kumarasambhavacantoiii

15
Canto III Shlokas Contents 01 - 02 Indra keenly looks out at Madana and seats him next to him. 03 - 10 Boasting himself, Madana promises to help Indra. 11 - Indra, trusting in Madana's prowess, entrusts him with the work of distracting Shiva's penance. 24 - 39Advent of Vasanta brings on a change in the whole atmosphere. 40 - 45 Shiva's penance and Nandi's warning for silence. Entrance of Madana. 46 - 51 Description of Shiva and Madana's fright. 52 - 63 Description of Uma and Shiva's blessing. 64 - 70 Opportunity for Madana. He shoots the Sammohana arrow. 71 - 74 Burning of Madana by the fire of Shiva's third eye. 75 - 76 Parvati goes home disappointed, carried by her her father. 01 - 02 Indra keenly looks out at Madana and seats him next to him. 03 - 10 Boasting himself, Madana promises to help Indra. 11 - 21 Indra, trusting in Madana's prowess, entrusts him with the work of distracting Shiva's penance. 22 – 23 Madana gracefully accepts the great task and enters the Himalaya with his wife Rati and friend Vasanta. 24 - 39 Advent of Vasanta brings on a change in the whole atmosphere. Effect of untimely advent of spring on 26 – 30 - the flora of Himalaya. 31 – 32 - the fauna of Himalaya. 33 - the Kimpurusha women. 34 - the ascetics in the Shiva's hermitage. 35 - 37 - the fauna of Himalaya. 38 - the Kimpurushas. 39 - the flora of Himalaya. 40 - 45 Shiva's penance and Nandi's warning for silence. Entrance of Madana. 46 - 51 Description of Shiva and Madana's fright. 52 - 63 Description of Uma and Shiva's blessing. 64 - 70 Opportunity for Madana. He shoots the Sammohana arrow. 71 - 74 Burning of Madana by the fire of Shiva's third eye. 75 - 76 Parvati goes home disappointed, carried by her her father.

Upload: chandrashekar-ramaswamy

Post on 09-Jul-2016

221 views

Category:

Documents


3 download

DESCRIPTION

Kalidasa's KumaraSambhava Sarga 3 English Translation

TRANSCRIPT

Page 1: KumaraSambhavaCantoIII

Canto III Shlokas Contents 01 - 02 Indra keenly looks out at Madana and seats him next to him. 03 - 10 Boasting himself, Madana promises to help Indra. 11 - Indra, trusting in Madana's prowess, entrusts him with the work of distracting Shiva'spenance. 24 - 39 Advent of Vasanta brings on a change in the whole atmosphere. 40 - 45 Shiva's penance and Nandi's warning for silence. Entrance of Madana. 46 - 51 Description of Shiva and Madana's fright. 52 - 63 Description of Uma and Shiva's blessing. 64 - 70 Opportunity for Madana. He shoots the Sammohana arrow. 71 - 74 Burning of Madana by the fire of Shiva's third eye. 75 - 76 Parvati goes home disappointed, carried by her her father.

01 - 02 Indra keenly looks out at Madana and seats him next to him.03 - 10 Boasting himself, Madana promises to help Indra.11 - 21 Indra, trusting in Madana's prowess, entrusts him with the

work of distracting Shiva's penance.22 – 23 Madana gracefully accepts the great task and enters the Himalaya with his wife

Rati and friend Vasanta.24 - 39 Advent of Vasanta brings on a change in the whole atmosphere.

Effect of untimely advent of spring on26 – 30 - the flora of Himalaya.31 – 32 - the fauna of Himalaya.33 - the Kimpurusha women.34 - the ascetics in the Shiva's hermitage.35 - 37 - the fauna of Himalaya.38 - the Kimpurushas.39 - the flora of Himalaya.40 - 45 Shiva's penance and Nandi's warning for silence. Entrance of Madana.46 - 51 Description of Shiva and Madana's fright.52 - 63 Description of Uma and Shiva's blessing.64 - 70 Opportunity for Madana. He shoots the Sammohana arrow.71 - 74 Burning of Madana by the fire of Shiva's third eye.75 - 76 Parvati goes home disappointed, carried by her her father.

Page 2: KumaraSambhavaCantoIII

तससस्मिनन स्मिघघोनससतनस्त्रिदशशानन सविहशाय सहसनस्त्रिस्मिक्ष्णशाणां य यगपतन पपशात | पनस्त्रियघोजनशापपेसक्षितयशा पनस्त्रिभभणशाणां पनस्त्रिशायश्चलणां गगौस्त्रिविस्मिशासशनस्त्रितपेष य ||

स्मिघघोननः अक्ष्णशाणां सहसनस्त्रिणां सतनस्त्रिदशशानन सविहशाय तससस्मिनन य यगपतन पपशात; पनस्त्रिशायनः पनस्त्रियघोजनशापपेसक्षितयशा पनस्त्रिभभणशाणां आसशनस्त्रितपेष य गगौस्त्रिविणां चलस्मिन |

1. The thousand eyes of (Indra) simultaneously alighted on him, leaving the gods; generally theregard of lord for their dependents changes according to the purpose they desire to be accomplished.

स विशासविपेनशासनसणांसनकक ष्टस्मिन इतघो सनषषीदपेसत सविसकष्टभभसस्मिनः भत यरनः पनस्त्रिसशादणां पनस्त्रिसतनन्द्य स्मिभरनशार विक्त यणां सस्मिथनः पनस्त्रिशाकन स्त्रिस्मिततैविस्मितैनस्मिन

विशासविपेन इतनः सनषषीद इसत आसनससन्नकक ष्टणां सविसकष्टभभसस्मिनः सनः भत यरनः पनस्त्रिसशादणां स्मिभरनशार पनस्त्रिसतनन्द्य एनणां एविणां सस्मिथनः विक्त यणां पनस्त्रिशाकन स्त्रिस्मित |

2. He was allowed a place near his own throne by Vasava with the words "sit here;*' and he, havingacknowledged the courtesy of his master by (a reverential inclination of) his head began to speak tohim in private thus—

आजशापय जशातसविशपेष प यणांसशाणां लघोकपे ष य यतन तपे कस्त्रिणषीयस्मिससत अनयगनस्त्रिहणां सणांसस्मिस्त्रिणपनस्त्रिविकत्तस्मिन इच्छशासस्मि सणांविसररतस्मिशाजयशा तपे

प यणांसशाणां जशातसविशपेष यतन तपे लघोकपे ष य कस्त्रिणषीयस्मिन अससत, (ततन) आजशापय; सणांसस्मिस्त्रिपनस्त्रिविकत्तस्मिन अनयगनस्त्रिहणां तपे आजयशा सणांविसररतस्मिन इच्छशासस्मि |

3. O you who discern the special qualifications of men! command what you desire to be done in the(three) worlds, I should like this your favour shown by your remembrance (of me) to be enhancedby (the execution of) a command.

कपे नशाभ्यसभयशा पदकशासङक्षिणशा तपे सनतशान्तदषीघर्घैस्त्रिन जसनतशा तपघोसभनः यशाविदन भवित्यशासहतसशायकसय स्मित्कशास्मि यरकसयशासय सनदपेशवितर्ती

पदकशाणांसक्षिणशा कपे न सनतशान्तदषीघर्घैनः तपघोसभनः तपे अभ्यसभयशा जसनतशा ? यशावितन आसहतसशायकसय असय स्मित्कशास्मि यरकसय सनदपेशवितर्ती भविसत |

4. By whom, desirous of getting your post, has your vengeance been roused by mighty (lit.exceedingly prolonged) austerities ? For in a trice shall he be within the range of this my bow onwhich an arrow has been fixed.

असम्स्मितनः कसतवि स्मि यसक्तस्मिशागर्गं प यनभरविक्लपेशभयशातन पनस्त्रिपन्ननः बरसश्चस्त्रिणां सतष्ठत य स यन्दस्त्रिषीणशास्मिन आस्त्रिपेसचतभनरूचतयस्त्रितैनः कटशाक्षितैनः

तवि असम्स्मितनः प यनभरविक्लपेशभयशातन स्मि यसक्तस्मिशागर्गं पनस्त्रिपन्ननः कनः स यन्दस्त्रिषीणशास्मिन आस्त्रिपेसचतभभचत यस्त्रितैनः कटशाक्षितैनः सचस्त्रिणां बरनः सतष्ठत य ?

5. Who, undesired by you is seeking the path of salvation through fear of rebirth ? Let him longstand fettered down to worldly existence by the side -long glances, bewitching with the play of theeyebrows, of beautiful women.

अरयशासपतसयघोशनसशासप नषीसतणां पनस्त्रिय यक्तस्त्रिशागपनस्त्रिसणसरस्त्रिन सद्विषसतपे कसयशाथररस्मिगौर विद पषीडयशासस्मि ससन्रघोसतटशाविघोघ इवि पनस्त्रिविकरनः

उशनसशा असप नषीसतस्मिन अरयशासपतसय कसय तपे सद्विषनः अथररस्मिगौर पनस्त्रिय यक्तस्त्रिशागपनस्त्रिसणसरनः ससन्रघोनः तटगौ पनस्त्रिविकरनः ओघनः इवि पषीडयशासस्मि ? विद |

Page 3: KumaraSambhavaCantoIII

6. Say, of what foe of yours shall I, employing as my messenger sensuality, obstruct the temporaland spiritual advancement, although he be instructed in morality by Ushanas himself, as the floodedcurrent of a river obstructs its two banks ?

कशास्मिन एकपत्नषीविनस्त्रितदयनःखशषीलशाणां लघोलणां स्मिनश्चशारुतयशा पनस्त्रिसविष्टशास्मिन सनतसम्बनषीसस्मिच्छसस स्मि यक्तलज्जशाणां कण्ठपे सवियणांगनस्त्रिशाहसनषक्तबशाहयस्मिन

एकपत्नषीविनस्त्रितदयनःखशषीलशाणां, चशारुतयशा लघोलणां स्मिननः पनस्त्रिसविष्टशाणां कशाणां सनतसम्बनषी णां स्मि यक्तलज्जशाणां कण्ठपे सवियणांगनस्त्रिशाहसनषक्तबशाहयस्मिन इच्छसस ? 7. What lady (having full buttocks) painfully keeping the vow of chastity, who has made a niche inyour unsteady (lustful) mind by her beauty, do you wish to be compelled to twine her arms roundyour neck, of her own accord abandoning all (sense of) shame ?

कयशासस कशासस्मिनन स यस्त्रितशापस्त्रिशारशातन पशादशानतनः कघोपनयशाविरभतनः तसयशानः कसस्त्रिष्यशासस्मि दकढशान यतशापणां पनस्त्रिविशालशय्यशाशस्त्रिणणां शस्त्रिषीस्त्रिस्मिन

कशासस्मिनन! कघोपनयशा कयशा पशादशानतनः स यस्त्रितशापस्त्रिशारशातन अविरभतनः असस ? तसयशानः शस्त्रिषीस्त्रिणां दकढशान यतशापणां पनस्त्रिविशालशय्यशाशस्त्रिणणां कसस्त्रिष्यशासस्मि | 8. O gallant, by what lady naturally passionate, have you been spurned for your infidelity in lovealthough fallen at her feet ? Her body shall I subject to strong repentance and make it (helplessly)resort to a couch of tender sprouts.

पनस्त्रिसषीद सविशनस्त्रिशाम्यत य विषीस्त्रि विजनस्त्रिणां शस्त्रितैस्त्रिन स्मिदषीयतैनः कतस्मिनः स यस्त्रिशासस्त्रिनः सबभपेत य स्मिघोघषीकक तबशाहयविषीयरनः सतनस्त्रिषीभ्यघो ऽसप कघोपसफय सस्त्रितशारस्त्रिशाभ्यनः

विषीस्त्रि! पनस्त्रिसषीद, विजनस्त्रिणां सविशनस्त्रिशाम्यत य | कतस्मिनः सयस्त्रिशासस्त्रिनः स्मिदषीयतैनः शस्त्रितैनः स्मिघोघषीकक तबशाहयविषीयरनः कघोपसफय सस्त्रितशारस्त्रिशाभ्यनः सतनस्त्रिषीभ्यनः असप सबभपेत य ?

9. O mighty one, be pleased; let your bolt rest; what foe of yours should quail, with the might of hisarms rendered unavailing even before women, with lips curling through passion ?

तवि पनस्त्रिसशादशातन कय स यस्मिशाय यरघो ऽसप सहशायस्मिपेकणां स्मिर यस्मिपेवि लब्रविशा कय यशार्गं हस्त्रिसयशासप सपनशाकपशाणपेस्त्रिन रतैयरच्य यसतणां कपे स्मिस्मि रशासन्विनघो ऽन्यपे

तवि पनस्त्रिसशादशातन कय स यस्मिशाय यरनः असप एकणां स्मिर यणां एवि सहशायणां लब्रविशा सपनशाकपशाणपेनः हस्त्रिसय असप रतैयरच्य यसतणां कय यशारस्मिन, अन्यपे रसन्विननः स्मिस्मि कपे ?

10. Although flower-armed, taking Madhu (the presiding deity of the vernal season ) alone for myassociate, shall I break down ( through your favour ) the self-restraint even of the Trident-holder(S'iva). What are other bowmen before me then ?

अथघोरुदपेशशादवितशायर पशादस्मिन आकन स्त्रिशासन्तसणांभशासवितपशादपषीठस्मिन सणांकसलपतपे ऽथर्थे सविविकतशात्स्मिशसक्तस्मिन आखण्डलनः कशास्मिस्मिन इदणां बभशाषपे

अथ ऊरुदपेशशातन पशादणां अवितशायर आकन स्त्रिशासन्तसम्भशासवितपशादपषीठणां आखण्डलनः सणांकसलपतशाथर्थे सविविकतशात्स्मिशसक्तणां कशास्मिणां इदणां बभशाषपे |

11. Then A'khandala (Indra) having taken his leg off his thigh and honoured the footstool by placingit upon it, thus spoke to Kama who had declared his power as equal to the( achievement of the )object he had in view —

सविर्गं सखपे त्विय्य यपपन्नस्मिपेतदन उभपे स्मिस्मिशासतनस्त्रिपे कय सलशणां भविशाणांश्च पभविर्गं तपघोविषीयरस्मिहत्सय कय ण्ठणां त्विणां सविरतघोगशासस्मि च सशारकणां च

Page 4: KumaraSambhavaCantoIII

सखपे! एततन सविर्गं त्विसय उपपन्नणां, कय सलशणां भविशानन च उभपे स्मिस्मि असतनस्त्रिपे, विजनस्त्रिणां तपघोविषीयरस्मिहत्सय कय ण्ठणां, त्विणां सविरतघोगशासस्मि च सशारकणां च |

12. Friend, all is possible for you to do; I have but the two weapons, yourself and my bolt; mybolt( however ) is powerless against those mighty with the power of austerities, while you go( unchallenged ) everywhere and accomplish every thing.

अवितैसस्मि तपे सशास्त्रिस्मितनः खलय त्विशाणां कशायर्थे ग यरुण्यशात्स्मिसस्मिणां सनयघोक्ष्यपे व्यशासदश्यतपे भभरस्त्रितशास्मिन अविपेक्ष्य कक ष्णपेन दपेहघोद्विहनशाय शपेषनः

तपे सशास्त्रिणां अवितैसस्मि, अतनः खलय आत्स्मिसस्मिणां त्विशाणां ग यरुसण कशायर्थे सनयघोक्ष्यपे, भभरस्त्रितशाणां अविपेक्ष्य कक ष्णपेन दपेहघोद्विहनशाय शपेषनः आसदश्यतपे |

13. I know your strength, and hence employ you in acts of grave import as I would do myself;Krishna has assigned to Sesha the duty of bearing his body, on observing his capability to upholdthe world.

आशणांसतशा बशाणगसतणां विकषशाङकपे कशायर्गं त्वियशा ननः पनस्त्रिसतपन्नकलपस्मिन सनबघोर यजशाणांशभयजशासस्मिदशानषीस्मिन उच्चतैसद्विरषशास्मिषीसपसतस्मिपेतदपेवि

विकषशाणांकपे बशाणगसतणां आशणांसतशा त्वियशा ननः कशायर्गं पनस्त्रिसतपन्नकलपस्मिन, इदशानषी णां उच्चतैसद्विरषशाणां यजशाणांशभ यजशाणां एततन एवि ईसपसतणां सनबघोर |

14. In talking of the power of your arrow to hit the Bull-emblemed God (Siva), you have almostundertaken our work: know that at present this is just the desired object of the gods (lit. those whohave an allotted portion in a sacrifice ) who have powerful foes.

अस्मिषी सह विषीयरपनस्त्रिभविणां भविसय जयशाय सपेनशान्यस्मि यशसन्त दपेविशानः स च त्विदपेकपे ष यसनपशातसशारयघो बनस्त्रिहशाङगभभस्त्रिन बनस्त्रिहसण यघोसजतशात्स्मिशा

अस्मिषी दपेविशानः सह भविसय विषीयरपनस्त्रिभविणां सपेनशान्यणां जयशाय उशसन्त | बनस्त्रिहशाणांगभभनः बनस्त्रिहसण यघोसजतशात्स्मिशा सनः च त्विदपेकपे ष यसनपशातसशारयनः |

15. The divine beings desire to have a leader for their host, sprung from the energy of Bhava, thatthey can conquer their foes. And he, the repository ( or source ) of the principal and accessorymantras, who has concentrated his mind on Brahma, can be subdued ( managed ) by the fall of yourone arrow.

तसस्मितै सहस्मिशादनस्त्रिपेनः पनस्त्रियतशाणां तनभजशाणां यतशात्स्मिनपे स्त्रिघोचसयत यणां यतसवि यघोसषत्सय तद्विषीयरसनषपेकभभसस्मिनः सतैवि क्षिस्मिपेत्यशात्स्मिभयविघोपसदष्टस्मिन

सहस्मिशादनस्त्रिपेनः पनस्त्रियतशाणां तनभजशाणां यतशात्स्मिनपे तसस्मितै स्त्रिघोचसयत यणां यतसवि, यघोसषत्सय सशा एवि क्षिस्मिशा तद्विषीयरसनषपेकभभसस्मिनः इसत आत्स्मिभयविशा उपसदष्टस्मिन |

16. Strive to make him, who is self -restrained, love the devoted daughter of Himalaya; of allwomen she alone is the proper ground for the depositing of his seed — so has declared the Self-born ( Brahma" ).

गयस्त्रिघोस्त्रिन सनयघोगशाच्च नगपेन्दनस्त्रिकन्यशा सथशाणयणां तपसयन्तस्मिसरत्यकशायशास्मिन अन्विशासत इत्यपसस्त्रिसशाणां स्मि यखपेभ्यनः शनरुतणां स्मियशा स्मित्पनस्त्रिसणसरनः स विगरनः

नगपेन्दनस्त्रिकन्यशा च ग यस्त्रिघोनः सनयघोगशातन असरत्यकशायशाणां तपसयन्तणां सथशाण यणां अन्विशासतपे इसत अपसस्त्रिसशाणां स्मि यखपेभ्यनः स्मियशा शनरुतस्मिन, सनः विगरनः स्मित्पनस्त्रिसणसरनः |

17. And the daughter of the Mountain-lord, at her father's bidding, waits upon the Eternal one (Siva)practising penance on the high region of Himalayas so have I heard from the lips of the heavenly

Page 5: KumaraSambhavaCantoIII

nymphs; (for) they form my band of spies.

तदन गच्छ ससद्रयतै कय रु दपेविकशायरस्मिन अथघोर ऽयस्मिथशारन्तस्त्रि-(लभ्य)भशाव्य एवि अपपेक्षितपे पनस्त्रित्ययस्मि यत्तस्मिणां त्विशाणां बषीजशाङकय स्त्रिनः पनस्त्रिशाग यदयशादन इविशाम्भनः

ततन ससद्रयतै गच्छ, दपेविकशायर्गं कय रु, अथशारन्तस्त्रिलभ्यनः(भशाव्यनः) एवि अयणां अथरनः बषीजशाणांकय स्त्रिनः उदयशातन पनस्त्रिशाकन अम्भनः इवि त्विशाणां उत्तस्मिणां पनस्त्रित्ययणांअपपेक्षितपे |

18. So then go to accomplish this business; do the work of the gods. This purpose can only beattained by the achievement of another object : it, ( therefore ), has need of you as its primary causeas the sprouting up of a seed requires water before it can make its appearance.

अससस्मिनन स यस्त्रिशाणशाणां सविजयशाभ्य यपशायपे तवितैवि नशास्मिशासतनस्त्रिगसतनः कक तषी त्विस्मिन अपयपनस्त्रिससरणां यशसपे सह प यणांसशास्मिन अनन्यसशारशास्त्रिणस्मिपेवि कस्मिर

स यस्त्रिशाणशाणां सविजयशाभ्य यपशायपे तससस्मिनन तवि एवि नशास्मि असतनस्त्रिगसतनः, त्विणां कक तषी, अपनस्त्रिससरणां असप अनन्यसशारशास्त्रिणणां एवि कस्मिर सह प यणांसशाणां यशसपे |

19. On him, the means of the attainment of victory by the gods, your missile only, we grant, haspower; you are blessed; ( the performance of ) a deed, not accomplished by any other person,although unknown to fame, is the glory of men.

सयस्त्रिशानः सस्मिभ्यथरसयतशास्त्रि एतपे कशायर्गं तनस्त्रियशाणशास्मिसप सविष्टपशानशास्मिन चशापपेन तपे कस्मिर न चशासतसहणांसनस्त्रिस्मिन अहघो बतशासस सपकहणषीयविषीयरनः

एतपे स यस्त्रिशानः सस्मिभ्यथरसयतशास्त्रिनः, कशायर्गं तनस्त्रियशाणशाणां असप सविष्टपशानशाणां, तपे चशापपेन कस्मिर च असतसहणांसनस्त्रिणां न, अहघो बत सपकहणषीयविषीयरनः असस |

20. These gods are your suppliants ; the business ( you have to accomplish ) is ( for the benefit) ofthe three worlds; and the deed done by your bow is not very cruel : O wonder! Your prowess is to beenvied ! !

स्मिरयश्च तपे स्मिन्स्मिथ सशाहचयशारदन असशाविनयक्तघोऽसप सहशाय एवि सस्मिषीस्त्रिणघो नघोदसयतशा भविपेसत व्यशासदश्यतपे कपे न हयतशाशनसय

स्मिन्स्मिथ! असगौ स्मिरयनः च सशाहचयशारतन अनयक्तनः असप तपे सहशायनः एवि | हयतशाशनसय नघोदसयतशा भवि इसत सस्मिषीस्त्रिणनः कपे न व्यशासदश्यतपे ?

21. O disturber of the peace of mind, Spring ( Madhu ) is your helper, though unasked, through yourcomradeship. Who asks the wind to be the fanner of fire ( lit, the devourer of the sacrificialofferings ) ?

तथपेसत शपेषशासस्मिवि भत यरस्त्रिशाजशास्मिन आदशाय स्मिभरनशार स्मिदननः पनस्त्रितसथपे ऐस्त्रिशावितशासफशालनककर शपेन हसतपेन पसपशर तदङगसस्मिन्दनस्त्रिनः

तथशा इसत भत यरनः शपेषशाणां इवि आजशाणां स्मिभरनशार आदशाय स्मिदननः पनस्त्रितसथपे, इन्दनस्त्रिनः ऐस्त्रिशावितशासफशालनककर शपेन हसतपेन तदङगणां पसपशर |

22. With the words "so be it", the God of love received on his head his master's command, like agarland offered as a gift of favour, and started ; and Indra touched his body ( as a mark of specialgrace ) with his hand grown rough by stroking the Airavata ( for encouragement ).

स स्मिशारविपेनशासभस्मितपेन सख्यशा स्त्रित्यशा च सशाशङकस्मिनयपनस्त्रियशातनः अङगव्ययपनस्त्रिशासथरतकशायरसससरनः सथशाण्विशाशनस्त्रिस्मिणां हतैस्मिवितणां जगशास्मि

Page 6: KumaraSambhavaCantoIII

सनः असभस्मितपेन सख्यशा स्मिशारविपेन स्त्रित्यशा च सशाशङकणां अनयपनस्त्रियशातनः अङगव्ययपनस्त्रिशासथरतकशायरसससरनः हतैस्मिवितणां सथशाण्विशाशनस्त्रिस्मिणां जगशास्मि |

23. He went to the Himalayan resort of Sthaanu (S'iva) followed by Maadhava, his dear friend, andby Rati with apprehension, determined to effect the work even at the cost of his body.

तससस्मिनन विनपे सणांयसस्मिनशाणां स्मि यनषीनशाणां तपनःसस्मिशारपेनः पनस्त्रिसतकभ लवितर्ती सणांकलपयघोनपेस्त्रिसभस्मिशानभभतस्मिन आत्स्मिशानस्मिन आरशाय स्मिरयस्त्रिन जजकम्भपे

तससस्मिनन विनपे सणांयसस्मिनशाणां स्मि यनषीनशाणां तपनःसस्मिशारपेनः पनस्त्रिसतकभ लवितर्ती स्मिरयनः सणांकलपयघोनपेनः असभस्मिशानभभतस्मिन आत्स्मिशानस्मिन आरशाय जजकम्भपे | 24. In that forest Madhu ( the vernal season ) manifested himself having assumed his proper form,which was an object of pride to the mind-born One ( K&ma ), acting antagonistically to theperformance of austerities of the sages practising self-restraint.

कय बपेस्त्रिग यपतशाणां सदशस्मियष्णस्त्रिश्स्मिगौ गन्त यणां पनस्त्रिविकत्तपे सस्मियणां सविलङघ्य सदगन दसक्षिणशा गन्रविहणां स्मि यखपेन व्यलषीकसननःश्विशाससस्मिविघोत्ससजर

सस्मियणां सविलणांघ्य उष्णस्त्रिश्स्मिगौ कय बपेस्त्रिग यपतशाणां सदशणां गन्त यणां पनस्त्रिविकत्तपे दसक्षिणशा सदकन स्मि यखपेन गन्रविहणां व्यलषीकसननःश्विशासणां इवि उत्ससजर |

25. When the hot-rayed one (sun) began to go towards the quarter guarded by Kubera ( the North )out of the proper season, the Southern quarter sent forth, wind from her mouth like a sigh ofanguish, ( Side*meaning. ) A certain kind-hearted damsel heaved out a sigh of pain from her mouth,when her lover, an adventurous gallant, started to go to another woman, kept by some deformedperson, having broken the engagement with her.

असभत सद्यनः कय स यस्मिशान्यशघोकनः सकन्रशातन पनस्त्रिभकत्यपेवि सपललविशासन पशादपेन नशापतैक्षित स यन्दस्त्रिषीणशाणां सणांपकर स्मिशासससञजतनभप यस्त्रिपेण

अशघोकनः सकन्रशातन पनस्त्रिभकसत एवि सपललविशासन कय स यस्मिशासन सद्यनः असभत, सयन्दस्त्रिषीणशाणां आसससञजतनभप यस्त्रिपेण पशादपेन सम्पकर्गं न अपतैक्षित |

26. Then the As'oka tree put forth at once flowers together with foliage just from its stem and didnot wait for a touch from the feet of the fair jingling with anklets.

सद्यनः पनस्त्रिविशालघोद्गस्मिचशारुपतनस्त्रिपे नषीतपे सस्मिशासपतणां नविचभतबशाणपे सनविपेशयशास्मिशास स्मिरयसद्विरस्त्रिपेफशानन नशास्मिशाक्षिस्त्रिशाणषीवि स्मिनघोभविसय

स्मिरयनः सद्यनः सस्मिशासपतणां नषीतपे पनस्त्रिविशालघोद्गस्मिचशारुपतनस्त्रिपे नविचभतबशाणपे स्मिनघोभविसय नशास्मिशाक्षिस्त्रिशासण इवि सद्विस्त्रिपेफशानन सनविपेशयशास्मिशास |

27. The Vernal Season having fitted up the arrow (of Kama) In the shape of the young mangoblossom with fresh leaves as its feathers, inscribed on it, as it were, the name of the Mind-born Inthe shape of the bees.

विणरपनस्त्रिकषर्थे ससत कसणरकशास्त्रिणां द यनघोसत सनगरन्रतयशा सस्मि चपेतनः पनस्त्रिशायपेण सशास्मिग्र्यसविरगौ ग यणशानशाणां पस्त्रिशाङस्मियखषी सविश्विसकजनः पनस्त्रिविकसत्तनः

कसणरकशास्त्रिणां विणरपनस्त्रिकषर्थे ससत सनगरन्रतयशा चपेतनः द यनघोसत सस्मि, पनस्त्रिशायपेण ग यणशानशाणां सशास्मिग्र्यसविरगौ सविश्विसकजनः पनस्त्रिविकसत्तनः पस्त्रिशाङस्मि यखषी |

28. The Karnikara flower, though of gorgeous tints, pains the mind by its odourlessness; generallythe mind of the Creator of the world is averse to bestowing completeness of qualities on a thing.

बशालपेन्द यविकन स्त्रिशाण्यसविकशासभशाविशादन बभ यनः पलशाशशान्यसतलघोसहतशासन

Page 7: KumaraSambhavaCantoIII

सद्यघो विसन्तपेन सस्मिशागतशानशाणां नखक्षितशानषीवि विनसथलषीनशास्मिन

असविकशाशभशाविशातन बशालपेन्द यविकन स्त्रिशासण असतलघोसहतशासन पलशाशशासन सद्यनः विसन्तपेन सस्मिशागतशानशाणां विनसथलषीनशाणां नखक्षितशासन इवि बभ यनः |

29. The Palaas'a buds, extremely red and curved like the young moon, not being blossomed, shone like red marks of nails on (the persons of) the Forest -sites then united with the Vernal Season (their lover).

लग्नसद्विस्त्रिपेफशाञजनभसक्तसचतनस्त्रिणां स्मि यखपे स्मिर यशनस्त्रिषीससतलकणां सनविपेश्य स्त्रिशागपेण बशालशारुणकघोस्मिलपेन चभतपनस्त्रिविशालघोष्ठस्मिलणांचकशास्त्रि

स्मिरयशनस्त्रिषीनः लग्नसद्विस्त्रिपेफशाञजनभसक्तसचतनस्त्रिणां सतलकणां स्मि यखपे पनस्त्रिकशाश्य बशालशारुणकघोस्मिलपेन स्त्रिशागपेण चभतपनस्त्रिविशालघोष्ठणां अलणांचकशास्त्रि |

30. The Vernal Beauty having displayed on her forehead a Tilaka ( the tilaka flower ) artisticallypainted with black pigment in the shape of the bees that swarmed over it, ornamented her lip of theyoung mango leaf with a red tint (red lac) mellow like the light of the morning sun.

स्मिकगशानः सपनस्त्रियशालदनरुस्मिस्मिञजस्त्रिषीणशाणां स्त्रिजनःकणतैसविरसघ्नतदकसष्टपशातशानः । स्मिदघोरतशानः पनस्त्रित्यसनलणां सविचपेरुविरनसथलषीस्मिरस्मिरस्त्रिपतनस्त्रिस्मिघोक्षिशानः ॥ ३.३१ ॥

सपनस्त्रियशालदनरुस्मिस्मिञजस्त्रिषीणशाणां स्त्रिजनःकणतैनः सविसघ्नतदकसष्टपशातशानः स्मिकगशानः स्मिदघोरतशानः सन्तनः स्मिस्मिरस्त्रिपतनस्त्रिस्मिघोक्षिशानः विनसथलषीनः पनस्त्रित्यसनलणां सविचपेरुनः |

31. The fawns with their eyes blinded by the pollendust of the blossom of the Priyaala trees andintoxicated with passion, ran wildly against the wind in the forest glades, full of the murmur offalling leaves.

चभतशाङकय स्त्रिशासविशादकषशायकण्ठनः प यणांसकघोसकलघो यन्स्मिर यस्त्रिणां च यकभ ज । स्मिनससविनषीस्मिशानसविघशातदक्षिणां तदपेवि जशातणां विचनणां सस्मिस्त्रिसय ॥ ३.३२ ॥

चभतशाङकय स्त्रिशासविशादकषशायकण्ठनः प यणांसकघोसकलनः यतन स्मिरयस्त्रिणां च यकभ ज ततन एवि सस्मिस्त्रिसय स्मिनससविनषीस्मिशानसविघशातदक्षिणां विचनणां जशातस्मिन |

32. What strain of music was warbled out by the male Cuckoo, whose neck was red (or, whosevoice was impassioned) by his feasting on the mango sprouts, became the mandate of Smaracompetent to break down the pride of high-minded dames.

सहस्मिव्यपशायशासद्विशदशारस्त्रिशाणशास्मिशापशाण्डयस्त्रिषीभभतस्मि यखच्छविषीनशास्मिन । सविपेदघोद्गस्मिनः सकणां प यरुषशाङगनशानशाणां चकन स्त्रिपे पदणां पतनस्त्रिसविशपेषकपे ष य ॥ ३.३३ ॥

सहस्मिव्यपशायशातन सविशदशारस्त्रिशाणशाणां आपशाण्डयस्त्रिषीभभतस्मि यखच्छविषीनशाणां सकणां प यरुषशाङगनशानशाणां पतनस्त्रिसविशपेषकपे ष य सविपेदघोद्गस्मिनः पदणां चकन स्त्रिपे |

33. Perspiration made its appearance on the ornamental paintings (on the persons) of the Kinnaraladies, the complexion of whose faces was slightly yellow and whose lips looked bright (not beingsmeared with wax or, after Mallinatha - were free from pain), owing to the passing away of the wintry season.

तपससविननः सथशाणयविनगौकससतशास्मिशाकशासलकषी णां विषीक्ष्य स्मिर यपनस्त्रिविकसत्तस्मिन । पनस्त्रियत्नसणांसतसम्भतसविसकन स्त्रियशाणशाणां कथणां सचदषीशशा स्मिनसशाणां बभभवियनः ॥ ३.३४ ॥

सथशाणयविनगौकसनः तपससविननः आकशासलकषी णां तशाणां स्मिर यपनस्त्रिविकसत्तणां विषीक्ष्य पनस्त्रियत्नसणांसतसम्भतसविसकन स्त्रियशाणशाणां स्मिनसशाणां कथणांसचतन ईशशानः बभभवियनः | 34. The ascetics, living in the forest oi S'iva (lit. the immovable one ), seeing the untimelymanifestation of spring could, with difficulty, be masters of their minds whose perturbation was

Page 8: KumaraSambhavaCantoIII

curbed with (great) effort.

तणां दपेशस्मिशास्त्रिघोसपतप यष्पचशापपे स्त्रिसतसद्वितषीयपे स्मिदनपे पनस्त्रिपन्नपे । कशाष्ठशागतसनपेहस्त्रिसशान यसविरणां द्विन्द्विशासन भशाविणां सकन स्त्रिययशा सविविविनरुनः ॥ ३.३५ ॥

आस्त्रिघोसपतप यष्पचशापपे स्त्रिसतसद्वितषीयपे स्मिदनपे तणां दपेशणां पनस्त्रिपन्नपे द्विन्द्विशासन कशाष्ठशागतसनपेहस्त्रिसशान यसविरणां भशाविणां सकन स्त्रिययशा सविविविनरुनः |

35. When Madana reached that region, with Rati as his companion, and his flower-bow strung, allliving things forming themselves into pairs manifested by their actions amorous feeling pervaded bythe sentiment of love gone to excess.

स्मिरय सद्विस्त्रिपेफनः कय स यस्मितैकपशातनस्त्रिपे पपगौ सपनस्त्रियशाणां सविशास्मिन यवितरस्मिशाननः । शकङगपेण च सपशरसनस्मिषीसलतशाक्षिषी णां स्मिकगषीस्मिकण्डभयत कक ष्णसशास्त्रिनः ॥ ३.३६ ॥

सद्विस्त्रिपेफनः सविशाणां सपनस्त्रियशाणां अनयवितरस्मिशाननः कय स यस्मितैकपशातनस्त्रिपे स्मिर य पपगौ, कक ष्णसशास्त्रिनः च सपशरसनस्मिषीसलतशाक्षिषी णां स्मिकगषी णां शकङगपेण अकण्डभयत |

36. The male bee, attentive to (according to Malli., following) his dear mate, drank honey from thesame flower-bowl; and the black antelope scratched with his horn his female who had closed hereyes through the pleasant sensation caused by that touch.

ददगौ स्त्रिसशात्पङकजस्त्रिपेण यगसन्र गजशाय गण्डभषजलणां कस्त्रिपेण यनः । अरघोरपभ यक्तपेन सबसपेन जशायशाणां सणांभशावियशास्मिशास स्त्रिथशाङगनशास्मिशा ॥ ३.३७ ॥

कस्त्रिपेण यनः पङकजस्त्रिपेण यगसन्र गण्डभषजलणां गजशाय स्त्रिसशातन ददगौ, स्त्रिथशाङगनशास्मिशा अरघोरपभ यक्तपेन सबसपेन जशायशाणां सम्भशावियशास्मिशास |

37. The female elephant, through great love, gave to the male the water held in her mouth, fragrantwith the pollen-dust of lotuses. The Chakrawaka (lit. having the name of the member of a chariot)flattered his hen by giving her a lotus- stalk half eaten (by himself).

गषीतशान्तस्त्रिपेष य शनस्त्रिस्मिविशासस्त्रिलपेशतैनः सकणां सचत्सस्मि यच्छन विशाससतपतनस्त्रिलपेखस्मिन । प यष्पशासविशाघभसणरतनपेतनस्त्रिशघोसभ सपनस्त्रियशास्मि यखणां सकणां प यरुषश्चयच यम्बपे ॥ ३.३८ ॥

शनस्त्रिस्मिविशासस्त्रिलपेशतैनः सकणां सचत्सस्मि यच्छन विशाससतपतनस्त्रिलपेखणां प यष्पशासविशाघभसणरतनपेतनस्त्रिशघोसभ सपनस्त्रियशास्मि यखणां सकणां प यरुषनः गषीतशान्तस्त्रिपेष य च यच यम्बपे |

38. The Kimpurusha, in the intervals of music, kissed his beloved's face with the eyes attractive byrolling through intoxication caused by the floral wine, and having its paintings a little disfigured (lit.loosened) by the drops of perspiration brought on by exertion.

पयशारपतप यष्पसतबकसतनशाभ्यनः सफय स्त्रित्पनस्त्रिविशालगौष्ठस्मिनघोहस्त्रिशाभ्यनः । लतशाविरभभ्यसतस्त्रिविघोऽपयविशाप यसविरनस्मिनस्त्रिशशाखशाभ यजबन्रनशासन ॥ ३.३९ ॥

तस्त्रिविनः असप पयशारपतप यष्पसतबकसतनशाम्भनः सफय स्त्रित्पनस्त्रिविशालगौष्ठस्मिनघोहस्त्रिशाभ्यनः लतशाविरभभ्यनः सविनस्मिनस्त्रिशशाखशाभ यजबन्रनशासन अविशाप यनः |

39. The trees even received close clasps from the arms, in the shape of tender twigs, of the creeper*wives, captivating with throbbing lips in the shape of young reddish sprouts and with breasts of thefull clusters of flowers.

शनरुतशापसस्त्रिघोगषीसतस्त्रिसप क्षिणपेऽससस्मिनन हस्त्रिनः पनस्त्रिसणांख्यशानपस्त्रिघो बभभवि । आत्स्मिपेश्विस्त्रिशाणशाणां न सह जशात य सविघ्नशानः सस्मिशासरभपेदपनस्त्रिभविघो भविसन्त ॥ ३.४० ॥

अससस्मिनन क्षिणपे हस्त्रिनः शनरुतशापसस्त्रिघोगषीसतनः असप पनस्त्रिसणांख्यशानपस्त्रिनः बभभवि, सविघ्नशानः सह आत्स्मिपेश्विस्त्रिशाणशाणां सस्मिशासरभपेदपनस्त्रिभविनः न जशात य भविसन्त |

Page 9: KumaraSambhavaCantoIII

40. Hara, though hearing the music of the heavenly damsels at such a time, remained absorbed inmeditation; for never can obstacles break the Samadhi ( disturb the contemplation) of those whohare complete control over themselves.

लतशागकहद्विशास्त्रिगतघोऽथ नन्दषी विशास्मिपनस्त्रिकघोष्ठशासपरतहपेस्मिविपेतनस्त्रिनः । स्मि यखशासपरततैकशाङग यसलसणांजयतैवि स्मिशा चशापलशायपेसत गणशानन व्यनतैषषीतन ॥ ३.४१ ॥

अथ लतशागकहद्विशास्त्रिगतनः विशास्मिपनस्त्रिकघोष्ठशासपरतहपेस्मिविपेतनस्त्रिनः नन्दषी स यखशासपरततैकशाङग यसलसणांजयशा एवि गणशानन स्मिशा चशापलशाय इसत व्यनतैषषीतन |

41. Then Nandi, standing at the entrance of the creeper- bower, with a gold staff resting against hisleft forearm, checked the Ganas, ordering them not to be mischievous by a sign of his forefingerplaced on the mouth.

सनष्कम्पविकक्षिणां सनभकतसद्विस्त्रिपेफणां स्मिभकशाण्डजणां शशान्तस्मिकगपनस्त्रिचशास्त्रिस्मिन । तच्छशासनशात्कशाननस्मिपेवि सविर्गं सचतनस्त्रिशासपरतशास्त्रिम्भसस्मिविशावितसथपे ॥ ३.४२ ॥

सनष्कम्पसद्विस्त्रिपेफणां सनभकतसद्विस्त्रिपेफणां स्मिभकशाण्डजणां शशान्तस्मिकगपनस्त्रिचशास्त्रिणां सविर एवि कशाननणां तच्छशासनशातन सचतनस्त्रिशासपरतशास्त्रिम्भ इवि अवितसथपे |

42. And at his bidding the whole forest itself stood with its movements committed to a painting as itwere, the trees having ceased waving about, the swarms of bees having remained still, the birds having withheld their music, and the beasts having stopped roaming.

दकसष्टपनस्त्रिपशातणां पसस्त्रिहृत्य तसय कशास्मिनः प यस्त्रिनःशयकन स्त्रिसस्मिवि पनस्त्रियशाणपे । पनस्त्रिशान्तपेष य सणांसक्तनस्मिपेरुशशाखणां रयशानशासपदणां भभतपतपेसविरविपेश ॥ ३.४३ ॥

पनस्त्रियशाणपे प यस्त्रिनः शयकन स्त्रिनः इवि तसय दकसष्टपशातणां पसस्त्रिहृत्य कशास्मिनः पनस्त्रिशान्तपेष य सणांसक्तनस्मिपेरुशशाखणां भभतपतपेनः रयशानशासपदणां सविविपेश |

43. Having avoided his glance, as one does the quarter wherein shines Venus, when starting on ajourney, KAma entered S'iva's abode of contemplation, screened with the thickly interwovenbranches of the Nameru trees all round.

स दपेविदशारुदनरुस्मिविपेसदकशायशाणां शशादभरलचस्मिरव्यविरशानवित्यशास्मिन । आसषीनस्मिशासन्नशस्त्रिषीस्त्रिपशातसत्र्यम्बकणां सणांयसस्मिनणां ददशर ॥ ३.४४ ॥

आसन्नशस्त्रिषीस्त्रिपशातनः सनः शशादभरलचस्मिरव्यविरशानवित्यशाणां दपेविदशारुदनरुस्मिविपेसदकशायशाणां आसषीनणां सणांयसस्मिनणां सतनस्त्रियम्बकणां ददशर |

44. He, the fall (destruction) of whose body was at hand, saw the Three-eyed God, absorbed inascetic con templation, seated on an altar of the Devadaru tree, covered over with a tiger's skin.

पयरङकबन्रससथस्त्रिपभविरकशायस्मिकज्विशायतणां सणांनसस्मितघोभयशाणांसस्मिन । उत्तशानपशासणद्वियसणांसनविपेशशात्पनस्त्रिफय ललस्त्रिशाजषीविसस्मिविशाङकस्मिरयपे ॥ ३.४५ ॥

पयरङकबन्रससथस्त्रिपभविरकशायणां ऋज्विशायतणां सन्नसस्मितघोभयशाणांसणां उत्तशानपशासणद्वियससन्नविपेशशातन अङकस्मिरयपे पनस्त्रिफय ललस्त्रिशाजषीविस्मिन इवि |

45. The fore-part of whose body was steady owing to the posture called Virasana, who was sittingstraight and fully drawn, both of whose shoulders were a little bent, and in whose lap there lay as itwere a full blown lotus, owing to his two hands being placed there with the palms turned upwards.

भयजणांगस्मिघोन्नरजटशाकलशापणां कणशारविसक्तसद्विग यणशाक्षिसभतनस्त्रिस्मिन ।

Page 10: KumaraSambhavaCantoIII

कण्ठपनस्त्रिभशासङगसविशपेषनषीलशाणां कक ष्णत्विचणां गनस्त्रिसन्थस्मितषी णां दरशानस्मिन ॥ ३.४६ ॥

भयजङगस्मिघोन्नरजटशाकलशापणां कणशारविसक्तसद्विग यणशाक्षिसभतनस्त्रिणां कण्ठपनस्त्रिभशासङगसविशपेषनषीलशाणां गनस्त्रिसन्थस्मितषी णां कक ष्णत्विजणां दरशानस्मिन |

46. The mass of whose matted hair was gathered upwards and tied with a serpent, who had a doublestring of Rudra'kshas hanging down from his ears, and who wore a black antelope's hide with knots,appearing still more darkish on account of the complexion of his neck ;

सकणां सचत्पनस्त्रिकशाशससतसस्मितघोगनस्त्रितशास्त्रितैभनरूर सविसकन स्त्रियशायशाणां सविस्त्रितपनस्त्रिसङगतैनः । नपेतनस्त्रितैस्त्रिसविसपसन्दतपक्ष्स्मिस्मिशालतैलरक्ष्यषीकक तघनस्त्रिशाणस्मिरघोस्मियभखतैनः ॥ ३.४७ ॥

सकसञचत्पनस्त्रिकशाशससतसस्मितघोगनस्त्रितशास्त्रितैनः भनरूसविसकन स्त्रियशायशाणां सविस्त्रितपनस्त्रिसङगतैनः असविसपसन्दतपक्ष्स्मिस्मिशालतैनः अरघोस्मियभखतैनः नपेतनस्त्रितैनः लक्ष्यषीकक तघनस्त्रिशाणस्मिन|

47. Who was looking steadfastly at (the tip of) his nose with his eyes, the fierce pupils of whichwere motionless and shining out a little, and which had desisted from the habit of knitting thebrows, the thick lashes of which were not moving and the vision of which was turned downwards;

अविकसष्टसणांस्त्रिम्भसस्मिविशाम्ब यविशाहस्मिपशासस्मिविशारशास्त्रिस्मिनयत्तस्त्रिङगस्मिन । अन्तश्चस्त्रिशाणशाणां स्मिरुतशाणां सनस्त्रिघोरशासन्नविशातसनष्कम्पसस्मिवि पनस्त्रिदषीपस्मिन ॥ ३.४८ ॥

अन्तश्चस्त्रिशाणशाणां स्मिरुतशाणां सनस्त्रिघोरशातन अविकसषसणांस्त्रिम्भणां अम्ब यविशाहणां इवि, अनयत्तस्त्रिङगणां अपशाणां आरशास्त्रिणां इवि, सनविशातसनष्कम्पणां पनस्त्रिदषीपणां इवि |

48. Who, on account of the suspension of the vital airs (lit. the air moving inside), appeared like acloud not blustering up to burst into a shower, or like a reservoir of water unruffled with ripples orlike a lamp (burning) steady in a place free from wind ;

कपशालनपेतनस्त्रिशान्तस्त्रिलब्रस्मिशागर्घैज्यघोरसतनःपनस्त्रिस्त्रिघोहतैरुसदततैनः सशस्त्रिसतनः । स्मिकणशालसभतनस्त्रिशासरकसगौकय स्मिशायशार्गं बशालसय लक्ष्स्मिषी णां ग्लपयन्तसस्मिन्दघोनः ॥ ३.४९ ॥

कपशालनपेतनस्त्रिशान्तस्त्रिलब्रस्मिशागर्घैनः सशस्त्रिसतनः उसदततैनः ज्यघोसतनःपनस्त्रिस्त्रिघोहतैनः बशालसय इन्दघोनः स्मिकणशालसभतनस्त्रिशासरकसगौकय स्मिशायशार्गं लक्ष्स्मिषी णां ग्लपयन्तस्मिन |

49. Who was putting into shade the grace softer than that of the lotus fibres, of the young moon, bythe rays of light shooting forth from the head, having got a passage through the eye in the cranium;

स्मिनघो नविद्विशास्त्रिसनसषरविकसत्त हृसद व्यविसथशापय सस्मिशासरविश्यस्मिन । यस्मिक्षिस्त्रिणां क्षिपेतनस्त्रिसविदघो सविद यसतस्मिशात्स्मिशानस्मिशात्स्मिन्यविलघोकयन्तस्मिन ॥ ३.५० ॥

नविद्विशास्त्रिसनसषरविकसत्त स्मिननः हृसद व्यविसथशापय क्षिपेतनस्त्रिसविदनः यणां अक्षिस्त्रिणां सविद यनः तस्मिन आत्स्मिशानणां आत्स्मिसन अविलघोकयन्तस्मिन |

50. Who, having fixed in his heart the mind, with its operations through the nine gates ( of sense )entirely sus pended and completely under the influence of concentration, was realising in himselfhis own self, whom the seers call the Eternal.

सस्मिस्त्रिसतथशाभभतस्मिययग्स्मिनपेतनस्त्रिणां पश्यन्नदभस्त्रिशान्स्मिनसशापयरकष्यस्मिन । नशालक्षियत्सशारविससन्नहसतनः सनस्त्रिसतणां शस्त्रिणां चशापस्मिसप सविहसतशातन ॥ ३.५१ ॥

तथशाभभतणां स्मिनसशा असप अरकष्यणां अययग्स्मिनपेतनस्त्रिणां अदभस्त्रिशातन पश्यनन सस्मिस्त्रिनः सशारविससन्नहसतनः सविहसतशातन सनस्त्रिसतणां शस्त्रिणां चशापणां असप न अलक्षियतन |

51. Smara (Cupid), while looking at him, the three- eyed one, not to be assailed even in thought, in

Page 11: KumaraSambhavaCantoIII

that posture, his hand drooping through fear, did not notice the bow and arrow dropped down fromhis hand.

सनविशारणभभसयष्ठस्मिथशासय विषीयर्गं सणांर यक्षियन्तषीवि विप यग यरणपेन । अनयपनस्त्रियशातशा विनदपेवितशाभ्यशास्मिदकश्यत सथशाविस्त्रिस्त्रिशाजकन्यशा ॥ ३.५२ ॥

अथ असय सनविशारणभभसयष्ठणां विषीयर्गं विप यग यरणपेन सन्रयक्षियन्तषी इवि विनदपेवितशाभ्यशाणां अन यपनस्त्रियशातशा सथशाविस्त्रिस्त्रिशाजकन्यशा अदकश्यत |

52. Just then was seen the daughter of the Lord of immovables (Himalaya) accompanied by the sylvan deities, reviving, as it were, his prowess, almost deadened, by the beauty of her person ;

अशघोकसनभरसत्सरतपद्स्मिस्त्रिशागस्मिशाकक ष्टहपेस्मिद्ययसतकसणरकशास्त्रिस्मिन । स्मि यक्तशाकलशापषीकक तससन्दयविशास्त्रिणां विसन्तपयष्पशाभस्त्रिणणां विहन्तषी ॥ ३.५३ ॥

अशघोकसनभरसत्सरतपद्स्मिस्त्रिशागणां आकक ष्टहपेस्मिद्ययसतकसणरकशास्त्रिणां स्मि यक्तशाकलशापषीकक तससन्दयविशास्त्रिणां विसन्तपयष्पशाभस्त्रिणणां विहन्तषी |

53. Who wore a decoration of the spring flowers, the Asoka flowers in which put into shade the rubies, the Karnikaras bore the lustre of gold and the Sinduvaras shone like a necklace of pearls;

आविसजरतशा सकणां सचसदवि सतनशाभ्यशाणां विशासघो विसशानशा तरुणशाकर स्त्रिशागस्मिन । पयशारपतप यष्पसतबकशाविनस्मिनस्त्रिशा सणांचशासस्त्रिणषी पललसविनषी लतपेवि ॥ ३.५४ ॥

सतनशाभ्यशाणां सकसञचसदवि आविसजरतशा तरुणशाकर स्त्रिशागणां विशासनः विसशानशा पयशारपतप यष्पसतबकशाविनस्मिनस्त्रिशा पललसविनषी सञचशासस्त्रिणषी लतशा इवि |

54. Who stooped a little with (the weight) of her breasts, and wore a garment of the hue of themorning sun thus looking like a walking creeper covered with foliage and bending under the breast-like clusters of flowers;

सनस्त्रिसतशाणां सनतम्बशादविलम्बस्मिशानशा प यननःप यननः कपे सस्त्रिदशास्मिकशाञचषीस्मिन । न्यशासषीकक तशाणां सथशानसविदशा सस्मिस्त्रिपेण स्मिगौविर्तीणां सद्वितषीयशासस्मिवि कशास्मि यरकसय ॥ ३.५५ ॥

सथशानसविदशा सस्मिस्त्रिपेण न्यशासषीकक तशाणां कशास्मि यरकसय सद्वितषीयशाणां स्मिगौविर्तीणां इवि सनतम्बशातन न्यसतशाणां कपे सस्त्रिदशास्मिकशाञचषी णां प यननः प यननः अविलम्बस्मिशानशा |

55. Who was drawing up with her hand again and again the zone, composed of Bakula flowers;slipping down her hips, which was, as it were, a second string for his bow depo- sited there bySmara who knew the appropriate place for it;

सयगसन्रसननःश्विशाससविविकरतकष्णणां सबम्बशारस्त्रिशासन्नचस्त्रिणां सद्विस्त्रिपेफस्मिन । पनस्त्रिसतक्षिणणां सणांभनस्त्रिस्मिलघोलदकसष्टलर्तीलशास्त्रिसविन्दपेन सनविशास्त्रियन्तषी ॥ ३.५६ ॥

सयगसन्रसननःश्विशाससविविकरतकष्णणां सबम्बशारस्त्रिशासन्नचस्त्रिणां सद्विस्त्रिपेफणां सम्भनस्त्रिस्मिलघोलदकसष्टनः लषीलशास्त्रिसविन्दपेन पनस्त्रिसतक्षिणणां सनविशास्त्रियन्तषी |

56. And who, her eyes agitated through confusion, was keeping off, every moment, with a sportivelotus, a bee hovering round her Bimba-like nether lip, with its thirst (desire) excited by her fragrantbreath.

तशाणां विषीक्ष्य सविशारवियविशानविद्यशाणां स्त्रितपेस्त्रिसप हनस्त्रिषीपदस्मिशादरशानशास्मिन । सजतपेसन्दनस्त्रियपे शभसलसन प यष्पचशापनः सविकशायरसससरणां प यनस्त्रिशाशशणांसपे ॥ ३.५७ ॥

सविशारवियविशानविद्यशाणां स्त्रितपेनः असप हनस्त्रिषीपदणां आदरशानशाणां तशाणां विषीक्ष्य प यष्पचशापनः सजतपेसन्दनस्त्रियपे सविकशायरसससरणां प यननः आशशणांसपे |

Page 12: KumaraSambhavaCantoIII

57. On seeing her, faultless in all her limbs, and a standing shame even to Rati, the flowerarrowed god again hoped for the accomplishment ol his object respecting the Trident-holder who had conquered his senses. भसविष्यतनः पत्य यरुस्मिशा च शणांभघोनः सस्मिशाससशाद पनस्त्रिसतहशास्त्रिभभसस्मिस्मिन । यघोगशात्स चशान्तनः पस्त्रिस्मिशात्स्मिसणांजणां दकष्ट्विशा पस्त्रिणां ज्यघोसतरुपशास्त्रिस्त्रिशास्मि ॥ ३.५८ ॥

भसविष्यतनः पत्य यनः शम्भघोनः पनस्त्रिसतहशास्त्रिभभसस्मिणां उस्मिशा सस्मिशाससशाद च, सनः पस्त्रिस्मिशात्स्मिसणांजणां पस्त्रिणां ज्यघोसतनः दकष्ट्विशा यघोगशातन उपशास्त्रिस्त्रिशास्मि च |

58. Uma' approached the entrance ( of the abode ) of S'ambhu, her future lord; and at the same time,he too, having realised in himself the eternal light called Parma'tman desisted from contemplation( broke the Sama'dhi).

ततघो भ यजणांगशासरपतपेनः फणशागनस्त्रितैस्त्रिरनः कथणां सचर कतभभसस्मिभशागनः । शनतैनः कक तपनस्त्रिशाणसविस्मि यसक्तस्त्रिषीशनः पयरङकबन्रणां सनसबडणां सबभपेद ॥ ३.५९ ॥

ततनः शनतैनः कक तपनस्त्रिशाणसविस्मि यसक्तनः भ यजङगशासरपतपेनः फणशागनस्त्रितैनः कथसञचतन अरनः रकतभभसस्मिभशागनः ईशनः सनसबडणां पयरङकबन्रणां सबभपेद |

59. Then the Lord, slowly releasing all the vital airs In the body, the portion of the earth under himbeing, with great difficulty, upborne with the tops of his hoods by the lord of serpents, loosened thefirm Vi'ra'sana.

तसस्मितै शशणांस पनस्त्रिसणपत्य नन्दषी शयशनरूषयशा शतैलसयतशास्मि यपपेतशास्मिन । पनस्त्रिविपेशयशास्मिशास च भत यरस्त्रिपेनशाणां भनरूक्षिपेपस्मिशातनस्त्रिशान यस्मितपनस्त्रिविपेशशास्मिन ॥ ३.६० ॥

तसस्मितै पनस्त्रिसणपत्य नन्दषी शयशनरूषयशा उपपेतशाणां शतैलस यतशाणां शशणांस, भतयरनः भनरूक्षिपेपस्मिशातनस्त्रिशान यस्मितपनस्त्रिविपेशशाणां एनशाणां पनस्त्रिविपेशयशास्मिशास च |

60. To him, Nandi, having saluted, announced the coming of the daughter of the Mountain-lordthrough the desire of waiting upon him, and ushered her into the presence of his lord, heradmittance being permitted with a mere sign of the eye-brow.

तसयशानः सखषीभ्यशाणां पनस्त्रिसणपशातपभविर्गं सविहसतलभननः सशसशस्त्रिशात्ययसय । व्यकषीयरत त्र्यम्बकपशादस्मिभलपे प यष्पघोच्चयनः पललविभङगसभन्ननः ॥ ३.६१ ॥

तसयशानः सखषीभ्यशाणां पनस्त्रिसणपशातपभविर्गं सविहसतलभननः पललविभङगसभन्ननः सशसशस्त्रिशात्ययसय प यष्पघोच्चयनः त्र्यम्बकपशादस्मिभलपे व्यकषीयरत |

61. By her two friends was scattered a collection of spring- flowers, mixed with bits of leavesgathered with their own hands, at the feet of the Three-eyed God, with a bow.

उस्मिशासप नषीलशालकस्मिरयशघोसभ सविसनस्त्रिणांसयन्तषी नविकसणरकशास्त्रिस्मिन । चकशास्त्रि कणरच्य यतपललविपेन स्मिभरनशार पनस्त्रिणशास्मिणां विकषभरविजशाय ॥ ३.६२ ॥

नषीलशालकस्मिरयशघोसभ नविकसणरकशास्त्रिणां सविसनस्त्रिणांसयन्तषी उस्मिशा असप कणरच्य यतपललविपेन स्मिभरनशार विकषभरविजशाय पनस्त्रिणशास्मिणां चकशास्त्रि |

62. Uma" made a bow to the Bull-emblemed God with her head, when the tender leaf on the eardropped down and the fresh Karinka'ra flowers shining in the midst of her black tresses gotloosened.

अनन्यभशाजणां पसतस्मिशापन यहषीसत सशा तथ्यस्मिपेविशासभसहतशा भविपेन । न हषीश्विस्त्रिव्यशाहृतयनः कदशा सचत्प यष्यसन्त लघोकपे सविपस्त्रिषीतस्मिथरस्मिन ॥ ३.६३ ॥

अनन्यभशाजणां पसतणां आपन यसह इसत भविपेन सशा तथ्यणां एवि असभसहतशा, ईश्विस्त्रिव्यशाहृतयनः लघोकपे कदशासचतन सह सविपस्त्रिषीतणां अथर्गं न प यष्णसन्त |

Page 13: KumaraSambhavaCantoIII

63. She was indeed told the truth by Bhava when he said " do you get a husband, who will notattend to another woman: " the words of the mighty do not foster a sense contrary to their meaningin this world.

कशास्मिसतय बशाणशाविसस्त्रिणां पनस्त्रितषीक्ष्य पतङगविद्विसह्निस्मि यखणां सविसविक्षियनः । उस्मिशासस्मिक्षिणां हस्त्रिबरलक्ष्यनः शस्त्रिशासनज्यशाणां स्मि यहयस्त्रिशास्मिस्मिशर ॥ ३.६४ ॥

कशास्मिनः त य बशाणशाविसस्त्रिणां पनस्त्रितषीक्ष्य पतङगवितन विसह्निस्मि यखणां सविसविक्षियनः हस्त्रिबरलक्ष्यनः उस्मिशासस्मिक्षिणां शस्त्रिशासनज्यशाणां स्मि यहयनः आस्मिस्मिशर |

64. Kama, having seized this as the proper opportunity for ( discharging ) his arrow, being as ifdesirous of entering the fire like a moth, touched again and again the string of his bow, having fixedhis eye on Hara, while Uma stood hard by ( lit. in the presence of Uma' ).

अथघोपसनन्यपे सगसस्त्रिशशाय गगौस्त्रिषी तपससविनपे तशास्मिनस्त्रिरुचशा कस्त्रिपेण । सविशघोसषतशाणां भशान यस्मितघो स्मियभखतैस्मिरन्दशासकनषीप यष्कस्त्रिबषीजस्मिशालशास्मिन ॥ ३.६५ ॥

अथ गगौस्त्रिषी तपससविनपे सगसस्त्रिशशाय तशास्मिनस्त्रिरुचशा कस्त्रिपेण भशान यस्मितनः स्मियभखतैनः सविशघोसषतशाणां स्मिन्दशासकनषीप यष्कस्त्रिबषीजस्मिशालशास्मिन उपसनन्यपे |

65. Then Gauri offered to Girisha, given to asceticism, a rosary of the seeds of lotuses grown in theManda'kini and dried up by the rays of the sun, with a hand of a rosy colour.

पनस्त्रिसतगनस्त्रिहषीत यणां पनस्त्रिणसयसपनस्त्रियत्विशासत्तनस्त्रिलघोचनसतशास्मि यपचकन स्त्रिस्मिपे च । सणांस्मिघोहनणां नशास्मि च प यष्परन्विशा रनयष्यस्मिघोघणां सस्मिरत्त बशाणस्मिन ॥ ३.६६ ॥

पनस्त्रिणसयसपनस्त्रियत्विशातन सतनस्त्रिलघोचननः तशाणां पनस्त्रिसतगनस्त्रिहषीत यस्मिन उपचकन स्त्रिस्मिपे च प यष्परन्विशा सम्स्मिघोहनणां नशास्मि अस्मिघोघणां बशाणणां रन यसष सस्मिरत्त च |

66. The three-eyed God through love for devotees made ready to take that rosary, and the verymoment the flower-arrowed God placed on the bow his unfailing arrow called Sammohana (thecaptivator).

हस्त्रिसत य सकणां सचत्पसस्त्रिलयपतरतैयरश्चन्दनस्त्रिघोदयशास्त्रिम्भ इविशाम्ब यस्त्रिशासशनः । उस्मिशास्मि यखपे सबम्बफलशारस्त्रिघोष्ठपे व्यशापशास्त्रियशास्मिशास सविलघोचनशासन ॥ ३.६७ ॥

चन्दनस्त्रिघोदयशास्त्रिम्भपे अम्ब यस्त्रिशासशनः इवि सकसञचत्पसस्त्रिलयपतरतैयरनः हस्त्रिनः त य सबम्बफलशारस्त्रिघोष्ठपे उस्मिशास्मि यखपे सविलघोचनशासन व्यशापशास्त्रियशास्मिशास |

67. Hara, his firmness a little shaken, as is the sea (agitated) at the rising of the moon, cast his eyeson Uma's face, the lower lip of which was like the Bimba fruit.

सविविकण्वितषी शतैलसयतशासप भशाविस्मिङगतैनः सफय स्त्रिदशालकदम्बकलपतैनः । सशाचषीकक तशा चशारुतस्त्रिपेण तसथगौ स्मि यखपेन पयरसतसविलघोचनपेन ॥ ३.६८ ॥

शतैलसयतशा असप सफय स्त्रिदशालकदम्बकलपतैनः अङगतैनः भशाविणां सविविकण्वितषी सशाचषीकक तशा चशारुतस्त्रिपेण पयरसतसविलघोचनपेन स्मि यखपेन तसथगौ |

68. The daughter of the Mountain too, betraying her emotion by limbs that looked like the bloomingKadamba flowers ( on account of the hair standing on end), stood with a half averted face, lovelier still and with the eyes agitated through shyness.

अथपेसन्दनस्त्रियक्षिघोभस्मिययग्स्मिनपेतनस्त्रिनः प यनविरसशत्विशादलविसन्नगकह्य । हपेत यणां सविचपेतघोसविकक तपेसदरदकक्षियसदरशशास्मि यपशान्तपेष य ससजर दकसष्टस्मिन ॥ ३.६९ ॥

Page 14: KumaraSambhavaCantoIII

अथ अययग्स्मिनपेतनस्त्रिनः विसशत्विशातन इसन्दनस्त्रियक्षिघोभणां प यननः बलवितन सनगकह्य सविचपेतघोसविकक तपेनः हपेत यणां सददकक्षियनः सदशशाणां उपशान्तपेष य दकसष्टणां ससजर |

69. Then Siva, having strongly restrained the perturbation of his senses by means of his ( perfect ) self-control, and desiring to find out the cause of the disturbance of his heart, directed his eye towards the directions.

स दसक्षिणशापशाङगसनसविष्टस्मि यसष्टणां नतशाणांसस्मिशाकय सञचतसव्यपशादस्मिन । ददशर चकन स्त्रिषीकक तचशारुचशापणां पनस्त्रिहत यरस्मिभ्य यद्यतस्मिशात्स्मियघोसनस्मिन ॥ ३.७० ॥

दसक्षिणशापशाङगसनसविष्टस्मि यसष्टनः नतशाणांसणां आकय सञचतसव्यपशादणां चकन स्त्रिषीकक तचशारुचशापणां पनस्त्रिहत यर्गं अभ्ययद्यतणां आत्स्मियघोसनणां ददशर |

70. Then he saw the mind-born one, his clenched fist resting on the corner of his left eye, hisshoulders bent ( forward ) and his left foot drawn in, ready to strike with his beautiful bow stretchedto ( the figure of ) a circle,

तपनःपस्त्रिशास्मिशरसविविकरस्मिन्यघोभनरूर भङगदयष्पनस्त्रिपेक्ष्यस्मि यखसय तसय । सफय स्त्रिन्न यदसचरनः सहसशा तकतषीयशादक्ष्णनः कक शशान यनः सकल सनष्पपशात ॥ ३.७१ ॥

तपनःपस्त्रिशास्मिशरसविविकरस्मिन्यघोनः भनरूभङगदयष्पनस्त्रिपेक्ष्यस्मि यखसय तसय तकतषीयशातन अक्ष्णनः सफय स्त्रिनन उदसचरनः कक शशान यनः सहसशा सनष्पपशात सकल |

71. All at once a blazing fire with rising flames sprang from the third eye of him, whose ire wasroused by the disturbance to his austerities, and whose face was terrible to look at owing to theknitting of the eye-brows.

कन स्त्रिघोरणां पनस्त्रिभघो सणांहस्त्रि सणांहस्त्रिपेसत यशाविसद्गस्त्रिनः खपे स्मिरुतशाणां चस्त्रिसन्त । तशावित्स विसह्निभरविनपेतनस्त्रिजन्स्मिशा भसस्मिशाविशपेषणां स्मिदनणां चकशास्त्रि ॥ ३.७२ ॥

पनस्त्रिभघो कन स्त्रिघोरणां सणांहस्त्रि सणांहस्त्रि इसत स्मिरुतशाणां सगस्त्रिनः खपे यशावितन चस्त्रिसन्त तशावितन भविनपेतनस्त्रिजन्स्मि सनः विसह्निनः स्मिदनणां भसस्मिशाविशपेषणां चकशास्त्रि |

72. Ere the cries of the gods - "Restrain thy ire, restrain thy ire, O Lord” -could rise in the sky, thefire, born of the eye of Bhava, left only the ashes of Madana.

तषीविनस्त्रिशासभषङगपनस्त्रिभविपेण विकसत्तणां स्मिघोहपेन सणांसतम्भयतपेसन्दनस्त्रियशाणशास्मिन । अजशातभतकरव्यसनशा स्मि यहभतर्गं कक तघोपकशास्त्रिपेवि स्त्रिसतबरभभवि ॥ ३.७३ ॥

तषीविनस्त्रिशासभषङगपनस्त्रिभविपेण इसन्दनस्त्रियशाणशाणां विकसत्तणां सणांसतम्भयतशा स्मिघोहपेन स्मि यहभतर्गं स्त्रिसतनः अजशातभतकरव्यसनशा कक तघोपकशास्त्रिशा इवि बभभवि |

73. And Rati who for a time stood unconscious of the death of her husband, had a favour conferredupon her as it were by the swoon, which, occasioned by the sharp dis- comfiture, stifled alloperations of her senses.

तस्मिशाशय सविघ्नणां तपससतपसविषी विनसपसतणां विजनस्त्रि इविशाविभज्य । सतनस्त्रिषीसणांसनकषर्गं पसस्त्रिहत यरसस्मिच्छन्नन्तदररपे भभतपसतनः सभभतनः ॥ ३.७४ ॥

तपसनः तणां सविघ्नणां विजनस्त्रिनः विनसपसतणां इवि आशय अविभज्य तपसविषी भभतपसतनः सतनस्त्रिषीससन्नकषर्गं पसस्त्रिहत यरस्मिन इच्छनन सभभतनः अन्तदररपे |

74. Having quickly destroyed him, the obstacle to his austerities, as the bolt of Indra does a tree, theGreat ascetic, the Lord of beings, together with his followers, vanished from sight, in order to avoidthe vicinity of women.

Page 15: KumaraSambhavaCantoIII

शतैलशात्स्मिजशासप सपत यरुसच्छस्त्रिसघोऽसभलशाषणां व्यथर्गं सस्मिथ्यर लसलतणां विप यस्त्रिशात्स्मिनश्च । सख्यघोनः सस्मिक्षिसस्मिसत चशासरकजशातलज्जशा शभन्यशा जगशास्मि भविनशासभस्मि यखषी कथणां सचतन ॥ ३.७५ ॥

शतैलशात्स्मिजशा असप उसच्छस्त्रिसनः सपत यनः असभलशाषणां आत्स्मिननः लसलतणां विप यनः च व्यथर्गं सस्मिथ्यर सख्यघोनः सस्मिक्षिणां इसत च असरकजशातलज्जशा शभन्यशा कथणांसचतन भविनशासभस्मि यखषी जगशास्मि |

75. The daughter of the Mountain knowing the desire of her exalted father as well as her lovelybody to be vain, overwhelmed with shame all the more, because it happened in the presence of hertwo friends, somehow or other went homeward, like one dazed.

सपसद स्मि यकय सलतशाक्षिषी णां रुदनस्त्रिसणांस्त्रिम्भभषीत्यशा द यसहतस्त्रिस्मिनयकम्पयशास्मिसदनस्त्रिस्त्रिशादशाय दघोभ्यशारस्मिन । सयस्त्रिगज इवि सबभनस्त्रित्पसद्स्मिनषी णां दन्तलग्नशाणां पनस्त्रिसतपथगसतस्त्रिशासषीद्विपेगदषीघर्तीकक तशाङगनः ॥ ३.७६ ॥

दन्तशाविलग्नशाणां पसद्स्मिनषी णां सबभनस्त्रितन स यस्त्रिगजनः इवि असदनस्त्रिनः रुदनस्त्रिसणांस्त्रिम्भभषीत्यशा स्मि यकय सलतशाक्षिषी णां अनयकम्पयशाणां द यसहतस्त्रिणां सपसद दघोभ्यशार्गं आदशाय विपेगदषीघर्तीकक तशाङगनः पनस्त्रिसतपथगसतनः आसषीतन |

76. Just then the Mountain, having taken into his arms his daughter who deserved to be sympathisedwith and who had closed her eyes in fear of the anger of Bhava, went along the path, as does theelephant of the gods holding a lotus sticking to his tusk, with his body stretched to its full length onaccount of his great speed.