dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯...

3
μ¯ ga¯ ga³apatay£ nama¦ ; ¾r§ r¡mabhuja¯ga pray¡ta stμtra¯ ;; bhagav¡nÄ ¾r§ ¾a±karaviracita¯ dhyana¯ dhyana¯ dhyana¯ dhyana¯ dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ dh»ta¾aradhanu½a¯ dh»ta¾aradhanu½a¯ dh»ta¾aradhanu½a¯ dh»ta¾aradhanu½a¯ baddhapadm¡sanastha¯ baddhapadm¡sanastha¯ baddhapadm¡sanastha¯ baddhapadm¡sanastha¯ p§ta¯ p§ta¯ p§ta¯ p§ta¯ v¡sμvas¡na¯ v¡sμvas¡na¯ v¡sμvas¡na¯ v¡sμvas¡na¯ navakamalada©asÄparÄddhin£tra¯ navakamalada©asÄparÄddhin£tra¯ navakamalada©asÄparÄddhin£tra¯ navakamalada©asÄparÄddhin£tra¯ prasanna¯ prasanna¯ prasanna¯ prasanna¯ v¡m¡±k¡rÀ¢ha v¡m¡±k¡rÀ¢ha v¡m¡±k¡rÀ¢ha v¡m¡±k¡rÀ¢ha s§t¡mukhakamalami©allμcana¯ s§t¡mukhakamalami©allμcana¯ s§t¡mukhakamalami©allμcana¯ s§t¡mukhakamalami©allμcana¯ n§rad¡bha¯ n§rad¡bha¯ n§rad¡bha¯ n§rad¡bha¯ n¡n¡la±k¡rad§pta¯ n¡n¡la±k¡rad§pta¯ n¡n¡la±k¡rad§pta¯ n¡n¡la±k¡rad§pta¯ dadhatamuruja¿¡ma³¢ala¯ dadhatamuruja¿¡ma³¢ala¯ dadhatamuruja¿¡ma³¢ala¯ dadhatamuruja¿¡ma³¢ala¯ r¡macandra¯ r¡macandra¯ r¡macandra¯ r¡macandra¯ ! vi¾uddha¯ para¯ saccid¡nandarÀpa¯ gu³¡dh¡ram¡dh¡rah§na¯ var£³ya¯ ! mah¡nta¯ vibh¡nta¯ guh¡nta¯ gu³¡nta¯ sukh¡nta¯ svaya¯ dh¡ma r¡ma¯ prapady£ !! (1) ¾iva¯ nityam£ka¯ vibhu¯ t¡rak¡khya¯ sukh¡k¡ram¡k¡ra¾Ànya¯ sum¡nya¯ ! mah£¾a¯ kal£¾a¯ sur£¾a¯ par£¾a¯ nar£¾a¯ nir§¾a¯ mah§¾a¯ prapady£ !! (2) yad¡varij³ayatkarij³amÀl£ntak¡l£ ¾ivμ r¡ma r¡m£ti r¡m£ti k¡¾y¡¯ ! tad£ka¯ para¯ t¡rakabrahmarÀpa¯ bhaj£fha¯ bhaj£fha¯ bhaj£fha¯ bhaj£fha¯ !! (3) mah¡ratnap§¿h£ ¾ubh£ kalpamÀl£ sukh¡s§nam¡dityakμ¿iprak¡¾a¯ ! sad¡ j¡nak§lak½ma³μp£tam£ka¯ sad¡ r¡macandra¯ bhaj£fha¯ bhaj£fha¯ !! (4) kva³adratnama²j§ra p¡d¡ravinda¯ lasanm£khal¡c¡rup§t¡¯bar¡¢hya¯ ! mah¡ratnah¡rμllasatkaustubh¡¯ga¯ nada²ca¯car§ma²car§lμlalμla¯ !! (5) lasaccandrik¡sm£ra¾μ³¡dhar¡bha¯ samuddyatpa¿a¯g£ndukμ¿iprak¡¾a¯ ! namadbrahmarudr¡dikμ¿§raratna sphuratk¡ntin§r¡jit¡r¡jit¡nghr§¯ !! (6) pura¦ pr¡²cal§n¡²can£y¡di bhakt¡nÄ svacinÄmudray¡ bhadray¡ bμdhayanta¯ ! bhaj£fha¯ bhaj£fha¯ sad¡ r¡macandra¯ tvadanya¯ na many£ na many£ na many£ || (7) yad¡ matsam§pa¯ k»t¡nta¦ sam£tya praca³¿a prat¡pairÄbha¿airÄbh§½ay£nm¡¯ tad¡vi½karμ½i tvad§ya¯ svarÀpa¯ tad¡patpra³¡¾a¯ sakμda³¢ab¡³a¯ || (8) nij£ m¡nas£ mandir£ sannidh£hi pras§da pras§da prabhμ r¡macandra ! sasaumitri³¡ kaik£y§nandan£na sva¾akty¡nubhakty¡ ca sa¯s£vyam¡na || (9) Srirama Bhujanga Prayata Stotram www.srdmc.org English (Latin) 1

Upload: phungdung

Post on 21-Mar-2018

216 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ …srdmc.org/downloads/SRbp-Eng.pdfsvabhakt¡graga³yai kap ¾aimah ¾airan kairan£ka¾ca rama pras da ! namast£ namµstv ¾a r¡ma

µ¯ ga¯ ga³apatay£ nama¦ ; ¾r§ r¡mabhuja¯ga pray¡ta stµtra¯ ;; bhagav¡nÄ ¾r§

¾a±karaviracita¯

dhyana¯dhyana¯dhyana¯dhyana¯

dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ dh»ta¾aradhanu½a¯ dh»ta¾aradhanu½a¯ dh»ta¾aradhanu½a¯ dh»ta¾aradhanu½a¯ baddhapadm¡sanastha¯baddhapadm¡sanastha¯baddhapadm¡sanastha¯baddhapadm¡sanastha¯

p§ta¯ p§ta¯ p§ta¯ p§ta¯ v¡sµvas¡na¯ v¡sµvas¡na¯ v¡sµvas¡na¯ v¡sµvas¡na¯ navakamalada©asÄparÄddhin£tra¯ navakamalada©asÄparÄddhin£tra¯ navakamalada©asÄparÄddhin£tra¯ navakamalada©asÄparÄddhin£tra¯ prasanna¯prasanna¯prasanna¯prasanna¯

v¡m¡±k¡rÀ¢ha v¡m¡±k¡rÀ¢ha v¡m¡±k¡rÀ¢ha v¡m¡±k¡rÀ¢ha s§t¡mukhakamalami©allµcana¯ s§t¡mukhakamalami©allµcana¯ s§t¡mukhakamalami©allµcana¯ s§t¡mukhakamalami©allµcana¯ n§rad¡bha¯n§rad¡bha¯n§rad¡bha¯n§rad¡bha¯

n¡n¡la±k¡rad§pta¯ n¡n¡la±k¡rad§pta¯ n¡n¡la±k¡rad§pta¯ n¡n¡la±k¡rad§pta¯ dadhatamuruja¿¡ma³¢ala¯ dadhatamuruja¿¡ma³¢ala¯ dadhatamuruja¿¡ma³¢ala¯ dadhatamuruja¿¡ma³¢ala¯ r¡macandra¯ r¡macandra¯ r¡macandra¯ r¡macandra¯ !!!!

vi¾uddha¯ para¯ saccid¡nandarÀpa¯ gu³¡dh¡ram¡dh¡rah§na¯ var£³ya¯ !

mah¡nta¯ vibh¡nta¯ guh¡nta¯ gu³¡nta¯ sukh¡nta¯ svaya¯ dh¡ma r¡ma¯ prapady£

!! (1)

¾iva¯ nityam£ka¯ vibhu¯ t¡rak¡khya¯ sukh¡k¡ram¡k¡ra¾Ànya¯ sum¡nya¯ !

mah£¾a¯ kal£¾a¯ sur£¾a¯ par£¾a¯ nar£¾a¯ nir§¾a¯ mah§¾a¯ prapady£ !! (2)

yad¡varij³ayatkarij³amÀl£ntak¡l£ ¾ivµ r¡ma r¡m£ti r¡m£ti k¡¾y¡¯ !

tad£ka¯ para¯ t¡rakabrahmarÀpa¯ bhaj£fha¯ bhaj£fha¯ bhaj£fha¯ bhaj£fha¯ !! (3)

mah¡ratnap§¿h£ ¾ubh£ kalpamÀl£ sukh¡s§nam¡dityakµ¿iprak¡¾a¯ !

sad¡ j¡nak§lak½ma³µp£tam£ka¯ sad¡ r¡macandra¯ bhaj£fha¯ bhaj£fha¯ !! (4)

kva³adratnama²j§ra p¡d¡ravinda¯ lasanm£khal¡c¡rup§t¡¯bar¡¢hya¯ !

mah¡ratnah¡rµllasatkaustubh¡¯ga¯ nada²ca¯car§ma²car§lµlalµla¯ !! (5)

lasaccandrik¡sm£ra¾µ³¡dhar¡bha¯ samuddyatpa¿a¯g£ndukµ¿iprak¡¾a¯ !

namadbrahmarudr¡dikµ¿§raratna sphuratk¡ntin§r¡jit¡r¡jit¡nghr§¯ !! (6)

pura¦ pr¡²cal§n¡²can£y¡di bhakt¡nÄ svacinÄmudray¡ bhadray¡ bµdhayanta¯ !

bhaj£fha¯ bhaj£fha¯ sad¡ r¡macandra¯ tvadanya¯ na many£ na many£ na many£ ||(7)

yad¡ matsam§pa¯ k»t¡nta¦ sam£tya praca³¿a prat¡pairÄbha¿airÄbh§½ay£nm¡¯

tad¡vi½karµ½i tvad§ya¯ svarÀpa¯ tad¡patpra³¡¾a¯ sakµda³¢ab¡³a¯ || (8)

nij£ m¡nas£ mandir£ sannidh£hi pras§da pras§da prabhµ r¡macandra !

sasaumitri³¡ kaik£y§nandan£na sva¾akty¡nubhakty¡ ca sa¯s£vyam¡na || (9)

Srirama Bhujanga Prayata Stotram www.srdmc.org

English (Latin) 1

Page 2: dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ …srdmc.org/downloads/SRbp-Eng.pdfsvabhakt¡graga³yai kap ¾aimah ¾airan kairan£ka¾ca rama pras da ! namast£ namµstv ¾a r¡ma

svabhakt¡graga³yai¦ kap§¾aimah§¾airan§kairan£ka¾ca rama pras§da !

namast£ namµstv§¾a r¡ma pras§da pra¾¡dhi pra¾¡dhi prak¡¾a¯ prabhµ m¡¯ !! (10)

tvam£v¡si daiva¯ para¯ m£ yad£ka¯ sucaitanyam£tatvadanya¯ na many£ !

yatµfbhÀdam£ya¯ viyadv¡yut£jµjalµvy¡dik¡rya¯ cara¯ c¡cara¯ ca || (11)

nama¦ saccid¡nandarÀp¡ya tasmai namµ d£vad£v¡ya r¡m¡ya tubhya¯ !

namµ j¡nak§j§vit£¾¡ya tubhya¯ nama¦ pu³¢ar§k¡yat¡k½¡ya tubhya¯ || (12)

namµ bhaktiyukt¡nurakt¡ya tubhya¯ nama¦ pu³yapu²caika labhy¡ya tubhya¯ !

namµ v£dav£dy¡ya c¡dy¡ya pu¯s£ nama¦ sundar¡y£ndir¡vallabh¡ya !! (13)

namµ vi¾vakarÄtrai namµ vi¾vaharÄtrai namµ vi¾vabhµktr£ namµ vi¾vam¡tr£ !

namµ vi¾van£tr£ namµ vi¾vaj£tr£ namµ vi¾vapitr£ namµ vi¾vam¡tr£ !! (14)

namast£ namast£ samasta prapa²caprabhµgaprayµga pram¡³a prav§³a!

mad§ya¯ manastvatpadadvandas£v¡¯ vidh¡tu¯ prav»tta¯ sucaitanyasiddhai¦!! (15)

¾il¡pi tvadanghrik½am¡sa¯gir£³upras¡d¡ddhi caitanyam¡ddhatta r¡ma |

narastvatpadadvandas£v¡vidh¡n¡tsucaitanyam£t£ti ki¯ citramaddhya || (16)

pavitra¯ caritra¯ vicitra¯ tvad§ya¯ nar¡ y£ smarantyanvaha¯ r¡macandra !

bhavanta¯ bhav¡nta¯ bharanta¯ bhajantµ labhant£ k»t¡nta¯ na pa¾yantyatµnt£ || (17)

sa pu³ya¦ sa ga³ya¦ ¾ara³yµ mam¡ya¯ narµ v£da yµ d£vacÀ¿¡ma³i¯ tv¡¯ |

sad¡k¡ram£ka¯ cid¡nandarÀpa¯ manµv¡gagamya¯ para¯ dh¡ma r¡ma¯ || (18)

praca³¢aprat¡paprabh¡v¡bhibhÀtaprabhÀt¡riv§ra prabhµ r¡macandra |

bala¯ t£ katha¯ varijyat£ft§va b¡ly£ yatµ kha³¢i ca³¢§¾akµda³¢a da³¢a¯ || (19)

da¾agr§vamugra¯ saputra¯ samitra¯ sariddurÄggamaddhyastharak½µga³£¾a¯ |

bhavanta¯ vin¡ r¡ma v§rµ narµ v¡fsurµ v¡fmarµ v¡ jay£tkastrilµky¡¯ || (20)

sad¡ r¡ma r¡m£ti r¡m¡m»ta¯ t£ sad¡r¡mam¡nandani½yandakanda¯ |

pibanta¯ namanta¯ sudanta¯ hasanta¯ hanÀmantamantarÄbhaj£ ta¯ nit¡nta¯ || (21)

as§t¡sam£tairakµda³¢abhÀ½airasaumitrivandhairaca³¢aprat¡pai¦ |

ala±k£¾ak¡lairasugr§vamitraira ram¡bhidh£yairala¯ d£vat£n£: || (22)

Srirama Bhujanga Prayata Stotram www.srdmc.org

English (Latin) 2

Page 3: dhy¡y£d¡j¡nub¡hu¯ dhy¡y£d¡j¡nub¡hu¯ …srdmc.org/downloads/SRbp-Eng.pdfsvabhakt¡graga³yai kap ¾aimah ¾airan kairan£ka¾ca rama pras da ! namast£ namµstv ¾a r¡ma

av§r¡sanasthairacinmudrik¡¢hairabhakt¡²can£yaditatvaprak¡¾ai¦!

amand¡ramÀlairamand¡ram¡lairar¡m¡bhidh£yairala¯ d£vatain£¦ || (23)

har£ r¡ma s§t¡pat£ r¡va³¡r£ khar¡r£ mur¡r£ par£tirayanta¯ |

lapanta¯ nayanta¯ sad¡k¡lam£va sam¡lµkay¡lµkaya¾£½abandhµ || (24)

namast£ sumitr¡suputr¡bhivandya namast£ sad¡ kaikay§nandan£¢ya !

namast£ sad¡ v¡nar¡dh§¾avandya namast£ namast£ sad¡ r¡macandra || (25)

pras§da pras§da praca³¢aprat¡pa pras§da pras§da praca³¢¡rik¡la |

pras§da pras§da prapann¡nukanpinÄ pras§da pras§da prabhµ r¡macandra || (26)

bhuja²gapray¡ta¯ para¯ v£da s¡ra¯ mud¡ r¡macandrasya bhakty¡ ca nitya¯ |

pa¿hanÄ santata¯ cintayanÄ sv¡ntara¯g£ sa £va svaya¯ r¡macandra¦ sa dhanya: || (27)

Srirama Bhujanga Prayata Stotram www.srdmc.org

English (Latin) 3