gretil.sub.uni-goettingen.degretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/3...moksopaya...

Download gretil.sub.uni-goettingen.degretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/3...Moksopaya (also known as "Yogavasistha") with Bhaskarakantha's Tika 2. Mumuksuvyavaharaprakarana

If you can't read please download the document

Upload: ngokien

Post on 23-May-2018

222 views

Category:

Documents


3 download

TRANSCRIPT

Moksopaya (also known as "Yogavasistha")with Bhaskarakantha's Tika2. Mumuksuvyavaharaprakarana (2,5.5 - 2,20.13)

[Uncorrected preprint of the edition published by W. Slaje in 1993]

REFERENCE SYSTEM:Mo_ = Moksopaya, MoT_ = Moksopaya-Tika:[prakarana],[sarga].[verse]

{#n} = NOTE

... [dvau huv iva yudhyete pururthau samsamau / tmya cnyadya ca jaya]ty atibalas tayo // Mo_2,5.5 // "samsamau" arthnarthotpdakatvt samaviamau | "tmya" ucchstra | "anyadya" strokta iti | "dvau pururthau huv iva yudhyete" yuddha kuruta | tatrpi "sama" strokta | "asama" ucchstra iti vibhga | tatra "tayo" dvayo pururthayo madhye | "atibalo" {#1} "jayati" | "hua" gasahito mgaviea || MoT_2,5.5 ||

***NOTES:#1 l[o]--------------------------------------------------------------

tad evha {#2} anartha prpyate yatra stritd api paurut / anarthaka tu balavat tatra jeya svapauruam // Mo_2,5.6 // "yatra" puruea "stritd api paurut anartha prpyate tatra anarthakam" anarthotpdaka {#3} "svapauruam" astrya paurua | "balavaj jeyam" | tanmadhye pravid balavata svapaurud evsau anartha utpanna iti "jeyam" iti bhva | artht tu yatra anartha na prpyate tatra stryam eva balavaj jeyam | dvayo pauruayo ca sarvatra sandhir asti asahyasyaikakasyotthnsabhavt || MoT_2,5.6 ||

***NOTES:#2 h"nartha ..."#3 pda[ka] --------------------------------------------------------------

puruasya kartavya darayati para pauruam ritya dantair dantn vicrayan / ubhenubham udyukta prktana paurua jayet // Mo_2,5.7 // "para pauruam" strokta pauruam | "udyukta" udyogayukta | "prktana pauruam" vsankhyam prktanam | api "ubha" ubhakry eva | yata ubh vsanaiva mokadyin proktety "aubham" ity uktam || MoT_2,5.7 ||

prktana pururtho 'sau m niyojayatti dh / bald adhaspadkry pratyakd adhik na s // Mo_2,5.8 // pratyakea tu pauruasyaiva niyojane smarthya dam ity etad abhipretya "pratyakd adhik na se"ty uktam || MoT_2,5.8 ||

tvat tvat prayatnena yatitavya svapaurua / prktana paurua yvad aubha myati svayam // Mo_2,5.9 // "svapaurua yatitavyam" strnusrea svaviaya prati yatnayukta krya | "yatitavyam" iti icyukta prayoga || MoT_2,5.9 ||

doa myaty asandeha prktano 'dyatanair guai / dnto 'tra hyastanasya doasydyaguai kaya {#4} // Mo_2,5.10 // spaam || MoT_2,5.10 || asaddaivam adha ktv nityam udyuktay dhiy / sasrottaraa bhtyai yatetdhtum tmani // Mo_2,5.11 // "bhtyai" muktirpyaivaryya || MoT_2,5.11 ||

***NOTES:#4 ka[y]a--------------------------------------------------------------

na gantavyam anudyogai smya puruagardabhai / udyogas tu yathstra lokadvitayasiddhaye // Mo_2,5.12 // spaam || MoT_2,5.12 || sasrakuhard asmn nirgantavya {#5} svaya balt / paurua yatnam ritya harievripajart // Mo_2,5.13 // "sasrakuhart" sasravabhrt | "hari" sihena | "aripajart" aribhtt pajart || MoT_2,5.13 ||

***NOTES:#5 ga[n]ta--------------------------------------------------------------

pratyaha pratyaveketa nara caritam tmana / satyajet paubhis tulya rayet satpuruocitam // Mo_2,5.14 //"pratyaveketa" kdam iti vimaraviaya kuryt || MoT_2,5.14 ||

kicitkntnnapndikalila komala ghe / vrae ka ivsvdya vaya krya na bhasmast // Mo_2,5.15 //"kalila" ppajanakam | "komala" mukhe komalatay pratibhsamnam | "vrae" randhre || MoT_2,5.15 ||

ubhena paurueu ubham sdyate phalam / aubhenubha nitya daiva nma na kicana // Mo_2,5.16 //spaam || MoT_2,5.16 ||

pratyakadam utsjya yo 'numnamans tv asau / svabhujbhym imau sarpv iti prekya palyatm // Mo_2,5.17 //"svabhujbhym" iti pacam || MoT_2,5.17 ||

daiva saprerayati mm iti mugdhadhiy mukham / adarehadn dv lakmr nivartate // Mo_2,5.18 //"ad" | "reh" uttam | "di" paurukhy di | yai tem || MoT_2,5.18 ||

tasmt puruayatnena viveka pram rayet / tmajnamahrthni stri pravicrayet // Mo_2,5.19 //"tmajnam" eva "mahn artha" ye tni || MoT_2,5.19 ||

citte cintayatm artha yathstra nijehitai / asasdhayatm eva mhn dhig durpsitam // Mo_2,5.20 //"nijehitai" svapauruai | "durpsitam" duakkitam || MoT_2,5.20 ||

paurua ca na cnanta na yatnam abhivchate / na yatnenpi mahat tailam sdyate 'mana // Mo_2,5.21 //"pauruam ananta" antarahita | "na ca" bhavati | ki tu niyatam eva bhavati | "paurua" kart | "yatnam na abhivchate" na svotpdakatvena kkate | yatnena svasya {#6} niyama na laghayati iti yvat | puruo "mahatpi yatnena" svasmin niyata paurua na laghayitu aknotti bhva | etad dntena sugama karoti | "na yatnene"ti || MoT_2,5.21 ||

***NOTES:#6 sva[sya]--------------------------------------------------------------

prvoktam evrtha sphuayati yath ghaa parimito yath parimita paa / niyata parimastha pururthas tathaiva va // Mo_2,5.22 //ata svapauruviaye kagamandau na yatitavyam iti bhva || MoT_2,5.22 ||

sa ca strrthasatsagasamcrair nija phalam / dadtti svabhvo 'yam anyathnarthasiddhaye // Mo_2,5.23 //"anyath" strrthasatsagasamcrm abhve || MoT_2,5.23 ||

svarpa pauruasyaitad daiva vyavaharan nara / yti niphalayatnatva na kadcana kacana // Mo_2,5.24 //"pauruasya svarpam daivam vyavaharan" daivam iti nmn vyavaharan | na tu paramrthato daivam iti jnann iti yvat || MoT_2,5.24 ||

dainyadridryadukhrt apy anye puruottam / paurueaiva yatnena yt devendratulyatm // Mo_2,5.25 //spaam || MoT_2,5.22 ||

blyc caivam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hi tai // Mo_2,5.26 //"svo 'rtha" mokkhya kkito 'rtha | "puruee"ti ea | "hi"abda nicaye | "tai" prasiddhai "guair" iti karae tty | "yatnene"ti tu hetau || MoT_2,5.26 ||

upasahra karoti iti pratyakato dam anubhta kta rutam / daivottham iti manyante ye hats te kubuddhaya // Mo_2,5.27 //"ktam rutam" {#7} anuhitam | sarvam "daivt uttham" asti | "iti ye manyante" | "te kubuddhaya hat" na || MoT_2,5.27 ||

***NOTES:#7 r[utam]--------------------------------------------------------------

lasya yadi na bhavej jagaty anartha ko na syd bahudhaniko bahuruto v / lasyd iyam avani sasgarnt sapr narapaubhi ca nirdhanai ca // Mo_2,5.28 //"narapaubhi" ajnibhi | "nirdhanai" daridrai | tasmd dhanakkibhi mokakkibhir v pauruam eva kryam iti bhva || MoT_2,5.28 ||

paurunuhnaprakra kathayati blye gate 'viratakalpitakelilole paugaamaanavayaprabhti prayatnt / satsagamai padapadrthavibuddhabuddhi kuryn nara svaguadoavicrani {#8} // Mo_2,5.29 //"avirata kalpit" y "keli" | tay "lole {#9} blye" | blabhve "gate" sati | purua "paugaasy"vasthvieasya "maana"bhta yat "vaya" | tata "prabhti" yauvant prabhti iti yvat | "prayatnt" yatnena | "svaguadoavicrani kuryt" | kai ktv | "satsagamai" sdhusagamai | satsagambhve hi svaguadoavicraam aakyakriyam eva | purua kathabhta | "padapadrthavibuddhabuddhi" | padapadrthayo vibuddh buddhi yasya | tda | padapadrthaja ity artha || MoT_2,5.29 ||

***NOTES:#8 s[va];#9 lole--------------------------------------------------------------

rvlmki sargntalokena bharadvja prati tatratya dinvasna kathayati ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma // Mo_2,5.30 //"munau" vasihe | "iti" evam | "uktavati" sati | "divasa jagma" avasna gata | yata "ina" srya | "asta jagma" | "sabh" darath sabh | "ktanamaskara" ktamuninamaskr sat | "syantanya" "vidhaye" sya sandhyrtha | "sntu jagma" | s "sabh ymkaye" rtrikaye | "ravikarai" sryakarai | "saha jagma ca" | iti ivam || MoT_2,5.30 ||

iti rbhskarakahaviracity rmokopyaky mumukuprakarae pacama sarga || 2,5 ||

************************************************************************

prabhte {#1} rvasiha rrma prati prvasargoktavastuphalita kathayati tasmt prkpaurua daiva nnyat {#2} tat projjhya drata / sdhusagamasacchstrair jvam uttrayed balt // Mo_2,6.1 //"tasmt" prvasargoktt heto | "prkpaurua" prktana paurua | "daivam" bhavati | "anyat" paurud bhinna kicid daivam | "na" bhavati | ata purua "tat" daiva | "drata projjhya" artht adyatana ubha pauruam ritya | "sdhusagamasacchstrai" hetubhtai | "jvam balt" hahena | "uttrayet" | "sasrd" iti ea || MoT_2,6.1 ||

***NOTES:#1 *prabhte*#2 nnya(sta)t--------------------------------------------------------------

yath yath prayatna syd bhaved u phala tath / iti pauruam evsti daivam astu tad eva va // Mo_2,6.2 //"prayatna" pauruam | "tat" yumbhi agkta "daivam" | "va eva" yumkam ev"stu" || MoT_2,6.2 ||

dukhd yath dukhakle h kaam iti kathyate / hkaaabdaparyyas tath h daivam ity api // Mo_2,6.3 //"tath h kaam iti"vat "h daivam iti" dnnm evoktir astti bhva || MoT_2,6.3 ||

prksvakarmetarkra daiva nma na vidyate / bla prabalapuseva taj jetum iva akyate // Mo_2,6.4 //"prksvakarmaa" prktanasvakarmaa | "itarkram daiva nma na vidyate" | prktant svakarmaa pthaksatt na bhajate ity artha | ata pus "tat" daiva | "jetu akyate" ken"eva" | "prabalapus iva" | yath tena "blo jetu akyate" tathety artha || MoT_2,6.4 ||

hyastano dua cra credya cru / yathu ubhat yti prktana kukta tath // Mo_2,6.5 // "adycrea" adya ktencrea | "tath" tadvat | "prktana kuktam" adyatanena suktena "ubhat yti" || MoT_2,6.5 ||

tajjayya yatante ye na lbhalavalampa / te mh prkt dn sthit daivaparya // Mo_2,6.6 //"tajjayya" kuvsanrpaprktanubhapauruajayya | "lbhalave" ssrikapadrthptirpe lbhalee | "lapah" lobhayukt | "prkt" nc || MoT_2,6.6 ||

pauruea kta karma daivd yad abhinayati / tatra nayitur jeya paurua balavattaram // Mo_2,6.7 // "nayitu" nakasya klde || MoT_2,6.7 ||

yad ekavntaphalayor apy eka nyakoaram / tatra prayatna sphuritas tath tadrasasavida {#3} // Mo_2,6.8 // ekasmin vnte sthitau phalau "ekavntaphalau" | tayo "api" madhyt "eka"phala "nyakoaram" srarahitamadhya "yat" bhavati | artht dvitya srabharitamadhya jeyam | "tatra" tasmin sthne | "tadrasasavida" tayo phalayo y rasarp savit | tasy tadrasasyeti yvat | "tath" tena prakrea | "yatna" paurua "sphurita" | raseneva tda paurua kta yenaika phala srarahita sapanna | na tv anyaakitasya {#4} daivasytra kpi aktir astti bhva || MoT_2,6.8 ||

***NOTES:#3 ra[s]a#4 sy()a--------------------------------------------------------------

yat praynti jagadbhv sasiddh api sakayam / kayakrakayatnasya tatra jeya mahad balam // Mo_2,6.9 // "kayakrakasya" nakartu klasya | ya "yatna" pauruam | tasya || MoT_2,6.9 ||

bhikuko magalebhena npo yat kriyate balt / tad amtyebhapaur prayatnasya mahat phalam // Mo_2,6.10 // "magalebhena" magalahastin | "bhikuka npa" rj | "balt yat kriyate amtyebhapaur" rjyapradt mantrimagalahastingar {#5} | "prayatnasya" tadrjyadnarpasya pauruasya saha"phala" bhavati | na daivasya || MoT_2,6.10 ||

***NOTES:#5 n[]gar--------------------------------------------------------------

pauruennnam kramya yath dantair vicryate / alpa pauruam kramya tath rea cryate // Mo_2,6.11 // "yath dantai pauruea annam kramya" svavaktya | "cryate" | "tath re"dyatanapauruayuktena puruea | "alpa" prktanatvena jraprya | "paurua kramya cryate" || MoT_2,6.11 ||

anubhta hi mahat lghava yatnalin / yathea viniyujyante te tai karmasu loavat // Mo_2,6.12 //"hi" yasmt | asmbhi "yatnalin" paurualin | "mahat lghava" cturyam | "anubhta" pratyaka dam | katha anubhtam ity | atrha | "yatheam" iti | yata "tai" yatnalibhi | "te" artht pauruarahit puru | "yathea" svecchnusrea | "loavat karmasu viniyujyante" || MoT_2,6.12 ||

aktasya paurua dyam adya vpi yad bhavet / tad daivam ity aaktena buddham tmany abuddhin // Mo_2,6.13 // "aktasya" mahat pauruea yuktasya | dyasya puruder adyasya klde ca | "dyam adya v yat paurua bhavet" | "abuddhin" samyagjnarahitena | "aaktena" tadapekay aktirahitena puruea | "tat" aktasya pauruam | "tmani" svasmin viaye | "daiva buddham" jtam {#6} | anyath daivena me ktam iti {#7} na bryt || MoT_2,6.13 ||

***NOTES:#6 j[t]am#7 i[ti]--------------------------------------------------------------

bhtn balavadbhtayatno daivam iti sthitam / tasthum apy adhihtvatm etat sphua mitha // Mo_2,6.14 // "balavadbhtayatna" | "bhtnm" kudrabhtn upari | "daivam iti sthitam" bhavati | puruo hi yatra na parypto bhavati tatraiva daivena me ktam iti kathayati | na kevalam etan mayaiva jta kitv anyair apty ha | "tasthum" iti | "api"abda samuccaye {#8} | "mitha" anyo'nyam | "adhihtvat tasthum" prerakayuktn sthitnm purum "api" | "etat" may ukta artha | "sphua" prakao bhavati | te hi paraspara kudrataratamdibhedendhihey bhavanti | utkataratamdibhedena tv adhihtra | adhiht eva cdhiheya prati daivam | ata eteu madukto 'rtha sphua eva bhavati iti bhva || MoT_2,6.14 ||

***NOTES:#8 u[c]ca--------------------------------------------------------------

nanu bhikukarjyaviaye 'ya nyyo nstty | atrha stramtyebhapaurm {#9} avikalpy svabhvadh / s y bhikukarjyasya kartr dhartr prajsthite // Mo_2,6.15 // "st" {#10} purohita | sa ca "amtya" ca | "ibha" ca magalahast ca | "paur" ca | tem | "s svabhvadh" svabhvt utthit bhikurjyadnarp buddhi | "avikalpy" nayitum aakyakt iti yvat bhavati | "s" k | "y bhikukarjyasya kartr" bhavati | taddvrea "prajsthite dhartr" ca bhavati | ato 'trpy ayam eva nyya iti bhva | iya hi rti | yatra dee rj mriyate | tasya putra ca na syt | tatra magalahast ya namati | tam eva rjna kurvantti || MoT_2,6.15 ||

***NOTES:#9 str[a]#10 []st--------------------------------------------------------------

aihika prktana hanti prktano 'dyatana balt / sarvad puruaspandas tatrnudvegav jay // Mo_2,6.16 // "puruaspanda" pauruam | "tatra" dvayo pauruayo madhye | "anudvegavn" udvegarahita | lakaay atibala ity artha || MoT_2,6.16 ||

nanu tatra ka prya balavn astty | atrha dvayor adyatanasyaiva pratyakd balit bhavet / daiva jetum ato yatnair blo yneva akyate // Mo_2,6.17 // "pratyakt" pratyakapramena | dyate hi adyatana ubhcra hyastanam aubha nayan | phalitam ha | "daivam" iti | "ata yatnai" adyatanai pauruai | "daiva" prktana paurua | "jetum akyate" | keneva | "yneva" | yath "yn bla jetu akyate" tathety artha || MoT_2,6.17 ||

meghena nyate yad v vatsaroprjit ki / meghasya pururtho 'sau jayaty adhikayatnavn // Mo_2,6.18 // atrpi na daivasya kcic chaktir astti bhva || MoT_2,6.18 ||

krameoprjite 'py arthe nae kry na khedit / na bala yatra me akta tatra k paridevan // Mo_2,6.19 // "balam" pauruam | na hi jana aakya rjydivastuprptyartha pratyaha "paridevan"yukto {#11} bhavatti bhva || MoT_2,6.19 ||

***NOTES:#11 pari[d]e[v]an--------------------------------------------------------------

yan na aknomi tasyrthe yadi dukha karomy aham / tad amnitamtyor me yukta pratyaharodanam // Mo_2,6.20 // "amnitamtyo" tvad {#12} mtyuptam {#13} api anagkurvata || MoT_2,6.20 ||

***NOTES:#12 [tvad]#13 tyu[-]p--------------------------------------------------------------

deaklakriydravyavaato visphuranty am / sarva eva jagadbhv jayaty adhikayatnavn // Mo_2,6.21 // "bhv" mtyvdirp padrth || MoT_2,6.21 ||

phalita kathayati tasmt pauruam ritya sacchstrai satsamgamai / prajm amalat ntv sasrmbunidhi tara // Mo_2,6.22 // "amalatm" rgdimalarhityam || MoT_2,6.22 ||

prktana caihika csau pururthau phaladrumau / aihika pururtha ca jagaty abhyadhikas tayo // Mo_2,6.23 // phalotpdakau drumau "phaladrumau" || MoT_2,6.23 ||

karma ya prktana tuccha na nihanti ubhehitai / ajo jantur ano 'sau vmanasukhadukhayo // Mo_2,6.24 // "karma" pauruam | "ana" asamartha | "vmanasukhadukhau" apy "asau" nayitu na aknoti | arradukhane tu k katheti bhva || MoT_2,6.24 ||

yas tdracamatkra sadcravihravn / sa niryti jaganmohn mgendra pajard iva // Mo_2,6.25 // "sadcrea" sdhvcrea | "vihra" vidyate yasya | tda | "sa" iti | "sa" eva ubhapauruabhjanam iti bhva || MoT_2,6.25 ||

kacin m prerayaty evam ity anarthakukalpane / ya sthito dam utsjya tyjyo 'sau drato 'dhama // Mo_2,6.26 // "dam" pratyakadaphala pauruam || MoT_2,6.26 ||

vyavahrasahasri yny upynti ynti ca / yathstra vihartavya teu tyaktv sukhsukhe // Mo_2,6.27 // "yathstram" svastrnatikramea | "vihartavya" vihra krya || MoT_2,6.27 ||

yathstram {#14} anucchinn maryd svm anujjhata / upatihanti sarvi ratnny ambunidher iva // Mo_2,6.28 // "svm" svajtyanusrim | "upatihanti" sampam gacchanti | "sarvi" sakalni reysi || MoT_2,6.28 ||

***NOTES:#14 str[a]m--------------------------------------------------------------

svrthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena s siddhyai strayantrit // Mo_2,6.29 // "svrthaprpake" svaprayojanasdhake "krye" | "ekam" atyanta | "prayatnaparat" "strayantrit" strabuddh || MoT_2,6.29 ||

kriyy spandadharmiy {#15} svrthasdhakat svayam / sdhusagamastrrthatkaybhyhyate dhiy // Mo_2,6.30 // "spandadharmiy" spandasvarpy "kriyy" | "svrthasdhakat svayam" anyanirapeka bhavati | "sdhusagamastrrthatkay dhiy" sambandhin "svrthasdhakat" "abhyhyate" vivecyate | k "svrthasdhakat" | ubh | k ubheti vyavasthpyate ity artha || MoT_2,6.30 ||

***NOTES:#15 y[]--------------------------------------------------------------

ananta samatnanda paramrtha vidur budh / sa yebhya prpyate 'nanta te sevy strasdhava // Mo_2,6.31 //sarvatra samadaritva "samat" | tadrpa "nanda" "samatnanda" | "paramrtham" paramopdeya | "sa" samatnanda | pauruam rityopsya || MoT_2,6.31 ||

prktana paurua tac ced daivaabdena kathyate / tad yuktam etad etasmin nsti npavadmahe // Mo_2,6.32 //"tat" prasiddha | "prktana paurua daivaabdena cet" yadi | "kathyate" | "yumbhir" iti ea | "tat" kathana | "yukta" bhavati | yata "etat" samatnandaprptyupyatvam {#16} | "etasmin nsti" | ata vaya "npavadmahe" tadapavda na kurma | upekviayatvd iti bhva || MoT_2,6.32 ||

***NOTES:#16 samatnanda--------------------------------------------------------------

mhai prakalpita daivam anyad yais te kaya gat / nitya svapaurud eva lokadvayahita bhavet // Mo_2,6.33 // "anyat" prktanapaurut | "kayam" anudyogakta nam || MoT_2,6.33 ||

hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava // Mo_2,6.34 // "adyatanaye"ti ea | "yath" adyatanay "satkriyay hyastan dukriy obh abhyeti" | "evam" tath | "prktan" prgjanmabhav {#17} vsanrp "dukriy" {#18} | "adya" adyatanay sacchstrasevandirpay "satkriyay" | "obhm" uddhatvam "abhyeti" | ata tvam "satkryavn bhava" || MoT_2,6.34 ||

***NOTES:#17 jan[ma]#18 kriy--------------------------------------------------------------

karmalakavad da paurud eva yat phalam / mha pratyakam utsjya {#19} daivamohe nimajjati // Mo_2,6.35 // "mha" daivt phalavd ajn | "pratyakam" pratyakapramasiddha pauruam "utsjya" | "daivamohe" daivarpe bhrame "majjati" | kuta tat | tat kuta "yat" yata | asmbhi "phalam karmalakavat paurud eva dam" pratyakam anubhtam || MoT_2,6.35 ||

***NOTES:#19 uts[jya]--------------------------------------------------------------

sakalakraakryavivarjita nijavikalpabald upakalpitam / tad anapekya hi daivam asanmaya raya ubhaya pauruam tmana // Mo_2,6.36 // "sakalni" yni "kryakrani" | tai "varjitam" | atyantsatsvarpam ity artha | ata eva "nijavikalpabalt upakalpitam" sapdita | "tat asanmaya daivam anapekya" | he "ubhaya" | tvam "tmana paurua raya" | daivavao m bhaveti bhva || MoT_2,6.36 ||

strai sadcaritajbhitadeadharmair yat kalpita phalam atva ciraprarham / tasmin hdi sphurati no 'param eti cittam agval tad anu pauruam etad hu // Mo_2,6.37 // "strai" sacchstrai | "sat" sdhn | yat "carita" cra | tena pravtta | avicchinnapravhegat ye "deadharm" | tai c"tva ciraprarha" {#20} atyantabahuklt prabhti prasiddha | "yat phala kalpitam" sdhyatvena nicita bhavati | "tasmin" phale | "hdi sphurati" sapdanyatay vilasati sati | "cittam" "aparam" proktaphaletara {#21} vastu yat | "no eti" na gacchati | "tad anu" cittnantara | "agval" hastdyavayavapaktir | api "apara" yat | "no eti" | api tu tatsdhanaikapara bhavati | pait "etat pauruam hu" kathayanti | na tu yath tath hastdiclanam iti bhva || MoT_2,6.37 ||

***NOTES:#20 ha[]#21 p[r]okta--------------------------------------------------------------

buddhvaiva pauruaphala puruatvam etad tmaprayatnaparataiva sadaiva kry / ney tata saphalat paramm athsau sacchstrasdhujanapaitasevanena // Mo_2,6.38 // puruea "etat" svennubhyamna | "puruatvam" puruabhvam | "pauruaphala" | "paurua" prvalokoktasvarpapaurua | "phala" yasya | tdk | "buddhv" eva | "tmaprayatnaparat" pauruanirvttatvam {#22} | "sad eva kry" | "tata" karanantara | purue"sau" tmaprayatnaparat | "sacchstrasdhujanapaitasevanena" "paramm" utkm | "saphalatm" mokkhyaphalayuktatm "ney" | "atha"abda pdaprartha || MoT_2,6.38 ||

***NOTES:#22 ni[r]v[tta]--------------------------------------------------------------

daivapauruavicracrubhi cetas caritam tmapauruam / nityam eva jayatti bhvitai krya ryajanasevanodyama // Mo_2,6.39 // puruai "ryajanasevanodyama krya" | kathabhtai | "daivapauruayo" ya "vicra" svarpavivecana | tena "crubhi " | puna kathabhtai | manas "iti" evam | "bhvitai" nicitai iti | kim "iti" | "caritam" anuhitam | "tmapauruam nityam" sad "jayati" | sarvaphalajanakatvt sarvotkarea vartata iti || MoT_2,6.39 ||

sargntalokenpy etad eva kathayati janmaprabandhamayam mayam ea jvo buddhvaihika sahajapauruam eva siddhyai / nti nayatv avitathena varauadhena pena tuiparapaitasevanena // Mo_2,6.40 // "jva" purua | "aihika" iha loke akyatvena sthita "paurua" | "siddhyai" siddhyartha "buddhv" | tata tadrayaennuhitena "tuiparapaitasevanena" hetun | "pena" tasmd eva paitt "pena" | "avitathena" saphalena | "varauadhena" samyagjnkhyavarauadhena | "janmaprabandhamayam" janmasantnarpa | "mayam" roga | "nti nayatu" | iti ivam || MoT_2,6.40 ||

iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae aha sarga || 2,6 ||

************************************************************************

o atyantopdeyatvena punar api pauruacarcm eva prastauti prpya vydhivinirmukta deham alpdhivedhitam / tathtmna samdadhyd yath bhyo na jyate // Mo_2,7.1 //"alpo" ya "dhi" jvanopydinimitt cittap | tena "vedhitam" tanyuktam {#1} ktam | "samdadhyt" cinmtratattve samdhnayukta kuryt || MoT_2,7.1 ||

***NOTES:#1 n**--------------------------------------------------------------

daiva puruakrea yo 'tivartitum icchati / iha cmutra ca jayet sa saprbhivchita // Mo_2,7.2 //"daivam" anudyogarpam daivam | "sapre abhivchite" bhogamokarpe kkite {#2} yasya "sa" || MoT_2,7.2 ||

***NOTES:#2 pr[e] vchit[e] rp[e] kkit[e]--------------------------------------------------------------

ye samudyogam utsjya sthit daivaparya / te {#3} dharmam arthakmau ca nayanty tmavidvia // Mo_2,7.3 //"tmavidvitva" ca te bhogamokarptmakakryanakatvj jeyam || MoT_2,7.3 ||

***NOTES:#3 te--------------------------------------------------------------

savitspando manaspanda indriyaspanda eva ca / etni pururthasya rpy ebhya phalodaya // Mo_2,7.4 //"ebhya" saviddispandebhya || MoT_2,7.4 ||

savittattvd {#4} eva pauruotthna kathayati yath savedana cetas tathntaspandam cchati / tathaiva kya calati tathaiva phalabhoktt // Mo_2,7.5 //"yath" yena prakrea | "savedanam" savida sphuraam syt | "tath" tena prakrea | "ceta antaspandam" {#5} sakalpkhym cem | "cchati" gacchati | "tathaiva" cittaspandnusrea eva | "kya calati" hithitaprptiparihrarp kriy prati ceate | tata "tathaiva" kyacalannusreaiva | "phalabhoktt" bhavati | "jvasye"ti ea || MoT_2,7.5 ||

***NOTES:#4 tat[t]vd#5 spa[n]dam--------------------------------------------------------------

blam etat sasiddha yatra yatra yath tath / daiva tu na {#6} kvacid dam ato jayati pauruam // Mo_2,7.6 //"bla" blaparyantam | "etat" maduktam | phalitam h"ta" iti || MoT_2,7.6 ||

***NOTES:#6 n[a]--------------------------------------------------------------

pururthena deveagurur ea bhaspati / ukro daityendragurut pururthena csthita // Mo_2,7.7 //deveasya guru "deveaguru" || MoT_2,7.7 ||

dainyadridryadukhrt api sdho narottam / paurueaiva yatnena yt devendratulyatm // Mo_2,7.8 //"devendratulyatm" indrasmyam || MoT_2,7.8 ||

mahnto vibhavhy ye nncaryasamray / paurueaiva doea naraktithit gat // Mo_2,7.9 //"doea" doahetun {#7} | ucchstriteneti yvat || MoT_2,7.9 ||

***NOTES:#7 h[e]tu--------------------------------------------------------------

bhvbhvasahasreu dasu vividhsu ca / svapauruavad eva vivtt bhtajtaya // Mo_2,7.10 //"vivtt" rpntara gat | "bhvbhv"dyvi sapann iti yvat || MoT_2,7.10 ||

strato guruta caiva svata ceti trisiddhit / sarvatra pururthasya na daivasya kadcana // Mo_2,7.11 //tribhi prakrai siddhit "trisiddhit" | "phalam" iti ea | "svata" strdi {#8} vin svapratibhmtrd eva | kecid dhi "strt" siddh bhavanti | kecit "guruta" | kecit "svata" || MoT_2,7.11 ||

***NOTES:#8 di--------------------------------------------------------------

aubheu samvia ubhev evvatrayet / yatnena cittam ity u sarvastrrthasagraha // Mo_2,7.12 //"aubheu" bhogrjanarpev aubhakryeu || MoT_2,7.12 ||

yac chreyo yad atuccha ca yad apyavivarjitam / tat tad cara yatnena putreti gurava sthit // Mo_2,7.13 //"putra" he iya | "sthit" | "upadetvene"ti ea || MoT_2,7.13 ||

yath yath prayatno me phalam u tath tath / ity aha paurud eva phalabh na tu daivata // Mo_2,7.14 //"ity" eva | nicayavn bhaved iti bhva || MoT_2,7.14 ||

paurud dyate siddhi paurua dhmat krama / daivam vsanmtra dukhapelavabuddhiu // Mo_2,7.15 //"dukhena pelav" udyogsah | "buddhi" ye teu || MoT_2,7.15 ||

pratyakapramukhn nitya prama paurua krama / phalato dyate loke dentaragamdikt // Mo_2,7.16 //asmbhi "paurua" puruasambandh "krama" | pdaclandirpa pauruam iti yvat | "dentaragamdikt phalata" phalt | "nitya prama" arthakriykri {#9} "dyate" | "phalata" kathabhtt | "pratyaka" pratyakaprama | "pramukha" grhakatvena pradhna yasya | tdt pratyakadd ity artha | ata pauruam eva saphala | na daivam iti bhva || MoT_2,7.16 ||

***NOTES:#9 *kri*--------------------------------------------------------------

bhokt tpyati nbhokt gant gacchati ngati / vakt vakti na cvakt paurua saphala nm // Mo_2,7.17 //spaam || MoT_2,7.17 ||

pauruea durantebhya sakaebhya subuddhaya / samuttaranty ayatnena na tu mkataynay // Mo_2,7.18 //"mkatay" daivaparatvarpea {#10} udyogarhityena || MoT_2,7.18 ||

***NOTES:#10 dai*va*--------------------------------------------------------------

yo yo yath prayatate {#11} sa sa tadvat phalaikabhk / na tu t sthiteneha kenacit prpyate phalam // Mo_2,7.19 //"tadvat" tath | "t sthitena" udyogarahitena tihat || MoT_2,7.19 ||

***NOTES:#11 yatat(o)e--------------------------------------------------------------

ubhena pururthena ubham sdyate phalam / aubhenubha rma yathecchasi tath kuru // Mo_2,7.20 // {#12} spaam || MoT_2,7.20 ||

***NOTES:#12 Bhagavadgt 18.63d (Raghavan 1939b).--------------------------------------------------------------

pururthaphalaprptir deaklavad iha / prpt cirea ghra v ysau daivam iti smt // Mo_2,7.21 //"prpti" "prpte"ti krya karoti itivat prayoga | "asau" "pururthaphalaprpti" || MoT_2,7.21 ||

na daiva dyate dy na ca lokntare sthitam / ukta daivbhidhnena sva loke karmaa phalam // Mo_2,7.22 //spaam || MoT_2,7.22 ||

puruo jyate loke vardhate kyate puna / na tatra dyate daiva jaryauvanablyavn // Mo_2,7.23 //"tatra" purue || MoT_2,7.23 || ded dentaraprptir hastasthadravyadhraam / vypra ca tathgn pauruea na daivata // Mo_2,7.24 //spaam || MoT_2,7.24 || arthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena sarvam sdyate 'nay // Mo_2,7.25 //"arthaprpaka" yat "krya" | tatra "ekam" kevala | "prayatnaparat" || MoT_2,7.25 ||

anarthaprptikryaikaprayatnaparat tu y / sokt pronmattaceeti na kicit prpyate 'nay // Mo_2,7.26 //"anarthaprptau" anarthaprptyartha yat "kryam" | tatra "ekam prayatnaparat" || MoT_2,7.26 ||

kriyy spandadharmiy svrthasdhakat svayam / sdhusagamasacchstratkayonnyate dhiy // Mo_2,7.27 //"unnyate" nicyate || MoT_2,7.27 ||

ananta samatnanda paramrtha svaka vidu / tad yebhya prpyate yatnt sevys te strasdhava // Mo_2,7.28 //"svakam paramrtham" nija paramaprayojanam || MoT_2,7.28 ||

sacchstrdiguo maty sacchstrdigun mati / vardhete te mitho 'bhyst sarobdv iva klata // Mo_2,7.29 //"sacchstrdi"rpa "gua maty" {#13} bhavati | buddhirahitasya "sacchstrdau" pravttyabhvt | "mati sacchstrdigut" bhavati | "te" sacchstrdiguamat | "mitha" anyonya | "abhyst vardhete" vddhi gacchata | kv "iva" | "sarobdv iva" | yath "sarobdau" saromeghau | "klata mitha vardhete" tathety artha | kadcid dhi sara meghavena jalena vardhate | kadcit tu megha sarasa ghtena jaleneti || MoT_2,7.29 ||

***NOTES:#13 [m]aty--------------------------------------------------------------

blyd alam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hita // Mo_2,7.30 //"puruayatnena" paurue"bhyastai" anulitai | "sva artha" mokkhya nija prayojanam || MoT_2,7.30 ||

pauruea jit daity sthpit bhuvanakriy / racitni jagantha viun na tu daivata // Mo_2,7.31 //spaam || MoT_2,7.31 ||

sargntalokena rrmasya paurua kartavyatvenopadiati jagati puruakrakrae 'smin kuru raghuntha cira tath prayatnam / vrajasi tarusarspbhidhn subhaga yath na dam aakam eva // Mo_2,7.32 //"jagati" kathabhte | "puruakra" paurua "kraa" yasya | tde | cinmtrapaurud eva hi jagad utpannam | "prayatnam" pauruam | "tarusarspbhidhn da" tarvdirpatm ity artha | tarvdayo hi pauruarhityenaiva dukham anubhavantti te grahaa ktam | iti ivam || MoT_2,7.32 ||

iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae saptama sarga || 2,7 ||

************************************************************************

o puna daivanirkaraa karoti | o nktir na ca karmi nspada na parkrama / tan mithyjnavat prauha daiva nma kim ucyate // Mo_2,8.1 //prvrdhe "yasye"ti ea || MoT_2,8.1 ||

svakarmaphalasaprptv idam ittham itha y / giras t daivanmnait prasiddhi samupgat // Mo_2,8.2 //"idam ittham iti gira" {#14} ida ittha sapannam iti vca || MoT_2,8.2 ||

***NOTES:#14 gira()--------------------------------------------------------------

tathaiva mhamatibhir daivam astti nicaya / tto {#15} duravabodhena rajjv {#16} iva bhujagama // Mo_2,8.3 //"tto" {#17} ghta | "duravabodhena" ajnena | "iva"abda yathbdrthe || MoT_2,8.3 ||

***NOTES:#15 (r)tto#16 rajjv#17 (r)tto--------------------------------------------------------------

hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava // Mo_2,8.4 //gatrtho 'yam || MoT_2,8.4 ||

mhnumnasasiddha daiva yasysti durmate / daivd dho 'stu m veti vaktavya tena pvake // Mo_2,8.5 //"mhnumnasasiddha daiva yasya durmate" ajnina | "asti" paramrthasad {#18} asti | "tena" durmatin | "pvake" agnau sthitv | "daivd dha astu m"stu "veti vaktavyam" | tatra tv asau naitad vaktu aknoti dhaikalabdher iti bhva || MoT_2,8.5 ||

***NOTES:#18 sa[d]--------------------------------------------------------------

daivam eveha cet karma pusa kim iva ceay / snnadnandrn {#19} daivam eva kariyati // Mo_2,8.6 //"karma" karmasapdakam ity artha | na caitat sabhavati akicitkurvata "snn"dyanupapatter iti bhva || MoT_2,8.6 ||

***NOTES:#19 dr[n]--------------------------------------------------------------

ki v stropadeena mko 'ya purua kila / sacryate tu daivena ki kasyehopadiyate // Mo_2,8.7 //"sacryate" sacaraala sapdyate | "kim" iti | "kena" iti ea | daivgkre na ko 'pi "kasy"py upadea kuryd iti bhva || MoT_2,8.7 ||

na ca nispandat loke deha avat vin / spanda ca phalasaprptis tasmd daiva nirarthakam // Mo_2,8.8 //spaam || MoT_2,8.8 ||

nanu daivena sahaiva purua krya karotty | atrha na cmrtena daivena mrtasya sahakartt | hastdn hata caiva na daivena kvacit ktam || MoT_2,8.9 ||

"amrtena" mrtirahitena {#20} "daivena" | "hastdn hata" ceata | "mrtasya" puruasya | "sahakartt ca na" bhavati | ata "daivena ktam" daivakartka krya | "kvacit na" bhavati || MoT_2,8.9 ||

***NOTES:#20 mr[t]i--------------------------------------------------------------

nanu manobuddhydivad amrtasypi daivasya mrtena saha karttvam asty evety | atrha manobuddhivad apy etad daiva nehnubhyate / gopla kila prjais tena daivam asat sad // Mo_2,8.10 //mtaarre karttvdarann "manobuddh" kalpyete | na ca daivasytra kacid upayoga iti | na tatkalpanvasara iti bhva || MoT_2,8.10 ||

nanu kadcit tasmd eva dyt {#21} arrde krya da kadcin na dam iti adasya daivasya kalpan yuktaivety | atrha pthak ced buddhir anyo 'rtha saiva cet knyat tayo / kalpan v prama cet paurua ki na kalpyate // Mo_2,8.11 // "buddhi" jna | "pthak cet" yady asti | tad"rtha anya" ekasmt dvitya pthag iti yvat | asti buddhi "s eva" | na tu bhinn "ced" bhavati | tad "tayo" arthayo "k anyat" bhavati | ato 'tra kevalasaddyc {#22} charrder eva krya bhavatv iti bhva | nanv atra buddhipthaktvopayogo nsti | kalpany eva pramatvd ity | atrha | "kalpane"ti | "kalpan" prathama "prama" nsti "ced" | "v"sti | tad "paurua ki na kalpyate" | kalpanay sabhvyate samnanyyatvt || MoT_2,8.11 ||

***NOTES:#21 dy()*t*#22 val[a]--------------------------------------------------------------

punar api prakta mrtmrtayo sahakarttvsabhavam eva kathayati nmrtena ca sago 'sti nabhaseva vapumata {#23} / mrta ca dyate lagna tasmd daiva na vidyate // Mo_2,8.12 //"vapumata" mrtasya arria | "amrtena" mrtirahitena {#24} daivena | "saga" sahakarttva "nsti" | ken"eva" | "nabhas iva" | nanu tathpi amrtam eva kart bhavatv ity | atrha | "mrta ce"ti | asmbhi "mrtam" eva "lagna" kryalagna "dyate" | ata tasyaiva karttva yuktam iti bhva | phalita kathayati | "tasmd" iti | "tasmt" tato heto | "daiva na vidyate" | tatkalpany nirastatvt || MoT_2,8.12 ||

***NOTES:#23 mat[a]#24 te[na]--------------------------------------------------------------

viniyokttha bhtnm asty anyat tajjagattraye / erat {#25} bhtavndni daiva sarva kariyati // Mo_2,8.13 //"viniyokt" preraka | "anyad" daivkhya anyat vastu | "eratm" kryev anudyoga bhajantm || MoT_2,8.13 ||

***NOTES:#25 erat(e)--------------------------------------------------------------

daivenettha {#26} niyukto 'smi ki karomda sthitam / samvsanavg e na daiva paramrthata // Mo_2,8.14 //"dam sthitam" dam sapannam || MoT_2,8.14 ||

***NOTES:#26 n(o)[e]ttha--------------------------------------------------------------

mhai prakalpita daiva tatpars te kaya gat / prjs {#27} tu pururthena padam uttamam gat // Mo_2,8.15 //"tatpar" svayakalpitadaivapar | "te" mh | "pururthena" pauruea | "uttama padam" mokkhyam utka sthnam || MoT_2,8.15 ||

***NOTES:#27 j[]s--------------------------------------------------------------

ye r ye ca vikrnt ye prj ye ca pait / tais tai kair iva loke 'smin vada daiva pracakyate // Mo_2,8.16 //"pracakyate" kathyate | na kenpi pracakyate iti bhva || MoT_2,8.