overview

5
तिङतिया . मूलधाि सानब, साथ। डपच ष पाके गण, पदम , स ेट ्/अतनट ्/वेट ् ातद, उभयपदी, अतनट ् . इंा-लोप उपदेशेऽजननातसक इि (१.३.२) हलम (१.३.३) आतदतञथट डव (१.३.५) ि लोप (१.३.९) पच . ाकृ तिकातन कायाथतण धाादे ष स (६.१.६४) तषध -> तसध , ष -> स णो न (६.१.६५) णी -> नी, णम -> नम इतदिो नम धािो (७.१.५८)

Upload: bhairavanatha

Post on 16-Feb-2016

9 views

Category:

Documents


0 download

DESCRIPTION

Overview

TRANSCRIPT

Page 1: Overview

तिङन्तप्रतिया

१. मलूधाि ुः सान बन्धुः, सार् थुः। ड पच ँ॑ष ् पाके

गणुः, पदम ्, सटे/्अतनट/्वटे ्भ्वातदुः, उभयपदी, अतनट ्

२. इत्सजं्ञा-लोपुः उपदशेऽेजन नातसक इि ् (१.३.२) हलन्त्यम ् (१.३.३) आतदतञ थट डवुः (१.३.५) िस्य लोपुः (१.३.९) पच ्

३. प्राकृतिकातन काया थतण धात्वादुेः षुः सुः (६.१.६४) तषध-्> तसध ्, ष -> स

णो नुः (६.१.६५) णी -> नी, णम -> नम

इतदिो न म ् धािोुः (७.१.५८)

Page 2: Overview

इतव -> इव ् -> इन्व ् o नश्चापदान्तस्य झतल (८.३.२४) बतृह -> बहृ ्-> बनृ ् ह ्-> बृहं ्

o अन स्वारस्य यतय परसवणथुः (८.४.५८) कतप -> कप ् -> कन ् प ् -> कंप ् -> कम्प ्

उपधाया ंच (८.२.७८) क द ्थ -> कूद ्थ, म र् ्थ -> मरू् ्थ

४. लकारुः वि थमान ेलट ्(३.२.१२३) लुङ ्(३.२.११०) अनद्यिन ेलङ ्(३.२.१११) परोक्ष ेतलट ्(३.२.११५) लृट ्शषे ेच (३.३.१३) अनद्यिन ेलुट ्(३.३.१५) तलतितमत्त ेलृङ ्तियातिपत्तौ (३.३.१३९) भिू ेच (३.३.१४०)

तवतधतनमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार् थनषे तलङ ्(३.३.१६१) लोट ्च (३.३.१६२) आतशतष तलङ्लोटौ (३.३.१७३) तलङर् ेलेट ्(३.४.७)

Page 3: Overview

५. अडागमुः/आडागमुः लुङ-्लङ-्लृङ्क्ष्वड दात्तुः (६.४.७१) पठ ्ल ्-> अपठ ्ल ्

आडजादीनाम ् (६.४.७२) ईक्ष ् ल ्-> आ ईक्ष ् ल ्o आटश्च (६.१.९०) आ ईक्ष ् ल ्-> ऐक्ष ् ल ्

६. लस्य तिबादयुः तिप-्िस-्तझ-तसप-्र्स-्र्-तमप-्वस-्मस-्ि-आिाम-्झ-र्ास-्आर्ाम-्ध्वम-्इट-्वतह-मतहङ ्(३.४.७८)

७. तवकरणुः स्यिासी लृलुटोुः (३.१.३३) तसब्बहुलं लेतट (३.१.३४) तलल लुतङ (३.१.४३) साव थधाि के यक ्(३.१.६७) किथतर शप ् (३.१.६८)

८. अङ्गकाय थम ् यस्मात्प्रत्ययतवतधस्तदातद प्रत्ययऽेङ्गम ् (१.४.१३)

Page 4: Overview

अङ्गस्य (६.४.१) साव थधाि कार्द्थधाि कयोुः (७.३.८४) नी शप ् -> न ेशप ्, भ ूिचृ ् -> भो िचृ ्

प गन्तलघपूधस्य च (७.३.८६) तचि ् शप ् -> चिे ् शप ्, म द ्िचृ ् -> मोद ्िचृ ्

अचो तणणति (७.२.११५) नी तणच ् -> न ैतणच ्, भ ूघञ ् -> भौ घञ ्

अि उपधायाुः (७.२.११६) पठ ्घञ ् -> पाठ ्घञ ्, पठ ्तणच ् -> पाठ ्तणच ्

९. प्रत्ययतनमा थणम ् १०. सतन्धकाय थम ् इको यणतच (६.१.७७) क रु+अतन्त = क व थतन्त

एचोऽयवायावुः (६.१.७८) न+ैअक = नायक

आद्ग णुः (६.१.८७) अवन्द+इ = अवन्द े

वतृर्द्रेतच (६.१.८८) वन्द+ऐ = वन्द ै

Page 5: Overview

अकुः सवण ेदीघ थुः (६.१.१०१) भव+आतन = भवातन

अिो ग ण े(६.१.९७) भव+अतन्त = भवतन्त, वन्द+ए = वन्द े

अतम पवू थुः (६.१.१०७) अभव+अम ् = अभवम ्

११. तिपादीकाय थम ् सयंोगान्तस्य लोपुः (८.२.२३) अभवन्त ् -> अभवन ्

ससज षो रुुः (८.२.६६) अभवस ् -> अभवर ्

खरवसानयोतव थसज थनीयुः (८.३.१५) अभवर ्-> अभवुः

आदशेप्रत्यययोुः (८.३.५७) भतव स्यतस -> भतवष्यतस, स स्वाप -> स ष्वाप

रषाभ्ा ंनो णुः समानपद े(८.४.१) िीर+्न -> िीण थ, प ष+्नाति -> प ष्णाति

अटु्कप्वाि म्व्यवायऽेतप (८.४.२) भ्रमनम ् -> भ्रमणम ्