vā, paccuṭṭheyyaŋ vāsanena vā nimanteyyaŋpali.pratyeka.org/vinaya.pdfevamāyupariyanto. so...

1085
[PTS Vol V - 3] [\z Vin /] [\f III /] [PTS Page 001] [\q 1/] [BJT Vol V-1-1] [\z Vin /] [\w I /] [BJT Page 002] [\x 2/] Vinayapiake Pārājikapāḷi Bhikkhuvibhaɲgo Verañjakaṇḍo 1. Namo tassa bhagavato arahato sammāsambuddhassa. 1. Tena samayena buddho bhagavā verañjāyaŋ viharati naeru pucimandamūle mahatā bhikkhusaɲghena saddhiŋ pañcamattehi bhikkhu satehi. Assosi kho verañjo brāhmao: "samao khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaŋ viharati naerupucimandamūle mahatā bhikkhusaɲghena saddhiŋ pañcamattehi bhikkhusatehi. Taŋ kho pana bhavantaŋ gotamaŋ evaŋ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaŋ sammāsambuddho vijjācaraasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaŋ buddho bhagavā. So imaŋ lokaŋ sadevakaŋ samārakaŋ sabrahmakaŋ sassamaabrāhmaiŋ pajaŋ sadevamanussaŋ sayaŋ abhiññā sacchikatvā pavedeti. So dhammaŋ deseti ādikalyāṇaŋ majjhekalyāṇaŋ pariyosānakalyāṇaŋ sātthaŋ sabyañjanaŋ kevalaparipuṇṇaŋ parisuddhaŋ brahmacariyaŋ pakāseti. Sādhu kho pana tathārūpānaŋ arahataŋ dassanaŋ hotī" ti. [BJT Page 004] [\x 4/] 2. Atha kho verañjo brāhmao yena bhagavā tenupasaɲkami. Upasaɲkamitvā bhagavatā saddhiŋ sammodi. Sammodanīyaŋ kathaŋ sārāṇīyaŋ vītisāretvā ekamantaŋ [PTS Page 002] [\q 2/] nisīdi. Ekamantaŋ nisinno kho verañjo brāhmao bhagavantaŋ etadavoca: "sutaŋ metaŋ bho gotama, na samao gotamo brāhmae jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā, āsanena vā nimantetīti. Tayidaŋ bho gotama tatheva. Na hi bhavaŋ gotamo brāhmae jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā āsanena vā nimanteti. Tayidaŋ bho gotama na sampannamevā" ti. 3. "Nāhaŋ taŋ brāhmaa, passāmi sadevake loke samārake sabrahmake sassamaabrāhmaiyā pajāya sadevamanussāya yamahaŋ abhivādeyyaŋ vā, paccuṭṭheyyaŋ vā, āsanena vā nimanteyyaŋ. Yaŋ hi brāhmaa tathāgato abhivādeyya vā, paccuṭṭheyya vā, āsanena vā nimanteyya, muddhāpi tassa vipateyyā" ti. 4. "Arasarūpo bhavaŋ gotamo" ti. "Atthi khvesa brāhmaa pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya 'arasarūpo samao gotamo' ti. Ye te brāhmaa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiŋ anuppādadhammā ayaŋ kho brāhmaa, pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya 'arasarūpo samao gotamo' ti. No ca kho yaŋ tvaŋ sandhāya vadesi. " 5. "Nibbhogo bhavaŋ gotamo" ti. "Atthi khvesa brāhmaa, pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya 'nibbhogo samao gotamo' ti. Ye te brāhmaa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiŋ anuppādadhammā. Ayaŋ kho brāhmaa, pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya 'nibbhogo samao gotamo' ti. No ca kho yaŋ tvaŋ sandhāya vadesi. " [BJT Page 006] [\x 6/] 6. "Akiriyavādo bhavaŋ gotamo" ti. "Atthi khvesa brāhmaa, pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samao gotamo' ti. Ahaŋ hi brāhmaa akiriyaŋ vadāmi. Kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaŋ pāpakānaŋ akusalānaŋ dhammānaŋ akiriyaŋ vadāmi. Ayaŋ kho brāhmaa, pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samao gotamo' ti. No ca kho yaŋ tvaŋ sandhāya vadesi. " 7. "Ucchedavādo bhavaŋ gotamo" ti. "Atthi khvesa brāhmaa, pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya. 'Ucchedavādo samao gotamo' ti. Ahaŋ hi brāhmaa, ucchedaŋ vadāmi rāgassa dosassa mohassa anekavihitānaŋ pāpakānaŋ akusalānaŋ dhammānaŋ ucchedaŋ vadāmi. Ayaŋ kho brāhmaa pariyāyo yena maŋ pariyāyena sammā vadamāno vadeyya 'ucchedavādo samao gotamo' ti. [PTS Page 003] [\q 3/] no ca kho yaŋ tvaŋ sandhāya vadesi. 8. "Jegucchi bhavaŋ gotamo" ti. "Atthi khvesa brāhmaa, pariyāyo yena maŋ pariyāyena Vin. 1/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

Upload: hoangnhi

Post on 29-Mar-2018

333 views

Category:

Documents


10 download

TRANSCRIPT

  • [PTS Vol V - 3] [\z Vin /] [\f III /][PTS Page 001] [\q 1/][BJT Vol V-1-1] [\z Vin /] [\w I /][BJT Page 002] [\x 2/]

    VinayapiakePrjikapiBhikkhuvibhagoVerajakao1.Namo tassa bhagavato arahato sammsambuddhassa.

    1. Tena samayena buddho bhagav verajya viharati naeru pucimandamle mahat bhikkhusaghena saddhi pacamattehi bhikkhu satehi. Assosi kho verajo brhmao: "samao khalu bho gotamo sakyaputto sakyakul pabbajito verajya viharati naerupucimandamle mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi. Ta kho pana bhavanta gotama eva kalyo kittisaddo abbhuggato: iti'pi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadevaka samraka sabrahmaka sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedeti. So dhamma deseti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya pakseti. Sdhu kho pana tathrpna arahata dassana hot" ti.

    [BJT Page 004] [\x 4/]

    2. Atha kho verajo brhmao yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodanya katha srya vtisretv ekamanta [PTS Page 002] [\q 2/] nisdi. Ekamanta nisinno kho verajo brhmao bhagavanta etadavoca: "suta meta bho gotama, na samao gotamo brhmae jie vuddhe mahallake addhagate vayo anuppatte abhivdeti v, paccuheti v, sanena v nimantetti. Tayida bho gotama tatheva. Na hi bhava gotamo brhmae jie vuddhe mahallake addhagate vayo anuppatte abhivdeti v, paccuheti v sanena v nimanteti. Tayida bho gotama na sampannamev" ti.

    3. "Nha ta brhmaa, passmi sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya yamaha abhivdeyya

    v, paccuheyya v, sanena v nimanteyya. Ya hi brhmaa tathgato abhivdeyya v, paccuheyya v, sanena v nimanteyya, muddhpi tassa vipateyy" ti.

    4. "Arasarpo bhava gotamo" ti. "Atthi khvesa brhmaa pariyyo yena ma pariyyena samm vadamno vadeyya 'arasarpo samao gotamo' ti. Ye te brhmaa, rparas saddaras gandharas rasaras pohabbaras, te tathgatassa pah ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm aya kho brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'arasarpo samao gotamo' ti. No ca kho ya tva sandhya vadesi. "

    5. "Nibbhogo bhava gotamo" ti. "Atthi khvesa brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'nibbhogo samao gotamo' ti. Ye te brhmaa, rpabhog saddabhog gandhabhog rasabhog phohabbabhog, te tathgatassa pah ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm. Aya kho brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'nibbhogo samao gotamo' ti. No ca kho ya tva sandhya vadesi. "

    [BJT Page 006] [\x 6/]

    6. "Akiriyavdo bhava gotamo" ti. "Atthi khvesa brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'akiriyavdo samao gotamo' ti. Aha hi brhmaa akiriya vadmi. Kyaduccaritassa vacduccaritassa manoduccaritassa. Anekavihitna ppakna akusalna dhammna akiriya vadmi. Aya kho brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'akiriyavdo samao gotamo' ti. No ca kho ya tva sandhya vadesi. "

    7. "Ucchedavdo bhava gotamo" ti. "Atthi khvesa brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya. 'Ucchedavdo samao gotamo' ti. Aha hi brhmaa, uccheda vadmi rgassa dosassa mohassa anekavihitna ppakna akusalna dhammna uccheda vadmi. Aya kho brhmaa pariyyo yena ma pariyyena samm vadamno vadeyya 'ucchedavdo samao gotamo' ti. [PTS Page 003] [\q 3/] no ca kho ya tva sandhya vadesi.

    8. "Jegucchi bhava gotamo" ti. "Atthi khvesa brhmaa, pariyyo yena ma pariyyena

    Vin. 1/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • sammvadamno vadeyya 'jegucchi samao gotamo' ti. Aha hi brhmaa, jigucchmi kyaduccaritena vacduccaritena manoduccaritena. Anekavihitna ppakna akusalna dhammna sampattiy jigucchmi. Aya kho brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'jegucchi samao gotamo' ti. No ca kho ya tva sandhya vadesi.

    9. "Venayiko bhava gotamo" ti. "Atthi khvesa brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'venayiko samao gotamo' ti. Aha hi brhmaa, vinayya dhamma desemi rgassa dosassa mohassa anekavihitna ppakna akusalna dhammna vinayya dhamma desemi. Aya kho brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'venayiko samao gotamo' ti. No ca kho ya tva sandhya vadesi. "

    [BJT Page 008] [\x 8/]10. "Tapass bhava gotamo" ti. "Atthi khvesa brhmaa pariyyo yena ma pariyyena samm vadamno vadeyya 'tapass samao gotamo'ti. Tapanyha brhmaa, ppake akusale dhamme vadmi kyaduccarita vacduccarita manoduccarita. Yassa kho brhmaa, tapany ppak akusal dhamm pah ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm, tamaha tapassti vadmi. Tathgatassa kho brhmaa, tapany ppak akusal dhamm pah ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm. Aya kho brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya. 'Tapass samao gotamo' ti. No ca kho ya tva sandhya vadesi. "

    11. "Apagabbho bhava gotamo" ti. "Atthi khvesa brhmaa, pariyyo yena ma pariyyena samm vadamno vadeyya 'apagabbho samao gotamo' ti. Yassa kho brhmaa, yati gabbhaseyy punabbhavbhinibbatti pah ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm, tamaha apagabbho'ti vadmi. Tathgatassa kho brhmaa, yati gabbhaseyy punabbhavbhinibbatti pah ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm. Aya kho brhmaa pariyyo yena ma pariyyena samm vadamno vadeyya 'apagabbho samao gotamo' ti. No ca kho ya tva sandhya vadesi"

    12. "Seyyathpi brhmaa kukkuiy ani aha v dasa v dvdasa v, tnassu kukkuiy samm adhisayitni samm pariseditni samm paribhvitni, yo nu kho tesa kukkuacchpakna pahamatara pdanakhaskhya v mukhatuakena v aakosa padletv sotthin abhinibbhijjeyya kinti svssa vacanyo jeho v kaniho v' ti. 'Jeho'ti'ssa bho gotama vacanyo, so hi nesa jeho hot'ti. Evameva kho aha brhmaa avijjgatya pajya aabhtya [PTS Page 004] [\q 4/] pariyonaddhya avijjaakosa padletv eko'va loke anuttara sammsambodhi abhisambuddho. Svha brhmaa, jeho seho lokassa. "

    [BJT Page 010] [\x 10/]

    13. raddha kho pana me brhmaa, viriya-1. Ahosi asallna. Upahit sati asammuh. Passaddho kyo asraddho. Samhita citta ekagga. So kho aha brhmaa, vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja vihsi. Vitakkavicrna vpasam ajjhatta sampasdana cekaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja vihsi. Ptiy ca virg upekkhako ca vihsi. Sato ca sampajno sukha ca kyena paisavedesi. Ya ta ariy cikkhanti 'upekkhako satim sukhavihr'ti, ta tatiya jhna upasampajja vihsi. Sukhassa ca pah dukkhassa ca pah pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsati prisuddhi catuttha jhna upasampajja vihsi.

    14. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mdubhte kammaniye hite nejappatte pubbenivsnussatiya citta abhininnmesi. So anekavihita pubbenivsa anussarmi, seyyathda: ekampi jti dve'pi jtiyo tisso'pi jtiyo catasso'pi jtiyo paca'pi jtiyo dasa'pi jtiyo vsampi jtiyo tisampi jtiyo cattsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi, aneke'pi savaakappe aneke'pi vivaakappe aneke'pi savaavivaakappe, 'amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto amutra udapdi. Tatrpsi evannmo eva gotto evavao evamhro evasukhadukkhapaisaved

    Vin. 2/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • evamyupariyanto. So tato cuto idhppanno'ti. Iti skra sauddesa anekavihita pubbenivsa anussarmi. Aya kho me brhmaa, rattiy pahame yme paham vijj adhigat, avijj vihat, vijj uppann, tamo vihato, aloko uppanno, yath ta appamattassa tpino pahitattassa viharato. Aya kho me brhmaa, pahambhinibbhid ahosi kukkuacchpakasseva aakosamh.

    --------------------------1. Viriya, machasa

    [BJT Page 012] [\x 12/]

    15. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mdubhte kammaniye hite nejappatte sattna cutpaptaya citta abhininnmesi. [PTS Page 005] [\q 5/] so dibbena cakkhun visuddhena-1. Atikkantamnusakena satte passmi cavamne uppajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnmi, "ime vata bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn. Te kyassa bhed parammara apya duggati vinipta niraya uppann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te kyassa bhed parammara sugati sagga lok uppann" ti. Iti dibbena cakkhun visuddhena-1. Atikkantamnusakena satte passmi vacamne uppajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pajnmi. Aya kho me brhmaa, rattiy majjhime yme dutiy vijj adhigat, avijj vihat, vijj uppann, tamo vihato, loko uppanno, yath ta appamattassa tpino pahitattassa viharato. Aya kho me brhmaa, dutiybhinibbhid ahosi kukkuacchpakasseva aakosamh.

    16. So eva samhite citte parisuddhe pariyodte anagae vigatupakkilese mudubhte kammaniye hite nejappatte savna khayaya citta abhininnmesi. So ida dukkhanti yathbhta abbhasi, aya dukkhasamudayo'ti yathbhta abbhasi. Aya dukkhanirodho'ti yathbhta abbhasi, aya dukkhanirodhagmin paipad'ti yathbhta abbhasi. Ime

    sav'ti yathbhta abbhasi, aya savasamudayo'ti yath bhta abbhasi, aya savanirodho'ti yathbhta abbhasi aya savanirodhagmin paipad'ti yathbhta abbhasi. Tassa me eva jnato eva passato kmsav'pi citta vimuccittha. Bhavsav'pi citta vimuccittha. Avijjsav'pi citta vimuccittha. Vimuttasmi vimuttamiti a ahosi. Kh jti, vusita brahmacariya, kata karaya, npara itthattyti abbhasi. Aya kho me brhmaa rattiy pacchime yme tatiy vijj adhigat, avijj vihat, vijj uppann, tamo vihato, loko uppanno, yath ta appamattassa tpino pahitattassa viharato. Aya kho me brhmaa [PTS Page 006] [\q 6/] tatiybhinibbhid ahosi kukkuacchpakasseva aakosamh'ti.

    -------------------------1. Parisuddhena - katthaci.

    [BJT Page 014] [\x 14/]

    17. Eva vutte verajo brhmao bhagavanta etadavoca: "jeho bhava gotamo. Seho bhava gotamo. Abhikkanta bho gotama, abhikkanta bho gotama, seyyathpi bho gotama nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhot gotamena anekapariyyena dhammo paksito. Esha bhagavanta gotama saraa gacchmi dhammaca bhikkhusaghaca. Upsaka ma bhava gotamo dhretu ajjatagge pupeta saraa gata. Adhivsetu ca me bhava gotamo verajya vassvsa saddhi bhikkhusaghen" ti.

    18. Adhivsesi bhagav tuhbhvena. Atha kho verajo brhmao bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv pakkmi.

    19. Tena kho pana samayena veraj dubbhikkh hoti dvhtik setahik salkvutt. Na sukar uchena paggahena ypetu. Tena kho pana samayena uttarpathak assavij pacamattehi assasatehi veraja vassvsa upagat honti. Tehi assamaaliksu bhikkhna patthapatthapulaka paatta hoti. Bhikkh pubbahasamaya nivsetv pattacvaramdya veraja piya pavisitv pia alabhamn assamaaliksu piya caritv patthapatthapulaka rama haritv udukkhale koetv koetv paribhujanti.

    Vin. 3/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • yasm pannando patthapulaka silya pisitv bhagavato upanmeti. Ta bhagav paribhujati.

    20. Assosi kho bhagav udukkhalasadda. - Jnantpi tathgat pucchanti, jnantpi na pucchanti. Kla viditv pucchanti, kla viditv na pucchanti. Atthasahita tathgat pucchanti, no anatthasahita. Anatthasahite setughto tathgatna. Dvhkrehi buddh bhagavanto bhikkh paripucchanti: 'dhamma v desessma. Svakna v sikkhpada papessm'ti. -

    Atha kho bhagav yasmanta nanda mantesi: "ki nu kho so nanda udukkhalasaddo" ti atha kho yasm nando bhagavato etamattha [PTS Page 007] [\q 7/] rocesi. "Sdhu sdhu nanda, tumhehi nanda, sappurisehi vijita. Pacchim janat slimasodana atimaissatti.

    [BJT Page 016] [\x 16/]

    21. Atha kho yasm mahmoggallno yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm mahmoggallno bhagavanta etadavoca: "etarahi bhante veraj dubbhikkh dvihtik setahik salkvutt. Na sukar uchena paggahena ypetu. Imiss bhante mahpahaviy hehima tala sampanna. Seyyathpi khuddamadhu anlaka evamassda. Sdhha bhante pahavi parivatteyya, bhikkh pappaakoja paribhujissant" ti.

    "Ye pana te moggallna, pahavinissit p te katha karissas?" Ti.

    "Ekha bhante pi abhinimminissmi seyyathpi mahpahavi. Ye pahavinissit p te tattha sakmessmi. Ekena hatthena pahavi parivattessm" ti.

    "Ala moggallna, m te rucci pahavi parivattetu. Vipallsampi satt pailabheyyu" nti.

    "Sdhu bhante sabbo bhikkhusagho uttarakuru piya gaccheyy"ti.

    "Ala moggallna, m te rucci sabbassa bhikkhusaghassa uttarakuru piya gamana"nti.

    22. Atha kho yasmato sriputtassa rahogatassa patisallnassa eva cetaso parivitakko udapdi: "katamesna kho buddhna bhagavantna brahmacariya na cirahitika ahosi? Katamesna buddhna bhagavantna brahmacariya cirahitika ahos?" Ti.

    23. Atha kho yasm sriputto syahasamaya patisalln vuhito yena bhagav tenupasakami upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm sriputto bhagavanta etadavoca: "idha mayha bhante rahogatassa patisallnassa eva cetaso parivitakko udapdi: "katamesna kho buddhna bhagavantna brahmacariya na cirahitika ahosi? Katamesna buddhna bhagavantna brahmacariya cirahitika ahos?" Ti.

    24. "Katamesna nu kho bhante buddhna bhagavantna brahmacariya na cirahitika ahosi? Katamesna buddhna bhagavantna brahmacariya cirahitika ahosi?" Ti."Bhagavato ca sriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariya na cirahitika ahosi. Bhagavato ca sriputta kakusandhassa bhagavato ca kongamanassa bhagavato ca kassapassa brahmacariya [PTS Page 008] [\q 8/] cirahitika ahos" ti.

    [BJT Page 018] [\x 18/]

    25. "Ko nu kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariya na cirahitika ahos?" Ti.

    26. "Bhagav ca sriputta vipass bhagav ca sikh bhagav ca vessabh kilsuno ahesu svakna vitthrena dhamma desetu. Appaka ca nesa ahosi sutta geyya veyykaraa gth udna itivuttaka jtaka abbhutadhamma vedalla. Appaatta svakna sikkhpada anuddiha ptimokkha.

    27. Tesa buddhna bhagavantna antaradhnena buddhnubuddhna svakna antaradhnena ye te pacchim svak nnnm nngott nnjacc nnkul pabbajit, te ta brahmacariya khippaeva antaradhpesu. Seyyathpi sriputta nnpupphni phalake nikkhittni suttena asagahtni, tni vto vikirati vidhamati viddhaseti. Ta kissa hetu?

    Vin. 4/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • Yath ta suttena asagahitatt. Evameva kho sriputta tesa buddhna bhagavanta antaradhnena buddhnubuddhna svakna antaradhnena ye te pacchim svak nnnm nngott nnjacc nnkul pabbajit, te ta brahmacariya khippaeva antaradhpesu.

    28. Akilsuno1. Ca te bhagavanto ahesu svake cetas cetoparicca ovaditu. Bhtapubba sriputta vessabh bhagav araha samm sambuddho aatarasmi bhisanake vanasae sahassa bhikkhusagha cetas ceto paricca ovadati anussati: "eva vitakketha. M eva vitakkayittha. Eva manasi karotha. M eva manaskattha. Ida pajahatha. Ida upasampajja viharath" ti. Atha kho sriputta tassa bhikkhusahassassa vessabhun bhagavat arahat sammsambuddhena eva ovadiyamnna eva anussiyamnna anupdya savehi cittni vimuccisu. - Tatra suda sriputta bhisanakassa vanasaassa bhisanakatasmi hoti: yo koci avtargo ta vanasaa pavisati, yebhuyyena lomni hasanti.29. Aya kho sriputta hetu aya paccayo, yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariya na cirahitika ahos" ti.

    -------------------------1. Kilsuno, sy.

    [BJT Page 020] [\x 20/]

    30. "Ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca kongamanassa bhagavato ca kassapassa brahmacariya cirahitika ahosi?" Ti.

    31. "Bhagav [PTS Page 009] [\q 9/] ca sriputta kakusandho bhagav ca kongamano bhagav ca kassapo akilsuno ahesu svakna vitthrena dhamma desetu. Bahu ca nesa ahosi sutta geyya veyykaraa gth udna itivuttaka jtaka abbhutadhamma vedalla. Paatta svakna sikkhpada. Uddiha ptimokkha.

    32. Tesa buddhna bhagavantna antaradhnena buddhnubuddhna svakna antaradhnena ye te pacchim svak nnnm nngott nnjacc nnkul pabbajit, te ta brahmacariya cira dghamaddhna hapesu. Seyyathpi sriputta nnpupphni phalake nikkhittni suttena susagahtni, tni vto na vikirati na vidhamati na viddhaseti. Ta kissa

    hetu? Yath ta suttena susagahitatt. Evameva kho sriputta, tesa buddhna bhagavanta antaradhnena buddhnubuddhna svakna antaradhnena ye te pacchim svak nnnm nngott nnjacc nnkul pabbajit, te ta brahmacariya cira dghamaddhna hapesu.

    33. Aya kho sriputta hetu aya paccayo yena bhagavato ca kakusandhassa bhagavato ca kongamanassa bhagavato ca kassapassa brahmacariya cirahitika ahos" ti.

    [BJT Page 022] [\x 22/]

    34. Atha kho yasm sriputto uhysan ekasa uttarsaga karitv yena bhagav tenajali pametv bhagavanta etadavoca: "etassa bhagav klo, etassa sugata klo, ya bhagav svakna sikkhpada papeyya, uddiseyya ptimokkha, yathayida brahmacariya addhaniya assa cirahitika" nti.

    35. "gamehi tva sriputta. gamehi tva sriputta. Tathgato'va tattha kla jnissati na tva sriputta satth svakna sikkhpada papeti, na uddisati ptimokkha, yva na idhekacce savahny dhamm saghe ptubhavanti. Yato ca kho sriputta idhekacce savahny dhamm saghe ptubhavanti, atha satth svakna sikkhpada papeti, uddisati ptimokkha tesaeva savahnyna dhammna paightya.

    36. Na tva sriputta, idhekacce savahny dhamm saghe ptubhavanti, yva na sagho rattaumahatta patto hoti. Yato ca kho sriputta, sagho rattaumahatta patto hoti, atha idhekacce savahny dhamm saghe ptubhavanti. Atha satth svakna sikkhpada [PTS Page 010] [\q 10/] papeti, uddisati ptimokkha tesaeva savahnyna dhammna paightya.

    37. Na tva sriputta, idhekacce savahny dhamm saghe ptubhavanti, yva na sagho vepullamahatta patto hoti. Yato ca kho sriputta, sagho vepullamahatta patto hoti, atha idhekacce savahny dhamm saghe ptubhavanti. Atha satth svakna sikkhpada papeti, uddisati ptimokkha tesaeva savahnyna dhammna paightya.

    38. Na tva sriputta, idhekacce savahny dhamm saghe ptubhavanti, yva na sagho lbhaggamahatta patto hoti. Yato ca kho

    Vin. 5/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • sriputta, sagho lbhaggamahatta patto hoti, atha idhekacce savahny dhamm saghe ptubhavanti. Atha satth svakna sikkhpada papeti, uddisati ptimokkha tesaeva savahnyna dhammna paightya.

    39. Na tva sriputta, idhekacce savahny dhamm saghe ptubhavanti, yva na sagho bhusaccamahatta patto hoti. Yato ca kho sriputta, sagho bhusaccamahatta patto hoti, atha idhekacce savahny dhamm saghe ptubhavanti. Atha satth svakna sikkhpada papeti, uddisati ptimokkha tesaeva savahnyna dhammna paightya. "

    40. Nirabbudo hi sriputta, bhikkhusagho nirdnavo apagatakako suddho sre patihito. Imesa hi sriputta pacanna bhikkhusatna yo pacchimako bhikkhu, so sotpanno aviniptadhammo niyato sambodhiparyao" ti.

    [BJT Page 024] [\x 24/]

    41. Atha kho bhagav yasmanta nanda mantesi: "cia kho paneta nanda tathgatna yehi nimantit vassa vasanti, na te anapaloketv janapadacrika pakkamanti. ymnanda veraja brhmaa apalokessm" ti. "Eva bhante" ti. Kho ysm nando bhagavato paccassosi.

    42. Atha kho bhagav nivsetv pattacvaramdya yasmat nandena pacchsamaena yena verajassa brhmaassa nivesana, tenupasakami. Upasakamitv paatte sane nisdi.

    43. Atha kho verajo brhmao yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho veraja brhmaa bhagav etadavoca: "nimantitamha tay [PTS Page 011] [\q 11/] brhmaa vassa vutth. Apalokema ta. Icchma maya janapadacrika pakkamitu" nti.

    44. "Sacca bho gotama, nimantitattha may vassa vutth. Api ca yo deyyadhammo so na dinno. Taca kho no asanta no'pi adtukamyat. Ta kutettha labbh? Bahukicc gharvs bahukaray. Adhivsetu me bhava gotamo svtanya bhatta saddhi bhikkhusaghen" ti. Adhivsesi bhagav tuhbhvena.

    45. Atha kho bhagav veraja brhmaa dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmi.

    46. Atha kho verajo brhmao tass rattiy accayena sake nivasane pata khdanya bhojanya paiydpetv bhagavato kla rocpesi: "klo bho gotama. Nihita bhatta" nti.

    [BJT Page 026] [\x 26/]

    47. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya yena verajassa brhmaassa nivesana tenupasakami. Upasakamitv paatte sane nisdi saddhi bhikkhusaghena. Atha kho verajo brhmao buddhapamukha bhikkhusagha patena khdanyena bhojanyena sahatth santappetv sampavretv bhagavanta bhuttvi ontapattapi ticvarena acchdesi. Ekameka ca bhikkhu ekamekena dussayugena acchdesi. Atha kho bhagav veraja brhmaa dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmi.

    48. Atha kho bhagav verajya yathbhiranta1. Viharitv anupagamma soreyya sakassa kannakujja, yena paygapatihna, tenupasakami. Upasakamitv paygapatihne gaga nadi uttaritv yena bras tadavasari. Atha kho bhagav brasiya yathbhiranta viharitv yena vesli, tena crika pakkmi. Anupubbena crika caramno yena vesli tadavasari. Tatra suda bhagav vesliya viharati mahvane kgraslya.

    Verajabhavro nihito

    ---------------------1. Yathbhiratta. Katthaci, 2. Veraja bhavra, smu.

    [BJT Page 028] [\x 28/]

    Prjikakao

    (Tatirame cattro prjik dhamm uddesa gacchanti * )

    Pahamaprjika

    Vin. 6/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • 1. Tena kho pana samayena vesliy avidre kalandagmo nma hoti. Tattha sudinno nma kalandaputto sehiputto hoti. Atha kho sudinno kalandaputto sambahulehi sahyakehi saddhi vesli agamsi kenacideva [PTS Page 012] [\q 12/] karaiyena. Tena kho pana samayena bhagav mahatiy parisya parivuto dhamma desento nisinno hoti.

    2. Addas kho sudinno kalandaputto bhagavanta mahatiy parisya parivuta dhamma desenta nisinna. Disvnassa etadahosi "yannnhampi dhamma sueyya" nti. Atha kho sudinno kalandaputto yena s paris tenupasakami. Upasakamitv ekamanta nisdi. Ekamanta nisinnassa kho sudinnassa kalandaputtassa etadahosi" yath yath kho aha bhagavat dhamma desita jnmi, nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajeyya" nti.

    3. Atha kho s paris bhagavat dhammiy kathya sandassit samdapit samuttejit sampahasit uhysan bhagavanta abhivdetv padakkhia katv pakkmi.

    4. Atha kho sudinno kalandaputto aciravuhitya parisya yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho sudinno kalandaputto bhagavanta etadavoca: "yath yath kho aha bhante bhagavat dhamma desita jnmi, nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Icchmaha bhante kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajitu. Pabbjetu ma bhagav" ti.

    "Anuto'si pana tva sudinna mtpithi agrasm anagriya pabbajjy?" Ti."Na kho aha bhante anuto mtpithi agrasm anagriya pabbajjy" ti."Na kho sudinna tathgat ananuta mtpithi putta pabbjent" ti.

    "So'ha bhante tath karissmi, yath ma mtpitaro anujnissanti, agrasm anagriya pabbajjy" ti.

    -------------------------

    Pho'ya potthakesu na dissate.

    [BJT Page 030] [\x 30/]

    5. Atha kho sudinno kalandaputto vesliya ta karaya tretv yena kalandagmo, yena mtpitaro, tenupasakami. Upasakamitv mtpitaro etadavoca: "amma, tta, yath yathha bhagavat dhamma desita jnmi, nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Icchmaha kesamassu ohretv ksyni vatthni acchdetv agrasm [PTS Page 013] [\q 13/] anagriya pabbajitu. Anujntha ma agrasm anagriya pabbajjy" ti. Eva vutte sudinnassa kalandaputtassa mtpitaro sudinna kalandaputta etadavocu: "tva kho' si tta sudinna, amhka ekaputtako piyo manpo sukhedhito sukhaparibhao-1. Na tva tta sudinna, kici dukkhassa jnsi. Maraena'pi maya te akmak vin bhavissma. Ki pana maya ta jvanta anujnissma agrasm anagriya pabbajjy" ti.

    6. Dutiyampi kho sudinno kalandaputto mtpitaro etadavoca: "amma, tta, yath yathha bhagavat dhamma desita jnmi, nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Icchmaha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajitu. Anujntha ma agrasm anagriya pabbajjy" ti. Dutiyampi kho sudinnassa kalandaputtassa mtpitaro sudinna kalandaputta etadavocu: "tva kho' si tta sudinna, amhka ekaputtako piyo manpo sukhedhito sukhaparibhao-1. Na tva tta sudinna, kici dukkhassa jnsi. Maraena'pi maya te akmak vin bhavissma. Ki pana maya ta jvanta anujnissma agrasm anagriya pabbajjy?" Ti.

    Tatiyampi kho sudinno kalandaputto mtpitaro etadavoca: "amma, tta, yath yathha bhagavat dhamma desita jnmi, nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha sakhalikhita brahmacariya caritu. Icchmaha kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajitu. Anujntha ma agrasm anagriya pabbajjy" ti. Tatiyampi kho sudinnassa kalandaputtassa mtpitaro

    Vin. 7/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • sudinna kalandaputta etadavocu: "tva kho' si tta sudinna, amhka ekaputtako piyo manpo sukhedhito sukhaparibhao na tva tta sudinna, kici dukkhassa jnsi. Maraena'pi maya te akmak vin bhavissma. Ki pana maya ta jvanta anujnissma agrasm anagriya pabbajjy?" Ti.

    7. Atha kho sudinno kalandaputto "na ma mtpitaro anujnanti agrasm anagriya pabbajjy" ti. Tattheva anantarahitya-2. Bhumiy nipajji "idheva me maraa bhavissati pabbajj v" ti. Atha kho sudinno kalandaputto ekampi bhatta na bhuji. Dve'pi bhattni na bhuji. Ti'pi bhattni na bhuji. Cattri'pi bhattni na bhuji. Paca'pi bhattni na bhuji. Cha'pi bhattni na bhuji. Satta'pi bhattni na bhuji.

    ------------------------1. Paribhato, katthaci. 2. Anattharitya:

    [BJT Page 032] [\x 32/]

    8. Atha kho sudinnassa kalandaputtassa mtpitaro sudinna kalandaputta etadavocu: "tva kho'si tta sudinna, kici dukkhassa jnsi, maraena'pi maya te akmak vin bhavissma. Ka pana maya ta jvanta anujnissma agrasm anagriya pabbajjya. Uhehi tta sudinna, bhuja ca piva ca paricrehi ca. Bhujanto pivanto paricrento kme paribhujanto puni karonto abhiramassu. Na ta maya anujnma agrasm anagriya pabbajjy" ti.

    Eva vutte sudinno kalandaputto tuh ahosi dutiyampi kho sudinnassa kalandaputtassa mtpitaro sudinna kalandaputta etadavocu: "tva kho'si tta sudinna, amhka ekaputtako piyo manpo sukhedhito sukhaparibhao, na tva tta sudinna, kici dukkhassa jnsi, maraena'pi maya te akmak vin bhavissma. Ka pana maya ta jvanta anujnissma agrasm anagriya pabbajjya. Uhehi tta sudinna, bhuja ca piva ca paricrehi ca. Bhujanto pivanto paricrento kme paribhujanto puni karonto abhiramassu. Na ta maya anujnma agrasm anagriya pabbajjy" ti. Dutiyampi kho sudinno kalandaputto tuh ahosi.

    Tatiyampi kho sudinnassa kalandaputtassa mtpitaro sudinna kalandaputta etadavocu: "tva kho'si tta sudinna, amhka ekaputtako piyo manpo sukhedhito sukhaparibhao, na

    tva tta sudinna, kici dukkhassa jnsi, maraena'pi maya te akmak vin bhavissma. Ka pana maya ta jvanta anujnissma agrasm anagriya pabbajjya. Uhehi tta sudinna, bhuja ca piva ca paricrehi ca. Bhujanto pivanto paricrento kme paribhujanto puni karonto abhiramassu. Na ta maya anujnma agrasm anagriya pabbajjy" ti. Tatiyampi kho sudinno kalandaputto tuh ahosi.

    9. Atha kho sudinnassa kalandaputtassa sahyak yena sudinno kalandaputto tenupasakamisu. Upasakamitv sudinna kalandaputta etadavocu: "tva kho'si samma sudinna mtpitunna [PTS Page 014] [\q 14/] ekaputtako piyo manpo sukhedhito sukhaparibhao. Na tva samma sudinna, kici dukkhassa jnsi. Maraena'pi te mtpitaro akmak vin bhavissanti. Ki pana ta jvanta anujnissanti agrasm anagriya pabbajjya. Uhehi samma sudinna, bhuja ca piva ca paricrehi ca. Bhujanto pivanto paricrento kme paribhujanto puni karonto abhiramassu. Na ta mtpitaro anujnissanti agrasm anagriya pabbajjy"ti. Eva vutte sudinno kalandaputto tuh ahosi.

    Dutiyampi kho sudinnassa kalandaputtassa sahyak sudinna kalandaputta etadavocu: "tva kho'si samma sudinna mtpitunna ekaputtako piyo manpo sukhedhito sukhaparibhao. Na tva samma sudinna, kici dukkhassa jnsi. Maraena'pi te mtpitaro akmak vin bhavissanti. Ki pana ta jvanta anujnissanti agrasm anagriya pabbajjya. Uhehi samma sudinna, bhuja ca piva ca paricrehi ca. Bhujanto pivanto paricrento kme paribhujanto puni karonto abhiramassu. Na ta mtpitaro anujnissanti agrasm anagriya pabbajjy"ti. Dutiyampi kho sudinno kalandaputto tuh ahosi.Tatiyampi kho sudinnassa kalandaputtassa sahyak sudinna kalandaputta etadavocu: "tva kho'si samma sudinna mtpitunna ekaputtako piyo manpo sukhedhito sukhaparibhao. Na tva samma sudinna, kici dukkhassa jnsi. Maraena'pi te mtpitaro akmak vin bhavissanti. Ki pana ta jvanta anujnissanti agrasm anagriya pabbajjya. Uhehi samma sudinna, bhuja ca piva ca paricrehi ca. Bhujanto pivanto paricrento kme paribhujanto puni karonto abhiramassu. Na ta mtpitaro anujnissanti agrasm anagriya pabbajjy"ti. Tatiyampi kho sudinno kalandaputto tuh ahosi.

    Vin. 8/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • [BJT Page 034] [\x 34/]

    10. Atha kho sudinnassa kalandaputtassa sahyak yena sudinnassa kalandaputtassa mtpitaro tenupasakamisu. Upasakamitv sudinnassa kalandaputtassa mtpitaro etadavocu: "amma, tta, 1. Eso sudinno anantarahitya bhumiy nipanno 'idheva me maraa bhavissati pabbajj v' ti. Sace tumhe sudinna nnujnissatha agrasm anagriya pabbajjya, tattheva maraa gamissati. Sace pana tumhe sudinna anujnissatha agrasm anagriya pabbajjya, pabbajitampi na dakkhissatha. Sace sudinno nbhiramissati agrasm anagriya pabbajjya, k tassa a gati bhavissati? Idheva paccgamissati. Anujntha sudinna agrasm anagriya pabbajjy" ti. "Anujnma, tt, sudinna agrasm anagriya pabbajjy" ti. Atha kho sudinnassa kalandaputtassa sahyak yena sudinno kalandaputto tenupasakamisu. Upasakamitv sudinna kalandaputta etadavocu: "uhehi samma sudinna, anuto' si mtpithi agrasm anagriya pabbajjy"ti.

    11. Atha kho sudinno kalandaputto "anuto'mhi kira mtpithi agrasm anagriya pabbajjy" ti. Haho udaggo pin gattni paripuchanto uhsi. Atha kho sudinno kalandaputto katipha bala ghetv yena bhagav, tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho sudinno kalandaputto bhagavanta etadavoca: "anuto'mhi-2. Aha bhante mtpithi agrasm anagriya pabbajjya. Pabbjetu ma bhagav" [PTS Page 015] [\q 15/] ti. Alattha kho sudinno kalandaputto bhagavato santike pabbajja. Alattha upasampada acirpasampanno ca panyasm sudinno evarpe dhutague samdya vattati: raiko hoti, piaptiko, pasukuliko, sapadnacriko. Aatara vajjigma upanissya viharati.

    12. Tena kho pana samayena vajj dubbhikkh hoti dvihtik setahik salkvutt. Na sukar ujena paggahena ypetu. Atha kho yasmato sudinnassa etadahosi: "etarahi kho vajj dubbhikkh dvihtik setahik salkvutt. Na sukar uchena paggahena ypetu. Bahu kho pana me vesliya t ah mahaddhan mahbhog pahtajtarparajat pahtavittupakara pahtadhanadha. Yannnha ti upanissya vihareyya. t3.

    Ma nissya dnni dassanti. Puti karissanti bhikkh ca lbha lacchanti. Ahaca piakena na kilamissm" ti.

    -------------------------1. Ammatt, machasa, 2. Anuto, machasa; 3. takpi, sy.

    [BJT Page 036] [\x 36/]

    13. Atha kho yasm sudinno sensana sasmetv pattacvaramdya yena vesli, tena pakkmi. Anupubbena yena vesli tadavasari. Tatra suda yasm sudinno vesliya viharati mahvane-1. Assosu kho yasmato sudinnassa tak "sudinno kira kalandaputto vesli anuppatto" ti. Te yasmato sudinnassa sahimatte thlipke bhattbhihra abhiharisu. Atha kho yasm sudinno te sahimatte thlipke bhikkhna vissajjetv pubbahasamaya nivsetv pattacvaramdya kalandagma piya pvisi. Kalandagme sapadna piya caramno yena sakapitunivesana, tenupasakami.

    14. Tena kho pana samayena yasmato sudinnassa tids bhidosika kummsa chaetukm hoti. Atha kho yasm sudinno ta tidsi etadavoca: "sace ta bhagini chaanyadhamma, idha me patte kir" ti. Atha kho yasmato sudinnassa tids ta bhidosika kummsa yasmato sudinnassa patte kirant hatthnaca pdnaca sarassa ca nimitta aggahesi. Atha kho yasmato sudinnassa tids yenyasmato sudinnassa mt, tenupasakami. Upasakamitv yasmato sudinnassa mtara etadavoca: "yagghayye jneyysi, ayyaputto sudinno anuppatto" ti. "Sace je sacca bhaasi, adsi ta karomi" ti.

    15. Tena kho pana samayena yasm sudinno ta bhidosika kummsa aatara kuamla nissya paribhujati. Pit'pi kho [PTS Page 016] [\q 16/] yasmato sudinnassa kammant gacchanto addasa yasmanta sudinna ta bhidosika kummsa aatara kuamla nissya paribhujanta. Disvna yenyasm sudinno, tenupasakami. Upasakamitv yasmanta sudinna etadavoca: "atthi nma, tta sudinna, bhidosika kummsa paribhujissasi? Nanu nma tta sudinna, saka geha gantabba?"Nti. "Agamimha -2. Kho te gahapati geha. Tatya bhidosiko kummso" ti. Atha kho yasmato sudinnassa pit yasmato sudinnassa bhya gahetv yasmanta sudinna etadavoca: "ehi tta sudinna, ghara

    Vin. 9/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • gamissm" ti. Atha kho yasm sudinno yena sakapitunivesana, tenupasakami, upasakamitv paatte sane nisdi. Atha kho yasmato sudinnassa pit yasmanta sudinna etadavoca: "bhuja tta sudinn" ti. "Ala gahapati, kata me ajja bhattakicca" nti. "Adhivsehi tta sudinna svtanya bhatta" nti. Adhivsesi kho yasm sudinno tuhbhvena. Atha kho yasm sudinno uhysan pakkmi.

    --------------------------1. Mahvane kugraslya, machasa; 2. Agamamh itipi

    [BJT Page 038] [\x 38/]

    16. Atha kho yasmato sudinnassa mt tass rattiy accayena haritena gomayena pahavi opuchpetv-1. Dve puje krpesi: eka hiraassa, eka suvaassa. Tva mahant puj ahesu-orato hito puriso prato hita purisa na passati, prato hito puriso orato hita purisa na passati. Te puje kilajehi paicchdpetv majjhe sana papetv tirokaraya parikkhipitv yasmato sudinnassa puradutiyika mantesi: "tena hi tva vadhu, yena alakrena alakat puttassa me sudinnassa piy ahosi manp, tena alakrena alakar" ti. 'Eva ayye' ti kho yasmato sudinnassa puradutiyik yasmato sudinnassa mtuy paccassosi.

    17. Atha kho yasm sudinno pubbahasamaya nivsetv pattacivaramdya yena sakapitunivesana, tenupasakami. Upasakamitv paatte sane nisdi. Atha kho yasmato sudinnassa pit yenyasm sudinno, tenupasakami. Upasakamitv te puje vivarpetv yasmanta sudinna etadavoca: "ida te tta sudinna, mtumattik itthikya itthidhana. Aa pettika. Aa pitmaha labbh tta sudinna, hnyvattitv bhog ca bhujitu puni ca ktu. Ehi tva tta sudinna, hnyvattitv bhoge ca bhujassu. Puni ca [PTS Page 017] [\q 17/] karoh" ti. "Tta, na usshmi. Na visahmi. Abhirato aha brahmacariya carm" ti.

    Dutiyampi kho yasmato sudinnassa pit yasmanta sudinna etadavoca: "ida te tta sudinna, mtumattik itthikya itthidhana. Aa pettika. Aa pitmaha. Labbh tta sudinna, hnyvattitv bhog ca bhujitu puni ca ktu. Ehi tva tta sudinna, hnyvattitv bhoge ca bhujassu. Puni ca

    karoh" ti. "Tta, na usshmi. Na visahmi. Abhirato aha brahmacariya carm" ti.

    Tatiyampi kho yasmato sudinnassa pit yasmanta sudinna etadavoca: "ida te tta sudinna, mtumattik itthikya itthidhana. Aa pettika. Aa pitmaha. Labbh tta sudinna, hnyvattitv bhog ca bhujitu puni ca ktu. Ehi tva tta sudinna, hnyvattitv bhoge ca bhujassu. Puni ca karoh" ti. "Vadeyyma kho ta gahapati, sace tva ntikaheyys" ti. "Vadehi tta sudinn" ti. "Tena hi tva gahapati, mahante mahante sipasibbake krpetv hiraasuvaassa prpetv sakaehi nibbhpetv majjhe gagya sote osdehi2. Ta kissa hetu? Ya hi te gahapati bhavissati tato nidna bhaya v chambhitatta v lomahaso v rakkho v, so te na bhavissat" ti. Eva vutte yasmato sudinnassa pit anattamano ahosi: "kata hi nma putto sudinno eva vakkhat" ti.

    18. Atha kho yasmato sudinnassa pit yasmato sudinnassa puradutiyika mantesi: "tena hi vadhu, tvampi yca, appeva nma putto sudinno tuyhampi vacana kareyy" ti. Atha kho yasmato sudinnassa puradutiyik yasmato sudinnassa pdesu gahetv yasmanta sudinna etadavoca: "kdis nma t ayyaputta accharyo, ysa tva hetu brahmacariya caras?" Ti. "Na kho aha bhagini, accharna hetu brahmacariya carm" ti.

    -------------------------1. Opujpetv, machasa sy. 2. Optehi, machasa

    [BJT Page 040] [\x 40/]

    19. Atha kho yasmato sudinnassa puradutiyik "ajjatagge ma ayyaputto sudinno bhaginvdena samudcarat" ti. Tattheva mucchit papat. Atha kho yasm sudinno pitara etadavoca: "sace gahapati, bhojana dtabba, detha. M no vihehayitth" ti. "Bhuja tta sudinn" ti. Atha kho yasmato sudinnassa mt ca pit ca yasmanta sudinna paitena khdanyena bhojanyena sahatth santappesu sampavresu. Atha kho yasmato sudinnassa mt yasmanta sudinna bhuttvi ontapattapi etadavoca: "ida tta sudinna, kula aha mahaddhana mahbhoga pahtajtarparajata pahtavittpakaraa pahtadhanadhaa. Labbh tta sudinna, hnyvattitv bhog ca bhujitu puni ca ktu. Ehi tva tta

    Vin. 10/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • sudinna, hnyvattitv bhoge ca bhujassu. Puni ca karoh" ti. "Amma, na ussahmi. Na [PTS Page 018] [\q 18/] visahmi. Abhirato aha brahmacariya carmi" ti.Dutiyampi kho yasmato sudinnassa mt yasmanta sudinna etadavoca: "ida tta sudinna, kula aha mahaddhana mahbhoga pahtajtarparajata pahtavittpakaraa pahtadhanadhaa. Labbh tta sudinna, hnyvattitv bhog ca bhujitu. Puni ca ktu. Ehi tva ttaSudinna, hnyvattitv bhoge ca bhujassu. Puni ca karoh"ti. "Amma, na ussahmi. Na visahmi. Abhirato aha brahmacariya carm"ti. Tatiyampi kho yasmato sudinnassa mt yasmanta sudinna etadavoca: "ida tta sudinna, kula aha mahaddhana mahbhoga pahtajtarparajata pahtavittpakaraa pahtadhanadhaa.Tena hi tta sudinna, bjakampi dehi, m no aputtaka spateyya licchavayo-1. Atiharpesu"nti. "Eta kho me amma, sakk ktu"nti. "Kaha pana tta sudinna, etarahi viharas" ti? "Mahvane amm" ti. Atha kho yasm sudinno uhysan pakkmi.

    20. Atha kho yasmato sudinnassa mt yasmato sudinnassa puradutiyika mantesi: "tena hi vadhu, yad utun hosi, puppha te uppanna hoti, atha me roceyys" ti. "Eva ayye" ti. Kho yasmato sudinnassa puradutiyik yasmato sudinnassa mtuy paccassosi. Atha kho yasmato sudinnassa puradutiyik na cirasseva utun ahosi. Pupphas uppajj. Atha kho yasmato sudinnassa puradutiyik yasmato sudinnassa mtara etadavoca: "utun'mhi ayye, puppha me uppanna"nti. "Tena hi vadhu, yena alakrena alakat puttassa sudinnassa piy ahosi manp, tena alakrena alakar"ti. "Eva ayye" ti. Kho yasmato sudinnassa pura dtiyik yasmato sudinnassa mtara paccassosi. Atha kho yasmato sudinnassa mt yasmato sudinnassa puradutiyika dya yena mahvana, yenyasm sudinno, tenupasakami. Upasakamitv yasmanta sudinna etadavoca: "ida tta sudinna, kula aha mahaddhana mahbhoga pahtajtarparajata pahtavittpakaraa pahtadhanadhaa. Labbh tta sudinna hnyvattitv bhog ca bhujitu. Puni ca ktu. Ehi tva tta sudinna, hnyvattitv bhoge ca bhujassu. Puni ca karoh" ti. "Amma, na ussahmi. Na visahmi abhirato aha brahmacariya carm" ti.

    Dutiyampi kho yasmato sudinnassa mt yasmanta sudinna etadavoca: "ida tta sudinna, kula aha mahaddhana mahbhoga pahtajtarparajata pahtavittpakaraa pahtadhanadhaa. Labbh tta sudinna, hnyvattitv bhog ca bhujitu puni ca ktu. Ehi tva tta sudinna, hnyvattitv bhoge ca bhujassu puni ca karoh"ti . " Amma na ussahmi na visahmi. Abhirato aha brahmacariya carm"ti. Tatiyampi kho yasmato sudinnassa mt yasmanta sudinna etadavoca: "ida tta sudinna, kula aha mahaddhana mahbhoga pahtajtarparajata pahtavittpakaraa pahtadhanadhaa. Tena hi tta sudinna, bjakampi dehi, m no aputtaka spateyya licchavayo atiharpesu" nti.

    -------------------------1. Licchaviyo, katthaci.

    [BJT Page 042] [\x 42/]

    21. 'Eta kho me amma, sakk ktu" nti puradutiyika1. Bhya gahetv mahvana ajjhoghetv appaatte sikkhpade andnavadasso puradutiyikya tikkhattu methuna dhamma abhivipesi. S tena gabbha gahi.

    Bhumm dev saddamanussvesu: "nirabbudo vata bho bhikkhusagho nirdnavo sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti. Bhummna devna sadda sutv ctummahrjik dev saddamanussvesu:"Nirabbudo vata bho bhikkhusagho nirdnavo. Sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti.Ctummahrjk devna sadda sutv tvatis devsaddamanussvesu: "nirabbudo vata bho bhikkhusagho nirdnavo. Sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti.Tvatisna devna sadda sutv ym dev saddamanussvesu: "nirabbudo vata bho bhikkhusagho nirdnavo. Sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti.Ymna devna sadda sutv tusit dev saddamanussvesu: "nirabbudo vata bho bhikkhusagho nirdnavo. Sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti.Tusitna devna sadda sutv nimmnaratino dev saddamanussvesu: "nirabbudo vata bho

    Vin. 11/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • bhikkhusagho nirdnavo. Sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti.Nimmnaratna devna sadda sutv [PTS Page 019] [\q 19/] paranimmitavasavattino dev saddamanussvesu: "nirabbudo vata bho bhikkhusagho nirdnavo. Sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti. Paranimmitavasavattna devna sadda sutv brahmakyik dev saddamanussvesu: "nirabbudo vata bho bhikkhusagho nirdnavo. Sudinnena kalandaputtena abbuda uppdita, dnavo uppdito" ti. Itiha tena khaena tena muhuttena yva brahmalok saddo abbhuggachi.

    22. Atha kho yasmato sudinnassa puradutiyik tassa gabbhassa paripkamanvya putta vijyi. Atha kho yasmato sudinnassa sahyak tassa drakassa bjako'ti nma akasu. yasmato sudinnassa puradutiyikya bjakamt'ti nma akasu. yasmato sudinnassa bjakapit'ti nma akasu. Te aparena samayena ubho agrasm anagriya pabbajitv arahatta sacchkasu.

    23. Atha kho yasmato sudinnassa ahudeva kukkucca, ahu vippaisro "albh vata me. Na vata me lbh. Dulladdha vata me. Na vata me suladdha: yo'ha eva svkkhte dhamma vinaye pabbajitv nsakkhi yvajva paripua parisuddha brahmacariya caritu"nti. So teneva kukkuccena tena vippaisrena kiso ahosi lkho dubbao uppauppaukajto dhamanisanthatagatto. Antomano lnamano dukkh dummano vippaisr pajjhyi.

    24. Atha kho yasmato sudinnassa sahyak bhikkh yasmanta sudinna etadavocu: "pubbe kho tva vuso sudinna, vaav ahosi pnindriyo-2. Pasannamukhavao vippasannachavivao. So'dni tva etarahi kiso lkho dubbao uppauppaukajto dhamanisanthatagatto, antomano lnamano dukkh dummano vippaisri pajjhyasi. Kacci no tva vuso sudinna, anabhirato brahmacariya carasi"? "Na kho aha vuso anabhirato brahmacariya carmi. Atthi me ppa kamma kata. Puradutiyikya methuno dhammo patisevito. Tassa mayha vuso, ahudeva kukkucca, ahu vippaisro: albh vata me. Na vata me lbh. Dulladdha vata me. Na vata me suladdha: yo 'ha eva svkkhte dhammavinaye pabbajitv nsakkhi yvajva

    paripua parisuddha brahmacariya caritu"nti.

    -------------------------1. Puradutiyiky - machasa 2. Pindriy - machasa

    [BJT Page 044] [\x 44/]

    25. "Ala hi te vuso sudinna kukkuccya, ala vippaisrya, ya tva eva svkkhte dhammavinaye pabbajitv na sakkhissasi yvajva paripua parisuddha brahmacariya caritu.

    26. Nanu vuso bhagavat anekapariyyena virgya dhammo desito no sargya? Visayogya dhammo desito no sayogya? Anupdnya dhammo desito no saupdnya?

    27. Tattha nma tva vuso bhagavat virgya dhamme desite sargya cetessasi. Visayogya dhamme [PTS Page 020] [\q 20/] desite sayogya cetessasi. Anupdnya dhamme desite saupdnya cetessasi.

    28. Nanu vuso bhagavat anekapariyyena rgavirgya dhammo desito? Madanimmadanya pipsavinayya layasamugghtya vaupacchedya tahakkhayya virgya nirodhya nibbya dhammo desito?

    29. Nanu vuso bhagavat aneka pariyyena kmna paha akkhta, kmasaa pari akkht. Kmapipsna paivinayo akkhto, kmavitakkna samugghto akkhto, kmaparilhna vpasamo akkhto?

    30. Neta vuso appasannna v pasdya pasannna v bhiyyobhvya-1. Atha khveta vuso appasannnaceva appasdya pasannnaca ekaccna aathatty"ti.

    31. Atha kho te bhikkh yasmanta sudinna anekapariyyena vigarahitv bhagavato etamattha rocesu. Atha kho bhagav etasmi nidne etasmi pakarae bhikkhusagha sanniptpetv yasmanta sudinna paipucchi: "sacca kira tva sudinna, pura dutiyikya methuna dhamma patisev" ti. "Sacca bhagav. " Vigarahi buddho bhagav:

    -------------------------1. Hiye, itipi.

    Vin. 12/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • [BJT Page 046] [\x 46/]

    32. "Ananucchaviya moghapurisa, ananulomika appatirpa assmaaka akappiya akaraya. Katha hi nma tva moghapurisa, eva svkkhte dhammavinaye pabbajitv na sakkhissasi yvajva parisuddha paripua brahmacariya caritu.

    33. Nanu may moghapurisa, anekapariyyena virgya dhammo desito no sargya? Visayogya dhammo desito no sayogya? Anupdnya dhammo desito no saupdnya?

    34. Tattha nma tva moghapurisa, may virgya dhamme desite sargya cetessasi. Visayogya dhamme desite sayogya cetessasi. Anupdnya dhamme desite saupdnya cetessasi.

    35. Nanu may moghapurisa, anekapariyyena rgavirgya dhammo desito? Madanimmadanya pipsavinayya layasamugghatya vaupacchedya tahakkhayya virgya nirodhya nibbya dhammo desito?

    36. Nanu may moghapurisa, anekapariyyena kmna paha akkhta? Kmasana pari akkht? Kmapipsna paivinayo akkhto? Kmavitakkna samugghto akkhto? Kmaparihna vpasamo akkhto?"

    37. "Vara te moghapurisa svisassa ghoravisassa mukhe agajta pakkhitta, na tveva mtugmassa agajte agajta pakkhitta. Vara te moghapurisa kahasappassa mukhe agajta pakkhitta, na tveva mtugmassa agajte agajta pakkhitta. Vara te moghapurisa agraksuy dittya sampajjalitya sajotibhtya agajta pakkhitta. Na tveva mtugmassa agajte agajta pakkhitta. Ta kissa hetu? Tato nidna hi moghapurisa maraa v nigaccheyya maraamatta v dukkha. Natveva tappaccay kyassa bhed parammara apya duggati vinipta niraya upapajjeyya. Itonidnaca kho moghapurisa kyassa bhed parammara apya [PTS Page 021] [\q 21/] duggati vinipta niraya upapajjeyya.

    [BJT Page 048] [\x 48/]

    38. "Tattha nma tva moghapurisa, ya tva asaddhamma gmadhamma vasaladhamma duhulla odakantika rhassa

    dvayadvayasampatti sampajjissasi, bahunna kho tva moghapurisa akusalna dhammna dikatt pubbagamo. Neta moghapurisa appasannna v pasdya pasannna v bhyyobhv ya. Atha khveta moghapurisa, appasannnaceva appasdya, pasannnaca ekaccna aathatty"ti.

    39. Atha kho bhagav yasmanta sudinna anekapariyyena vigarahitv dubharatya dupposanya mahicchatya asantuhitya-1. Sagaikya kosajjassa avaa bhsitv anekapariyyena subharatya supposatya appicchassa santuhassa sallekhassa dhutassa psdikassa apacayassa viriyrambhassa vaa bhsitv bhikkhuna tadanucchavika tadanulomika dhamma katha katv bhikkh mantesi:

    40. "Tena hi bhikkhave bhikkhna sikkhpada papessmi dasa atthavase paicca: saghasuhutya, saghaphsutya, dummakna puggalna niggahya, pesalna bhikkhna phsuvihrya, dihadhammikna savna savarya, samparyikna savna paightya, appasannna pasdya, pasannna bhiyyobhvya, saddhammahitiy, vinaynuggahya. Evaca pana bhikkhave ima sikkhpada uddiseyytha:

    "Yo pana bhikkhu methuna dhamma patiseveyya, prjiko hoti asavso"ti.Evacida bhagavat bhikkhna sikkhpada paatta hoti.

    (Mlapaatti)Sudinnabhavro nihito.

    --------------------------1. Asantuhatya. Sy.

    [BJT Page 050] [\x 50/]

    Makkavatthu

    1. Tena kho pana samayena aataro bhikkhu vesliya mahvane makkai misena upalpetv tass methuna dhamma patisevati. Atha kho so bhikkhu pubbahasamaya nivsetv pattacvaramdya vesli piya pvisi.

    2. Tena kho pana samayena sambahul bhikkh sensanacrika hiant yena tassa bhikkhuno vihro tenupasakamisu. Addas

    Vin. 13/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • kho s makka te bhikkh durato'va gacchante disvna yena te bhikkh tenupasakami. Upasakamitv tesa bhikkhna purato kaimpi clesi, cheppampi clesi, [PTS Page 022] [\q 22/] kaimpi oi, nimittampi aksi. Atha kho tesa bhikkhna etadahosi: "nissasaya kho so bhikkhu imiss makkaiy methuna dhamma paisevat" ti ekamanta nilyisu. Atha kho so bhikkhu vesliya piya caritv piapta dya paikkami.

    3. Atha kho s makka yena so bhikkhu tenupasakami. Atha kho so bhikkhu ta piapta ekadesa bhujitv ekadesa tass makkaiy adsi. Atha kho s makka bhujitv tassa bhikkhuno kai oi. Atha kho so bhikkhu tass makkaiy methuna dhamma patisevati.

    4. Atha kho te bhikkh ta bhikkhu etadavocu: "nanu vuso bhagavat sikkhpada paatta. Kissa tva vuso makkaiy methuna dhamma patisevas" ti. "Sacca vuso bhagavat sikkhpada paatta. Taca kho manussitthiy, no tiracchnagaty" ti. "Sacca vuso bhagavat sikkhpada paatta. Taca kho manussitthiy, no tiracchnagaty" ti. "Nanu vuso tatheva ta hoti. Ananucchaviya vuso ananulomika appatirpa assmaaka akappiya akaraya. Katha hi nma tva vuso eva svkkhte dhammavinaye pabbajitv na sakkhissasi yvajva paripua parisuddha brahmacariya caritu?Nanu vuso bhagavat anekapariyyena virgya dhammo desito no sargya? Visayogya dhammo desito no sayogya? Anupdnya dhammo desito no saupdnya?Tattha nma tva vuso bhagavat virgya dhamme desite sargya cetessasi. Visayogya dhamme desite sayogya cetessasi. Anupdnya dhamme desite saupdnya cetessasi.Nanu vuso bhagavat anekapariyyena rgavirgya dhammo desito? Madanimmadanya pipsavinayya layasamugghtya vaupacchedya tahakkhayya virgya nirodhya nibbya dhammo desito?Nanu vuso bhagavat aneka pariyyena kmna paha akkhta, kmasaa pari akkht. Kmapipsna paivinayo akkhto, kmavitakkna samugghto akkhto, kmaparihna vpasamo akkhto?Neta vuso appasannna v pasdya pasannna v bhiyyobhvya. Atha khveta

    vuso appasannnaceva appasdya pasannnaca ekaccna aathatty"ti.Atha kho te bhikkh ta bhikkhu anekapariyyena vigarahitv bhagavato etamattha rocesu.

    [BJT Page 052] [\x 52/]

    5. Atha kho bhagav etasmi nidne etasmi pakarae bhikkhusagha sanniptpetv ta bhikkhu paipucchi: "sacca kira tva bhikkhu, makkaiy methuna dhamma patisev" ti. "Sacca bhagav. " Vigarahi buddho bhagav:

    "Ananucchaviya moghapurisa, ananulomika appatirpa assmaaka akappiya akaraya. Katha hi nma tva moghapurisa, eva svkkhte dhammavinaye pabbajitv na sakkhissasi yvajva parisuddha paripua brahmacariya caritu. Nanu may moghapurisa, anekapariyyena virgya dhammo desito no sargya? Visayogya dhammo desito no sayogya? Anupdnya dhammo desito no saupdnya?Tattha nma tva moghapurisa, may virgya dhamme desite sargya cetessasi. Visayogya dhamme desite sayogya cetessasi. Anupdnya dhamme desite saupdnya cetessasi.

    Nanu may moghapurisa, anekapariyyena rgavirgya dhammo desito? Madanimmadanya pipsavinayya layasamugghatya vaupacchedya tahakkhayya virgya nirodhya nibbya dhammo desito?

    Nanu may moghapurisa, anekapariyyena kmna paha akkhta? Kmasana pari akkht? Kmapipsna paivinayo akkhto? Kmavitakkna samugghto akkhto? Kmaparihna vpasamo akkhto?"

    6. "Vara te moghapurisa svisassa ghoravisassa mukhe agajta pakkhitta, na tveva makkaiy agajte agajta pakkhitta. Vara te moghapurisa kahasappassa mukhe agajta pakkhitta, na tveva makkaiy agajte agajta pakkhitta. Vara te moghapurisa agraksuy dittya sampajjalitya sajotibhtya agajta pakkhitta. Na tveva makkaiy agajte agajta pakkhitta. Ta kissa hetu? Tato nidna hi moghapurisa, maraa v nigaccheyya maraamatta v dukkha. Na tveva tappaccay kyassa bhed parammara apya duggati vinipta

    Vin. 14/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • niraya upapajjeyya. Ito nidnaca kho moghapurisa kyassa bhed parammara apya duggati vinipta niraya upapajjeyya.

    7. "Tattha nma tva moghapurisa, ya tva asaddhamma gmadhamma vasaladhamma duhulla odakantika rhassa dvayadvayasampatti sampajjissasi, neta moghapurisa, appasannna v pasdya pasannna v bhyyobhvya. Atha khveta moghapurisa, appasannnaceva appasdya, pasannnaca ekaccna aathatty"ti.

    8. Atha kho bhagav ta bhikkhu anekapariyyena vigarahitv dubharatya dupposanya mahicchatya asantuhitya sagaikya kosajjassa avaa bhsitv anekapariyyena subharatya supposatya appicchassa santuhassa sallekhassa dhutassa psdikassa apacayassa viriyrambhassa vaa bhsitv bhikkhna tadanucchavika tadanulomika dhammika katha katv bhikkh mantesi:

    [BJT Page 054] [\x 54/]

    9. "Tena hi bhikkhave bhikkhna sikkhpada papessmi dasa atthavase paicca: saghasuhutya, saghaphsutya, dummakna puggalna niggahya, pesalna bhikkhna phsuvihrya, dihadhammikna savna savarya, samparyikna savna paightya, appasannna pasdya, pasannna bhiyyobhvya, saddhammahitiy, vinaynuggahya. Evaca pana bhikkhave ima sikkhpada uddiseyytha:

    "Yo pana bhikkhu methuna dhamma patiseveyya,antamaso tiracchnagatyapi, prjiko hoti asavso"ti.Evacida bhagavat bhikkhna sikkhpada paatta hoti.

    (Dutiyapaapati)Makkavatthu nihita.

    Santhatabhavro

    [PTS Page 023] [\q 23/]1. Tena kho pana samayena sambahul veslik vajjiputtak bhikkh yvadattha bhujisu, yvadattha supisu, yvadattha nahyisu. Yvadattha bhujitv, yvadattha supitv, yvadattha nahyitv, ayoniso manasi karitv, sikkha apaccakkhya, dubbalya anvkatv,

    methuna dhamma patisevisu. Te aparena samayena tivyasanenapi phuh, bhogavyasanenapi phuh, rogavyasanenapi phuh yasmanta nanda upasakamitv eva vadanti: "na maya bhante nanda, buddhagarahino na dhammagarahino na saghagarahino. Attagarahino maya bhante nanda, anaagarahino. Mayamevamh alakkhik maya appapu ye maya eva svkkhte dhammavinaye pabbajitv nsakkhimha yvajva paripua parisuddha brahmacariya caritu. Idni ce'pi maya bhante nanda, labheyyma bhagavato santike pabbajja, labheyyma upasampada. Idni'pi maya vipassak kusalna dhammna pubbarattpararatta bodhapakkhiyna dhammna bhvannuyogamanuyutt vihareyyma. Sdhu bhante nanda, bhagavato etamatta roceh" ti. "Evamvuso" ti kho yasm nando veslikna vajjiputtakna paissutv yena bhagav tenupasakami. Upasakamitv bhagavato etamattha rocesi.

    [BJT Page 056] [\x 56/]

    2. "Ahnameta nanda, anavakso, ya tathgato vajjna v vajjiputtakna v kra svakna prjika sikkhpada paatta samhaneyy" ti. Atha kho bhagav etasmi nidne etasmi pakarae dhamma katha katv bhikkh mantesi: yo pana bhikkhave bhikkhu sikkha apaccakkhya dubbalya anvkatv methuna dhamma patisevati, so gato na upasampdetabbo. Yo ca kho bhikkhave bhikkhu sikkha paccakkhya dubbalya vkatv methuna dhamma patisevati, so gato upasampdetabbo. Evaca pana bhikkhave ima sikkhpada uddiseyytha".

    3. "Yo pana bhikkhu bhikkhna sikkhsjvasampanto sikkha apaccakkhya dubbalya anvkatv methuna dhamma patiseveyya antamaso tiracchnagatyapi, prjiko hoti asavso" ti.

    (Tatiya paatti)

    4. Yo panti - yo ydiso yathyutto yathjacco yathnmo [PTS Page 024] [\q 24/] yathgotto yathslo yathvihr yathgocaro thero v navo v majjhimo v eso vuccati 'yo pan' ti.

    5. Bhikkhti - bhikkhako'ti bhikkhu, bhikkhcariya ajjhupagato'ti bhikkhu, bhinnapaadharo'ti bhikkhu, samaya bhikkhu, paiya bhikkhu, ehi bhikkh'ti

    Vin. 15/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • bhikkhu, thi saraagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saghena atticatutthena kammena akuppena hnrahena upasampanno'ti. Bhikkhu. Tatrayvya bhikkhu samaggena saghena atticatutthena kammena akuppena hnrahena upasampanno, aya imasmi atthe adhippeto 'bhikkh'ti.

    6. Sikkhti - tisso sikkh: adhislasikkh adhicittasikkh adhipasikkh. Tatra yya adhislasikkh aya imasmi atthe adhippet 'sikkh'ti.

    7. Sjva nma - ya bhagavat paatta sikkhpada, eta sjva nma. Tasmi sikkhati tena vuccati sjvasampanno'ti.

    [BJT Page 058] [\x 58/]

    8. Sikkha apaccakkhya dubbalya anvkatv'ti - atthi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht. Atthi bhikkhave dubbalyvkammaceva hoti sikkh ca paccakkht.

    9. Kathaca bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht? Idha bhikkhave bhikkhu ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmakabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha buddha paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    10. Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmakabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha dhamma paccakkheyya'nti vadati vipeti, evampi bhikkhave

    dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmakabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha sagha paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha sikkha paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmakabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha vinaya paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha ptimokkha paccakkheyya'nti vadati vipeti, evampi bhikkhave

    Vin. 16/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha uddesa paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha [PTS Page 025] [\q 25/] upajjhya paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha cariya paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha saddhivihrika paccakkheyya'nti vadati vipeti, evampi bhikkhave

    dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha antevsika paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha samnupajjhyaka paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha samncariyaka paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha sabrahmacri paccakkheyya'nti vadati vipeti, evampi bhikkhave

    Vin. 17/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha gih assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha upsako assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha rmiko assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha smaero assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno

    haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha titthiyo assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha titthiyasvako assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha assamao assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yannnha asakyaputtiyo assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    [BJT Page 060] [\x 60/]

    11. Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno

    Vin. 18/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha buddha paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha dhamma paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha sagha paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha vinaya paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno

    haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha ptimokkha paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha uddesa paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha upajjhya paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno samerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha cariya paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno

    Vin. 19/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha saddhivihrika paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha antevsika paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha samnupajjhyaka paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha samncariyaka paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno

    haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha sabrahmacri paccakkheyya'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha gih assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha upsako assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha rmiko assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva

    Vin. 20/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha smaero assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha titthiyo assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha ttthiyasvako assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi panha assamao assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamano jigucchamno gihbhva patthayamno upsakabhva patthayamno rmikabhva patthayamno smaerabhva patthayamno titthiyabhva patthayamno titthiyasvakabhva patthayamno assamaabhva patthayamno asakyaputtiyabhva patthayamno 'yadi

    panha asakyaputtiyo assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    12. Atha v pana -pe- 'apha buddha paccakkheyya'nti vadati vipeti -pe- 'apha asakyaputtiyo assa'nti vadati vipeti, evampi bhikkhave dubbalyvkamma ceva hoti sikkh ca appaccakkht.

    13. Atha v pana -pe- 'handha buddha paccakkheyya'nti vadati vipeti -pe-'handha asakyaputtiyo assa'nti, vadati vipeti, evampi bhikkhave dubbalyvkamma ceva hoti sikkh ca apaccakkht.

    14. Atha v pana -pe- 'hoti me buddha paccakkheyya'nti vadati vipeti -pe- -pe- 'hoti me asakyaputtiyo assa'nti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca appaccakkht.

    15. Athav pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamno jigucchamno gihbhva patthayamno -pe- asakyaputtiyabhva patthayamno 'mtara sarm'ti vadati vipeti -pe- 'pitara sarm'ti vadati vipeti, 'bhtara sarm' ti vadati vipeti, -pe'bhagini sarm'ti vadati vipeti, -pe- putta sarm' ti vadati vipeti, 'dhtara sarm'ti vadati vipeti, 'pajpati sarm'ti vadati vipeti, -pe- 'take sarmti' vadati vipeti, 'mitte sarm'ti vadati vipeti, 'gma sarm'ti vadati vipeti, -pe- 'nigama sarm'ti vadati vipeti, -pe- 'khetta sarm'ti vadati vipeti, -pe'vatthu sarm'ti vadati vipeti, 'hiraa sarm'ti vadati vipeti, -pe- suvaa sarm'ti vadati vipeti, -pe'sippa sarm'ti vadati vipeti, -pe'pubbe hasita lapita kita samanussarm'ti vadati vipeti, -pe-evampi bhikkhave [PTS Page 026] [\q 26/] dubbalyvkammaceva hoti sikkh ca apaccakkht.

    16. Athav pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamno jigucchamno gihbhva patthayamno -pe- asakyaputtiyabhva patthayamno 'mt me atthi. S may posetabb'ti vadati vipeti, -pe'pit me atthi so may posetabbo'ti vadati vipeti, -pe'bht me atthi. So may posetabbo'ti vadati vipeti, -pe- 'bhagin me atthi s may posetabb'ti vadati vipeti, -pe- putto me atthi. So may

    Vin. 21/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • posetabbo'ti vadati vipeti, -pe- ht me atthi. S may posetabb'ti vadati vipeti, -pe- pajpat me atthi. S may posetabb'ti vadati vipeti, -petak me atthi. Te may posetabb'ti vadati vipeti, -pemitt me atthi. Te may posetabb'ti vadati vipeti, -pe- evampi bhikkhave dubbalyvkammaceva hoti, sikkh ca apaccakkht.

    [BJT Page 062] [\x 62/]

    17. Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamno jigucchamno gihbhva patthayamno -pe- asakyaputtiyabhva patthayamno 'mt me atthi s ma posessat'ti vadati vipeti, -pe- 'pit me atthi so ma posessat'ti vadati vipeti, -pe- 'bht me atthi so ma posessat'ti vadati vipeti, -pe- bhagin me atthi s ma posessat'ti vadati vipeti, -pe-putto me atthi so ma posessat' vadati vipeti, -pe- ht me atthi s ma posessat'ti vadati vipeti, -pepajpat me atthi s ma posessat'ti vadati vipeti, -petak me atthi te ma posessanti'ti vadati vipeti, -pemitt me atthi te ma posessant' ti vadati vipeti, -pegmo me atthi tenha jvissm'ti vadati vipeti, -pe'nigamo me atthi tenha jvissm'ti vadati vipeti, -pe- 'khetta me atthi tenha jvissm'ti vadati vipeti, -pe- 'vatthu me atthi tenha jvissm'ti vadati vipeti, -pe-hiraa me atthi tenha jvissmi'ti vadati vipeti, -pe- 'suvaa me atthi tenha jvissm'ti vadati vipeti. -Pe- sippa me atthi tenha jvissm'ti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    18. Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamno jigucchamno gihbhva patthayamno -pe- asakyaputtiyabhva patthayamno 'dukkara'nti vadati vipeti - 'na sukara'nti vadati vipeti, 'duccara'nti vadati vipeti, - 'na sucara'nti vadati vipeti, - 'na ussahm'ti vadati vipeti, - 'na visahm'ti vadati vipeti, -'na ramm'ti vadati vipeti, -pe- 'na abhiramm'ti vadati vipeti, evampi kho bhikkhave dubbalyvkammaceva hoti sikkh ca apaccakkht.

    19. Kathaca bhikkhave dubbalyvkammaceva hoti sikkh ca paccakkht? Idha bhikkhave bhikkhu ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno

    haryamno jigucchamno gihbhva patthayamno -pe- asakyaputtiyabhva patthayamno 'buddha paccakkhm'ti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca paccakkht.

    [BJT Page 064] [\x 64/]

    20. Atha v pana ukkahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamno jigucchamno gihbhva patthayamno -pe-asakyaputtiyabhva patthayamno 'dhamma paccakkhm'ti vadati vipeti, - [PTS Page 027 [\q 27/] ']sagha paccakkhm'ti vadati vipeti, 'sikkha paccakkhm'ti vadati vipeti, - 'vinaya paccakkhm'ti vadati vipeti, 'ptimokkha paccakkhm'ti vadati vipeti, - 'uddesa paccakkhm'ti vadati vipeti, - 'upajjhya pacckkhm'ti vadati vipeti, - 'cariya paccakkhm'ti vadati vipeti, -'saddhivihrika paccakkhm'ti vadati vipeti, 'antevsika paccakkhm'ti vadati vipeti, - 'samnupajjhyaka paccakkhm'ti vadati vipeti, - 'samncariyaka paccakkhm' ti vadati vipeti, - 'sabrahmacri paccakkhm'ti vadati vipeti, - 'gih ti ma dhreh'ti vadati vipeti, - 'upsako ti ma dhrehti' vadati vipeti, - 'rmiko ti ma dhreh'ti vadati vipeti, - 'smaero ti ma dhreh' ti vadati vipeti, - 'titthiyo ti ma dhreh'ti vadati vipeti, 'titthiyasvako ti ma dhreh'ti vadati vipeti, - 'assamaoti ma dhreh'ti vadati vipeti, -pe- asakyaputtiyo ti ma dhreh' ti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca paccakkht.

    21. Atha v pana ukkaahito anabhirato sma cavitukmo bhikkhubhva ayamno haryamno jigucchamno gihbhva patthayamno -pe-asakyaputtiyabhva patthayamno 'ala me buddhen'ti vadati vipeti, -pe- 'ala me sabrahmacrh' ti vadati vipeti, evampi -pe- sikkh ca paccakkht.

    22. Atha v pana -pe- 'kinnu me buddhen'ti vadati vipeti, -pe- 'kinnu me sabrahmacrh'ti vadati vipeti, evampi -pe-sikkh ca paccakkht.

    23. Atha v pana -pe- 'na mamattho buddhen'ti vadati vipeti, -pe-namamattho

    Vin. 22/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • sabrahmacrh'ti vadati vipeti, evampi -pe-sikkh ca paccakkht.

    24. Atha v pana -pe- 'sumutto ha buddhen'ti vadati vipeti, -pe-sumutto ha sabrahmacrh'ti vadati vipeti, evampi bhikkhave dubbalyvkammaceva hoti sikkh ca paccakkht.

    25. Yni v panani'pi atthi buddhavevacanni v dhammavevacanni v saghavevacanni v sikkhvevacanni v vinayavevacanni v ptimokkhavevacanni v uddesavevacanni v upajjhyavevacanni v cariyavevacanni v saddhivihrikavevacanni v antevsikavevacanni v samnupajjhyakavevacanni v samncariyakavevacanni v sabrahmacrivevacanni v gihvevacanni v upsakavevacanni v rmikadavecanni v smaeravecanni v titthiyavecanni v titthiyasvakavevacanni v assamaavecanni v asakyaputtiyavevacanni v tehi krehi tehi ligehi tehi nimittehi vadati vipeti, eva kho bhikkhave dubbalyvkammaceva hoti sikkh ca paccakkht.

    [BJT Page 066] [\x 66/]

    26. Kathaca bhikkhave apaccakkht hoti sikkh? Idha bhikkhave yehi krehi yehi ligehi yehi nimittehi sikkh paccakkht hoti, tehi krehi tehi ligehi tehi nimittehi ummattako sikkha paccakkhti. Apaccakkht hoti sikkh. Ummattakassa santike sikkha paccakkhti, apaccakkht hoti sikkh.

    Khittacitto sikkha paccakkhti, apaccakkht hoti sikkh. Khittacittassa santike sikkha paccakkhti, apaccakkht hoti sikkh.Vedanao sikkha paccakkhti, apaccakkht hoti sikkh. Vedanaassa santike sikkha paccakkhti, apaccakkht hoti sikkh.Devatya santiye sikkha paccakkhti, apaccakkht hoti sikkh. Tiracchnagatassa santike sikkha paccakkhti, apaccakkht hoti sikkh.Ariyakena milakkhassa santike sikkha paccakkhti, so ca na paivijnti, apaccakkht hoti sikkh. Milakkhakena ariyakassa santike sikkha paccakkhti, so ca na paivijnti, apaccakkht hoti sikkh. Ariyakena ariyakassa santike sikkha paccakkhti, so ca na paivijnti, apaccakkht hoti sikkh. Milakkhakena [PTS Page 028] [\q 28/] milakkhakassa santike sikkha paccakkhti, so

    ca na paivijnti, apaccakkt hoti sikkh. Davya sikkha paccakkhti, apaccakkht hoti sikkh. Ravya sikkha paccakkhti, apaccakkht hoti sikkh. Asvetukmo sveti, apaccakkht hoti sikkh. Svetukmo na sveti, apaccakkht hoti sikkh. Aviussa sveti, apaccakkht hoti sikkh. Viussa na sveti, apaccakkht hoti sikkh. Sabbaso v pana na sveti, apaccakkht hoti sikkh. Eva kho bhikkhave apacckkht hoti sikkh.

    27. Methunadhammo nma: yo so asaddhammo gmadhammo vasaladhammo duhulla odakantika rahassa dvaya dvayasampatti, eso methunadhammo nma.

    28. Patisevati nma: yo nimittena nimitta agajtena agajta antamaso tilaphalamattampi paveseti, eso patisevati nma.

    29. Antamaso tiracchnagatyap ti - tiracchnagatitthiypi methuna dhamma patisevitv assamao hoti asakyaputtiyo, pageva manussitthiy. Tena vuccati 'antamaso tiracchnagatyap'ti.

    [BJT Page 068] [\x 68/]

    30. Prjiko hot ti - seyyathpi nma puriso ssacchinno abhabbo tena sarrabandhanena jvitu, evameva bhikkhu methuna dhamma patisevitv assamao hoti asakyaputtiyo. Tena vuccati prjiko hotti.

    31. Asavso'ti - savso nma eka kamma ekuddeso samasikkhat. Eso savso nma. So tena saddhi natthi. Tena vuccati asavso'ti.

    32. Tisso itthiyo: manussitthi, amanussitthi, tiracchnagatitthi. Tayo ubhatobyajanak: manussubhatobyajanako, amanussubhatobyajanako, tiracchnagatubhatobyajanako. Tayo paak: manussapaako amanussapaako, tiracchnagatapaako. Tayo puris: manussapuriso amanussapuriso tiracchnagatapuriso.

    33. Manussitthiy tayo magge methuna dhamma patisevantassa 1. patti prjikassa: vaccamagge passvamagge mukhe.Amanussitthiy tayo magge methuna dhamma patisevantassa patti prjikassa: vaccamagge passvamagge mukhe.

    Vin. 23/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • Tiracchnagatitthiy tayo magge methuna dhamma patisevantassa-1. patti prjikassa: vaccamagge passvamagge mukhe.Manussubhatobyajanakassa tayo magge methuna dhamma patisevantassa patti prjikassa: vaccamagge passvamagge mukhe.Tiracchnagatubhatobyajanakassa tayo magge methuna dhamma patisevantassa 1. patti prjikassa: vaccamagge passvamagge mukhe.Manussubhatobyajanakassa tayo magge methuna dhamma patisevantassa patti prjikassa: vaccamagge passvamagge mukhe.

    34. Manussapaakassa dve magge methuna dhamma patisevantassa 1. patti prjikassa: passvamagge mukhe.Amanussapaakassa dve magge methuna dhamma patisevantassa patti prjikassa: passvamagge mukhe.Tiracchnagatapaakassa dve magge methuna dhamma patisevantassa patti prjikassa: passvamagge mukhe.Manussapurisassa dve magge methuna dhamma patisevantassa patti prjikassa: passvamagge mukhe.Amanussapurisassa dve magge methuna dhamma patisevantassa patti prjikassa: passvamagge mukhe.Tiracchnagatapurisassa dve magge methuna dhamma patisevantassa 1. patti prjikassa: passvamagge mukhe.[PTS Page 029] [\q 29/]35. Bhikkhussa sevanacitta upahite manussitthiy vaccamagga agajta pavesentassa 2. patti prjikassa.Bhikkhussa sevanacitta upahite manussitthiy passvamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite manussitthiy mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussitthiy vaccamagga agajta pavesentassa-2. patti prjikassa.Bhikkhussa sevanacitta upahite amanussitthiy passvamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussitthiy mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatitthiy vaccamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatitthiy passvamagga agajta pavesentassa patti prjikassa.

    Bhikkhussa sevanacitta upahite tiracchnagatitthiy mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite manussubhatobyajanakassa vaccamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite manussabhatobyajanakassa passvamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite manussabhatobyajanakassa mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussubhatobyajanakassa vaccamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussabhatobyajanakassa passvamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussabhatobyajanakassa mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatubhatobyajanakassa vaccamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatubhatobyajanakassa passvamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatubhatobyajanakassa mukha agajta pavesentassa patti prjikassa.

    36. Bhikkhussa sevanacitta upahite manussapaakassa vaccamagga agajta pavesentassa 2. patti prjikassa.Bhikkhussa sevanacitta upahite manussapaakassa mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussapaakassa vaccamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussapaakassa mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatapaakassa vaccamagga agajta pavesentassa patti prjikassa.

    Bhikkhussa sevanacitta upahite tiracchnagatapaakassa mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite manussapurisassa vaccamagga agajta pavesentassa patti prjikassa.

    Vin. 24/1085 (A Unicode Vinaya generated from the S.L.T.P. source by E.M. in Vientiane, 2006)

  • Bhikkhussa sevanacitta upahite manussapurisassa mukha agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussapurisassa vaccamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite amanussapurisassa mukha agajtaPavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatapurisassa vaccamagga agajta pavesentassa patti prjikassa.Bhikkhussa sevanacitta upahite tiracchnagatapurisassa mukha agajta pavesentassa patti prjikassa.

    ------------------------1. Patiseventassa, s, 2. Pavesantassa - machasa.

    [BJT Page 070] [\x 70/]

    37. Bhikkhupaccatthik manussitthi bhikkhussa santike-1. netv vaccamaggena agajta abhinisdenti. So ce pavesana sdiyati, paviha sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike-1. netv vaccamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike netv vaccamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike netv vaccamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita na sdiyati, uddharana sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike-1. netv vaccamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita na sdiyati, uddharaa na sdiyati, anpatti.

    38. Bhikkhupaccatthik manussitthi bhikkhussa santike netv passvamaggena agajta abhinisdenti. So ce pavesana sdiyati, paviha sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike netv passvamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa

    santike netv passvamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike netv passvamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita na sdiyati, uddharana sdiyati, patti prjikassa. Bhikkhupaccatthik manussittha bhikkhussa santike netv passvamaggena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita na sdiyati, uddharaa na sdiyati, anpatti.

    Bhikkhupaccatthik manussitthi bhikkhussa santike netv mukhena agajta abhinisdenti. So ce pavesana sdiyati, paviha sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike netv mukhena agajta abhinisdenti. So ce pavesana na sdiyati, paviha sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike netv mukhena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita sdiyati, uddharaa sdiyati, patti prjikassa. Bhikkhupaccatthik manussitthi bhikkhussa santike netv mukhena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita na sdiyati, uddharana sdiyati, patti prjikassa. Bhikkhupaccatthik manussittha bhikkhussa santike netv mukhena agajta abhinisdenti. So ce pavesana na sdiyati, paviha na sdiyati, hita na sdiyati, uddharaa na sdiyati, anpatti.

    39. Bhikkhupaccatthik manussitthi jgaranti -pe- sutta -pe-matta -pe-ummatta -pe- pamatta -pe- mata akkhayita -pe-mata yebhuyyena akkhayita -pe-sdiyati, patti p