सद्-उक्ति-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1....

61
सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर् जाता न रात्रौ पुनः । पृष्ठ-प्रोञ्छित-तोय-तुच्छ-जलधेर् आपूर्य येनान्तरं ताः कल्लोल-परम्परा इव परं देहत्वचो दर्शिताः ॥1641॥ क्षियाकस्य । भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो दहति वितत-ज्वाला-जालो जगन्ति विषानलः । स तु विनिहित-ग्रीवाकाण्डः कटाह-पुटान्तरे स्वपिति भगवान् कूर्मो निद्राभरालस-लोचनः ॥1642॥ चिरन्तन-शरणस्य । (स्र्क् 118, Smv 108.2) जायन्ते बहवोऽत्र कच्छप-कुले किं तु क्वचित् कच्छपी नैकाप्य् एकम् असूत सूनुम् अपरं सूतेन वा सोष्यते । आकल्पं धरणी-धरोद्वहनतः सन्ताप-खिन्नात्मनो यः कूर्मस्य दिनानि नाम कतिचिद् विश्राम-दान-क्षमः ॥1643॥ शतानन्दस्य । (स्र्क् 1105) निष्कन्दामर-विन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले जम्बालाविलम् अम्बु कर्तुम् अपरा सूते वराही सुतान् । दंष्ट्रायां चतुर्-अर्णवोर्मित्-पटलैर् आप्लावितायाम् इयं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ॥1644॥ अभिनन्दस्य । (Sk 4.94, स्प्द् 1214, Smv 36.6) अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता । पदं कृत्वा यः स्वं फणि-पति-फणा-चक्र-वलये निमज्जन्तीम् अन्तर्जलधि वसुधाम् उद्वलयति ॥1645॥

Upload: others

Post on 18-Oct-2019

5 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

सद्-उक्ति-कर्णामृतम्

(4)

अपदेश-प्रवाह-वीचयः

1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर् जाता न रात्रौ पुनः । पृष्ठ-प्रोञ्छित-तोय-तुच्छ-जलधेर् आपूर्य येनान्तरं ताः कल्लोल-परम्परा इव परं देहत्वचो दर्शिताः ॥1641॥ क्षियाकस्य । भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो दहति वितत-ज्वाला-जालो जगन्ति विषानलः । स तु विनिहित-ग्रीवाकाण्डः कटाह-पुटान्तरे स्वपिति भगवान् कूर्मो निद्राभरालस-लोचनः ॥1642॥ चिरन्तन-शरणस्य । (स्र्क् 118, Smv 108.2) जायन्ते बहवोऽत्र कच्छप-कुले किं तु क्वचित् कच्छपी नैकाप्य् एकम् असूत सूनुम् अपरं सूतेन वा सोष्यते । आकल्पं धरणी-धरोद्वहनतः सन्ताप-खिन्नात्मनो यः कूर्मस्य दिनानि नाम कतिचिद् विश्राम-दान-क्षमः ॥1643॥ शतानन्दस्य । (स्र्क् 1105) निष्कन्दामर-विन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले जम्बालाविलम् अम्बु कर्तुम् अपरा सूते वराही सुतान् । दंष्ट्रायां चतुर्-अर्णवोर्मित्-पटलैर् आप्लावितायाम् इयं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ॥1644॥ अभिनन्दस्य । (Sk 4.94, स्प्द् 1214, Smv 36.6) अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता । पदं कृत्वा यः स्वं फणि-पति-फणा-चक्र-वलये निमज्जन्तीम् अन्तर्जलधि वसुधाम् उद्वलयति ॥1645॥

Page 2: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

varähasya | (Srk 1206)

2. महादेवः देवैर् दुग्ध-पयोधि-रोधसि उरा कैर् नाम मन्थाचल- क्षोभ-प्रोद्गत-चन्द्रमः-प्रभृतये न प्रेषिताः पाणयः । स्वीचक्रे परम् एक एव भगवान् उद्विग्न-लोक-त्रयी- रक्षायै कटु-कालकूट-गरल-ग्रासं स गौरीश्वरः ॥1646॥ वासुदेव-सेनस्य । छिन्ने ब्रह्म-शिरो यदि प्रथयति प्रेतेषु सख्यं यदि क्षीवः क्रीडति मातृभिर् यदि रतिं धत्ते श्मशाने यदि । सृष्ट्वा संहरति प्रजा यदि तदाप्य् आधाय भक्त्या मनस् तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ॥1647॥ उमापतिधरस्य । स्वं चेत् संचरसे वृषेण लघुता का नाम दिग्-दन्तिनां व्यालैः कङ्कण-कुण्डलानि कुरुषे हानिर् न हेम्नाम् अपि । मूर्धन्यं तनुषे जडांशुम् अयशः किं नाम लोक-त्रयी- दीपस्याम्बुज-बान्धवस्य जगताम् ईशोऽसि किं ब्रूमहे ॥1648॥ शैल-सर्वस्य । आहारो गरलं तृतीयम् अलिके चक्षुः कपालं करे वासः कुञ्जर-चर्म भस्मनि रतिर् भूषा भुजङ्गाधिपः । जन्मालक्ष्यम् असाक्षिकं कुलम् अविज्ञाता च जातिः कथं सेव्योऽस्माभिर् असौ पिशाच-परिषद्-भर्ता हताः स्मो वयम् ॥1649॥ धर्म-योगेश्वरस्य । पाणौ ब्रह्म-कपालम् अस्हित्भिर् अलङ्कारोऽङ्ग-रागश् चिता- भस्मा-व्याहतम् उत्तरीयम् उरगः क्रीडा समं मातृभिः । यस्यैतान्य् असमञ्जसानि तम् अनाचारैः पिशाचैर् वृतं कः स्थाणुः फल-वाञ्छया वद वृषाद् अन्यो जनः सेवते ॥1650॥ तस्यैव ।

3. गणाः तुल्यैवेश्वर-सेवा कर्म न विद्मः पुराकृतं कीदृक् । भृङ्गी यद् अस्थि-शेषो भृशतरम् अकृशश् च कूष्माण्डः ॥1651॥

Page 3: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

वाक्पतेः । एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च । किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥1652॥ कस्यचित् । कपर्दी भूति-संपन्नो जगती-पतिर् अद्वयः । धिग् दैवम् अव्ययः सोऽपि भृङ्गी शुष्यत्यतो भृशम् ॥1653॥ अमोघस्य । स्कन्दे मन्दावधानं चरति गणपतौ मौलिपातं न धत्ते वृन्दे वृन्दारकाणां विनयवति भृशं नादरान् आतनोति । किं भूम्ना यश् च देवीं न नमति गिरिजां तस्य निर्व्याज-वृत्तेः क्षीआस्याप्य् एक-निष्ठा जयति भगवती भृङ्गिणस् तस्य भक्तिः ॥1654॥ उमापतिधरस्य । कूटस्थं श्रवणोपकण्ठ-विलसत्-क्रूर-द्वि-जिह्वाश्रयं दक्ष-द्वेषिणम् अङ्घ्र-लङ्घित-वृषं वैषम्य-भीमेक्षणम् । ईशं निर्गुण-व्यय-प्रकृतिकं संसेव्य भृङ्गी चिराद् यज् जीवत्य् अतिदुर्बलेन वपुषा मन्ये स एवोत्सवः ॥1655॥ कस्यचित् ।

4. सूर्यः किं नैव सन्ति सुबहूनि महा-महांसि चन्द्रोऽप्य् अलं भुवन-मण्डल-मण्डनाय । सूर्याद् ऋते न तद् उदेति न चास्तम् एति येनोदितेन दिनम् अस्तम् इतेन रात्रिः ॥1656॥ आनन्द-वर्धनस्य । (स्र्क् 1202, कस्यचित्) रात्राव् ओषधयो ज्वलन्ति कलयन्त्य् औज्ज्वल्यम् अप्य् अग्नयो ज्योत्स्नाश् चन्द्रमसि स्फुरन्ति दधति ज्योतींषि तेजस्विताम् । अन्यच् च क्रिमयोऽपि बिभ्रति महो-लेशान् अमुष्यैव ताः सर्वा एव निधेस् त्विषां भगवतो दीप्ति-प्रतिच्छायिकाः ॥1657॥ उमापति-धरस्य । अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि

Page 4: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

प्रोन्मीलन्तु भुजङ्ग-मौलि-मणयः क्रीडन्तु दीपाङ्कुराः । प्रष्टव्याः खलु यूयम् एव यदि कोऽप्य् अस्तं गते भास्वति prauòùa-ध्वान्त-पयोधि-मग्न-जगती हस्तावलम्ब-क्षमः ॥1658॥ जलचन्द्रस्य । अस्मिन् नक्तम् अहर् विवेक-विकले कालाधमे नीरदैः संनद्धैर् अभितो निरुद्ध-गगनाभोगासु दिग्-भित्तिषु । भानोर् न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः सत्ता-मात्र-परिग्रहेण विकसन्त्य् अद्यापि पद्माकराः ॥1659॥ वासुदेवस्य । जगन्-नेत्र-श्रेणी-तिमिर-हर-सिद्धाञ्जन-सखा मयूखा यस्यैते त्रिभुवनम् अमोघं विदधति । अये कर्मालङ्घ्यं कलय किम् अपीदं तनु-भृताम् उलूकानाम् अन्धं-करण-किरणः सोऽबर-मणिः ॥1660॥

5. चन्द्रः सुधांशोर् जातेयं कथम् अपि कलङ्कस्य कणिका विधातुर् दोषोऽयं न च गुण-निधेस् तस्य किम् अपि । स किं नात्रेः पुत्रो न किम् उ हर-चूडार्चन-मणिर् न वा हन्ति ध्वान्तं जगद् उपरि किं वा न वसति ॥1661॥ दङ्कस्य । अस्मिन्न् अभ्युदिते जगत्-त्रय-दिशाम् उल्लास-हेतौ दिशाम् आस्य-म्लानि-हरे सुधा-रस-निधौ देवे निशा-स्वामिनि । वक्त्रं मुद्रितम् अम्बु-जन्म भवता चेत् किं ततः शाश्वतं नैतस्येश्वर-मौलि-मण्डन-मणेर् गायन्ति विश्वे यशः ॥1662॥ वैद्य-गदाधरस्य । अजनि भगवान् अस्माद् वेधाः शिरःसु सुधा-भुजां कृत-पदम् इदं चैतद् देव्याः श्रियो धृति-मन्दिरम् । तद् इह भुवनाभोग-श्लाघ्ये सरोरुहि यच् चिरं शशधर तव द्वेषारम्भः स एष जड-ग्रहः ॥1663॥ तस्यैव । नयनम् असि जनार्दनस्य शम्भोर् मुकुटमणिः सुदृशां त्वम् आदिदेवः । त्यजसि न मृगमात्रम् एतद् इन्दो विरमति येन कलङ्क-किंवदन्ती ॥1664॥

Page 5: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

रामदासस्य । (स्प्द् 755) आशाः प्रसादयतु पुष्यतु वा चकोरान् कामं तनोतु कुमुदेषु मुदं सुधांशुः । एकः स एव परम् उत्कटराहुदन्त- पत्र-प्रवेश-सम-दुःख-सुखः कुरङ्गः ॥1665॥ योगेश्वरस्य ।

6. चन्द्र-सूर्यौ चारित्राणि रवेर् जयन्ति जगताम् अग्रे तमो दुर्गतिं दृष्टास्तं व्रजतापि येन शशभृत्यारोपिता दीप्तयः । प्रीताः स्म पुनर् अस्य सम्प्रति सदाचारेण शीत-द्युतेर् यत् तद् बन्धुषु पङ्कजेषु किम् अपि प्रारम्भि दुर्नाटकम् ॥1666॥ जलचन्द्रस्य । दिवस-रजनी-नाथौ पुंसः परस्य विलोचने कमल-कुमुदानन्द-ग्रन्थी तमः-परिपन्थिनौ । तपन-शशिनौ सृष्ट्वा राहु-ग्रहं सृजता त्वया कथम् अपयशस् तादृग् धातः स्व-हस्तितम् आत्मनः ॥1667॥ वैद्य-गदाधरस्य । विरम तिमिर साहसाद् अमुष्माद् दिन-मणिर् अस्तम् उपागतस् ततः किम् । कलयति न पुरोमहो महोर्मि- प्लुत-वियद्-अभ्युदयत्य् अयं सुधांशुः ॥1668॥ श्री-वल्लाल-सेन-देवपादानाम् । (स्प्द् 763, Smv 11.6) तत् तावद् एव शशिनः स्फुरितं महीयो यावन् न तिग्म-रुचि-मण्डलम् अभ्युदेति । अभ्युद्गते सकल-धाम-निधौ तु तस्मिन्न् इन्दोः सिताभ्र-पटलस्य च को विशेषः ॥1669॥ मधुकूटस्य । (Sk 2.87, स्व् 555, स्र्क् 1205) विश्वेषां दधता प्रबोध-पदवीं येनानुषङ्गात् कृताः स्वेषाम् अम्बुरुहां श्रियः स भगवान् उष्णोऽपि सेव्यो रविः । शीतेनापि किम् इन्दुना यद् उदये तस्यैव यद् बान्धवैर् उद्बुद्धं कुमुदैर् इदं तु शिरसा कृत्स्नं जगद् घूर्णते ॥1670॥

Page 6: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

उमापति-धरस्य ।

7. समुद्रः आच्छिद्य लक्ष्मीम् इत एव पूर्वम् अत्रैव विस्रम्भ-सुख-प्रसुप्तः । एकः परं वेद स कैटभारिर् महाशयत्वं मकरालयस्य ॥1671॥ दशरथस्य । यद्यपि स्वच्छ-भावेन दर्शयत्य् अम्बुधिर् मणीन् । तथापि जानु-दध्नोऽयम् इति चेतसि मा कृथाः ॥1672॥ भाष्यकारस्य । (स्प्द् 1079, स्व् 855) उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक्-कर्मणा लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता । गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते पत्रिणः ॥1673॥ लक्ष्मीधरस्य । (स्र्क् 1055) अये वारां भर्तः कुलिश-कर-कोप-प्रतिभयाद् अयं पक्ष-प्रेम्णा गिरिपति-सुतस् त्वाम् उपगतः । त्वद्-अन्तर्-वास्तव्यो यदि पुनर् अयं वाडव-शिखी प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥1674॥ बिभोकस्य । कियान् इन्दुस् तस्मिन्न् असति भवतः कैव गणना त्वम् एतेनैवेह प्रसभम् असि रत्नाकर इति । दिशो विस्फायन्तां भवतु कृत-कृत्यः स्मर-हरो हरेर् आस्तां चक्षुः प्रसरतु यशस् ते दिशि दिशि ॥1675॥ शुङ्गोकस्य ।

8. समुद्रोत्कर्षः मर्यादैक-परायणस्य जलधेर् वेला-तट-क्ष्मारुहां यल् लक्ष्मीर् अनपायिनी भगवतो माहात्म्यम् अस्यैव तत् । एतस्मिन् क्षुभिते तु वीचि-वलनैर् विश्वं निपीय स्थिते सूर्याचन्द्रमसोर् अपीह न कथा केऽमी तटान्त-द्रुमाः ॥1676॥

Page 7: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

धोतीकस्य । एकेनैव पयोधिना जलमुचस् ते पूरिताः कोटिशो जातो नास्य कुशाग्र-लीन-तुहिन-श्लक्ष्णोऽपि तोय-व्ययः । आहो शुष्यति दैव-दुर्विलसितैर् अम्भोभिर् अम्भो-मुचः संभूयापि विधातुम् अस्य रजसः स्तैमित्यम् अप्य् अक्षमाः ॥1677॥ शब्दार्णवस्य । (स्र्क् 1047) किं ब्रूमो जलधेः श्रियं स हि खलु श्री-जन्म-भूमिः स्वयं वाच्यः किं महिमास्य यस्य हि किल द्वीपं महीति श्रुतिः । त्यागः कोऽपि स तस्य बिभ्रति जगद् यस्यार्थिनोऽप्य् अम्बुदाः शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥1678॥ तस्यैव । (स्र्क् 1196; Smv 104.10) एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । अस्मान् मन्दर-कूट-कोटि-घटना-भीति-भ्रमत् तारकां प्राप्यैकां जल-मानुषीं त्रि-भुवने श्रीमान् अभूद् अच्युतः ॥1679॥ हरेः । (स्र्क् 1197, मुञ्ज-राजस्य; Smv 104.9, जलमानुषी-रुद्रस्य) मर्यादा-भङ्ग-भीतेर् अमृत-मयतया धैर्य-गाम्भीर्य-योगान् न क्षुभ्यन्त्य् एव तावन् नियमित-सलिलाः सर्वदैते समुद्राः । आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैव-योगात् तदानीं न क्षोणी नाद्रिवर्गो न च रवि-शशिनौ सर्वम् एकार्णवं स्यात् ॥1680॥ सुवर्ण-rekhasya । (Srk 1048)

9. अगस्त्य-हस्ते समुद्रः व्याप्याशाः शयितस्य वीचि-वलनैर् उल्लिख्य खं प्रेङ्खतः सिन्धोर् लोचन-गोचरः स महिमा तेषां तनोत्य् अद्भुतम् । संश्लिष्टाङ्गुलि-रन्ध्र-लीन-मकर-ग्राहावलिर् नीरवो यैर् नायं कर-शुक्तिकोदर-गतो दृष्टो मुनेर् अञ्जलौ ॥1681॥ अभिनन्दस्य । (स्र्क् 1058) उद्दामार्क-मरीचि-मूर्च्छित-दृशां येनाध्वगानाम् अयं वेलालम्बन-जागरूक-मनसाम् आरम्भि कर्ण-ज्वरः । क्लेशोच्छृङ्खल-चेतसः प्रविशतो गण्डूष-गर्भं मुनेर् लीनः कुत्र महार्णवस्य स पुनः कल्लोल-कोलाहलः ॥1682॥

Page 8: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

जलचन्द्रस्य । अयं वाराम् एको निलय इति रत्नाकर इति श्रितोऽस्माभिस् तृष्णा-तरलित-मनोभिर् जलनिधिः । क एवं जानीते निज-कर-पुटी-कोटर-गतं क्षणादेनं ताम्यत्-तिमि-मकरम् आपास्यति मुनिः ॥1683॥ विद्यापतेः । (Kuval, p. 108, Smv 27.18, Srk 1025, kavinandasya) aye वारां राशे कतिपय-पयो-बिन्दु-विभवैर् अमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः । न किं लोपामुद्रा-सहचर-कर-क्रोड-कुहरे भवान् दृष्टः कष्टं प्रचल-जल-जन्तु-व्यतिकरः ॥1684॥ विश्वेश्वरस्य । तावद् वेला विषम-सलिलावर्त-नाभी-निकुञ्ज- क्रोड-भ्राम्यन्-मकर-शिखरि-ग्राव-रौद्रः समुद्रः । दृष्टो यावन् न खलु चुलुकीभूत-निष्पन्द-मूर्तिर् लोपामुद्रा-सहचर-कर-स्वस्तिकोत्सङ्ग-वर्ती ॥1685॥ लोपामुद्रा-कवेः ।

10. समुद्रोपालम्भः दूरीभूत-रतिश् चिरं मरकते मुक्तासु मुक्त-स्पृहः सानन्दोऽस्मि न चेन्द्र-नील-मणिषु त्यक्तादरो विद्रुमे । त्वां संसेव्य समुद्र सम्प्रति पुनर् दृष्ट-स्वभाग्य-क्षय- क्षीणोऽहं सकलार्थि-सार्थ-सुलभाम् अभ्यर्थये शुक्तिकाम् ॥1686॥ इन्द्रदेवस्य । प्रमोदाद् उद्बाष्पः पुलक-पटलैर् अर्चित-तनुः शिरो धूत्वा धूत्वा किम् इति जलधेर् गायसि यशः । किम् एतेनास्माकं फणि-मकर-नक्र-प्रणयिना नमस् तेभ्यो लभ्या य इह गुण-भाजोऽपि मणयः ॥1687॥ वैद्य-गदाधरस्य । विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् अहंभावः कोऽयं कतिपय-मणि-ग्राव-गुडकैः । दृशं मेरौ दद्याः स हि मणिमय-प्रस्थ-महितो महा-मौनः स्थैर्याद् अथ भुवनम् एव द्रढयति ॥1688॥ शतानन्दस्य । (Srk 1122)

Page 9: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

अजायन्तैतस्माद् अमृत-शशि-लक्ष्मी-प्रभृतयः परित्राताश् चेन्द्रात् कुल-शिखरिणः पूर्व-यमुना । उपेता इत्य् एवं तव जलनिधे तीरम् अधुना विगर्जाभिः किं नः श्रुति-पुटम् अहो जर्जरयसि ॥1689॥ सरोरुहस्य । श्रम-परिगतैर् विस्तीर्ण-श्रीर् असीति परं पयः कतिपयम् इतं त्वत्तोऽस्माभिः समुद्र समीहितम् । किम् असि नितराम् उक्त्षुभोर्मिः प्रसीद नमोऽस्तु ते पथि पथि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ॥1690॥ kamala-guptasya | (Srk 1081)

11. समुद्र-निन्दा ग्रावाणो मणयो हरिर् जलचरो लक्ष्मीः पयो-मानुषी मुक्तौघाः सिकताः प्रवाल-लतिकाः शैवालम् अम्भ सुधा । तीरे कल्प-महीरुहः किम् अपरं सर्वत्र नामाम्बुधेर् दूरात् कर्ण-रसायनं निकटतस् तृष्णापि नो शाम्यति ॥1691॥ कस्यचित् । (स्व् 864, स्प्द् 1084, Smv 104.1) उपाध्वं तत् पान्थाः पुनर् अपि सरो मार्ग-तिलकं यद् आसाद्य स्वेच्छं विहरथ विनीत-क्लम-भराः । इतस् तु क्षाराब्धेर् जरठ-मकर-क्षुण्ण-पयसो निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि ॥1692॥ पापाकस्य । (Sk 4.97, Smv 31.12, स्र्क् 1069) यद् वीचीभिः स्पृशसि गगनं यच् च पाताल-मूलं रत्नैर् उद्दीपयसि पयसा यत् पिधत्से धरित्रीम् । धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रु-धारास् तीरे नीर-ग्रहण-विमुखैर् अध्वगैर् उज्झितोऽसि ॥1693॥ शुभाङ्करस्य । (स्प्द् 1090, Smv 27.14, स्र्क् 1044) कस्त्वं, कोऽपि, कुतोऽसि, रत्न-वसतेस् तीराद् अहं नीरधेर् लब्धं किंचन, गर्जितैर् बधिरता दृग्-व्याहतिः सैकतैः । मा खेदं कुरु तादृग् और्व-दहन-ज्वाला-वली-दुःसहं क्षारोदं यद् उपास्य जीवसि सखे श्लाघ्यं न तन् मन्यसे ॥1694॥ कस्यचित् ।

Page 10: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

धिग् उद्गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् धिग् एतद् द्राघीयः-पृथुलतर-कल्लोल-भुजताम् । यद् एतस्यैवाग्रे कवलित-तनुर् दाव-दहनैर् न तीरारण्यानी सलिल-चुलुकेनाप्य् उपकृता ॥1695॥ कपालेश्वरस्य । (Srk 1108)

12. सबाडव-समुद्रः लोला श्रीः शश-भृत्-कलङ्क-मलिनः क्रूरो मणि-ग्रामणीर् माद्यत्य् अभ्रम् उ वल्लभोऽपि सततं तत् कालकूटं विषम् । इत्य् अन्तः-स्व-कुटुम्ब-दुर्नय-परामर्शाग्निना दह्यते गाढं वाडव-नामधेय-दहन-व्याजेन वारां निधिः ॥1696॥ वाणी-कुटिल-लक्ष्मी-धरस्य । (स्र्क् 1045) विस्तारो यदि नेदृशो न यदि तद्-गाम्भीर्यम् अम्भोनिधेर् न स्याद् वा यदि सर्व-सत्त्व-विषयस् तादृग्-दयानुग्रहः । अन्तः प्रज्वलता पयांसि दहता ज्वालावलीं मुञ्चता के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ॥1697॥ केशटस्य । (Smv 27.17, स्र्क् 1210) धिग् वाडवं दहनम् अर्थितया विपक्षम् अभ्येति यः स्वजठर-प्रतिपूरणाय । धिग् वारि-राशिम् अपि यो हि तथाविधस्य शत्रोर् जलैर् अपि न पूरयतेऽभिलाषम् ॥1698॥ तस्यैव । (स्व् 978) आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् यत्-कार्यातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते । एकस्याश्रय-घस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोय-व्ययः ॥1699॥ तस्यैव । (स्व् 884, स्र्क् 1198) अयम् अलघु-विसारि-स्फारि-जिह्वा-कलापो ज्वलति यदि न मध्ये वाडवो हव्यवाहः । मुहुर् उपचित-सारो वारिभिर् निम्नगानां त्रिभुवनम् अपि किं न प्लावयत्य् अम्बु-राशिः ॥1700॥ धर्मपालस्य ।

Page 11: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

13. अगस्त्यः श्वासोन्मूलित-मेरुर् अम्बर-तल-व्यापी निमज्जन् मुहुर् यत्रासीच् छुमार-विभ्रम-करः क्रीडावराहो हरिः । वीची-व्याप्त-दिग्-अन्तरः स हि तथा वारां पतिः पीयते पीतः सोऽपि न पूरितं च जठरं तस्मै नमोऽगस्तये ॥1701॥ शब्दार्णव-वाचस्पतेः ॥ (स्र्क् 1201) किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सोऽप्य् एकदेशे स्थितः । आश्चर्यं कलसोद्भवो मुनिर् अयं यस्यैक-हस्तोदरे गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥1702॥ कस्यचित् । (स्प्द् 4025, Smv 109.49, स्र्क् 1209) आज्ञाम् एव मुनेर् प्रणम्य शिरसा विन्ध्याचल स्थीयताम् अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया । मैनाकादि-महीध्र-लब्ध-वसतिं यः पीतवान् अम्बुधिं तस्य त्वां गिलतः कपोल-फलके क्लेशोऽपि किं जायते ॥1703॥ शालूकस्य । (स्र्क् 1123) निद्रालुर् न हरिः स्मृतो न गणितो दग्धव्य-विश्वः शिखी तास् ता लीढ-विहायसः किम् अपरं नालोचिता वीचयः । सद्यः संमिलिताङ्गुलि-त्रय-पुटे क्षीणोदरेण व्रतैश् चित्रं नः श्रुति-विभ्रमो नु मुनिना पीतः स पाथोनिधिः ॥1704॥ कस्यचित् । आस्तां चक्षुर् इदं तिरोऽञ्चति कियच् चेतोऽपि यद् वैभवैर् निष्प्रत्याशमयं मुने जलनिधिर् गण्डूषितः सत्तपः । एतेनैव विरन्तुम् अर्हसि न ते गण्डूष-पानाधिका काचित् ख्यातिर् अतःपरं परम् असौ पर्जन्य-नीवी-व्ययः ॥1705॥ तैलपाटीय-गङ्गोकस्य ।

14. जलम् गाम्भीर्यं भय-दायि ते रस-वशान् नानात्वम् अप्य् अद्भुतं न स्थैर्यं शिरसा धृतस्य च मुखं दुर्वारम् एकान्ततः ।

Page 12: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

शक्तिस् ते महतोऽचलान् अपि भिदां नेतुं पयो ब्रूहि मे सोदर्यास् तव किं खला विमजता लब्धास् त्वया यद्-गुणाः ॥1706॥ केशटस्य । स्वातन्त्र्यं तव नीच-सर्पणम् अथो पात्रे स्थितौ नेयता तच् चित्रं प्रकटीकरोति कलुषीभावोऽन्यजन्यस् तव । स्नेहो हन्त तवान्तरं न लभते पृच्छामि तत् त्वाम् पयः शिष्यः किं नु दूरीश्वरस् तव सखे किं वा त्वदीयो गुरुः ॥1707॥ तस्यैव । चातुर्वर्ण्य-विहारिणस् तव पयः स्पर्शो न गर्हाकरः पात्रे सत्य-कुलीनता न भवति त्वल्-लाघवाद् गौरवम् । इत्थं लोक-विनिन्दितेऽपि चरिते त्वं मूर्तिर् ईशस्य चेत् प्रायेणेश्वर-भूषितस्य चरितं शक्नोति को गाहितुम् ॥1708॥ तस्यैव । अब्जं त्व् अब्जम् अथाब्ज-भूस् तत इतो ब्रह्माण्ड-मण्डाद् अभूद् विश्वं स्थावर-जङ्गमात्मकम् इदं त्वन्-मूलम् इत्थं पयः । धिक् त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर् बध्यन्ते विवशास् त्वद्-एक-गतयस् त्वाम् आश्रिता जन्तवः ॥1709॥ तस्यैव । (स्प्द् 1166, Smv 36.19) शैत्यं नाम गुणस् तवैव सहजः स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किं चातः परम् अस्ति ते स्तुति-पदं यज् जीवनं देहिनां त्वं चेन् नीच-पथेन गच्छसि पयः कस् त्वां निरोद्धुं क्षमः ॥1710॥ तस्यैव । (स्प्द् 1165, Smv 36.20)

15. शङ्खः रत्नाकराज् जनिर् अनुष्ण-करावदाता कान्तिः स्वभाव-कुटिलं कठिनं च वक्षः । शङ्खस्य दक्षिण-गतेर् महनीयताभूद् वामात्मनस् तद् अपि च क्रकच-प्रहारः ॥1711॥ कस्यचित् । विदित-धवलिमासि श्रूयमाणो ध्वनिस् ते रमयति रमणीया जन्म-भूः सिन्धु-राजः । तद् अपि निभृतम् एकं वाच्यम् अस्त्य् एव कम्बो

Page 13: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

हृदय-कुटिलिमानं कस् तवापह्नवीति ॥1712॥ नीलस्य । शङ्खाः सन्ति सहस्रशो जलनिधेर् वीचि-च्छटा-घट्टिताः पर्यन्तेषु लुठन्ति ये दल-शतैः कल्माषित-क्ष्मा-तलाः । एकः कोऽपि स पाञ्चजन्य उदभूद् आश्चर्य-भूतः सतां यः संवर्त-भर-क्षमैर् मधुरिपोः श्वासानिलैः पूर्यते ॥1713॥ कविरत्नस्य । (स्व् 917, स्प्द् 1119, Smv 29.7) सम्भूताश् च भवन्ति च प्रतिपदं भूयो भविष्यन्ति च प्रायः कम्बु-निधेर् न कुक्षि-कुहरे संख्यातिगाः कम्बयः । एकोऽप्य् अत्र स तादृशः किम् अभवत् कः पाञ्चजन्याद् ऋते यन्-नादेन भवन्त्य् अमूर् भय-गलद्-भ्रूणाः सुरारि-स्त्रियः ॥1714॥ गोसोकस्य । सिन्धोर् उच्चैः पवन-चलनाद् उच्छलद्भिस् तरङ्गैस् तीरं नीतो हृत-विधि-वशाद् दक्षिणावर्त-शङ्खः । दग्धः किं वा भवति न मसी वेति सन्देहिनीभिः शाम्बूकाभिः सह परिचर्यान् नीयते पामरीभिः ॥1715॥ अनुराग-देवस्य । (स्र्क् 1118, सुचरितस्य)

16. मणिः कनक-भूषण-संग्रहणोचितो यदि मणिस् त्रपुणि प्रतिरुध्यते । न स विरौति न चापि पलायते भवति योजयितुर् वचनीयता ॥1716॥ अचलस्य । (स्व् 898, स्र्क् 1672) अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम् । सहन्ते गुणलोभेन त एव मणयो यदि ॥1717॥ वाचस्पतेः । (स्र्क् 1485) समुद्रेणान्तस्थस् तट-भुवि तरङ्गैर् अकरुणैः समुत्क्षिप्तोऽस्मीति त्वम् इह परितापं त्यज मणे । अवश्यं कोऽपि त्वद्-गुण-परिचयाकृष्ट-हृदयो नरेन्द्रस् त्वां कुर्यान् मुकुट-मकरी-cumbita-rucim ॥1718||

Page 14: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

कस्यचित् । (स्र्क् 1073) न त्याज्या जनि-भूमिर् इत्य् अलम् इह भ्रातर् मणीनां गणैर् यैर् एवायम् अकारि वारिधिर् अधो गत्वापि रत्नाकरः । नैषाम् अत्र गुण-ग्रहो न गरिम-ख्यातिर् न वाघ-क्रमो जातास् ते पुनर् अन्यतः क्षिति-भृतां मूर्धानम् अध्यासते ॥1719॥ तिल-चन्द्रस्य । उपादाता यावन् न भवति भवादृग्-गुणवताम् असत्-कल्पास् तावत् त्रिभुवनम् अहार्हा अपि गुणाः । अपि प्राग्-दैत्यारेर् हृदय-वसतेः कौस्तुभ-मणिः स किं नासीद् अब्धौ श्रुतिर् अपि किम् अस्य क्वचिद् अभूत् ॥1720॥ धर्माधिकरणिक-रुद्रस्य ।

17. मरकतम् वणिग्-अधिपते किंचिद् ब्रूमस् त्रपाम् इह मा कृथाः कथम् अनिभृतं केयं रीतिः पुरे तव सम्प्रति । मरकत-मणिः काचो वायं भवेद् इति संशये लवण-वणिजां यद् व्यापारः परीक्षित्म् अर्पितः ॥1721॥ नारायणाब्धेः । इह परिचिता जात्य्-अन्धानाम् इयं न तवोन्नतिर् गुण-परिचये चक्षुष्मन्तो त्वयातिविडम्बिताः । कृपण-वणिजाम् अल्पीकर्तुं गुणांस् तव केवलं मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ॥1722॥ जलचन्द्रस्य । त्यज निज-गुणाभिमानं मरकत पतितोऽसि मत्सरे वणिजि । काचमणेर् अपि मूल्यं यल् लभसे तद् अपि ते श्रेयः ॥1723॥ कस्यचित् । (स्प्द् 1104) दुरर्थैर् यत् काच-भ्रम-भव-कलङ्कस् त्वयि कृतो जगच्-चूडा-चुम्बिन् मरकत स कस् ते परिभवः । यद् अस्माभिस् तूष्णीं स्थितम् इह तवालोचन-पथे तद्-अन्तर्-दुष्पूरोदर-भरण-दैन्य-व्यवसितम् ॥1724॥

Page 15: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

वल्लणस्य । केनासीनः सुखम् अकरुणेनादराद् उद्धृतस् त्वं विक्रेतुं वा कथम् उपनतः केन देशान्तरेऽस्मिन् । अस्मिन् वित्त-व्यय-भर-सहो ग्राहकस् तावद् आस्तां नास्ति भ्रातर् मरकत-मणे त्वत्-परीक्षाक्षमोऽपि ॥1725॥ मङ्गलस्य । (Spd 1110, Smv 28.11, Srk 1023)

18. नाना-रत्नानि कथय किम् इदं जात्या ख्यातं किम् अस्य वराटकैः कतिभिर् अथवा लभ्यं चैतत् प्रयोजनम् अस्य किम् । प्रतिपदम् इति ग्रामीणानां गणेन लघूकृतं बत करतले रत्नं कृत्वा विषीदति वाणिजः ॥1726॥ वैद्य-गदाधरस्य । स्फटिक-शकलः किं वा नेयं शिला किम् उ सैन्धवी किम् इति विहित-स्तम्भो न स्याद् अयं करकोपलः । इति कथाम् इह ग्रामीणानाम् अकाण्ड-विकल्पनैः शशधर-मणे यास्यन्त्य् एते विडम्बन-वासराः ॥1727॥ जलचन्द्रस्य । आघ्रातं परिचुम्बितं प्रतिमुहुर् लीढं च यच् चर्वितं क्षिप्तं वा यदि नीरसत्व-कुपितेनेति व्यथां मा कृथाः । हे माणिक्य तवैतद् एव कुशलं शाखा-मृगेणामुना यत् त्वं तत्त्व-निरूपण-व्यसनिना चूर्णी-कृतं नाश्मना ॥1728॥ दूनोकस्य । (कुवल्, 153) जठर-पिठरीम् अन्ये वारां-निधेर् अधिशेरते कठिन-मणयो येषां छाया-कलाप-जितं जगत् । त्रिजगति पुनः कोऽयं कोलाहलः कमलापति- प्रणय-सुहृदो रत्नस्योच्चैर् अहो सद्-उपग्रहः ॥1729॥ गोपोकस्य । अये मुक्ता-रत्न प्रसर बहिर् उद्द्योतय गृहान् अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् । किम् अत्रैवात्मानं जरयसि मुधा शुक्ति-कुहरे महा-गम्भीरोऽयं जलधिर् इह कस् त्वां गणयति ॥1730॥

Page 16: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

muräreù | (Srk 1019)

19. स्वर्णम् एते नर्तित-मौलयो गुण-गण-प्रस्तावनाभिर् मणेर् जायन्तां वणिजो वयं तु कनक त्वत्-कीर्ति-वैतालिकाः । ते चाम्लान-मुखेन हन्त भवता दाह-च्छिदा वेदनाम् अङ्गीकृत्य नरेन्द्र-शेखर-सुखासीनाः क्रियन्ते यतः ॥1731॥ जलचन्द्रस्य । स्तोत्राक्षराणि पठितानि बलिः प्रणीतः कॢप्तोञ्जलिर् विरचितो बहुशः प्रणामः । किं कुर्महे तद् अपि हेम-निधे भवन्तं दत्ते न वीक्षितुम् अपीह स दग्ध-यक्षः ॥1732॥ वैद्य-गदाधरस्य । अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन । हे हेमकार कनकं म मां गुञ्जाफलैस् तुलय ॥1733॥ कस्यचित् । दाह-च्छेदन-निकषैर् अतिशुद्धस्यापि रे वृथा गरिमा । यद् असि तुलाम् अधिरूढं कांचन गुञ्जाफलैः सार्धम् ॥1734॥ बाणस्य । (स्र्क् 1117) यद् धृष्टं निकषोपलेप्य-मलिनं यट् टङ्किका-निर्दय- व्यापारेऽप्य् अविकारि यच् च शिखिनि क्षिप्तं च न म्लायसि । एतस्याम् अपि शुद्धि-सम्पदि तुलाम् आरोप्य यत् साधुभिर् गुञ्जाभिः सम-कक्षाम् इत्य् अवधृतं हा स्वर्ण किं चेष्ट्यताम् ॥1735॥ बलभद्रस्य ।

20. नदनद्यौ केनेयं श्री-व्यसन-रुचिना शोण विश्राणिता ते जाने जानु-द्वय-सजल एवाभिरामस् त्वम् आसीः । वेग-भ्रश्यत्-तटरुहवनो दुस्तरावर्त-वीचिः कस्येदानीं कलुष-सलिलः कूलभेदी प्रियोऽसि ॥1736॥

Page 17: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

शतानन्दस्य । (स्र्क् 1509) आजन्म-स्थितयो मही-रुह इमे कूले समुन्मूलिताः कल्लोलाः क्षण-भङ्गुराश् च सहसा नीताः पराम् उन्नतिम् । अन्तः प्रस्तर-संग्रहो बहिर् अपि भ्रश्यन्ति गन्ध-द्रुमा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्-संपदां विप्लवे ॥1737॥ अमर-सिंहस्य । (स्प्द् 1122, Smv 30.5, स्र्क् 1028) कतिपय-दिवस-स्थायिनि मद-कारिणि यौवने दुरात्मानः । विदधति तथापराधं जन्मैव यथा वृथा भवति ॥1738॥ भोजदेवस्य । (स्प्द् 1124, Smv 30.2, स्र्क् 1110) नेत्रायात-पथ-व्यतीत-पयसः सन्त्य् एव नद्यः शतं प्रायश्चित्तम् उपाचरन्ति कृतिनः स्पृष्ट्वैव यासां पयः । या दृष्टैव पुनाति विश्वम् अखिलं सेयम् अपुनर् जाह्नवी विच्छिन्ना क्वचिद् आविला क्वचिद् अतिस्वल्पाम्बु-शोच्या क्वचित् ॥1739॥ उमापति-धरस्य । प्रशान्ताः कल्लोलाः स्तिमित-मसृणं वारि विमलं विनीतोऽयं वेशः शमम् इव नदीनां कथयति । तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीर-पतितैः स एवाग्रे बुद्धौ परिणमति रुद्धोऽप्य् अविनयः ॥1740॥ कस्यचित् । (Smv 30.4, स्र्क् 1111, शब्दार्णवस्य)

21. सरः मञ्जु-स्वनाः शकुनयः सुभगोऽवतारो रम्यं च शाद्वलम् अधस् तट-पादपानाम् । इत्य् आदि साधु सकलं कमलाकरस्य किं त्व् आविलं जनितम् अम्बु नवोदकेन ॥1741॥ मङ्गलस्य । प्रतिविपिनम् अनिन्द्य-स्वादु-विस्फार-वारि- प्रविचरद्-उरु-पत्रि-व्यूह-निर्वाह-भाजः । कति न कति तडागाः सन्ति किंत्व् अस्य हंस- प्रवर वहति कस् ते मानसस्य प्रतिष्ठाम् ॥1742॥

Page 18: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

कस्यचित् । वारां धारणम् अध्वनीन-विधुर-च्छेदाय भृङ्ग-स्रजां हर्षायाम्बुज-संचयः सित-गरुत्-प्रीत्यै मृणाल-ग्रहः । का वा तस्य कथार्घितस्य सरसो यत् तीर-जन्माप्य् असौ दूराद् एव दृशोः श्रमं हरति नः स्निग्धावलोकस् तरुः ॥1743॥ वैद्य-गदाधरस्य । अमीषाम् उष्णांशोः किरण-निकराणां परिचयात् सरस् तीक्ष्णं मा भूस् तव किल निसर्गः शिशिरिमा । दुरात्मानो ह्य् एते कतिपय-पयो-बिन्दु-रसिकान् निरस्यन्तः पान्थांस् त्वयि किम् अपि शोषं विदधति ॥1744॥ उमापति-धरस्य । स-लीलं हंसानां पिबति निवहो यत्र विमलं जलं मोहात् तस्मिन् सरसि रुचिरे चातक-युवा । स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनैः किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥1745॥ शकटी-यश-वरस्य । (स्र्क् 1070, कस्यचित्)

22.शुष्क-सरः निःसारितेऽम्भसि कृषीबल-मण्डलेन कोल-व्रजैः कवलितासु मृणालिकासु । तीर-द्रुमे दवहतेऽद्य सखेऽध्वनीन शोकाय केवलम् अलोकि सरस् त्वयेदम् ॥1746॥ वैद्य-गदाधरस्य । कासारे मद-मत्त-वारण-गणैर् आकुम्भ-मग्नं पयः पीतं यत् प्रभवोरु-वीचि-वलनैर् व्याप्तं समस्तं जगत् । तस्मिन्न् एव रवेः प्रचण्ड-किरण-श्रेणी-निपीताम्भसि प्राप्ताः पान्थ-नखंपचाः प्रतिपदं मध्यस्थली-भूमयः ॥1747॥ माधवस्य । स्थलं पाशैर् व्याप्तं प्रबल-पवनैर् अम्बुज-वनं जलं क्षीण-प्रायं विवर-शरणं câëòaja-कुलम् । इदानीम् एतस्मिन् सरसि चिर-सेवा-प्रणयिनां विहङ्गानां भावी स खलु पुट-पाक-व्यतिकरः ॥1748॥

Page 19: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

कस्यचित् । वातैः शीकर-वर्षिभिः श्रुति-सुखैर् हंसावली-निस्वनैर् उन्निद्रैः कमलैः पयोभिर् अमलैर् नीत्वा परां निर्वृतिम् । पश्चात् क्षीण-धनां वहन् निज-तनुं धन्यो मृणाली-च्छलाद् अर्थिभ्यः प्रददौ नवेन्दु-विशदान्य् अस्थीनि पद्माकरः ॥1749॥ भव्यस्य । (स्र्क् 1657, कस्यचित्) मदोष्ण-प्रागल्भ्याद् वन-करि-घटा यत्र विमले ममज्जुर् निःशङ्कं तट-निकट एवोन्नत-कराः । गते शोषं दैवाद् वर-सरसि तत्रैव तरला बक-ग्रास-त्रासाद् विशति शफरी पङ्कम् अधुना ॥1750॥ मधुर-शीलस्य । (स्र्क् 1043, कस्यचित्)

23. पूर्ण-सरः घन-समय-सरः क्व भृङ्ग-मालाः स्मरसि तदा विहगाः क्व बन्धु-वाचः । अकरुणा सहशोषिणी मृणाली पुनर् अपि सेयम् अधस्त एव मूर्ध्नि ॥1751॥ विरिञ्चेः । तीव्रार्क-द्युति-दह्यमान-वपुषा दावानलस्योष्मणा शोषं दूरम् उपागतेन पथिक क्लेशान् मुहुर् मूर्च्छता । भ्राम्यद्-दीन-दृशा तृषातुरतया कौपीर् अपोऽपीच्छता मज्जद्-दन्ति पतत्-पतत्रि सुकृतैर् एतन् मयाप्तं सरः ॥1752॥ क्षितीशस्य । आस्ताम् एव सरो-वरेण्य भवतो दुग्धोद-लब्धामृत- स्वाद-स्पर्धि सरोज-वृन्द-खचितं हंसावतंसं पयः । स्फारोल्लोल-सुशीत-शीकर-चयासार-प्रसिक्तानिल- स्पर्शैर् एव मनोहरैर् अपगताः संताप-शोष-क्लमाः ॥1753॥ गोसोकस्य । यत् कूपेष्व् अपि दूर-निह्नुत-पयो-लेशेषु नीतं मनो यत् खातेष्व् अपि पङ्क-दुर्ग-सलिल-स्तोकेषु दृष्टिः कृता । स्मेरोद्दण्डित-पुण्डरीकम् असकृत्-कल्लोल-लीला-मयं त्वाम् आसाद्य तडाग सम्प्रति स मे शान्तो निदाघ-ज्वरः ॥1754॥

Page 20: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

वैद्य-गदाधरस्य । भेकैः कोटर-शायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः पाठीनैस् तनु-पङ्कपीठ-लुठनाद् यस्मिन् मुहुर् मूर्च्छितम् । तस्मिन्न् एव सरस्य् अकाल-जलदेनागत्य तच् चेष्टितं येनाकुम्भ-निमग्न-वन्य-करिणां यूथैः पयः पीयते ॥1755॥ chittapasya | (Bp 201, Sv 843, दक्षिणात्यस्य; स्प्द् 777, अकालजलदस्य; स्र्क् 1059, द्वन्दूकस्य)

24. मीनः पाठीन मुञ्च कुन्ददं यद् इहाम्बु पीत्वा मिश्रं निरन्तर-पतत्-तट-भूमि-पङ्कैः । उन्मज्जतस् तव पतिष्यति कोमलायां गाढं तनौ कुरर-चञ्चु-शर-प्रहारः ॥1756॥ वसन्त-देवस्य । क्व शकुल-शिशो गम्भीराम्भः सरस् तव जन्म-भूः क्व च नव-जल-क्रीडारम्भाद् इयं तट-सङ्गतिः । तद् इह विवरे नीत्वात्मानं कुली-रवि-वर्जिते विगमय दिनं यावच् चास्ते बकोट-कुटुम्बकम् ॥1757॥ भास्कर-देवस्य । विषम-विषधर-प्रगाढ-घोरे सरसि सरस्य् अपि निःस्पृहोऽसि जीवे । शफर परिहरेदम् आत्म-देह- स्थितिम् अनुचिन्तयतः क्व नास्ति सौख्यम् ॥1758॥ कवि-चक्रवर्तिनः । शफर संहर चञ्चलताम् इमां चिरम् अगाध-जल-प्रणयी भव । इह हि कोमल-वञ्जुल-जालके वसति दुष्ट-बकोट-कुटुम्बकम् ॥1759॥ अभिनन्दस्य । सरोरत्नाद् अस्मात् सफर तव तीरावतरण- प्रणाली-संचार-व्यसनम् अशुभं ते कथम् अभूत् । अहो मुग्धेदानीं निज-दुरुपचार-व्यवसितां

Page 21: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

कुवेणी-बद्धः सन्न् अनुभव दशाम् उत्फलसि किम् ॥1760॥ कस्यचित् ।

25. सर्पः छिद्रानुसार-निपुणत्वम् इदं त्वदीयं दृष्ट्वा गतौ कुटिलतां वदने विषं च । मन्ये sarésåâ भवानुचितं मनुष्य- प्राणापहार-विषये विधिना नियुक्तः ॥1761॥ कस्यचित् । एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद् आस्ये निजाङ्गुलिमयं खलु कोऽपि सर्पः । अत्रैव यस्य विषमेण विषेण दग्धास् ते त्वादृशा निरसवः पतिताः सहस्रम् ॥1762॥ नाचोकस्य । यद् वीक्षसे शिखिम् अग्नि-भुवः सहेलं यद् वा विलोकयसि तार्क्ष्यम् अवज्ञयैव । लीढौषधि-परिवृढोऽसि यदृच्छया तद् वन्दामहे हर-भुजङ्ग तवैव जन्म ॥1763॥ वदिय-गदाधरस्य । अलम् अभिमुखैर् बद्धैर् भोगैर् अलं भ्रमिभिर् दृशोर् अलम् अविरलैर् गर्जोद्गारैर् अलं विष-वृष्टिभिः । किम् इह भुजगाः कोपावेगैर् अमीभिर् अमुद्रितैर् ननु भगवतस् तार्क्ष्यस्यैते वयं स्तुति-पाठकाः ॥1764॥ तस्यैव । क्षुद्रास् ते भुजगाः शिरांसि नमयत्य् आदाय येषाम् इदं भ्रातर् जाङ्गुलिक त्वद्-आनन-मिलन्-मन्त्रानुबिद्धं रजः । जीर्णस् त्व् एष फणी न यस्य किम् अपि त्वादृग्-गुणीन्द्र-व्रजा- कीर्ण-क्ष्मातल-धावनाद् अपि भजत्य् आनम्र-भावं शिरः ॥1765॥ उमापति-धरस्य ।

Page 22: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

26. भेकः

अपि नदथ निकामं दर्दुराः किं सुवर्ण- द्युति-भरम् उपनीता नूतनैर् वारि-पूरैः । अयम् अचिर-विनाशी शोचनीयस् तु भावी स चिरम् अवट-सीम्नि प्राच्य एव क्रयो वः ॥1766॥ नाकोकस्य । इयत् पृथ्वी-मात्रं तद् अनु च नभो-मण्डलम् इयद् इयान् पातालान्तो जलम् अपि पृथिव्याम् इयद् इति । इति ज्ञात्वा कूपे विदित-विषयो नायम् अपरः परं मुग्धो भेकः प्रबलतर-रावं प्रकुरुते ॥1767॥ जयनन्दिनः । किं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव । किं तानि केलिर् असितानि सित-च्छदानाम् आकर्ण्य कर्ण-मधुराणि न लज्जितोऽसि ॥1768॥ कस्यचित् । (Smv 36.49) श्रुत्वा कुम्भ-भुवो मुनेर् इह दुराचारं कम् अप्य् अद्भुतं सिन्धोर् अन्धुकुटुम्बि दर्दुर-कुलं हर्षाद् इदं ध्यायति । गाम्भीर्याद् यदि ते न बिभ्यति न वा त्रस्यन्ति भेकी-शिशोर् अत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥1769॥ जलचन्द्रस्य । भेकेन क्वणता सरोष-परुषं यत् कृष्ण-सर्पानने दातुं कर्ण-चपेटम् उज्झित-भिया हस्तः समुल्लासितः । यच् चाधोमुखम् अक्षिणी विदधता नागेन तूष्णीं स्थितं तन् मन्ये विष-मन्त्रिणो भगवतः कस्यापि लीलायितम् ॥1770॥ तस्यैव । (स्व् 1019, स्प्द् 1177)

27. पद्मम् दर्पोत्सेक-भृताम् असाधु चरितं प्रायेण लक्ष्मी-भृताम् आमूलं गुण-संग्रहात् तु नलिन त्वच्-चेष्टितं किं स्तुमः । यच् छुष्के सरसि प्रयासि विदशां संवास-मर्यादया

Page 23: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

सम्पूर्णे कमनीय-कोमल-दलं भासि प्रवृद्धाङ्कुरम् ॥1771॥ वसन्त-देवस्य । कासार-शोषिणि नवोदय-मान-मुग्ध- सद्-वर्तिका-निवह-दाहिनि दारुणेऽपि । मध्यन्दिनोष्ण-किरणे प्रतिपन्न-सख्य- स्मेरं सुखं जयति चित्र-चरित्रम् अब्जम् ॥1772॥ योगेश्वरस्य । धिक् कुर्मोऽस्य मधुव्रतस्य चरितं दोषातनीं दुर्दशां दृष्ट्वा यस् तव पद्म-षण्ड-कुमुदैर् धत्ते रहस् ताण्डवम् । श्लाघ्यस् तं पुनर् एक एव यद् इह प्रातः समभ्यागते तान्य् एवोल्लसितानि सैव सखिता तच् चैव कोषार्पणम् ॥1773॥ वैद्य-गदाधरस्य । अत्रैव सरसि जातं विकसितम् अत्रैव निर्भरं नलिनैः । काल-वशा-गत-तुहिनैर् विलीनम् अत्रैव हा कष्टम् ॥1774॥ कस्यचित् । कान्तिस् ते यदि निर्मला यदि गुणा लक्ष्मीर् यदि स्थायिनी मा गाः पद्म मदं तथापि गलिता ह्य् एते शरद्-वासराः । संस्पर्शेन तुषार-वारि-पृषताम् आलून-मूर्तेः सरो- मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥1775॥ उमापतिधरस्य ।

28. भ्रमरः शाखिनि शाखिनि कुसुमं कुसुमे कुसुमे मधुकर-कुलानि । विरलं सन् मधु कुसुमं विरलो रस-तत्त्वविन् मधुपः ॥1776॥ वीरस्य । अन्यासु तावद् उपमर्द-सहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । मुघ्दाम् अजात-रजसं कलि-काम-काले

Page 24: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

व्यर्थं कदर्थयसि किं नव-मल्लिकायाः ॥1777॥ विद्यापतेः । (Kuval. 89, Dr. under 4.33, Sd. 3.177) madhukara-गणश् चूतं त्यक्त्वा गत् नव-मालिकां पुनर् अपि गतो रक्ताशोकं कदम्ब-तरुं ततः । तद् अपि सुचिरं स्थित्वा कुन्दे प्रयाति सरोरुहं परिचित-गुण-द्वेषी लोको नवं नवम् ईहते ॥1778॥ कस्यचित् । (स्व् 740, स्प्द् 829) येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्क-धवला पद्मोदरे शारदी । भ्रान्तं येन मद-प्रवाह-मलिने गण्ड-स्थले दन्तिनां सोऽयं भृङ्ग-युवा करीर-विटपे बध्नाति दृष्टिं कुतः ॥1779॥ कस्यचित् । (स्प्द् 837) अशोके शोकार्तः किम् असि बकुलेऽप्य् आकुल-मना निरानन्दः कुन्दे सह च सहकारैर् न रमसे । कुसुम्भे विश्रम्भं यद् इह भजसे कण्टक-शतैर् असंदिग्धं दग्ध-भ्रमर भवितासि क्षतवपुः ॥1780॥ kasyacit | (Srk 1074)

29. स्वर्ग-भ्रमरः मीलन्तु पङ्कज-वनानि दलन्तु वृक्षाः शुष्यन्तु दान-सरितः करिणां कपोले । तेऽमी वयं मधुलिहो भगवान् स येभ्यः पातुं समर्पयति गण्ड-तटं गजास्यः ॥1781॥ वैद्य-गदाधरस्य । नन्दन-जन्मा मधुपः सुरतरु-कुसुमेषु पीत-मकरन्दः । वैवाद-वनिम् उपेतः कौटज-कुसुमेषु समीहते वृत्तिम् ॥1782॥ कस्यचित् । छाया-शीतलितात् स-काञ्चन-शिलोत्खेलत्-कृतार्थार्थिनस् तत्-तन्-निर्मित-चित्र-मञ्जरि-गृहात् क्रीडामिलत् खेचरात् । घ्रात्वाप्य् अद्भुत-सौरभोरु-लहरीः कल्प-द्रुमान् नैव यद् वेगाद् धावति मञ्जु गुञ्जति परं तत् कोऽयम् इन्दिन्दरः ॥1783॥

Page 25: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

बल्लनस्य । अनभिलषतः श्री-लीलाब्जे पराग-विलेपनं त्रिदश-करिणः पातुं दान-प्रवाहम् अवाञ्छतः । त्रिदश-सुमनो-गन्धासक्तिं विमुक्तवतः सखे बत खलु शिवा संतुष्टस्य द्विरेफ तव स्थितिः ॥1784॥ मङ्गलस्य । निरानन्दः कौन्दे मधुनि विधुरो बाल-बकुले रसाले सालम्बो लवम् अपि लवङ्गे न रमते । प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरन् लक्ष्मी-लीला-कमल-मधु-पानं मधुकरः ॥1785॥ छित्तपस्य । (Sk 1.81, Smv 19.8)

30. पङ्कज-मधुपः त्वल्-लीला-तरलेन मत्त-करिणा रुग्णे च पद्माकरे प्राणास् ते यदि वल्लभास् तद् अपि किं निष्पङ्कजा मेदिनी । दूरीकृत्य तु पङ्कजं मधुप हे तस्यैव यद् गण्डयोर् दानाम्भौ निरतोऽसि तद् वयम् अहो वक्तुं च लज्जामहे ॥1786॥ जलचन्द्रस्य । हुताश-ज्वालाभे स्थितवति रवाव् अस्त-शिखरे पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः । तद्-अन्तः-संरोधं न गणयति सन्ध्या-समय-जं जनोऽर्थी नायासं गणयति किलैकान्त-तृषितः ॥1787॥ कस्यचित् । (स्व् 1917) विगलतु नाम मधूकं परिणतिम् अभ्येतु हन्त सहकारः । न मधु-दरिद्रो मधुपः शङ्के पङ्केरुहे जयति ॥1788॥ जह्नोः । अमीषाम् आमोद-प्रणय-सुभगं संगतम् अभूत् प्रसूनैर् उन्निद्रैः सह बहुभिर् एव प्रतिवनम् । उदन्या न क्वापि व्यरमद् अरविन्दे परम् अमी पिबन्ति स्वच्छन्दं रसम् उदर0पूरं मधुलिहः ॥1789॥ शाटोकस्य ।

Page 26: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

इह परिमलो यत्र व्यक्तो न तत्र मधु-श्रियो मधु समधिकं यस्मिंस् तस्मिन् न गन्ध-समृद्धयः । इति मरु-वकं निन्दन् कुन्दाद् अपेत-कुतूहलः कमलम् अधिकं स्मारं स्मारं विषीदति षट्पदः ॥1790॥ उमापतिधरस्य ।

31. चूत-भ्रमरः धन्यस् त्वं सहकार सम्प्रति फलैः काकान् शुकान् पूरयन् पूर्वं तु त्वयि मुक्त-मञ्जरि-भरोन्निद्रे य इन्दिन्दरः । आक्रीडन्न् अनिशं स नैति फलितं यत् त्वां विकशैक-भुक् तद्-धर्मोऽस्य फलाशया परिचयः कल्प-द्रुमेऽप्य् अस्ति किम् ॥1791॥ वल्लभस्य । (स्र्क् 1103) निश्चेत्तुं मकरन्द-बिन्दु-जनितानन्दारविन्दाकर क्रीडा-निःस्पृहयालु-मानसतया मन्दायमानादरः । स्फारोद्गच्छद्-अपूर्व-मञ्जरि-भर-प्रादुर्भवत्-सौरभं श्रद्धालुर् न कथं प्रयातु सहसा माकन्दम् इन्दिन्दरः ॥1792॥ तस्यैव । अयम् इह मुग्धो मधुपः परिहृत-सहकार-मञ्जरी-पुञ्जः । असरलम् अरसम् असारं शाखोटक-विटपम् अनुसरति ॥1793॥ कस्यचित् । स्वादयन्तु चिरं नाम कोकिलाश् चूत-कोरकान् । तादृक् परिमलं वेत्ति यदि धन्यो मधुव्रतः ॥1794॥ वसुकल्पस्य । वसन्ते सन्त्य् एव प्रतिवनम् अनिद्रालु-सुमनो- मनोज्ञ-प्रारम्भा मधुर-मधु-सम्भार-सुहृदः । परोलक्षा वृक्षाः परम् इह रसालेषु रसिकः स-लीलं रोलम्बः पिबति मधु-सारं सरभसः ॥1795॥ वनमालिनः ।

32. केतकी-भ्रमरः त्वं त्यक्त्वा मकरन्द-मन्दिरम् अमुं फुल्लारविन्दाकरं

Page 27: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

चुम्बन् नूतन-केतकीं प्रतिमुहुर् यत् कण्टकैः कीलितः । उद्भ्रान्तस्य मलीमसस्य मुखरस्योन्मत्त-चित्तस्य ते रे रे चञ्चल-चञ्चरीक तद् इदं कर्मानुरूपं फलम् ॥1796॥ अज्जोकस्य । त्यक्त्वा सरोज-मधु-पान-रसं च रम्यं यद् धावितोऽसि कुसुमं प्रति केतकीनाम् । अस्यैव ते फलम् अहो अनयस्य भूतं किं खिद्यसे मधुप कण्टक-विद्ध-पक्षः ॥1797॥ कस्यचित् । पत्राणि कण्टक-सहस्र-दुरासदानि वार्तापि नास्ति मधुनो रजसान्धकारम् । आमोद-मात्र-रसिकेन मधुव्रतेन नालोकितानि तव केतकि दूषणानि ॥1798॥ सरस्वत्याः । (स्प्द् 1012) हित्वा तन्-मधु-सद्म-पद्म-विपिनं सौरभ्य-मात्राहृतः किं रे भृङ्ग मुधैव धावसि मधु-प्रत्याशया केतकीः । एताः कण्टक-कोटि-सङ्कट-दलद्-दोणी-पुटोत्पीडितं गर्भं बिभ्रति धूलि-जाल-कलिलैर् आपूरितं केशरैः ॥1799॥ नरसिंहस्य । आमोदो बहलः शशाङ्क-किरण-च्छायो दलानां चयो मृद्वी केशर-संहृतिर् मलयज-क्षोदोपमा रेणवः । केतक्याः कुसुमस्य साधु सकलं दोषस् त्व् अयं केवलं बिद्धा न प्रविशन्ति यन् मधुलिहो द्वारि स्थितैः कण्टकैः ॥1800॥ कस्यचित् ।

33. पर्वतः कैलास रे पशुपति-स्थिति-पात्र-मात्र- संरूढ-गर्वम् इह पर्वत सन्त्यजाशु । दृष्टोऽसि किं नहि स-लील-समुत्थितैक- पौलस्त्य-हस्त-कमलोपरि पुष्कराभः ॥1801॥ दामोदरस्य । मुरारातिर् लक्ष्मीं त्रिपुर-विजयी शीत-किरणं

Page 28: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

करीन्द्रं पौलोमी-पतिर् अपि च लेभे जल-निधेः । त्वया किं तल्-लब्धं कथय मथितो मन्दर-गिरे शरण्यः शैलानां यद् अयम् अदयं रत्न-निलयः ॥1802॥ कामदेवस्य । (स्प्द् 1068) दृष्टा न द्विरदावली न चमरी-पुच्छानिलः सेवितो नैवासादि कदापि मौलि-सविधे छत्रायमाणः शशी । नीताः क्षौणि-भृतो न पाद-पदवीं धिग् दैवम् अम्भो-निधौ मग्नस्यैव गिरीन्द्र-पुत्र भवतो मैनाक यातं वयः ॥1803॥ वैद्य-गदाधरस्य । एकस्यायम् उदेति मूर्धनि गिरेर् अन्यस्य चैव क्रमाद् अस्तं याति कलानिधिस् तद् अनयोर् अस्तः प्रशस्तोऽचलः । को नामोदयिनं करोति न शिरो-माणिक्यम् अस्तं पुनर् यातं यः कुरुते भवान् इव स दुष्प्रापोऽयम् उच्चैः शिराः ॥1804॥ पुण्डरीकस्य । (स्प्द् 1079, Smv 36.15) ध्वान्तास्कन्दित-लोक-लोचन-जगज्-जीवातु-मुद्-गत्वरं सूरं मूर्ध्नि दधातु पूर्व-शिखरी नैवात्र चित्रोदयः । प्राप्तास् तं दिवसे गतायुषि परिक्षीणांशुम् एतं पुनः कुर्वन् मौलि-गतं करोति चरमश् चित्रं धरित्री-धरः ॥1805॥ मुद्राङ्कस्य ।

34. मलयः किं तेन हेम-गिरिणा रजताद्रिणा वा यत्र स्थिता हि तरवस् तरवस् त एव । वन्दामहे मलयम् एव यद्-आश्रयेण शाकोट-निम्ब-कुटजा अपि चन्दनानि ॥1806॥ कस्यचित् (स्व् 1006) चम्पक-तरुणा सार्धं स्पर्धा शाकोटकस्य युक्तैव । अस्मिन् मलय-मही-भृति सर्वे किल चन्दनं तरवः ॥1807॥ मुष्टिकस्य । मातङ्गाच् छतशः पुषाण शतशो व्याली-सुतान् संवृणु प्रीणीथाः शतशस् तु गण्ट-दृषदः श्रीखण्ड-शैलेच्छया ।

Page 29: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

आस्वर्ग-स्थलम् आमहीतलम् अथापातालम् आविष्कृतं त्वत्-कीर्तिस् तु न चन्दन-क्षितिरुहाद् अन्यः समालोक्यते ॥1808॥ भट्ट-वेतालस्य । भ्रातश् चन्दन-शैल मुञ्च जडतां विस्तारयन् सौरभं गच्छन्न् एव विलासिभिर् मरुद् अयं निर्वाजम् आलिङ्ग्यताम् । तिष्ठन्न् एव पटीर-कोटर-दरी-दर्वी-करोत्तम्भित- स्फारोत्फुल्ल-फणा-सहस्र-चुलुक-ग्रासेन निर्वर्त्यते ॥1809॥ कस्यचित् । इतस् तावन् नेत्रे वलय मलयाद्रे निधिर् अपाम् अपारस् त्वत्-पाद-प्रणय-परतन्त्रो निवसति । अथात्मानं किं न स्मरसि कुल-शैलं किम् अयशः पताका सर्पौघैः प्रतिशिखरि-शाखासु वहसि ॥1810॥ वसुकल्पस्य ।

35. शरभः उन्मुक्त-क्रम-हारि-शैल-शिखरात् क्रामन्तम् अन्यो धरः कोऽत्र त्वां शरभी-किशोर-परिषद्-धौरेय धर्तुं क्षमः । तस्माद् उद्गम-केलि-लङ्घन-कलाद् उर्वी-तलाद् उद्व्रज त्वद्-वासाय स एव कीर्ति-कनक-ज्योत्स्नो गिरीणां पतिः ॥1811॥ वल्लणस्य । (स्र्क् 1056) यस्यानुद्धुर-गन्धवात-कणिकातङ्कार्ति-नाना-दरी- कोणोदञ्चद्-उरो-निगूहित-शिरः-पुच्छा हरीणां गणाः । दृप्यद्-दुर्जय-गन्ध-सिन्धुर-जयोत्खातेन का मे स्तुतिः स्मेरोऽयं शरभः परां हृदि घृणाम् आयाति जात-स्मयः ॥1812॥ तस्यैव । (स्र्क् 1046) अपि मृगपतिना करीन्द्र-कुम्भ-स्थल- दलनोद्गत-पौरुषेण यस्य । भय-चकित-दृशा प्रनष्टम् उच्चैः स हि शरभी-कुल-राज-चक्रवर्ती ॥1813॥ माधवस्य । यः पृथ्वी-वलयेषु विर्कम-कथा-सीमास्थितिर् लाघव- क्रीडा-न्यक्-कृत-मारुतिर् मृगपतेर् निःसीम-दर्प-ज्वरः ।

Page 30: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

तादृक् तादृग् उदञ्चद्-अञ्चित-चयैर् आश्चर्य-कारी दिशाम् ईशानां सरभः कथं स हि भवेद् अर्वाग् गिरां गोचरः ॥1814॥ मकरन्दस्य । नख-ज्योत्स्ना-गुच्छ-स्नपित-गज-गण्ड-स्थल-भिदां मृगेन्द्राणां जेतुस् तव समर-भूमिषु शतशः । हते वा नीते वा बत लघुतरां शोच्य-पदवीं शुनीनां नाथेऽस्मिन् सरभ रभसस्यानवसरः ॥1815॥ कस्यचित् ।

36. सिंहः मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः । तस्य द्वयम् अपि क्रीडा क्रीडा-दलित-दन्तिनः ॥1816॥ कस्यचित् । (स्प्द् 901) किं जातैर् बहुभिः करोति हरिणी पुत्रैर् अकार्य-क्षमैः पुत्रेणापि वनान्तरे विचलता यैः सार्धम् उत्त्रस्यति । एकेनापि करीन्द्र-कुम्भ-दलन-व्यापार-शक्तात्मना सिंही दीर्घ-पराक्रमेण बलिना पुत्रेण गर्वायते ॥1817॥ भानोः । उत्क्रान्तं गिरि-कूट-लङ्घन-सहं ते वज्र-सारा नखास् तत्-तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् । आलस्याद् अविमुञ्चता गिरि-गुहां सिंहेन निद्रालुना सर्वं विश्व-जयैक-साधनम् इदं लब्धं न किंचित् कृतम् ॥1818॥ कस्यचित् । (स्र्क् 1035) विस्रं वपुः पर-वध-प्रवणं च करम् तिर्यक्तयैव विदितः सद्-असद्-विवेकः । इत्थं न किंचिद् अपि चारु मृगाधिपस्य तेजस् तु तत् किम् अपि येन जगद्-वराकम् ॥1819॥ वसुन्धरस्य । (स्र्क् 1091) असंज्ञाः खल्व् एते जल-शिखि-मरुद्धूस-निचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मद-मदः । प्रसीद प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां हरे जीमूतानां ध्वैर् इयम् उदीर्णो न करिणाम् ॥1820॥

Page 31: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

amara-siàhasya | (Srk 1071)

37. सिंह-शावः नाभ्यस्तम् आक्रमणम् अङ्कुरिता न दंष्ट्रा स्फीतं न वर्ष्म नखरैर् द्रढिमा न लब्धः । नादस् तथापि मृदुर् एव स कोऽपि सिंह- शावस्य येन विमदाः करिणो भवन्ति ॥1821॥ सम्प्राप्य केशरि-किशोरम् अरण्यम् एतद् इत्य् उद्भयं भ्रमति यूथम् अनेकपानाम् । एषोऽप्य् अजात-सटमंस-तटं विधूय तन् मांस-गृध्नु-रसतोऽपि नखान् नियुङ्क्ते ॥1822॥ व्याधूयांसावनुदित-सटौ तार-मञ्जु ध्वनन्तः पाणी नातिस्फुट-कररुहौ ग्राव्णि कण्डूयमानाः । चक्षुः कोपात् कुटिलम् अरूणं बिभ्रतः सिंह-शावा दिष्ट्या चण्ड-ध्वनित-जलदं व्योम निर्भालयन्ति ॥1823॥ अनुदित-सटावंसौ नातिस्फुटाः करजाङ्कुरा दशन-मुकुलोद्भेदः स्तोको मुखे मृदु गर्जितम् । मृग-पति-शिशोर् नास्त्य् अद्यापि क्रिया स्व-कुलोचिता मद-कृत-महा-गन्धस्यान्ध्यं व्यपोहति दन्तिनाम् ॥1824॥ तस्यैव । हंहो सिंह-किशोरक त्यजसि चेत् कोपं वदामस् तदा हत्वैवं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता । इत्थं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो नालं प्लावयितुं जगज्-जल-निधिर् यद् धैर्यम् आलम्बते ॥1825॥ वीर्य-mitrasya । (Srk 1060)

38. जरत्-सिंहः शक्तिर् नाक्रमणस्य दन्त-नखरं तून्मूल-मांसावलि- ग्लानं लोचनम् अन्धम् उद्धत-बलि-व्यासङ्ग-शीर्णं वपुः । तद् भोः क्रीडत कुञ्जराधिपतयः स्वच्छन्दम् अन्तर् मृगाः कम्पं मुञ्चत केशरी विधि-वशात् प्राप्तो जरा-दुर्दुशाम् ॥1826॥ नाकोकस्य । नभसि चरताम् अभोदानां निशम्य रवं मनाग्

Page 32: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

अनिभृत-गुरु-ध्वानैर् यस्य प्रभिन्नम् अभूज् जगत् । बत परिणतः कालः कोऽयं करेणु-घटाहत- क्षितिरुहम् अटत् कारान् पार्श्वे शृणोति स केशरी ॥1827॥ वैद्य-गदाधरस्य । वदनम् अदशनं श्लथा नखानां परिणतिर् अस्थिर-घर्घरो निनादः । इति वहति दशापदं मृगेन्द्रे बत कलभैर् उपभुज्यते तटीयम् ॥1828॥ तस्यैव । यन्-निद्रालस-कण्ठ-नाद-कलिकां श्रुत्वैव दूराद् इतः प्रत्येकं स हि मूर्च्छया निपतितो गन्ध-द्विपानां गणः । तस्यैवाद्य मृगाधिपस्य पुरतः प्रोन्मुक्त-चण्ड-स्वना निष्कम्पं विचरन्ति दुर्दुर-वसापानोन्मदाः फेरवाः ॥1829॥ गोसोकस्य । आस्तां तावद् असीम-पौरुष-जुषः संमानितात्य्-अद्भुत- प्रारम्भाभ्यधिक-क्रियस्य स खलु प्राच्यः प्रचारो हरेः । जीर्णस्यापि च विन्ध्य-कन्दर-दरी-द्वारावताराक्षमैर् अङ्गैर् अङ्ग-भृतो दलन्ति दरतो गन्धेन गन्ध-द्विपाः ॥1830॥ वल्लणस्य ।

39. गजः अकस्माद् उन्मत्त प्रहरसि किम् अध्व-क्षिति-रुहं ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्ल-सलिलम् । तदा जानीमस् ते करिवर मदोद्गारम् असमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चानन-शिशोः ॥1831॥ नारायणस्य । (स्र्क् 1072) तापो नापगतस् तृषा न च कृशा धौता न धूली तनोर् न स्वच्छन्दम् अकारि कन्द-कवलः का नाम केलीकथा । दूरोन्मुक्त-करेण हन्त करिणा स्पृष्टा न वा पद्मिनी प्रारब्धो मधुपैर् अकारणम् अहो झङ्कार-कोलाहलः ॥1832॥ आचार्य-गोपीकस्य । (स्प्द् 923, Smv 23.10)

Page 33: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

एण-श्रेणिः शशक-निकरः शल्लकीनां कदम्बं कोल-व्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे । को नामास्मिन् बत हतवने पादपस् तादृग् उच्चैर् यस्य च्छाया-मयम् अधिवसत्य् उष्ण-रुग्णो गजेन्द्रः ॥1833॥ कस्यचित् । मध्ये-विन्ध्य-वनं स-लील-वसतिः स्वच्छन्द-सत्-पद्मिनी- कन्दैर् यस्य सदाशितं भव-विधिः क्रीडा-करिण्यः शतम् । तल्पं शैवलिनी-दलानि मिलितो दैवान् मरूणां तटे जिह्मस् ताम्यति संस्मरन्न् अनुदिनं विन्ध्यं स गन्ध-द्विपः ॥1834॥ नरसिंहस्य । जिघृक्षुर् वा मुक्तां दशनम् अथवा हन्ति करिणं स चाण्डाल-व्याधो गणयति न लाभापचयिताम् । पुराणः प्रत्यग्रं फलम् इह हि विक्रीय कतिचित् स नागेन्द्रो जीवन् कति कति न लक्षाणि लभते ॥1835॥ त्रिपुरारि-पालस्य ।

40. वन्य-गजः इह व्याध-व्यूहः पटु-घटित-यन्त्र-प्रहरणो मृगेन्द्राणां वल्गत् प्रखर-नखराणां कुलम् इह । इहालङ्घ्यः शैलो बहलतर-पङ्का सरिद् इह प्रदीप्तोऽग्निर् मध्ये-वनम् अहह कष्टं करि-पतेः ॥1836॥ कस्यचित् । करिन् मा गर्जोच्चैर् मूग-पतिर् इहास्तेऽतिनिकटे न दृष्टस् त्वं दैवाद् अपसर सुदूरं द्रुतम् इतः । न किं पश्यस्यग्रे खर-नखर-निर्दारित-करि- प्रकीर्णास्थि-श्रेणी-धवलितम् इमं शैल-कटकम् ॥1837॥ संग्राम-चन्द्रस्य । एतस्मिन् घन-बद्ध-सम्पदि वनोत्सङ्गे नवाप्तोष्मभिः स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः । धिग् जातोऽसि तदात्र दग्ध-समये दन्तिन् यदा नोदकं नो वृक्षा न तृणानि केवलम् अयं दावानलः क्रीडति ॥1838॥ वैद्य-गदाधरस्य ।

Page 34: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

हे नागेन्द्र पुलिन्द-पत्तनम् इतः पार्श्वे सुदूरे गिरिर् वल्मीकस्य न कस्यचित् तव पदारोपान् न रूपान्तरम् । वन्या-मग्न-करेणु-कारुणिकताम् आस्थाय मास्थाः स्थलीर् मा लुम्पन्ति पुरा पुराट्ट-विनटत्-पूरोच्चया वीचयः ॥1839॥ तैल-पाटीय-गाङ्गोकस्य । मद-सलिल-कृतान्ध्यैः षट्पदैर् जात-लील व्रज गज वनम् अन्यच् चण्डशाखि-प्रकाण्डम् । इह बहल-पलाशोद्दाम-रम्ये तवासौ न खलु कदल-षण्डे गण्ड-कण्डू-विनोदः ॥1840॥ गुरोः ।

41. मत्त-गजः गले पाशस् तीव्रश् चरण-युग-युग्मे च निगडो दृढः कक्षा-बन्धः शिरसि सृणि-घातः खरतरः । नरः स्कन्धारूढो बत रमण-योग्येऽपि समये न जानीमो मूढ द्विरद-वर कस्मात् तव मदः ॥1841॥ लङ्ग-दत्तस्य । (स्प्द् 931) अयं दूर-भ्रान्तः पटुतर-पिपासा-कुल-मनाः कपोले ते मत्त-द्विप निपतितः षट्पद-युवा । त्वम् अप्य् एतां पीन-श्रवण-दर-दोला-व्यसनितां विमुञ्च स्वाच्छन्द्याद् अपनयतु तावत् तृषम् इमाम् ॥1842॥ सुरभेः । नीवार-प्रसवाग्र-मुष्टि-कवलैर् यो वर्धितः शैशवे पीतं येन सरोजिनी-दल-पुटे होमावशिष्टं पयः । तं दानावसरे तु मत्त-मधुप व्यालोल-गण्डं गजं सानन्दं सभयं च पश्यति मुहुर् द्वारे स्थितस् तापसः ॥1843॥ मनोकस्य । (स्व् 637, स्प्द् 918, स्र्क् 1689) दान-क्लिन्न-कटस्य कुञ्जर-पतेः स्वच्छन्द-संवर्धनैः क्षीयन्ते यदि कोटयोऽप्य् अपचयः किं तेन भूमी-भुजाम् । येनैकेन रणाङ्गण-प्रणयिना निर्जित्य शत्रोः पदं दीयन्ते निज-नायकाय वसुधा-चक्राधिपत्य-श्रियः ॥1844॥ वासुदेव-सेनस्य । ग्राम्याम् अग्रे करेणुं स्वयम् उपनयता येन बद्धोऽसि पाशैर्

Page 35: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

येन क्षुण्णं शिरस् ते सृणिभिर् अमसृणैर् येन बाह्यः कृतोऽसि । तत्-पादाङ्गुष्ठ-संज्ञा परवश-हृदयो द्रष्टु-कामान् अमन्तून् जन्तून् अभ्येषि हन्तुं त्वम् असि गजपते सत्यम् एको मदान्धः ॥1845॥ उमापति-धरस्य ।

42. पङ्क-पतित-गजः दूराद् एव करञ्ज-सर्ज-सरल-प्रायान् व्त्लोक्य द्रुमान् क्षुत्-क्षामो विकलः करी क्षिति-भृतः पादान्तिके प्रस्थितः । मोहाद् आगत एव निर्भर-दरी-दुर्गे निरालम्बनो निर्मग्नः किम् अयं करोति भगवान् यस्य प्रतीपो विधिः ॥1846॥ शङ्कर-देवस्य । यल्-लीला-मद-मेदुरा मधुलिहो यद्-दन्त-कान्ति-त्विषः शीतांशोः श्रियम् आवहन्ति गमनाद् भ्रश्यन्ति यस्याचलाः । जानीमः किम् अकाण्ड-चण्डिम-गुणान् दैवस्य येन क्षणान् मग्नः कासर-केलि-पङ्किल-तटोपान्ते स दन्ताबलः ॥1847॥ शालूकस्य । रटितम् अनुचितं ते कः करास्फाल-कालः प्रचलितम् अतिमात्रं गात्र-निर्मज्जनाय । कथम् अपि पतितस् त्वं दुस्तरे पङ्क-राशौ कुरु करि-वर धैर्यं दुर्जया दैव-रीतिः ॥1848॥ पाम्पाकस्य । करेणुर् नाहूता निज-कवल-भाग-प्रणयिनी न चामृष्टः स्नेहात् कर-किसलयेनापि कलभः । स येनासौ दर्पात् प्रतिगज-जिगीषा-रभसतः क्रुधा धावन् मग्नो ह्रद-पयसि कष्टं करि-पतिः ॥1849॥ त्रिपुरारि-पालस्य । न पश्यत्य् एवाशाः श्रयति न विषादं न मनसा सउम्द्धारे शक्तं भुवि कम् अपि नान्यं गणयति । स जम्बाले मग्नो निज-गरिम-गम्भीर-रभस- स्फुरद्-रोमोद्भेदः श्लथयति करी जीवन-रसम् ॥1850॥ तस्यैव ।

43. बद्ध-गजः

Page 36: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

रे रेवा-तट-केलि-लम्पट-वप्ः शोकं वृथा मा कृथाः कुम्भिन् कुम्भ-समाहृतं पिब पयो बन्ध्यैव विन्ध्य-स्मृतिः । ताभिः कानन-कुञ्जरीभिर् अधुना दैवेन दूरीकृतो वेल्लत्-पल्लव-शल्लकी-वन-लता-कुञ्जेषु ते विभ्रमः ॥1851॥ कङ्कणस्य । घास-ग्रासं गृहाण त्यज गज-कलभ प्रेम-बन्धं करिण्यां पाश-ग्रन्थि-व्रणानाम् अविरतम् अधुना देहि पङ्कानुलेपम् । दूरीभूतास् तवैते शवर-वर-वधू-विभ्रमोद्भ्रान्त-दृष्टा रेवा-तीरोपकण्ठ-च्युत-कुसुम-रजो-धूसरा विन्ध्य-पादाः ॥1852॥ भर्तृ-मेण्ठस्य । (स्व् 640, हस्तिपकस्य; स्प्द् 928, कस्यचित्) त्यक्तो विन्ध्य-गिरिः पिता भगवती मातेव रेवा-नदी ते ते स्नेह-निबन्ध-बन्धुर-धियस् तुल्योदया दन्तिनः । त्वल्-लोभान् ननु हस्तिनि स्वयम् इदं बन्धाय दत्तं वपुस् त्वं दूरे ध्रियसे लुठन्ति च शिरः-पीठे कठोराङ्कुशाः ॥1853॥ तस्यैव । नो मन्ये दृढ-बन्धन-क्षतम् इदं नैवाङ्क्शोद्घाटनं स्कन्धारोहण-ताडनात् परिभवं नैवान्य-देशागमम् । चिन्तां ये जनयन्ति चेतसि परं स्मृत्वा स्व-यूथं वने सिंह-त्रासित-भीत-भीरु-कलभा यास्यन्ति कस्यान्तिकम् ॥1854॥ पाम्पाकस्य । (स्प्द् 934) अयि क्षुद्रो माभून् मति-महिम-गर्वो मनसि वः करी यातो बन्धं यद् इह विनयस् तत्र विजयी । अयं क्रोधाध्मातस् त्यजति विनयं चेन् मद-वशात् ततः स्कन्धावारं न किम् अखिलम् एवाकुलयति ॥1855॥ त्रिपुरारि-पालस्य ।

44. मृगः शान्तेऽपि स्वयम् एव दाव-शिखिनि क्रूरं किराताधिपे चापं सङ्कलयत्य् अपि श्लथयति व्याधे च तां वागुराम् । सारङ्गस्य न पश्यतः सहचरीम् उद्भिन्न-बाष्पाम्भसो निर्दग्धं वपुर् आहतानि परितो मर्माणि रुग्णा गतिः ॥1856॥ जलचन्द्रस्य ।

Page 37: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे यत् पर्याकुल-लोचनोऽसि करुणं कूजन् दिशः पश्यसि । दैवेनान्तरित-प्रियोऽसि हरिण क्षामोऽसि यत् प्रत्यहं प्रदद्रि प्रतिकाननं प्रतिनदि प्रयूषरं धावसि ॥1857॥ केशटस्य । (स्र्क् 756) वन्यैः प्राणिनि काननेषु हरिणस् तद्-गात्र-वैरी निजः क्रूरोऽरण्य-पतिस् तद् अत्र शरणं शान्तोऽस्त्य् अदूरे मुनिः । इत्य् अस्मिन्न् उपसेदिवान् अयम् असाव् अस्यैव दुर्दैवतो मा भैषीर् इति भाषणेऽप्य् अकरुणो जातोऽथ वाचंयमः ॥1858॥ रत्नमालीय-पुण्ड्रोकस्य । नासन्नेऽपि ददाति शष्प-विपिने क्षामे दृशौ न क्षिपत्य् अच्चाच्छेषु च निर्झरेषु रसनानालीम् उदन्यातुरः । न स्वस्थो बत कौतुकाद् अपि सुहृद्-गोष्ठीषु तिष्ठासति ध्यायन् मेकल-कन्यका-वनम् अविच्छिन्नाश्रु-वेगो मृगः ॥1859॥ भट्ट-शालीय-पीताम्बरस्य । दुर्गारण्य-दरीषु भूरुह-घन-च्छाये शयालुस् तृणान्य् आस्वाद्योदर-पूरम् अच्छ-सुलभैर् अम्भोभिर् आप्यायितः । एष प्रेङ्खद्-अपाङ्ग-भङ्गिषु सहाधीती कुरङ्गी-दृशां क्रूर-व्याध-कुलेषु हन्त पिशितैः स्वैर् इव वैरी मृगः ॥1860॥ धर्म-योगेश्वरस्य ।

45. व्याधोपहत-मृगः त्यक्तं जन्म-वनं तृणाङ्करवती मातेव मुक्ता स्थली विश्राम-स्थिति-हेतवो न गणिता बन्धूपमाः पादपाः । बालापत्य-वियोग-कातर-मुखी त्यक्तार्ध-मार्गे मृगी मृग्यन्तः पदवीं तथाप्य् अकरुणा व्याधा न मुञ्चन्ति माम् ॥1861॥ धर्म-पालस्य । (स्व् 654, मुक्तापीडस्य) छित्त्वा पाशम् अपास्य कूट-रचनां भित्त्वा बलाद् वागुरां पर्यन्ताग्नि-कलाप-जाल-कुटिलान् निर्गत्य दूरं वनात् । व्याधानां शर-गोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः कूपान्तः-पतितः करोतु विगुणे किं वा विधौ पौरुषम् ॥1862॥ कस्यचित् । (स्व् 655, मुक्तापीडस्य; स्प्द् 940, स्र्क् 1493, कस्यचित्)

Page 38: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

प्रियायां स्वैरायाम् अतिकठिन-गर्भालसतया किराते चाकर्णं धृत-धनुषि धावत्य् अनुपदम् । प्रिया-प्रेम-प्राण-प्रतिभय-वशाकृत-विकलो मृत्गः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ॥1863॥ कालिदासस्य । (स्र्क् 1169, कस्यचित्) भुवो वन्या मग्नाः शिशुर् अयम् अदृष्ट-व्यतिकरः कुरङ्गो हन्तारः सविध इति सन्ताप-तरलः । अये नौकारूढ प्रतिकृति-मतिस् त्वन्-मुखम् अहो मुहुः पश्यन् मज्जत्य् अकरुण तथापि प्रहरसि ॥1864॥ तिलचन्द्रस्य । यद्य् एतद् विपिनं विपन्नम् अहह क्षुण्णं किम् एतत् सरस् तच् चेत् किं पुनर् अग्रतो ननु धनुर् ध्वानः पटीयान् अयम् । अद्य श्वो विजनिष्यमाण-हरिणी-संचार-चिन्ता-चमत्- कार-क्लान्त-मना मनाग् अवनत-ग्रीवो मृगस् ताम्यति ॥1865॥ तस्यैव ।

46. दावोपहत-मृगः गर्भ-क्लान्ति-भरालसां घन-मरुद्-व्यालोल-दावानल- ज्वालाजाल-समाकुलां सहचरीम् आलोक्य लोलेक्षणाम् । वेगाद् दूर-विनिर्गतोऽपि सपदि व्यावृत्य धावन् मृगो गच्छन्तीं स्मृति-शेषताम् उपगतः स्नेहस्य किं दुष्करम् ॥1866॥ सुरभेः । चिरयति हरिणी हरन्ति जीवं शबर-शरास् तरु-वह्नयः स्फुरन्ति । इति बत हरिणः क्षणं वनान्तर् विशति विषीदति मूर्च्छति प्रयाति ॥1867॥ जलचन्द्रस्य । मृग विसृज विषादं दग्ध-वल्मीक-कूट- स्फुटनकटु-विगन्धो नश्वरोऽयं हुताशः । जलधर-जलधारोत्कण्ठि-सारङ्ग-तृष्णा- च्छिद्-उर-मुदिर-माला-मेदुरा द्यौर् इदानीम् ॥1868॥ धर्म-योगेश्वरस्य ।

Page 39: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

इतो दाव-ज्वाला स्थल-भुव इतो जाल-जटिला इतो व्याधो धावत्य् अयम् अनुपदं चक्रित-धनुः । इतोऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृत-मुखः क्व यायात् किं कुर्यान् मृग-शिशुर् अयं दैव-वशगः ॥1869॥ कस्यचित् । (स्र्क् 1508) व्योमार्धे ज्वलितो रविः कवलितं दावानलैः काननं धूम्याभिर् न दिशः स्फुरन्ति परितः पन्थाः शिला-दन्तुरः । इत्थं शोणित-सिक्त-सृक्कणि यथा प्राणं मृगे धावति व्याधेनापि शरासने करुणया नारोपिताः पत्रिणः ॥1870॥ उमापतिधरस्य । (Smv 26.8)

47. मृगी अनुगृहाण शिशून् अभिलङ्घिता शबर-वारि-विहार-वन-स्थली । विसृज कातरताम् इदम् अग्रतो हरिनि कारुणिकस्य तपो-वनम् ॥1871॥ कस्यचित् । हरिणि भिल्ल-समाज-समाकुलं व्रज सरोऽथ किम् अत्र विलम्बसे । विशति पातुम् अपो न तपो-वनाद् इदम् अभक्ष्य-पला कपिलापि गौः ॥1872॥ चपलदेवस्य । हरिणि सानुनि मानुष-वर्जिते चर विसृज न निर्भरम् अर्भकान् । तव तरक्षु-कुल-क्षुभितोदरे वसुमती-भृति निर्वृतिर् एव का ॥1873॥ तस्यैव । इह निभृत-निपात-मूक-पादं वलयित-कार्मुक-वल्लयः किराताः । भव-दल-सविलोकनानभिज्ञा- मृग-गृहिणि प्रहरन्ति गच्छ दूरम् ॥1874॥ मन्दोकस्य ।

Page 40: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

आदाय मांसम् अखिलं स्तन-वर्जम् अङ्गान् मां मुञ्च वागुरिक यामि कुरु प्रसादम् । सीदन्ति शष्प-कवल-ग्रहणानभिज्ञा मन्-मार्ग-वीक्षण-पराः शिशवो मदीयाः ॥1875॥ छित्तिपस्य । (स्व् 660, स्प्द् 4015, Smv 90.1)

48. नाना-पशवः अम्भो भजस्व चिरम् अस्य यथाभिलाषम् एतन् न ताण्डवय सैरिभ काननं च । दुश्चेष्टितेन यदनेन भृशं तवैष ध्वस्ताशयो भवति निष्कलुषस् तडागः ॥1876॥ वैद्य-गदाधरस्य । नामीभिः प्रसवैः स्वयं निपतितैर् भूमौ विधत्ते धृतिं नारोढुं परिपाक-मेदुर-फलाः शक्नोति शाखा-शिखाः । अप्रज्ञात-निज-प्रभाव-कुपितः कोकूयमानो रुषा लिप्सुर् वानर-सूनुर् एष लवली-क्षोणीरुहं कर्षति ॥1877॥ उमापति-धरस्य । यच् चाण्डाल-गृहाङ्गणेषु वसतिः कौलेयकानां कुले जन्म स्वोदर-पूरणं च विघसैर् न स्पर्श-योग्यं वपुः । तन् मृष्टं सकलं त्वयाद्य शुनक क्षोणीपतेर् आज्ञया यत् त्वं काञ्चन-शृङ्खला-वलयितः प्रासादम् आरोहसि ॥1878॥ माधव-सेनस्य । पूतः श्रौत-परिष्क्रियाभिर् अवहीभावाय यो दीक्षितः श्लाघ्या यस्य गया-शिरः सहचरी तुल्योऽश्वमेधेन यः । m>अस्>अव् एद्जमतश् चिरेण कलितश् चक्र-त्रि-शूलाङ्कितो धिक् कर्माणि तुरुष्क-वेश्मनि सुराकाण्डाल-वाही वृषः ॥1879॥ साजोकस्य । उच्छ्रायो जन-भीति हेतुर् अधिकं वैकृत्यम् उद्ग्रीवता सर्वत्र प्रतिपर्व-विक्रम-भवः क्रूरो मरुर्-जन्म-भूः । यस्योच्चैः कटु-कण्टक-प्रणयिता धिक् कष्टम् उष्ट्रे पशौ तस्मिन् राज-परिग्रहः स च महा-शब्द-द्वयी-भाजनम् ॥1880॥ गोविन्दस्य ।

Page 41: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

49. तरुः शाखानाम् उपरि स्थितैः शकुनिभिर् दूराद् गृहीता दिशः सद्यो-मुक्त-फलैर् विवृत्य कपिभिः पश्यद्भिर् एव स्थितम् । छायापास् तपरिश्रमैश् च पथिकैर् आत्मा परं रक्षितो न क्षुद्रैर् निपतन् निशात-पर-शावात्मार्पितः शाखिनि ॥1881॥ अभिनन्दस्य । मूर्धारोपण-सत्कृतैर् दिशि दिशि क्षुद्रैर् विहङ्गैर् द्रुतं छाया-दान-निराकृत-श्रम-भरैर् नष्टं मृगैर् भीरुभिः । हा कष्टं फल-लोलुपैर् अपसृतं शाखामृगैश् चञ्चलैर् एकेनैव दवानल-व्यतिकरः सोढः परं शाखिना ॥1882॥ कस्यचित् । (स्र्क् 1024) सुच्छायं फल-भार-नम्र-शिखरं सर्वार्ति-शान्ति-प्रदं त्वाम् आलोक्य सुभूरुहं खलु वयं मार्गं विहायागताः । अन्तस् ते यदि कोटरोदर-चलद्-व्यालावली-विस्फुरद्- वक्तोद्वान्त-विषानलातिभयदं धन्यस् तदानीं भवान् ॥1883॥ विद्यायाः । (स्र्क् 1050) व्याकुर्महे बहु किम् अस्य तरोः सदैव नैसर्गिको यद् उपकार-रसः परेषु । उन्मूलितोऽपि मरुता बत वारि-दुर्गे मार्गे यद् अन्य-जन-संक्रमताम् उपेतः ॥1884॥ कस्यचित् । (स्र्क् 1090) सोढ-प्रौढ-हिम-क्लमानि शनकैः पत्राण्य् अधः सम्भाव्य-च्छद-वाञ्छयैव तरवः केचित् कृतघ्न-व्रताः । नामन्य् अन्त तदातनीम् अपि निज-च्छायाक्षितिं तैः पुनस् तेषाम् एव तले कृतज्ञ-चरितैः शुष्यद्भिर् अप्य् आस्यते ॥1885॥ अचल-सिंहस्य । (Smv 33.8, बिल्हणस्य; Srk 1042)

50. कल्प-तरुः सर्वार्थिनाम् अभिमतानि फलन्न् अपि त्वं कल्पावनीरुह न मानवताम् उपास्यः । यस्मात् त्वया न विहितो विदुषां निःशेषस्

Page 42: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

तेषाम् अकारि विफलः सफलः प्रयासः ॥1886॥ नाकोकस्य । बाल-वामन-वृद्धानां नत्वा यो न फल-प्रदः । तस्मिन् कल्प-तरौ स्तब्धे लब्धेनापि फलेन किम् ॥1887॥ राज-कुब्ज-देवस्य । पत्राणि प्रथमं द्रुतानि विकुलैर् उत्खात-मूलः क्रमात् कीटैः कल्प-महीरुहः स पतितो भग्नाः शतं वल्लयः । एकेभ्योऽपि पुनः प्ररोहति भृशं तस्याङ्कर-ग्रामणीः पूर्वाशाधिपतिः प्रसीदति स चेद् देवो दयावान् हरिः ॥1888॥ बलभद्रस्य । निष्पन्नाः कति नाम नामर-पुरोपान्तेषु भूमिरुहः श्लाघ्यस् तत्र स एव कल्प-विटपी यत्रासतेऽमी गुणाः । संकल्पाः फल-दोहदानि फलितं रत्नानि वृत्तिर् जगत्- क्लेश-च्छेद-निदानम् उन्नतिर् अनुल्लङ्घ्या यशो दुर्जयम् ॥1889॥ शरणस्य । स्वर्णः स्कन्ध-परिग्रहो मरकतैर् उन्मीलिताः पल्लवा मुक्ताभिस्तवक-श्रियो मधुलिहां वृन्दानि नीलोपलैः । संकल्पानुविधायि यस्य फलितं कस् तस्य धत्ते तुलां धिग् जातिं द्रुम-संकथासु यद् असौ कल्प-द्रुमापि द्रुमः ॥1890॥ गदाधर-नाथस्य । (स्प्द् 988, Smv 33.11)

51. चन्दनः श्रम-च्छित्त्यै छायां भज पथिक हे चन्दन-तरोर् इह व्याल-व्रातः पुनर् इति भयं मा खलु कृथाः । इदानीम् एतस्मिन् कृत-वसतयः सन्ति शिखिनः स्वनैर् येषां रम्यैर् अपि हि फणिनः क्वाप्य् अपसृताः ॥1891॥ अचल-सिंहस्य । आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः साक्षाल् लक्ष्मीं तव मलयज द्रष्टुम् अभ्यागताः स्मः । किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्यालस् तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥1892॥

Page 43: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

tasyaiva (Spd 998, Smv 33.24, Srk 1078) kñiptaç cen मलयाचलेन्द्र भवतः पादोपजीवी निजस् तैर् उत्पाट्य निकुञ्ज-निर्झर-पयः-पूरैः पटीर-द्रुमः । तन् निर्यातु जहातु पन्नग-कुलं तापं निहन्तु श्रियं धत्तां विन्दतु वन्द्यतां त्रिजगतां त्वत्-कीर्तिम् उन्मुद्रयन् ॥1893॥ साञ्जा-नन्दिनः । ककुभि ककुभि भ्रामं भ्रामं विलोक्य विलोकितं मलयज-समो दृष्टोऽस्माभिर् न कोऽपि महीरुहः । उपचित-रसो दाहे च्छेदे शिला-तल-घर्षणैर् अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ॥1894॥ भामहस्य । (स्र्क् 1082) क्व मलय-तटी जन्म-स्थानं क्व ते च वनेचराः क्व खलु परशु-च्छेदः क्वासौ दिग्-अन्तर-सङ्गतिः । क्व च खर-शिला-पट्टे घृष्टिः क्व पङ्क-सरूपता मलयज सखे मा गाः खेदं गुणास् तव वैरिणः ॥1895॥ malayajasya | (Srk 1053)

52. अश्वत्थः छायाम् अस्य निषेव्य पिप्पल-तरोर् आकृष्य शाखाः शतं भुक्तं प्राग् इति लज्जया गजपते किं नात्र विश्रम्यते । दैवेनेदृश-योग एव घटितो यत् त्वादृशां कोटिभिस् तादृक् तादृग् अयं कृतः पुनर् अभूद् एतादृशः पल्लवैः ॥1896॥ ईश्वर-भद्रस्य । सत्यं पिप्पल-पादपोत्तम घन-च्छायोन्नतेन त्वया सन्-मार्गोऽयम् अलङ्कृतः किम् अपरं त्वं मूर्ति-भेदो हरेः । किं चान्यत्-फल-भोग-कृष्ट-मुखरास् त्वाम् आश्रिताः पत्रिणो यत्-पुंस्कोकिल-कूजितं विदधते तन् नानुरूपं परम् ॥1897॥ शालिक-नाथस्य । (स्र्क् 1061, कस्यचित्) नोन्मीलन्तु नितम्बिनी-करतल-स्पर्धाभृतः पल्लवाः प्रत्युद्यान्तु न वैण-नाभि-मधुरा मोदाः प्रसून-श्रियः । नाभुवन् फल-सम्पदो मधु-रस-प्रस्यन्द-भाजस् तथाप्य् अश्वत्थस्य गतः सुखेन जगतां वन्द्यस्य जन्म-ग्रहः ॥1898॥

Page 44: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

उमापतिधरस्य । साक्षान् नैष करोति काम् अपि मुदं नादृत्य हन्त्य् आपदो न प्रीणाति मनीषिणां श्रवणम् अप्य् आश्वासना-सूक्तिभिः । तस्याम्भोधि-सुतापतेर् भगवतोऽधिष्ठान-मात्राद् असौ दुःस्वप्नान् विनिवेदितान् अपहरत्य् अश्वत्थ-भूमीरुहः ॥1899॥ तस्यैव । पत्राणि त्रुटितानि कीट-पटलैर् आमूलम् उन्मूलिताः शाखा वन्य-मतङ्गजैर् न करभैर् आस्वाद्य मुक्ता त्वचः । स्थाणुः केवलम् अस्ति पिप्पल-तरोस् तत्रापि शीतातुरैर् ग्रामीणैः परितः कुठार-पतनारम्भः परामृश्यते ॥1900॥ तस्यैव ।

53. चूतः तैस् तैर् जन्म-प्रभृति विदितैर् दोहदैः प्राक्-प्रयत्नात् सिक्त्वा सिक्त्वा कथम् अपि घटी-यन्त्र-मुक्तैः पयोभिः । नीत्वा चूतं फल-समुदयावाप्ति-योग्याम् अवस्थां तत्र स्नेहं त्यजसि किम् इवोद्यान-पाल क्षणेन ॥1901॥ कस्यचित् । दग्धाः केऽपि दवानलेन कतिचिद् बात्यारयान्दोलनैर् व्यापन्नाः कुल्तिशाभिघात-रुजया केचिद् विसृष्टासवः । एकः क्लान्त-जनाश्रयो विजयसे चूत त्वम् उर्वीरुहां धिग् दैवं भवतोऽपि कीट-पटलैर् अन्तः प्रवेशः कृतः ॥1902॥ वैद्य-गदाधरस्य । हे चूत-द्रुम किं मुधैव मधुपान् प्रीणासि किं कोकिलान् जल्पन्तो मधुराणि नित्य-मलिना नैते चिर-स्थायिनः । तान् उल्लासय पल्लवान् अनुदिनं यैर् आहिताम् उन्नतिं बिभ्राणः प्रतिपर्व-निर्भर-फलैर् उत्तुङ्गतां यास्यसि ॥1903॥ वैद्य-त्रिविक्रमस्य । यो दृष्टः स्फुटद्-अस्थि-सम्पुट-मुखान् निर्यत्-प्रवालाङ्कुरो लब्धः स द्विदलादिक-क्रम-वशाद् आरूढ-शाका-शतः । स्निग्धं पल्लवितो घनं मुकुलितः स्फार-च्छदं पुष्पितः सोत्कर्षं फलितो भृशं च विनतः कोऽप्य् एष चूत-द्रुमः ॥1904॥ कस्यचित् । (स्प्द् 1019, हेतुकस्य; Smv 33.17, हर्षस्य; Srk 1104)

Page 45: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

सुगन्धिः कोऽपि स्यात् कुसुम-समये कोऽपि विटपी शलाटौ सामोदः फल-परिणतु कापि सुरभिः । प्रसून-प्रारम्भात् प्रभृति फल-पाकावधि पुनर् जगत्य् एकत्रैव स्फुरति सहकारे परिमलः ॥1905॥ उमापतिधरस्य ।

54. अशोकः छायाति-सान्द्र-शिशिरा नव-पल्लवानि स्निग्धानि मुग्ध-सुरभिः स्तवक-प्रबन्धः । स्थित्वा फलानि सदृशानि विधेहि मा वा दृष्ट्वैव ते मुखम् अशोक वयं विशोकाः ॥1906॥ नाकोकस्य । सन्तु स्वादु-फलाः शतं परिमल-श्लाघ्य-प्रसूनावली- संबाधाश् च शतं वसन्त-समये वैशेषिकाः शाखिनः । उत्फुल्ल-स्तवक-स्रग्-उज्ज्वल-नव-प्रोत्खेल-वल्लिर् यथा कङ्केल्लिः श्रियम् अस्य पुष्यति तथा कः प्रेक्षणीयोपरः ॥1907॥ तस्यैव । कियन्तः सन्त्य् एते जगति तरवः कोऽपि न पुनः प्रसूनार्थं नारी-चरण-परिचर्या गतिर् अभूत् । प्रमोदाद् अन्तश् चेद् वलति फल-वाञ्छा तव तदा वदाशोक श्लाघ्यो भवतु कतरो दोहद-विधिः ॥1908॥ जलचन्द्रस्य । केषांचित् कुसुमोदयाद् अनु विना तेनापि केषांचन स्फायन्ते धरणी-रुहाम् इह दिनैर् द्वित्रैः फल-श्रेणयः । पुष्प-श्रेणिषु पद्म-राग-पदवी-पत्रेषु कान्ताकर श्रीर् इत्य् एव फलाद् ऋते बत गतः कङ्केल्लि-जन्म-ग्रहः ॥1909॥ उमापति-धरस्य । किं ते नम्रतया किम् उन्नततया किं ते घन-च्छायया किं ते पल्लव-लीलया किम् अनया चाशोक पुष्प-श्रिया । यत् त्वन्-मूल-निषण्ण-स्विन्न-पथिक-स्तोमः स्तुवन्न् अन्वहं न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः ॥1910॥ कविराज-श्री-नारायणस्य । (स्प्द् 1004, Smv 33.32, श्री-भोजदेवस्य; स्र्क् 1038, कस्यचित्)

Page 46: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

55. शाल्मलिः पुष्पं रक्षतु कण्टकैः परिमलेनानन्दयन् केतकीः किं चासौ पनसः सुधासहचर-स्वादातिहृद्यं फलम् । नामोदः कुसुमे फलेषु न रसस् तत् किं मुधा शाल्मले काण्डं निर्भरम् आवृणोषि विषमैर् आमूलतः कण्टकैः ॥1911॥ नाकोकस्य । मूलं कण्ठक-कर्परैर् उपचितं निःसारम् अन्तर्-वपुर् निर्गन्धं कुसुमं फलं क्षुधि मुधा पत्रैर् न हृद्यं क्वचित् । वृद्धिर् गृध्र-परिग्रहाय तद् अहो वक्तव्यम् अन्यत् परं भ्रातः शाल्मलि-वृक्ष नास्ति भवतः किंचिन् महत्त्वोचितम् ॥1912॥ कस्यचित् । आहूतः परितो दिगन्तगतिभिः शाखा-भराडम्बरैः किं रे जाल्म जवेन शाल्मलि-फल-प्रत्याशया धावसि । तस्मिन्न् एक-पदे भिदेलिम-फल-व्यालोल-तूलोत्करैर् अध्वानोऽपि निमीलिताक्षम् अटता न प्रेक्षणीयाः पुरः ॥1913॥ जलचन्द्रस्य । प्रसारः शाखानां स्थगित-गगनाभोग-महिमा समृद्धिः शोणाम्भोरुह-वन-समाना सुमनसाम् । प्रकाण्ड-श्रीर् वाचाम् अपि न विषयः शाल्मलितरोस् तथाप्य् अंशु-श्रेणीमयम् अनुपभोग्यं बत फलम् ॥1914॥ उमापति-धरस्य । एतस्मिन् कुसुमे स्वभाव-महति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया । शाल्मल्याः परिपाक-काल-कलना-बोधेन कीरः स्थितो यावत् तत्-पुट-सन्धि-निर्गत-पतत्-तूलं फलात् पश्यति ॥1915॥ शालिक-नाथस्य । (Srk 1063)

56. मार्ग-तरुः यच् छायाम् अतनुं तनोषि मधुरैः प्रीणासि यत् त्वं फलैर् यन् नम्नोऽसि यद् उन्नतोऽसि चतुरे यद् वर्तसे वर्त्मनि । यत् पान्थैर् अपरैर् अपि प्रतिपथं प्रस्तूयसे प्रायशस् तन् नाथ क्षितिज त्वम् एव पथिकैर् विश्रान्तये चिन्त्यसे ॥1916॥

Page 47: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

कस्यचित् । उपरि मिहिरः क्रूरः क्रूरास्तलेऽचल-भूमयो वहति पवनः पांशूत्कर्षी कृशः सरसो रसः । अहह न जहत्य् एते प्राणांस् तदैव किम् अध्वगा यदि न भवतः पत्र-च्छत्रं विशन्ति महीरुहः ॥1917॥ पुरुसेनस्य । आसीद् यस् तव पुत्रकस् त्रि-चतुरैः पत्राङ्कुरैर् आवृतो मेघोन्मुक्त-जलैक-जीवन-विधिः सन्-मार्ग-लब्धास्पदः । सोऽयं संप्रति वासरैः कतिपयैर् अध्वन्य् अपुण्योच्चयैः संपन्नः फल-नम्र-पल्लव-तति-च्छायोपलिप्तावनिः ॥1918॥ सुरभेः । ये पूर्वं परिपालिताः फल-दल-च्छायादिभिः पत्रिणो विश्राम-द्रुमं कथ्यतां तव विपत्-काले क्व ते साम्प्रतम् । एताः संनिधि-मात्र-दर्शित-पुरस्कारास् तु धन्यास् त्वचो यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि ॥1919॥ वित्तोकस्य । (स्प्द् 985, स्र्क् 1099) किं जातोऽसि चतुष्पथे यदि घन-च्छायोऽसि किं छायया युक्तश् चेत् फलितोऽसि किं फल-भरैर् आढ्योऽसि कस्मान् नतः । हे सद् वृक्ष सहस्व सम्प्रति शिखा-शाख्या-शताकर्षण- क्षोभामोटन-भञ्जनानि जनतः स्वैर् एव दुश्चेष्टितैः ॥1920॥ कस्यचित् । (Sk 4.93, स्प्द् 971, Smv 33.4)

57. मरु-तरुः फणी मूल-श्वभ्रे वपुर् अविरलं कीट-पटलैः शिरो गृध्र-श्रेणी-विधुरितम् अधः कण्ठक-चितम् । इतीदं जानीमश् चिरम् अपथ-भाजस् तव तरो तथाप्य् अस्याम् अक्ष्मा-रुहि भुवि भवान् एव शरणम् ॥1921॥ वैद्य-गदाधरस्य । प्रथमम् एव गुरु क्व मरु-द्रुमे तरुणिताप-कृतापदि पल्लवम् । यद् अपि किं क्वचिद् उञ्च्तम् आशु तत् कवलितं करभैर् अतिभैरवैः ॥1922॥

Page 48: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

चपलदेवस्य । आश्यानैर् गलितं दलैर् बत कथा-शेषाः प्रसून-श्रियो नोद्भेदोऽपि फलं प्रति प्रतिदिशं याता निराशाः खगाः । आपाताल-विशुष्क-मूल-कुहरोन्मीलज्-जटा-संततिस् तूष्णीम् अस्ति तथाप्य् अकाल-जलदं ध्यायन् मरु-क्ष्मा-रुहः ॥1923॥ भट्ट-शालीय-पीताम्बरस्य । नासाग्रे पवनः परं नयनयोर् आपः क्र्या चेतसि स्थैर्यं दाह-भरेषु किं नु विदिता नैता मरु-क्षोणयः । यत्राशा-शत-सम्भ्रमेण पथिकैर् लब्धोऽपि भूमीरुहस् तेषाम् एव निदाघ-बिन्दु-निचयैः सेक-स्थितिं वाञ्छति ॥1924॥ सोढ-गोविन्दस्य । कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल् लूत्वा वृक्षान् अहह दहसि म्रात-रङ्गार-कार । किं त्व् एतस्मिन्न् अशनि-पिशुनैर् आतपैर् आकुलानाम् अध्वन्यानाम् अशरण-मरु-प्रान्तरे कोऽभ्युपायः ॥1925॥ गदाधरस्य । (Spd 1183, Smv 33.6, Srk 1039)

58. नाना-तरवः न्यग्रोधे फल-शालिनि स्फुट-रसं किंचित् फलं पच्यते बीजान्य् अङ्कुर-गोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि । एकस् तेष्व् अपि कश्चिद् अङ्कुर-वरो बध्नाति ताम् उन्नतिं याम् अध्यन् यजनः स्वमातरम् इव क्लान्ति-च्छिदे धावति ॥1926॥ शालिकस्य । (स्र्क् 1062, शालिकनाथस्य) केनात्र चम्पक-तरो बत रोपितोऽसि कुग्राम-पामर-जनान्तिक-बाटिकायाम् । यत्र प्ररूढ-नव-शाक-विवृद्ध-लोभ- गोभग्न-बाट-घटनोचित-पल्लवोऽसि ॥1927॥ वीरस्य । फलानां सम्भारैर् अधरय तरून् उन्नततया स्पृशाकाशं सर्वाः स्थगय परिणाहैर् अपि दिशः । तथापि ध्वाङ्क्षेभ्यो न पुनर् इतरः कोऽपि विहगः फलार्थी निम्ब त्वां प्रकृति-विरसं धावति मुदा ॥1928॥

Page 49: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

विश्वेश्वरस्य । पृथुत्वात् सौरभ्यान् मधुरतर-भावाच् च पतितैः क्षुधोत्तप्तैः कुक्षिंभरिभिर् इह सेवा तव कृताः । तदात्व-व्यामुग्धैर् अनुदिवसम् अस्वास्थ्य-जननी न दृष्टा तेऽस्माभिः पनस परिणामे विरसता ॥1929॥ उमापति-धरस्य । परार्थे यः पीडाम् अनुभवति निर्व्याज-मधुरो यदीयः सर्वेषाम् इह खलु विकारोऽप्य् अभिमतः । न सम्प्राप्तो वृद्धिं सपदि हत-दैवात् समुचितां किम् इक्षोर् दोषोऽयं स पुनर् अगुणाया मरु-भुवः ॥1930॥ वाक्पतेः । (स्व्. 947, स्प्द् 1052, Smv 35.5)

59. मरुः शमी-षण्डस् तावत् खदिर-वनम् अस्माच् च परतस् ततो वध्वोलीनाम् अपि गहनम् उत्कीट-विरुतम् । इतः कर्कन्धूनां वनम् अनु यवास-स्थलम् इदं क्व कल्याणः पन्थाः पथिक हत-देशो मरुर् अयम् ॥1931॥ कस्यचित् । हे धाराधर विश्वम् एव भवता साधारणं सिञ्चता कॢप्ताकस्मिक-दुर्दिनेन समये को नाम नासादितः । एतस्यैव मरोर् मराल-ललना-लीलानभिज्ञैस् तटैर् आपाताल-विशुष्क-सैकत-भुवस् तापोऽपि नापोहितः ॥1932॥ कस्यचित् । भ्रामं भ्रामम् अनङ्ग-भू-परिसरे सारङ्ग निश्चापलं वास्तव्यो भव मा पुनर् मरु-पथ-प्रस्थान-वाञ्छां कृथाः । यत्रादुर्बल-दोर्-बलैर् गुण-गण-व्यासक्त-पात्रान्तरैर् लभ्यन्ते पुरुषैः परं कतिपयैः कौपाः पयो-बिन्दवः ॥1933॥ उमापति-धरस्य । भ्रातः पान्थ मरीचिका-मय-मृषावाः-पूर-पूर्णाम् इमाम् उद्दिश्य प्रबल-प्रसृत्वर-तृषा-क्लेशान्ध किं धावसि । नन्व् एते मरु-मेदिनी-परिसरा यैर् अस्ति गोपायितं क्रूरैर् न स्व-परोपकारि सकलं p¸atäla-मूले पयः ॥1934॥

Page 50: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

तस्यैव । पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गम् अङ्गं भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि । एषां शेष-श्रम-शम-पटु-दुःखिताध्वन्य् अबन्धुः सिन्धुर् दूरीभवति पुरतो मारवः पान्थ पन्थाः ॥1935॥ धनपालस्य । (स्प्द् 1151, Smv 30.3)

60. मेघः अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि त्वाम् अर्थयन्ति विहगास् तृषितास् तथैते । कालः पयोधर परोपकृतेस् तवायं चण्डानिल-व्यतिकरे क्व भवान् क्व ते वा ॥1936॥ वाञ्छोकस्य । अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस् त्यजैतां सीमानं वसति मुनिर् अस्यां कलश-भूः । उदञ्चत्-कोपेऽस्मिन् स जलधिर् अपि स्थास्यति न ते यतः पायं पायं सलिलम् इह शौर्यं प्रथयसि ॥1937॥ वैद्य-गदाधरस्य । आकल्पं यदि वर्षसि प्रतिदिनं धारा-सहस्रैस् तथाप्य् अम्भोधौ कलयत्य् अगाध-जठरे कस् तावकीनं श्रमम् । अम्भोद क्षण-मात्रम् उज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत् किं न प्रसरन्ति निर्झर-सरिद्-व्याजेन ते कीर्तयः ॥1938॥ वासुदेवस्य । एते ते पुरतो मरु-स्थल-भुवः प्रोच्चण्डदावानल- ज्वालालीढ-कठोर-सूर-किरण-प्लुष्ट-च्छदाः शाखिनः । तान् एतान् अवधीर्य खिन्न-वपुषो दुःशील-झञ्झानिल- क्रीडाभिर् न पयोद गन्तुम् उचितं वेलाभिषिक्त-द्रुमान् ॥1939॥ योगेश्वरस्य । अये पश्यावस्थाम् अकरुण-समीर-व्यतिकर- स्फुरद्-दाव-ज्वालावलि-जटिल-मूर्तेर् विटपिनः । अमुं काल-क्षेपं त्यज जलद गम्भीर-मधुरैः किम् एभिर् निर्घोषैः सृज झटिति झात्कारि सलिलम् ॥1940॥

Page 51: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

acalasiàhasya | (Srk 1029)

61. जलद-श्लाघाः आश्वास्य पर्वत-कुलं तपनोष्ण-तप्तम् उद्दाम-दाव-विधुराणि च काननानि । नाना-नदीनद-शतानि च पूरयित्वा रिक्तोऽसि यज् जलद सैव तवोत्तम-श्रीः ॥1941॥ कस्यचित् । (स्प्द् 778, स्र्क् 1098) क्रूराः शैल-भुवो निरभ्र-पुरुषः पूषा ललाटंतपः पांशुः पाद-नखं-पचः प्रतिदिशं वात्या करीषं-कषा । एतस्यां मरु-सीम्नि जाङ्गल-तटी-निष्ट्यूत-दावानल- क्लान्त-पान्थ-कुलान्य-काल-जलद त्वं त्रातुम् एकः क्षमः ॥1942॥ धर्म-योगेश्वरस्य । उपैति क्षाराब्धिं सहति बहु-वात-व्यतिकरं पुरो नाना-भङ्गान् अनुभवति पश्यैष जलदः । कथंचिल् लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दान-व्यसनिता ॥1943॥ वल्लणस्य । (स्र्क् 1379) स चेन् मूर्च्छन्-मत्स्यावलिर् अपि निपीतः पतिर् अपां ततो वान्तः किं तद्-व्यवसितम् अगस्त्येन तपसा । घनः श्लाघ्यः पीत्वा कियद् अपि पयस् तस्य हि वमन् बिभर्त्य् एतद् विश्वं तम् अपि किल रत्नाकरयति ॥1944॥ सान्झा-नन्दिनः । धिग् धिक् तान् उदधीस् तुमन्स्तु जलदं येभ्यः समभ्यर्थितैः पाथोभिः पदवीं निदाघ-विकलां यः प्लावयन् वर्षति । यद्य् अस्याप्य् उदरे भवेद् अगणितस् तावन् मणीनां गणस् तत् किं नैष करोति रत्नकर-कासारैः समृद्धं जगत् ॥1945॥ कवि-पण्डित-श्री-हर्षस्य ।

62. मेघ-निन्दा निपीता श्वेतांशोर् जलद जगद्-आह्लादन-करी मरीचिर् यद्य् एषा वहसि किम् उ खद्योत-निवहान् ।

Page 52: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

किम् एते कर्तारः कुमुद-वनम् उन्निद्रम् उदधेः किम् आनन्दं मन्दीकृत-तिमिर-वृन्दाः किम् उ दिशः ॥1946॥ जलचन्द्रस्य । दूरोत्सारित-राजहंस जलद प्राप्योन्नतिं नूतनां कोटिं काम् अपि साम्प्रतं मलिनिमा नीतस् त्वया यन् निजः । यत् सम्भूय बकैर् अमीभिर् अहह त्वं भूषणोत्प्रोक्षणाद् आत्मानं बहु-मन्यमान-गमनं गर्जार-वैर-श्नुषे ॥1947॥ हरेः । आशाः खर्वय गर्वयाति-मुखरानुन्नादिनो बर्हिणः सर्वांस् त्रासय गर्जितैः कल-गिरो हंसान् समुत्सारय । द्राग् आस्कन्दय मित्र-मण्डलम् अलं सद्-वर्त्म संदूषय श्रीमन्न् अब्द नयत्य् अयं न पवनो यावद् दशां काम् अपि ॥1948॥ सरसीरुहस्य । तडित्-तेजः-पुञ्जैर् जनयसि दृशोः काम् अपि रुजं गरीयो-गर्जाभिः प्रकटयसि कर्ण-द्वय-भिदाम् । यद् अम्भो-बिन्दूनां प्रणय-परिपाको यम् अखिलस् तद् अस्यैवाम्भोधेर् जलधर न धैर्यं कलयसि ॥1949॥ अभिनन्दस्य । एतेषु रे तरुण-मारुत-धूयमान- दावावली-कवलितेषु मही-रुहेषु । अम्भो न चेज् जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥1950॥ विश्वेश्वरस्य ।

63. चातकः तृषार्तैः सारङ्गैः प्रति-जलधरं भूरि विरुतं घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः । खगानां के मेघाः क इह विहगा वा जल-मुचाम् अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ॥1951॥ भर्तृहरेः । (स्प्द् 1205, स्र्क् 1362) नभसि निरवलम्बे सीदता दीर्घ-कालं

Page 53: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

त्वद्-अभिमुख-निविष्टोत्तान-चञ्चु-पुटेन । जलधर-जल-धारा दूरतस् तावद् आस्तां ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ॥1952॥ अचल-सिंहस्य । (Bp 208, Smv 13.2, Srk 1080) abhipatati घनं शृणोति गर्जाः सहति शिलाः सहते तडित्-तरङ्गान् । विधुवति गरुतं रुतं विधत्ते जल-पृषते कियतेऽपि चातकोऽयम् ॥1953॥ tasyaiva | (Srk 1083) abdhir yady अवधीरितो न तु तदा तस्मान् निपीयाम्बुदैर् वान्तान् याचसि काकुभिर् जल-लवान् उत्तान-चञ्चू-पुटः । तत् ते निस्त्रप-नीचतैव मुचिता निर्वक्तुम् एतत् कथं विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ॥1954॥ तस्यैव । चक्षुः कदर्थयितुम् अर्जयितुं च तापम् अध्व-श्रमेण परिशोषयितुं शरीरम् । अभ्युल्लसज्-जलधर-भ्रम-सम्भ्रमेण धिग् धूम-कूटम् अभिधावति चातकोऽयम् ॥1955॥ तस्यैव ।

64. दैवोपहत-चातकः दृष्ट्वा तोय-भरावनम्र-निविड-प्रारम्भम् अम्भोधरं तृष्णार्तः किल रौति यावद् असकृत् तोयाशया चातकः । तावच् चञ्चल-चञ्चु-कोटर-कुटी-कोष्ठे लुठन्तः स्फुटं अयि चातक चञ्चु-पुटात् स्खलयति जलदोद-बिन्दुम् अनिलश् चेत् । द्विज एव भाग्य-हीनो जीवन-दाता कृती जलदः ॥1956॥ शब्दार्णवस्य । अस्योदरे बहु-मनोरथ-मन्थरेण संचिन्तितं किम् अपि चेतसि चातकेन । हा कष्ट मिष्ट-फलदान-विधान-हेतोर् अम्भोधरात् पतति सम्प्रति वज्रपातः ॥1957॥ लडह-candrasya । (Srk 1101)

Page 54: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

सिन्धोर् एव कियज् जलं कलस-भूर् यत्-पाणि-पात्रे दधौ तत् पीतं कियद् अम्बुदैः कियद् इतो वान्तं कियद् वा स्थितम् । तत् पातुं व्यवसाय-दीन-मनसो धावन्त्य् अमी सम्भ्रमाद् आवर्तैर् मरुतां तद् अप्य् अपहृतं धिक् चातकान् धिग् विधिम् ॥1958॥ लक्ष्मीधरस्य । बीजैर् अङ्कुरितं लताभिर् उदितं वल्लीभिर् उज्जृम्भितं कन्दैः कन्दलितं जनैश् च मुदितं धाराधरे वर्षति । भ्रातश् चातक पातकं किम् अपि ते सम्यङ् न जानीमहे येनास्मिन् न पतन्ति चञ्चु-पुटके द्वित्राः पयो-बिन्दवः ॥1959॥ वसु-कल्पस्य । अयि चातक चञ्चु-पुटात् स्खलयति जलदोद-बिन्दुम् अनिलश् चेत् । द्विज एव भाग्य-हीनो जीवन-दाता कृती जलदः ॥1960॥ शब्दार्णवस्य ।

65. अनन्य-गतिक-चातकः विष्वक्-प्लावयता जगन्ति जलद प्रीतस् त्वया वारिभिः सारङ्गोऽपि यदि प्रसङ्ग-पतितः केयं विशेषज्ञता । सानन्दाः स्तुमहे चिराय चरितं तस्यैव येन त्वयि क्षीणोऽपि क्वचिद् एव नाम्भसि मनाग् आरोऽपि चञ्चू पुटः ॥1961॥ जलचन्द्रस्य । वदत विदत-जम्बूद्वीप-संवृत्त-वार्ताः क्वचिद् अपि यदि दृष्टं वारिवाहं विहाय । सरिति सरसि सिन्धौ चातकेनार्पितोऽसाव् अतिवहल-पिपासा-पांशुलः कण्ठ-नालः ॥1962॥ लक्ष्मीधरस्य । (स्र्क् 1054) त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम विद्युल्-लताभिर् अभितर्जय नाम भूयः । प्राचीन-कर्म-परतन्त्र-निज-प्रवृत्तेर् एतस्य पश्य विहगस्य गतिस् त्वम् एव ॥1963॥ कस्यचित् । (स्र्क् 1088) नीहाराकर-सार-सागर-सरित्-कासार-नीर-श्रियं त्यक्त्वा तोयद चातकेन भवतः सेवा समालम्बिता ।

Page 55: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

तस्यैतत् फलितं यद्-उद्घत-शिला-संताडनं मस्तके गाढं गर्जसि वज्रम् उज्झसि तडिल्-लेखाभिर् आतर्जसि ॥1964॥ कस्यचित् । (स्प्द् 772) यन्-मूर्धानम् अशिक्षितो नमयितुं निम्नेषु तेनोच्चकैर् आरूढः पदम् आदरेण जलद त्वां याचते चातकः । यद्य् अस्मै विमुखो भवान् अपि पयोधाराः करीतुं ततः पक्ष्मारोपित-चञ्चुर् एष जरयत्व् अङ्गे पिपासा-रसम् ॥1965॥ कस्यचित् ।

66. मनस्वि-चातकः गङ्गा शम्भु-शिरो-जलं जल-निधिर् देवस्य लक्ष्मी-पतेः शय्याक्षालन-वारि वारि सरसः क्लीबस्य निन्द्यं सताम् । नद्यस् ताः शतशोऽन्य-योषित इति त्यक्तोपभोगो युवा सारङ्गः सततोन्नतेन शिरसा धाराधरं याचते ॥1966॥ कस्यचित् । किं नैव सन्ति भुवि तामरसावतंसा हंसावलीवलयिनो जल-संनिवेशाः । को दुर्ग्रहो ग्रहवतः खलु चातकस्य पौरन्दरीं यद् अभिवाञ्छति वारि-धाराम् ॥1967॥ कस्यचित् । (स्व्. 681) एक एव खगो मानी वने वसति चातकः । पिपासितो वा म्रियते याचते वा पुरंदरम् ॥1968॥ कस्यचित् । (स्व् 674, स्प्द् 852) तृषार्तां शोचन्तीं न गणयति दीनां गृहवतीं न दीनः पक्षाभ्यां स्थगयति शिशून् आलपति वा । कुटुम्बी सारङ्गः प्रसरति निदाघेऽप्य् अविकलः कुलस्य स्वस्यायं पथि न पदम् अल्पं श्लथयति ॥1969॥ गोसोकस्य । यद् अस्माद् अस्माभिश् चिर-विहित-सेवैर् अपि घनाद् अनाप्ताः सारङ्गैः कतिपय-पयः-शीकर-कणाः । द्विषन्तो वेशन्तं भृशम् अपलपन्तः पतिम् अपाम् अपार्थीकुर्वन्तः सरितम् अनुयामस् तद् अपि तम् ॥1970॥

Page 56: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

आवन्तिक-द्रव्यस्य ।

67. हंसः गतं तद् गाम्भीर्यं तटम् उपगतं जालिक-शतैः सखे हंसोत्तिष्ठ त्वरितम् अमुतो गच्छ सरसः । न यावत् पङ्काम्भः-कलुषित-तनुर् भूरि विरसन् बकोटो वाचाटश् चरण-युगलं मूर्ध्नि कुरुते ॥1971॥ डिम्बोकस्य । (स्व् 707, स्प्द् 810, Smv 15.8) प्रालेयांशु-मरीचि-नाल-धवलान् आस्वाद्य कन्दाङ्कुरान् पीतं यैर् जल-जन्म-केशर-परिष्वङ्गाधिवासं पयः । हंसास् तेऽपि सखे तडाग भवतः क्रीडा-सह-स्राविणो जाताः पङ्किल-बाल-वीरण-दल-द्रोणी-जल-ग्राहिणः ॥1972॥ जलचन्द्रस्य । स्थित्वा चिरं नभसि निश्चल-तारकेण मातङ्ग-सङ्ग-कलुषां नलिनीं विलोक्य । उत्पन्न-मन्यु-परि-घर्घर-निःस्वनेन हंसेन साश्रु परिवृत्य गतं नु लीनम् ॥1973॥ कस्यचित् । ककुभि ककुभि ध्वान्त-क्षुब्धं वितत्य विधाय च श्रुति-पुट-भिदो गर्जाः श्रेयः कृतं परम् अम्बुदैः । कथम् इतरथा जातोद्वेगः समुज्झित-पल्वलः कनक-कमलोत्तंसे हंसः स नन्दति मानसे ॥1974॥ अचल-सिंहस्य । तटम् उपगतं पद्मे पद्मे निवेशितम् आननं प्रति-पुटकिनी पत्र-च्छायं प्रतिक्षणम् आसितम् । नयन-सलिलैर् उष्णैर् उष्णी-कृता जल-वीचयो जलद-मलिनां हंसे नाशां विलोक्य गमिष्यता ॥1975॥ छित्तिपस्य ।

68. राज-हंसः

Page 57: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

उद्भ्रान्त-भेक-कुल-कीर्ण-जले तडागे कोऽप्य् अस्ति नाम यदि नान्य-गतिर् बकोटः । उत्फुल्ल-पद्म-सुरभीणि सरांसि हित्वा न स्थातुम् अर्हति भवान् इह राज-हंस ॥1976॥ शङ्करस्य । गाङ्गम् अम्बु शुभम् अम्बु यामुनं कज्जलाभम् उभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥1977॥ सुरभेः । (Kp 559, Sd under 10.118) छायाम् आश्रय-पुण्डरीक-मिलितां मध्ये-सरः-शीकरं सानन्दी भव राजहंस भवतः स्यान् नाम पक्षोन्नतिः । मञ्जीरेण तथापि च ध्वनिर् अयं निर्गीयते लीलया योऽस्माकं परिचारिका-चरणयोः खेलाभिर् उत्कूजति ॥1978॥ उमापति-धरस्य । 1979-1980 न स्तः ।

69. कोकिलः धिक् कुब्जाम्बुज-वेत्र-वेतस-वनान्य् एतानि यत् ते पिक व्याहारैः पणयाद् अमीषु मधुरैर् एभिः किम् उन्मुद्रितैः । नेह त्वत्-सुहृदो रसाल-तरवः श्रुत्वा भवद्-भाषितं येषाम् अस्थित्भिर् अप्य् उपात्त-मुकुलैर् आविष्क्रियन्ते मुदः ॥1981॥ हरेः । उद्यानानि न सर्वदा परिभव-त्रासाद् इवाध्यासत् भूमौ नोपविशन्ति ये खलु रजः संपर्क-तर्काद् इव । तेषाम् अप्य् अतिपूजनीय-वपुषां नूनं पिकानाम् इयं धिक् कष्टं पर-पुष्टतेति किम् अपि प्राचां फलं कर्मणाम् ॥1982॥ तस्यैव । उद्यत्-सौरभ-गर्भ-निर्भर-मिलद्-वाला कुर-श्री-मृतो माकन्दान् अवलोक्य यः प्रतिदिशं सानन्दम् उत्कूजितः । तान् एवाद्य फलाशया परिरटल्लुण्ठा-ककाकावली- वाचालान् उपलभ्य कोकिल-युवा जातः स वाचं-यमः ॥1983॥

Page 58: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

तस्यैव । दात्य् ऊहाः सरसं रसन्तु सुभगं गायन्तु केका-भृतः कादम्बाः कलम् आलपन्तु मधुरं कूजन्तु कोयष्टयः । दैवाद्यावद् असौ रसाल-विटपि-च्छायाम् अनासादयन् निर्विण्णः कुटजेषु कोकिल-युवा संजात-मौन-व्रतः ॥1984॥ रामदासस्य । (स्प्द् 850, Smv 14.14) परभृत-शिशो तावन् मौनं विधेहि नभस्तलोत्- पतन-विधये पक्षौ स्यातां न यावद् इमौ क्षमौ । ध्रुवम् अपरथा द्रष्टव्योऽसि स्वजाति-विलक्षण- ध्वनित-कुपित-ध्वाङ्क्ष-त्रोटी-पुटाहति-जर्जरः ॥1985॥ अचल-सिंहस्य । (Smv 14.9, Srk 1051)

70. शुकः प्रतिजागृहि दुस्त्यजं वपुः शुक शोकं ननु मा वृथा कृथाः । क्व वनं क्व च पञ्जरोदरं तव दोषः स्फुटवादिता न चेत् ॥1986॥ अचल-सिंहस्य । अयि शाकुनिक कृतोऽञ्जलिर् इतरे न कतीह जीवनोपायाः । हत्वा शुकान् किम् एतद् विपिनम् असारस्वतं कुरुषे ॥1987॥ वैद्य-गदाधरस्य । एकत्र प्राकृतैः साम्यम् अन्यत्र परतन्त्रता । शुकस्य परितोषाय न वनं न च पत्तनम् ॥1988॥ उमापति-धरस्य । अयि खलु बधिराधिराज कीरं तुदसि शलाक-निपातनेन मोहात् । अनिशम् अपि सुधा-निधान-वाणीं रचयतु मौन-मुखोऽस्तु वा समस्ते ॥1989॥ भ्रातः कीर किम् अत्र नीरस-तरु-स्कन्धे मधु-स्यन्दिभिर् व्याहारैस् तव वस्तु-वर्णित-कथा-बन्धैर् मुधायं श्रमः । नैते दाडिम-शाखिनः परिणतैर् येषां फलैर् अन्तरं

Page 59: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

निर्भिद्यापि गुणानुरक्तम् अशठैर् आविष्क्रियन्ते मुदः ॥1990॥ लौलिकस्य ।

71. नाना-पक्षिणः स्वामिन् खञ्जन मुञ्च मुञ्च फन-भृद्-भोगाधिरोह-ग्रहं तद् विश्राम्यतु नः फलं किम् अपि यद् वन्द्येन देयं त्वया । दैवाद् एष यदि प्रदीप्त-गरलस् त्वां दन्दशूको दशेद् विश्वालोक-करी तदा शरद् इयं स्याद् एव दृग्-वञ्चिता ॥1991॥ वैद्य-गदाधरस्य । आजन्मैव तमः सुहृत्-कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्साद् अकरः श्मशान-विटपी प्रायेण यस्याश्रयः । धिग् धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा किम् अकल्प्यतास्य भवता कल्पान्तम् आयुः स्थिरम् ॥1992॥ तस्यैव । अयि चकोर-कुटुम्बिनि कातरे तिरय पक्ष-पुटेन कुटुम्बकम् । बहु गतं कियद् अप्य् अवशिष्यते व्यपगतं तिमिरैर् उदितः शशी ॥1993॥ पापाकस्य । क्रम-गलितैः शिखि-पुच्छैर् मण्डनम् आस्तां वधेन किं शिखिनः । कुतुकिनि पुनर् न लाभो विषधर-विषमे वने भविता ॥1994॥ कस्यचित् । (Smv 16.2) भ्राम्यद्भ्योऽपि गृहे गृहे कटुताम् अप्य् आलपद्भ्यो गिरं गृध्नुभ्योऽपि बलाद् अमेध्यम् अथवावज्ञां व्रजद्भ्योऽपि च । शय्योत्थायम् उपासते वसतिम् इत्य् एतावतायं नॄणां काकेभ्यो बलिर् अस्ति कोकिल-बलिः केनापि नाकर्णितः ॥1995॥ कस्यचित् ।

72. उच्चावचम् भ्रातः पश्य निकृत्य चन्दन-तरूच्छाकोटको रोप्यते

Page 60: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्

सारासार-विचारिणी मतिर् इह ग्रामे जनानां कुतः । तद् यावद् वयम् अस्य सेक-सलिलं वोढुं न मृष्यामहे तावत् सत्वरम् एव पामर-जन ग्रामाद् इतो गम्यताम् ॥1996॥ कस्यचित् । दन्तैर् उपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः शीर्ण-देहम् अपेतम् एव करण-ग्रामेण लुप्ता मतिः । अस्मिन्न् अप्रतिकार-दारुण-जरा-व्याधौ दयार्द्रात्मना भ्रातर् वैद्य विधीयते तव कियद् यावन् मया भेषजम् ॥1997॥ उमापतिधरस्य । पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषः कान्तार-द्रुम-घर्म-दीधितिर् अपि व्योमार्धम् आरोहति । अस्माभिः श्रम-विह्वलैर् इह तरु-च्छाया-समालम्बिभिर् न ज्ञाताः परितः किरात-शिविर-व्याप्ता वन-श्रेणयः ॥1998॥ तीरभुक्तीय-सर्वेश्वरस्य । तद्-ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् ते द्वीपान्तर-शालिनो जलधयः क्वापि क्वचित् पर्वताः । आश्चर्यं गगनस्य कोऽपि महिमा सर्वैर् अमीभिः स्थितैर् दूरे पूरणम् अस्य शून्यम् इति यन्-नामापि नाच्छादितम् ॥1999॥ केशरस्य । (स्र्क् 1193) समालम्ब्यान्योन्यं मसृण-चरणाः कम्पन-जुषो न याताः के पारं सति जलधि-बन्धे कपि-भटाः । तटाद् एकोऽर्वाचश् चकित-सुर-सिद्ध-स्थिति-समुत्- समुत्प्लुत्य प्रायात् परम-पर-पारं स हनुमान् ॥2000॥ छित्तिपस्य ।

श्रीधर-दास-कृतेऽस्मिन् सद्-उक्ति-कर्णामृते चतुर्थोऽयम् । सत्-कर्मण्य् अपदेश-प्रवाह उपदेशतां भजतु ॥

इति श्री-महा-माण्डलिक-श्रीधर-दास-कृतौ सद्-उक्ति-कर्णामृते ।

अपदेश-प्रवाहो नाम चतुर्थः । वीचयः 72 | श्लोकाः 360 ॥

Page 61: Sad-ukti-कर्णामृतम् - ignca.nic.in · सद्-उक्ति-कर्णामृतम् (4) अपदेश-प्रवाह-वीचयः 1. वासुदेवः भूता एव तिमिङ्गिल-प्रभृतयो ये यादसाम् अग्रिमास् ते वैसारिण-वेश-केशव-शिशोर्