥ वैद्य-गदाधरस्य । निःशङ्कं हर काञ्चनान्य् अनिभृतं दारान् गुरोः शीलय स्वच्छन्दं पिब वारुणीं जहि निरातङ्कं द्विजानां कुलम् । तैस् तैः पातकिभिः समं वस सुखं मा सत्-कवीनां कृथाः स्तेयं सूक्ति-निधान-सद्मनि दुरुच्छेदं हि तत्-किल्बिषम् ॥2168॥ तस्यैव ।

  • इयं गौर् एका नः क्वचिद् अपि न संयोजन-विधा- वमुष्याः पश्यामो रस-भर-मुचः कांचिद् अपराम् । गले बद्धा दध्मो यदि न dhåitir उद्दाम-विधृतौ भयं गोचोरेभ्यस् तद् इह क उपायः प्रभवतु ॥2169॥ सेल्हूकस्य । हृत्-कण्ठ-श्रुति-भूषणानि बहुशो भ्रातः सुवर्णान्य् अपि स्वान्य् अस्माभिर् उपाहृतानि विपणि-स्थानेषु दैन्यान् न किम् । धिक् कर्माणि तुलैव नास्ति न कष-ग्रावा न मान-क्रमो न क्रेता न परीक्षकः परम् अभूद् उच्चैर् भयं दुर्जनान् ॥2170॥ जितारेः ।

    35. सज्जनः अञ्जलि-स्थानि पुष्पाणि वासयन्ति कर-द्वयम् । अहो सुमनसां वृत्तिर् वाम-दक्षिणयोः समा ॥2171॥ गोभटस्य । (स्र्क् 1232, स्प्द् 199) अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥2172॥ केशटस्य । (स्र्क् 1241) सुजनो न याति वैरं पर-हित-बुद्धिर् विनाश-कालेऽपि । छेदेऽपि चन्दन-तरुः सुरभयति मुखं कुठारस्य ॥2173॥ श्री-व्यास-पादानाम् । (स्व् 241, स्प्द् 237, Smv 6.12) असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः प्रियावृत्तिर् न्याय्या चरितम् असु-भङ्गेऽप्य् अमलिनम् । विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधारा-व्रतम् इदम् ॥2174॥ धर्म-कीर्तेः । (स्र्क् 1213, स्व् 280) ये दीनेषु दयालवः स्पृशति यान् अल्पोऽपि न श्री-मदो व्यग्रा ये च परोपकार-करणे हृष्यन्ति ये याचिताः । स्वस्थाः सत्य् अपि यौवनोदय-महा-व्याधि-प्रकोपेऽपि ये ते भूमण्डनैक-तिलकाः सन्तः कियन्तो जनाः ॥2175॥ शब्दार्णवस्य ॥ (Srk 1238, Spd 228, Smv 6.30)

  • 36. दुर्जनः एते स्नेह-मया इति मा मा क्षुद्रेषु यात विश्वासम् । सिद्धार्थानाम् एषां स्नेहोऽप्य् अश्रूणि पातयति ॥2176॥ गोभटस्य । (स्र्क् 1296) कोऽर्थान् प्राप्य न गर्वितो भुवि नरः कस्यापदोस् तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोऽर्थो गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥2177॥ कस्यचित् । (स्व् 3470, स्प्द् 1534) दूराद् उच्छ्रित-पाणिर् आर्द्र-नयनः प्रोत्सारितार्धासनो गाढालिङ्गन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तोत्तरः । अन्तर्-गूढ-विषो बहिर् मधुमयश् चातीव माया-पटुः को नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः ॥2178॥ बिन्दु-शर्मणः । (स्व् 342) गुणोत्कर्ष-द्वेषात् प्रकृति-महताम् अप्य् असदृशं खलः किंचिद् वाक्यं रचयति च विस्तारयति च । न चेद् एषां तादृक् कमल-कलिकार्ध-प्रतिनिधौ मुनेर् गण्डूषेऽब्धिः स्थित इति कुतोऽयं कलकलः ॥2179॥ शशी दिवस-धूसरो गलित-यौवना कामिनी सरो विगत-वारिजं मुखम् अनक्षरं स्वाकृतेः । प्रभुर् धन-परायणः सतत-दुर्गतः सज्जनो नृपाङ्गण-गतः खलो मनसि सप्त शल्यानि मे ॥2180॥ शिल्हणस्य । (न्स् 10, स्व् 3458, Sd 10.110, स्प्द् 1530)

    37. सुजन-दुर्जनौ जीवन्तु साधु-तरवः सुकृताम्बु-सिक्ता नश्यन्तु पङ्क-पतिताः खल-पांशवोऽपि । ये धारयन्त्य् अनुगतोपकृति-व्रतानि यैः सन्निधौ पर-गुणा मलिनी-क्रियन्ते ॥2181॥ सङ्केतस्य । सत्सङ्गाद् भवति हि साधुता खलानां

  • साधूनां न तु खल-सङ्गमात् खलत्वम् । आमोदं कुसुम-भवं मृद् एव धत्ते मृद्-गन्धं न तु कुसुमानि धारयन्ति ॥2182॥ प्रभाकर-मित्रस्य । ये कारुण्य-परिग्रहाद् अगणित-स्वार्थाः परार्थं प्रति प्राणैर् अप्य् अपकुर्वते व्यसनिनस् ते साधवो दूरतः । विद्वेषानुगमाद् अनूर्जित-कृपो रूक्षो जनो वर्तते चक्षुः संहर बाष्प-वेगम् अधुना कस्याग्रतो रुद्यते ॥2183॥ श्रीहर्षस्य । (स्र्क् 1499) शिशुत्व-व्यामोहात् कलयसि न चेत् तत्त्वम् अनयोस् तदा स्तोकं ब्रूमः परिचिनु वचस् त्वं सद्-असतोः । सतां स्वान्तं यत् तन् मधु-मधुरम् अन्तः कटु बहिर् बहिः स्वादु स्वच्छं विष-विषमम् अन्तस् तद् असताम् ॥2184॥ जियोकस्य । आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खलु सज्जनानाम् ॥2185॥

    38. धन्यः भ्राम्यद्-बालिश-कीर-पक्ष-हरित-च्छायां बहिर् बिभ्रतीम् अन्तर् दन्तुर् अपारिभद्र-कलिका-गर्भ-प्रभातस्करीम् । शुक्तिर् मारकतीव कुङ्कुम-लसज्-जम्बाल-पूर्णोदरा वासालीसुकृतात्मनां प्रणयिनी चेलं मुखं चुम्बति ॥2186॥ सेन्दूकस्य । विषय-पतिर् अलुब्धो धेनुभिर् धाम पूतं कतिचिद् अभिमतायां सीम्नि सीरा वहन्ति । शिथिलयति च भार्या नातिथेयीं सपर्याम् इति सुकृतम् अनेन व्यञ्जितं नः फलेन ॥2187॥ शुभाङ्कस्य । धारा-निपात-रव-बोधित-पञ्जरस्थ- दात्यूह-डम्बर-करम्बित-कण्ठ-कूजाः । अट्टेषु काण्ड-पट-वारित-शीकरेषु

  • धन्याः पिबन्ति मुखतामरसं वधूनाम् ॥2188॥ श्री-हनूमतः । (स्र्क् 224) शिलापट्टोद्घृष्टा मलयज-रसालेप-सुभगाः स्फुरद्-धूमामोदा दरदलित-कर्पूर-सुहृदः । इतः कम्बु-च्छेद-च्छविभिर् अहि-वल्ली-किसलयैर् निषेवन्ते केऽपि क्रमुक-फल-फाणीः सुकृतिनः ॥2189॥ राजशेखरस्य । शिशुत्वं तारुण्यं तद् अनु च दधानाः परिणतिं गताः पांशु-क्रीडा-विषय-परिपाटी-रूप-शतम् । लुठन्तोऽङ्के मातुः कुवलय-दृशां पुण्य-सरितां पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ॥2190॥ श्री-हनूमतः । (Srk 1621)

    39. उदात्तः विमल-मतिभिः कैर् अप्य् एतज् जगज्-जनितं पुरा विधृतम् अपरैर् दत्तं चान्यैर् विजित्य तृणं यथा । इह हि भुवनान्य् अन्ये धीराश् चतुर्दश भुञ्जते कतिपय-पुर-स्वान्ते पुंसां क एष मद-ज्वरः ॥2191॥ भर्तृहरेः । (Ss 2.14) केनेन्दुः कुमुदेषु केन तरणिः पद्मेषु केनाम्बुदः सारङ्गेष्व् अथ केन शाखिषु मधुर् दाक्षिण्यम् अध्यापितः । तत् तुङ्गाननुभूत-सौरभ-परीवारोपकारं प्रति श्मश्रू-द्वेजित-कर्णजाहम् अनुजः कः प्रेरयत्व् ईश्वरान् ॥2192॥ शुङ्गोकस्य । भवन्ति नम्रास् तरवः फलागमैर् नवाम्बुभिर् दूर-विलम्बिनो घनाः । अनुद्धताः सत्-पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥2193॥ कालिदासस्य । (Çak 5.12; न्स् 63) यदालोकं कुर्वन् भ्रमति रविर् अश्रान्त-तुरगः सदालोआन् धत्ते यद्-अगणित-बाधा वसुमती । न सम्बन्धः किं तु प्रकृतिर् इयम् एवं हि महतां

  • यद् एते लोकानां पर-हित-सुखैकान्त-रसिकाः ॥2194॥ मेघारुद्रस्य । धात्रीं धातुं वहति फणिनाम् अग्रणीः कस्य शिक्षां को वा ब्रूते तिमिर-पटल-प्लोषम् अह्नः प्रणेतुः । अद्रि-श्रेणीम् अवति जलधिः केन दत्ताभ्यनुज्ञः कर्म प्रायो भवति महतां स्वानुरूपं महिम्नः ॥2195॥

    40. मनस्वी मा खेदं भज हे विधुन्तुद मुदं धेहि स्तुहि त्वं हरेस् तच् चक्रं विनिकृत्य दग्धम् उदरं येनोत्तमाङ्गीकृतः । पश्यास्मान् उदरम्भरीन् इह पराभूतान् निरस्तान् हतान् विध्वस्तानववारितान् अधरितान् एतान् धनाहंयुभिः ॥2196॥ बटेश्वरस्य । यद् एते साधूनाम् उपरि मुखरा एव धनिनो न सावज्ञैर् एषाम् अपि च निज-वित्त-व्यय-भयम् । न वा क्लेशोऽमुष्मिन्न् अपरम् अनुकम्पैव भवति स्वमांसस् त्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥2197॥ भर्तृहरेः । (स्र्क् 1468, Ss 3.23) शतं वा लक्षं वा नियुतम् अथवा कोटिम् अथवा तृणायाहं मन्ये समय-विपरीतं यदि भवेत् । शतं तल् लक्षं तन् नियुतम् अपि तत्-कोटिर् अपि तद् यद् आप्तं सम्मानाद् अपि तृणम् अनम्रण शिरसा ॥2198॥ तस्यैव । मा गाः प्रत्युपकार-कातरतया वैवर्ण्यम् आकर्णय श्री-कर्णाट-वसुन्धराधिप सुधा-सिक्तानि सूक्तानि नः । वर्ण्यन्ते कति नाम नार्णव-नदी-भूगोल-विन्ध्याटवी- झञ्झामारुत-चन्द्रमः-प्रभृतयस् तेभ्यः किम् आप्तं मया ॥2199॥ सिल्हनस्य । राजा त्वं वयम् अप्य् उपासित-गुरु-प्रज्ञाभिमानोन्नताः ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं यद्य् अस्मासु पराङ्-मुखोऽसि वयम् अप्य् एकान्तितो निःस्पृहाः ॥2200॥ वल्लणस्य । (Srk 1222)

  • 41. कृपणः वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम् । एकस्य बन्धुर् नादत्ते नामान्य् अस्याखिलो जनः ॥2201॥ शब्दार्णवस्य । (स्र्क् 1323) जीवतापि शवेनेव कृपणन न दीयते । मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥2202॥ कविराजस्य । (स्र्क् 1325) दृढतर-निबद्ध-मुष्टेः कोष-निषण्णस्य सहज-मलिनस्य । कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥2203॥ गोभटस्य । (Smv 9.13, स्र्क् 1327) असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥2204॥ श्री-व्यास-पादानाम् । (Smv 9.1) कृपणस्यास्तु दारिद्र्यं कार्पण्यावृति-कारकम् । विभवस् तस्य तद्-दोष-घोषणा-पटु-डिण्डिमः ॥2205॥ तेषाम् eva । (Srk 1324)

    42. सेवकः मौनान् मूर्खः प्रवचन-पटुर् वातुलो जल्पको वा धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः । क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥2206॥ कस्यचित् । (न्स् 35) गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां कुर्वन्न् अयं प्रहसनस्य नटः कृतोऽसि । न त्वां पुनः पल्लित-वर्णक-भाजम् एतन् नाट्येन केन नटयिष्यति दीर्घम् आयुः ॥2207॥ मुरारेः । (Ar 3.1, Srk 1526)

  • यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा नैषां गर्व-गिरः शृणोषि न पुनः प्रत्याशया धावसि । काले बाल-तृणानि खादसि सुखं निद्रासि निद्रागमे तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥2208॥ सिल्हणस्य । (स्र्क् 1602, Ss 1.14) प्रणमत्य् उन्नति-हेतोर् जीवन-हेतोर् विमुञ्चति प्राणान् । दुःखीयति सुख-हेतोः को मूढः सेवकाद् अन्यः ॥2209॥ kasyacit | (Sd under 10.93) hasati hasati स्वामिन्य् उच्चैः रुदत्य् अपि रोदिति गुण-समुदितं प्रेष्याकारं प्रनिन्दति निन्दति । द्रविण-कणिका-क्रीतं यन्त्रं प्रनृत्यति नृत्यति प्रचलद्-असि-भृद्-दोल्र्-दण्डारिं प्रधावति धावति ॥2210॥ कस्यचित् । (स्व् 3232)

    43. मनस्वि-सेवकः सोढं द्वाः-स्थित-दुःस्थित-दुर्वचः कटु ततो दृष्टो दुरीशश् चिराद् उद्गीर्णाः स्व-गुणाश् च याचितम् अथ श्रोत्रे कृता नेति गीः । अस्मिन् पातक-पञ्चके सति महत्य् आब्रह्म-हत्यादिकं यत् पापं महद् ऊचिरे मनु-मुखाः कोऽन्व् एष तेषां भ्रमः ॥2211॥ धर्मपालस्य । लज्जे लज्जे निमज्ज क्वचिद् अपि निभृतं तिष्ठ तिष्ठ प्रतिष्ठे गच्छ द्रोणीं हिमाद्रेः पुनर् अपि तपसे भारति स्वस्ति तुभ्यम् । सोऽहं पुण्य-क्षयेण प्रचुर-परिभवातङ्किनि प्रौढ-तापे सेवा-पङ्के प्रतामि द्रविण-कण-धिया निष्कृपाणां नृपाणाम् ॥2212॥ कस्यचित् । अमीषां प्राणानां तुलिन-विसिनी-पत्र-पयसां कृते किं नास्माभिर् विगलित-विवेकैर् व्यवसितम् । यदीशानाम् अग्रे द्रविण-मद-मोहान्ध-मनसां कृतं वीत-व्रीडैर् निज-गुण-कथा-पातकम् अपि ॥2213॥ धर्म-कीर्तेः । (स्र्क् 1467, Ss 1.9) कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्न-सुलभेन । विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥2214॥

  • सिल्हणस्य । (Ss 1.15, स्प्द् 261, Smv 26.1, स्र्क् 1494) वयम् अनिपुणाः कर्ण-प्रान्ते निवेशयितुं मुखं कृतक-मधुरं भर्तुर् भावं न भावयितुं क्षमाः । प्रियम् अपि वचो मिथ्या वक्तुं जनैर् न च शिक्षिताः क इह स गुणो येन स्याम क्षितीश्वर-वल्लभाः ॥2215॥ भर्तृहरेः । (Srk 1470)

    44. दुरीश्वर-सेवकः प्रालेयाद् अपि शीतलो हुतवहः पीयूष-गर्भाद् अपि स्वादीयो गरलं भवेद् अपि मृदुर् दम्भोलिर् अम्भोजतः । व्याहाराद् अपि सुभ्रुवां खल-वचः कर्ण-द्वयी-दोहदं न त्व् एता दुरधीश्वरस्य कुटिल-क्रूराः कटाक्षोर्मयः ॥2216॥ शङ्खधरस्य । स्नातं मारवरोचिर् अम्भसि कृतः स्नेह-ग्रहः सैकते पाषाणे जन्तोङ्कुरः स्व-कुसुमैः सृष्टः शिरः-शेखरः । बन्ध्याया विहिता सुतेन सखिता कूर्माङ्गनायाः पयः पीतं येन निषेव्य मुग्ध-धनिनः सम्पादिताः सम्पदः ॥2217॥ पण्डित-शशिनः ॥ अरण्य-रुदितं कृतं शव-शरीरम् उद्वर्तितं स्थलेऽब्जम् अवरोपितं सुइच्रम् ऊषरे वर्षितम् । श्व-पुच्छम् अवनामितं वधिर-कर्ण-जापः कृतः कृतान्ध-मुकुर-क्रिया यद् अबुधो जनः सेवितः ॥2218॥ सिल्हणस्य । तोयं निर्मथितं घृताय मधुने निस्पीडितः प्रस्तरः पानार्थं मृग-तृष्णिकोर्मि-तरला भूमिः समालोकिता । दुग्धा सेयम् अचेतनेन जरती दुग्धाशया शूकरी कष्टं यत् खलु दीर्घया धन-तृषा नीचो जनः सेवितः ॥2219॥ अमर-सिंहस्य । (Srk 1515) stabdhas तिष्ठसि पश्यद् अन्ध-पुरतः किं दर्शनाकाङ्क्षया जल्पन् मूक-मुखादितः प्रतिवचः किं श्रोतुम् आकाङ्क्षसि । यः शृण्वद् वधिरः शृणोति स कथं विज्ञप्तिकां तावकीं प्राण-प्रेतम् उपासमानन-पठन्-मूर्खस् त्वद्-अन्यो जनः ॥2220॥

  • वल्लणस्य ।

    45. क्षुद्रोदय-दुःखितः सुखं जीवन्ति जातान्धाः पर्वताः सरितोऽपि च । क्षुद्राभ्युदय-साक्षिभ्याम् अक्षिभ्यां हा हता वयम् ॥2221॥ कस्यचित् । धन्याः खलु नीचानां तृष्णातापार्ति-विधुर-मनसापि । भ्रुकुटि-तरङ्ग-कुटिलां न दृष्टि-सरितं विगाहन्ते ॥2222॥ शङ्कर-धरस्य । अलङ्घ्यं सर्वेषाम् इह खलु फलं कर्म-जनितं विपत् कर्म प्रैष्या व्यथयति न जातासि हृदयम् । यद्-अज्ञाः कुर्वन्ति प्रसभम् उपहासं धन-मदाद् इदं त्व् अन्तर्-गाढं परम-परितापं जनयति ॥2223॥ धर्माकरस्य । हे लोचन-द्वय चलज्-जल-बुद्बुदाभ किं न प्रयासि कटका-मणिवद् विलीय । यद् दैव-लब्ध-वसु-मूर्ख-मुखावलेप- मुद्राम् उदीक्षितुम् अयं तव जन्म-लाभः ॥2224॥ वाक्कोकस्य । विद्यावान् अपि जन्मवान् अपि तथा युक्तोऽपि तैस् तैर् गुणैर् यन् नाप्नोति मनः समीहित-फलं दैवस्य सा वाच्यता । एतावत् तु हृदि व्यथां वितनुते यत्-प्राक्तनैः कर्मभिर् लक्ष्मीं प्राप्य जडोऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ॥2225॥ कस्यचित् । (स्र्क् 1482) 46. दारिद्र्यम् लग्नः शृङ्ग-युगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः पुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले । एकः शीर्ण-जरद्-गवो विधिवशात् सर्वस्व-भूतो गृहे सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥2226॥ kasyacit | (Srk 1317)

  • प्रायो दरिद्र-शिशवः पर-मन्दिराणां द्वारेषु दत्त-कर-पल्लव-लीन-देहाः । लज्जा-निगूढ-वचसो बहु-भोक्तु-कामा भोक्तारम् अर्ध-नयनेन विलोकयन्ति ॥2227॥ कस्यचित् । (स्र्क् 1320) हलम् अगु बलस्यैकोऽनड्वान् हरस्य न लाङ्गलं पद-परिमिता भूमिर् विष्णोर् न गौर् न च लाङ्गलम् । प्रभवति कृषिर् नैवाद्यापि द्वितीय-गवं विना जगति सकले नेदृग् दृष्टं दरिद्र-कुटुम्बकम् ॥2228॥ कस्यचित् । मद्-गेहे मुषलीव मूषक-वधूर् मूषीव मार्जारिका मार्जारीव शुनी शुनीव गृहिणी वाच्यः किम् अन्यो जनः । किं च क्षुत्-क्लम-घूर्णमान-नयनैर् उन्निद्रम् उर्वीं गतैः कर्तुं वाग्-व्ययम् अक्षमैः स्व-जननी बालैः समालोक्यते ॥2229॥ दुर्गतस्य । (स्व् 3197, कस्यापि) जरद्-अम्बर-संवरण-ग्रन्थ-विधौ ग्रन्थ-कार एकोऽहम् । परिमित-कदन्न-बण्टन-विद्या-पारं-गता गृहिणी ॥2230॥ भानोः । (स्र्क् 1313, वीरस्य) 47. स-चटु-दारिद्र्यम् अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । अहम् अपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥2231॥ कस्यचित् । (Sk 4.194, स्व् 3185, स्प्द् 411) आ जन्मनः सहज-तुल्य-विवर्तमान- दौर्गत्यतोऽस्ति परमो न सुहृन्-ममान्यः । येनात्मनोऽपरिगणय्य विनाशम् आशु देव त्वद्-आश्रयण-पुण्य-धनः कृतोऽस्मि ॥2232॥ दङ्कस्य । दुर्गतिर् एका वनिता ममापि पितुर् इयं पितामहस्यापि । तत् कुरु नाथ यथायं जन-परिवादः प्रशान्तिम् अभ्येति ॥2233॥

  • कस्यचित् । दारिद्र्यगृध्र-परिभुक्त-समस्त-मांसं स्नायूपरुद्ध-सकलास्थि-चयावशेषम् । पीयूष-वृष्टिम् इव नाथ निधेहि दृष्टिं कङ्काल-जालम् इदम् अङ्कुरम् आतनोति ॥2234॥ कस्यचित् । दारिद्र्यं नृपतिः स नो निज-पतिर् यस्य प्रसादाद् अभूद् याच्ञा जीवितम् अंशुकं दश दिशः सद्मानि देवालयाः । मद्-विद्वेषिणि लब्ध-संनिधिर् इति त्वय्य् आश्रये कुप्यता मद्-वृत्त्यैव पुरस्कृतास् त्वद्-अरयस् तेनाधुना का गतिः ॥2235॥ वित्त-पालस्य । 48. दरिद्र-गृही शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्य् आदराद् दैन्यं दीपयति क्षमां क्षपयति व्रीडाम् अपि व्यस्यति । चेतो जर्जरयत्य् अपास्यति धृतिं विसातरयत्य् अर्थितां पुंसः क्षीण-धनस्य किं न कुरुते वैरी कुटुम्ब-ग्रहः ॥2236॥ दामोदरस्य । उत्तिष्ठ क्षणम् एकम् उद्वह सखे दारिद्र्य-भारं गुरुं श्रान्तस् तावद् अहं चिरान् मरणजं सेवे त्वदीयं सुखम् । इत्य् उक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो- दारिद्र्यान् मरणं वरं सुखम् इति ज्ञात्वा स तूष्णीं स्थितः ॥2237॥ वसुकल्पस्य । (स्व् 3195) क्षुत्-क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो लिप्ता जर्जर-कर्करी-जल-लवैर् नो मां तथा बाधते । गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकु-स्मितं कुप्यन्ती प्रतिवेशिनी प्रतिमुहुः सूचीं यथा याचिता ॥2238॥ कस्यचित् । (स्र्क् 1307) तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् । सर्वं सोढवतोऽपि दुःस्थ-गृहिणः किं ब्रूमहे तां दशाम् अद्य श्वो विजनिष्यमाण-गृहिणी tatraiva yat kunthati ||2239|| vainateyasya | (Srk 1310)

  • आस्तां किं बहुभिः परोपकृतयः संसार-सारं फलं सिद्धं तत् प्रतिकूल-वर्तिनि विधौ न स्तोकम् अप्य् अत्र नः । एते स्मः किल मानुषा वयम् अपि व्यर्थं व्यपेतायुषो येषां स्वोदर-पूर्तिर् एव हि किम् अप्य् अष्टौ महा-सिद्धयः ॥2240॥ कस्यचित् । 49. तद्-गृहिणी अद्याशनं शिशु-जनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती । इत्य् अश्रु-पात-मलिनी-कृत-गण्ड-देशा नेच्छेद् दरिद्र-गृहिणी रजनी-विरामम् ॥2241॥ कस्यचित् । (स्र्क् 1311) यावद् दुःख-कुटुम्बिनी-कर-तल-स्पर्शात् समालोकते तत्-तत्-क्षुद्र-कणादि-रक्षण-धिया घोरं घने वर्षति । तावज् जीर्ण-कुटीर-कोटर-विशत्-सौदामिनी-दीपितं दृष्ट्वा तूलक-जालम् आबिल-जलाकीर्णं मुहुर् मूर्च्छति ॥2242॥ योगेश्वरस्य । कुम्भी-संचित-तण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर् वास्तुष्व् एव पिशङ्गितोदर-तलाः शीर्यन्ति वार्ताकवः । जीर्णं जालक-मार-नाल-पिठरी-गर्भे च का-का-रवं दीनायाः पथिक-स्त्रियाः प्रियतम-प्रत्यागमाकाङ्क्षया ॥2243॥ नीलस्य । वैराग्यैक-समुन्नता तनु-तनुः शीर्णाम्बरं बिभ्रती क्षुत्-क्षामेक्षण-कुक्षिभिश् च शिशुभिर् भोक्तुं समभ्यर्थिता । दीना दुःस्थ-कुटुम्बिनी प्रविगलद्-बाष्पाम्बु-धौताननाप्य् एकं तण्डुल-मानकं दिन-शतं नेतुं समाकाङ्क्षति ॥2244॥ वीरस्य । सक्तूञ् शोचति संप्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् प्रत्युत्सिञ्चति कर्परेण सलिलं शय्या-तृणं रक्षति । दत्त्वा मूर्ध्नि विशीर्ण-शूर्प-शकलं जीर्णे गृहे व्याकुला किं तद् यन् न करोति दुःस्थ-गृहिणी देवे भृशं वर्षति ॥2245॥ लङ्ग-दत्तस्य । (स्र्क् 1312, योगेश्वरस्य; स्व् 3201)

  • 50. तद्-गृहं चलत्-काष्ठं गलत्-कुड्यम् उत्तान-तृण-संचयम् । गण्डूपदार्थि-मण्डूक-कीर्णं जीर्णं गृहं मम ॥2246॥ कस्यचित् । हस्त-प्राप्य-तृणोज्झिताः प्रतिपयो-वृत्ति-स्खलद्-भित्तयो दूरालम्बित-दारु-दन्तुर-मुखाः पर्यन्त-वल्ली-वृत्ताः । वस्त्राभाव-विलीन-सत्रप-वधूर्-दत्तार्गला निर्गिरस् त्यजन्ते चिर-शून्य-विभ्रम-भृतो भिक्षा-चरैर् मृद्-गृहाः ॥2247॥ कस्यचित् । पृथुकार्त-स्वर-पात्रं भूषित-निःशेष-परिजनं नाथ । विलसत्-करेणु-गहनं संप्रति समम् आवयोः सदनम् ॥2248॥ कस्यचित् । धूमेन रिक्तम् अपि निर्भर-बाष्प-कारि दूरी-कृतानलम् अपि प्रतिपन्न-तापम् । दैन्याति-शून्यम् अपि भूषित-बन्धु-वर्गम् आश्चर्यम् एव खलु खेद-करं गृहं नः ॥2249॥ जलचन्द्रस्य । उत्सन्न-च्छदिर् उच्छ्वसद्-वृति गलद्-भित्ति स्खलन्-मण्डलि- भ्राम्यत्-कुण्डलि हिण्ड-दाखु खुरलि-प्रक्रीडि-भेकावलि । पञ्चच्-चर्म-चटौघ-पक्षति-पुट-प्रारब्ध-भांभांकृति- श्रीमत्-सेन-कुलावतंस भवतः शत्रोर् इवास्मद्-गृहम् ॥2250॥ सोह्नोकस्य । 51. जरा एक-गर्भोषिताः स्निग्धा मूर्ध्ना सत्-कृत्य धारिताः । केशा अपि विरज्यन्ते जरया किम् उताङ्गनाः ॥2251॥ श्री-व्यास-पादानाम् । (स्र्क् 1525) केशाः पाकम् upägatâù शिथिलताम् अङ्गेऽप्य् अनङ्गो गतः सर्वाङ्गं बलि-वेष्टितं प्रियतमा सभ्यं जनत्वं गता । ये वान्ये गुण-शालिनोऽपि सुहृदस् ते चापि याता दिवं तन् मां मुञ्च घनागमं व्रज वनं चेतः कुतः स्थीयते ॥

  • तरणिकस्य । केशाः काश-निभाः कपाल-फलके त्वग्भिस् तरङ्गायितं काचेनोचित-तारकेण खचिते पर्यश्रुणी लोचने । अङ्गानाम् अवसादितापि च गिरां कम्पस् तथाप्य् एष मे मोहः स्नेह-मयो न मुञ्चति मनः कस्मै समावेद्यताम् ॥2253॥ सुव्रतस्य । शौर्याभिमान-वन-दाव-शिखे सुबद्ध- प्रस्थान-वृत्ति-मति-विभ्रम-मूल-बन्धो । मृत्योः पुरः-सर-बल-ध्वज-वैजयन्ति मातर् जरे सततम् अस्तु नम भवत्यै ॥2254॥ धर्मपालस्य । दिग्-विभ्रमं दशन-खण्डनम् अङ्ग-भङ्गं केश-ग्रहं रति-विधौ मदनादरं च । श्वास-प्रकम्प-जड-भाव-सुघूर्णितानि धत्ते जरा प्रणयिनीव मयोपगूढा ॥2255॥ कस्यचित् । 52. वृद्धः स्वस्ति सुखेभ्यः संप्रति सलिलाञ्जलिर् एष मन्मथ-कथायाः । ता अपि माम् अतिवयसं तरल-दृशः सरलम् ईक्षन्ते ॥2256॥ शतानन्दस्य । (स्व् 3395, स्र्क् 1522) आक्रान्तं वलिभिः प्रसह्य पलितैर् अत्यन्तम् आस्कन्दितं वार्धक्यं श्लथ-संधि-बन्धनतया निःस्थाम निर्धाम च । एतन् मे वपुर् अस्थि-केवल-जरत्-कङ्कालम् आलोकय स्थूल-शिराकराल-परुष-त्वङ्-मात्र-पात्री-कृतम् ॥2257॥ दङ्कस्य । गलितं यौवनम् अधुना वन-मधुना सेवनीयम् अस्माकम् । स्फुरद्-उरु-हार-मणीनां हार-मणीनां गतः कालः ॥2258॥ कस्यचित् । स्थूल-प्रावरणोऽतिवृत्त-कथनः कासाश्रु-लालाविलो भुग्नाङ्घ्रि-त्रिक-पृष्ठ-जानु-जघनो मुग्धोऽतिथीन् वारयन् ।

  • शृण्वन् धृष्ट-वधू-वचांसि धनुषा संत्रासयन् वायसान् आशा-पाश-निबद्ध-जीव-विहगो वृद्धो गृहे ग्लायति ॥2259॥ कस्यचित् । (Ss 2.29) विकासयति लोचने स्पृशति पाणिना कुञ्चिते विदूरम् अवलोकयत्य् अतिसमीप-संस्थं पुनः । बहिर् व्रजति सातपे स्मरति नेत्र-वृत्तेः पुरा जरा-प्रमुख-संस्थितः समवलोकयन् पुस्तकम् ॥2260॥ कस्यचित् । (स्र्क् 1179) 53. अनुशयः क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न संतोषतः सोढा दुःसह-शीत-वात-तपन-क्लेशा न तप्तं तपः । ध्यातं वित्तम् अहर्निशं न च पुनर् विष्णोः पदं शाश्वतं तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ॥2261॥ भर्तृ-हरेः । (Ss 1.9: स्व् 3178, स्प्द् 4153, स्र्क् 1632) नाथे श्री-पुरुषोत्तमे त्रिजगताम् एकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । यं कंचित् पुरुषाधमं कतिपय-ग्रामेशम् अल्पार्थदं सेवायै मृगयामहे नरम् अहो मूढा वराका वयम् ॥2262॥ तस्यैव । (Ss 1.11) उषस्य् एव भ्रान्तं हत-जठर-हेतोस् तत इतः स्वयं च स्वं बिभ्रद् विचरति कुटुम्बं दिशि दिशि । बतास्माभिः काकैर् इव कवल-मात्रैक-मुदितैर् न चायुर्-दुर्गत्योर् अवधिर् इह लब्धः कथम् अपि ॥2263॥ वेशोकस्य । कौशल्या ननु रोधना जनक-भूर् दूरीकृता किं तु न प्राप्ता पञ्चवटी न वानर-पतेर् आसादितं सौहृदम् । सामर्षेण न वारि-राशिर् अचिराद् उल्लङ्घितः केवलं काकुत्स्थेन मया दशानन-तिरस्कारास्पदीभूयते ॥2264॥ हरेः । जन-स्थाने भ्रान्तं कनक-मृग-तृष्णान्धित-धिया वचो वैदेहीति प्रतिपदम् उदश्रु प्रलपितम् ।

  • कृता लङ्का-भर्तुर् वदन-परिपाटीषु घटना मयाप्तं रामत्वं कुशल-वसुता न त्व् अधिगता ॥2265॥ शूलपाणेः । (Sv 3264, Sd under 4.17, Smv 127.5, Srk 1472) 54. निर्वेदः पित्रोर् नोपकृतं हिमांशु-धवलं नोपार्जितं वा यशो मित्राणाम् उपकारिता न विहिता दत्तं न च स्वेच्छया । गाढालिङ्गन-लालसापि दयिता नालिङ्गिता केवलं कालोऽभ्येति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया ॥2266॥ कस्यचित् । नो खड्ग-प्रविदारिता करि-घटा नोद्वेजिता वैरिणस् तन्वङ्ग्या विपुले नितम्ब-फलके न क्रीडितं लीलया । नो जुष्टं गिरि-राज-निर्झर-चलज्-झङ्कारि गाङ्गं पयः कालोऽयं परि-पिण्ड-लोलुपतया काकैर् इव प्रेरितः ॥2267॥ कस्यचित् । न प्राप्ता भुवि वारि-वृन्द-दमनी विद्या विनोदोचिता खड्गाग्रैः करि-कुम्भ-पीठ-दलनैर् नैवानुनीतं यशः । कान्ताकोमल-पल्लवाधर-रसः पीतो न चन्द्रोदये तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत् ॥2268॥ कस्यचित् । (स्म्व् 3400) नो मेघायितम् अर्थ-वारि-विरह-क्लिष्टेऽर्थि-शस्ये मया नोद्धृत्त-प्रतिपक्ष-पर्वत-कुले निर्घात-वातायितम् । नो वा वाम-विलोचनामल-मुखाम्भोजेषु भृङ्गायितं मातुः केवलम् एव यौवन-वन-च्छेदे कुठारायितम् ॥2269॥ भर्तृ-हरेः । (स्र्क् 1498) नाक्रान्ताम्बुधि-मेखला वसुमती लक्ष्मीः समावेशिता नो विद्वद्-भवनेषु पक्ष्मल-दृशां नाश्रावि सूक्तामृतम् । जन्म व्यर्थ-फलोदयं बत परं गृह्णद्भिर् अस्मादृशैर् व्याप्तं व्योम कियद्-भुजङ्गम-पतेर् भारः कियान् अर्पितः ॥2270॥ साञ्चाधरस्य । 55. विचारः

  • ददाति तावद् अमी विषयाः सुखं स्फुरति यावद् इयं हृदि वासना । मनसि तत्त्व-विदां च विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥2271॥ कस्यचित् । (स्र्क् 1607) आयुर् वासर-मास-वत्सर-गणे गच्छत्य् अदूरं पथैर् आक्रामन्ति कृतान्तकासर-खुर-क्षुण्णा रजो-राजयः । ईषल्-लङ्घित-शैशवा इति वयः-संधिं दधाना इति व्यक्ता वर्जित-यौवना इति तथा नन्दन्ति तन्द्रालवः ॥2272॥ जलचन्द्रस्य । तन् मित्रं यद् अयन्त्रणं स विभवो यः साधु-साधारणस् तस्यां योषिति भावयेद् अभिरतिं भावानुरक्तैव या । तां चिन्तां मनसोद्वहेत सततं यस्याः फलं भुज्यते तानीहेत फलानि यान्य् अविधुराण्य् आशा मही-जन्मनः ॥2273॥ कस्यचित् । तत् पाण्डित्यं न पतति पुनर् येन संसार-बन्धे तत् सौहार्दं न चलति पुनर् यत् सुखे वासुखे वा । सम्भोगास् ते रतिषु विदुषां ये न वाच्याः परेषां तच् चैश्वर्यं जगति महतां यत् परेषां सुखाय ॥2274॥ कस्यचित् । सद्-विद्या यदि कल्प-शाखिभिर् अलं यद्य् अर्थिनः किं तृणैः सन्तश् चेद् अमृतेन किं यदि खलास् तत्-काल-कूटेन किम् । किं कर्पूर-शलाकया यदि दृशः पन्थानम् एति प्रिया संसारेऽपि सतीन्द्रजाल-घटनं यद्य् अस्ति तेनापि किम् ॥2275॥ कस्यचित् । (Sk 4.71) 56. विचिकित्सितितम् बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिर् अध्वनीव पथिकैर् योगो वियोगावहः । हातव्योऽयम् असार एव विरसः संसार इत्य् आदिकं सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्यात्मनः ॥2276॥ सिल्हणस्य । (Ss 1.20, स्र्क् 1610) तडिन्-मालालोक्लं प्रतिविरति-दत्तान्ध-तमसं

  • भवे सौख्यं हित्वा शम-सुखम् उपादेयम् अनघम् । इति व्यक्तोद्गारं चटुल-वचसः शून्य-मनसो वयं वीत-व्रीडाः शुक इव पठामः परम् अमी ॥2277॥ तस्यैव । (Ss 1.21, स्र्क् 1614) रेतः-शोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् मृत्योर् आस्पदम् आश्रयो गुरु-शुचां रोगस्य विश्राम-भूः । जानन्न् अप्य् अवशो विवेक-विरहान् मज्जन्न् अविद्याम्बुधौ शृङ्गारीयति पुत्र-काम्यति बत क्षेत्रीयति स्त्रीयति ॥2278॥ तस्यैव । (Ss 1.26, स्र्क् 1634) बीभत्साः प्रतिभान्ति किं नु विषयाः किं नु स्पृहायुष्मती देहस्यापचयो मतौ निविशते गाढो गृहेषु ग्रहः । ब्रह्मोपास्यम् इति स्फुरत्य् अपि हृदि व्यावर्तिका वासना का नामेयम् अतर्क्य-हेतु-गहना दैवी सतां यातना ॥2279॥ तस्यैव । (Ss 1.7) स्थिरापायः कायः प्रणयिषु सुखं स्थैर्य-विमुखं महा-रोगो भोगः कुवलय-दृशः शष्प-सदृशः । गृहावेशः क्लेशः प्रकृति-चपला श्रीर् अपि खला यमः स्वैरी वैरी तद् अपि न हितं कर्म विहितम् ॥2280॥ कस्यचित् । (Sk 2.209, Ss 2.12) 57. शम-विघ्नः प्रेम्णा पुरा प्रणिहितं मयि चक्षुर् ईषद् उल्लासितार्ध-कुचया मित-मध्यया यत् । सम्प्रत्य् अतिस्तिमित-वक्त्रम् इवाङ्ग-लग्नम् एतज् जिहासुर् अपि हातुम् अनीश्वरेण ॥2281॥ कस्यचित् । (स्र्क् 1631) भिक्षाशनं भवनम् आयतनैक-देशः शय्या मही परिजनो निज-देह-भारः । वासः सुजीर्ण-पट-खण्ड-निबद्ध-कन्था हा हा तथापि विषयान् न जहाति चेतः ॥2282॥ सिल्हणस्य । (स्र्क् 1633) मधुरम् अशनं सूक्ष्मं वासो विभूषणम् उज्ज्वलं तरुण-तरवः क्रीडारामाः सुधाशुचयो गृहाः । तद् इदम् अखिलं त्यक्तुं शक्यं भवत्य् अपि देहिनां

  • प्रणय-सरसा येऽमी दारास् त एव हि दुस्त्यजाः ॥2283॥ कस्यचित् । गङ्गा-धौत-शिला-तले फल-भर-च्छिन्नार्ध-कूल-द्रुमे सिद्धाध्यासित-कन्दरे हिमवति स्थाने स्थिते श्रेयसि । कः कुर्वीत शिरः प्रणाम-मलिनं मान्यं मनस्वी जनो यद् वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः ॥2284॥ कस्यचित् । (स्व्. 2244) संसारेऽस्मिन्न् असारे कुनृपति-भवन-द्वार-सेवा-कलङ्क- व्यासङ्ग-व्यस्त-धैर्यं कथम् अमल-धियो मानसं संविदध्युः । यद्य् एताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युर् अम्भोज-नेत्राः प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमन्-मध्य-भाजस् तरुण्यः ॥2285॥

    kasyacit (ÇåÇ 31 (97); Sv. 2245)

    58. अर्ध-शमः एकं सागर-तीर-नीर-निकर-स्फाराञ्जलि-क्षालितैः पुष्पैर् अच्युत-पूजनं निज-कर-व्यापार-संपादितैः । नो चेन् मञ्जुल-मालती-दल-लसत्-खट्वार्चिते मन्दिरे कान्ता-तुङ्ग-नितम्ब-बिम्ब-सुरत-क्रीडा-रसैः स्थीयते ॥2286॥ कस्यचित् । प्रशान्ते धीराणां मनसि परम-ब्रह्म-रसिके रजो वा राज्यं वा द्वयम् इदम् अभेदं सुकृतिनाम् । धिग् अस्माकं चित्ते विगलित-विवेके पुनर् इह प्रिया वा प्राणा वा सदृशम् अथवा पूर्वम् अधिकम् ॥2287॥ पुरोकस्य । धन्यानां गिरि-कन्दरोदर-भुवि ज्योतिः परं ध्यायताम् आनन्दाश्रु-जलं पिबन्ति शकुना निःशङ्कम् अङ्क-स्थिताः । अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तट- क्रीडा-कानन-केलि-मन्दिर-जुषां चेतः परं सीदति ॥2288॥ satyabodhasya | (VaiS 196, Ss 1.5, Spd 4155, Smv 126.9, Srk 1461) सद्यः काश्मीर-मृष्ट-स्तन-कलस-लुठत्-तार-हारावलीभिः कर्पूरोद्गारिणीभिः समम् असम-सुखाः केलयः केरलीभिः । नो चेद् भिक्षा-प्रसन्ने मनसि मनसिज-क्लेश-नाशे विलासो

  • वाराणस्यां निवासः स्मर-हर-चरणोपासना-वासनाभिः ॥2289॥ वासुदेवस्य । अग्रे गीतं सरस-कवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलय-रणितं चामर-ग्राहिणीनाम् । यद्य् अस्त्य् एवं कुरु भव-रसास्वादने लम्पटत्वं नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥2290॥ उत्पल-राजस्य । (Srk 1605, Sv 3467, Spd 4167, VaiS 183) 59. कारुणिकः निष्कंचनत्वाद् विधुरस्य साधोर् अभ्यर्थितस्यार्थिजनस्य किंचित् । नास्तीति वर्णा मनसि भ्रमन्तो निर्गन्तुम् इच्छन्त्य् असुभिः सहैव ॥2291॥ मङ्गलस्य । तां सम्पदो विपद एव न याः समग्रम् उत्तारयन्ति जगद् आविलम् आर्ति-पङ्कात् । तल्-लौहम् एव हृदयं यद् अशक्तम् आर्ते स्वीयार्तिभावयति न स्फुटितेन शुद्धिम् ॥2292॥ मालोकस्य । एते वयं तनु-धनाः कृपणेयम् उर्वी दीनाः शतं मृदु च विस्तरयन्ति वाचः । तद् भ्रातरः शकुनि-फेरव-सारमेया- ढौक-ध्वम् एतद् अहह स्फुटतु क्षणेन ॥2293॥ तस्यैव । यत्र प्राण-बलेन यत्र पिशितैर् यत्र त्वचा केवलं यात्राम् अर्थि-जनोचिताम् उपगतः श्लाघ्यः स कालो गतः । कुर्मः किं धनम् अन्यद् अस्ति न किम् अप्य् अस्माकम् अस्मात् परं वाधिर्यं कृतम् अत्र कर्ण-कुहरे दूरेऽस्तु वाग्-अर्थिनः ॥2294॥ परशुरामस्य । मुदा यत्र प्राणास् तृणम् इव परार्थ-व्यसनिनस् त्यजन्तो लज्जन्ते कियद् इति धिया तद् युगम् अगान् । तृणं प्राण-प्रायं त्यजति न जनो यत्र समये वयं जातास् तत्रेत्य् अहह कृपणं जीवितम् इदम् ॥2295॥

  • देव-बोधस्य । 60. शान्त्य्-आशंसा कदा भिक्षा-भक्ष्यैः कर-गलित-गङ्गाम्बु-तरलैः शरीरं मे स्थास्यत्य् उपरत-समस्तेन्द्रिय-सुखम् । कदा ब्रह्माभ्यास-स्थिर-तनुतयारण्य-विहगाः पतिष्यन्ति स्थाणु-भ्रम-हत-धियः स्कन्ध-शिरसि ॥2296॥ भर्तृहरेः । (Ss 4.18) गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य ब्रह्म-ध्यानाभ्यसन-विधिना योग-निद्रां गतस्य । किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः संप्राप्स्यन्ते जरठ-हरिणा गात्र-कण्डू-विनोदम् ॥2297॥ कृष्णस्य । (Ss 4.17) रथ्यातश्-चरतस् तथा धृत-जरत्-कन्था-लवस्याध्वगैः सत्रासं च स-कौतुकं च स-कृपं दृष्टस्य तैर् नागरैः । निर्व्याजी-कृत-चित्-सुधा-रस-मुदा निद्रायमाणस्य मे निःशङ्कं करटः कदा करपुटी-भिक्षां विलुण्ठिष्यति ॥2298॥ वल्लणस्य । (Ss 4.19, Sd under 3.228) कदा वाराणस्याम् अमर-तटि-नीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलि-पुटम् । अये गौरी-नाथ त्रिपुर-हर शम्भो त्रिनयन प्रसीदेति क्रोशन् निमिषम् इव नेष्यामि दिवसान् ॥2299॥ विश्वेश्वरस्य । (कुवल्. 183) अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुम-शयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित् पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥2300॥ मुञ्जस्य । (स्व् 3413, स्प्द् 4102) 61. कृतार्थ-शान्तः कान्तायाः करजैः कपोल-फलके पत्रावली कल्पिता केलि-द्यूत-पणी-कृतो विहरता पीतः स बिम्बाधरः ।

  • स्वेदार्द्री-कृत-चन्दन-स्तन-तटी सानन्दम् आलिङ्गिता निर्विष्टा विषयाः शिवात्म-महसि न्यस्तं मनः संप्रति ॥2301॥ मुञ्जस्य । यल् लीला-कमलाहतौ प्रमुदितं यन् मन्मथस्यास्पदं यत् कान्ता-प्रणयापराध-कलहे पर्याप्त-कौतूहलम् । यत् प्रेमार्द-वधू-विलास-तुलित-भ्रू-लास्य-बद्ध-स्पृहं तच् चेतः स्मर-वैरि-भग्न-सदन-प्रान्ते स्थितीर् वाञ्छति ॥2302॥ तस्यैव । जितेयं दोर्दर्पाज् जलधि-परिवेशा वसुमती शिरः क्षौणीन्द्राणां निज-चरण-पीठे विलुठितम् । कृतं दत्तं भुक्तं कृतम् अपि कुले यत् समुचितं कृतार्थं तीर्थेषु भ्रमणम् अधुना वाञ्छति मनः ॥2303॥ उमापति-धरस्य । अभ्यस्ताः स्फुटम् एव शास्त्र-गतयः सम्यक्-कवित्वोदधेः पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः । निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना नेतुं वाञ्छति वासना सुरधुनी-तीरेऽनुरूपं वयः ॥2304॥ वासुदेवस्य । कीर्तिर् लब्धा सदसि विदुषां शीलिताः क्षोणि-पाला वाक्-सन्दर्भाः कतिचिद् अमृत-स्यन्दिनो निर्मिताश् च । तीरे सम्प्रत्य् अमर-सरितः क्वापि शैलोपकण्ठे ब्रह्माभ्यास-प्रवण-मनसा नेतुम् ईहे दिनानि ॥2305॥ धोयीकस्य । (पवन-दूत 104) 62. शान्तः सूक्तिं कर्ण-सुधां व्यनक्तु सुजनस् तस्मै न मोदामहे ब्रूतां वाचम् असूयको विष-मुचं तस्मै न खिद्यामहे । या यस्य प्रकृतिः स तां वितनुतां किं नस् तया चिन्तया कुर्मस् तत् खलु कर्म जन्म-निगड-च्छेदाय यज् जायते ॥2306॥ भर्तृहरेः । (Ss 1.22) यदासौ दुर्वारः प्रसरति मदश् चित्त-करिणस् तदा तस्योद्दाम-प्रसर-रस-रूढैर् व्यवसितैः । क्व तद्-धैर्यालानं क्व च निज-कुलाचार-निगडः

  • क्व सा लज्जा-रज्जुः क्व विनय-कठोराङ्कुशम् अपि ॥2307॥ भर्तृहरेः । (Ss 1.22) सज्जन्मापि हि निष्फलं श्रुतम् अपि व्यर्थं गुणाः किं कृते हा धिक् कष्टम् अनर्थकं गतम् इदं निःशेषम् अस्मद्-वयः । मार्गः कोऽपि निरत्ययं न वहति व्याघात-बद्ध-ग्रहो धर्मार्थादि-चतुष्पथे निवसति क्रूरो विधिर् गौल्मिकः ॥2308॥ महाव्रतस्य । महा-शय्या भूमिर् मसृणम् उपधानं भुज-लता वितानं चाकाशं व्यजनम् अनुकूलोऽयम् अनिलः । स्फुरद्-दीपश् चन्द्रः सुरभि-वनिता-सङ्ग-मुदितः सुखं शान्तः शेते ननु च भव-भीतो नृप इव ॥2309॥ भवभीतस्य । (Ss 4.8) अवश्यं यातारश् चिरतरम् उषित्वापि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वम् अमून् । व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः स्वयं त्यक्ता ह्य् एते शम-सुखम् अनन्तं विदधति ॥2310॥ हरेः । (Ss 3.3, Sv 3386, Srk 1617, VaiS 157) 63. निष्क्रमः पूर्वं तावत् कुवलय-दृशां लोल-लोलैर् अपाङ्गैर् आकर्षद्भिः किम् अपि हृदयं पूजिता यौवन-श्रीः । संप्रत्य्-अन्तर्-निहित-सदसद्-भाव-लब्ध-प्रबोध- प्रत्याहारापहृत-हृदयो वर्तते कोऽपि भावः ॥2311॥ कस्यचित् । (Ss 4.16) इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दल प्रभा-चौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया । गतो मोहोऽस्माकं स्मर-समर-बाण-व्यतिकर- ज्वर-ज्वाला शान्ता तद् अपि न वराकी विरमति ॥2312॥ ज्ञान-शिवस्य । (स्र्क् 1620) यद् आसीद् अज्ञानं स्मर-तिमिर-संस्कार-जनितं तदा दृष्टं नारी-मयम् इदम् अशेषं जगद् अपि । इदानीम् अस्माकं पटुतर-विवेकाञ्जन-जुषां

  • समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥2313॥ कस्यचित् । (Ss 4.14, Sk 5.115; स्र्क् 1611) किम् अस्मान् वामाक्षि स्मर-विजय-यात्राभ्युदयिकैर् वृथा शान्तान् लाज्जैर् इव हसित-लेशैः स्नपयसि । इदानीं गोलोम्ना शुचिनि तनु-कालावु-जठरे पतद्-भैक्ष्याहारे वलति हि परं लाञ्छिनि मनः ॥2314॥ जलोकस्य । गतः कालो यत्र प्रणयिनि मयि प्रेम-कुटिलः कटाक्षः कालिन्दी-लघु-लहरि-वृत्तिः प्रभवति । इदानीम् अस्माकं जरठ-कमठी-पृष्ठ-कठिना मोनो-वृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ॥2315॥ वल्लणस्य । (Ss 4.13, Smv 131.33, Srk 1599)

    64. निःस्पृहः वासो वल्कलमास्तरः किसलयान्योकस् तरूणां तलं मूलानि क्षतये क्षुधां गिरि-नदी-तोयं तृषा-शान्तये । क्रीडा मुग्ध-मृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीनेऽपि धने तथापि कृपणा याचन्त इत्य् अद्भुतम् ॥2316॥ कस्यचित् । (स्र्क् 1598, Ss 2.20) नीताः पुण्याग्नि-गेहे शिशिर-रजनयः स्तोम-सत्रे निदाघं शीर्णे कुग्राम-देवी-परिसर-सदने वासराः प्रावृषेण्याः । दृष्टं व्याभुग्न-भीम-भ्रुकुटि च वदनं सम्पदा गर्वितानां तत्त्वं तृष्णे कृतार्थीभव कुरु विरतिं मुञ्च नः साधु यामः ॥2317॥ योगेश्वरस्य । निजं कर्म क्षीणं स खलु विपरीतो हत-विधिः सुकृत्ये वा तत्त्वे भृशम् उपगता यत्न-निचयाः । इदानीम् अस्माकं स्फुरद्-उरु-जरा-जर्जरम् इदं वपुर् जातं तृष्णे विरम विरमेत्य् अञ्जलि-शतम् ॥2318॥ गोसोकस्य । वयम् इह परितुष्टा वल्कलैस् त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला

  • मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥2319॥ कृष्ण-मिश्रस्य । (Sv 3475, Spd 308, Dr. under 4.2, VaiS 177) मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्-काङ्क्षिणां मा स्म भूर् भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि । सद्यः-स्यूत-पलाश-पत्र-पुटिका-पात्रे पवित्रीकृतैर् भिक्षासक्तुभिर् एव सम्प्रति वयं काश्यां समीहामहे ॥2320॥ लक्ष्मीधरस्य । (Ss 4.11, Srk 1612)

    65. वन-गमनोत्सुकः अये दिष्ट्या नष्टो मम गृह-पिशाची-परिचयः परावृत्तं मोहात् स्फुरति च मनाग् ब्रह्मणि मनः । विकारोऽप्य् अक्षाणां गलित इव निर्भाति विषयात् तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रतिमुहुः ॥2321॥ भर्तृ-हरेः । रम्यं हर्म्य-तलं वसतये श्रव्यं न गीतादि किं किं वा प्राण-समासम् आगम-सुखं नैवाधिक-प्रीतये । किं तु प्रान्त-पतत्-पतङ्ग-पवनम् आलोल-दीपाङ्कुर- च्छाया-चञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ॥2322॥ विज्ञातात्मनः । (Ss 2.15, स्व् 3326, स्प्द् 4114, Smv 131.51) आस्ताम् अकण्ठकम् इदं वसुधाधिपत्यं त्रैलोक्य-राज्यम् अपि देव तृणाय मन्ये । निःशङ्क-सुप्त-हरिणी-कुल-सङ्कुलासु चेतः परं लुठति शैल-वन-स्थलीषु ॥2323॥ शालवाहस्य । (स्र्क् 1606, Ss 2.16) हरिण-चरण-क्षुण्णोपान्ताः स-शाद्वल-निर्झराः कुसुम-शवलैर् विष्वग्-वातैस् तरङ्गित-पादपाः । मुदित-विहग-श्रेणी-चित्र-ध्वनि-प्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वन-भूतयः ॥2324॥ गुणाकर-भद्रस्य । (स्र्क् 1595, Ss 2.17) कुरङ्गाः कल्याणं प्रति-विटपम् आरोग्यम् अटवि स्रवन्ति क्षेमं ते पुलिन-कुशलं भद्रम् उपलाः । निशान्ताद् अस्वन्तात् कथम् अपि च निष्कान्तम् अधुना मनोऽस्माकं दीर्घाम् अभिलषति युष्मत्-परिचितिम् ॥2325॥

  • lakñmédharasya | (Srk 1626, Ss 2.19)

    66. तपो-वनम् प्रत्यग्र-गोमय-विलिप्त-वितर्दिकानि पूर्णाहुति-प्रबल-वह्नि-शिखा-शतानि । शुश्रूषमाण-मृग-लोचन-कन्यकानि तान्य् अद्य तापस-वनानि मनो हरन्ति ॥2326॥ नरसिंहस्य । एते नीवार-वप्राः पृथु-कुसुम-समित्-पार्वतः देवीयं जह्नु-पुत्री सिकतिल-शयितः शान्त-निःशङ्क-रङ्कः । कान्तारे दर्भ-दूर्वा-चय-शुचिनि वचः स्मार्तम् आवर्तयन्ति ब्रह्माणो दुर्विपाक-ग्रह-गहनतया यामिनी-जागरूकाः ॥2327॥ मघोः । एतानि क्रतु-पृष्ठ-वेदि-विलुठद्-विप्राणि वात-प्रमी च्छन्नोपान्त-तरूणि पश्य दधते पुण्याश्रमाणि श्रियम् । यान्य् उत्क्षिप्य मनः पराञ्चति परं नारायणाराधन- श्रद्धामोदितम् एकदैव धनिक-द्वारे च दारेषु च ॥2328॥ तस्यैव । एते पुरः सुरभि-कोमल-होम-धूम- लेखा-निपीत-नव-पल्लव-शोणिमानः । पुण्याश्रमाः श्रुति-समोहित-साम-गीति- साकूत-निश्चल-कुरङ्ग-कुलाः स्फुरन्ति ॥2329॥ श्रीमल्-लक्ष्मण-सेनस्य । शार्दूली स्नेह-गर्भं मुकुलित-नयनं लेढि शावं हरिण्या बन्धु-प्रीत्या शिखण्डी तिरयति फणिनाम् आतपं कीर्ण-बर्हः । सिंही रक्षत्य् अपत्यं स्वम् इव कलभकं निर्गतायां करिण्यां मैत्र्या येषां निवासे गहन-गिरि-दरी-शायिनस् ते जयन्ति ॥2330॥ चन्द्र-योगिनः । (Smv 109.42)

    67. तापस्वी पाणिः पात्रं पवित्रं भ्रमण-परिगतं भैक्ष्यम् अक्षय्यम् अन्नं

  • वस्त्रं विस्तीर्णम् आशा-दशकम् अपमलं तल्पम् अस्वल्पम् उर्वी । येषां निःसङ्गताङ्गीकरण-परिणति-स्वस्ति-सन्तोषिणस् ते धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति ॥2331॥ नग्नाचार्यस्य । (Ss 4.7) धिग् धिक् तान् कृमि-निर्विशेष-वपुषः स्फूर्जन्-महा-सिद्धयो निष्पन्दी-कृत-शान्तयोऽपि च तपः-कारा गृहेष्व् आसने । तं विद्वांसम् इह स्तुमः कर-पुटीभिक्षाल्प-शाकेऽपि वा बालावक्त्र-सरोजिनी-मधुनि वा यस्याविशेषो रसः ॥2332॥ वल्लणस्य । (Ss 4.10, स्र्क् 1609) वारांस् त्रीन् अभिषुण्वते विदधते वन्यैः शरीर-स्थितीर् ऐणेय्यां त्वचि संविशन्ति वसते चापि त्वचं तारवीम् । तत् पश्यन्ति च धाम नाभिपततो यच् चार्मणे चक्षुषी धन्यानां विरजस् तमा भगवती चर्येयम् आह्लादते ॥2333॥ मुरारेः । (Ar 2.29) वल्मीकार्ध-निमग्न-मूर्तिर् उरगत्वग्-ब्रह्म-सूत्रान्तरः कण्ठे जीर्ण-लता-प्रतान-वलयेनात्यर्थ-संपीडितः । अंस-व्यापि-शकुन्त-नीड-निचितं बिभ्रज्-जटा-मण्डलं यत्र स्थाणुर् इवाचलो मुनिर् असाव् अभ्यर्क-बिम्बं स्थितः ॥2334॥ कालिदासस्य । (Çak 7.11) प्राणानाम् अनिलेन वृत्तिर् उचिता सत्-कल्प-वृक्षे वने तोये काश्चन पद्म-रेणु-कपिशे पुण्याभिषेक-क्रिया । ध्यानं रत्न-शिला-गुहासु विबुध-स्त्री-सन्निधौ संयमो यद् वाञ्छन्