vià¸u-sahasran¡ma stotram - swami bhoomananda · pdf...

12
ViÀ¸u-sahasran¡ma stotram Om ¿ukl¡mbaradharaÆ viÀ¸uÆ ¿a¿ivar¸aÆ catur-bhujam * prasanna-vadanaÆ dhy¡yet sarvavighnopa¿¡ntaye ** yasya dviradavaktr¡dy¡Å p¡riÀady¡Å paraÅ ¿atam * vighnaÆ nighnanti satataÆ viÀvaksenaÆ tam¡¿raye ** vy¡saÆ vasiÀ¶hanapt¡raÆ ¿akteÅ pautramakalmaÀam * par¡¿ar¡tmajaÆ vande ¿ukat¡taÆ taponidhim ** vy¡s¡ya viÀ¸u-r£p¡ya vy¡sa r£p¡ya viÀ¸ave * namo vai brahma-nidhaye v¡siÀ¶h¡ya namo-namaÅ ** avik¡r¡ya ¿uddh¡ya nity¡ya param¡tmane * sadaika-r£pa-r£p¡ya viÀ¸ave sarva jiÀ¸ave ** yasya smara¸am¡tre¸a janma-saÆs¡ra-bandhan¡t * vimucyate namas-tasmai viÀ¸ave prabha-viÀ¸ave ** om namo viÀ¸ave prabha-viÀ¸ave *

Upload: ngongoc

Post on 09-Feb-2018

242 views

Category:

Documents


5 download

TRANSCRIPT

Page 1: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasran¡ma stotram

Om ¿ukl¡mbaradharaÆ viÀ¸uÆ ¿a¿ivar¸aÆ catur-bhujam *

prasanna-vadanaÆ dhy¡yet sarvavighnopa¿¡ntaye **

yasya dviradavaktr¡dy¡Å p¡riÀady¡Å paraÅ ¿atam *

vighnaÆ nighnanti satataÆ viÀvaksenaÆ tam¡¿raye **

vy¡saÆ vasiÀ¶hanapt¡raÆ ¿akteÅ pautramakalmaÀam *

par¡¿ar¡tmajaÆ vande ¿ukat¡taÆ taponidhim **

vy¡s¡ya viÀ¸u-r£p¡ya vy¡sa r£p¡ya viÀ¸ave *

namo vai brahma-nidhaye v¡siÀ¶h¡ya namo-namaÅ **

avik¡r¡ya ¿uddh¡ya nity¡ya param¡tmane *

sadaika-r£pa-r£p¡ya viÀ¸ave sarva jiÀ¸ave **

yasya smara¸am¡tre¸a janma-saÆs¡ra-bandhan¡t *

vimucyate namas-tasmai viÀ¸ave prabha-viÀ¸ave **

om namo viÀ¸ave prabha-viÀ¸ave *

Page 2: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 2 of 12

dhy¡nam

kÀ¢ro-danvat-prade¿e ¿uci-ma¸ivilasat-saikate mauktik¡n¡m *

m¡l¡-kl¤pt¡-sanasthaÅ spha¶ika-ma¸inibhair-mauktikair-ma¸·it¡¸gaÅ *

¿ubhrai-rabhrai-radabhrairupari-virachitair-mukta-p¢y£Àa-varÀaiÅ *

¡nand¢ naÅ pun¢y¡d-ari-nalina-gad¡-¿a¸kha-p¡¸ir-mukundaÅ **

bh£Å p¡dau yasya n¡bhir-viyadasuranila¿candra-s£ryau ca netre

kar¸¡ v¡¿¡Å ¿iro-dyaur-mukhamapi dahano yasya v¡steyamabdhiÅ *

antaÅsthaÆ yasya vi¿vaÆ sura-nara-khagagobhogi-gandharva-daityaiÅ

citraÆ raÆramyate taÆ tribhuvanavapuÀaÆ viÀ¸uÆ-¢¿aÆ nam¡mi **

¿¡nt¡k¡raÆ bhujaga-¿ayanaÆ padma-n¡bhaÆ sure¿aÆ

vi¿v¡dh¡raÆ gagana-sad¤¿aÆ meghavar¸aÆ ¿ubh¡¸gam *

lakÀm¢-k¡ntaÆ kamala-nayanaÆ yogih¤d-dhy¡na-gamyaÆ

vande viÀ¸uÆ bhava-bhaya-haraÆ sarva-lokaika-n¡tham **

megha¿y¡maÆ p¢ta-kau¿eya-v¡saÆ

srivat-s¡´kam kaustubhodbh¡sit¡´gam *

pu¸yopetaÆ pundar¢-k¡yat¡kÀaÆ viÀ¸uÆ vande sarva-lokaika-n¡tham **

sa-¿a´kha-cakraÆ sa-kir¢¶a-kun·alaÆ sa-p¢ta-vastraÆ saras¢ruhekÀa¸am *

sah¡ra-vakÀasthala¿obhikausthubhaÆ nam¡mi viÀ¸uÆ ¿iras¡-caturbhujam **

Page 3: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 3 of 12

ch¡y¡y¡Æ p¡rij¡tasya hema-simh¡sanopari *

¡s¢namambuda-¿y¡maÆ ¡yatakÀamalank¤tam ** candr¡nanaÆ catur-b¡huÆ srivat-s¡´kitavakÀasam *

rukmin¢-satya-bh¡m¡bhy¡Æ sahitaÆ k¤À¸am¡¿raye **

OÆ namo bhagavate vasudev¡ya *

OÆ ¿r¢k¤À¸¡ya parasmai brahma¸e namaÅ *

OÆ vi¿vasmai namaÅ *

Om

vi¿vaÆ viÀ¸ur-vaÀatk¡ro bh£ta-bhavya-bhavat-prabhuÅ * bh£ta-k¤d-bh£ta-bh¤d-bh¡vo bh£t¡tm¡ bh£ta-bh¡vanaÅ ** p£t¡tm¡ param¡tm¡ ca mukt¡n¡Æ param¡ gatiÅ * avyayaÅ puruÀaÅ s¡kÀ¢ kÀetrajµo’kÀara eva ca **

yogo yoga-vid¡Æ net¡ pradh¡na-puruÀe¿varaÅ * n¡rasiÆha-vapuÅ ¿r¢m¡n ke¿avaÅ puruÀottamaÅ **

sarvaÅ ¿arvaÅ ¿ivaÅ sth¡¸ur-bh£t¡dir-nidhir-avyayaÅ * saÆbhavo bh¡vano bhart¡ prabhavaÅ prabhur¢¿varaÅ ** svayambh£Å ¿ambhur-¡dityaÅ puÀkar¡kÀo mah¡svanaÅ * an¡di-nidhano dh¡t¡ vidh¡t¡ dhaturuttamaÅ ** aprameyo h¤À¢ke¿aÅ padma-n¡bho’mara-prabhuÅ * vi¿va-karm¡ manus-tvaÀ¶¡ sthaviÀ¶haÅ sthaviro dhruvaÅ ** agr¡hyaÅ ¿¡¿vataÅ k¤À¸o lohit¡kÀaÅ pratardanaÅ * prabh£tas-trikakubdh¡ma pavitraÆ ma´galaÆ param **

Page 4: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 4 of 12

¢¿¡naÅ pr¡¸adaÅ pr¡¸o jyeÀ¶haÅ ¿reÀ¶haÅ praj¡patiÅ * hira¸yagarbho bh£garbho m¡dhavo madhus£danaÅ ** ¢¿varo vikram¢ dhanv¢ medh¡v¢ vikramaÅ kramaÅ * anuttamo dur¡dharÀaÅ k¤tajµaÅ k¤tir-¡tmav¡n ** sure¿aÅ ¿ara¸aÆ ¿arma vi¿varet¡ praj¡-bhavaÅ * ahaÅ samvatsaro vy¡laÅ pratyayaÅ sarva-d¡r¿anaÅ **

ajaÅ sarve¿varaÅ siddhaÅ siddhiÅ sarv¡dir-acyutaÅ * v¤À¡kapir-amey¡tm¡ sarva-yoga-viniÅs¤taÅ ** vasur-vasuman¡Å satyaÅ sam¡tm¡ sammitaÅ samaÅ * amoghaÅ pu¸·ar¢k¡kÀo v¤Àakarm¡ v¤À¡k¤tiÅ ** rudro bahu-¿ir¡ babhrur-vi¿va-yoniÅ ¿uci-¿rav¡Å * am¤taÅ ¿¡¿vata-sth¡¸ur-var¡roho mah¡-tap¡Å ** sarvagaÅ sarvavid-bh¡nur-viÀvakseno jan¡rdanaÅ * vedo veda-vidavya´go ved¡´go veda-vitkaviÅ ** lok¡dhyakÀaÅ sur¡dhyakÀo dharm¡dhyakÀaÅ k¤t¡k¤taÅ * catur-¡tm¡ catur-vy£ha¿catur-daÆÀ¶ra¿-catur-bhujaÅ ** bhr¡jiÀ¸ur-bhojanaÆ bhokt¡ sahiÀ¸ur-jagad-¡dijaÅ * anagho vijayo jet¡ vi¿va-yoniÅ punar-vasuÅ ** upendro v¡manaÅ pr¡Æ¿ur-amoghaÅ ¿ucir-£rjitaÅ * at¢ndraÅ sa´grahaÅ sargo dh¤t¡tm¡ niyamo yamaÅ ** vedyo vaidyaÅ sad¡-yog¢ virah¡ m¡dhavo madhuÅ * at¢ndriyo mah¡-m¡yo mahots¡ho mah¡-balaÅ ** mah¡-buddhir-mah¡-v¢ryo mah¡-¿aktir-mah¡-dyutiÅ * anirde¿ya-vapuÅ ¿r¢m¡n-amey¡tm¡ mah¡dri-dh¤k **

Page 5: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 5 of 12

maheÀv¡so mah¢-bhart¡ ¿r¢-niv¡saÅ sat¡Æ gatiÅ * aniruddhaÅ sur¡nando govindo govid¡Æ patiÅ ** mar¢cir-damano haÆsaÅ supar¸o bhujagottamaÅ * hira¸ya-n¡bhaÅ sutap¡Å padma-n¡bhaÅ praj¡patiÅ **

am¤tyuÅ sarva-d¤k siÆhaÅ sandh¡t¡ sandhim¡n sthiraÅ * ajo durmarÀa¸aÅ ¿¡st¡ vi¿rut¡tm¡ sur¡rih¡ ** gurur-gurutamo dh¡ma satyaÅ satya-par¡kramaÅ * nimiÀo’nimiÀaÅ sragv¢ v¡caspatir-ud¡ra-dh¢Å ** agra¸¢r-gr¡ma¸¢Å ¿r¢m¡n ny¡yo net¡ sam¢ra¸aÅ * sahasra-m£rdh¡ vi¿v¡tm¡ sahasr¡kÀaÅ sahasrap¡t ** ¡vartano niv¤tt¡tm¡ saÆv¤taÅ sampramardanaÅ * ahaÅ samvartako vahnir-anilo dhara¸¢-dharaÅ ** supras¡daÅ prasann¡tm¡ vi¿va-dh¤g-vi¿va-bhug-vibhuÅ * sat-kart¡ sat-k¤taÅ s¡dhur-jahnur-n¡r¡ya¸o naraÅ ** asa´khyeyo’pramey¡tm¡ vi¿iÀ¶aÅ ¿iÀ¶a-k¤cchuciÅ * siddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** v¤À¡h¢ v¤Àabho viÀ¸ur-v¤Àaparv¡ v¤ÀodaraÅ * vardhano vardham¡na¿ca viviktaÅ ¿ruti-s¡garaÅ ** subhujo durdharo v¡gm¢ mahendro vasudo vasuÅ * naika-r£po b¤had-r£paÅ ¿ipi-viÀ¶aÅ prak¡¿anaÅ ** ojastejo-dyutidharaÅ prak¡¿¡tm¡ prat¡panaÅ * ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ ** am¤t¡Æ¿£dbhavo bh¡nuÅ ¿a¿abinduÅ sure¿varaÅ * auÀadhaÆ jagataÅ setuÅ satya-dharma-par¡kramaÅ **

Page 6: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 6 of 12

bh£ta-bhavya-bhavan-n¡thaÅ pavanaÅ p¡vano’nalaÅ * k¡mah¡ k¡mak¤t-k¡ntaÅ k¡maÅ k¡maÅ-pradaÅ prabhuÅ ** yug¡di-k¤d-yug¡varto naika-m¡yo mah¡¿anaÅ * ad¤¿yo vyakta-r£pa¿ca sahasra-jid-anantajit ** iÀ¶o‘vi¿iÀtaÅ ¿iÀ¶eÀ¶aÅ ¿ikha¸·¢ nahuÀo v¤ÀaÅ * krodhah¡ krodha-k¤t kart¡ vi¿va-b¡hur-mah¢-dharaÅ ** acyutaÅ prathitaÅ pr¡¸aÅ pr¡¸ado v¡sav¡nujaÅ * ap¡Ænidhir-adhiÀ¶h¡nam-apramattaÅ pratiÀ¶hitaÅ ** skandaÅ skanda-dharo dhuryo varado v¡yu-v¡hanaÅ * v¡sudevo b¤had-bh¡nur-¡di-devaÅ purandaraÅ ** a¿okast¡ra¸ast¡raÅ ¿uraÅ ¿aurir-jane¿varaÅ * anuk£laÅ ¿at¡vartaÅ padm¢ padma-nibhekÀa¸aÅ ** padma-n¡bho’ravind¡kÀaÅ padma-garbhaÅ ¿ar¢ra-bh¤t * maharddhir-¤ddho v¤ddh¡tm¡ mah¡kÀo garu·a-dhvajaÅ ** atulaÅ ¿arabho bh¢maÅ samayajµo havir-hariÅ * sarva-lakÀa¸a-lakÀa¸yo lakÀm¢v¡n samitiµjayaÅ ** vikÀaro rohito m¡rgo hetur-d¡modaraÅ sahaÅ * mah¢-dharo mah¡-bh¡go vegav¡n amit¡¿anaÅ ** udbhavaÅ kÀobha¸o devaÅ ¿r¢-garbhaÅ parame¿varaÅ * kara¸aÆ k¡ra¸aÆ kart¡ vikart¡ gahano guhaÅ ** vyavas¡yo vyavasth¡naÅ saÆsth¡naÅ sth¡nado dhruvaÅ * pararddhiÅ parama-spaÀ¶aÅ tuÀ¶aÅ puÀ¶aÅ ¿ubhekÀa¸aÅ ** r¡mo vir¡mo virajo m¡rgo neyo nayo’nayaÅ * v¢raÅ ¿aktimat¡Æ ¿reÀ¶ho dharmo dharmavid-uttamaÅ **

Page 7: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 7 of 12

vaiku¸¶haÅ puruÀaÅ pr¡naÅ pr¡¸adaÅ pra¸avaÅ p¤thuÅ * hira¸ya-garbhaÅ ¿atrughno vy¡pto v¡yur-adhokÀajaÅ ** ¤tuÅ sudar¿anaÅ k¡laÅ parameÀ¶h¢ parigrahaÅ * ugraÅ saÆvatsaro dakÀo vi¿r¡mo vi¿va-dakÀi¸aÅ ** vist¡raÅ sth¡varasth¡¸uÅ pram¡¸aÆ b¢jam-avyayam * artho’nartho mah¡-ko¿o mah¡-bhogo mah¡-dhanaÅ ** anirvi¸¸aÅ sthaviÀ¶ho‘bh£r-dharmay£po mah¡-makhaÅ * nakÀatra-nemir-nakÀatr¢ kÀamaÅ kÀ¡maÅ sam¢hanaÅ ** yajµa ijyo mahejya¿ca kratuÅ satraÆ sat¡Æ gatiÅ * sarva-dar¿¢ vimukt¡tm¡ sarvajµo jµ¡nam-uttamam ** suvrataÅ sumukhaÅ s£kÀmaÅ sughoÀaÅ sukhadaÅ suh¤t * manoharo jitakrodho v¢ra-b¡hur-vid¡ra¸aÅ ** sv¡panaÅ svava¿o vy¡p¢ naik¡tm¡ naika-karma-k¤t * vatsaro vatsalo vats¢ ratna-garbho dhane¿varaÅ ** dharma-gubdharma-k¤d-dharm¢ sad-asat-kÀaram-akÀaram * avijµ¡t¡ sahasr¡Æ¿ur-vidh¡t¡ k¤ta-lakÀa¸aÅ ** gabhasti-nemiÅ sattva-sthaÅ siÆho bh£ta-mahe¿varaÅ * ¡di-devo mah¡-devo deve¿o deva-bh¤d-guruÅ ** uttaro gopatir-gopt¡ jµ¡na-gamyaÅ pur¡tanaÅ * ¿ar¢ra-bh£ta-bh¤d-bhokt¡ kap¢ndro bh£ri-dakÀi¸aÅ ** somapo’m¤tapaÅ somaÅ purujit puru-sattamaÅ * vinayo jayaÅ satya-sandho d¡¿¡rhaÅ s¡tvat¡Æ patiÅ ** j¢vo vinayit¡ s¡kÀ¢ mukundo’mita-vikramaÅ * ambho-nidhir-anant¡tm¡ mahodadhi-¿ayo’ntakaÅ **

Page 8: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 8 of 12

ajo mah¡rhaÅ sv¡bh¡vyo jit¡mitraÅ pramodanaÅ * ¡nando nandano nandaÅ satya-dharm¡ tri-vikramaÅ ** maharÀiÅ kapil¡c¡ryaÅ k¤tajµo medin¢-patiÅ * tri-padas-tri-da¿¡dhy¡kÀo mah¡-¿¤´gaÅ k¤t¡nta-k¤t ** mah¡-var¡ho govindaÅ su¿e¸aÅ kanak¡´gad¢ * guhyo gabh¢ro gahano gupta¿-cakra-gad¡dharaÅ ** vedh¡Å sv¡´go’jitaÅ k¤À¸o d¤dhaÅ sa´karÀa¸o’cyutaÅ * varu¸o v¡ru¸o v¤kÀaÅ puÀkar¡kÀo mah¡-man¡Å ** bhagav¡n bhagah¡nand¢ vana-m¡l¢ hal¡yudhaÅ * ¡dityo jyotir-¡dityaÅ sahiÀ¸ur-gati-sattamaÅ ** sudhanv¡ kha¸·a-para¿ur-d¡ru¸o dravi¸a-pradaÅ * divisp¤k-sarva-d¤g-vy¡so v¡caspatir-ayonijaÅ ** tris¡m¡ s¡magaÅ s¡ma nirv¡¸aÆ bheÀajaÆ bhiÀak * sanny¡sa-k¤cchamaÅ ¿¡nto niÀ¶h¡-¿¡ntiÅ par¡ya¸am ** ¿ubh¡´gaÅ ¿¡ntidaÅ sraÀ¶¡ kumudaÅ kuvale¿ayaÅ * gohito gopatirgopt¡ v¤Àabh¡kÀo v¤À¡priyaÅ ** anivart¢ niv¤tt¡tm¡ sa´kÀept¡ kÀema-k¤cchivaÅ * ¿r¢vatsa-vakÀ¡Å ¿r¢v¡saÅ ¿r¢patiÅ ¿r¢mat¡Æ varaÅ ** ¿r¢daÅ ¿r¢¿aÅ ¿r¢niv¡saÅ ¿r¢nidhiÅ ¿r¢vibh¡vanaÅ * ¿r¢dharaÅ ¿r¢karaÅ ¿reyaÅ ¿r¢m¡n-lokatray¡¿rayaÅ ** svakÀaÅ sva´gaÅ ¿at¡nando nandir-jyotir-ga¸e¿varaÅ * vijit¡tm¡’vidhey¡tm¡ satk¢rti¿-chinna-saÆ¿ayaÅ ** ud¢r¸aÅ sarvata¿-cakÀur-an¢¿aÅ ¿¡¿vatasthiraÅ * bh£¿ayo bh£Àa¸o bh£tir-vi¿okaÅ ¿oka-n¡¿anaÅ **

Page 9: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 9 of 12

arciÀm¡n-arcitaÅ kumbho vi¿uddh¡tm¡ vi¿odhanaÅ * aniruddho’pratirathaÅ pradyumno’mita-vikramaÅ ** k¡lanemi-nih¡ v¢raÅ ¿auriÅ ¿£rajane¿varaÅ * trilok¡tm¡ triloke¿aÅ ke¿avaÅ ke¿ih¡ hariÅ ** k¡madevaÅ k¡map¡laÅ k¡m¢ k¡ntaÅ k¤t¡gamaÅ * anirde¿ya-vapur-viÀ¸ur-v¢ro’nanto dhanaµjayaÅ ** brahma¸yo brahma-k¤d-brahm¡ brahma brahma-vivardhanaÅ * brahma-vid-br¡hma¸o brahm¢ brahmajµo br¡hma¸a-priyaÅ ** mah¡kramo mah¡karm¡ mah¡tej¡ mahoragaÅ * mah¡kratur-mah¡yajv¡ mah¡yajµo mah¡haviÅ ** stavyaÅ stava-priyaÅ stotraÆ stutiÅ stot¡ ra¸a-priyaÅ * p£r¸aÅ p£rayit¡ pu¸yaÅ pu¸ya-k¢rtiran¡mayaÅ ** manojavas-t¢rthakaro vasuret¡ vasupradaÅ * vasuprado v¡sudevo vasur-vasuman¡ haviÅ ** sadgatiÅ satk¤tiÅ satt¡ sadbh£tiÅ sat-par¡ya¸aÅ * ¿£raseno yadu-¿reÀ¶aÅ sanniv¡saÅ suy¡munaÅ ** bh£t¡v¡so v¡sudevaÅ sarv¡su-nilayo’nalaÅ * darpah¡ darpado d¤pto durdharo’th¡par¡jitaÅ ** vi¿va-m£rtir-mah¡-m£rtir-d¢pta-m£rtir-am£rtim¡n * aneka-m£rtir-avyaktaÅ ¿ata-m£rtiÅ ¿at¡nanaÅ ** eko naikaÅ savaÅ kaÅ kiÆ yat-tat-padam-anuttamam * loka-bandhur-loka-n¡tho m¡dhavo bhakta-vatsalaÅ ** suvar¸a-var¸o hem¡´go var¡´ga¿-candan¡´gad¢ * v¢rah¡ viÀamaÅ ¿£nyo dh¤t¡¿¢r-acala¿-calaÅ **

Page 10: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 10 of 12

am¡n¢ m¡nado m¡nyo loka-sv¡m¢ triloka-dh¤k * sumedh¡ medhajo dhanyaÅ satya-medh¡ dhar¡dharaÅ ** tejo-v¤Ào dyuti-dharaÅ sarva-¿astra-bh¤t¡Æ varaÅ * pragraho nigraho vyagro naika-¿¤´go gad¡grajaÅ ** caturm£rti¿-caturb¡hu¿-caturvy£ha¿-caturgatiÅ * catur¡tm¡ caturbh¡va¿-caturveda-videkap¡t ** sam¡varto‘niv¤tt¡tm¡ durjayo duratikramaÅ * durlabho durgamo durgo dur¡v¡so dur¡rih¡ ** ¿ubh¡´go loka-s¡ra´gaÅ sutantus-tantu-vardhanaÅ * indrakarm¡ mah¡karm¡ k¤takarm¡ k¤t¡gamaÅ ** udbhavaÅ sundaraÅ sundo ratnan¡bhaÅ sulocanaÅ * arko v¡jasanaÅ ¿¤´g¢ jayantaÅ sarva-vijjay¢ ** suvar¸a-bindur-akÀobhyaÅ sarva-v¡g-¢¿vare¿varaÅ * mah¡hrado mah¡garto mah¡bh£to mah¡nidhiÅ ** kumudaÅ kundaraÅ kundaÅ parjanyaÅ pavano’nilaÅ * am¤t¡¿o’m¤tavapuÅ sarvajµaÅ sarvatomukhaÅ ** sulabhaÅ suvrataÅ siddhaÅ ¿atrujic-chatrut¡panaÅ * nyagrodhodumbaro’¿vatthas-c¡¸£r¡ndhra-niÀ£danaÅ ** sahasr¡rciÅ sapta-jihvaÅ saptaidh¡Å sapta-v¡hanaÅ * am£rtir-anagho’cintyo bhaya-k¤d-bhaya-n¡¿anaÅ ** a¸ur-b¤hat-k¤¿aÅ sth£lo gu¸abh¤n-nirgu¸o mah¡n * adh¤taÅ svadh¤taÅ sv¡syaÅ pr¡gvaÆ¿o vaÆ¿avardhanaÅ ** bh¡rabh¤t-kathito yog¢ yog¢¿aÅ sarvak¡madaÅ * ¡¿ramaÅ s¤ama¸aÅ kÀ¡maÅ supar¸o v¡yuv¡hanaÅ **

Page 11: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 11 of 12

dhanurdharo dhanurvedo da¸·o damayit¡ damaÅ * apar¡jitaÅ sarvasaho niyant¡ niyamo’yamaÅ ** sattvav¡n-s¡ttvikaÅ satyaÅ satyadharma-par¡ya¸aÅ * abhipr¡yaÅ priy¡rho’rhaÅ priyak¤t-pr¢tivardhanaÅ ** vih¡yasagatir-jyotiÅ surucir-hutabhug-vibhuÅ * ravir-virocanaÅ s£ryaÅ savit¡ ravi-locanaÅ ** ananto hutabhug-bhokt¡ sukhado naikajo’grajaÅ * anirvi¸¸aÅ sad¡m¡rÀ¢ lok¡dhiÀ¶h¡nam-adbhutaÅ ** san¡t-san¡tanatamaÅ kapilaÅ kapiravyayaÅ * svastidaÅ svastik¤t-svasti svastibhuk-svastidakÀi¸aÅ ** araudraÅ ku¸·al¢ cakr¢ vikramy£rjita-¿asanaÅ * ¿abd¡tigaÅ ¿abdasahaÅ ¿i¿iraÅ ¿arvar¢karaÅ ** akr£raÅ pe¿alo dakÀo dakÀi¸aÅ kÀami¸¡Æ varaÅ * vidvattamo v¢tabhayaÅ pu¸ya-¿rava¸a-k¢rtanaÅ ** utt¡ra¸o duÀk¤tih¡ pu¸yo duÅsvapna-n¡¿anaÅ * v¢rah¡ rakÀa¸aÅ santo j¢vanaÅ paryavasthitaÅ ** anantar£po’nanta¿r¢Å jitamanyur-bhay¡pahaÅ * catura¿ro gabh¢r¡tm¡ vidi¿o vy¡di¿o di¿aÅ ** an¡dir-bh£r-bhuvo lakÀm¢Å suv¢ro rucir¡´gadaÅ * janano janajanm¡dir-bh¢mo bh¢ma-par¡kramaÅ ** ¡dh¡ranilayo’dh¡t¡ puÀpah¡saÅ praj¡garaÅ * £rdhvagaÅ satpath¡c¡raÅ pr¡¸adaÅ pra¸avaÅ pa¸aÅ ** pram¡¸aÆ pr¡¸anilayaÅ pr¡¸abh¤t-pr¡naj¢vanaÅ * tattvaÆ tattvavidek¡tm¡ janma-m¤tyu-jar¡tigaÅ **

Page 12: ViÀ¸u-sahasran¡ma stotram - Swami Bhoomananda · PDF filesiddh¡rthaÅ siddha-sa´kalpaÅ siddhidaÅ siddhi-s¡dhanaÅ ** ... ¤ddhaÅ spaÀ¶¡kÀaro mantra¿candr¡Æ¿ur-bh¡skara-dyutiÅ

ViÀ¸u-sahasra-n¡ma stotram

Page 12 of 12

bh£r-bhuvaÅ-svas-tarus-t¡raÅ savit¡ prapit¡mahaÅ * yajµo yajµapatir-yajv¡ yajµ¡´go yajµav¡hanaÅ ** yajµabh¤d-yajµak¤d-yajµ¢ yajµabhug-yajµas¡dhanaÅ * yajµ¡ntak¤d-yajµaguhyam-annam-ann¡da eva ca ** ¡tmayoniÅ svayaÆj¡to vaikh¡naÅ s¡mag¡yanaÅ * devak¢nandanaÅ sraÀ¶¡ kÀit¢¿aÅ p¡pa-n¡ÀanaÅ ** ¿a´khabh¤n-nandak¢ cakr¢ ¿¡r´gadhanv¡ gad¡dharaÅ * rath¡´gap¡nir-akÀobhyaÅ sarva-prahar¡¸ayudhaÅ ** sarva-prahara¸¡yudha om nama iti * yadakÀarapadabhraÀ¶aÆ m¡tr¡h¢naÆ tu yadbhavet * tatsarvaÆ kÀamyat¡Æ deva n¡r¡ya¸a namo’stu te ** anyath¡ ¿ara¸aÆ n¡sti tvameva ¿ara¸aÆ mama * tasm¡t k¡ru¸ya bh¡vena rakÀa rakÀa mah¡prabho **

******