sad-ukti-karëämåtam - indira gandhi national centre...

149
सद्-उक्ति-कर्णामृतम् (2) शृङ्गार-प्रवाह-वीचयः वयसोः सन्धिर् उदञ्चद्-युव-भावा युवति-रङ्गनाश्चर्यम् । मुग्धा मध्या प्रौढा नव-परिणीता च सैव विस्रब्धा ॥1॥ गर्भवती सत्यवती स्वैरिण्य् उपदेश-गुप्त-बन्धक्यौ । वैदग्ध्यवती कुलटा लक्षित-कुलटा च वार-वनिता च ॥2॥ अपि दाक्षिणात्य-पाश्चात्यौदीच्य-प्राच्य-युवतयो ग्राम्याः । स्त्री-मात्रं खण्डितया सहान्य-संभोग-चिह्न-दूना च ॥3॥ कलित-विरहिणी विरहिण्यस्या वाग् अश्रु दूतिका-वचनम् । दयिते प्रिय-पुर्षोत्तर-वचसी चेष्टानुकथनं च ॥4॥ ताप तन्त्वोद्वेग-क्षणदावस्था-विभावनं तस्याः । वासक-सज्जा स्वाधीन-भर्तृका विप्रलब्धा च ॥5॥ कलहान्तरिता तद्-वाक् सखी-वचो गोत्रतः स्खलनम् । मानिन्य् उदात्त-मानिन्य् अनुरक्त-मनस्विनी तदीयोक्तिः ॥6॥ तस्यां सखी-प्रबोधोऽनुनयो मान-क्षतिः प्रवसतः स्त्री । यात्राक्षेपः प्रोषित-पतिका तद्-वाक् सखीषु तद्-वचनम् ॥7॥ तस्याः प्रिय-संवादोऽवस्था-कथनं प्रतीक्षणं पत्युः । काकः प्रिय-संभेदोऽप्य् अथाभिसार-क्रियारम्भः ॥8॥ अभिसारिका दिन-तमो-ज्योत्स्ना-दुर्दिन-गता च कुलटानाम् । प्रलपितम् अबला-रूपं भ्रू-दृक्-कर्णाधराननं वचनम् ॥9॥ बाहु-स्तन-रोमावलि-मध्यं च क्रीडितानि युवतीनाम् । अनुकूलो दक्षिण-शठ-धृष्ट-ग्राम्याश् च नायका मानी ॥10॥ प्रोषित-पथिकौ वर्षा-पथिकः पथिकस्य नायिका-स्मरणम् । यात्रा-भङ्गो विरहो विरहि-स्त्री-स्मरणम् अवलोकः ॥11॥ चित्रं स्वप्नो यूनोर् अभिलाषस् तानवं गुणाख्यानम् । उद्वेगः परिदेवनम् इद्नु-स्मर-जल-मुचाम् उपालम्भः ॥12॥ उन्मादः स्मर-लेखः क्रीडा-वन-वारिणोर् अलङ्कारः । दूती-संवदनं स्त्री पुंलोभन-दूत्य्-उपालम्भौ ॥13॥ मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः । स्त्रीणां कटाक्ष-चाटू मधु-पानं तल्प-संश्रयणम् ॥14॥ परिरम्भ-चुम्बनाधर-दंश-नख-न्यास-कण्ठ-कूजश् च । वस्त्राकर्ष-नवोढा-संभोगौ निधुवनारम्भः ॥15॥ सुरतं विपरीतरतं विपरीत-रतानुकथन-सुरतान्तौ । उषसि प्रियावलोकनम् अथ वनिता-निष्क्रमो रत-श्लाघा ॥16॥ आलीनाम् इतरेतर-कथा शुकालाप-लज्ज-माना च । प्रत्यूषादित्योदय-मध्याह्नास्तमय-साय-तिमिराणि ॥17॥ दीपेन्दूदय-रजनय आरम्भः कुसुम-समयस्य । कुसुम-समयोऽस्य वासर-तरु-पिक-मधुपा निदाघ-तद्-वेशौ ॥18॥ ग्रीष्म-भवः शृङ्गारो दव-वह्निः प्रावृड्-आरम्भः ।

Upload: ngoduong

Post on 23-Apr-2018

222 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

सद्-उक्ति-कर्णामृतम्

(2)

शृङ्गार-प्रवाह-वीचयः वयसोः सन्धिर् उदञ्चद्-युव-भावा युवति-रङ्गनाश्चर्यम् । मुग्धा मध्या प्रौढा नव-परिणीता च सैव विस्रब्धा ॥1॥ गर्भवती सत्यवती स्वैरिण्य् उपदेश-गुप्त-बन्धक्यौ । वैदग्ध्यवती कुलटा लक्षित-कुलटा च वार-वनिता च ॥2॥ अपि दाक्षिणात्य-पाश्चात्यौदीच्य-प्राच्य-युवतयो ग्राम्याः । स्त्री-मात्रं खण्डितया सहान्य-संभोग-चिह्न-दूना च ॥3॥ कलित-विरहिणी विरहिण्यस्या वाग् अश्रु दूतिका-वचनम् । दयिते प्रिय-पुर्षोत्तर-वचसी चेष्टानुकथनं च ॥4॥ ताप तन्त्वोद्वेग-क्षणदावस्था-विभावनं तस्याः । वासक-सज्जा स्वाधीन-भर्तृका विप्रलब्धा च ॥5॥ कलहान्तरिता तद्-वाक् सखी-वचो गोत्रतः स्खलनम् । मानिन्य् उदात्त-मानिन्य् अनुरक्त-मनस्विनी तदीयोक्तिः ॥6॥ तस्यां सखी-प्रबोधोऽनुनयो मान-क्षतिः प्रवसतः स्त्री । यात्राक्षेपः प्रोषित-पतिका तद्-वाक् सखीषु तद्-वचनम् ॥7॥ तस्याः प्रिय-संवादोऽवस्था-कथनं प्रतीक्षणं पत्युः । काकः प्रिय-संभेदोऽप्य् अथाभिसार-क्रियारम्भः ॥8॥ अभिसारिका दिन-तमो-ज्योत्स्ना-दुर्दिन-गता च कुलटानाम् । प्रलपितम् अबला-रूपं भ्रू-दृक्-कर्णाधराननं वचनम् ॥9॥ बाहु-स्तन-रोमावलि-मध्यं च क्रीडितानि युवतीनाम् । अनुकूलो दक्षिण-शठ-धृष्ट-ग्राम्याश् च नायका मानी ॥10॥ प्रोषित-पथिकौ वर्षा-पथिकः पथिकस्य नायिका-स्मरणम् । यात्रा-भङ्गो विरहो विरहि-स्त्री-स्मरणम् अवलोकः ॥11॥ चित्रं स्वप्नो यूनोर् अभिलाषस् तानवं गुणाख्यानम् । उद्वेगः परिदेवनम् इद्नु-स्मर-जल-मुचाम् उपालम्भः ॥12॥ उन्मादः स्मर-लेखः क्रीडा-वन-वारिणोर् अलङ्कारः । दूती-संवदनं स्त्री पुंलोभन-दूत्य्-उपालम्भौ ॥13॥ मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः । स्त्रीणां कटाक्ष-चाटू मधु-पानं तल्प-संश्रयणम् ॥14॥ परिरम्भ-चुम्बनाधर-दंश-नख-न्यास-कण्ठ-कूजश् च । वस्त्राकर्ष-नवोढा-संभोगौ निधुवनारम्भः ॥15॥ सुरतं विपरीतरतं विपरीत-रतानुकथन-सुरतान्तौ । उषसि प्रियावलोकनम् अथ वनिता-निष्क्रमो रत-श्लाघा ॥16॥ आलीनाम् इतरेतर-कथा शुकालाप-लज्ज-माना च । प्रत्यूषादित्योदय-मध्याह्नास्तमय-साय-तिमिराणि ॥17॥ दीपेन्दूदय-रजनय आरम्भः कुसुम-समयस्य । कुसुम-समयोऽस्य वासर-तरु-पिक-मधुपा निदाघ-तद्-वेशौ ॥18॥ ग्रीष्म-भवः शृङ्गारो दव-वह्निः प्रावृड्-आरम्भः ।

Page 2: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

वर्षा वार्षिक-वारिद-तटिनी-दिन-रात्रयः ॥19॥ शरद्-एतदीय-ह्रद्नी खञ्जन-हेमन्त-तत्-तमस्विन्यः । हैमन-हालिक-पथिकौ शिशिरस् तद्-ग्राम-शस्य-शर्माणि ॥20॥ उच्चावचम् इति नव-सप्तत्य्-अधिक-शतेन सरस-वीचीनाम् । श्रीधर-दासेन सतारचि शृङ्गार-प्रवाहोऽयम् ॥21॥

शृङ्गार-प्रवाहः

1. वयः-सन्धिः अचञ्चलं मुग्धम् उदञ्चितं दृशोर् अनुन्नतं श्रीमद्-उरो मृगी-दृशः । अभङ्गुराकूतवती गतिर् भ्रुवोर् अबद्ध-लक्ष्यं क्वचिद् उत्कम् आन्तरम् ॥476॥ गोसोकस्य । अप्रकट-वर्तित-स्तन-मण्डलिका-निभृत-चक्र-दर्शिन्यः । आवेशयन्ति हृदयं स्मर-चर्या-गुप्त-योगिन्यः ॥477॥ तस्यैव । यूनां पुरः सपदि किञ्चिद् उपेत-लज्जा वक्षो रुणद्धि मनसैव न दोर्-लताभ्याम् । प्रौढाङ्गना-प्रणय-केलि-कथासु बाला शुश्रूषुर् अन्तर् अथ बाह्यम् उदास्त एव ॥478॥ श्री-हनूमतः । अहम् अहमिका-बद्धोत्साहं रतोत्सव-शंसिनि प्रसरति मुहुः प्रौढ-स्त्रीणां कथामृत-दुर्दिने । कलित-पुलका सद्यः स्तोकोद्गत-स्तन-कोरके वलयति शनैर् बाला वक्षः-स्थले तरलां दृशम् ॥479॥ धर्माशोक-दत्तस्य । लावण्यामृत-सान्द्र-सिन्धु-लहरी-संसिक्तम् अस्या वपुर् जातस् तत्र नवीन-यौवन-कला-लीलालता-मण्डपः । तत्रायं स्पृहणीय-शीतल-तरु-च्छाया-प्रसुप्तोत्थितः संमुग्धो मधु-बान्धवः स भगवान् अद्यापि निद्रालसः ॥480॥ भिक्षोः । (Srk 359)

Page 3: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

2. किञ्चिद् उपारूढ-यौवना । यत् प्रत्यङ्गं स्फुटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां क्षोभं धत्ते यद् अपि विपुलः स्निग्ध-लावण्य-पङ्कः । उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् युग्मम् एतत् तन् मन्येऽस्या स्मर-गज-युवा गाहते हृत्-तडागम् ॥481॥ विधूकस्य । (स्र्क् 365) भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः स्तनाभोगो व्यक्तस् तरुणिम-समारम्भ-समये । इदानीम् एतस्याः कुवलय-दृशः प्रत्यहम् अयं नितम्बस्याभोगो नयति मणिकाञ्चीम् अधिकताम् ॥482॥ राजोकस्य । (स्र्क् 334, स्प्द् 3274, Smv 51.7) दरोत्तानं चक्षुः कलित-विरलापाङ्ग-चलनं भविष्यद्-विस्तार-स्तन-मुकुल-गर्भालसम् उरः । नितम्बे सङ्क्रान्ताः कतिपय-कला गौरव-जुषो वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृग-दृशः ॥483॥ कस्यचित् । (स्र्क् 351, Smv 51.10) पद्भ्यां मुक्तास् तरल-गतयः संश्रिता लोचनाभ्यां श्रोणी-बिम्बं त्यजति तनुतां सेवते मध्य-भागः । धत्ते वक्षः कुच-सचिवताम् अद्वितीयं च वक्त्रं तद्-गात्राणां गुण-विनिमयः कल्पितो यौवनेन ॥484॥ राजशेखरस्य । (स्र्क् 355, स्प्द् 3282, Smv 52.4) गते बाल्ये चेतः कुसुम-धनुषा सायक-हतं भयाद् वीक्ष्यैवास्याः स्तन-युगम् अभून् निर्जिगमिषु । सकम्पा भ्रूवल्ली चलति नयनं कर्ण-कुहरं कृशं मध्यं भुग्ना बलिर् अलसितः श्रोणि-फलकः ॥485॥

3. युवतिः तरन्तीवाङ्गानि स्फुरद्-अमल-लावण्य-जलधौ प्रथ्म्नः प्रागल्भ्यं स्तन-जघनम् उन्मुद्रयति च । दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः ॥486॥ राजशेखरस्य । (Srk 375)

Page 4: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अतन्त्री वाग्-वीणा स्तन-युगलम् अग्रीव-कलसा- वनब्जं दृङ् नीलोत्पल-दलम् अपत्रोरु-कदली । अकाण्डा दोर्-वल्ली वदनम् अकलङ्कः शशधरस् तद्-अस्यास् तारुण्यं भुवन-विपरीतं घटयति ॥487॥ वाग्वीणस्य । न जङ्घे गौराङ्ग्याः सरस-कदली-स्तम्भ-युगलं न मध्योऽयं वेदी न कुच-युगलं काञ्चन-घटौ । न काञ्ची किं चायं स्फुरति परितस् तोरण-गुणः स्मरस्यैतन् मन्ये सकलम् अभिषेकोपकरणम् ॥488॥ कस्यचित् । तद् एतत् सर्वस्वं भुवन-जयिनः पुष्प-धनुषो मनुष्याणाम् एकं तद् इदम् असमं जीवित-फलम् । इदं तत्-सौख्यानां कुल-भवन्म् आद्यं त्रिभुवने यद् एतत् तारुण्योपहित-महिमानो मृग-दृशः ॥489॥ कस्यचित् । मध्यं बद्ध-वलि-त्रयं विजयते निःसन्धि-बन्धोन्नमद्- विस्तारि-स्तन-भार-मन्थरम् उरो मुग्धा कपोल-श्रियः । किं चामुग्ध-विनिद्र-नीरज-दृशस् तारुण्य-पुण्यातिथेर् अस्याः कुङ्कुम-पङ्क-लेप-लडह-च्छायं वपुर् वर्तते ॥490॥ कस्यचित् । (स्र्क् 361, वज्रमुष्टेः)

4. नायिकाद्भुतम् मध्ये हेम-लतं कपित्थ-युगलं प्रादुर्बभूव क्रम- प्राप्तौ ताल-फल-द्वयं तद् अभवन् निःसन्धि भाव-स्थितम् । पश्चाद् बद्ध-समुन्नति-व्यतिकरं सौवर्ण-कुम्भ-द्वया- कारेण स्फुटम् एव तत्-परिणतं क्वेदं वदामोद्भुतम् ॥491॥ वेतोकस्य । (स्र्क् 387) दृष्टा काञ्चन-यष्टिर् अद्य नगरोपान्ते भ्रमन्ती मया तस्याम् अद्भुतम् एक-पद्मम् अनिशं प्रोत्फुल्लम् आलोकितम् । तत्रोभौ मधुपौ तथोपरि तयोर् एकोष्टमी-चन्द्रमास् तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥492॥ tasyaiva (Srk 388)

Page 5: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

दृष्टाः शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ता-फलैः । यत् तु प्रोज्झित-लाञ्छने हिम-रुचाव् उन्निद्रम् इन्दीवरं संसक्तं च मिथो रथाङ्ग-मिथुनं तत् कुत्र दृष्टं पुनः ॥493॥ रथाङ्गस्य । (स्र्क् 452, विक्रमादित्यस्य) लावण्य-सिन्धुर् अपरैव हि केयम् अत्र यत्रोत्पलानि शशिना स्ह सम्प्लवन्ते । उन्मज्जति द्विरद-कुम्भ-तटी च यत्र यत्रापरे कदल-काण्ड-मृणाल-दण्डाः ॥494॥ विक्रमादित्यस्य । (Sk 4.102, Smv 49.17, स्र्क् 426) किं कोप्य् एष मनो-भ्रमः किम् अथवा जातो दृशां मादृशां दोषस् तैमिरिकः किम् एष सुमहानुत्पातनामा विधिः । यन् नीलाञ्जन-संनिभोत्पल-दल-द्वन्द्वोल्लसत्-पञ्चम- व्याहारी दिवसे च वर्धित-रुचिर् गेहे शशी पार्वणः ॥495॥ कस्यचित् ।

5. मुग्धा वारं वारम् अनेकधा सखि मया चूत-द्रुमाणां वने पीत-कर्ण-दरी-प्रणाल-वलितः पुंस्कोकिलानां ध्वनिः । तस्मिन्न् अद्य पुनः श्रुति-प्रणयिनि प्रत्यङ्गम् उत्कम्पितं तापश् चेतसि नेत्रयोस् तरलता कस्माद् अकस्मान् mama ॥496॥ bhojadevasya | (Srk 350) vavir eva malaya-maruto jagur eva पिकाः परारि च परुच् च । उत्कण्ठाभरतरलं सखि मानसम् ऐषमः किम् इदम् ॥497॥ कालिदासस्य । सा पत्न्युः प्रथमापराध-समये सख्योपदेशं विना नो जानाति स-विभ्रमाङ्ग-वलना-वक्रोक्ति-संसूचनम् । स्वच्छैर् अच्छ-कपोल-मूल-गलितैः पर्यस्तनेत्रोत्पला बाला केवलम् एव रोदिति लुठल्-लोलालकैर् अश्रुभिः ॥498॥ अमरोः [अमरु 26] ध्रुवम् उदधि-तटीषु वल्लयस् ता यद् उदित-तन्तु-चयैर् भवन्ति काञ्च्यः । इह हरिण-दृशः फलैर् यदीयैर्

Page 6: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

विदधति मौक्तिक-नाम्भिश् च हारान् ॥499॥ राजशेखरस्य । (Smv 86.3) यावद् यावत् कुवलय-दृशा मृज्यते दन्त-राजिस् तावत् तावद् द्विगुणम् अधर-च्छायया शोण-शोचिः । भूयो भूयः प्रिय-सहचरी-दर्शितादर्श-भित्तौ दृष्ट्वा दृष्ट्वा न विरमयते पाणिम् अद्यापि मुग्धा ॥500॥ देवबोधस्य ।

6. मध्या विरम नाथ विमुञ्च ममाञ्चलं शमय दीपम् इयं समया सखी । इति नवोढ-वधू-वचसा युवा मुदम् अगाद् अधिकां सुअरताद् अपि ॥501॥ रुद्रटस्य । (ST 1.35f, स्प्द् 3675, Smv 77.4) दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्य-भाजो गिरः पाणिः कुन्तल-मालिका-विरचने त्यक्तान्य-कार्य-ग्रहः । वक्षः संव्रियते पुनः पुनर् इदं भारालसं गम्यते जाता सुभ्रु मनोरमा तव दशा कस्माद् अकस्माद् इयम् ॥502॥ कस्यचित् । (ST 1.39f) यथा रोमाञ्चोऽयं स्तन-भुवि लसत्-स्वेद-कणिको यथा दृष्टिस् तिर्यक् पतति सहसा सङ्कुचति च । तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादित-रसं न मध्यस्थं चेतः प्रगुण-रमणीयं न च दृढम् ॥503॥ कस्यचित् । न वक्ति प्रेमार्द्रं न खलु परिरम्भं रचयति स्थितौ तस्यां तस्यां कर-कमल-लीलां न सहते । स्मित-ज्योत्स्ना-कान्तं मुखम् अभिमुखं नैव कुरुते तथाप्य् अन्तः प्रीतिं वपुषि पुलकोऽस्याः कथयति ॥504॥ कालिदासस्य । यद् अन्योन्य-प्रेम-प्रवण-युवती-मन्मथ-कथा- समारम्भे स्तम्भीभवति पुलकैर् अञ्चित-तनुः । तथा मन्ये धन्यं परम-सुरत-ब्रह्म-निरतं कुरङ्गाक्षी दीक्षा-गुरुम् अकृत कञ्चित् सुकृतिनम् ॥505॥

Page 7: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

narasiàhasya | (Srk 374)

7. प्रगल्भा गण्डे मण्डनम् आत्मनैव कुरुते वैदग्ध्य-गर्वाद् असौ मुक्त्वा हेम-विभूषणानि तनुते ताली-दलेषु ग्रहम् । मन्दा कन्दुक-खेलनाय भजते शारीषु शिक्षा-रसं तन्व्याश् चित्रम् अकाण्ड एव लडहे भावे निबद्धो भरः ॥506॥ कस्यचित् । (Smv 51.12) दोलायां जघन-स्थलेन चलता लोलेक्षणा लज्जते सज्जं मौग्ध्य-विसर्जनाय सुतनोः शृङ्गार-मित्रं वपुः । स्पर्शः कण्टक-कोटिभिः कुटिलया लीला-वने नेष्यते धत्ते दिक्षु निरीक्षणं स्मित-मुखी पारावतानां रुतैः ॥507॥ बिल्हणस्य । (Vc 8.86, स्प्द् 3278, Smv 51.14) प्रियस्य रूढ-प्रणयस्य काचित् किञ्चित् समुत्सार्य नितम्ब-बिम्बम् । भ्रुवस् त्रिभागेन तरङ्गितेन सलीलम् अर्धासनम् आदिदेश ॥508॥ प्रवर-सेनस्य । मधुर-वचनैः स-भ्रू-भङ्गैः कृताङ्गुलि-तर्जनैर् अलस-वलितैर् अङ्ग-न्यासैर् महोत्सव-बन्धुभिः । असकृद् असकृत् स्फार-स्फारैर् अपाङ्ग-विलोकितैस् त्रिभुवन-जये सा पञ्चेषोः करोति सहायताम् ॥509॥ रुद्रटस्य । (ST 1.42d) अभ्यस्य स्मर-दंश-कौशलम् उपाध्यायीर् उपास्यावयोः क्रीडाम्नाय-रहस्य-वस्तुनि मिथोऽप्य् आसीज् जिगीषा सखि । उत्कम्पोत्पुलकाङ्ग-संभृत-घन-स्वेदाबिलस् तन्-मया सद्यो निष्प्रतिभः स मन्मथ-कथा-वैतण्डिकः खण्डितः ॥510॥ योगोकस्य ।

8. नवोढा प्रथयति मयि व्याजेनाङ्गं ह्रिया च निगूहते क्षिपति विशद-स्निग्धं चक्षुः क्षणाच् च नियच्छति । मम च सहते दृष्टा दृष्टिं पुनश् च समीहते

Page 8: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

वहति हृदये कामं बाला न चोज्झति वामताम् ॥511॥ चन्द्र-स्वामिनः । पटा-लग्ने पत्यौ नमयति मुखं जात-विनया हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम् । न शक्नोत्य् आख्यातुं स्मित-मुख-सखी-दत्त-नयना ह्रिया ताम्यत्य् अन्तः प्रथम-परिहासे नव-वधूः ॥512॥ amarukasya | (Amaru 38, Sv 2056, Spd 3673; Skm 1128; Vishnudas to UN 5.19) निर्यन्त्रणं विहर मा चिरस्य प्रसीद किं वेपसे पवन-वेल्लित-वल्लरीव । क्षीरोद-चञ्चल-दृग्-अञ्चल-पात-मात्रैः क्रीते जने क इव संभ्रम-संनिरोधः ॥513॥ गोवर्धनस्य । अवचनं वचनं प्रिय-संनिधा- वनवलोकनम् एव विलोकनम् । अवयवावरणं च यद् अञ्चल- व्यतिकरेण तद्-अङ्ग-समर्पणम् ॥514॥ कालिदासस्य । (स्र्क् 502, Smv 88.18) क्षिपति दयिते दृष्टिं वक्राम् अपाङ्ग-तरङ्गिणीं हसितम् अनभिव्यक्तं मध्ये दधाति कपोलयोः । मृदु मद-कलं किञ्चिद् वाक्यं कथञ्चन मुञ्चती हरति हृदयं प्रौढेवेयं नवापि नितम्बिनी ॥515॥ उमापति-धरस्य ।

9. विस्रब्ध-नवोढा दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते । निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुम् एवेहते जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥516॥ श्री-हर्ष-देवस्य । (Nn 3.4, स्व् 2072, स्र्क् 469, स्प्द् 3672, Smv 77.2) अपि भुजलतोत्क्षेपाद् अस्याः कृतं परिरम्भणं प्रिय-सहचरीक्रीडालापे श्रुता अपि सूक्तयः । नव-परिणय-व्रीडावत्या मुखोन्नतियत्नतोऽप्य् अलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥517॥

Page 9: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कालिदास-नन्दिनः । हरति रुचिरं गाडाश्लेषे यद्-अङ्गकम् अङ्गना स्थगयति तथा यत्-पाणिभ्यां मुखं परिचुम्बने । यद् अपि बहुशः पृष्टा किञ्चिद् ब्रवीत्य् अपरिस्फुटं रमयतितरां तेनैवासौ मनोभिनवा वधूः ॥518॥ कस्यचित् । (स्व् 2061) प्रगल्भ-स्त्री-शिक्षा-नियमित-भय-व्रीड-मुदित- स्मरोत्कम्प-स्वेदं वहति घनम् आलिङ्गति मुहुः । मुहुः स्वादु स्वैरं वदति निभृतं पश्यति मुहुश् चिराद् एवं धन्या नचिर-परिणीता रमयति ॥519॥ प्रियाकरस्य । दन्ताग्र-ग्रहणं करोति शनकैर् नैवाधरे खण्डनं कण्ठे श्लिष्यति निर्भर-ग्रह-विधिं कर्तुं पुनः शङ्कते । तिष्ठत्य् एव रतान्तरेष्व् अभिमुखं नैवाभियुङ्क्ते स्वयं निष्प्रागल्भ्यतयैव वल्लभतरो यूनां नवोढा-जनः ॥520॥ भ्रमर-देवस्य । (स्व् 2111)

10. गर्भिणी आविर्भूत-विपाण्डुर-च्छवि मुखं क्षामा कपोल-स्थली सव्यापार-परिश्लथे च नयनेऽनुत्साह-मुग्धं वपुः । श्यामीभूत-मुखं पयोधर-युगं मध्यः स्वभावोच्छ्रितो जातान्यैव मनोहराकृतिर् अहो गर्भोदये सुभ्रुवः ॥521॥ कालिदास-नन्दिनः । हारिद्रम् अम्बरम् उपान्त-निबद्ध-चक्रम् एकं कुल-स्थिति-वशाद् दधती प्रियासौ । तत्-काल-मङ्गल-समाचरण-प्रयत्न- व्यासिद्ध-केलिर् अपि मङ्गम् आतनोति ॥522॥ तस्यैव । मृद्-आसक्ता हृद्यं स्थगयति मुखं चुम्बति मयि स्तनौ पाण्डु-श्यामौ मम कर-तलाद् आक्षिपति च । कृते गर्भालापे विशद-हसितं रक्षति रुषा प्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥523॥

Page 10: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कर्णाट-देवस्य । अलस-मधुरा स्निग्धा दृष्टिर् घनत्वम् उपागता किसलय-रुचिर् निस्ताम्बूल-स्वभाव-धरोधरः । त्रिवलि-वलया लेखोन्नेया घटन्त इवैकतः प्रकृति-सुभगा गर्भेणासौ किम् अप्य् उपपादिता ॥524॥ तस्यैव । परिणत-शरकाण्डा पाण्डुरा गण्ड-भित्तिः कुच-कलस-मुख-श्रीः कालिमानं दधाति । व्यपनत-कृशभावं पीनताम् एति मध्यं वपुर् अतिशय-गौरं गर्भम् आविष्करोति ॥525॥ पशुपति-धरस्य ।

11. कुल-स्त्री कुर्वीथाः श्वशुरस्य भक्तिम् अधिकां श्वश्र्वाश् च पादानतिं स्नेहं भृत्य-जने प्रतीच्छ रभसाद् द्वारा-गतान् बान्धवान् । भर्तारं सुख-दुःखयोर् अविकृत-प्रेमानुबन्धोदया गेहे वा विपिनेऽपि वा सहचरी-वृत्तेन नित्यं भज ॥526॥ कालिदास-नन्दिनः । न नयति बहुमानस्यास्पदं स्निग्ध-बन्धून् न च गुणिनि समृद्धेऽप्य् आदरं याति ताते । न भजति धृतिम् अन्तर्-नन्दनेऽप्य् अन्तरात्मा भवति हि पति-निष्ठं प्रेम साध्वी-जनस्य ॥527॥ उमापति-धरस्य । अभ्युत्थानम् उपागते गृहपतौ तद्-भाषणे नम्रता तत्-पादार्पित-दृष्टिर् आसन-विधिस् तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत् प्रथमतो जह्याच् च शय्याम् इति प्राच्यैः पुतिर् निवेदिताः कुल-वधू-सिद्धान्त-धर्मा अमी ॥528॥ राजशेखरस्य । (Br 4.43) शिरो यद् अवगुण्ठितं सहज-रूढ-लज्जानतं गतं च परिमन्थरं चरण-कोटि-लग्ने दृशौ । वचः परिमितं च यन् मधुर-मन्द-मन्दाक्षरं निजं तद् इयम् अङ्गना वदति नूनम् उच्चैः कुलम् ॥529॥

Page 11: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

क्षेमीश्वरस्य । शुश्रूषस्व गुरून् कुरु प्रिय-सखि-वृत्तिं सपत्नी-जने भर्तुर् विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भोगेष्व् अनुत्सेकिनी यान्त्य् एवं गृहिणी-पदं युवतयो वामाः कुलस्याधयः ॥530॥ कालिदासस्य । (शक्. 4.18, Smv 118.1)

12. असती सिक-तिल-तलाः सान्द्र-च्छायास् तटान्त-विलम्बिनः शिशिर-मरुतां लीला-वासाः क्वणज्-जल-रङ्कवः । अविनयवती-निर्विच्छेद-स्मर-व्यय-दायिनः कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥531॥ विद्यायाः । (स्र्क् 809) पत्युः केलिभिर् अस्थिषु च्छिद्-उरता मर्म-क्षतिर् नर्मणा शृङ्गारेण गुरु-व्यथा समुदयत्य्-उच्चाटनं चाटुभिः । ध्यायन्त्याः सततोत्सुकेन मनसा नीरन्ध्र-वानीरिणीर् आकौमारम् उपास्यमान-मुरला-सीमा-भुवः सुभ्रुवः ॥532॥ उमापति-धरस्य । यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास् ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ रेवा-रोधसि वेतसी-तरु-तले चेतः samutkaëàhate ॥533|| kasyacit | (Srk 815; Spd 3768; Smv 87.9; SD 1.2, Pv 382, CC 2.1.58, 2.13.121, 3.1.78.) दावालीढ-कलेवरे विटपिनि प्राप्तोद्गमानङ्कुरान् अग्रे पल्लवितैर् मनोभिर् अचिराच् चेतोभुवा नर्तिताः । सानन्दाश्रु विलोकयन्ति कलित-स्वेदं स्पृशन्त्य् आदराद् उत्कम्पाङ्गुलि दर्शयन्ति मदन-क्रीडामह-स्मारिणः ॥534॥ जलचन्द्रस्य । तस्याः सम्प्रति वासर-क्रम-नमत्-तोये तमाला-तटे साकूतं निपतन्ति वेतस-लता-कुञ्जोदरे दृष्टयः । सोत्कम्प-स्खलितांशुक-स्तन-तटं सोल्लास-काञ्ची-गुण- ग्रन्थि-न्यस्त-चलाङ्गुली-किसलयं स्वेदार्द्र-हस्ताम्बुजम् ॥535॥

Page 12: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

चण्डाल-चन्द्रस्य ।

13. कुलटोपदेशः वयं बाल्ये बालांस् तरुणिमनि यूनः परिणताव् अपीच्छामो वृद्धांस् तद् इह कुल-रक्षा समुचिता । त्वयारब्धं जन्म क्षपयितुम् अनेनैक-पतिना न नो गोत्रे पुत्रि क्वचिद् अपि सती-लाञ्छनम् अभूत् ॥536॥ विद्यायाः । (Sk 3.163, स्प्द् 3761) उन्मीलद्-यौवनासि प्रिय-सखि विषमाः श्रेणयो नागराणां तस्मात् कोऽपि त्वयाद्य प्रभृति न सहसा संमुखं वीक्षणीयः । यावच्-चन्द्रार्कम् एकः पतिर् अतिशयित-श्रद्धया सेवितव्यः कर्तव्या रूप-रक्षा वचसि न हृदयं देयम् अस्मद्-विधानाम् ॥537॥ शरणस्य । आराध्यः पतिर् एव तस्य च पद-द्वन्द्वानुवृत्तिर् व्रतं केनैताः सखि शिक्षितासि विपथ-प्रस्थान-दुर्वासनाः । किं रूपेण न यत्र मज्जति मनो यूनां किम् आचार्यकैर् गूढानङ्ग-रहस्य-युक्तिषु फलं येषां न दीर्घं यशः ॥538॥ तस्यैव । अस्माकं व्रतम् एतद् एव यद् अयं कुञ्जोदरे जागरः शुश्रूषा मदनस्य वक्त्र-मधुभिः सन्तर्पणीयोऽतिथिः । निस्त्रिंशाः शतशः पतन्तु शिरसश् छेदोऽथवा जायताम् आत्मीयं कुल-वर्त्म पुत्रि न मनाग् उल्लङ्घनीयं त्वया ॥539॥ वैद्य-गदाधरस्य । कुलोत्कर्षात् स्नेहात् कमितुर् अथवा पातक-भयात् सखि श्रद्धा ते स्याद् यदि विनयम् आलम्बितुम् अपि । किम् एभिर् दातव्यं परिकलयं शिप्रा-तट-रुहां करञ्जानां कुञ्जैर् अविनयवती-नर्म-निपुणैः ॥540॥ डिम्बोकस्य ।

14. गुप्तासती दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्-गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्य् अपि यामि सत्वरम् इतः स्रोतस् तमालाकुलं

Page 13: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

नीरन्ध्रास् तनुम् आलिखन्तु जरठ-च्छेदानल-ग्रन्थयः ॥541॥ विद्यायाः । (Dr 2.21a, स्प्द् 3769, Smv 87.7, स्र्क् 807) उपान्त-प्रोन्मीलद्-विटपि-जटिलां कौतुकवती कदाचिद् गन्तासि प्रिय-सखि न शिप्रातट-भुवम् । यद् अस्यां मुक्ता-स्रग्-विहित-सित-भोगि-भ्रमतया वयो-रूढः केकी लिखति नखरेण स्तन-तटम् ॥542॥ मधोः । षष्ठ्यां गन्तुम् अरण्यम् अस्मि चकिता यत्रार्चयन्ती द्रुमान् दृष्ट्वैवापतिता भुजङ्गम-भितो व्यस्तापयान्ती ततः । विश्लिष्यद्-वसना विकीर्ण-कवरी जात-क्षता कण्टकैः कास्मीति स्वम् अहं न वेद सखि तद् वन्दे व्रतं तादृशम् ॥543॥ गोविन्द-स्वामिनः । अन्यासां न किम् अस्ति वेश्मनि वधूः कैवं निशि प्रावृषि प्रइति प्रान्त-तडागम् अम्ब गृहिणि स्वस्थासि मेऽवस्थया । भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैर् आक्रान्तः स तथा भुजङ्ग-हतकः कष्टं न यद् दष्टवान् ॥544॥ पातुकस्य । अम्ब श्वश्रु यदि त्वया हत-शुकः संवर्धनीयस् तदा लौहं पञ्जरम् अस्य दुर्णयवतो गाढान्तरं कारय । अद्यैवं वदरी-निकुञ्ज-कुहरे संलीनम् अन्विष्यती दष्टा यन् न भुजङ्गमेन तद्-अतिश्रेयः किम् एभिः क्षतैः ॥545॥ kasyacit | (Srk 818)

15. विदग्धासती ग्रामान्ते वसतिर् ममातिविजने दूर-प्रवासी पतिर् गेहे देहवती जरेव जरती श्वश्रूर् द्वितीया परम् । एतत् पान्थ वृथा विडम्बयति मां बाल्यातिरिक्तं वयः सूक्ष्मं वीक्षितुम् अक्षमेह जनता वासोन्यतश् चिन्त्यताम् ॥546॥ बलभद्रस्य । एकाकिनी पर-वशा तरुणी तथाहम् अस्मिन् गृहे गृह-पतिश् च गतो विदूरम् । किं याचसे तद् इह वासम् इयं वराकी

Page 14: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

श्वश्रूर् ममान्ध-वधिरा ननु मूढ-पान्थ ॥547॥ रुद्रस्य । (काव्यालङ्कार 7.41) अम्बा शेतेऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो निःशेषागार-कर्म-श्रम-शिथिल-तनुर् गर्भ-दासी तथात्र । अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राण-नाथा पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृति-व्याज-पूर्वम् ॥548॥ भट्टस्य । (स्र्क् 812, Smv 87.12) पुरः पल्ली शून्या तद् अनु च विदूरेऽस्ति नगरं परं पारे गङ्गं चरम-गिरि-गामी च मिहिरः । इतो यान्तं प्रान्ते मम रमणम् आलोकयसि चेत् ततस् ते कल्याणं पथिक स हि तत्र प्रहरिकः ॥549॥ नीलोकस्य । पान्थ स्वैर-गतिं विहाय झटिति प्रस्थानम् आरभ्यताम् अत्यन्तं करि-शूकराहित्-गवयिर् भीमं पुरः काननम् । चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी ॥550॥ kasyacit | (Srk 810)

16. लक्षितासती दशन-पदम् अतिस्फुटं विभाति स्फुरति तनुः श्रम-वारि-सिक्तम् आस्यम् । अवितथम् अभिधत्स कामिनि त्वां कुटिल-गतिर् न दष्टवान् भुजङ्गः ॥551॥ कस्यचित् । न्यस्तं न स्तन-मण्डले नख-पदं कण्ठान् न विश्लेषिता मुक्ता हार-लता कपोल-फलके लुप्ता न पत्रावली । मुग्धे यद्यपि तेन ते न दशनैर् भिन्नोऽद्य बिम्बाधरस् तद् वैलक्ष्य-विजृम्भितैर् इह तथाप्य् उन्नीयते दुर्णयः ॥552॥ श्रीमल्-लक्ष्मण-सेनस्य । निर्धौताञ्जन-लक्ष्म-नेत्रम् अरुणोच्छूना कपोल-स्थली क्रान्तेवाधर-पालिर् अस्फुट-मिलल्-लेखा तटी पार्श्वयोः । निद्रा-घूर्णित-निष्प्रयत्न-शिथिलान्य् अङ्गानि ते तद् वयं

Page 15: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

नो विद्मः सखि संमुखः स भगवान् कस्याद्य पुष्पायुधः ॥553॥ उमापति-धरस्य । मीलच्-चक्षुर्-अनुक्षणं पुलकिनी धत्से यद् अन्तर्-मुदं सावज्ञं यदुपान्त-सङ्कुचितया दृष्ट्या पतिं पश्यसि । यद्-वक्रास्व् अपि वेष-भाषित-कलास्व् अभ्यासम् आलम्बसे तन् मन्ये सखि नागरस्य विषयं कस्यापि यातासि किम् ॥554॥ तस्यैव । परिणत-सखी-वाङ्-निर्वेदान् निवृत्त-गृह-ग्रहे सुदति मदनाद्वैताभ्यासान् निकुञ्ज-निवासिनि । कन-खल-शिलोत्खेलद्-गङ्गा-स्खलद्-गुरु-कीकसः कथय कतमो वानप्रस्थाश्रमेऽद्य तवातिथिः ॥555॥ पादूकस्य ।

17. वेश्या ईर्ष्या कुल-स्त्रीषु न नायकस्य निःशङ्क-केलिर् न पराङ्गनासु । वेश्यासु चैतद् द्वितयं प्ररूढं सर्वस्वम् एतास् तद् अहो स्मरस्य ॥556॥ रुद्रटस्य । (ST 1.69) कुप्यत् पिनाकि-नेत्राग्नि-ज्वाला-भस्मीकृतः पुरा । उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥557॥ तस्यैव । (ST 1.70) स-श्रीकोलक-पल्लवेन तिमिरस् ताम्बूल-राग-च्छविः स्वच्छाया-दशन-व्रणैर् नख-पदैश् चित्रा च पत्रावली । लोलापाङ्ग-विलोकित-स्तवकिता कर्णोत्पल-श्रीर् इति व्यक्तोद्दीपित-भूषणः स्मरम् अपि क्षुभ्नन्ति वार-स्त्रियः ॥558॥ जलचन्द्रस्य । श्रोणी-भार-भरालसा दर-गलन्-माल्योपवृत्ति-च्छलाल् लोलोत्क्षिप्त-भुजोपदर्शित-कुचोन्मीलन् नखाङ्कावलिः । लोलेन्दीवर-दाम-दीर्घ-तरया दृष्ट्या धयन्ती मनो दारान्दोलन-लोल-कङ्कण-झणत्-कारोत्तरं सर्पति ॥559॥

Page 16: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कृष्ण-मिश्रस्य । (Pc 2.34) समुद्र-वीचीव चल-स्वभावा सन्ध्याभ्र-लेखेव मुहूर्त-रागा । वेश्या कृतार्था पुरुषं हृतस्वं निष् निषीडितालक्तकवज् जहाति ॥560॥ शूद्रकस्य । (मृच्छकटिका 4.15)

18. दाक्षिणात्य-स्त्री आमूलतो वलित-कुन्तल-चारु-चूड- चूर्णालक-प्रकर-लाञ्छित-भाल-भागः । कक्षा-निवेश-निविडीकृत-नीविर् एष वेषश् चिरं जयति कुन्तल-कामिनीनाम् ॥561॥ राजशेखरस्य । नेत्रयात्राशर-क्षेपैस् त्र्यम्बकस्यापि ताडनी । भ्रू-लता द्राविड-स्त्रीणां द्वितीयं काम-कार्मुकम् ॥562॥ तस्यैव । (ब्र्. 10.68) मुखानि चारूणि घनाः पयोधरा नितम्ब-पृथ्व्यो जघनोत्तम-श्रियः । तनूनि मध्यानि च यस्य सोभ्यगात् कथं नृपाणां द्रविडीजनो हृदः ॥563॥ पाणिनेः । वाचो माधुर्य-वर्षिण्यो नाभयः शिथिलांशुकाः । दृष्टयश् च चलद्-भ्रूका मण्डनान्य् अन्ध्र-योषिताम् ॥564॥ भर्तृमेण्ठस्य । द्रविडीनां ध्रुवं लीला-रेचित-भ्रू-लते मुखे । आसज्य राज्य-भावं स्वं सुखं स्वपिति मन्मथः ॥565॥ कस्यचित् । (Sk 2.200)

19. पाश्चात्य-स्त्री प्रपञ्चित-कला-तन्त्रे पञ्चाली-केलि-कर्मणि ।

Page 17: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

सर्वास्त्र-मोक्षं लभते समं कुसुम-कार्मुकः ॥566॥ राजशेखरस्य । (Br 10.87) खेलं संचरितुं तरङ्ग-तरल-भ्रू-लेखम् आलोकितुं रम्यं स्थातुम् अनादरार्पित-मनो-मुद्रं च सम्भाषितुम् । सन्त्यज्योज्जयिनी-जनीर् विवदितुं हृद्यं च लङ्का-पते प्रत्यङ्गार्पण-सुन्दरं च न जनो जानाति रन्तुं पुरः ॥567॥ तस्यैव । (Br 10.81, Smv 107.25) चकीर्य एव चतुराश् चन्द्रिकापान-कर्मणि । आवन्त्य एव निपुणाः स्त्रियः सुरत-कर्मणि ॥568॥ tasyaiva | (Sbr 10.82, Sd under 10.68) ताडङ्क-वल्गन-तरङ्गित-गण्ड-लेख- मानाभिलम्बि-दर-दोलित-तार-हारम् । आश्रोणि गुल्फ-परिमण्डलितोत्तरीयं वेशं नमस्यत महोदय-सुन्दरीणाम् ॥569॥ कस्यचित् । बाहु-द्वन्द्वे वलय-रचना रक्त-कौशेय-सूत्रैः सिन्दूरान्त-स्तवक-शवला सामि सीमन्त-लक्ष्मीः । दूर्वा-श्यामं तिलकम् अलिके ग्रन्थिलः केश-पाशः प्रीतिं काशी-नगर-सुदृशाम् एव वेषस् तनोति ॥570॥ कस्यचित् ।

20. उदीच्य-प्राच्ये कान्तिं कुङ्कुम-केशरान् मधुरतां द्राक्षा-रसस्यासवाद् वैदर्भी-परिपाक-पूत-वचसः काव्यात् कवेर् मार्दवम् । पार्श्वाद् एव जरातुरेण विधिना तं तं गृहीत्वा गुणं सृष्टा हन्त हरन्ति कस्य न मनः कश्मीर-वामभ्रुवः ॥571॥ उमापति-धरस्य । हूणीनां हरिणाङ्क-पाण्डु-मधुर-श्री-भाजि गण्ड-स्थले शोभां काम् अपि बिभ्रति प्रणिहिताः कश्मीर-विच्छित्तयः । अप्य् आसां स्तन-मण्डले परिणमन् मालूरगौरे श्रियं संधत्ते नव-सान्ध्य-रश्मि-रुचिरं माञ्जिष्ठ-पट्टांशुकम् ॥572॥

Page 18: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तस्यैव । उत्तरा-पथ-कान्तानां किं ब्रूमो रामणीयकम् । यासां तुषार-सम्भेदे न म्लायति मुखाम्बुजम् ॥573॥ अमृत-दत्तस्य । अत्रार्द्र-चन्दन-कुचार्पित-सूत्र-हार- सीमन्त-चुम्बि-सिचय-स्फुट-बाहु-मूलः । दूर्वा-प्रकाण्ड-रुचिरासु गुरूपभोगो गौडाङ्गनासु चिरम् एष चकास्ति वेषः ॥574॥ राजशेखरस्य । वासः सूक्ष्मं वपुषि भुजयोः काञ्चनी चाङ्गद-श्रीर् माला-गर्भः सुरभि-मसृणैर् गन्ध-तैलैः शिखण्डः । कर्णोत्तंसे नव-शशि-कला निर्मलं ताल-पत्रं वेशः केषां न हरति मनो बङ्ग-वाराङ्गनानाम् ॥575॥ कस्यचित् ।

21. ग्राम्या तथाप्य् अकृतकोत्तालहास-पल्लविताधरम् । मुखं ग्राम-विलासिन्यः सकलं राज्यम् अर्हति ॥576॥ भर्तृमेण्ठस्य । भाले कज्जल-बिन्दुर् इन्दु-किरण-स्पर्धी मृणालाङ्कुरो दोर्-वल्लीषु शलाटु-फेनिल-फलोत्तंसश् च कर्णातिथिः । धम्मिल्लस् तिल-पल्लवाभिषवण-स्निग्धः स्वभावाद् अयं पान्थान् मन्थरयत्य् अनागर-वधू-वर्गस्य वेश-ग्रहः ॥577॥ चन्द्र-चन्द्रस्य । न तथा नागर-स्त्रीणां विलासा रमयन्ति नः । यथा स्वभाव-मुग्धानि वृत्तानि ग्राम्य-योषिताम् ॥578॥ कस्यचित् । मञ्चे रोमाञ्चिताङ्गी रति-मृदित-तनोः कर्कटी-वाटिकायां कान्तस्याङ्गे प्रमोदाद् उभय-भुज-परिष्वक्त-कण्ठे निलीना । पादेन प्रेङ्खयन्ती मुखरयति मुहुः पामरी फेरवाणां रात्राव् उत्त्रास-हेतोर् वृति-शिखर-लता-लम्बिनीं कम्बु-मालाम् ॥579॥

Page 19: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

विद्यायाः । हल-क्षत-कर-स्पर्श-त्रपयेवासिताननम् । बिभर्ति सुभगाभोगं ग्राम्य-स्त्री स्तन-मण्डलम् ॥580॥ आचार्य-गोपीकस्य ।

22. स्त्री-मात्रम् यासां सत्य् अपि सद्-गुणानुसरणे दोषानुबन्धः सदा याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्ण-दृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर् यासां निषेधात्मकस् तास् त्रैलोक्य-विलक्षण-प्रकृतयो वामाः प्रसीदन्तु वः ॥581॥ बिभोकस्य । (सा.द. 3.116, सु.र.को. 384, स्प्द्. 3079) दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस् ताः स्तुवे वाम-लोचनाः ॥582॥ राजशेखरस्य । (स्र्क् 395, Vsb 1.2, स्व्. 1309, स्प्द् 3078, Smv 37.2) सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं स्वच्छन्द-च्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके । एतत्-साधन उत्सहेत स जगज् जेतुं कथं मन्मथस् तस्यामोघम् अमूर् भवन्ति नहि चेद् अस्त्रं कुरङ्गी-दृशः ॥583॥ अमर-सिंहस्य । (स्र्क् 403) यन्-नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव प्राप्तिर् यस्य यद्-अङ्ग-सङ्ग-विधिना किं यन् न निह्नूयते । अन्तः किं च सुधा-सपत्नम् अनिशं जागर्ति यद्-रागिणां विस्रम्भास्पदम् अद्भुतं किम् अपि तत्-कान्तेति तत्त्वान्तरम् ॥584॥ कस्यचित् । (स्र्क् 435) व्यर्थं विलोक्य कुसुमेषुम् असुव्ययेऽपि गौरी-पतीक्षण-शिखि-ज्वलितो मनोभूः । रोषाद् वशीकरणम् अस्त्रम् उपाददे यत् सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥585॥ manovinodasya | (Srk 441)

Page 20: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

23. खण्डिता तव कितव किम् आभिर् वाग्भिर् अभ्यर्ण-चूत- क्षिति-रुहि कल-कण्ठालापम् आकर्णयन्ती । रजनिम् अहम् अलज्जाजागरं पांशुलानाम् उषसि विघस न त्वां पाणिनापि स्पृशामि ॥586॥ धर्मयोगेश्वरस्य । सार्धं मनोरथ-शतैस् तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम-भाव-रम्या । अस्माकम् अस्ति न हि कश्चिद् इहावकाशस् तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥587॥ रुद्रटस्य । (ST 1.41d; Spd 3563; Smv 57.16; Skm 587; Pv. 218) पादान्ते पतितः प्रियः पततु न प्रव्यक्त-बाष्पोद्गमः संजातः स न जायतां त्वम् अधुना तद्-वक्त्रम् अत्रागता । एकाहं तटिनी-तटान्त-विटपागारे यदा जागरं नासीत् कापि सखी तदा घनतः स्तोमावृतायां निशि ॥588॥ आचार्य-गोपीकस्य । किं ते बाष्पस् तिरयति दृशो किं सकम्पोऽधरस् ते गण्डाभोगः कथय किम् उ ते कोप-केली-कषायः । निर्यर्यादे मम हि रजनी जागर-क्लेश-राशेर् एकः साक्षी स खलु मुरला-तीर-वानीर-कुञ्जः ॥589॥ वासुदेवस्य । ततश् चाभिज्ञाय स्फुरद्-अरुण-गण्ड-स्थल-रुचा मनस्विन्या रूढ-प्रणय-कलहाविष्ठ-मनसा । अहो चित्रं चित्रं स्फुटम् इति लपन्त्याश्रु-कलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वाम-चरणः ॥590॥ अमरुकस्य । (Dr 4.17, स्व् 1324)

24. अन्य-रति-चिह्न-दुःखिता हंहो कान्त रहो-गतेन भवता यत्-पूर्वम् आवेदितं निर्भिन्ना तनुर् आवयोर् इति मया तज्-ज्ञातम् अद्य स्फुटम् । कामिन्या स्मर-वेदनाकुल-हृदा यः केलि-काले कृतः सोऽत्यर्थं कथम् अन्यथा तुदति माम् एष त्वद्-ओष्ठ-व्रणः ॥591॥

Page 21: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् । (स्र्क् 624) अयं धूर्तो मायाविनयमधुराद् अस्य वचसः सखि प्रत्येषि त्वं प्रकृति-सरले पश्यसि न किम् । कपोले यल्-लाक्षा-बहल-रस-राग-प्रणयिनीम् इमां धत्ते मुद्राम् अनतिचिर-वृत्तान्त-पिशुनाम् ॥592॥ सोल्होकस्य । (स्र्क् 685) किम् एताः स्वच्छन्दं वितथ-शपथोक्तीर् वितनुषे भजेथास् ताम् एव प्रिय-सहचरीं चित्त-मधुराम् । यया याच्ञा-नम्रे तव शिरसि सौभाग्य-गरिम- प्रशस्तिर् न्यस्तेयं चरण-नख-लाक्षा-रस-मयी ॥593॥ वामदेवस्य । लाक्षा-लक्ष्म-ललाट-पट्टम् अभितः केयूर-मुद्रा गले वक्त्रे कज्जल-कालिमा नयनयोर्स् ताम्बूल-रागो घनः । दृष्टा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो लीला-तामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥594॥ अमरोः (अमरु 53 (88); स्प्द् 3740, स्भ् 2215; Smv 82.17; प्व्. 222; दशरूपक 2.6) निद्रा-च्छेद-कषायिते तव दृशौ दृष्टिर् ममालोहिनी वक्षो मुष्टिभिर् आहतं तव हृदि स्फूर्जन्ति मे वेदनाः । आश्चर्यं नव-कुन्द-कुड्मल-शिखा तीक्ष्णैर् अमीभिर् नखैः प्रत्यङ्गं तव जर्जरा तनुर् अहं जाता पुनः खण्डिता ॥595॥ उमापतिधरस्य ।

25. लक्षित-विरहिणी कुचौ धत्तः कम्पं निपतति कपोलः करतले निकामं निःश्वासः सकलम् अलकं ताण्डवयति । दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्प-सलिलं प्रपञ्चोऽयं किञ्चित् तव सखि हृदि-स्थं कथयति ॥596॥ अमर-सिंहस्य । (स्र्क् 750) आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः । मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि ॥597॥ राजशेखरस्य । (Pv 238, Srk 703 Rajasekhara, UN 13.75)

Page 22: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

यत्-तालीय्दल-पाक-पाण्डु-वदनं यन्-नेत्रयोर् दुर्दिनं गण्डः पाणि-निषेवणाच् च यद् अयं सङ्क्रान्त-पञ्चाङ्गुलिः । गौरी क्रुध्यतु वर्तते यदि न ते तत् कोऽपि चित्ते युवा धिक् धिक् त्वां सहपांशु-खेलन-सखी-वर्गेऽपि यन्-निह्नवः ॥598॥ तस्यैव । (Vsb 2.14, Smv 39.2) यत्-सम्भाषण-लालसेव कुरुषे वक्त्रेन्दुम् अर्धोन्नतं धत्से बाहुल-तार्गलां कुच-तटे निष्कान्तिभीत्य् एव यत् । किं वा मन्त्रयते जनोऽयम् इति यत् सर्वत्र शङ्काकुला तज् जाने हृदि कोऽपि तिष्ठति युवा प्रौढश् च गूढश् च ते ॥599॥ शिल्हणस्य । यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् । एकाधीनं कथयति मनस् तावद् एषा दशा ते कोसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥600॥ लक्ष्मीधरस्य । (Srk 715)

26. विरहिणी श्वासास् ताण्डवितालकाः करतले सुप्ता कपोल-स्थली नेत्रे बाष्प-तरङ्गिते परिणतः कण्ठे कलः पञ्चमः । अङ्गेषु प्रथम-प्रबुद्ध-फलिनी लावण्य-संवादिनी पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथाशेषताम् ॥601॥ शधोकस्य । (स्र्क् 729) कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया । अक्ष्णोर् बाष्प-भरं निगृह्य कथम् अप्य् आलोकितः केवलं किञ्चित्-कुड्मल-कोटि-भिन्न-शिखरश् चूत-द्रुमः प्राङ्गणे ॥602॥ बाह्वटस्य । (स्र्क् 741) सा चन्द्राद् अपि मन्मथाद् अपि जलद्रोणी-समीराद् अपि त्रस्ता मन्मथ-मत्त-सिन्धुर् अकर-क्रीडा-विहार-स्थली । क्रीडा कल्पित-काल-कण्ठ-कपट-स्वर्-भानु-चक्षुः-श्रवः- श्रेणी सम्भृत-दुष्प्रवेश-शिविर-क्रीडान् न निष्क्रामति ॥603॥ महादेवस्य ।

Page 23: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

निःशेषा मणि-पञ्जरावलिर् असौ दात्य् ऊह-शून्या कृता श्येना केलि-वनेषु कोकिल-कुलोच्छेदाय संचारिताः । किं कुर्मः पुनर् अत्र रात्रिम् अखिलां कल्य-क्वणत्-कोकिला- केलीय्-पञ्चम-हुङ्कृतेः स्वयम् इयं यन् मृत्युम् आकाङ्क्षति ॥604॥ शिल्हणस्य । प्रयातेस् तं भानौ श्रित-शकुनि-नीडेषु तरुषु स्फुरत्-सन्ध्या-रागे शशिनि शनकैर् उल्लसति च । प्रिय-प्रत्याख्यान-द्विगुण-विरहोत्कण्ठित-दृशा तदारब्धं तन्व्या मरणम् अपि यत्रोत्सव-पदम् ॥605॥ लडूकस्य । (स्व् 1090, स्प्द् 3404)

27. विरहिणी-वचनम् जलार्द्रां चार्द्रां वा मलयज-रसैर् मा मम कृथा वृथा सद्यः पद्म-च्छदन-शयनं मापि च विधाः । अतीवार्द्रेणायं प्रिय-सखी शिखी वाडव-निभः परीतापं प्रेयश् चिर-विरह-जन्मा जनयति ॥606॥ नरसिंहस्य । वृथा गाथा-श्लोकैर् अलम् अलम् अलीकां मम रुजं कदाचिद् धूर्तोऽसौ कवि-वचनम् इत्य् आकलयति । इदं पार्श्वे तस्य प्रहिणु सखि लग्नाञ्जन-लव- स्रवद्-बाष्पोत्पीड-ग्रथित-लिपि ताडङ्क-युगलम् ॥607॥ शिल्हणस्य । (Smv 41.6) गच्छामि कुत्र विदधामि किम् अत्र कस्मिंस् तिष्ठामि कः खलु ममात्र भवेद् उपायः । कर्तव्य-वस्तुनि न मे सखि निश्चयोऽस्ति त्वां चेतसा परम् अनन्य-गतिः स्मरामि ॥608॥ कालिदास-नन्दिनः । सखि मलयजं मुञ्च क्षारं क्षते किम् इवार्प्यते कुसुमम् अशिवं कामस्यैतत् किलायुधम् उच्यते । व्यजन-पवनो मा भूच् छ्वासान् करोति ममाधिकान् उपचित-बले व्याधाव् अस्मिन् मुधा भवति श्रमः ॥609॥ तस्यैव ।

Page 24: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

विरमत विरमत सख्यो नलिनी-दल-ताल-वृन्त-पवनेन । हृदय-गतोऽयं वह्निर् धगिति कदाचिज् ज्वलत्य् एव ॥610॥ कस्यचित् । (स्प्द् 3432)

28. विरहिणी-रुदितम् वल्ली पादप-मोचितेव सुतनुः प्रम्लायति प्रत्यहं निःश्वासाकुटिलालकं करतलोत्सङ्गे मुखं सीदति । नासाग्रातिथयो मुहूर्तम् अरुणोच्छूनान्तयोर् नेत्रयोर् विश्राम्यन्ति न सिन्दु-वार-मुकुल-स्थूलाः पयो-बिन्दवः ॥611॥ बलभद्रस्य । कोऽसौ धन्यः कथय सुभगे कस्य गङ्गा-सरय्वो- स्तोयास्फाल-व्यतिकर-खणत्-कारि कङ्कालम् आस्ते । यं ध्यायन्त्याः सुमुखि नियतं कज्जल-च्छेद-भाञ्जि व्यालुम्पन्ति स्तन-कलसयोः पत्रम् अश्रूण्य् अजस्रम् ॥612॥ कस्यचित् । (स्र्क् 735) मुक्तानङ्गः कुसुम-विशिखान् पञ्च चूर्णीकृताग्रान् मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन । वारां पूरः कथम् इतरथा स्फार-नेत्र-प्रणाली- वक्रोद्वाहस् त्रिवलि-विपिने सारणी-साम्यम् एति ॥613॥ राजशेखरस्य । पक्ष्मान्ते स्खलिताः कपोल-फलके लोलं लुठन्तः क्षणं धारालास् तरलोच्छलत्-तनु-कणाः पीन-स्तनास्फालनात् । कस्माद् ब्रूहि तवाद्य कण्ठ-विगलन्-मुक्तावली-विभ्रमं बिभ्राणा निपतन्ति बास् बाष्प-पयसां प्रस्यन्दिनो बिन्दवः ॥614॥ तस्यैव । (स्र्क् 663) कपोलं पक्ष्मभ्यः कलयति कपोलान् स्तन-तटं स्तनान् नाभिं नाभेर् घनज-घनम् एत्य प्रतिमुहुः । न जानीमः किं नु क्व नु कृतम् अनेन व्यवसितं यद् अस्याः प्रत्यङ्गं नयन-जल-बिन्दुर् विहरति ॥615॥ नरसिंहस्य । (Srk 683)

Page 25: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

29. दूती-वचनम् वक्त्रेन्दोर् न हरन्ति बाष्प-पयसां धारा-मनोज्ञां श्रियं निःश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् । तन्व्यास् त्वद्-विरहे विपक्व-लवली-लावण्य-संवादिनी छाया कापि कपोलयोर् अनुदिनं तस्याः परं शुष्यति ॥616॥ धर्मकीर्तेः । (स्र्क् 539) लावण्येन पिधीयतेङ्गतनिमा संधार्यते जीवितं त्वद्-ध्यानैः सततं कुरङ्गक-दृशः किन्त्व् एतद् आस्ते नवम् । निःश्वासैः कुच-कुम्भ-पीठ-luöhanaa-प्रत्युद्गमान् मांसलैः श्यामीभूत-कपोलम् इन्दुर् अधुना यत् तन् मुखं स्पर्धते ॥617॥ शृङ्गारस्य । (स्र्क् 535) त्वद्-अर्थिनी चन्दन-भस्म-दिग्ध- ललाट-लेखाश्रु-जलाभिषिक्ता । मृणाल-चीरं दधती स्तनाभ्यां स्मरोपदिष्टं चरति व्रतं सा ॥618॥ कस्यचित् । (स्व् 1393, स्र्क् 545) श्रोत्रं त्वद्-गुण-जाल-पूरितम् अभूद् बाष्पाम्बु-पूरे दृशौ किंचास्या मुखम् अन्धकारितम् अभून् निःश्वास-वातोर्मिभिः । चण्डालस् तव शोक-वह्निर् अभितो धन्वी जिघांसुः स्मरस् तस्याः कण्ठ-गतागतानि दधति प्राणाः कुरङ्गोपमाः ॥619॥ दनोकस्य । कण्ठे जीवितमानने तव गुणाः पाणौ कपोल-स्तनौ संतापस् त्वयि मानसं नयनयोर् अच्छिन्न-धारं पयः । सर्वं निष्करुण त्वदीय-विरहे सालम्बनं किं पुनस् तस्याः संप्रति जीविते बत सखी-वर्गो निरालम्बनः ॥620॥ जलचन्द्रस्य ।

30. प्रिय-सम्बोधनम् विलिम्पन्त्य् एतस्मिन् मलय-जरसार्द्रेण महसा दिशं चक्रं चन्द्रे सुकृतमय तस्या मृग-दृशः । दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठ-कुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥621॥

Page 26: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अचल-सिंहस्य । (स्र्क् 537, स्क्व् 614, Smv 44.7) मुखेन्दुः प्रभ्रश्यन्-नयन-जल-बिन्दुः करतले मृणाली-हारोऽपि ज्वर इव परीताप-जनकः । प्रियङ्गु-श्यामाङ्ग्याः सुकृतमय वक्रे त्वयि मना- गनाख्येयावस्थो रति-रमण-बाण-व्यतिकरः ॥622॥ तस्यैव । चन्द्रं चन्दन-कर्दमेन लिखितं सा मार्ष्टि दष्टाधरा वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस् ताङ्गुलीः । कामः पुष्प-शरः किलेत् सुमनो-वर्गं लुनीते च यत् तत् कां सा सुभग त्वया वरत्-तनुर् बातूलतां लम्भिता ॥623॥ राजशेखरस्य । (Vsb 2.20, स्र्क् 541, Smv 44.9) उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडा-काननम् आविशन्ति वलय-क्वाणैः समुत्रासय । इत्थं पल्लव-दक्षिणानिल-कुहू-कण्ठीषु साङ्केतिक- व्याहाराः सुभग त्वदीय-विरहे राधा-सखीनां मिथः ॥624॥ अमरोः । (स्प्द् 3489 सत्कविचन्द्रस्य; Smv 44.13; SD 10.79; प्व् 360 शम्भोः) दर-परिणत-दूर्वा-दुर्बलाम् अङ्ग-लेखां ग्लपयति न यद् अस्याः श्वास-जन्मा हुताशः । स खलु सुभग मन्ये लोचन-द्वन्द्व-वारा- मविरत-पटु-धारा-वाहिनीनां प्रभावः ॥625॥ धीयीकस्य ।

31. पुरुषाभिधानम् तस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि । आदौ शुष्यति सङ्कुचत्य् अनु ततश् चूर्णत्वम् आपद्यते पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी ॥626॥ कस्यचित् । (Smv 44.25; स्र्क् 553 कस्यचित्; उत्पलराज; प्व् 356 शान्तिकरस्य) नीरसं काष्ठम् एवेदं सत्यं ते हृदयं यदि । तथापि दीयतां तस्यै गता सा दशमीं दशाम् ॥627॥ कुब्ज-राजस्य ।

Page 27: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कुशलं तस्या जीवति कुशलं पृष्टासि जीवतीत्य् उक्तम् । पुनर् अपि तद् एव कथयसि मृतां नु कथयामि या श्वसिति ॥628॥ शित्तिपस्य । (कुवल्. 167, Sk 1.97) तनुर् लीना तल्पे प्रिय-सहचरी हस्त-कलनान् निज-स्थानेङ्गानि श्वसितम् अपि तस्याः श्रम-पदे । क्व सा कान्तिर् याता बत न शपथैस् तास्व् अयम् अपि प्रतीमः स्त्री-हत्या तद् अपि तव चेतो नटयति ॥629॥ युवराज-दिवाकरस्य । धिक् चण्डाल किम् आलपामि मधुपी-झङ्कार-झङ्झा-मरुन्- माकन्दाङ्कुर-संनिपात-जनितस् तस्याः स कोऽपि ज्वरः । ताः संताप-रुजः स चाङ्ग-जडिमा साहर्निशं जागरा त्वय्य् आश्लेष-रसेन जीवति पुनस् त्यक्तोऽन्यथा हस्तकः ॥630॥ कस्यचित् ।

32. विरहिणी-चेष्टा त्वां चिन्ता-परिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता शून्यालिङ्गन-संचलद्-भुज-युगेनात्मानम् आलिङ्गति । किं चान्यद्-विरह-व्यथा-प्रणयिणीं सम्प्राप्य मूर्च्छां चिरात् प्रत्युज्जीवति कर्ण-मूल-पठितैस् त्वन्-नाम-मन्त्राक्षरैः ॥631॥ कस्यचित् । (स्र्क् 555, स्प्द् 3487) अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्व् आहितो दैन्यं न्यस्तम् अशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता । अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते विस्रब्धो भव विप्रयोग-जनितं दुःखं विभक्तं तया ॥632॥ (Amaru 78/110; स्भ्व् 1407; Smv 44.20; स्प्द् 3486; प्व् 364; Daça 4.27) पुनरुक्तावधि-वासरम् एतस्याः कितव पश्य गणयन्त्याः । इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि ॥633॥ धरणीधरस्य । (स्र्क् 558) अत्रैव स्वयम् एव चित्र-फलके कम्प-स्खलल्-लेखया सन्तापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् । बाष्प-व्याकुलम् ईक्षितः सपुलकं चूताङ्कुरैर् अर्चितो मूर्ध्ना च प्रणतः सखीषु मदन-व्याजेन चापह्नुतः ॥634॥

Page 28: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

वाक्कूटस्य । (स्र्क् 549) दूर्वा-श्याम-रुचोऽपि चन्दन-रसैर् यत् ते लिखत्य् आकृतिं सोढुं तापम् अनीश्वरा यद् अपि च ग्रीष्मागमं वाञ्छति । यत् पुष्णाति निरस्य विभ्रम-शुकान् बाला चकोरी-कुलं मूढस् तत्र सखी-जनः स्फुरति किं सुस्थस्य मे चेतसि ॥635॥ कस्यचित् ।

33. सन्ताप-कथनम् सा धैर्याम्बु-मरु-स्थली विसृमर-ज्वालः स तापानलस् ते मुक्ता-मणयः कठोर-तरुण-ज्वाला-मुचः शर्कराः । कर्पूरस्य रजांसि बालुकम् असाव् अस्यास् तु जीवाध्वगः क्वापि क्वाप्य् उपयाति मुह्यति मुहुः kväpî क्वचिन् मूर्च्छति ॥636॥ महा-देवस्य । मृग-शिशु-दृशस् तस्यास् तापं कथं कथयामि ते दहन-पतिता दृष्टा मूर्तिर् मया न हि वैधवी । इति तु नियतं नारी-रूपः स लोक-दृशां प्रिय- स्तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते ॥637॥ वाचस्पतेः । (Dr 2.29, स्र्क् 557) एतस्याः स्मर-संज्वरः करतल-स्पर्शैः परीक्ष्योऽद्य नः स्निग्धेनापि जनेन दाह-भयतः प्रस्थं पचः पाथसाम् । निर्वीर्यीकृत-चन्दनौषध-विधौ तस्मिंश् चटत्-कारिणो लाज-स्फोटम् अमी स्फुटन्ति मणयो विश्वेऽपि हार-स्रजाम् ॥638॥ राजशेखरस्य । (Br 5.11, स्र्क् 711) स्नाता निष्पतयालु-लोचन-पयः पुण्य-स्रवन्ती-जलैर् अध्यास्ते नव-चन्दनार्द्र-नलिनी-संवर्तिका-वेदिकाम् । प्रत्येकं स्मर-जात-वेदसि निजान्य् अङ्गानि हुत्वा क्षणाद् इन्दोर् अभुदयेन दास्यति पुनः सा प्राण-पूर्णाहुतिम् ॥639॥ धर्म-योगेश्वरस्य । माल्यं मृणाल-वलयानि जलं जलार्द्रा कर्पूर-हार-हरि-चन्दन-चर्चितानि । तस्या नवेन्दु-किरणाश् च न ताप-शान्त्यै त्वत्-सङ्ग-साध्य-विरह-ज्वर-जर्जरायाः ॥640॥

Page 29: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

पुरुषोत्तम-देवस्य ।

34. तनुताख्यानम् दोलालोलाः श्वसन-मरुतश् चक्षुषी निर्झराभे तस्याः शुष्यत्-तगर-सुमनः-पाण्डुरा गण्ड-भित्तिः । तद्-गात्राणां किम् इव हि बहु ब्रूमहे दुर्बलत्वं येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी ॥641॥ राजशेखरस्य । (स्र्क् 552) आरब्धा मकरध्वजस्य धनुषैतस्यास् तनुर्-वेधसा त्वद्-विश्लेष-विशेष-दुर्बलतया जाता न तावद् धनुः । तत् संप्रत्य् अपि रे प्रसीद किम् अपि प्रेमामृत-स्यन्दिनीं दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥642॥ धोयीकस्य । तस्यास् त्वद्-एक-मनसः स्मर-बाण-वर्षैः कार्श्यं वपुः शठ बिभर्ति यथा यथैव । स्तोकायिताश्रयतयेव तथा तथैव कान्तिर् घनी-भवति लोल-विलोचनायाः ॥643॥ तस्यैव । स्पृशन्त्याः क्षामत्वं मदन-शरटङ्क-व्यतिकरात् कुरङ्गाक्ष्यास् तस्याः शृणु सुभग कौतूहलम् इदम् । अपूर्वेति त्रस्ता परिहरति तां केल-हरिणी न विश्वेऽप्य् आश्वासं दधति गृह-लीला-शकुनयः ॥644॥ कस्यचित् । (Smv 44.17) अभवद् अभिनव-प्ररोह-भाजां छवि-परिपाटिषु यः पुराङ्गकानाम् । अहह विरह-वैकृते स तस्याः क्रशिमनि संप्रति दूर्वया विवादः ॥645॥ तैलपाटीय-गाङ्गोकस्य ।

35. उद्वेग-कथनम् सौघाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं द्वारात् त्रस्यति चित्र-केलि-सदसो वेशं विषं मन्यते ।

Page 30: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

आस्ते केवलम् अब्जिनी-किसलय-प्रस्तारि-शय्या-तले संकल्पोपनत-त्वद्-आकृतिर् असायत् तेन चित्तेन सा ॥646॥ राजशेखरस्य । (Br 5.8, स्क्व् 208, Vsb 3.2, स्र्क् 745) सोद्वेगा मृग-लाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे त्रस्ता कोकिल-कूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः । इत्थं दुःसह-दाह-दायिनि धृत-द्वेषापि पुष्पायुधे मुग्धा सा सुभगे त्वयि प्रतिमुहुः प्रेमाधिकं पुष्यति ॥647॥ शृङ्गारस्य । (स्र्क् 536) विषं चन्द्रालोकः कुमुद-वन-वातो हुतवहः क्षत-क्षारो हारः स खलु पुटपाको मलयजः । अये किंचिद् वक्रे त्वयि सुभग सर्वे कथम् अमी समं जातास् तस्याम् अहह विपरीत-प्रकृतयः ॥648॥ अचल-सिंहस्य । न क्रीडा-गिरि-कन्दरीषु रमते नोपैति वातायनं दूराद् द्वेष्टि गुरून् निरस्यति लतागारे विहार-स्पृहाम् । आस्ते सुन्दर सा सखी-प्रिय-गिराम् आश्वासनैः केवलं प्रत्याशां दधती तया च हृदयं तेनापि च त्वां पुनः ॥649॥ धोयीकस्य । हारं पाशवद् आच्छिनत्ति दहन-प्रायां न रत्नावलीं धत्ते कण्ठक-शङ्किनीव कलिका-तल्पे न विश्राम्यति । स्वामिन् सम्प्रति सान्द्र-चन्दन-रसात् पङ्काद् इवोद्वेगिनी सा बाला विस-वल्लरी-वलयतो व्यालाद् इव त्रस्यति ॥650॥

36. निशावस्था-कथनम् अस्मिंश् चन्द्रमसि प्रसन्न-महसि व्यकोप-कुन्द-त्विषि प्राचीनं खम् उपेयुषि त्वयि मनाग् दूरे गते प्रेयसि । श्वासः कैरव-कोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो दृगपि च द्राक् चन्द्रकान्तीयति ॥651॥ कस्यचित् । (स्प्द् 3480, Smv 44.10; प्व् 355 भीमभट्टस्य) अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः पाथोनिधिः कुसुम-चाप-भृतो विकारः । प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डाल-चन्द्र-धवलासु निशासु तस्याः ॥652॥

Page 31: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

चण्डाल-चन्द्रस्य । (स्र्क् 538) तापोऽम्भः प्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितः श्वासानर्तित-दीप-वर्ति-लतिकाः पाण्डिम्नि मग्नं वपुः । किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्-वर्त्म-वातायने हस्त-च्छत्र-निरुद्ध-चन्द्र-महसस् तस्याः स्थितिर् वर्तते ॥653॥ राजशेखरस्य । (Vsb 2.21, स्र्क् 540) बाष्पैर् निष्पतयालुभिः कलुषिता गण्ड-स्थली चिन्तया चेतः कातरितं तरङ्गितम् उरः श्वासोर्मिभिः पीवरैः । इत्थं त्वद्-विरहे तदीय-विपदं देवई त्रियामैव वा तल्पं वा परिताप-खिन्नम् अथवा जानाति पुष्पायुधः ॥654॥ शरणस्य । निष्पत्रं सरसीरुहां वनम् इदं निश्चन्दना मेदिनी निष्पङ्कानि पयांस्यपल्लव-पुटा वृक्षा सखीभिः कृताः । नीयन्ते सुभग त्वया रहितया सोत्कण्ठ-कोकीकुला- क्रन्दाकर्णन-जागरूक-कुमुदामोदास्तया रात्रयः ॥655॥ कस्यचित् ।

37. वासक-सज्जा तल्पं कल्पितम् एव कल्पयति सा भूयस् तनुं मण्डितां भूयो मण्डयति स्वयं रतिपतेर् अङ्गीकरोत्य् अर्चनाम् । गच्छन्त्यां निशि मन्यते क्षतिम् इव द्वारं चिरं सेवते लीला-वेश्मनि सा करोति मदन-क्लान्ता वराकी न किम् ॥656॥ आचार्य-गोपीकस्य । दृष्ट्वा दर्पण-मण्डले निज-मुखं भूषां मनोहारिणीं दीपार्चिः-कपिशं च मोहन-गृहं त्रस्यात्-कुरङ्गी-दृशा । एवं नौ सुरतं भविष्यति चिराद् अद्येति सानन्दया मन्दं कान्त-दिदृक्षयातिललितं द्वारे दृग्-आरोपित्ं ॥657॥ रुद्रटस्य । (ST 1.76a) अलस-वलितैः प्रेमार्द्रार्द्रैर् मुहुर् मुकुली-कृतैः क्षणम् अभिमुखैर् लज्जालोलैर् निमेष-पराङ्मुखैः । हृदय-निहितं भावाकूतं वमद्भिर् इवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥658॥

Page 32: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अमरोः । (अमरु 4, स्र्क् 508; स्व् 1098, स्प्द् 3416, Smv 39.4) अङ्गेष्व् आभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्य् आकल्प-विकल्प-तल्प-रचना-सङ्कल्प-लीला-शत- व्यासक्तापि विना त्वया वर-तनुर् नैषा निशां नेष्यति ॥659॥ जयदेवस्य । (Gg 6.3) अरतिर् इयम् उपैति मां न निद्रा गणयति तस्य गुणान् मनो न दोषान् । विरमति रजनी न सङ्गम् आशा व्रजति तनुस् तनुतां न चानुरागः ॥660॥ प्रवरसेनस्य । (स्र्क् 723, स्प्द् 3427 बिल्हणस्य, प्व् 214)

38. स्वाधीन-भर्ट्र्का लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं तिलकम् अलिके कुर्वन् गण्डाद् उदस्यति कुन्तलान् । इति चटु-शतैर् वारं वारं वपुः परितः स्पृशन् विरह-विधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥661॥ रुद्रटस्य । (ST 1.74a) स्वामिन् भङ्गुरयालकं स-तिलकं भालं विलासिन् कुरु प्राणेश त्रुटितं पयोधर-तटे हारं पुनर् योजय । इत्य् उक्त्वा सुरतावसान-सुखिता सम्पूर्ण-चद्न्रानना स्पृष्टा तेन तथेति जात-पुलका प्राप्ता पुनर् मोहनम् ॥662॥ तस्यैव । (ST 1.42c; SD 3.73, Smv 80.6) यावकं तरुण-पङ्कज-प्रभे योषितश् चरण-पङ्कज-द्वये । तुल्य-रागम् अपि स न्यपातयच् चाटु-मात्र-करण-प्रयोजनः ॥663॥ कस्यचित् । एतांस् ते भ्रमरौघ-नील-कुटिलान् बध्नामि किं कुन्तलान् किं न्यस्यामि मधूक-पाण्डु-मधुरे गण्डेऽत्र पत्रावलीम् । किं चास्मिन् व्यपनीय बन्धनम् इदं पङ्केरुहाणां दलत्- कोष-श्री-मुषि सर्व-चित्त-हरिणस्यारोपयामि स्तने ॥664॥

Page 33: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

सूर्यधरस्य । अगणित-गुरुर् याच्ञा-लोलं पदान्तसदातिथिः समयम् अविदन् मुग्धः कालासहो रति-लम्पटः । कृतक-कुपितं हस्ताघातं त्रपा-रुदितं हठाद् अपरिगणयन् लज्जायां मां निमज्जयति प्रियः ॥665॥ आचार्य-गोपीकस्य ।

39. विप्रलब्धा दृष्टोऽयं विषवत् पुरा परिजनो दृष्टायतिर् वारयन् पौर्वापर्य-विदां त्वया नहि कृताः कर्णे सखीनां गिरः । हस्ते चन्द्रम् इवावतार्य सरले धूर्तेन धिग्-वञ्चिता तत् किं रोदिषि किं विषदसि किम् उन्निद्रासि किं दूयसे ॥666॥ कस्यचित् । ज्ञातं ज्ञाति-जनैः प्रघुष्टम् अयशो दूरं गता धीरता त्यक्ता ह्रीः प्रतिपादितोऽप्य् अविनयः साध्वी-पदं प्रोज्झितम् । लुप्ता चोभय-लोक-साधु-पदवी-दत्तः कलङ्कः कुले भूयो दूति किम् अन्यद् अस्ति यद् असाव् अद्यापि नागच्छति ॥667॥ कस्यचित् । (स्प्द् 3616, Smv 71.14) सखि स विजितो वीणा-वाद्यैः कयाप्य् अपर-स्त्रिया पणितम् अभवत् ताभ्यां तव क्षपा-ललितं ध्रुवम् । कथम् इतरथा शेफालीषु स्खलत्-कुसुमास्व् अपि प्रसरति नभो-मध्येऽपीन्दौ प्रियेण विलम्ब्यए ॥668॥ रुद्रटस्य । (प्व् 213; दशरूपक 2.23; ST 1.78ad) सोत्कण्ठं रुदितं सकम्पम् असकृद् यातं स-बाष्पं चिरं चक्षुर् दिक्षु निवेशितं स-करुणं सख्या समं जल्पितम् । नागच्छत्य् उचितेऽपि वासक-विधौ कान्ते समुद्विग्नया तत् तत् किंचिद् अनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥669॥ तस्यैव । (ST 1.79a) यत् सङ्केत-गृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं तच् छून्यं सुचिरं निषेव्य सुदृशा पश्चाच् च भग्नाशया । स्थानोपासन-सूचनाय विगलत्-सान्द्राञ्जनैर् लोचनैर् भूमाव् अक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥670॥

Page 34: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

रुद्रटस्य । (ST 1.78a)

40. कलहान्तरिता कर्णे यन् न कृतं सखीजन-वचो यन् नादृता बन्धु-वाक् यत्-पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहृतः । तेनेन्दुर् दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्प-शतायते विसलताहारोऽपि भारायते ॥671॥ अमरोः । (स्र्क् 702) मया तावद्-गोत्र-स्खलित-हतकोपान्तरितया न रुद्धो निर्गच्छन्न् अयम् इति विलक्षः प्रियतमः । अयं त्वाकूतज्ञः परिणति-परामर्श-कुशलः सखी लीकोऽप्य् आसील् लिखित इव चित्रेण किम् इदम् ॥672॥ बिम्बोकस्य । (Smv 84.4, स्र्क् 656) पदोपान्ते कान्ते लुठति तम् अनादृत्य भवनाद् द्रुतं निष्क्रामन्त्या किम् अपि न मयालोचितम् अभूत् । अये श्रोणीभार स्तनभर युवां निर्भर-गुरू भवभ्याम् अन्यत्र विलम्बो न विहितः ॥673॥ गङ्गाधरस्य । यत्-पाद-प्रणतः प्रियः परुषया वाचा स निर्वारितो यत्-सख्या न कृतं वचो जडतया यन्-मन्युर् एको धृतः । पापस्यास्य फलं तद् एतद् अधुना यच् चन्दनेन्दु-द्युति- प्रालेयाम्बु-समीर-पङ्कज-विसैर् गात्रं मुहुर् दह्यते ॥674॥ रुद्रटस्य । (ST 1.77a, Smv 56.1) दहति विरहेष्व् अङ्गान् ईर्ष्यां करोति समागमे हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् । क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते किम् apaaram अतश् चित्रं यन् मे तथापि स वल्लभः ॥675॥ amarukasya | (Srk 734)

41. कलहान्तरिता-वाक्यम् सखि स सुभगो मन्द-स्नेहो मयीति न मे व्यथा

Page 35: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

विधि-विरचितं यस्मात् सर्वो जनः सुखम् अश्नुते । मम तु मनसः सन्तापोऽयं जने विमुखोऽपि य- त्कथम् अपि हत-व्रीडं चेतो न याति विरागिताम् ॥676॥ अमरोः । (स्व् 1118, स्र्क् 694) निःश्वासा वदनं दहन्ति हृदयं निर्मूलम् उन्मथ्यते निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते । अङ्गं शोषम् उपैति पाद-पतितः प्रेयांस् तथोपेक्षितः सख्यः कं गुणम् आकलय्य दयिते मानं वयं कारिताः ॥677॥ कस्यचित् । (अमरु 98; प्व्. 237, Dr 2.26) ज्योतिर्भ्यस् तद् इदं तमः समुदितं जातोऽयम् अद्भ्यः शिखी पीयूषाद् इदम् उत्थितं विष-मयं छायाप्त-जन्मातपः । को नामास्य विधिः प्रशान्तिषु भवेद् बाढं द्रढीयान् अयं ग्रन्थिर् यत् प्रियतोऽपि विप्रियम् इदं सख्यः कृतं सान्त्वनैः ॥678॥ कस्यचित् । (Sk 2.63) तल्-लाक्षा-लिपि-लाञ्छिताद् अपि मुखाद् इन्दुः स किं दुःसहः संतापाय पिक-ध्वनिः किम् उ मृषा वाचां प्रपञ्चाद् अपि । किं तस्य प्रणयावधीरण-पराधीनाद् अपि प्रेक्षणाद् उन्मीलन्ति सखि प्रसून-धनुषो मर्म-च्छिदः सायकाः ॥679॥ जलचन्द्रस्य । कथाभिर् देशानां कथम् अपि च कालेन बहुना समायाते कान्ते सखि रजनिर् अर्धं गतवती । ततो यावल्-लीला-कलह-कुपितास्मि प्रियतमे सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ॥680॥ kasyacit | (Srk 1642)

42. कलहान्तरिता-सखी-वचनम् अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस् त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः । समाकृष्टा ह्य् एते विरह-दहनोद्भासुर-शिखाः स्व-हस्तेनाञ्गारास् तद् अलम् अधुनारण्य-रुदितैः ॥681॥ अमरोः (अमरु 66; स्भ्व् 1170; Smv 56.9, स्र्क् 659) मया प्राग् एवोक्तं कलहवति मा त्याजय गुणं

Page 36: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

भयेस् तु प्रेयांस् ते स्वकर-वशगं मुञ्चसि मुधा । अवाप्तो वैलक्ष्यं शर इव पुनर् नैति तद् अयं स्वयं गत्वानेयः प्रिय-सखि कराकर्ष-विधिना ॥682॥ आचार्य-गोपीकस्य । श्रवसि न कृतास्ते तावन्तः सखी-वचन-क्रमा- श्चरण-पतितोङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः । कठिन-हृदये मिथ्या-मौन-व्रत-व्यसनाद् अयं परिजन-परित्यागोपायो न मान-परिग्रहः ॥683॥ कस्यचित् । (स्र्क् 687) जघनम् उन्नतम् आकुल-मेखलं मुखम् अपाङ्ग-विसर्पित-तारकम् । इदम् अपास्य गतो यदि निर्घृणो ननु वोरोरु स एव हि वञ्चितः ॥684॥ कस्यचित् । (स्व् 1168) सखि न गणिता मानोन्मेषात् प्रिय-प्रणय-क्षतिः परम् इह सखी-वर्गस्येदं वचो न पुरस्कृतम् । उदय-शिखरारूढे नायं कलानिधिना बलात् किम् इति शिथिलो मान-ग्रन्थिः करैर् न करिष्यते ॥685॥ जलचन्द्रस्य ।

43. गोत्र-स्खलितम् पुरस् तन्व्या गोत्र-स्खलन-चकितोऽहं नत-मुखः प्रवृत्तो वैलक्ष्यात् किम् अपि लिखितुं दैव-हतकः । स्फुटो रेखा-न्यासः कथम् अपि स तादृक् परिणतो गता येन व्यक्तं पुनर् अवयवैः सैव तरुणी ॥686॥ अमरोः (अमरु 46) कृथा मैवं चेतः कथम् अपि मनाग् अस्खलद् इतः प्रमादाद् वाणीयं किम् इह करवाणि प्रणयिनि । वृथैवायं ग्रन्थिर् झण-झणित-मञ्जीर-रणितं ततस् त्वत्-पादाब्जं यद् इदम् अवतंसो भवतु मे ॥687॥ नरसिंहस्य । अर्धोक्ते भयम् आगतोऽसि किम् इदं कण्ठश् च किं गद्गदश् चाटोर् अस्य न च क्षणोऽयम् अनुपक्षिप्तेयम् आस्तां कथा ।

Page 37: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

ब्रूहि प्रस्तुतम् अस्तु संप्रति महत् कर्णे सखीनां मुखैस् तृप्तिर् निर्भरम् एभिर् अक्षर-पदैः प्राग् एव मे संभृता ॥688॥ अभिनन्दस्य । (Smv 57.26) कथम् अपि कृत-प्रत्यापत्तौ प्रिये स्खलितोत्तरे विरह-कृशया कृत्वा व्याजं प्रकल्पितम् अश्रुतम् । असहन-सखी-श्रोत्र-प्राप्तिं विशङ्क्य स-संभ्रमं विवलित-दृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥689॥ कस्यचित् । (अस् 63) दूराद् एत्य दृशा निवार्य च सखीर् उत्क्षिप्त-दोः-कङ्कण- श्रोणिः स-प्रणया पिधाय नयन-द्वन्द्वं तवावस्थिता । ज्ञातासीति विपक्ष-नाम गदता सम्भाविता सा त्वया जीवत्य् एव यदि त्वरां त्यज ननु त्वाम् एव याचिष्यते ॥690॥ आचार्य-गोपीकस्य ।

44. मानिनी बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥691॥ अमरोः (अमरु 53; Dr 2.17; स्व् 1614, स्प्द् 3554, Smv 57.1, स्र्क् 653) एकत्रासन-संस्थितिः परिहता प्रतुद्गमाद् दूरतस् ताम्बूलानयन-च्छलेन रभसाशेल्षोऽपि संविघ्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥692॥ तस्यैव (अमरु 17, स्र्क् 639, स्व् 1583, स्प्द् 3534, Smv 55.6, Dr 2.19, Rask 2.67g) आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात् व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । मय्यालापवति प्रतीपवचनं सख्या सहाभाषते तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥693॥ तस्यैव (स्व्. 1590, स्प्द् 3537, Smv 55.11) धूमायते मनसि मूर्च्छति चेष्टितेषु संदीप्यते वपुषि चेतसि जाज्वलीति ।

Page 38: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

वक्त्रे परिस्फुरति वाचि विजृम्भतेऽस्याः कान्तावमान-जनितो बहुमान-वह्निः ॥694॥ कस्यचित् । बाष्पासारः कथयति भृशं गण्डयोः पाण्डिमानं श्वासो भूम्ना स्तन-कलसयोः पीनताम् आतनोति । चित्तौत्सुक्यं किम् अपि कुरुते क्षामम् अङ्गं तद् अस्यास् तारुण्यस्य प्रसम् अधिकं मन्युर् आविष्करोति ॥695॥ कस्यचित् ।

45. उदात्त-मानिनी न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलतां न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् । इदं तु प्रेयस्याः प्रथयति रुषोऽन्तर्विलसितं शतेऽपि प्रश्नानां यद् अभिदुर-मुद्रोधर-पुटः ॥696॥ वैद्यधन्यस्य । (स्र्क् 688) ईर्ष्या-प्रस्फुरिताधरोष्ठ-रुचिरं वक्त्रं न मे दर्शितं साधिक्षेप-पदा मनाग् अपि गिरो न श्राविता मुग्धया । मद्-दोषैः सरसैः प्रतापित-मनो-वृत्त्यापि कोपोऽनया काञ्च्या गाढतरावबद्ध-वसन-ग्रन्थ्या समावेदितः ॥697॥ काश्मीर-नारायणस्य । (स्व् 1591) भ्रूबेधो न कृतः कृता मुख-शशि-च्छायापि नायादृशी कालुष्येण न लम्भिताः कल-गिरः कोपस् त्वतो लक्ष्यते । यत् प्रागल्भ्यम् अपास्य सम्प्रति नवी-भूतं पुनर् लज्जया यश् चायं विनयादरः प्रणयितां मुक्त्वा महान् वर्तते ॥698॥ कस्यचित् । आमृद्यन्ते श्वसितमरुतो यत्-कुचोत्सेध-कम्पैर् अन्तर्-ध्यानात् त्रुटति च दृशोर् यद्-बहिर्-लक्ष्य-लाभः । पक्ष्मोत्क्षेप-व्यतिकर-हतो यच् च बाष्पस् तद् एते भावाश् चण्डि त्रुटित-हृदयं मन्युम् आवदेयन्ति ॥699॥ कस्यचित् । यद्यपि श्रियम् आधत्ते भूषणानादरस् तव । तथाप्य् अन्तर्गतं मन्युमयं कथयतीव मे ॥700॥

Page 39: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् ।

46. अनुरक्त-मानिनी वलतु तरला धृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यन्तु कञ्चुकम् । तद् अपि न मया सम्भाव्योऽसौ पुनर् दयितः शठः स्फुटति हृदयं मौनेनान्तर् न मे यदि तत्-क्षणात् ॥701॥ अमरोः । (स्र्क् 636) भ्रू-भङ्गे रचितेऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते कार्कश्यं गमितेऽपि चेतसि तनू-रोमाञ्चम् आलम्बते । रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥702॥ तस्यैव (अमरु 24; स्र्क् 695, स्भ् 1580; UN 5.25) भ्रू-भेदो रचितः चिरं नयनयोर् अभ्यस्तम् आमीलनं रोद्धुं शिक्षितम् आदरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथञ्चिन् मया बद्धो मान-परिग्रहे परिकरः सिद्धिस् तु दैव-स्थिता ॥703॥ धर्मकीर्तेः (Amaru 92; Srk 645, Pv. 231) tad-वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस् तस्यालाप-कुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । हस्ताभ्याम् अपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति सहसा यत् कञ्चुके सन्धयः ॥704॥ अमरोः (अमरु 11, स्व् 1581, स्प्द् 3535, स्र्क् 640) स्फुटतु हृदयं कामं कामं करतु तनुं तनुं न सखि चटुल-प्रेम्णा कार्यं पुनर् दयितेन मे । इति सरभसं मानाटोपाद् उदीर्य वचस् तया रमण-पदवी सारङ्गाक्ष्या स-शङ्कितम् ईक्षिता ॥705॥ tasyaiva (Amaru 71 (61); Srk 666, Smv 55.1)

47. नायके मानिनी-वचनम् किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् तेऽपराधः । आगस्कारिण्य् अहम् इह यया जीवितं तद्-वियोगे

Page 40: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

भर्तृ-प्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥706॥ भावदेव्याः । [स्र्क् 643 वाक्कूटस्य; Smv 57.14; प्व् 381 कस्यचित्] तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं ततो नु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा । इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं मयाप्तं प्राणानां कुलिश-कठिनानां फलम् इदम् ॥707॥ अमरोः । (अमरु 66, स्व् 1622, स्र्क् 646) भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां तनुर् अपि न ते दोषोऽस्माकं विधिस् तु पराङ्मुखः । तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां प्रकृति-चपले का नः पीडा गते हत-जीविते ॥708॥ tasyaiva (Amaru 27; Sv 1617, Smv 57.6, Srk 657, Pv 223) kopo yatra भ्रू-कुटि-रचना निग्रहो यत्र मौनं यत्रान्योन्य-स्मितम् अनुनयो यत्र दृष्टिः प्रसादः । तस्य प्रेम्णस् तद् इदम् अधुना वैषमं पश्य जातं त्वं पादान्ते लुठसि नहि मे मन्यु-मोक्षः खलायाः ॥709॥ tasyaiva (Amaru 34; Dr. 2.19, Sv 1630, Spd 3562, Smv 84.7, Srk 648) यदा त्वं चन्द्रोभूर अविकल-कला-पेशल-वपु- स्तद्-आर्द्रा जाताहं शशधर-मणीनां प्रकृतिभिः । इदानीम् अर्कस् त्वं खर-रुचि समुत्सारित-रसः किरन्ती कोपाग्नीन् अहम् अपि रवि-ग्राव-घटिता ॥710॥ acalasya | (Spd 3564, Smv 57.20, Srk 647)

47. मानिन्यां सखी-प्रबोधः कियन्-मात्रं गोत्र-स्खलनम् अपराद्धं चरणयो- श्चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि । रुषं मुञ्चामुञ्च प्रियम् अनुगृहानायतिहितं शृणु त्वं यद् ब्रूमः प्रिय-सखि न माने कुरु मतिम् ॥711॥ मनोकस्य । (स्र्क् 680) असद्-वृत्तो नायं न च सखि गुणैर् एष रहितः प्रियो मुक्ताहारस् तव चरण-मूले निपतितः । गृहाणैनं मुग्धे व्रजतु तव कण्ठ-प्रणयिता-

Page 41: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मुपायो नास्त्य् अन्यो हृदय-परितापोपशमने ॥712॥ कस्यचित् । (Smv 56.10, स्र्क् 658) लिखन्न् आस्ते भूमिं बहिर् अवनतः प्राण-दयितो निराहाराः स्कह्यः सतत-रुदितोच्छूण-नयनाः । परित्यक्तं सर्वं हसित-पठितं पञ्जर-शुकैस् तवावस्था चेयं विसृज कठिने मानम् अधुना ॥713॥ अमरोः (अमरु 7; स्प्द् 3551, Smv 56.5, Rask 2.206a) यद् एतत् ते मौनं स्मितम् उदयते यन् न वदने यद् अव्यक्ता दृष्टिर् यद् अभिमुख-वामः स्थिति-रसः । उपास्यानाम् ईदृग्-विमतिषु हत-प्रश्रयतया हृदा दूरं याति प्रियसखि नवीनः परिजनः ॥714॥ उमापतिधरस्य । पाणौ शोणतले तनूदरि दर-क्षामा कपोल-स्थली विन्यस्ताञ्जन-दिग्ध-लोचन-जलैः किं म्लानिमानीयते मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दली- मुन्मीलन्नवमालती-परिमलः किं तेन विस्मर्यते ॥715॥ पाणिनेः । (Srk 651)

49. अनुनयः रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः संधत्तां धनुर् उज्झतु क्षणम् इतो भ्रू-वल्लिम् उल्लासय । किं चान्तर् निहितानुराग-मधुराम् अव्यक्त-वर्ण-क्रमां मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेरी-भ्रमः ॥716॥ भेरी-भ्रमकस्य । (स्र्क् 450) किम् इति कवरी यादृक् तादृग् दृशौ किम् अञ्जने मृगमद-मसी-पत्र-न्यासः स किं न कपोलयोः । अयम् असमयं किं च क्लाम्यत्य् असंस्मरणेन ते शशिमुखि सखी-हस्त-न्यस्तो विलास-परिच्छदः ॥717॥ अभिनन्दस्य । (Sk 4.193, स्र्क् 731) प्रिये मौनं मुञ्च श्रुतिर् अमृत-धारां पिबतु मे दृशाव् उन्मील्येतां भवतु जगद् इन्दीवर-मयम् । प्रसीद प्रेमापि प्रशमयतु निःशेषम् अधृती- रभूमिः कोपानां ननु निरपराधः परिजनः ॥718॥

Page 42: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

डिम्बोकस्य । (स्र्क् 670) यदि विनिहिता शून्या दृष्टिः किम् उ स्थिर-कौतुका यदि विरचितो मौने यत्नः किम् उ स्फुरितोऽधरः । यदि नियमितं ध्याने चक्षुः कथं पुलकोद्गमः कृतम् अभिनयैर् दृष्टो मानः प्रसीद किम् उच्यताम् ॥719॥ अमरोः । (स्व् 1625, स्र्क् 638) कपोले पत्राली करतल-निरोधेन मृदिता निपीतो निःश्वासैर् अयम् अमृत-हृद्योऽधर-रसः । मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तन-तटं प्रियो मन्युर् जातस् tava niranurodhe na tu vayam ||720|| kasyacit | (Amaru 67; Srk 664, Skv 489, Sv 1627)

50. मान-भङ्गः दृष्टे लोचनवन्-मनाङ्-मुकुलितं पार्श्व-स्थिते वक्त्रवन् न्यग्-भूतं बहिर् आसितं पुलकवत् स्पर्शं समातन्वति । नीवी-बन्धवदागतं शिथिलतां सम्भाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पाद-स्पृशि प्रेयसि ॥721॥ कस्यचित् । (Skv 15.496, स्प्द् 3581, Smv 58.2, स्र्क् 699) चेतस्य् अङ्कुरितं विसारिणि दृशोर् द्वन्द्वे द्विपत्रायितं प्रायं पल्लवितं वचस्य् उपचितं प्रौढं कपोल-स्थले । तत्-तत्-कोप-विचेष्टिते कुसुमितं पादानते तु प्रिये मानिन्यां फलितं तु मान-तरुणा पर्यन्त-बन्ध्यायितम् ॥722॥ राजशेखरस्य । (स्र्क् 679) एकस्मिन् शयने पराङ्-मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थितेऽप्य् अनुनये संरक्षतोर् गौरवम् । दम्पत्योः शनकैर् अपाङ्ग-वलनान् मिश्री-भवच्-चक्षुषोर् भग्नो मानकलिः सहास-रभसं व्यासक्त-कण्ठ-ग्रहम् ॥723॥ अमरोः (अमरु 19, स्व् 2112, स्प्द् 3715, Smv 81.8, स्र्क् 667) दूराद् उत्सुकम् आगते विवलितं सम्भाषिणि स्फारितं संश्लिष्यत्य् अरुणं गृहीत-वसने किञ्चिन् नत-भ्रू-लतम् । मानिन्याश् चरणानति-व्यतिकरे बाष्पाम्बु-पूर्णेक्षणं चक्षुर् जातम् अहो प्रपञ्च-चतुरं जातागसि प्रेयसि ॥724॥

Page 43: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

tasyaiva | (Amaru 44, Smv 55.3, Srk 641) sutanu jahihi कोपं पश्य पादानतं मां न खलु तव कदाचित् कोप एवं विधोऽभूत् । इति निगदति नाथे तिर्यग्-आमीलिताक्ष्या नयन-जलम् अनल्पं मुक्तम् उक्तं न किञ्चित् ॥725॥ tasyaiva (Amaru 35, Sv 1600, Spd 3577, Smv 57.33, Srk 678)

51. प्रवसद्-भर्तृका दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित् पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः । इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥726॥ कस्यचित् । (अमरु 81, स्क्म् 726, स्प्द् 3386, Smv 37.6) संरुद्धाः कथम् अप्य् अमङ्गल-भयात् पक्ष्मान्तर-व्यापिनो’ प्य् उत्तानीकृत-लोचनं निपुणया बास्पाम्भसां बिन्दवः । न्यस्यन्त्याः सहकार-पल्लवम् अथ व्यानम्य पत्युः पुरो धारावाहिभिर् एव लोचन-जलैर् यात्रा-घटः पूरितः ॥727॥ धोयीकस्य । मुग्धे प्रेषय यामि यान्ति पथिकाः कालोऽवधिः कथ्यताम् उद्विग्ना किम् अकाण्ड एव भवती तूष्णीं किम् एवं स्थिता । पूर्वोक्त्योपरतां प्रियेण दयिताम् आश्लिष्य तत्-तत्-कृतं दत्तो येन समस्त-पान्थ-निवह-प्राणान्तिको डिण्डिमः ॥728॥ कस्यचित् । (स्व् 1062) आपृष्टासि विनिर्गतोऽध्वग-जनस् तन्वङ्गि गच्छाम्य् अहं स्वल्पैर् एव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः । इत्य् आकर्ण्य वचः प्रियस्य सहसा तन्-मुग्धया चेष्टितं येनाकाण्ड-समाप्त-तीव्र-विरह-क्लेशः कृतो वल्लभः ॥729॥ कस्यचित् । (स्व् 1054) भ्रातर् बाष्प मुहुर् विमुञ्च नयनं यावत् तिरोधीयते नायं निष्करुणः पुरा निरवधिर् भावी तथैवोदयः । इत्य् आकर्ण्य वियोग-मुग्ध-मनसः स्वप्नोपनीतं वचः संजाता दयितस्य योजन-शतं शय्योपकण्ठ-स्थली ॥730॥

Page 44: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

जलचन्द्रस्य ।

52. यात्राक्षेपः कान्ते कत्य् अपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः । आयाता वयम् आगमिष्यति सुहृद्-वर्गस्य भाग्योदयैः सन्देशो वद कस् तवाभिलषितस् तीर्थेषु तोयाञ्जलिः ॥731॥ वीरस्य । (अमरु 25) गन्तुं वाञ्छसि गच्छ पिच्छिलम् अमी यावन् न कुर्वन्ति ते पन्थानं मृदु-मर्दल-ध्वनि-मुचो धाराभिर् अम्भोधराः । एतस्यास् तव तानि ### रहसि प्रेमाक्षराणि ध्रुवं ध्यायन्त्यास् तु विपद् विनोदन-सखी मुर्च्छैव सम्पत्स्यते ॥732॥ कस्यचित् । यास्यामीति गिरः श्रुता अवधिर् अप्य् आलम्बितश् चेतसा गेहे यत्नवती भविष्यसि सदेत्य् एतत् समाकर्णितम् । मुग्धे मा शुच इत्य् उदीरितवतः पत्युर् निरीक्ष्याननं निःश्वस्य स्तन-पायिनि स्वतनये दृष्टिश् चिरं पातिता ॥733॥ भदन्त-धीर-नागस्य । (स्व् 1064) आयास्यस्य् अवधाव-पर्यवसिते गत्वेति संभाव्यते संप्राप्ते त्वयि यानि तान्यपि सुखान्य् अद्यापरोक्षाणि नः । किं त्व् अज्ञात-वियोग-वेदनम् इदं सद्यस् त्वयि प्रस्थिते चेतः किं नु करीष्यतीत्य् अविदितं सम्यङ् न निश्चीयते ॥734॥ कस्यचित् । (स्व् 1061) लोलैर् लोचन-वारिभिः स-शपथैः पाद-प्रणामैः प्रियैर् अन्यास् ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते यत् स्नेहोचितम् ईहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥735॥ कस्यचित् । (अमरु 61; स्व् 1060, स्प्द् 3395, Smv 37.12)

53. प्रोषित-भर्तृका मध्ये वेश्म समुद्गता तद् अनु च द्वारान्तरालं गता निर्याताथ कथञ्चिद् अङ्गण-भुवं प्रेयांस् तु नालोकितः ।

Page 45: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

हंहो वायस राजहंस शुक हे हे सारिके कथ्यतां का वार्तेति मृगीदृशो विजयते बाष्पाम्बु-गर्भं वचः ॥736॥ महोदधेः । (स्र्क् 718) अस्त-व्यस्त-समीर-कम्पिततया दृष्टेस् तिरस्कारिणीं हस्तेनालक-वल्लरीम् अकुटिलाम् आनीय कर्णान्तिकम् । उद्वीक्ष्य प्रिय-मार्गम् अध्वग-वधूर् अस्तं गते भास्वति छिन्नाशा स्व-निवेशम् एति शनकैः स्वप्नेक्षणा-शंसिनी ॥737॥ कस्यचित् । अभ्यास-स्थित-चूत-षण्ड-गहन-स्थानादितो गेहिनी ग्रामं कंचिद् अवृक्षकं विरहिणी तूर्णं वधूर् नीयताम् । अत्रायान्त्य-चिरेण कोकिल-कुल-व्याहार-झंकारिणः पन्थ-स्त्री-जन-जीवितैक-हरण-प्रौढाः पुरो वासराः ॥738॥ कस्यचित् । सौख्ये गते प्रवसता दयितेन सार्धं नेत्र-द्वये दयित-मार्ग-गमान् निवृत्ते । व्रीडावती बत कृता हत-जीवितेन निर्याय यन् न पद्-मात्रम् अपि प्रयातम् ॥739॥ कस्यचित् । वत्से माधवि मुग्धिकासि बलवद् वन्यौकसो देवताः पान्तु त्वाम् अयम् अस्तम् अञ्चति रविर् यातोऽवधिस् ते पितुः । शान्तं पापम् अमङ्गलं परम् अतः शान्त्या न कल्याणि मे कल्यन् नव्य-मधुव्रताय तुय् मधून्य् उद्दिश्य मे दास्यसि ॥740॥ कस्यचित् ।

54. प्रोषित-भर्तृका-वचनम् प्रस्थानं वलयैः कृतं प्रियसखैर् अजस्रं गतं धृत्या न क्षणम् आसितं व्यवसितं चित्तेन गन्तुं पुरः । गन्तुं निश्चित-चेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित-प्रिय-सुहृत्-सार्थः किम् उ त्यज्यते ॥741॥ कस्यचित् । (अमरु 32; स्भ्व् 1151; स्प्द् 3424; Smv 37.19; प्व् 314) आयाता मधु-यामिनी विअजयते कान्त-प्रयाणोत्सवः प्राणा यान्तु यियासवो यदि पुनर् जन्म-ग्रहोऽभ्यर्थये । व्याधः कोकिल-बन्धने विधु-परिध्वंसे च राहोर् गणाः

Page 46: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कन्दर्पे हर-नेत्र-पावक-कणाः प्राणेश्वरे मन्मथः ॥742॥ इन्द्रशिवस्य । यात्रा-मङ्गल-संविधान-रचना-व्यग्रे सखीनां गणे बाष्पाम्भः-पिहितेक्षणे गुरु-जने तद्वत्-सुहृन्-मण्डले । प्राणेशस्य मद्-ईक्षणार्पित-दृशः कृच्छाद् अतिक्रामतः किं व्रीडा-हतया मया भुज-लता-पाशो न कण्ठेऽर्पितः ॥743॥ कस्यचित् । (स्व् 1150, स्प्द् 3437) किं चूतैर् न विजृम्भितं स्तवकितं किं तैर् न कङ्केल्लिभिः सिन्दूरैर् इव मुद्रितास् तत इतो जाता न किं किंशुकाः । विस्मृत्यापि न कोकिलैः किम् उ रुतं किं दाक्षिणात्यानिलैर् वातं तत्र न निर्वृतैक-हृदयो यत्रास्ति मे वल्लभः ॥744॥ कस्यचित् । मया बद्धा वेणी निवसितम् अशुक्लं च वसनं श्रुताः शोचन्तीनां पर्जन-सखीनाम् अपि गिरः । निवृत्तास् ते दृष्टा गत्म् अनुगता येऽस्य सुहृदस् तथाप्य् एते प्राणा दयितम् अनुयाता न कृपणाः ॥745॥ कस्यचित् । (स्व् 1142)

55. सखीं प्रति प्रोषित-भर्तृका-वचनम् अवधि-दिवसः प्राप्तश् चायं तनोर् विरहस्य वा रविर् अयम् उपैत्य् अस्तं सख्यो ममापि च जीवितम् । तद् अलम् अफलैर् आशाबन्धैः प्रसीद नमोऽस्तु ते हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥746॥ अभिमन्योः । (स्म्व् 4019) गर्जत्य् एकः परभृत-युवा पञ्चम-ध्वान-गर्भं वाति स्वैरं मलय-पवनो दूरतो जीवितेशः । एह्य् आलिङ्ग प्रियसखि पुनः क्वावयोर् दर्शनं स्यात् प्रत्यासन्नं मरणम् असवः कण्ठ-देशे लुठन्ति ॥747॥ कस्यचित् । अवधि-दिवसः सोऽयं नात्रागतः किम् इयत् क्षणं वितर नयने पश्यैतन् मे पुरः सखि साहसम् । इयम् इयम् अहं रूढ-ज्वालाकरालित-रोदसीं

Page 47: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मलयज-रसाभ्यक्तैर् अङ्गैः पताम्य् अभि कौमुदीम् ॥748॥ गोसकस्य । दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताः कच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः । सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥749॥ रुद्रटस्य । (ST 2.60a; प्व् 327) प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस । अवधि-दिवसः पूर्णः सख्यो विमुञ्चत तत्-कथां हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥750॥ तस्यैव । (ST 2.58e, Smv 40.18; प्व् 334)

56. प्रोषित-भर्तृकाप्रिय-संवादः द्वार-स्तम्भ-निषण्णया दयितया वक्रीकृत-ग्रीवया नासाग्रागत-वारि-बिन्दु-विसरैः संसिच्यमानाङ्गया । मन्यु-स्तम्भित-कण्ठ-गद्गद-गिरा प्रोच्चारितार्धाक्षरं संदिष्टं तव कान्तया पथिक तद् वक्तुं न यत् प्रार्थये ॥751॥ तुतातितस्य । नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो नोपालम्भ-पदानि वाप्य् अकरुणे तत्राभिधेयानि ते । प्रष्टव्यः शिवमालि केवलम् असौ कच्चिद् भवद्-गोचरे नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति ॥752॥ वाक्कूटस्य । (स्र्क् 725) कुटज-कटवो घ्राता वाताः श्रुतं घन-गर्जितं निशि निशि मुहुः शून्ये तल्पे कृतः शयन-श्रमः । अवधि-गणना रेखा पूर्णाः कृता गृह-भित्तयो न तव सविधं प्राणाः प्राप्ता न वा त्वम् इहागतः ॥753॥ कस्यचित् । विज्ञप्तिर् एषा मम जीव-बन्धो तत्रैव नेया दिवसाः कियन्तः । संप्रत्य् अयोग्य-स्थितिर् एष देशः

Page 48: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

करा हिमांशोर् अपि तापयन्ति ॥754॥ विज्जाया गणपतेः । गन्तासि चेत् पथिक हे मम यत्र कान्तस् तत्त्वं वचो हर शुचौ जगताम् असह्यः । तापः स-गर्ज-गुरु-वारि-निपात-भीतस् त्यक्त्वा भुवं विरहिणी-हृदयं विवेश ॥755॥ लडह-चन्द्रस्य ।

57. प्रोषित-भर्तृकावस्था अविरल-पतद्-बाष्पोत्पीड-प्रसिक्त-कपोलया वचन-विषयः संदेशोऽन्यस् तया विहितो न ते । मनसि किम् अपि ध्यायन्त्या तु क्षणं तव कान्तया पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥756॥ धर्मपालस्य । पक्ष्माग्र-स्खलिताश्रु-धौत-वलया निष्पन्द-तारेक्षणा बिभ्राणा कर-पल्लवेन सततं क्षामं कपोल-स्थलम् । सेदानीं लिखितेव काम् अपि गतावस्थां सखीभिश् चिराद् आसन्नावधि-वासर-प्रकटित-प्रत्याशयाश्वास्यते ॥757॥ कस्यचित् । विच्छिन्नेऽवधि-वासरे क्षणम् अथ त्वद्-वर्त्म-वातायनं वारं वारम् उपेत्य निर्घृणतया निश्चित्य किंचित् ततः । सम्प्रत्य् एव निवेद्य केलि-कुररीः सास्रं सखीभ्यः शिशोर् माधव्याः सहकारकेण करुणः पाणिग्रहः कल्पितः ॥758॥ कस्यचित् । निपतति शयने तव स्मरन्ती पथिक-वधूर् अवधूत-जीविताशा । जलधर-समयस्य केतु-भूतां वकुल-लताम् अवलोक्य पुष्पिताग्राम् ॥759॥ कस्यचित् । आदूरात् प्रतिपान्थम् आहित-दृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तम् अहर् व्ययेऽपि न परावृत्तं कुरङ्गी-दृशः । तस्या निःसह-बाहु-वल्लि-विगलद्-धम्मिल्लवद् भङ्गुर- ग्रीवं दीर्घम् अजीववत् प्रिय-सखी-वर्गेण नीतं वपुः ॥760॥

Page 49: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् ।

58. वर्त्मावलोकिनी पाण्डु-क्षाम-कपोल-पालि-लुठितां त्रस्तैण-शावेक्षणा हस्तेन श्लथ-कङ्कणेन कवरीम् उल्लासयन्ती मुहुः । द्वारोपान्त-विलम्बिनी प्रिय-पथं तन्वङ्गि यद् वीक्षसे तन् मन्ये विकटैर् इवाञ्चसि पुरः पन्थानम् इन्दीवरैः ॥761॥ कस्यचित् । पर्यस्तो दिवसस् तटी-मयम् अटत्य् अस्ताचलस्यांशुमान् संप्रत्य् अङ्कुरितान्धकार-पटलैर् लम्बालका द्यौर् इव । एह्य् अन्तर् विश वेश्मनः शशिमुखि द्वार-स्थली-तोरणे स्तम्भालम्बित-बाहु-वल्लि रुदती किं त्वं पथः पश्यसि ॥762॥ धर्म-योगेश्वरस्य । उत्क्षिप्यालक-मालिकां विलुलिताम् आपाण्डु-गण्ड-स्थलाद् विश्लिष्यद्-वलय-प्रपात-भयतः प्रोद्यम्य किञ्चित् करौ । द्वार-स्तम्भ-निषण्ण-गात्र-लतिका केनापि पुण्यात्मना मार्गालोकन-दत्त-दृष्टिर् अबला तत्-कालम् आलिङ्ग्यते ॥763॥ रुद्रटस्य । (ST 1.81) आजन्म-व्यवसायिना क्रतु-शतैर् आराध्य पुष्पायुधं केनाकारि पुरा तनूदरि तनु-त्यागः प्रयागभ्रमे । यस्यार्थे सखि लोल-नेत्र-नलिनी-नालायमान-स्खलद्- बष्पाम्भः पतनान्तराल-वलित-ग्रीवं पथः पश्यसि ॥764॥ धोयीकस्य । आदृष्टि-प्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्व् अहः-परिणतौ ध्वान्ते समुत्सर्पति । यान्त्यैव स्व-निवेशनं प्रतिपथं पान्थ-स्त्रियास्मिन् क्षणे मा भूद् आगत इत्य् अमन्द-वलितोद्ग्रीवं मुहुर् वीक्षितम् ॥765॥ siddhokasya | (Amaru 64, Dr 2.27a, Sv 1056, Srk 728)

59. काकः गतोस्तं तिग्मांशुर् व्रज सहचरी-नीडम् अधुना

Page 50: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

सुखं भ्रातः सुप्याः स्वजन-सदृशं वायस कृतम् । मयि स्नेहाद् बाष्प-स्थगित-रुचि-दृष्टौ सकरुणं रुदत्यां यो यातस् त्वयि स विलपत्य् एष्यति कथम् ॥766॥ कस्यचित् । (स्व् 1140) दत्तं पिण्डं नयन-सलिल-क्षालनाधौत-गण्डं द्वारोपान्ते गत-दयितया संगमान्वेषणाय । वक्र-ग्रीवश् चल-नत-शिराः पार्श्व-संचारि-नेत्रः पाशाशङ्की गलित-वलयाक्रान्तम् अश्नाति काकः ॥767॥ कस्यचित् । वारं वारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यता- मित्य् उद्गम्य सुमन्द-बाहु-लतिकाम् उत्थापयन्त्या रुषा । सङ्क्रान्तैर् वलयैर् अलङ्कृत-गलो युष्मद्-वियोगोचितां तन्वङ्ग्याः प्रकटीकरीति तनुताम् अङ्गे भ्रमन् वायसः ॥768॥ कस्यचित् । (स्र्क् 732) यत् पुष्णासि पिकानकारण-रिपून् अध्वन्य् अवाम-भ्रुवां यच् चाच्छिद्य बलिं विलुम्पसि करात् सर्वं सहिष्ये तव । हंहो मद्-वचनादितस् त्वयि गते शाखान्तरं वायस क्षेमेणाद्य समागमिष्यति स चेत् कान्तश् चिरं प्रोषितः ॥769॥ धोयीकस्य । उल्लासो विरुतेन मङ्गल-बलि-ग्रासेन विश्वासनं संचारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः । यातोऽस्तम् रविर् एष संप्रति पुरः स्वस्त्य् अस्तु ते गम्यताम् एते त्वाम् अनुयान्तु संप्रति मम प्राणाः प्रियान्वेषिणः ॥770॥ जलचन्द्रस्य ।

60. प्रोषित-सम्भेदः आयाते दयिते मरुस्थल-भुवाम् उत्प्रेक्ष्य दुर्लङ्घ्यतां गेहिन्या परितोष-बाष्प-तरलाम् आसज्य दृष्टिं मुखे । दत्त्वा पीलु-शमीकरीर-कवलान् स्वेनाञ्चलेनादरा- दामृष्टं करभस्य केसर-सटाभाराग्र-लग्नं रजः ॥771॥ केशटस्य । (Sk 5.120, Dr 4.14a, स्र्क् 512, स्व् 2075, Smv 54.4) केयूरीकृत-कङ्कणावलिर् असौ कर्णावतंसीकृत-

Page 51: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

व्यालोलालक-पद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति । यावत् कंचिद् उदन्तम् आत्मकम् इतुस् तावत् स एवेत्य् अथ व्रीडा-वक्रित-कण्ठ-नालम् अबला कैः कैर् न भिन्ना रसैः ॥772॥ राजशेखरस्य । (Smv 54.10, स्र्क् 713) निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव क्षेमं ते सखि निर्वृते न तु समं कान्तेन यूयं गताः । किं चान्यत् प्रिय-सङ्गमेन चलितो गच्छन् विपद्-वत्सलो मूर्च्छा-विस्मृति-वेदना-परिजनो दृष्टोऽस्मदीयो न वा ॥773॥ अरविन्दस्य । (स्र्क् 717) प्राग् यामिनि प्रिय-वियोग-विपत्ति-काले त्वय्य् एव वासर-शतानि लयं गतानि । दैवात् कथं कथम् अपि प्रिय-सङ्गमेऽद्य चण्डालि किं त्वम् असि वासर एव लीना ॥774॥ कस्यचित् । प्रत्युद्गम्य तनूरुहोद्गति-वशात् खेद-स्खलच्-चेष्टया दत्त्वा स्वेद-लवैः स्वहस्त-गलितैः प्रक्षालना पादयोः । किंचित् स्मेर-मुख-प्रकीर्ण-दशन-स्वच्छांशु-पुष्पोज्ज्वलैर् आनन्दाश्रुभिर् अर्चितो दयितया पान्थश् चिराद् आगतः ॥775॥ कस्यचित् ।

61. अभिसारारम्भः पतिर् दुर्वञ्चोऽयं विधुरमलिनो वर्त्म विषमं जनश् छिद्रान्वेषी प्रणयि-वचनं दुष्परिहरम् । अतः काचित् तन्वी रति-विदित-सङ्केत-गतये गृहाद् वारं वारं निरसरद् अथ प्राविशद् अथ ॥776॥ कस्यचित् । (स्र्क् 830) मन्दं निधेहि चरणौ परिधेहि नीलं वासः पिधेहि वलयावलिम् अञ्चलेन । मा जल्प साहसिनि शारद-चन्द्र-कान्ति- दन्तांशवस् तव तमांसि समापयन्ति ॥777॥ नालस्य । (प्व्. 194; स्प्द् 3620, Smv 71.8 हरिहरस्य) उत्क्षिप्तं सखि वर्ति-पूरित-मुखं मूकीकृतं नूपुरं

Page 52: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

काञ्ची-दाम निवृत्त-घर्घर-रवं क्षिप्तं दुकूलान्तरे । सुप्ताः पञ्जर-सारिकाः परिजनोऽप्य् आघूर्णितो निद्रया शून्यो राजपथस् तमांसि निविडान्य् एह्य् एहि निर्गम्यताम् ॥778॥ योगेश्वरस्य । सखी निर्वैलक्ष्या स च सहचरोऽत्यन्त-चपलः कृतो मुग्धे दुग्धे किम् इति वृष-दंशः प्रहरिकः । सुवर्णं स्वं चक्षुः फलति न विलम्बस्व कुलटा- कुलोत्पातः शातक्रतवम् अचलं चुम्बति शशी ॥779॥ मित्रस्य । मुञ्चत्य् आभरणानि दीप्त-मुखराण्य् उत्तंसम् इन्दीवरैः कुर्वाणा दधती मुहुर् मृगमद-क्षोदानुलिप्तं वपुः । कालिन्दी-जल-वेणि-नील-मसृणं चीनांशुकं बिभ्रती मुग्धे त्वं प्रकटीकरोष्य् अविनयारम्भं वृथा निह्नवः ॥780॥ लक्ष्मण-सेन-देवस्य ।

62. अभिसारिका निविड्य कुचयोर् निचोल-बन्धं रचय लघूनि कियन्तिचित् पदानि । निज-पति-चिर-भोग-पातकाना- मुपशम-तीर्थम् अयं स ते निकुञ्जः ॥781॥ चूडामणेः । अभिसरण-रसः कृशाङ्ग-यष्टे- रयम् अपरत्र न वीक्षितः श्रुतो वा । अहिम् अपि यद् इयं निरास नाङ्घ्रे- र्निविडितनू पुरम् आत्मनीनबुद्ध्या ॥782॥ धूर्जटेः । (Smv 71.9) उरसि निहितस् तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥783॥ अमरोः । (अमरु 28, Dr 2.27b, स्व् 1947, स्प्द् 3613, स्क्म् 835) किं न्व् आवृणोषि कवरीं सखि किं नु काञ्चीं

Page 53: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

बध्नासि वर्मयसि किं कुचयोर् निचोलम् । सोत्कण्ठ-कान्त-सुभगाध्युषितोपकण्ठा प्राप्ता पुरः सुरत-सङ्गर-रङ्ग-भूमिः ॥784॥ धर्म-योगेश्वरस्य । वस्त्र-प्रोत-दुरन्त-तनू पुर्मुखाः संयम्य नीवी-मणी- नुद्गाढांशुक-पल्लवेन निभृतं दत्ताभिसार-क्रमाः । एताः कुन्तल-मल्लिका-परिमल-व्यालोल-भृङ्गावली- झङ्कारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गी-दृशः ॥785॥ kasyacit | (Srk 829)

63. दिवाभिसारिका अवलोक्य नर्तित-शिखण्डि-मण्डलैर् नवनीरदैर् निचुलितं नभस्तलम् । दिवसेऽपि वञ्जुल-निकुञ्ज-मित्वरी विशति स्म वल्लभ-वतंसितं रसात् ॥786॥ सुभटस्य । सान्द्रेषु चम्पक-वनेषु विनिद्र-पुष्प- पङ्क्ति-प्रकाशित-पराग-पिशङ्गितेषु । मध्यंदिनेऽपि रमणी रमणाभिसार- बुद्धिं बभार कनकाभरणं भजन्ती ॥787॥ तस्यैव । दिवापि जलदोदयाद् उपचितान्धकार-च्छटा- जटालित-तटीम् इमां विशति विस्मरन्ती भयम् । तमाल-तरुण-मण्डितावट-निरस्त-भानु-द्युतिं धृताभिसरण-व्रता शवर-सुन्दरी कन्दरीम् ॥788॥ कालिदासस्य । मध्याह्ने द्विगुणार्क-दीधिति-दलत्-सम्भोग-वीथी-पथ- प्रस्थान-व्ययितारुणाङ्गुलि-दलं राधा-पदं माधवः । मौलौ स्रक्-शबले मुहुः समुदित-स्वेदे मुहुर् वक्षसि न्यस्य प्राणयति प्रकम्प-विधुरैः श्वासोर्मि-वातैर् मुहुः ॥789॥ आचार्य-गोपीकस्य । दिवसेऽपि धूम-महिषी

Page 54: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

वाद्योत्सव-दुर्दिनेषु मिलितायाः । नाकृत-पुण्यः पश्यसि रहसि मुदा वदन-क्रमम् एणाक्ष्याः ॥790॥ उमापति-धरस्य ।

64. तिमिराभिसारिका खद्योतोत्कर-दन्तुरान्धतमसोत्सङ्गेन मा गाः सखि स्वैरं नूपुर-जागरूक-चरणौ दुःशिक्षिते रोपय । न्यञ्चच्-चोल-चलाचलेन तरले हार-स्रजं निष्पिधाः प्राप्तः पुत्रि स एष नील-निचुल-क्रीडालता-मण्डपः ॥791॥ पायीकस्य । मौलौ श्याम-सरोज-दाम नयन-द्वन्द्वेऽञ्जनं कर्णयोस् तापिञ्छ-प्रसवः कपोल-फलके कस्तूरिका-पल्लवः । विश्वालोक-विलोपि निन्दितम् अपि प्रेयोभिसाराशया हृष्यद्भिः स्मर-दुर्विनीत-वनिता-स्तोमैस् तमो मन्यते ॥792॥ उमापति-धरस्य । वासो बर्हिण-कण्ठ-मेदुरम् उरो निष्पिष्टकस्तूरिका- पत्राली-मयम् इन्द्रनील-वलयं दोर्-वल्लिर् आसेवते । निर्यान्ती च लघु-स्खलत्-पदम् इदं ध्वान्तं न यन् मन्यसे तद् यूना मदिराक्षि केन सुचिराद् आराधि पुष्पायुधः ॥793॥ आवन्तिक-जह्नोः । प्रयासि यत् कुण्डल-चक्रधारया विपाटयन्तीव घनं निशातमः । तद् अद्य कर्णायत-लोचनोत्पले फलेऽग्रहिः कस्य मनोरथ-द्रुमः ॥794॥ धोयीकस्य । इह निशि निबिड-निरन्तर- कुच-कुम्भ-द्वितय-दत्त-हृदय-भरा । रमण-गुण-कृष्यमाणा संतरति तमस्-तरङ्गिणीं कापि ॥795॥ अमरोः ।

Page 55: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

65. ज्योत्स्नाभिसारिका शशधर-कर-स्पर्धामुग्धं विधाय विभूषणं किम् इति वलित-ग्रीवं मुग्धे मुधैव विलोक्यते । कृतम् अपि kåaà नेदं दूति प्रतीहि न माम् इयं सहजम् अलिना देह-च्छाया विमुञ्चति वैरिणी ॥796॥ केशव-कोलीय-नाथोकस्य । मलयज-पङ्क-लिप्त-तनवो नव-हार-लता-विभूषिताः सिततर-दन्त-पत्र-कृत-वक्त्र-रुचो रुचिरामलांशुकाः । शशभृति वितत-धाम्नि धवलयति धराम् अविभाव्यतां गताः प्रिय-वसतिं व्रजन्ति सुखम् एव मिथो निरस्त-भियोऽभिसारिकाः ॥797॥ बाणस्य । (स्र्क् 832) मौलौ मौक्तिक-दाम केतक-दलं कर्णे स्फुटत्-कैरवं ताडङ्कः करिदन्तजः स्तन-तटी-कर्पूर-रेणूत्करः । कण्ठो निस्तल-तार-हार-वलयी शुभ्रं तनीयोंशुकं ज्योत्स्नायाम् अभिसार-संपदम् इमां पञ्चेषुर् अप्य् अञ्चति ॥798॥ कस्यचित् । नव-धौत-धवल-वसनाश् चन्द्रिकया सान्द्रया तिरो-गमिताः । रमण-भवनान्य् अशङ्कं सर्पन्त्य् अभिसारिकाः सपदि ॥799॥ कस्यचित् । इतः प्रालेयांशुः प्रलयम् अकरोत् कैरव-कुल- क्लम-च्छेदोत्सेकैः किरण-निकरैर् एष तमसाम् । इतोऽप्य् आज्ञावज्ञां सखि न सहते दुःसहतर- प्रतापः पञ्चेषुस् तद् इह शरणं साहस-रसः ॥800॥ सुभटस्य ।

66. दुर्दिनाभिसारिका पङ्के नूपुर-शिञ्जितस्य गरिमा मग्नः क्वणन्-मेखला जल्पाकी जघन-स्थली जल-मुचां नादैर् निषिद्धाधिकम् । दोर्-वल्ली-वलयांशवश् च शमिताः सौदामिनी-विभ्रमैर् वर्षारात्रि-विभूषितिभिस् तव सखि क्षीणोऽन्तरायः क्षणात् ॥801॥ सुभटस्य ।

Page 56: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

असूची-संचारे तमसि नभसि प्रौढ-जलद- ध्वनि-प्राज्ञं-मन्ये पतति पृषतानां निचये । इदं सौदामिन्याः कनक-कमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैर-सुदृशाम् ॥802॥ तस्यैव । धावति चेतो न तनुर् धारा-धौतोऽधरो हृदि न रागः । इह रमणम् अभिसरन्त्याः स्खलति गतिर् न त्व् अवष्टम्भः ॥803॥ अमरोः । प्राणेशम् अभिसरन्ती मुग्धा पथि पङ्किले स्खलन्तीव । अवलम्बनाय वारां धारासु करं प्रसारयति ॥804॥ धरणी-धरस्य । (स्प्द् 3612) मत्-पाणाव् अपसव्यम् अर्पय करं सव्यं च काञ्च्यां कुरु प्रोत्कुञ्चाग्रम् अमू निधेहि चरणाव् उत्पङ्किले वर्त्मनि । मा पुत्रि त्रस पश्य वर्त्म कतिचिद् विस्फार्य चक्षुः क्षणान्य् आवल्लेढि तडिल्-लता तत इतः पिण्डावलेह्यं तमः ॥805॥ चन्द्रज्योतिषः ।

67. स्वैरिणी-प्रलापः देवो रविर् वा प्रणिपत्य याच्यः काल-क्रमान् मण्डलम् आगतस्य । परः सहस्राः शरदो विधेयास् त्वयातिथेयी मृग-लाञ्छनस्य ॥806॥ कस्यचित् । शीत-मधुरम् अपि गलितं वमति विधुं व्याधिना येन । शमयति यस् तं राहोः सखि भिषजस् तस्य दासी स्याम् ॥807॥ धर्मपालस्य । अस्मिन् करीन्द्र-कर-निर्गलितारविन्द- कन्दानुकारिणि चिरं रुचि-चक्रवाले । कस्मै फलाय कुलटा-कुल-कोटि-होमं

Page 57: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

हंहो मृगाङ्क कुरुषे करुणामपास्य ॥808॥ सुभटस्य । निष्पीयांशुपयः पयोरुह-रिपोश् चक्रुश् चकोरा इमे यन् नाद्यापि कलङ्क-पङ्किल-कला-कङ्काल-शेषं वपुः । सैषा किं कवि-कल्पना सखि किम् उ स्वैराङ्गना-दुष्कृतैर् एभ्यः कान्ति-कलाप-पान-पटिम-व्युत्पत्तिर् उद्वासिता ॥809॥ तस्यैव । यन् मृत्युञ्जय-मौलि-रत्नम् अमृत-प्रस्यन्दि-सान्द्र-च्छविर् ज्यायान् मन्त्र-विदां महार्णव-मणि-श्रेणि-सकुल्याग्रणीः । प्रेयान् ओषधि-मण्डलस्य वहति क्षीणं वपुर् यः क्षणात् तत्रैते विलसन्ति पुत्रि कुलटा-सत्-कर्मणां मूर्तयः ॥810॥ जलचन्द्रस्य ।

68. स्त्री-रूपम् यत् त्रैलोक्यमनोरथस्य परमं पात्रं मनोजन्मना यच् चास्त्रं हर-निर्जितेन जगतीं जेतुं चिराद् अर्जितम् । यन् मे श्रोत्र-रसायनं कथम् अहो प्राप्तं तद् एतन् मया रूपं लोचन-पीयमान-विगलल्-लावण्य-पूरं वपुः ॥811॥ कालिदासस्य । दीर्घाक्षं शरद्-इन्दु-कान्ति-वदनं बाहू नतावंसयोः संक्षिप्तं निविडोन्नत-स्तनम् उरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिम् इतो नितम्बि जघनं पादाव् उदग्राङ्गुली छन्दो नर्तयितुर् यथिअव मनसः सृष्टं तथास्या वपुः ॥812॥ तस्यैव । (मालविकाग्निमित्र 2.3, द्र्. 4.48, SD 3.16) बिम्बोष्ठाय नमस्करोति चकिता बन्धूक-पुष्प-द्युतिः कार्पण्यं तनुते न किं स्मर-धनुर् दीनं भ्रुवोर् अग्रतः । आज्ञां मूर्धभिर् उद्वहन्ति कमलान्य् अक्ष्णोर् मृगाक्ष्याः स्फुटं किं चान्यद्-वदनस्य धावति पुरो बद्धाञ्जलिश् चन्द्रमाः ॥813॥ पुरुषोत्तम-देवस्य । लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दं वसतो जनस्य हृदये चिन्ता-ज्वरो निर्मितः । एषापि स्व-गुणानुरूप-रमणाभावाद् वराकी हता

Page 58: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कोऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥814॥ धर्म-कीर्तेः (Kuval. 100, Srk 454) लावण्य-द्रव-कल्पम् एव कनकं वक्त्रस्य नीराजना- पिण्ड-श्रीः शशभृद्-दृग् एव नयन-द्वन्द्वस्य नीलोत्पलम् । भ्रू-वल्लीं किम् उदाहरामि यद् अवच्छेदो धनुर् मान्मथं तत्-पीयूष-भुजामरोचक-चमत्कारि स्मितं सुभ्रुवः ॥815॥ करञ्ज-महादेवस्य ।

69. भ्रूः असङ्गतेनोन्नतिम् आगतेन चलेन वक्रेण मलीमसेन । सा दुर्जनेनैव समस्तम् एतं प्रबाधते भ्रू-युगलेन लोकम् ॥816॥ यज्ञ-घोषस्य । अकौसुमी मन्मथ-चाप-यष्टि- रनंशुका विभ्रम-वैजयन्ती । ललाट-रङ्गाङ्गण-नर्तकीय- मनञ्जना भूर् अनुयाति दृष्टिम् ॥817॥ कस्यचित् । विरमतु रति-जाने लोल-रोलम्ब-कीट- व्रण-विवर-सहस्र-क्षुण्णम् एतद् धनुस् ते । यद् इह कुसुम-केतो भ्रू-लता काप्य् यूना- मुपरि जय-पताका सुभ्रुवो विश्व-जेत्री ॥818॥ वासुदेव-ज्योतिषः । इन्दोः कान्तिं जडतर-करान् मत्त-नागाद् गतिं वा त्रस्तान् नेत्रे हरसि हरिणात् तत्र किं नाम चित्रम् । एतच् चित्रं पुनर् इह जगज्-जैत्र-कन्दर्प-चाप- श्री-सर्वस्वं यद् अपहरसि प्रेयसि भ्रू-विलासैः ॥819॥ नान्यदेवस्य । भ्रू-लेखा-युगलं भाति तस्याश् चटुल-चक्षुषः । पत्र-द्वयीव हरिता

Page 59: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

नासावंशस्य निर्गता ॥820॥ बिल्हणस्य । (Vc 2.79, स्प्द् 3297, Smv 53.7)

70. नयनम् नलिनं मलिनं विवृण्वती पृषतीम् अस्पृशती तद्-ईक्षणे । अपि खञ्जनम् अञ्जनाञ्चिते विदधाते रुचि-गर्व-दुर्विधम् ॥821॥ कवि-पण्डित-श्रीहर्षस्य । (Nc 2.23, स्प्द् 3301) निज-नयन-प्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि । नीलोत्पलेऽपि विमृशति करम् अर्पयितुं कुसुमलावी ॥822॥ धरणीधरस्य । (स्र्क् 391, Smv 67.13, Sd 8.19) नीराजयामि नयने तव यन् मृषोद्य- मिन्दीवरैः समम् अबद्ध-मुखाः करं ते । अद्यापि शाम्यति न ते बत पार्वणेन्दु- बिम्बोपमा सखि मुखाम्बुज-किंवदन्ती ॥823॥ पीताम्बरस्य । अक्षिभ्यां कृष्ण-शाराभ्याम् अस्याः कर्णौ न बाधितौ । शङ्के कनक-ताडङ्क-पाश-त्रास-वशाद् इव ॥824॥ बङ्गालस्य । मृगी-सम्बन्धिनी दृष्टिर् असौ यदि न सुभ्रुवः । धावति श्रवणोत्तंस-लीला-दूर्वाङ्कुरे कृतः ॥825॥ बिल्हणस्य । (Vc 8.73)

71. कर्णः त्यक्तादरो धनुषि सौमनसे वरोरु नीराजितः सुतनु नैष निजैः पृषत्कैः । बध्नन्न् अभून् नयन-काल-मृगान् इदानीं त्वत्-कर्ण-पाश-युग-वागुरिको मनोभूः ॥826॥ गोपीकस्य ।

Page 60: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अहह किम् अधुना मुधैव बध्नास्य् अनुचित-कारिणि कर्ण-दन्त-पत्रम् । ननु तव चटुल-भ्रु-कर्ण-पालिर् भुवन-विलोचन-काल-सार-पाशः ॥827॥ तस्यैव । किं पत्रभङ्ग-रुचि-जालम् इदं कपोले त्वत्-कर्णयोः सुदति सारित एष पाशः । कश्चित् त्व् अवत्य् अपि किम् उत्पतितो नितम्बांस् त्वन्-मध्य-देश-दवम् ईक्षण-काल-सारः ॥828॥ तस्यैव । स्मर-शरधि-निकाशं कर्ण-पाशं कृशाङ्गी रय-विगलित-ताडीपत्र-ताडङ्कम् एकम् । वहति हृदय-चोरं कुङ्कुम-न्यास-गौरं वलयितम् इव नालं लोचनेन्दीवरस्य ॥829॥ कस्यचित् । (स्र्क् 524) सम्भोग-भृष्ट-ताडङ्कः कर्णस् तस्या विराजते । नेत्र-नीलोत्पलस्येव नालकं द्विगुणीकृतम् ॥830॥ विक्रमादित्य-कालिदासयोः ।

72. अधरः अयम् अक्षुण्ण-कान्त-श्री- रधरो हरिणी-दृशः । प्रवाल-पद्मरागादे- रुपरि प्रतिगर्जति ॥831॥ धर्माशोक-दत्तस्य । अभिनव-जवा-पुष्प-स्पर्धी तवाधर-पल्लवो हसित-कुसुमोन्मेष-च्छाया-दर-च्छुरितान्तरः । नयन-मधुप-श्रेणीं यूनाम् अनारतम् आहरं- स्तरुणि तनुते तारुण्य-श्रीर् विलास-वतंसताम् ॥832॥ जलचन्द्रस्य ।

Page 61: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अयं ते विद्रुम-च्छायो मरु-देश इवाधरः । करोति कस्य नो मुग्धे पिपासा-तरलं मनः ॥833॥ कस्यचित् । (स्र्क् 492) विभाति बिम्बाधर-वल्लिर् अस्याः स्मरस्य बन्धूक-धनुर् लतेव । विनापि बाणेन गुणेन येयं यूनां मनांसि प्रसभं भिनत्ति ॥834॥ जयदेवस्य । स्याद् बन्धु-जीव-निवहैर् यदि पञ्च-बाण- चापश् चलत्-कुसुम-केशर-चामराङ्कः । स्याद् एव तेन तुलना तरुणि त्वदीय- बिम्बाधरस्य मधुर-स्मित-भावितस्य ॥835॥ शङ्कर-देवस्य ।

73. वदनम् यद् अपि विबुधैः सिन्धोर् अन्तः कथञ्चिद् उपार्जितं तद् अपि सकलं चारु-स्त्रीणां मुखेषु विभाव्यते । सुर-सुमनसः श्वासामोदे शशी च कपोलयो- रमृतम् अधरे तिर्यग्-भूते विषं च विलोचने ॥836॥ लक्ष्मीधरस्य । (स्र्क् 401, Smv 53.31) जनानन्दश् चन्द्रो भवतु न कथं नाम सुकृती प्रयातोऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् । भ्रुवोर् लीलां बालः श्रियम्म् अलिक-पट्टस्य तरुणो मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥837॥ मुरारेः । (Smv 53.33) तस्पस्यतीव शीतांशु- स्त्वन्-मुखेन्दु-जिगीषया । कृशः शम्भु-जटाजूट- तटिनी-तटम् आश्रितः ॥838॥ कस्यचित् । (स्र्क् 460) प्रत्यासन्न-विदूर-वर्ति-विषयेऽमुष्मिन् द्विचन्द्र-भ्रमे

Page 62: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मुख्या चन्द्र-मतिर् मुखे तव निरालम्बैव तु व्योमनि । भुङ्क्त्वासौ हरिणः सदा जन-भयात् तत्रैव लीनः प्रिये नैवं चेत् कथम् एव यस्य जठरे तस्यैव लोले दृशौ ॥839॥ शब्दार्णवस्य । कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो-नीतास् तथा कण्टकाः । इत्य् आकृष्ट-शिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं यत्-पद्मेन जिगीषुणापि न जितं मुग्धे तवेदं mukham ॥840॥ kasyacit | (Srk 445, Sv 1523, Spd 3322)

74. वचनम् कल-क्वाणे वीणे विरम रणितात् कोकिल सखे सखेदो मा भूस् त्वं द्रुहिण-विहितस् ते परिभवः । सुधे मुञ्च स्पर्धाम् अधर-मधु-संसर्ग-सरसाः स्फुटन्त्य् एता वाचः किम् अपि कमनीया मृग-दृशः ॥841॥ सूर्य-धरस्य । नैवोदञ्चय पञ्चमं पिक-रुतं मा शारिके सारय त्वं धीरो भव कीर वल्लकिवरात् तन्त्रीम् अतन्त्रीं कुरु । उन्मीलद्-युव-भाव-संभृत-रस-प्रत्युन्मिषद्-वक्रिम- प्रकान्त-स्मित-कौमुदी-सह-भुवो वाचः श्रुताः सुभ्रुवः ॥842॥ सेन्दुभस्य । तिर्यक्तयैव परपुष्ट-वधूर् अपात्रं वीणाप्य् अमानुष-गुणा गणना कुतोऽस्याः । वाचां न किंचिद् अनुकारि मृगायताक्ष्या माधुर्य-सीमनि सुधां पुनर् आलिखामि ॥843॥ कालिदास-नन्दिनः । तन्व्या मनोज्ञ-स्वर-नैपुणेन विनिर्जितो रोष-विलोहिताक्षः । प्रसक्त-चित्ताहितम् अन्य-पुष्टः शोकेन कार्ष्ण्यं वहतीति मन्ये ॥844॥ कुमार-दासस्य । (जानकी-हरण 7.17) शिरीष-पुष्पाद् अपि कोमलाया

Page 63: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

वेधा विधायाङ्गम् अशेषम् अस्याः । प्राप्त-प्रकर्षः सुकुमार-सर्गे समापयद् वाचि मृदुत्व-तत्त्वम् ॥845॥ कवि-पण्डित-श्रीहर्षस्य । (न्च्. 7.47)

75. बाहुः इमां विधातुं भुज-वल्लि मुज्ज्वलां गृहीत-सारं विधिना नत-भ्रुवः । कठोर-भाव-प्रियम् एव केवलं मृणालम् अन्तस्-तरलं कुतोऽन्यथा ॥846॥ दूनोकस्य । किं स्यात् फलं स्फुटम् अधूकमयेन दाम्ना का वार्थिता विकच-चम्पक-मालया मे । धिक् तां च काञ्चन-सरोज-मृणाल-नालां लीलाभुवो भुज-लता ललितास्तु सैव ॥847॥ कवि-कुसुमस्य । दयिता बाहु-पाशस्य कुतोऽयम् अपरो विधिः । जीवयत्य् अर्पितः कण्ठे मारयत्य् अपवर्जितः ॥848॥ कश्मीरक-श्यामलस्य । (स्व् 1529, स्प्द् 3330, Smv 53.40) सरले एव दोर्-लेखे यदि चञ्चल-चक्षुषः । अमुग्धाभ्यो मृणालीभ्यः कथम् आजह्रतुः श्रियम् ॥849॥ बिल्हणस्य । (Vc 8.64) बाहू तस्याः कुचाभोग- निषिद्धान्योन्य-दर्शनौ । मन्त्रितं कथम् एताभ्यां मृणाली-कीर्ति-लुण्ठनम् ॥850॥ tasyaiva | (Vc. 8.66)

76. स्तनः एतन् मन्द-विपक्व-तिन्दुक-फल-श्यामोदरापाण्डुर- प्रान्तं हन्त पुलिन्द-सुन्दर-कर-स्पर्श-क्षमं लक्ष्यते ।

Page 64: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तत्-पल्ली-पति-पुत्रि कुञ्जर-कुलं जीवाभयाभ्यर्थना दीनं त्वाम् अनुनाथति स्तन-युगं पत्रावृतं मा कृथाः ॥851॥ वल्लणस्य । (Srk 1664, Kp 142) vilasatu phala-जातं चारु हृद्यं तरूणां तरुणि न पदवीं तद् यास्यति श्री-फलस्य । असम-निज-महिम्ना येन ते तन्वि तुङ्ग- स्तन-युगल-जिगीषा साहसेनार्जिता श्रीः ॥852॥ तालहडीयदङ्कस्य । अयं लोलन्-मुक्तावलि-किरणावलि-किरण-माला-परिकरः स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथ-सुहृत् । विशालः श्यामायाः स्थगित-घन-नीलांशुक-वृतः स्तनाभोगः स्विद्यन्-मसृण-घुसृणालेप-सुभगः ॥853॥ मनोविनोद-कृतः । (स्र्क् 472) सजन्मानौ तुल्याव् अपि जनितुर् आजन्म च सह प्रवृद्धौ नाम्ना च स्तन इति समानाव् उदयिनौ । मिथः सीमा-मात्रे यदि दिअम् अनयोर् मण्डल-भृतो- रपि स्पर्धा नूनं तद् इह हि नमस्या कठिनता ॥854॥ राजशेखरस्य । (स्र्क् 429) उद्भूतं किम् इदं मनोभव-नृप क्रीडारविन्द-द्वयं तत्-सूतिः कथम् एकतस् तनुवसद् रोमावलीनालतः । चक्र-द्वन्द्वम् अपि क्षमं तद् अपि किं स्थातुं मुखेन्दोः पुरो लावण्याम्बुधि-मग्न-यौवन-गजस्यावैमि कुम्भ-द्वयम् ॥855॥ कस्यचित् ।

77. रोमवली रोमावली कनक-चम्पक-दाम-गौर्या लक्ष्मीं तनोति नव-यौवन-सम्भृत-श्रीः । त्रैलोक्य-लब्ध-विजयस्य मनोभवस्य सौर्वर्ण-पट्ट-लिखितेव जय-प्रशस्तिः ॥856॥ कस्यचित् । (स्र्क् 394) रोमावली सत्रिवली तरङ्ग- नाभी-ह्रदस्योपरि राजतेऽस्याः ।

Page 65: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मुखेन्दु-भीत-स्तन-चक्रवाक- वक्त्र-च्युता शैवल-मञ्जरीव ॥857॥ धोयीकस्य । दग्धे मनोभवतरौ बाला कुच-कुम्भ-सम्भृतैर् अमृतैः । त्रिवलीकृतालबाला जाता रोमावली-वल्ली ॥858॥ भासस्य । उद्धृतः स्तन-भार एष तरले नेत्रे चले भ्रू-लते रागाधिष्ठितमोष्ठ-पल्लवम् इदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षर-मालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापम् अधिकं रोमावली केन मे ॥859॥ कस्यचित् । (स्व् 1354) हरति रतिपतेर् नितम्ब-बिम्ब- स्तन-तट-चङ्क्रम-सङ्क्रमस्य लक्ष्मीम् । त्रिवलि-भव-तरङ्ग-निम्न-नाभी- ह्रद-पदवीम् अधिरोम-राजिर् अस्याः ॥860॥ जयदेवस्य ।

78. मध्यम् निहिता मणि-मेखला नितम्बे तरला हार-लता कुच-द्वये च । अनयाहम् अलङ्कृतो न कस्मा- दिति तस्यास् तनुताम् इयाय मध्यम् ॥861॥ कुञ्जस्य । अहं तनीयानतिकोमलश् च स्तन-द्वयं वोढुम् अलं न तावत् । इतीव तत्-संवहनार्थम् अस्या वलि-त्रयं पुष्यति मध्य-भागः ॥862॥ धोयीकस्य । लावण्य-पुण्य-सलिलौघ-महार्घ-तीर्थे तस्या वलि-त्रय तरङ्गिणि मध्य-देशे । निर्वाणम् ऋच्छति मनः सहजैकतान- मस्मिन् मुहुः किम् अनुभावयतीव दृष्टिः ॥863॥

Page 66: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

हरेः । तनुत्व-रमणीयस्य मध्यस्य च भुजस्य च । अभवन् नितरां तस्या वलयः कान्ति-बद्धये ॥864॥ कस्यचित् । (Sk 2.159, Smv 53.64) कुच-कलश-महिम्ना श्रोणि-भार-प्रथिम्ना विहित-निविड-पीडास् तां द्वयीम् उद्विषन्तः । चिरम् उदर-तरङ्ग-श्रेणि-मार्गेण यासां भ्रु-कुटिम् इव वहन्ति क्रोधतो मध्य-भागाः ॥865॥ राजशेखरस्य ।

79. नायिका-क्रीडनम् अमन्द-मणि-नूपुर-प्रचुर-चारु-चार-क्रमं झणज्-झणित-मेखला-स्खलित-तार-हार-च्छटम् । इदं तरल-कङ्कणावलि-विशेष-वाचालितं मनो हरति सुभ्रुवः किम् अपि कन्दुक-क्रीडितम् ॥866॥ राजशेखरस्य । (Vsb 2.6, स्र्क् 526, Smv 66.6) अस्याः स्वेदाम्बु-बिन्दु-च्युत-तिलकतया व्यक्त-वक्त्रेन्दु-कान्तेः पर्यायात् कन्दुकस्य प्रहणन-गणना केलि-वाचालितायाः । उत्पातोत्तालताल-क्रम-नमित-दृशस् ताडनोत्ताल-ताली लीलाख्या मौनिताः स्म प्रतिपदम् अमुना कन्दुक-क्रीडितेन ॥867॥ तस्यैव । (Vsb 2.8) चेलाञ्चलेन चल-हार-लता-प्रकाण्डै- र्वेणी-गुणेन च बलाद् वलयी-कृतेन । स्वेच्छाहित-भ्रमरक-भ्रमि-मण्डलीभि- रन्यं रसं रचयतीव चिरं नत-भ्रूः ॥868॥ तस्यैव । (Vsb 2.9, स्र्क् 528) शिखा-मणिर् इतोरुणस् तिलकयत्य् अयं मेदिनी- मितो गलित-गुम्फनास्तरल-वेणिवान्ताः स्रजः । इतश् छुरितम् अन्तरा त्रुटितहारमुक्ताफलै- रितः श्रवण-पाशतः कमल-पत्रम् आस्ते च्युतम् ॥869॥ तस्यैव । (Vsb 2.13)

Page 67: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

च्युत-कर्ण-शिरोरुहावतंसइ- र्निविड-स्वेद-जलार्द्र-गण्ड-लेखैः । असकृन्-मणि-कुट्टिमोदरे सा दिवसं कन्दुक-केलिभिर् निनाय ॥870॥ मुञ्जस्य ।

80. अनुकूल-नायकः सदा चाटून् जल्पन् सततम् उपहारार्पित-मना मुखं पश्यन् नित्यं सततम् अविभिन्नाञ्जलि-पुटः । अनिच्छन्न् इच्छन् वा क्षणम् अपि न पार्श्वं त्यजति यः स किं कामी स्त्रीणाम् अयम् अशरणो भृत्य-पुरुषः ॥871॥ श्रीमल्-लक्ष्मण-सेन-देवस्य । सा बाला वयम् अप्रगल्भ-मनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत् पयोधर-युगं धत्ते सखेदा वयम् । साक्रान्ता जघन-स्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैर् अन्य-जनाश्रितैर् अपटवो जाताः स्म इत्य् अद्भुतम् ॥872॥ [अमरु 30, स्र्क् 481, स्भ् 1346, SK 3.42] सालक्तकेन नव-पल्लव-कोमलेन पादेन नूपुरवता मदनालसेन । यस् ताड्यते दयितया प्रणयाराधात् सोऽङ्गीकृतो भगवता मकर-ध्वजेन ॥873॥ [अमरु 52; Smv 85.1] सामन्त-मौलि-मणि-रञ्जित-पाद-पीठम् एकातपत्रम् अवनेर् न तथाधिपत्यम् । अस्याः सखे चरणयोर् अहम् अद्य कान्तम् आज्ञाकरत्वम् अधिगम्य यथा कृतार्थः ॥874॥ कस्यचित् । (विक्. 3.47) हारो यत्र व्यवधि-रचना त्वं तु येनापराद्धो रोमोद्भेदोऽप्य् अशिथिलतरालिङ्गनेष्व् अन्तरायः । यस्मिन् वाञ्छा विरमति मिथो नार्ध-नारीश्वरत्वे तद् दाम्पत्यं विभजतु कथंकारम् अन्या मृगाक्षी ॥875॥ गोवर्धनस्य ।

Page 68: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

81. दक्षिण-नायकः सैवास्य प्रणतिस् तद् एव वचनं ता एव केलि-क्रिया- भीतिः सैव तद् एव नर्म-मधुरं पूर्वानुरागोचितम् । कान्तस्याप्रिय-कारिणीति भवती तं वक्ति दोषाबिलं किं स्याद् इत्थम् अहर्निशं सखि मनो दोलायते चिन्तया ॥876॥ रुद्रटस्य । (ST 1.26a) स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽङ्ग-राज-स्वसुर् द्यूतैः रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च । इत्य् अन्तःपुर-सुन्दरीभिर् असकृद् विज्ञापितेन क्रमाद् देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राः स्थितं नाडिकाः ॥877॥ kasyacit | (Sk 5.364, Dr. under 2.7, Sd under 3.42) रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते शय्या-प्रान्त-विवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचम् उचिताम् अन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस् तदा भवति च व्रीडा-विलक्षश् चिरम् ॥878॥ कालिदासस्य । (Smv 42.6, शक्. 6.5) प्रणयि वचनं दीना दृष्टिः शिरो-निहितोऽञ्जलिश् चरण-पतनं देव्याः सन्ति प्रसादन-हेतवः । कुसुम-विशिख-ज्वाला-ताप-स्फुटन् मृदु-मानसा वर-तनुर् असौ येन प्राप्या स एव तु नास्ति मे ॥879॥ उमापति-धरस्य । वाचः परं भजन्त्य् एता देवि प्रणय-चातुरीम् । हृदयस्य तु सर्वस्वं त्वम् एवैक-प्रिया मम ॥880॥ तस्यैव ।

82. शठ-नायकः दृष्ट्वैकासन-संस्ह्तिते प्रियतमे पश्चाद् उपेत्यादराद् एकस्या नयने पिद्याय विहित-क्रीडानुबन्ध-च्छलः । ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसाम् अन्तर्-हास-लसत्-कपोल-फलकां धूर्तोऽपरां cumbati ॥881॥ [Amaru 16; Srk 603, Sv. 2069, Spd 3575]

Page 69: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढं नीत्वा केलि-निकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्य् एवम् इति स्खलन् मृदु-गिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन् ॥882॥ [अमरु 9, Smv 85.3, स्भ् 1351] एक-प्रिया-चरण-पद्म-परीष्टिजात- क्लेशस्य मे हृदयम् उत्तरलीचकार । उद्भिन्न-निर्भर-मनो-भव-भाव-मुग्ध- नानाङ्गनावदन-चन्द्रमसां दिदृक्षा ॥883॥ लक्ष्मण-सेन-देवस्य । कोपात् किंचिद् उपानतोऽपि रभसाद् आकृष्य केशेष्व् अलं नीत्वा मोहन-मन्दिरं दयितया हारेण बद्ध्वा दृढम् । भूयो यास्यसि तद्-गृहान् इति मुहुः कण्ठार्ध-रुद्धाक्षरं जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद् रहस् ताड्यते ॥884॥ कस्यचित् । (स्प्द् 3567, Smv 85.2) सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि तां शठेति परुषं संतर्ज्य संतर्ज्य च । आलीनां पुर एव निह्नुति-परः कोपाद् रणन्-नूपुरं मानिन्याश् चरण-प्रहार-विधिना प्रेयान् अशोकीकृतः ॥885॥ कस्यचित् ।

83. धृष्ट-नायकः शतं वारान् उक्तः प्रिय-सखि वचोभिः स परुषैः सहस्रं निर्धूतश् चरण-पतितः पार्ष्णि-हतिभिः । कियत् कृत्वो बद्धाः पुनर् इह न वेद्मि भ्रुकुटयस् तथापि क्लिश्यन् मां क्षणम् अपि न धृष्टो रहयति ॥886॥ कस्यचित् । (Sk 4.180, V. 371) वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमैर् विश्रान्तं कुत एव लोल-नयने किं लोहिते लोचने । स्वेदः किं नु घनस्तनि स्तन-तटे मुक्ता-फलानां तुलां धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्य् आगसः ॥887॥ कस्यचित् । (ST 2.36a, स्प्द् 3579, Smv 58.6) जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं

Page 70: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मृद्-गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन् । आलीनां पुरतो दधाति शिरसा पाद-प्रहारांस् ततो नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥888॥ रुद्रटस्य । (ST 1.28a) दृष्टा मुष्टिभिर् आहता हृदि नखैर् आचोटिता पार्श्वयोर् आकृष्टा कवरीषु गाढम् अधरे शीत्कुर्वती खण्डिता । त्वत्-कृत्यं त्वद्-अगोचरेऽपि हि कृतं सर्वं मयैवाधुना माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव ॥889॥ कस्यचित् । (स्र्क् 677) दासे कृतागसि भवेद् उचितः प्रभूणां पाद-प्रहार् इति मानिनि नातिदूये । उद्यत्-कठोर-पुलकाङ्कुर-कण्टकाग्रैर् यद् भिद्यते पदम् इदं तव सा व्यथा me ॥890॥ satyabodhasya | (Sd under 10.46, Spd 3657, Smv 57.11)

84. ग्राम्य-नायकः स्वैरं कीकट-दारकः परिसरे गुन्द्रालतोपाहित- त्वङ्गच्-चर्चरको विरूढलशुन-श्यामः परिक्रामति । विश्रान्तं मुषलैः स्थितं तित-उभिर् विश्रब्धम् अम्भोघटैर् निर्वाणं ज्वलनैर् मुखैर् विवलितं ग्रामेयिकाणां पुरः ॥891॥ योगेश्वरस्य । धावति तरुम् आरोहति कूपं लङ्घयति शकटम् उत्क्षिपति । तिनवति तिनवति गायति दृष्ट्वा पर-योषितं षिङ्गः ॥892॥ तस्यैव । ब्रीहिः स्तम्ब-करिः प्रभूत-पयसः प्रत्यागता धेनवः प्रत्युज्जीवित-भिक्षुणा भृशम् इति ध्यायन्न् अपेतान्य-धीः । सान्द्रोशीर-कुटुम्बिनी-स्तन-भर-व्यालुप्त-घर्म-क्लमो देवे नीरम् उदारम् उज्झति सुखं शेते निशाग्रामणीः ॥893॥ तस्यैव । परिचुम्बनाय घटते पारम-मिथुनं निशासु चैत्रीषु । कवलित-पलाण्डु परिमल-संवलद्-अन्योन्य-निःश्वासम् ॥894॥ शुभाङ्कस्य ।

Page 71: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया स्वप्न-भ्रान्ति-परिप्लुतेन मनसा गाढं समालिङ्गति । दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता तन्व्य्-अङ्ग्या विफलं विचेष्टितम् अभूद् भावानभिज्ञे जने ॥895॥ अमरोः । (Srk 511)

85. मानि-नायकः स्मृति-स्वप्नावाप्त-त्वद्-अखिल-विलासैक-मनसा तया तावत् तादृक् त्वद्-अनुनय-यत्नः शिथिलितः । अयं तु द्रष्टव्यस् तव सुभग गर्वस्य गरिमा स्मृतौ वा स्वप्ने वा यदि भवसि वामः कथम् अपि ॥896॥ कस्यचित् । चरण-पतन-प्रत्याख्यानात् प्रसाद-पराङ्मुखे निभृत-कितवाचारेत्य् उक्त्वा रुषा पुरुषी-कृते । व्रजति रमणे निःश्वस्योच्चैः स्तन-स्थित-हस्तया नयन-सलिल-च्छन्ना दृष्टिः सखीषु निवेशिता ॥897॥ अमरोः ॥ [अमरु 19] विरह-विषमः कामो वामस् तनुं कुरुते तनुं दिवस-गणनाद् अक्षश् चासौ व्यपेत-घृणो यमः । त्वम् अपि वशगो मान-व्याधेर् विचिन्तय नाथ हे किशलय-मृदुर् जीवेद् एवं कथं प्रमदा-जनः ॥898॥ [अमरु 64; स्भ् 1633, स्प्द् 3572] कृत्वा नूपुर-मूकतां चरणयोः संयम्य नीवी-मणीन् उद्दाम-ध्वनि-पण्डितान् परिजने किंचिच् च निद्रायति । तस्मिन् कुप्यति यावद् अस्मि चलिता तावद् विधि-प्रेरितः काश्मीरई-कुच-कुम्भ-विभ्रम-करः शीतांशुर् अभ्युद्गतः ॥899॥ कस्यचित् । (Smv 70.13, काश्मीर-बिल्हणस्य; स्र्क् 834) मुक्तो मान-परिग्रहः सह सखी-सार्थेन तन्-मन्त्रिणा शक्ता त्वच्-चरण-प्रसाद-रहिता नाहं क्षणं प्राणितुम् । पश्य त्वं कृशकं शरीरकम् इदं यां याम् अवस्थां गतं सैषाहं तव पादयोर् निपतिता नाथ प्रसीदाधुना ॥900॥ कस्यचित् ।

Page 72: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

86. प्रोषितः देशैर् अन्तरिता शतैश् च सरिताम् उर्वी-भृतां काननैर् यत्नेनापि न याति लोचन-पथं कान्तेति जानन्न् अपि । उद्ग्रीवश् चरणार्ध-रुद्ध-वसुधः कृत्वाश्रु-पूर्णां दृशं ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते ॥901॥ [Amaru 93 (72); Srk 765, Skm 901, Spd 3445] हारो नारोपितः कण्ठे मया विश्लेष-भीरुणा । इदानीम् आवयोर् मध्ये सरित्-सागर-भूधराः ॥902॥ धर्मपालस्य । (स्व् 1192, स्प्द् 3429) भद्रात्र ग्रामके त्वं वससि परिचयस् तेन जानासि वार्ताम् अस्मिन्न् अध्वन्य् अयोषित्-तरुणिम-वयसि ध्याय काचिद् विपन्ना । इत्थं पान्थः प्रवासावधि-दिन-गणनापाय-शङ्की प्रियायाः पृच्छन् वार्तां समीप-स्थित-निज-भवनं व्याकुलो नोपयाति ॥903॥ कस्यचित् । (स्प्द् 3895) वसन्ताग्नौ मग्ना चिर-विरह-रुग्णा सहचरी यदि प्राणान् मुञ्चेत् तद् इह वध-भागी भवतु कः । वयो वा स्नेहो वा कुसुम-समयो वेति विमृशंस् स्तुहीति प्रव्यक्तं पिक-निकर-झंकारम् अशृणोत् ॥904॥ पिक-निकरस्य । सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लाला-स्रवः सर्वं नैतद् इहास्ति तत् कथम् असौ पान्थस् तपस्वी मृतः । आ ज्ञातं मधुलम्पटैर् मधुकरैर् आरब्ध-कोलाहले नूनं साहसिकेन चूत-मुकुले दृष्टिः समारोपिता ॥905॥ राजशेखरस्य । (स्र्क् 760, स्प्द् 3822)

87. पथिकः सुप्ते ग्रामे नदति जलदे शान्त-संपात-रम्यं पान्थेनात्म-व्यसन-करुणोदस्रु गीतं निशीथे । स्फीतोत्कण्ठापरिगत-धिया प्रोषित-स्त्री-जनेन ध्यानावेश-स्तिमित-नयनं श्रूयते रुद्यते च ॥906॥ कस्यचित् ।

Page 73: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मागाः पान्थ पथामुना यदि तव भ्रातः प्रियं जीवितं यच् चूताकृतिर् अत्र तिष्ठति महा-रौद्रः पुरो राक्षसः । येनोद्यन्-मकरन्द-मुग्ध-मधुप-व्याहार-झङ्कारिणा पान्थानाम् अधुनैव निर्घृण-धिया सार्थो हतः श्रूयते ॥907॥ कस्यापि । उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिम् अपरो मार्गस् तावद् भवद्भिर् इहेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरण-नलिन-न्यासोदञ्चन् नवाङ्कुर-कञ्चुकः ॥908॥ कस्यचित् । कस्मात् त्वं क्व नु दृश्यते सुख-मुखं क्वास्तेऽन्धकारः परं क्व स्त्रीषु स्मर-धूम-केतुरुदितो दृष्टा युवानः क्व ते । गन्ता क्व क्व च पञ्चमः क्व णसकृत् क्वात् संकुरो निद्गतः क्वानन्दैक-रसोदयः क्व नु सती कैवाध्वगस् तत् कथा ॥909॥ कस्यचित् । ग्रामेऽस्मिन् पथिकाय पान्थ वसतिर् नैवाधुना दीयते पश्यात्रैव विहार-मण्डप-तले प्रसुप्तो युवा । तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया तत्-कृतं येनाद्यापि करङ्क-दण्ड-पतनाशङ्की जनस् तिष्ठति ॥910॥ kasyacit | (Spd 3893, Srk 1661)

88. वर्षा-पथिकः तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन् निक्षिप्तौ तावद् अङ्घ्री पथि पथिक-जनैर् लक्षितास् तावद् आशाः । नृत्यद्-धारा-कदम्बस् तव कवलयिता यावद् एते न दृष्टा निर्मुक्त-व्याल-नील-द्युति-नव-जलद-व्याकुला विन्ध्य-पादाः ॥911॥ योगेश्वरस्य । (स्र्क् 263) लीलाम्भोज-तमाल-कज्जल-जल-श्री-क्ण्ठ-कण्ठ-द्युते भ्रातर् मघ महेन्द्र-चाप-रुचिरं व्यासस्य कण्ठे गुणम् । स्वैरं गर्ज मुहूर्तकं कुरु दयां सा बाष्प-पूर्णेक्षणा बाला बाल-मृणाल-कोमल-तनुस् तन्वी न सोढुं क्षमा ॥912॥

Page 74: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् । जलधर-मुदितं विलोक्य दूराद् अहह पदात् पदम् एष न याति । अविरत-नयनाम्बु-दीर्घम् उष्णं श्वसिति कथं हत-जीवितोध्वनीनः ॥913॥ कवि-चक्रवर्तिनः । निशीथे लीनानां झटिति तडितां वीक्ष्य विषमं घनानाम् आभोगं रसिक-पथिकेनोन्मुख-दृशा । न गीतं सोत्कण्ठं न च रुदितम् उत्कम्प-तरलं न मुक्ता निःश्वासाः स्फुटद्-अनुमतं किन्तु हृदयम् ॥914॥ वाह्लीकस्य । (स्प्द् 3892) धीरं वारि-धरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वास-मुद्-अश्रुणा विरहिणीं बालां चिरं ध्यायता । अध्वन्येन विमुक्त-कण्ठम् अखिलां रात्रिं तथा क्रन्दितं ग्रामीणैर् व्रजतो जनस्य वसतिर् ग्रामे निषिद्धा यथा ॥915॥ [अमरु 11]

89. प्रोषित-प्रिया-स्मरणम् विवेकाद् अस्माभिः प्रम-पुरुषाभ्यास-रसिकैः कथञ्चिन् नीयन्ते रति-रमण-बाणैर् अपि हतैः । प्रियाया बालत्वाद् अभिनव-वियोगात् तव तनोर् न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः ॥916॥ कस्यचित् । (स्र्क् 780) आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां केयूरीभवदल्पशेषवलया बाला समस्तं दिनम् । सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे पन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥917॥ कस्यचित् । अनारब्धाक्षेपं परम-कृत-बाष्प-व्यतिकरं निगूढान्तस् तापं हृदय-विनिपीतं व्यवसितम् । कृशाङ्ग्या यत् पापे व्रजति मयि नैराश्य-पिशुनं श्लथैर् अङ्गैर् उक्तं हृदयम् इदम् उन्मूलयति तत् ॥918॥

Page 75: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् । (स्व् 1333) उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्य् अनिभृतं बाष्पोऽपि बाष्पायते । कान्तां संस्मरतो विदेश-वसतेर् नक्तं दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात् ॥919॥ कस्यचित् । (स्व् 1152) निरस्तालङ्कारां नयन-जल-सिक्ताधर-पूटां रवावस्तं याते द्विगुणतर-खेदालस-मुखीम् । अहो दूरस्थां तां कर-कमल-विन्यस्त-वदनां प्रियां पश्यामीव स्मृति-çaraèa-कुड्ये विलिखिताम् ॥920॥ कस्यचित् ।

90. प्रस्थान-भङ्गः प्रहर-विरतौ मध्ये वाह्नस् ततोऽपि परेऽथवा किम् उत सकले जाते वाह्नि-प्रिय त्वम् इहैष्यसि । इति दिन-शत-प्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्प-गलज्-जलैः ॥921॥ [अमरु 12; स्र्क् 532, स्भ् 1048, स्प्द् 3389, Smv 37.7] लग्ना नांशुक-पल्लवे भुज-लता न द्वार-देशेऽपिता नो वा पाद-तले तया निपतितं तिष्ठेति नोक्तं वचः । काले केवलम् अम्बुदातिमलिने गन्तुं प्रवृत्तः शठः तन्व्या बाष्प-जलौघ-कल्पित-नदी-पूरेण बद्धः प्रियः ॥922॥ [अमरु 62, स्भ् 1057, स्प्द् 3388, Smv 37.5] मा याहीति निवारणं न च कृतं नैवावधिर् याचितो नो बाष्पाखु-कणावली-मलिनतां नीता कपोल-स्थली । अर्घ्य-व्याजम् उपेतया दयितया संप्रस्थितस्याद्य मे यात्राभङ्ग-करी करे विनिहिता चौती नवा मञ्जरी ॥923॥ कस्यचित् । दूरं सुन्दरि निर्गतासि भवनाद् एष द्रुमः क्षीरवान् अस्माद् एव निवर्त्यताम् इति शनैर् उक्ताध्वगेन प्रिया । तस्या मन्यु-भरोच्छ्वसत्-कुच-युगाभोग-स्फुटत्-कञ्चुकं वीक्ष्योरः-स्थलम् अश्रु-पूरित-दृशा प्रस्थान-भङ्गः कृतः ॥924॥

Page 76: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तरणि-नन्दिनः । (स्व्. 1063, स्प्द् 3390) यामीत्य् उक्तवति व्रजेत्य् अभिहितं त्रस्तं विमुक्तासने द्वित्राण्य् एव पदानि गच्छति गलद्-बाष्पान्धम् आलोकितम् । निर्याते दयितेऽश्रु-पूरित-दृशा तन् मुग्धयानुष्ठितं व्यासेध-स्थिति-पत्रकं प्रवसतां यज्-जातम् आजन्मनः ॥925॥ कस्यचित् ।

91. विरही प्रहर्ता क्वानङ्गः स च कुसुम-चापोऽल्प-विशिखश् चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः । इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे रुदाम् आविर्भावाद् अनुभव-विरोधः शमयति ॥926॥ मृगराजस्य । (स्र्क् 785) त्वं तस्यां यदि नाम राग-विधुरं जातं विमुच्यैव मां तत् केनाहम् इदं किम् अप्य् अनुभवाम्य् अन्तः-समुत्कण्ठितः । स्वस्थीभूय ननु क्षणं हृदय हे सद्-भावम् आचक्ष्व मां किं सन्ताप-विखण्डितस्य भवतो वृत्तिर् द्विधा वर्तते ॥927॥ अवन्ति-वर्मणः । (स्व्. 1348) अप्य् एतद् रजनी-मयं जगद् अथो निद्रा-मयी सा निशा निद्रा स्वप्न-मयी भवेद् अथ च स स्वप्नो मृगाक्षी-मयः । सेयं मान-मयी मम प्रियतमा तच् चाटु-चेष्टा-मयो मादृक् क्वेति समीहितैक-विधये संकल्प तुभ्यं नमः ॥928॥ गोतिथीय-दिवाकरस्य । सङ्गम-विरह-विकल्पे वरम् इह विरहो न तु सङ्गमस् तस्याः । सङ्गे सैव तथैका त्रिभुवनम् अपि तन्-मयं विरहे ॥929॥ धर्म-कीर्तेः । (Pv. 239, Sd under 10.52) vikalpa-रचिताकृतिं सततम् एव तां वीक्षसे सहासम् अभिभाषसे समुपगूहसे सर्वथा । प्रमोद-मुकुलेक्षणं पिबसि चैतद् अस्या मुखं तथापि च दिवानिशं हृदय हे सौमुत्कण्ठसे ॥930॥

Page 77: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

भर्वोः । (स्व्. 1329)

92. विरहि-प्रिया-स्मरणम् ललित-ललित-स्निग्धालाप-स्मित-स्नपिताधरं दर-मुकुलितापाङ्ग-द्रोणी-तरङ्गित-लोचनम् । इदम् इत इतः पश्यन्न् एव प्रिया-मुख-पङ्कजं किम् अपि वदनाद्वैतं साक्षात्करोमि मृगीदृशः ॥931॥ अभिमन्योः । मुखं ज्योत्स्नालोक-प्रसर-धवलाक्षं क्व नु मया पुनर् द्रष्टव्यं तत्-स्मित-मधुर-मुग्धाल्प-दशनम् । क्व सा श्रव्या वाणी विजित-कलहंसी-कल-रुता विलासा वीक्ष्यन्तां क्व च सहभुवो धीर-ललिताः ॥932॥ कर्णाट-देवस्य । अपि स दिवसः किं स्याद् यत्र प्रिया-मुख-पङ्कजे मधु मधुकरीवास्मद्-दृष्टिर् विकासिनि पास्यति । तद् अनु च मृदु-स्निग्धालाप-क्रमाहित-नर्मणः सुरत-सचिवैर् अङ्गैः सङ्गो ममापि भविष्यति ॥933॥ वार्तिक-कारस्य । (स्र्क् 777) भ्रश्यद्-विवक्षितम् अपस्खलद्-अक्षरार्थम् उत्कम्पमान-दशन-च्छदम् उच्छ्वसन्त्या । अद्य स्मरामि परिमृज्य पटाञ्चलेन नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् ॥934॥ सोल्लोकस्य । (स्र्क् 787) स्खलल्-लीलालापं विनिपतित-कर्णोत्पल-दलं स्रवत्-स्वेद-क्लिन्नं सुरत-विरति-क्षाम-नयनम् । कचाकर्ष-क्रीडा-सरल-धवल-श्रोणि-सुभगं कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः ॥935॥ kasyacit | (Srk 781)

93. विलोकनम् क्रम-सरलित-कण्ठ-प्रक्रमोल्लासितोरस् तरलित-बलि-रेखा-सूत्र-सर्वाङ्गम् अस्याः ।

Page 78: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

sthita-mati-ciram uccair अग्रपादाङ्गुलीभिः कर-कलित-सखीकं मां दिदृक्षोः स्मरामि ॥936॥ कालिदासस्य । (Vsb 3.3, स्र्क् 523) तत् तस्य निःश्वास-कृतानुयात्रैः सलीलम् आकुञ्चित-पक्ष्म-पत्रैः । नेत्र-द्विरेफैर् वदनारविन्दम् आस्वादयन्त्यो लिलिहुस् तरुण्यः ॥937॥ कस्यचित् । भवन-भुवि सृजन्तस् तार-हारावतारान् दिशि दिशि विदिशन्तः केतकानां कुटुम्बम् । वियति च रचयन्तश् चन्द्रिकां मुग्ध-मुग्धां प्रतिनयन-निपाताः सुभ्रुवो विभ्रमन्ति ॥938॥ राजशेखरस्य । (Vsb 4.17, स्र्क् 521) तरत्-तारं तावत् प्रथमम् अथ चित्रार्पितम् इव क्रमाद् एवापाङ्गं सहजम् इव लीला-मुकुलितम् । ततः किंचित् क्षुण्णं तद् अनु घन-बाष्पाम्बु-लहरी- परिक्षामं चक्षुः पततु मयि तस्या मृग-दृशः ॥939॥ वीर्यमित्रस्य । (स्र्क् 467, Smv 43.12) यद्-व्रीडाभर-भुग्नम् आस्य-कमलं विन्यस्य जानूपरि प्रोद्यत्-पक्ष्म-निरीक्षितं विजयते स-प्रेम वाम-भ्रुवः । हास्य-श्री-लव-लाञ्छिता च यद् असाव् अस्याः कपोल-स्थली लोलल्-लोचन-गोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥940॥ pradyumnasya | (Srk 470)

94. चित्रम् प्रिया संनिहितैवेयं संकल्प-स्थापिता पुरः । दृष्ट्वा दृष्ट्वा लिखाम्य् एनां यदि तत् कोऽत्र विस्मयः ॥941॥ प्रभाकर-दत्तस्य । (Nn 2.9) रहसि सततोत्सङ्ग-न्यासाद् अजस्र # # # # # # # # # # मर्षान् नित्य-स्तनार्पण-केलिभिः । अनिश-चरणोपान्त-स्पर्शान् निरन्तर-चुम्बनैर्

Page 79: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अपि खलु तया # # लेख्यैः स चित्र-पटीकृतः ॥942॥ उमापति-धरस्य । मसीयं तूलीयं फलकम् इदम् एष त्वम् अधुना जडोऽसि स्विन्नोऽसि स्खलसि खलु पाणे कथम् इव । अमुष्य प्रावीण्यं कलयसि न किं हन्त मनसो विना यत् सामग्रीं सुभग-शतम् अग्रे विलिखति ॥943॥ कस्यचित् । चित्रं चित्र-गतोऽप्य् एष ममालि मदनोपमः । समुन्मूल्य बलाल् लज्जाम् उत्कण्ठयति मानसम् ॥944॥ रुद्रटस्य । (ST 1.51b) तवालेख्ये कौतूहल-तरल-तन्वी-विरचिते न्धायैका चक्रं रचयति सुपर्णा-सुतम् अपि । अथ स्विद्यत्-पाणि-स्खलितम् अपमृज्यैतद् अपरा करे पौष्पं चापं मकरम् उपरिष्टाच् च लिखति ॥945॥ कस्यचित् । (Sk 3.167)

95. स्वप्नः जाने सा गगन-प्रसून-कलि-केलिकेवात्यन्तम् एवासती तत्-सम्भोग-रसाश् च तत्-परिमलोल्लासा इवासत्तमाः । स्वप्नेन द्विषतेन्द्र-जालम् इव मे सन्दर्शिता केवलं चेतस् तत्-परिरम्भणाय तद् अपि स्फीत-स्पृहं ताम्यति ॥946॥ कस्यचित् । (स्र्क् 763) स्वप्नैर् प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः श्रोत्रे गीतामृताब्धौ त्वग् अपि ननु तनू-मञ्जरी-सौकुमार्ये । नासा श्वासाधिवासेऽधरम् अधुनि रसज्ञा चरितेषु चित्तं तन् नस् तन्वङ्गि कैश्चिन् न करण-हरिणैर् वागुरालङ्घितासि ॥947॥ कवि-पण्डित-श्री-हर्षस्य (Nc 8.107) स्वप्न प्रसीद भगवन् पुनर् एक-वारं सन्दर्शय प्रियतमां क्षण-मात्रम् एव । दृष्ट्वा सती निविड-बाहु-नबन्ध-लग्नं तत्रैव मां नयति सा यदि वा न याति ॥948॥ कालिदासस्य । (Srk 806)

Page 80: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

क्व पेयं ज्योत्स्नाम्भो वदत विसवल्ली-सरणिभिर् मृणाली-तन्दूभ्यः सिचय-रचना कुत्र भवतु । क्व वा पारीमेयो बत बकुल-दाम्नां परिमलः कथं स्वप्नः साक्षात् कुवलय-दृशं कल्पयतु ताम् ॥949॥ राजशेखरस्य । (Sk 2.60, स्र्क् 528) तत् तादृक् कुच-कुम्भ-भङ्गुरम् उरस् तच् च त्रपा-मन्थरं चक्षुः प्रेम-गुरुर् मनोभव-समुद्भेदः स वाम-भ्रुवः । रे स्वप्नः प्रलभापनीत-दयिता-दोर्-वल्ली-बन्धस्य किं सर्वं नीतवतोऽहम् एव भवतो दैवाद् अभूवं गुरुः ॥950॥ आचार्य-गोपीकस्य ।

96. नायकाभिलाषः शिखरिणि क्व नु नाम कियच् चिरं किम् अभिधानम् असाव् अकरोत् तपः । तरुणि येन तवाधर-पाटलं दशति बिम्ब-फलं शुक-शावकः ॥951॥ धर्म-कीर्तेः । (Sv 2030, Sd under 4.9, Srk 439) आर्यानङ्ग महा-व्रतं विदधता विन्ध्यानिलैः पारणां कृत्वा साङ्गम् अकारि केन मुरलाकूले कठोरं तपः । येनास्या रति-खेद-मेदुर-मृदु-श्वासाधिवास-स्पृशः पीयन्तेऽधरसी-धवो विहसित-ज्योत्स्नोपद्-अंशं रहः ॥952॥ योगोकस्य । ध्यायन् किं दनुज-द्विषं क्व नु महा-तीर्थे क्व पुण्ये क्षणे कैर् वा निर्मल-कर्मभिः करिपतिः प्राण-व्ययं लम्भितः । द्यूते यद्-दशनांशु-पाशक-युगं हाराभिरामोल्लसन् नीरन्ध्र-स्तन-मण्डल-द्वयम् इदं मृद्-अङ्गि मृद्गाति ते ॥953॥ आचार्य-गोपीकस्य । अधीराक्ष्याः पीन-स्तन-कलसम् आस्कन्दसि मुहुः क्रमाद् ऊरु-द्वन्द्वं कलयसि च लावण्य-ललितम् । भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहृति-कलाम् अये वीणा-दण्ड प्रकटय फलं कस्य तपसः ॥954॥ वाचस्पतेः । (Srk 422)

Page 81: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं न बन्धूकस्येदं मुकुलम् अधरस् तद्द्युति-धरः । ममाप्य् एषा भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते कृतं यत्नैर् एभ्यो विरम विरमेत्य् अञ्जलिर् अयम् ॥955॥ राजशेखरस्य । (Srk 409)

97. नायिकाभिलाषः तिर्यग्-वर्तित-गात्र-यष्टि-विषमोद्वृत्त-स्तनास्फालन- त्रुट्यन्-मौक्तिक-मालया स-पुलक-स्वेदोल्लसद्-गण्डया । दूराद् एव विलोकयेत्य् अभिमते तद् वक्त्र-दत्तेक्षणं दुर्वार-स्मरया तया सहचरी गाढं समालिङ्गिता ॥956॥ रुद्रटस्य । (ST 1.56a) अभिमुख-गते यस्मिन्न् एव प्रिये बहुशो वदत्य् अवनत-मुखं तूष्णीम् एव स्थितं मृग-नेत्रया । अथ किल वलल्-लीलालोकं स एष तथेक्षितः कथम् अपि यथा दृष्टा मन्ये कृतं श्रुति-लङ्घनम् ॥957॥ तस्यैव । (ST 1.56a) व्याजृम्भणोन्नमित-दन्त-मयूख-जाल- व्यालम्बि-मौक्तिक-गुणं रमणे मुदेव । ऊर्ध्वं मिलद्-भुज-लता-वलय-प्रपञ्च- सत्-तोरणं हृदि विशत्य् अपरा व्युदासे ॥958॥ तस्यैव । (ST 1.57b) प्रविशति यथा गेहेऽकस्माद् बहिश् च विचेष्टते वदति च यथा सख्या सार्धं सहासम् इहोत्सुका ! दयित-वदनालोके मन्दं यथा च चलत्य् असौ मृग-दृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥959॥ तस्यैव । (ST 2.7a) न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्य् अङ्गानि मे यान्ति श्रोत्रतां किम् उ नेत्रताम् ॥960॥ अमरोः (amaru 63, Pv. 234, Sv. 2038, Spd. 3522)

Page 82: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

98. तनुता विगलन्तीं दधे यावद्-दोष्णा जघन-मेखलाम् । तावत् कलाप-वलयं विवेद गलितं न सा ॥961॥ रुद्रटस्य । स्मरेण संतक्ष्य वृथैव बाणैर् लावण्य-शेषां kåatäm अनायै । अनङ्गताम् अप्य् अयम् आप्यमानः स्पर्धां न सार्धं विजहासि तेन ॥962॥ कवि-पण्डित-श्रीहर्षस्य । (Nc 3.109) सर्वात्मना प्रहरतापि मनोभवेन संदर्शितं परम-कौतुकम् आयताक्ष्याः । लावण्य-विभ्रम-विलास-विचेष्टितानि नो खण्डितानि गमिता च तनुस् तनुत्वम् ॥963॥ भासोकस्य । (स्व् 1088) एकां कृत्वा तनुम् अनुपमां चन्द्र-चूडेन सार्धं यस् त्यक्तोऽर्धः सतत-विरह-क्लेश-भागी भवान्या । तेनाङ्गानां रचितम् उचितं संविभक्तेन कर्तुं नूनं दूनां तनु-तनु-लतां निर्ममे तां विरिञ्चिः ॥964॥ आचार्य-गोपीकस्य । अपनिद्र-मधूक-पाण्डुरा सुदृशोऽदृश्यत गण्ड-मण्डली । गमिताश्रु-जल-प्लवैर् इव क्रशिमाकीर्णतयापि निम्नताम् ॥965॥ शिल्हणस्य ।

99. गुण-कीर्तनम् तद्-वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् तच् चक्षुर् यदि हारितं कुवलयैस् तच् चेत् स्मितं का सुधा । धिक् कन्दर्प-धनुर्-भ्रुवौ च यदि ते किं वा बहु ब्रूमहे यत् सत्यं पुनरुक्त-वस्तु-विमुखः सर्ग-क्रमो वेधसः ॥966॥ राजशेखरस्य । (Br 2.17, Sk 4.72, Vsb 1.14, Sd under 10.113, Srk 457, Spd 3373)

Page 83: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

दृष्टं चेन् मुखम् उन्मुखेन शशिना धूमायिते चक्षुषी स्पृष्टा चेद् इदमीय-कान्ति-कुलिशैः क्लिश्यन्ति हन्त त्वचः । जाता स्मो बत वीणयापि वधिरास् तस्याः श्रुतं चेद् वचः पीतश् चेद् अधरस् तद् इद्त्थम् अभजद् द्राक्षा-रसः क्षारताम् ॥967॥ कस्यचित् । निर्माण-नैपुण-विधेर् अवधि-विधातुर् उद्दाम-धाम मकर-ध्वज-राजधानी । सा चन्द्र-बिम्ब-वदना तरलायताक्षी साक्षाद् इयं किम् अपि जन्म-परिग्रहस्य ॥968॥ कस्यचित् । सा यैर् दृष्टा न वा दृष्टा मुषिताः समम् एव ते । हृतं हृदयम् एकेषाम् अन्येषां चक्षुषः फलम् ॥969॥ कस्यचित् । (स्र्क् 500) आभरणस्याभरणं प्रसाधन-विधेः प्रसाधन-विशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस् तस्याः ॥970॥ कालिदासस्य । (Vik 2.3)

100. उद्वेगः दुःखानि तिष्ठत चिरं मम चित्त-भूमौ युष्माकम् एव वसतिर् विधिना कृतेयम् । यद्-दैव-दुर्विलसित-क्रकच-प्रहारैश् छिन्नोऽपि न त्रुटति जीवन-तत्त्व-बन्धः ॥971॥ कस्यचित् । अग्न्य्-आकारं कलयसि पुरश् चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिर-मरुता दह्यसे पद्मिनीव । प्राणान् धत्से कथम् अपि बलाद् गच्छतः शल्य-तुल्यांस् तत् केनासौ सुतनु जन्तिओ मान्मथस् ते विकारः ॥972॥ रुद्रटस्य । (ST 2.11a) एते चूत-महीरुहोऽप्य् अविरलैर् धूमायिताः षट्पदैर् एते प्रज्वलिताः स्फुटत्-किसलयोद्भेदैर् अशोक-द्रुमाः । एते किंशुक-शाखिनोऽपि मलिनैर् अङ्गारिताः कुड्मलैः

Page 84: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥973॥ वाक्कूटस्य । (स्र्क् 759) कान्ता-मुखं सुरत-केलि-विमर्द-खेद- संजात-घर्म-कण-विच्छुरितं रतान्ते । आपाण्डुरं तरल-तार-निमीलिताक्षं संस्मृत्य हे हृदय किं शतधा न यासि ॥974॥ कस्यचित् । (स्व् 1289, स्प्द् 3466) चन्द्रोदञ्च चिरं मनोभव-चमू-चिह्नांशुकैर् अंशुभिर् मन्दं चन्दन-शैल-सौरभ-भरैश् चैत्रानिलाः सर्पत । उज्जृम्भस्व मधो मधुव्रत-वधू-वाचाल-वल्ली-शतैश् चापं मण्डलयन्न् अयं विरहिणां प्राणैः स्मरः क्रीडतु ॥975॥ शान्त्याकरस्य ।

101. विलापः । यत् त्वन्-नेत्र-समान-कान्ति सलिले मग्नं तद् इन्दीवरं मेघैर् अन्तरितः प्रिये तव मुख-च्छायाभिरामः शशी । ये च त्वद्-गमनानुकारि-गतयस् ते राज-हंसा गतास् त्वत्-सादृश्य-विनोद-मात्रम् अपि मे दैवेन न क्षम्यते ॥976॥ कालिदासस्य । (Mn 5.2, Kuval, p.12; Sk 4.21, 5.486; Sv 1366, Sd under 10.81) दग्धा स्निग्ध-वधू-विलास-कदली वीणा समुन्मूलिता पीता पञ्चम-काकली-कवलिता शीत-द्यूतेः कौमुदी । प्लुष्टाः स्पष्ट्मनेक-रत्न-निवहा नालं रतेः केवलं कन्दर्पं हरता हरेण भुवनं निःसारम् एतत् कृतम् ॥977॥ रुद्रटस्य । (ST 2.60a) स्निग्ध-श्यामल-कान्ति-लिप्त-नियतो वेल्लद्-बलाका घना वाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाः कलाः । कामं सन्तु दृढं कठोर-हृदयो रामोऽस्मि सर्वं-सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा bhava ॥978॥ kasyacit | (Sd under 2.16) ehy ehi kva गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम् एतस्य त्वचम् उच्चरामि कुचयोर् विन्यस्य वर्णांशुकम् । मत्-सौभाग्य-बुभुत्सयापि विपिनेष्व् एकाकिनी मा स्म भूर्

Page 85: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

विद्विष्टा मयि संचरन्ति सरले मायाविनो राक्षसाः ॥979॥ कस्यचित् । किं खिद्यसे भुज मुधाधर ताम्यसि त्वं चक्षुर् विमुञ्च शुचम् अस्ति हृदि प्रियेयम् । आश्लेष-चुम्बन-विलोकन-केलयोऽपि सेत्स्यन्ति वः स्फुटति मे हृदयं मुहूर्तम् ॥980॥ शान्त्याकर-गुप्तस्य ।

102. चन्द्रोपालम्भः यस् तापः शमितो मृगाङ्क जगतां या म्लानिर् उन्मूलिता यामिन्या गगनस्य याः स्मृति-पथं नीतास् तमो-वीचयः । यत् क्षामत्वम् अपाकृतं जल-निधेर् यः कैरवाणां हृतो मोहस् तत् कथम् अत्र दुःखिनि जने सर्वं समावेशितम् ॥981॥ उमापतिधरस्य । प्रिय-विरह-अमहुष्ण्यान् मुर्मुरामङ्ग-लेखा- मयि हतक-हिमांशो मा स्पृश क्रीडयापि । इह हि तव लुठन्तः प्लोष-भावं भजन्ते दर-जरठ-मृणाली-काण्ड-मुग्धा मयूखाः ॥982॥ राजशेखरस्य । (Vsb 3.23, स्र्क् 714) सूतिर् दुग्ध-समुद्रतो भगवतः श्री-कौस्तुभौ सोदरौ सौहार्दं कुमुदाकरेषु किरणाः पीयूष-धारा-किरः । स्पर्धा ते वदनाम्बुजैर् मृग-दृशां तत्-स्थाणु-चूडामणे हंहो चन्द्र कथं नु मुञ्चसि मयि ज्वाला-मुचो वेदनाः ॥983॥ कस्यचित् । (Vsb 3.13, स्र्क् 799) मुखरय स्व-यशो नव-डिण्डिमं जल-निधेः कुलम् उज्ज्वलयाधुना । अपि गृहाण वधू-वध-पौरुषं हरिण-लाञ्छन मुञ्च कदर्थनाम् ॥984॥ कवि-पण्डित-श्री-हर्षस्य । (Nc 4.53) आश्वासयति काकोऽपि दुःखितां पथिकाङ्गनाम् । त्वं चन्द्रामृत-जन्मापि दहसीति किम् उच्यताम् ॥985॥

Page 86: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

काश्मीर-कमहा-मनुष्यस्य । (स्व् 1956)

103. मदनोपालम्भः । नाथानङ्ग निदेश-वर्तिनि जने कस् तेऽभ्यसूया-रसश् चापारोपित-सायकस्य भवतः को नाम पात्रं रुषः । विश्राम्यन्तु शरा निषीदतु धनुः शिञ्जापि संयम्यतां माकन्दाङ्कुर-कोमले मनसि नः को बाण-मोक्ष-ग्रहः ॥986॥ गोवर्धनस्य । देवेन प्रथमं जितोऽसि शशभृल्-लेख-भृतानन्तरं बुद्धेनोद्धत-बुद्धिना स्मर ततः कान्तेन पान्थेन मे । त्व्यक्त्वा तान् बत हंसि माम् अपि कृशां बालाम् अनाथां स्त्रियं धिक् त्वा धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् शरान् ॥987॥ विद्यायाः । (स्र्क् 701) आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम । कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु ॥988॥ राजशेखरस्य । (स्र्क् 771) हरसि हृदयं वेगाद् अन्तः प्रविश्य शरीरिणाम् अथ जनयसि क्रीडा-हेतोर् विकार-परम्पराम् । वितरसि मुहुर् मोहं पश्चान् निकृन्तसि जीवितं कितव किम् इयं चेष्टा लोके तवार्थ-जनोचिता ॥989॥ गोशरणस्य । कष्टं हृदि ज्वलति शोक-मयो ममाग्निस् ते चक्षुषी च विरह-ज्वर-जागरुके । एतन् मनो भ्रमति विष्वग्-असूंस् तथापि त्वं पश्यतोहर इव स्मर हर्तु-कामः ॥990॥ कस्यचित् ।

104. मेघोपालम्भः पाथोवाह किम् अम्बुभिः प्रियतमा-नेत्राम्बु-सिक्ता मही किं गर्जैः सुतनोर् अमन्द-रुदितैर् उज्जागरा भूर् अपि ।

Page 87: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

वातैः शीकरिभिः किम् इन्दु-वदनाश्वासैः स-बाष्पैर् अलं सर्वं ते पुनरुक्तम् एतद् अपुनः-पूर्वा पुनर् मद्-व्यथा ॥991॥ देव-बोधस्य । नो रुद्धं गगनं पयोद-पटलै रुद्ध-प्रिया-वाञ्छितं नो शीर्णाः कमलाकराः कृश-तनोः शीर्णा मनो-वृत्तयः । नो पूरः सरिताम् अपूरि दयिता-नेत्राम्बु-कल्लोलिनी धिग् धिङ् मारकदर्थितां व्यथयता पाथो-भृता किं कृतम् ॥992॥ तस्यैव । आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस् तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः । अन्तर् मे दयिता-मुखं सखे जल-धर त्वं दग्धुम् एवोद्यतः ॥993॥ यशोधर्मणः । (स्र्क् 240, Smv 43.33) हंसानां गतयो हृता यदि तया कूजन्त्व् अमी सोत्सुकास् तत्-केशैर् हृत-बर्ह-कान्तय इमे नृत्यन्तु वा बर्हिणः । लावण्यं हृतम् अस्य दग्ध-शशिनस् तापं करोत्व् एष मे यूयं गर्जथ यन् निरागसि मयीत्य् एतन् न युक्तं घनाः ॥994॥ कस्यचित् । दग्धा पूर्वम् अहं वसन्त-समये चूताङ्कुरैः कोकिलैः प्रायः प्रावृषि गर्जितैः किम् अपरं कर्तव्यम् अद्य त्वया । दीना कान्त-वियोग-दुःख-विधुरा क्षामा तनुर् वर्तते क्षारं प्रक्षिपसि क्षते जलधर प्राणावशेष-स्थितेः ॥995॥ कस्यचित् ।

105. उन्मादः अप्य् आमीलित-पङ्कजां कमलिनीम् अप्य् उल्लसत्-पल्लवां वासन्तीम् अपि सौध-भित्ति-पतिताम् आत्म-प्रतिच्छायिकाम् । मन्वानः प्रथमं प्रियेति पुलक-स्वेद-प्रकम्पाकुलं प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥996॥ कस्यचित् । नियमितम् अपि मानसं तपोभिः प्रविशति वैशस-वारिधावगाधे । अयम् अपि चिर-विस्मृतोऽपि धैर्यं

Page 88: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

व्यपनयतीव पुनर् मनो-विकारः ॥997॥ कस्यचित् । व्याधूतं पवनेन पल्लवम् इदं तस्याः क्रुधा नाधरः स्रंसन्ते कुसुमान्य् अमूनि न पुनर् बाष्पाम्भसां बिन्दवः । एषां झाङ्कृतिर् आकुला मधुलिहाम् आर्तो न मन्यु-ध्वनिर् धिक् कष्टं द्रुम-सङ्गता मृदुर् इयं वल्ली न मे वल्लभा ॥998॥ श्री-लक्ष्मण-सेन-देवस्य । क्वाकृत्यं शश-लक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणाम् उपशान्तये श्रुतम् अहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्योधरं पास्यति ॥999॥ kasyacit | (Sk 1.177, Sv 1343, Sd under 3.240, Smv 43.30) अमी कारागारे निविड-नलिनी-नाल-निगडैर् निबध्यन्तां हंसाः प्रथम-विसकन्दाङ्कुर-भिदः । नवे वासन्तीनाम् उदयिनि वने गर्भ-कलिका- च्छिदो निर्धार्यन्तां परभृत-युवानो मद-कलाः ॥1000॥ कस्यचित् ।

106. अनङ्ग-लेखः ताडीदलं यद् अकठोरम् इदं यद् एषा मुद्रा स्तनाङ्क-घन-चन्दन-पङ्क-मूर्तिः । यद् बन्धनं विसलता तन्-तन्तुभिश् च कस्याश्चिद् एष गलितस् तद् अनङ्ग-लेखः ॥1001॥ कस्यचित् । (Vsb 3.21, स्र्क् 1691) पाणि-प्रेङ्खणतो विशीर्ण-शिरसः स्वेदाम्बु-भग्न-श्रियस् तत्-कृत्याकृति-लेशतो मनसि ते किञ्चित् प्रतीतं गताः । वैचित्र्यापुनर् उक्त-लाञ्छन-भृतः खण्डेन वामेन वा व्याक्षेपं कथयन्ति पक्ष्मल-दृशो लेखाक्षर-श्रेणयः ॥1002॥ राजशेखरस्य । (Vsb 3.22, स्र्क् 1690) कृत-सरल-मृणाली-सूत्र-संतान-बन्धः कुच-मुकुल-मुखाङ्कश् चन्दनोपात्त-मुद्रः । स्मर-शबर-शराणाम् एष लक्ष्यी-भवन्तीं

Page 89: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कथयति ननु लेखस् तम् अनुद्घाटितोऽपि ॥1003॥ कस्यचित् । तुल्यानुराग-पिशुनं ललितानुबन्धं पत्रे निवेशितम् उदाहरणं प्रियायाः । उत्पश्यतो मम सखे मदिरेक्षणायास् तस्याः समागतम् इवानन-माननेन ॥1004॥ कालिदासस्य । (Vik 2.13) क्वापि स्वेद-कणा-निपात-मसृणं कुत्रापि कम्प-स्खलत्- पाणि-व्यस्त-लिपि क्वचिद् घन-पतद्-बाष्पाम्बु-लिप्ताक्षरम् । क्वापि श्वास-महोर्मि-मर्मरम् इदं ताडङ्क-ताडी-दलं वर्णैर् एव विना व्यनक्ति सुदृशो भावैकतानं मनः ॥1005॥ उमापति-धरस्य ।

107. वन-विहारः उज्झन्त्यः स्वर्ण-काञ्चीर् झणिति रशनया चम्पक-न्यास-मय्या तन्वत्यस् तार-हारान् विचकिल-कलिका-पङ्क्ति-मुद्रावलीभिः । किं चाशोक-प्रवालैर् अरुण-मणि-मयान् संत्यजन्त्योऽवतंसान् उत्कीर्णाः काम-बाणैर् इव हृदि सुहृदो वल्लभानां बभूवुः ॥1006॥ राजशेखरस्य । दूरोदञ्चित-बाहु-मूल-विलसच्-चीन-प्रकाश-स्तना- भोग-व्यायत-मध्य-लम्बि-वसना निर्मुक्तनाभी-ह्रदा । आकृष्टोज्झित-पुष्प-मञ्जरि-रजः-पातावरुद्धेक्षणा चिन्त्वत्याः कुसुमं धिनोति सुदृशः पादाग्र-दुःस्था तनुः ॥1007॥ उमापति-धरस्य । कङ्केलिर् एष किम् अचेतन एव सत्यं नम्नः स्वयं न कुसुमानि ददाति यस्ते । धूर्तोऽथवा नमति नायम् उदस्त-बाहु- व्यक्तोन्नत-स्तन-तटान्तदिदृक्षयेव ॥1008॥ तस्यैव । एतस्मिन् सुतनु लता-गृहेऽतिरम्यं मालत्याः कुसुमम् अनाचितं परेण । इत्य् उक्त्वा मृदु-कर-पल्लवं गृहीत्वा

Page 90: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मुग्धाक्षीं रहसि निनाय कोऽपि धूर्तः ॥1009॥ जयमाधवस्य । तासां पीन-स्तन-कलसयोः स्थूल-मुक्ताभिरामा- वेणी-भूतास् त्रिवलि-विषमे तिर्यग्-आयाम-भाजः । वक्त्रे लोलालक-विलुलिताः केतक-क्षोद-लक्ष्मीं प्राप्ताः क्रीडा-वन-विहरणे बिन्दवः स्वेद-वाराम् ॥1010॥ धोयीकस्य ।

108. जल-क्रीडा आयास-श्लथ-बाहु-वल्लिर् अधिक-स्मेरइ ##### लोलापाङ्ग-कपोल-पालिर् अलिक-स्तोमार्ध-लुप्तालका । न्यस्यन्ती मदयत्य् अनावृत इव प्रच्छादनायाञ्चलं मुग्धा स्वेद-निपीत-सूक्ष्म-सिचय-व्यक्त-स्तनी वक्षसि ॥1011॥ तुङ्गोकस्य । अम्भोभि-स्तनकुम्भयोस् तव घन-श्लेषात् समुत्कीर्णतां याताया शुक-वक्रिम-प्रणयिनी सेयं न लुप्ता लिपिः । किं चैतां कुसुमेषु कुञ्जर-शिरो-नक्षत्र-मालां तिरो- धित्सुर्निष्फलम् एव मज्जसि नभः स्वच्छे सरोवारिणि ॥1012॥ धर्माशोक-दत्तस्य । मुग्धाङ्गना कापि सरोज-पत्रे विलोलिताम्भः-कणिकां विलोक्य । प्रसारयामास जवेन पाणिं ससम्भ्रमं मौक्तिक-शङ्कयेव ॥1013॥ वल्लभ-देवस्य । (स्व् 1875) बिभ्राणास् तोय-लग्नं वसन-मर-शनादामनि श्रोणि-भारे दूराद् अन्योन्य-साचि-स्मित-चतुर-सखी-कामिभिर् वीक्ष्यमाणाः । उत्तेरुस् तीर-लेखां विपुल-कमलिनी-पत्रम् ईषद् विलक्षा- वक्षोजाग्रेषु कृत्वा हरिण-शिशु-दृशो वीत-चीनांशुकेषु ॥1014॥ धोयीकस्य । मोक्तुं स्नानांशुकानि स्मर-रभस-रसस्यानुकूलैर् दुकूलैः संस्कर्तुं केश-पाशान् अगुरु-सुरभिणा धूप-धूमोद्गमेन । ताम्बूलोल्लेख-रेखाम् अपि विरचयितुं धौत-पृष्ठेऽधरोष्ठे

Page 91: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तीरोत्तीर्णास् तरुण्यः क्षणम् उपविविशुर् वल्लि-केली-गृहेषु ॥1015॥ राजशेखरस्य ।

109. वेशः वक्त्रेन्दुर् मृग-लाञ्छनेन वलितः पत्रावली-संगमात् कण्ठे कम्बु-विडम्बिनि द्विगुणितास् तारापहार-स्रजः । दोर्-वल्ली-युगले मृणाल-सुहृदि ग्रन्थि-भ्रमायाङ्गदं मन्ये भूषणम् एव दूषण-पदे तत् प्राप्य तस्या वपुः ॥1016॥ विरिञ्चेः । कौसुम्भं कुच-कुम्भयोर् निवसनं सौवर्णिकं कर्णयोस् ताडङ्क-द्वयम् आञ्जनी नयनयोर् आलेख्य-लेखा-लिपिः । काश्मीरेण तमाल-पत्रम् अलिके हैमी करे कङ्कण- श्रेणिः पाशयितुं जगन्त्य् अलम् अलङ्काराः कुरङ्गी-दृशः ॥1017॥ उमापति-धरस्य । दीर्घापाङ्गं नयन-युगलं भूषयत्य् अञ्जन-श्रीस् तुङ्गाभोगौ प्रभवति कुचाव् अर्चितुं हार-यष्टिः । मध्य-क्षामे वपुषि लभते स्थाम कूर्पास-लक्ष्मीः श्रोणी-बिम्बे गुरुणि रशनादाम-शोभां बिभर्ति ॥1018॥ कस्यचित् । कण्ठे मौक्तिक-मालिका स्तन-तटे कार्पूर-मध्यं रजः सान्द्रं चन्दनम् अङ्गके वलयिता पाणौ मृणाली-लता । तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहितः ॥1019॥ राजशेखरस्य । (Vsb 3.16, स्र्क् 385) इन्दोश् चन्दन-बिन्दुनैव दशन-च्छायं तदीयं मुखं चक्रं लोचन-भल्ल-मार्जन-विधौ शाणस्य तत् कुण्डलम् । भिन्नानां कुच-कन्दरा स्मित-सुधा-कुल्येव मुक्तावली पादाब्जे ध्वनद्-इन्द्रनील-वलयं रोलम्ब-मालैव सा ॥1020॥ शाण्डिल्यस्य ।

110. दूती-संवादः

Page 92: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

उत्तिष्ठ यदि जीवन्तीं माम् इच्छसि तम् आनय । अहं नेतुम् अशक्यापि सुदूरम् इदम् अन्तरम् ॥1021॥ कस्यचित् । कामं निष्करुणं वेत्सि वेत्सि तं बहु-वल्लभम् । दूति चूताङ्कुर-खरा दिशो वेत्सि न वेत्सि किम् ॥1022॥ कस्यचित् । जीवितं जल-तरङ्ग-विलोलं यौवनं त्रि-चतुराणि दिनानि । शारदभ्र-तरला तनु-कान्तिः गच्छ दूति वद सत्वरम् एतत् ॥1023॥ कस्यचित् । यस्मिन् बाष् बाष्प-तरङ्गिताश्रु-कलुषा दृष्टिर् न सिद्धिं गता नो हस्तेन विवर्तमान-वलयेनालिङ्गितो न स्थितः । येन स्त्री-हृदयस्य पद्म-मृदुनः संभावितो नात्ययस् तं गत्वा हृदयं किम् अश्म-सदृशं त्वं दूति वक्तुं क्षमा ॥1024॥ कस्यचित् । (स्व् 1187) दूति त्वं तरुणी युवा स चपलः श्यामास् तमोभिर् दिशः संकेतः स-रहस्य एष विपिने संकेतकावासकः । भूयो भूय इमे वसन्त-मरुतश् चेतो नयन्त्य् अन्यथा गच्छ क्षेम-समागमाय निपुणं रक्षन्तु ते देवताः ॥1025॥ शीला-भट्टारिकायाः । (स्व् 1188, स्प्द् 3439, Smv 41.11)

111. स्त्री-विलोभनम् प्रियतम-भुज-पञ्जरोपगूढा शशि-तिलकेषु विभावरी-मुखेषु । अनुभव-मद-विभ्रमोपदिष्टान्य् अविनय-दुर्ललितानि मन्मथस्य ॥1026॥ कस्यचित् । स्तन-युग-वहनालसं च मध्यं चरण-युगं च नितम्ब-भार-खिन्नम् । यदि वहसि बिभर्षि किं वृथैकं हृदयम् idaa दयितानुराग-शून्यम् ॥1027॥

Page 93: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् । सुलभम् अनृजु जीवितान्य् अनित्यान्य् अति-सुभगे व्यतिपाति यौवनं च । अनुभव-फलम् आत्मनो गुणानां दिवि सुखम् अस्ति न चापरोक्षम् एतत् ॥1028॥ कस्यचित् । यदि बृहज्-जघनापघना तनुर् यदि च दीर्घ-विलोचनम् आननम् । इदम् उपैति रतेर् अभिधेयतां वहति कस्य कृते मदनो धनुः ॥1029॥ कस्यचित् । स्तन-युगम् असिताक्षि सुन्दरीणां भवति ततः शुभम् अप्य् अबन्ध्य-शोभम् । यदि किल लभते प्रियार्पितानां रसम् उपगूहन-पीडनामृतानाम् ॥1030॥ कस्यचित् ।

112. पुं-विलोभनम् स्मित-मधु-स्नपिताधर-पल्लवाम् अभिनवोल्लसित-स्तन-कुड्मलाम् । गुण-फलां त्वम् इमाम् अबलालतां तरुर् इवोद्वह पुष्पवतीं लताम् ॥1031॥ कस्यचित् । गृहीतं ताम्बूलं परिजन-वचोभिर् न कथम् अपि स्मरत्य् अन्तःशून्या सुभग विगतायाम् अपि निशि । ततेवास्ते हस्तः कलित-फणि-वल्ली-किसलयस् तथवास्यं तस्याः क्रमुक-फल-फाली-परिचितम् ॥1032॥ बिल्हणस्य । (स्प्द् 3475, प्व् 187 हरिहरस्य, UN 13.59) त्वं शीतलो न व्यजनानुरागी दूरान्तरस् तापवती च कान्ता । कामं न शक्ता शरदं विषोढुं स्थाने समाकाङ्क्षति सा हि मर्तुम् ॥1033॥

Page 94: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

शब्दार्णवस्य । विकसिताधरम् आयत-लोचनं पिब रहस्य् अभिरामम् इदं मुखम् । रुचिर-पत्र-विलम्बित-केशरं मधुकरः सरसीव सरोरुहम् ॥1034॥ कस्यचित् । नाग-वल्लि-रुधिरोहतु पूगं रात्रिर् एण-तिलकेन समेतु । त्वाम् असौ भजति कोकिल-कण्ठी वाचम् अर्चतु कवेः सुकृतोऽर्थः ॥1035॥ राजशेखरस्य ।

113. दूतिकोपालम्भः निःशेष-च्युत-चन्दनं स्तन-तटं निर्मृष्ट-रागोऽधरो नेत्र दूरम् अनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्या-वादिनि दूति बान्धव-जनस्याज्ञात-पीडागमे वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥1036॥ suvibhokasya | (Sk 4.236, SD under 2.23, Smv 48.2, Srk 837) sva-कार्य-बुद्ध्यैव सदा मद्-अर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या । त्वया फलेनैव विभावितोऽयं मया सहाभिन्न-शरीर-वादः ॥1037॥ छित्तोकस्य । (स्र्क् 853) अधरो वीत-रागस् ते कषाये तव लोचने । विहारः कण्ठ-देशस् ते दूति प्रव्रजितासि किम् ॥1038॥ भिक्षोः । (स्र्क् 840) साधु दूति पुनः साधु कर्तव्यं किम् अतः परम् । यन् मद्-अर्थे विरुग्णासि dantair api nakhair api ||1039|| tasyaiva | (Srk 839)

Page 95: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना । स-व्रणा एव शोभन्ते वीराधर-पयोधराः ॥1040॥ कस्यचित् । (स्व् 1428, स्प्द् 3510)

114. नायिका-गमनम् शय्यागारं व्रजन्त्याश् चतुर-सहचरी-मुग्धोक्ति-मिश्रं प्राणेशायाः स्मर-ज्यारणितम् इव समाकर्ण्य मञ्जीर-घोषम् । यामिन्याः पूर्व-यामे विगलति विततौत्सुक्यम् उज्जृम्भमाणो धन्यो निद्रा-च्छलेन श्लथयति सुहृदां नर्म-गोष्ठी-प्रबन्धम् ॥1041॥ विक्रमादित्यस्य । नितम्ब-गुर्वी बहुशः श्रमेण विश्रम्य सोपान-पदेषु काचित् । काञ्ची-करालम्बित-वाम-पाणिर् उत्थाय हर्म्यं कलयारुरोह ॥1042॥ राजशेखरस्य । एषागतैव निबिरी-सनितम्ब-बिम्ब- भारेण पक्ष्मल-दृशः क्रियते तु विघ्नः । यान्त्या इतीव दयितान्तिकम् एणदृष्टेर् अग्रे जगाम गदितुं लघु-चित्त-वृत्तिः ॥1043॥ रत्नाकरस्य । प्रकामं सुप्रातं तव नयन संपन्नम् अभितस् तवाप्य् आप्तं चेतः फलम् इह मनो-राज्य-लतया । स्मरायास-प्रोष-प्रशम-विधि-सिद्धौषधिर् इयं स्फुरन्ती संप्राप्ता शशधर-कलेव प्रियतमा ॥1044॥ कस्यचित् । चेतः कातरतां जहीहि सपदि स्थैर्यं समालंव्यताम् आयाता स्मर-मार्गण-व्रण-परित्राणौषधिः प्रेयसी । यस्याः श्वास-समीर-सौरभ-पतद्-भृङ्गावली-वारण- क्रीडा-चञ्चल-पाणि-कङ्कण-झणत्कारो मुहुर् मूर्च्छति ॥1045॥ kasyacit | (Smv 70.8, Srk 1641)

Page 96: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

115. नायकागमनम् संकीर्णं शयनीयम् अर्पय कुरु द्वेधोपधान-क्रियाम् अभ्यासे कुरु ताल-वृन्तकम् इति व्यापारयन्त्या सखीम् । आयातस्य पुनर्-विलास-भवनं कन्दर्प-दीक्षा-गुरोर् अभुत्थानम् अपि प्रमोद-जडया नाविष्कृतं सुभ्रुवा ॥1046॥ जलचन्द्रस्य । द्वारागतं काप्य् अवगम्य कान्तम् उन्नम्य वक्त्रं सिचयाञ्चलेन । विमुञ्चती मण्डन-कर्म-दीर्घं यथायथात्मानम् अलंचकार ॥1047॥ राजशेखरस्य । काप्यागतं वीक्ष्य मनोधिनाथं समुत्थिता सादरम् आसनाय । करेण शिञ्जद्-वलयेन तल्पम् आस्फालयन्ती कलमाजुहाव ॥1048॥ तस्यैव । प्रियतमम् अवलोक्य स्वाशरयाद् उत्पतन्त्याः सरभसम् अपरस्याः पाद-मूले सलीलम् । अपतद् अथ कराग्राद् अच्छ-रत्नात्म-दर्शः शशधर इव वक्त्र-च्छायया निर्जित-श्रीः ॥1049॥ कस्यचित् । द्वार्पान्त-निरन्तरे मयि तया सौन्दर्य-सार-श्रिया प्रोल्लास्योरु-युगं परस्पर-समासक्तं समापादितम् । आनीतं पुरतः शिरोंशुकम् अधः कॢप्ते चले लोचने वाचस् तच् च निवारितं प्रसरणं संकोचिते दोर् लते ॥1050॥ कस्यचित् ।

116. वाद्यम् पुरन्ध्रीणां पीनैस् तुलित-परिणाह-स्तन-तटैर् द्रुतं संमृज्यन्तां कर-किसलयैर् झर्झर-पुटाः । कलं गुञ्ज मुग्धं पिबतु मधु-दिग्धाधर-दलं मुखं नीलो वेणुः कमलम् इव माला मधुलिहाम् ॥1051॥

Page 97: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

विशाख-दत्तस्य । धत्ते व्यक्तिं रसितम् असकृज् जर्जरं झर्झराणां स्तोकोत्तुङ्ग-ध्वनित-लहरी-भेरिका नानदीति । धीरैः स्निग्धैः कर-किसलयैर् आहताः किन्नराणां शब्दायन्ते नव-घन-घटा-मन्द्र-नादं मृदङ्गाः ॥1052॥ उमापति-धरस्य । नान्तः-कर्षन्ति केषां कृत-पद-रचनैः पामर-ग्राम-नारी वक्षोजोत्तुङ्ग-तुम्बी-फल-निहत-मृदूत्सर्पि-गम्भीर-शब्दैः । उद्गीताः शृङ्ग-कोटी-स्थगित-कर-शिखालोल-कल्लोल-वीणा- तन्त्री-क्वाणानुरूप-ध्वनिभिर् अभिनय-व्याहृताः काव्य-बन्धाः ॥1053॥ कस्यचित् । वक्षोजाभोग-गुर्वोर् मुखरयति युगं कांस्ययोः कापि कान्ता प्रयोदत्त-व्रणाली-विधुरित-मधुरं वेणवे कापि दत्ते । काचित् कृत्वाङ्ग-भङ्गं प्रसृत-मुदम् इव स्निग्ध-मुग्ध-प्रणादं वारं वारं कराभ्यां प्रहरति मुरजं गीत-संवाद-रम्यम् ॥1054॥ कालिदास-नन्दिनः । वीनया च निनदेन च वेणोः केकया च फल-कण्ठ-गिरा च । शीत्कृतैश् च रणितैश् च वधूनां भुञ्जते श्रुति-सुखानि युवानः ॥1055॥ राजशेखरस्य ।

117. नृत्यम् रम्यं गायतु वा तरङ्गयतु वा व्यावर्तनैर् भ्रूलते व्यालोलं नयनं च नर्तयतु वा क्षुण्णः स एष क्रमः । शृङ्गारं पुनर् आतनोति मधुर-व्यावर्तना नर्तकी प्रत्यङ्गं रस-पेशलानि करणान्य् आधाय यन् नृत्यति ॥1056॥ प्रियंवदस्य । विलोला भ्रू-वल्ली मसृण-तरला दृष्टिर् अधरः स्मित-स्निग्धो धीरा गतिर् अलसम् एवाङ्ग-चलनम् । स्वभाव-प्रव्यक्तोन्नत-नत-विभागा तनु-लता विभावो लास्येन स्फुरति कतरोऽस्या मृगदृशः ॥1057॥

Page 98: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

उमापति-धरस्य । वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामा विटप-सदृशं स्रस्त-मुक्तं द्वितीयम् । पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं नृत्यादस्याः स्थ्तिअम् अतितरां कान्तम् ऋज्वायतार्घम् ॥1058॥ कालिदासस्य । ((मालविकाग्निमित्र 2.6) अङ्गैर् अन्तर् निहित-वचनैः सूचितः सम्यग् अर्थः पाद-न्यासो लयम् अनुगतस् तन्-मयत्वं रसेषु । शाखा-योनिर् मृदुर् अभिनयस् तद्-विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्राग् अबन्धः स एव ॥1059॥ तस्यैव । (मालविकाग्निमित्र 2.8; Smv 109.73) ननृतुर् अनति-खेदं कौशिकी-वृत्ति-चञ्चच्- चटुल-चरण-चारी-चारु-चित्राङ्ग-हावाः । निज-हृदय-निमज्जन्-मारनाराच-साची- कृत-वदन-विनिद्राम्भोज-भाजो युवत्यः ॥1060॥ हरेः ।

118. गीतम् अलस-मुकुलिताक्षं वक्त्रम् आलोक्य तस्या मयि विलुलित-चित्ते मूक-भावं प्रपन्ने । श्रवण-कुवलयान्तश्-चारिणा षट्-पदेन क्षणम् अनुगत-नादं गीतम् अन्तः स्मरामि ॥1061॥ श्रीमल्-लक्ष्मण-सेन-देवस्य । नाधन्यैः क्षणदाविराम-मधुराः किञ्चिद् विनीता रसैः श्रोत्रैर् नापि च किन्नरी-कल-गलोद्गीतानि पेयानि च । श्रूयन्ते मृदु-पीत-वक्त्र-मरुतः पौराण-रीति-क्रम- व्यालोलाङ्गुलि-रुद्ध-मुग्ध-सुषिर-श्रेणी-रवा वेणवः ॥1062॥ योगेश्वरस्य । विलास-मसृणोलसन् मुसल-लोल-दोः-कन्दलाः परस्पर-परिस्खलद्-वलय-निःस्वनोद्-बन्धुराः । चलन्ति कल-दुङ्कृति-प्रसभ-कम्पितोरः-स्थल- त्रुटद्-गमक-सङ्कुलाः कलम-कण्डनी-गीतयः ॥1063॥

Page 99: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तस्यैव । (स्प्द् 582, स्र्क् 1178) चिन्वानाभिर् मधूकं मधुर-मधुकर-ध्वानि-चूताङ्कुराग्र- ग्रास-व्यग्रान्यपुष्ट-ध्वनित-धृत-जयारम्भ-संरम्भणाभिः । गीयन्ते वल्लवीभिः पथिक-सहचरी-प्राण-यात्रा-प्रदीपाः प्रातः प्रातर् वसन्त-स्वर-रचित-पदोद्गारिणो गीत-भेदाः ॥1064॥ विरिञ्चेः । क्वचिन् मसृण-मांसलं क्वचिद् अतीव तारं पदे प्रसन्न-सुभगं मुहुः सुरतरङ्ग-लीलाङ्कितम् । इदं हि तव वल्लवी-रणित-निर्गतैर् जल्पितं मनो मदयतीव मे किम् अपि साधु संगीतकम् ॥1065॥ वामनस्य ।

119. द्यूतम् आश्लेष-चुम्बन-रतोत्सव-कौतुकानि क्रीडा दुरोदर-पणः प्रतिभूर् अनङ्गः । भोगः स यद्यपि जये च पराजये च यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥1066॥ मुरारेः । (Ar 7.115, स्प्द् 3661, Smv 75.7, स्र्क् 606) आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं केलि-द्यूत-विधौ पणं प्रियतमे कान्तां पुनः पृच्छति । अन्तर्-गाढ-विगूढ-मन्मथ-स्फारी-भवद्-गण्डया स्वैरं शारि-विसारणाय निहितः खेदाम्बु-गर्भः करः ॥1067॥ योगेश्वरस्य । (स्र्क् 605, स्प्द् 3664, Smv 75.5) तथा गृहीतस् तन्वङ्ग्या विजयोपार्जितः पणः । यथा धन्याधरोष्ठेन हारितोऽपि जितं मया ॥1068॥ कस्यचित् । अक्ष-देव न पणीकृतेऽधरे कान्तयोर् जय-पराजये सति । अत्र वेति यदि वक्ति मन्मथः कस् तयोर् जयति जीयतेऽपि वा ॥1069॥

Page 100: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

काश्मीरक-जयवर्धनस्य । (स्व् 2048, Smv 75.8) सोत्कण्ठा च पराङ्मुखी च पुरतो बाला सखी-कौशलाद् अक्ष-द्यूत-विधौ विजित्य मदन-क्रीडा-पणं प्रेयसः । सानन्दा जयतोऽपि जृम्भित-घन-व्रीडापि सम्भोगितः संत्यक्तुं न च याचितुं न च परिच्छेदे बभूव प्रभुः ॥1070॥ जलचन्द्रस्य ।

120. दृष्टिः निरवधिर-कूपारः पीतः पुरा मुनिना मुहुर् निज-कर-पुटोत्सङ्गेनेदं मृषोद्यम् अभूद् अपि । यदि न विदुषां धैर्याम्भोधिं गभीरम् अवज्ञया नयन-नलिनी-नालाकृष्टं पिबन्ति मृग-दृशः ॥1071॥ धर्म-योगेश्वरस्य । प्रेयांसम् ईक्षितुम् अथेक्षण-तारकस्य दूराद् अपाङ्ग-पदवीम् अभिधावतोऽस्याः । आनन्द-बाष्प-जल-बिन्दु-निभेन सान्द्राः स्वेदाम्बु-सीकर-कणा इव संनिपेतुः ॥1072॥ कस्यचित् । विस्फाराः प्रथमं कुतूहल-वशाद् उत्क्षिप्त-पक्ष्म-श्रियो जात-व्रीडम् अथो विनम्र-सरलाः किंचिद् विलोलास् ततः । अभ्यासं पुनर् आकलय्य कलया कान्तं कुरङ्गी-दृशां सिञ्चन्तीव सुधा-च्छटाभिर् अनृजु-प्रागल्भ्य-गर्भा दृशः ॥1073॥ वीर्य-मित्रस्य । यद् भान न मदनो न विदन्ति दूत्यो वाग्-देवतापि न सुखं यद् अपि व्यनक्ति । तत्-कूट-गर्वित-दर-स्फुट-भाव-भाजो व्याकुर्वते मृगदृशां दृश एव तत्त्वम् ॥1074॥ कस्यचित् । आश्चर्य-स्तिमिताः क्षणं क्षणम् अथ प्रीति-प्रमीलत्-पुटा वातान्दोलित-पङ्क-जात-सुमनः-पीयूष-धारा-मुचः । एताः कस्य हरन्ति हन्त न मनः किंचित् त्रपा-मञ्जुल- प्रेम-प्रेरणम् अत्र मुग्ध-मुरचत्तारोत्तरा दृष्टयः ॥1075॥

Page 101: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

शङ्कर-धरस्य ।

121. कटाक्षः प्रणाली-दीर्घस्य प्रसृमर-तरङ्गस्य सुहृदः कटाक्ष-व्याक्षेपाः शिशु-शफर-फाल-प्रतिभुवः । सुधायाः सर्वस्वं कुसुम-धनुषोऽस्मान् प्रति सखे नवं नेत्राद्वैतं कुवलय-दृशः संनिदधति ॥1076॥ राजशेखरस्य । (Vsb 4.18, स्र्क् 520) तिष्ठन्त्या जन-सङ्कुलेऽपि सुदृशा सायं गृह-प्राङ्गणे तत्-कालं मयि निःसहालस-तनौ वीथ्यां मृदु प्रेङ्खति । ह्री-नम्राननयैव लोल-सरलं निश्वस्य तत्रान्तरे प्रेमार्द्राः शशि-खण्ड-पाण्डिम-मुषो मुक्ताः कटाक्ष-च्छ्टाः ॥1077॥ कस्यचित् । उपरि कवरी-बन्ध-ग्रन्थीन् अथ ग्रथिताङ्गुलीन् निज-भुज-तले तिर्यक् तन्व्या वितत्य विवृत्तया । विवृत-विलसद्-धामापाङ्ग-स्तनार्ध-कपोलया कुवलय-दल-स्रक्-सन्दिग्ध-श्रियः प्रहिता दृशः ॥1078॥ परमेश्वरस्य । (स्र्क् 509) वैदग्ध्य-क्रम-बद्ध-मुग्ध-हसित-ज्योत्स्नावलिप्ताधरे लब्धा किं नु कुरङ्ग-शाव-नयने दीक्षा त्वया मान्मथी । लीलानन्तर-मन्मथाः शशिमुखि क्षिप्यन्त एताः कथं कुन्देन्दीवर-दीर्घ-दाम-तरल-स्निग्धाः कटाक्ष-च्छटाः ॥1079॥ भङ्गुरस्य । स्वच्छन्दं मीनकेतोर् युवजन-मृगयाजात-कौतूहलस्य जाताबन्धावगच्छत्य् अधिगत-गरिमा कार्मुकोत्तंस-लक्ष्मीम् । यावल्-लोलाक्षि नायं प्रतिफलति बलच्-चन्द्रिका-कर्बुरान्तः- कालिन्दी-वीचि-मैत्रीम् अवतरति तवागोत्र-साक्षी कटाक्षः ॥1080॥ जलचन्द्रस्य ।

122. नायिका-चाटुः पाणौ पद्म-धिया मधूक-कुसुम-भ्रान्त्या तथा गण्डयोर् नीलेन्दीवर-शङ्कया नयनयोर् बन्धूक-बुद्ध्याधरे । लीयन्ते कवरीषु बान्धव-जन-व्यामोह-जात-स्पृहा

Page 102: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥1081॥ पाणिनेः । (स्र्क् 451, Smv 65.10) शोणस् तेऽधर-पल्लवो मधुमती कान्तिर् गिरो नर्मदा दृष्टिर् दिव्य-तरङ्गिणीव वदन-श्रीश् चन्द्रभागोपमा । गम्भीरा नलिनाक्षि नाभिर् अपि चेत् तद् देह-दाह-ज्वर- च्छेदाय क्षण-मात्रम् अम्बुज-मुखि त्वं बाहुदा मे भव ॥1082॥ दङ्कस्य । मुग्धे नार्जुनतां जहाति नयनं मध्ये तथा कृष्णतां द्वे रूपे दधतामुना विरचितः कर्णेन ते विग्रहः । तत् कृष्णार्जुन-कर्ण-विग्रहवती साक्षात् कुरुक्षेत्रतां यातासि त्वद्-अवाप्तिर् एव तरुणि श्रेयः किम् अन्यत् परम् ॥1083॥ सत्यबोधस्य । तव नयनवन् नीलाम्भोजं तवाननवच् छशी तव हसितवज् ज्योत्स्ना-द्योतस् तवोदितवत् सुधा । सुभग-मधुराभोगैस् तव वराङ्ग-कवीक्षितैः प्रणयिनि जगत्-संभाराणां त्वम् इत्य् उपमास्पदम् ॥1084॥ प्रियंवदस्य । स्वर्गे स्वर्गाद् अपि समधिके साधनं बोधयन्तः सन्तु प्रीत्यै मम पुनर् अमी तन्वि खेदाय वेदाः । येषां मध्ये कथयति न चेद् ईदृशः कोऽप्य् उपाय- खेदापायः प्रणयि-वचन-प्रेष्यतां येन यामि ॥1085॥ सागरस्य ।

123. मधु-पानम् अर्ध-पीत-मदिरा मणि-पारी शोभतां कथम् अतीव तरुण्याः । चुम्बितैर् अधिक-पाटल-भासा पूरिताधर-मयूख-भरेण ॥1086॥ जयमाधवस्य । (स्व् 2017) संक्रान्तम् आननम् अवेक्ष्य मृगेक्षणायाः पर्यां चलन्-नयनमासवपूरितायाम् । सेन्दीवरं कमलम् इत्य् अवगम्य दूराद् भृङ्गो ममज्ज सहसैव यथार्थ-नामा ॥1087॥

Page 103: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

काश्मीर-प्रचण्ड-माधवस्य । (स्व् 2020) कान्ताननाधर-रसामृत-तृष्णयेव बिम्बं पपात शशिनो मधु-भाजने यत् । निःशेषिते मधुनि लज्जित-चित्त-वृत्ति तत् तन्-मुखाब्ज-जित-कान्तितया विनष्टम् ॥1088॥ विभाकर-शर्मणः । (स्व् 2018, Smv 73.5) पीतस् तुषार-किरणो मधुनैव सार्धम् अन्तः प्रविश्य चषके प्रतिबिम्ब-वर्ती । मानान्धकारम् अपि मानवती-जनस्य नूनं बिभेद यद् असौ प्रससाद सद्यः ॥1089॥ [अमरु 49, स्भ् 2022, स्प्द् 3648] ललित-कण्ठ-निवेशित-दोर्लतः करतलाकलितैक-पयोधरः । मृगदृशो दशन-च्छद-वासितं मधु पपौ मदनोत्सव ईश्वरः ॥1090॥ मुञ्जस्य ।

125. शयनाधिरोहणम् अथ रति-रभसाद् अलीक-निद्रा- मधुर-विघूर्णित-लोचनोत्पलाभिः । शयन-तलम् अशिशिर्यन् वधूभिः shaa मदमन्मथ-मन्थरा युवानः ॥1091॥ रत्नाकरस्य । प्रत्यङ्गं प्रति कर्म नर्म-परया कृत्वाधिरूढं स्मराद् औत्सुक्यं प्रविलोक्य मोहन-विधौ चातुर्यम् आलोक्य च । सद्यो यावक-मण्डनं न रचितं पादे कुरङ्गी-दृशा स्मेरान्ता विशद-च्छदे च शयने दृष्टिः समारोपिता ॥1092॥ राजशेखरस्य । (ST 2.67b) पर्यङ्काङ्क-तलं गते रतिर् असाव्यक्त-क्रमं वल्लभे तद्-भावावगतौ तयापि रतये स्वं चित्तम् आविष्कृतम् । नात्ते यन् मणि-कुण्डले परिहृतो हारः समं कङ्कणैः काञ्ची-दाम निराकृतं विचकिलैः कॢप्तश् च नो शेखरः ॥1093॥

Page 104: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तस्यैव । काञ्च्या गाढतरावरुद्ध-वसन-प्रान्ता किम् अर्थं पुनर् मुग्धाक्षी स्वइप्तीति तत्-परिजनं स्वैरं प्रिये पृच्छति । मातः स्वप्तुम् अपीह वारयति माम् इत्याहित-क्रोधया पर्यस्य स्वपिति-च्छलेन शयने दत्तोऽवकाशस् तया ॥1094॥ अमरोः [अमरु 18, स्भ् 2081, Smv 77.11] तत्र हंस-धवलोत्तर-च्छदं जाह्वई-पुलिन-चारु-दर्शनम् । अध्यशेत शयनं प्रियासखः शारदाभ्रम् इव रोहिणी-पतिः ॥1095॥ कालिदासस्य । (Ks 8.82)

125. आलिङ्गनम् उद्भिन्न-सात्त्विक-विकार-परिप्लवानि सद्यस् तिरस्कृत-मनो-भव-वेदनानि । तन्वि त्वद ग-परिरम्भ-सुखामृतानि प्रादुर्भवन्तु पुनर्-आगत-जीवितानि ॥1096॥ कस्यचित् । (Ks 8.82) समैव सर्वत्र चरित्र-पद्धतिर् निजः पुरो वा गुणिनां न विद्यते । चकार हारः # # # # # # # यतः परीरम्भ-विधौ द्वयोर् अपि ॥1097॥ नारायणस्य । द्रष्टुं केतक-गर्भ-पत्र-सुभगाम् ûru-प्रभाम् उत्सुकस् तत्-संवाहन-लीलया च शनकैर् उत्क्षिप्त-चण्डातकः । लज्जा-मुग्ध-विलोचनं स्मित-सुधा-निर्धौत-बिम्बाधरं किंचिद् विश्लथ-बाहु-बन्धनम् असाव् आलिङ्गितो बालया ॥1098॥ कस्यचित् । (स्र्क् 601) भय-मुकुलित-चक्षुः संततोत्कम्प-नीवी मणि-मुखरित-काञ्चिः श्वास-शुष्यन्-मुख-श्रीः । अशिथिल-भुजबन्ध-न्यास-निःशङ्क-लग्ना मम वपुषि विशन्तीवायताक्षी धिनोति ॥1099॥

Page 105: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

उमापति-धरस्य । आनन्दानत-मीलिताक्षि-युगलं किं त्वं मुधा तिष्ठसि ज्ञातोऽसि प्रकट-प्रकम्प-पुलकैर् अङ्गैः स्थितं मुग्धया । मुञ्चैनां जड किं न पश्यसि गलद्-बाष्पाम्बु-धौताननां सख्यैवं गदिते विमुच्य रभसात् कण्ठे विलग्नो मया ॥1100॥ कस्यापि ।

126. चुम्बनम् रसवद् अमृतं कः सन्देहो मधून्य् अपि नान्यथा मधुरम् अधिकं चूतस्यापि प्रसन्न-रसं फलम् । सकृद् अपि पुनर् मध्यस्थः सन् रसान्तर-विज्जनो वदतु यद् इहान्यत् स्वादु स्यात् प्रियारदन-च्छदात् ॥1101॥ कस्यचित् । (Sk 1.110, स्व् 1511, स्र्क् 529, स्प्द् 3312, Smv 53.21) कियन्तं चित्-कालं दशन-पद-भीताधर-दलं ललाट-प्रस्वेद-स्खलद्-अलकम् उत्ताल-नयनम् । निषेधानुज्ञातं पुलकित-कपोलं प्रियतमो वधू-वक्त्राम्भोजं रसयति च निर्वर्णयति च ॥1102॥ अभिनन्दस्य । फलम् अलघु किं लीला-वल्ल्या गृहं नु गुण-श्रियाम् अमृत-मथ-वैकस्थं पिण्डीकृतं न रसायनम् । निधिर् उत रतेः सर्वस्वं वा विलास-विधेः प्रियैर् इति न ललना-बिम्बोष्ठानां रसः परिचिच्छिदे ॥1103॥ शिव-स्वामिनः । शून्यं वास-गृहं विलोक्य शयनाद् उत्थाय किंचिच् छनैर् निद्राव्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् । विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्ह्तलीं लज्जा-नम्र-मुखी प्रियेण हसता बाला चिरं चुम्बिता ॥1104॥ अमरोः । (As 68, Sv 2113, Sd. 1.3) सन्दष्टाधर-पल्लवा स-चकितं हस्ताग्रम् आधुन्वती माम् आमुञ्च शठेति कोप-वचनैर् आनर्तित-भ्रू-लता । शीत्काराञ्चित-लोचना सरभसं यैश् चुम्बिता मानिनी प्राप्तं तैर् अमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥1105॥

Page 106: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

[अमरु 32, स्भ् 1303, स्प्द् 3668]

127. अधर-खण्डनम् दृशा सपदि मीलितं दशन-रोचिषा निर्गतं करेण परिवेपितं वलयकैस् तथा क्रन्दितम् । प्रियैः सपदि योषितां ननु विखण्ड्यमानेऽधरे पर-व्यसन-कातराः किम् उ न कुर्वते साधवः ॥1106॥ कस्यचित् । (स्व् 2097, स्प्द् 3684, Smv 78.13) सलील-निर्धूत-करारविन्द- सीत्कार-संधुक्षित-मन्मथायाः । जग्राह बिम्बाधर-मूढ-रागं रागं रमण्या हृदयं च कान्तः ॥1107॥ रत्नाकरस्य । यद्-दन्त-दष्ट-दशन-च्छदना चकार सीत्कारम् आकुलित-नेत्र-युगा मृगाक्षी । मन्ये तद् एतद् अधरामृत-पान-सेक- निर्वाप्यमाण-विरह-ज्वर-वह्नि-शब्दम् ॥1108॥ जय-कण्ठस्य । नान्दी-पदानि रति-नाटक-विघ्न-शान्ताव् आझाक्षराणि परमाण्य् अथवा स्मरस्य । दष्टेऽधरे प्रणयिना विधूताग्रपाणेः सीत्कार-शुष्क-रुदितानि जयन्ति नार्याः ॥1109॥ वामनस्य । (Sk 2.381, Dr 2.40b, Smv 78.4) संदष्टेऽधर-पल्लवे प्रणयिना हस्ताम्बुज-व्याधुति- प्रेङ्खित्-काञ्चनन्-कङ्कणावलि-कल-व्याहार-मिश्र-श्रियः । सीत्कारा हृदय-स्पृशो रति-रण-क्रीडासु वाम-भ्रुवां राजन्ते विजयोद्धुर-स्मर-चमू-क्ष्वेडा निनादा इव ॥1110॥ युवती-सम्भोग-कारस्य ।

128. नव-क्षतम् राजन्ति कान्त-नखर-क्षतयो मृगाक्ष्या लाक्षा-रस-द्रव-मुचः कुचयोर् उपान्ते ।

Page 107: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अन्तः-प्रवृद्ध-मकर-ध्वज-पावकस्य शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥1111॥ कस्यापि । (स्र्क् 612) जयन्ति कान्ता-स्तन-मण्डलेषु विटार्पितान्य् आर्द्र-नख-क्षतानि । लावण्य-सम्भार-निधान-कुम्भे मुद्राक्षराणीव मनोभवस्य ॥1112॥ कस्यचित् । (स्व् 1541, स्र्क् 613) पीन-तुङ्ग-कठिन-स्तनान्तरे कान्त-दत्तम् अबला नख-क्षतम् । आवृणोति विवृणोति वीक्षते लब्ध-रत्नम् इव निर्धनो जनः ॥1113॥ कस्यचित् । (स्र्क् 615) नख-क्षतं यन् नव-चन्द्र-सन्निभं स्थितं कृशाङ्गि स्तन-मण्डले तव । इदं तरीतुं त्रिवली-तरङ्गिणीं विराजते पञ्च-शरस्य नौर् इव ॥1114॥ कस्यचित् । (स्र्क् 623) काश्मीर-पङ्क-खचित-स्तन-पृष्ठ-ताम्र- पट्टावकीर्ण-दयितार्द्र-नख-क्षताली । एणीदृशः कुसुम-चाप-नरेन्द्र-दत्ता जैत्र-प्रशस्तिर् इव चित्र-लिपिर् विभाति ॥1115॥ दक्षस्य । (Srk 628)

129. कण्ठ-कूजितम् कान्ते विचित्र-सुरत-क्रम-बद्ध-रागे सङ्केतकेऽपि मृग-शावक-लोचनायाः । तत्-कूजितं किम् अपि येन तदीय-तल्पं नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥1116॥ रुद्रटस्य । (ST 1.22f) कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या चातुर्यम् उद्धत-मनो-भवया रतेषु ।

Page 108: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तत्-कूजितान्य् अनुवदद्भिर् अनेक-वारं शिष्यायितं गृह-कपोत-शतैर् यथास्याः ॥1117॥ कस्यापि । 1118-1120 न दत्ताः ।

130. वस्त्राकर्षः अंसाकृष्ट-दुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् आकृष्टे जघनांशुके कृतम् अधः संसक्तम् ऊरु-द्वयम् । नाभी-मूल-निबद्ध-चक्षुषि तया ब्रीडानताङ्ग्या प्रिये दीपः फूत्कृति-वात-वेपित-शिखः कर्णोत्फलेनाहतः ॥1121॥ कर्णोत्पलस्य । (स्र्क् 570, स्प्द् 3674) समाकृष्टं वासः कथम् अपि हठात् पश्यति तदा क्रमाद् ऊरु-द्वन्द्वं जरठ-शर-गौरं मृग-दृशः । तया दृष्टिं दत्त्वा महति मणि-दीपे निपुणया निरुद्धं हस्ताभ्यां झगिति निज-नेत्रोत्पल-युगम् ॥1122॥ कस्यचित् । (स्प्द् 3677, Smv 77.5, स्र्क् 579) अम्बरं विनयतः प्रिय-पाणेर् योषितश् चकोरयोः कलहस्य । वाराणाम् इव विधातुम् अभीक्ष्णं कक्षया च वलयैश् च शिशिञ्जे ॥1123॥ माघस्य । (Sv 10.62) 1124-1125 न दत्तौ ।

131. नवोढ-सम्भोगः दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते । निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुम् एवेहते जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया ॥1126॥ श्री-हर्ष-देवस्य । (Nn 3.4, स्व् 2072, स्र्क् 469, स्प्द् 3672, Smv 77.2) चुम्बनेषु परिवर्तिताधरं हस्त-रोधि रशना-विघट्टने । विघ्नितेच्छम् अपि तस्य सर्वतो

Page 109: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मन्मथेन्धनम् अभूद् वधू-रतम् ॥1127॥ कालिदासस्य । (स्प्द् 3676) पटा-लग्ने पत्यौ नमयति मुखं जात-विनया हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम् । न शक्नोत्य् आख्यातुं स्मित-मुख-सखी-दत्त-नयना ह्रिया ताम्यत्य् अन्तः प्रथम-परिहासे नव-वधूः ॥1128॥ अमरोः । (Amaru 38, Sv 2056, Skm 512; Spd 3673; Vishnudas to UN 5.19) हस्तं कम्पयते रुणद्धि रशनाव्यापार-लोलाङ्गुलीः स्वौ हस्तौ नयति स्तनावरणताम् आलिङ्ग्यमाना बलात् । पातुं पक्ष्मल-नेत्रम् उन्नमयतः साचीकरोत्य् आननं व्याजेनाप्य् अभिलाष-पूरण-सुखं निर्वर्तयत्य् एव मे ॥1129॥ कालिदासस्य । (M 4.15) सखीनां शिक्षाभिः कथम् अपि गता वास-भवनं ततः प्रेमालापैः शयनम् उपनीतापि विमुखी । मयि क्रीडारम्भ-प्रणयिनि परं वेपथुमती तथापीयं बाला हृदयम् अधिकं संमदयति ॥1130॥ शङ्कर-धरस्य ।

132. रतारम्भः आनन्दोद्गत-बाष्प-पूर-पिहितं चक्षुः क्षमं नेक्षितुं बाहू सीदत एव कम्प-विधुरौ शक्तौ न कण्ठ-ग्रहे । वाणी सम्भ्रम्-गद्गदाक्षर-पदा संक्षोभ-लोलं मनः सत्यं वल्लभ-सङ्गमोऽपि सुचिराज् जातो वियोगायते ॥1131॥ कस्यचित् । (स्व् 2065 श्री-डामरस्य; Smv 54.10 कस्यापि; प्व् 380 शुभ्रस्य) अन्योन्य-संवलित-मांसल-दन्त-कान्ति सोल्लासम् आविर् अलसं वलितार्धतारम् । लीला-गृहे प्रतिकलं किल-किञ्चितेषु व्यावर्तमान-विनयं मिथुनं चकास्ति ॥1132॥ वामनस्य । (Sk 1.113) समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि । तओप्भिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् इदं रम्यं वाम्यं मदन-विवशाया मृगदृशः ॥1133॥

Page 110: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् । (स्र्क् 565) उन्मीलत्-पुलकाङ्कुरेण निविड-लेश-निमेषेण च क्रीडाकूत-विलोकितेऽधर-सुधा-पाने कथा-केलिभिः । आनन्दाधिगमेन मन्मथ-कला-युद्धेऽपि यस्मिन्न् अभुद् प्रत्यूहः न तयोर् बभूव सुरतारम्भः प्रियम्भावुकः ॥1134॥ जयदेवस्य । (GG 12.10) हस्त-स्वस्तिक-लाञ्छितां कुच-तटीं सोढः स्पृशन्-मुग्धया प्रस्विद्यद्-बलि-वल्लरीकम् उदरं गच्छन् निरुद्धो मनाक् । ऊर्वोर् मूलम् उपेयिवान् अथ शनैर् माम् एति लज्जा-जडं जल्पन्त्या सुरतातिथिः किल रुषा पाणिस् तलेनाहृतः ॥1135॥ युवती-सम्भोग-कारस्य ।

133. रतम् क्लेशोल्लासित-लोचनं श्लथ-patad-dor-vallikeli-skhalad धम्मिल्लं श्वसितोत्तरङ्गम् अपरिस्पन्दं वहन्ती वपुः । मुञ्चेति स्खलिताक्षरेण वचसा तन्वी यथा याचते विश्रामाय तथाधिकं रत-विधाव् आकूतम् उन्मीलति ॥1136॥ कस्यचित् । भावोद्गाढम् उपोढ-कम्प-पुलकैर् अङ्गैः समालिङ्गितं रागाच् चुम्बितम् अप्य् उपेत्य वदनं पीतं च वक्त्रामृतम् । जल्पन्त्यैव मुहुर् ननेति निभृतं प्रस्तब्ध-चारित्रया निःशेषेण समापितो रति-विधिर् वाचा तु नाङ्गीकृतः ॥1137॥ कस्यचित् । (स्र्क् 593) अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रम- श्वासोत्कम्पित-कोमल-स्तनम् उरः सायास-सुप्ते भ्रुवौ । किं चान्दोलन-कौतुक-व्युपरतावास्येषु वाम-भ्रुवां स्वेदाम्भः स्नपिताकुलालक-लतेष्व् आवासितो मन्मथः ॥1138॥ गोसोकस्य । साक्षेपं च सचाटुकं प्रलपतोः प्रेमालसं पश्यतोर् उत्सूत्रं च ससूत्रम् एव च परीरम्भोत्सवं कुर्वतोः । आकृष्यालकम् आननं च पिबतोर् उद्दाम-कण्ठ-ध्वनि- क्रीडा-डम्बरयोर् जयत्य् अनुपमावस्थं रहः प्रेयसोः ॥1139॥

Page 111: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

यवती-सम्भोग-कारस्य । सोत्कण्ठं परिपश्यतोर् अपि मुहुः सोत्प्रासम् आजल्पतोः सानन्दं च स-कौतुकं च मदन-व्यापारम् अभ्यस्यतोः । दम्पत्योर् नव-यौवनोज्ज्वल-वपुः सौन्दर्य-रम्य-श्रियोः शृङ्गारः कृत-कृत्य एष मदनाधानैक-हेतुः स्फुटम् ॥1140॥ प्रियंवदस्य ।

134. विपरीत-रतम् आलोलामलकावलीं विलुलितां बिभ्रच्-चलत्-कुण्डलं किञ्चिन्-मृष्ट-विशेषकं तनुतरैः खेदाम्भसां शीकरैः । तन्व्या यत् सुरतान्त-तान्त-नयनं वक्त्रं रति-व्यत्यये तत् त्वां पातु चिराय किं हरि-हर-ब्रह्मादिभिर् दैवतैः ॥1141॥ अमरोः । (अमरु 3; स्प्द् 3702) नाधन्यान्वि-परीत-मोहन-रस-प्रेङ्खन्-नितम्ब-स्थली- लोलद्-भूषण-किङ्किणी-कल-रव-व्यामिश्र-कण्ठ-स्वनम् । संरम्भ-श्लथ-केश-बन्ध-विगलन्-मुक्ता-कलाप-त्रुटच्- छ्वास-च्छेद-तरङ्गित-स्तन-युगं प्रीणाति शृङ्गारिणी ॥1142॥ सोल्लोकस्य । (स्र्क् 581) विकीर्णो धम्मिल्लः श्रम-सलिल-बिन्दु-स्तवकितो मुखेन्दु-व्याकोषं श्वसितम् इदमाः साधु सुभटे । अमुष्मिन् प्रारम्भे चल-वलित-मुक्ता-सरम् उरः परं तूष्णीम् एते दधति रशना-दाम्नि मणयः ॥1143॥ केन्द्र-नील-नारायणस्य । माराङ्के रति-केलि-संकुल-रणारम्भे तया साहस- प्रायं कान्त-जयाय किंचिद् उपरि प्रारम्भि यत् सम्भ्रमात् । निष्पन्दा जघन-स्थली शिथिलिता दोर्-वल्लिर् उत्कम्पितं वक्षो मीलितम् अक्षि पौरुष-रसः स्त्रीणां कुअः सिध्यति ॥1144॥ जयदेवस्य । सोत्कम्प-श्वसितोत्तरं सपुलक-स्वेदार्द्र-गण्ड-स्थली- खेलत्-कुण्डलम् अस्फुट-स्मित-मिलन्-मन्दाक्ष-मुग्धेक्षितम् । संभेदेषु मिथो दृशां सुकृतिनः कस्यापि कान्ताननं प्रभ्रश्यत्-कवरी-परीतम् उरसि स्मेरस्य विश्राम्यति ॥1145॥

Page 112: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

आवन्तिक-जह्नोः ।

135. विपरीत-रताख्यानम् रिपुः प्रेमारम्भे प्रथमम् अभवन् नूपुर-रवस् तम् आक्षेप्तुं पाणिः प्रसरति सवाचाल-वलयः । यद् आरब्धं किंचित् तद्-उपशम-हेतोः सखि मया तदा तद्-वैगुण्यं द्विगुणयति काञ्ची-कलकलः ॥1146॥ विरिञ्चेः । पर्यस्त-स्तन-कर्म-कीर्ण-कवरी-भारं समुन्मूलित- स्रग्-दाम स्वयम् अन्यद् एव तद्-उपक्रान्तं मया साहसम् । संपन्नाः सखि तस्य केलि-विधयः प्राच्याः परं दुर्वह- श्रोणी-भार-भरान् मनीषित-सहस्रांशोऽपि नासादितः ॥1147॥ शरण-देवस्य । पश्याश्लेष-विशीर्ण-चन्दन-रजः-पुञ्ज-प्रकर्षाद् इयं शय्यां संप्रति कोमलाङ्गि परुषेत्य् आरोप्य मां वक्षसि । गाढोष्ठ-ग्रह-पूर्वम् आकुलतया पादाग्र-संवद्-अंशके- नाकृष्याम्बरम् आत्मनो यद् उचितं धूर्तेन तत्-प्रस्तुतम् ॥1148॥ अमरोः । काश्मीर-शिल्हणस्य । (स्व् 2133) दाक्षिण्याद् अतिमानतो रस-वशाद् विश्राम-हेतोर् मम प्रागल्भ्यात् तद् अनुष्ठितं मृगदृशा शक्यं न यद् योषिताम् । निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् ततस् तारकैः स-व्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो भरः ॥1149॥ महाकवेः । (स्र्क् 599) पुरारूढ-प्रेम-प्रबल-रस-रागेण हृतया समारब्धं कर्तुं नहि यद् अबलाभाव-सदृशम् । अनिर्व्यूढे तस्मिन् प्रकृति-सुकुमाराङ्ग-लतया पुनर् लज्जालोलं मयि विनिहितं लोचन-युगम् ॥1150॥ कोङ्कस्य । (Srk 585)

136. रतान्तः आवृण्वाना झटिति जघनं मद्-दुकूलाञ्चलेन प्रेङ्खल्-लीलालुलित-कबरी-बन्धन-व्यग्र-पाणिः ।

Page 113: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अर्धोच्छ्वास-स्फुट-नख-पदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्याद् अवनत-मुखी सा मया मोहनान्ते ॥1151॥ राजशेखरस्य । (Smv 80.5, स्र्क् 589) कर-किसलयं धूत्वा धूत्वा विलम्बित-मेखला क्षिपति सुमनो-माला-शेषं प्रदीप-शिखां प्रति । स्थगयति करं पत्युर् नेत्रे विहस्य समाकुला सुरत-विरतौ रम्यं तन्वी पुनः पुनर् ईक्ष्यते ॥1152॥ कस्यापि । (स्व् 2105, स्प्द् 3706, Smv 80.3, स्र्क् 591) छिन्नार्धोरुक-मेखलं चरणयोः संक्रान्त-लाक्षा-रसं तल्पोपान्तम् उदीक्ष्य स-स्मित-सखी-वैलक्ष्य-संभ्रान्तया । तन्वङ्ग्या दृढ-दंश-दन्तुर-दरोच्छूनाधरोत्सङ्गया क्षिप्ताः प्रेयसि कूट-कोप-कुटिल-भ्रू-विभ्रमा दृष्टयः ॥1153॥ धर्म-योगेश्वरस्य । पर्यस्तालक-पङ्क्ति-लुप्त-तिलकं निष्पीत-रागाधरं श्वासोत्कम्पि-पयोधरं श्रम-भर-स्वेदार्द्र-गण्ड-स्थलम् । तन्वङ्ग्याः श्लथनी-विमुक्त-कवरी-भारं रतान्ते वपुर् दृष्टं मुग्ध-विलोकित-स्मितम् अभूद् आनन्द-निस्यन्दि नः ॥1154॥ श्रीकरस्य । नयनम् अलसं स्वेदाम्भोभिः कर्म्बितम् आननं स्खलित-कवरी-भाराव् अंसौ श्लथा भुज-वल्लरी । इति मृगदृशः संभोगान्ते विलोक्य वपुः-श्रियं व्रजति नियतं कन्दर्पोऽपि स्व-बाण-शरव्यताम् ॥1155॥ शङ्कर-धरस्य ।

137. उषसि प्रिया-दर्शनम् संभ्रान्त्या गलित-स्रजं स्तन-तट-व्यस्त-स्खलद्-वाससो बध्नन्त्याः शिथिलां झणत्-कृति-मतीं काञ्चीं नितम्ब-स्थले । कामिन्याः सरसं निशान्त-समये वक्रा विलुप्ताञ्जना नाधन्ये निपतन्ति पाठल-रुचो निद्रालसा दृष्टयः ॥1156॥ कस्यचित् । उषसि निबिडयन्त्याः कुण्डलं केलि-पर्या- विल-विगलितमन्तः कर्ण-पालि प्रियायाः ।

Page 114: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

सरस-हसित-तिर्यग्-भङ्गुरापाङ्ग-रीतिः- सुकृतिभिर् अवलीढा लोचनाभ्यां मुख-श्रीः ॥1157॥ रुद्र-नन्दिनः । प्रियायाः प्रत्यूषे गलित-कवरी-बन्धन-विधाव् उदञ्च्द्-दोर्-वल्ली-दर-चलित-लोलाञ्चलम् उरः । घनाकूते पश्यत्य् अथ मयि समन्दाक्ष-हसितं नमन्त्यास् तद्-रूपं यदि लिखितुम् ईशो मनसिजः ॥1158॥ धोयीकस्य । मसृण-मसृणं प्रेयः प्रातर् निवार्य वपुः स्वकं तद् अनु च तिरोधाय स्वैरं रतोत्सव-मण्डनम् । त्रि-चतुर-पदं गत्वा तस्मान् निवर्तित-कन्धरं स्नपयति दृशा पुण्यात्मानं कम् अप्य् उषसि प्रिया ॥1159॥ शतानन्दस्य । अस्याः पाटल-पाणिजाङ्कितम् उरो निद्राकषाये दृशौ निर्धौतोऽधर-शोणिमा विलुलित-स्रस्त-स्रजो मूर्धजाः । काञ्चीदाम दर-श्लथाञ्चलम् इति प्रातर् निखातैर् दृशोर् एभिः काम-शरैस् तद्-अद्भुतम् अभूद् यन् मे मनः कीलितम् ॥1160॥ जयदेवस्य ।

138. नायिका-निष्क्रमणम् विरामे यामिन्या उपकुच-युगोरूप-जघनं समालम्ब्य व्यस्ताञ्चलम् अलसम् उत्थाय शयनात् । हसित्वा संमुग्धं मधुरम् अवलोक्याथ शिथिलैर् भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥1161॥ वासुदेव-ज्योतिषः । विरामे यामिन्या उपकुच-युगो रूप-जघनं समालम्ब्य व्यस्तां चलम् अलसम् उत्थाय शयनात् । हसित्वा संमुग्धं मधुरम् अवलोक्याथ शिथिलैर् भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥1162॥ कस्यापि । प्रत्यग्र-दंश-जनित-श्वयथून् सलीलम् अम्भोज-कोमल-कराङ्गुलि-कोटि-भागैः ।

Page 115: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

बिम्बाधरान् मधुर-सीत्कृति संस्पृशन्त्यः कान्ताः प्रयान्ति दयितान्तिकतोऽधुनैताः ॥1163॥ रत्नाकरस्य । विदलित-कुच-पाणिजाङ्क-लेखा दर-भिदुरोरु-भरालसा कृशाङ्गी । उषसि निधुवनोपभोग-जिह्मा यदि गृहम् एति सखि बलाबलेन ॥1164॥ योगोकस्य । निर्यान्त्या रति-वेश्मनः परिणत-प्रायां विलोक्य क्षपां गाढालिङ्गन-चुम्बनानि बहुशः कृत्वाप्य् असंतुष्टया । एकं भूमि-तले निधाय चरणं तल्पे प्रकल्प्यापरं तन्वङ्ग्या परिवर्तिताङ्ग-लतया प्रेयांश् चिरं चुम्बितः ॥1165॥ कस्यापि । (स्व् 2191, स्प्द् 3728)

139. रत-प्रशंसा यत्नात् संगमम् इच्छतोः प्रतिदिनं दूतीकृताश्वासयोर् अन्योन्यं परितुष्यतोर् अवसर-प्राप्ति-स्पृहां तन्वतोः । संकेतोन्मुखयोश् चिरात् कथम् अपि प्राप्ते क्रमाद् दर्शने यत् सौख्यं नव-रक्तयोस् तरुणयोस् तत् केन साम्यं व्रजेत् ॥1166॥ भट्ट-चूलितकस्य । स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणान् नेत्रयोस् तत्-साम्राज्यम् अखण्डितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् । यद् बाला बलवन् मनोभव-भय-भ्रश्यत्-त्रपं सत्रपा तत्-कालोचित-नर्म-कर्म दयितादम्यास्यम् अभ्यस्यति ॥1167॥ कस्यापि । (स्र्क् 564) स-व्रीडार्ध-निरीक्षणं यद् उभयोर् यद् दूतिका-प्रेषणं चाद्य-श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः । प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् एतत्-काम-फलं तद् एव सुरतं शेषः पशूनाम् इव ॥1168॥ कस्यापि । (स्व् 2237, स्प्द् 3780, स्र्क् 1654) सीत्कारवन्ति दर-मीलित-लोचनानि रोमाञ्च-मुञ्चि मकर-केतु-निकेतनानि ।

Page 116: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

एणी-दृशां मकर-केतु-निकेतनानि वन्दामहे सुरत-विभ्रम-चेष्टितानि ॥1169॥ कस्यचित् । (स्र्क् 582) हारावली त्रुटति न प्रणयः प्रियाणाम् आखण्ड्यतेऽधर-दलं न मनोभवाज्ञा । यस्मिन् विलेपनम् अपैति न चानुरागस् तन् मोहनं न खलु मैथुनम् अन्यद् अस्मात् ॥1170॥ केशटस्य ।

140. सखीनां मिथः कथा कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद् वासश् च श्लथ-मेखला-गुण-धृतं किंचिन् नितम्बे स्थितम् । एतावत् सखि वेद्मि केवलम् अहो तस्याङ्ग-सङ्गे पुनः कोऽसौ कास्मि रतं च किं कीदृशम् इति स्वल्पापि मे न स्मृतिः ॥1171॥ विकट-नितम्बायाः । (Sk 5.44, Dr. under 2.18, Sv 2147, Spd 3747, Smv 86.17, Srk 572) धन्यासि यत् कथयसि प्रिय-सङ्गमेऽपि नर्म-स्मितं च वदनं च रसं च तस्य । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिद् अपि स्मरामि ॥1172॥ विद्यायाः । (Sd under 3.73, Spd 376, Srk 574) आत्ते वाससि रोद्धुम् अक्षमतया दोः-कन्दलीभ्यां स्तनौ तस्योरः-स्थलम् उत्तरीय-विषये सख्यो मया चिन्तितम् । श्रोणीं तस्य करेऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो मज्जन्तीम् उदतारयन् मनसिजो देवः स मूर्च्छा-गुरुः ॥1173॥ बल्लणस्य । (स्र्क् 568) हर्षाश्रु-पूरित-विलोचनया मयाद्य किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् । रोमाञ्च-कञ्चुक-तिरस्कृत-देहया वा ज्ञातानि तानि परिरम्भ-सुखानि किं वा ॥1174॥ अचल-दासस्य । (स्र्क् 596, अचलस्य) मा गर्वम् उद्वह कपोल-तले चकास्ति

Page 117: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति । अन्यापि किं न सखि भाजनम् ईदृशीनां वैरी न चेद् भवति वेपथुर् अन्तरायः ॥1175॥ केशटस्य । (Amaru 55; Smv 86.14; SD 3.105 mada; Daça 2.22, etc.; Pv 302, dämodarasya; BRS 2.4.165)

शुकोक्ति-व्रीडा प्रयच्छाहारं मे यदि तव रहो-वृत्तम् अखिलं मया वाच्यं नोच्चैर् इति गृह-शुके जल्पति शनैः । वधू-वक्त्रं व्रीडाभर-नमितम् अन्तर् विहसितं हरत्य् अर्धोन्मीलन्-नलिन-मलिनावर्जितम् इव ॥1176॥ डिम्बोकस्य । (Smv 77.12, स्र्क् 622) प्रत्यूषे गुरु-सन्निधौ गृह-शुके तत्-तद्-रहो-जल्पितं प्रस्तोतुं परिहास-कारिणि पदैर् अर्धोदितैर् उद्यते । क्रीडा-शारिकया निलीय निभृतं त्रोतुं भयार्तां वधूं प्रारब्धः सहसैव सम्भ्रम-करो मार्जार-गर्जा-रवः ॥1177॥ मार्जारस्य । (स्र्क् 631) त्वद्-गण्ड-स्थल-पाण्डु देहि लवलं देहि त्वद्-ओष्ठारुणं बिम्बं देहि नितम्बिनि त्वद्-अलक-श्यामं च मे जाम्बवम् । इत्य् अक्षुण्ण-मनोज्ञ-चाटु-जनित-व्रीडः पुरन्ध्री-जना धन्यानां भवनेषु पञ्जर-शुकैर् आहारम् अभ्यर्थ्यते ॥1178॥ वाक्कूटस्य । (स्र्क् 406) उषसि गुरु-समक्षं लज्जमाना मृगाक्षीर् अतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते । तिरयति शिशु-लीलानर्तन-च्छद्म-ताल- प्रचल-वलय-मालास्फाल-कोलाहलेन ॥1179॥ भवभूतेः । (स्र्क् 616) दम्पत्योर् निशि जल्पतोर् गृह-शुकेनाकर्णितं यद्-वचस् तत् प्रातर् गुरु-सन्निधौ निगदतस् तस्योपहारं वधूः । कर्णालङ्कृति-पद्म-राग-शकलं विन्यस्य चञ्चू-पुटे व्रीडार्ता प्रकरोति दाडिम-फल-व्याजेन वाग्-बन्धनम् ॥1180॥ अमरोः । (Amaru 15, Kuval 173, Srk 621, Sbh 2214, Spd 3743)

Page 118: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

142. प्रत्यूषः क्षुण्णान्य् एव तमांसि किन्तु दधति प्रौढि न सम्यग्-दृशोर् वासः संवृत्तम् एव किन्तु जहति प्राणेश्वरं नाबलाः । पारावार-गतैश् च कोक-मिथुनैर् आनन्दतो गद्गदं साकूतं रुतम् एव किन्तु सहसा झात्कृत्य नोड्डीयते ॥1181॥ वसुकल्पस्य । (स्र्क् 965) पत्यौ पात्रे कलानां व्रजति गति-वशाद् अस्तम् इन्दौ क्रमेण क्रन्दन्ती पत्रि-रावैर् विगलित-तिमिर-स्तोम-धम्मिल्ल-भारा । प्रभ्रंशि-स्थूल-मुक्ताफल-निकर-परिस्पर्धिताराश्रु-बिन्दुः प्रोन्मीलत्-पूर्व-सन्ध्याहुत-भुजि रजनी पश्य देहं जुहोति ॥1182॥ योगेश्वरस्य । (Smv 82.3, स्र्क् 970) उत्कण्ठाकुल-चक्रवाक-युवती-निःश्वास-दण्डाहतः- पीयूषद्युतिर् अच्छ-दर्पण-तुलाम् आरोहति प्रस्थितः । कोकानां कृपयेव कुक्कुट-रवैर् आहूयमाने रवौ- दिग् जाता नव-धौत-विद्रुम-मणि-च्छाया च सौत्रामणी ॥1183॥ शुभाङ्कस्य । प्रालेयाम्भः-शिशिर-पवनापीयमान-क्लमानां कण्ठोपान्त-स्तिमित-नमितैकैक-दोः-कन्दलीनाम् । नाना-क्रीडा-जनित-रजनी-जागरेणोपनीते निद्राभोगः स्थगयति दृशौ सांप्रतं दम्पतीनाम् ॥1184॥ सुरभेः । ताराणां विरलोऽधुना परिकरः स्मेरं नभो वर्तते मञ्जिष्ठारस-पाटलेन महसाक्रान्ता च पूर्वा ककुप् । किंचान्यत् स्मर-जागरूक-विहग-द्वन्द्वस्य दुःख-च्छिदो मित्रस्यागमनं व्यनक्ति विसिनी-निद्रा-दरिद्रः क्षणः ॥1185॥ कामदेवस्य ।

143. सूर्योदयः अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् उदय-गिरि-वनाली-बाल-मन्दार-पुष्पम् । विरह-विधुर-कोक-द्वन्द्व-बन्धुर् विभिन्दन् कुपितकपि-कपोल-क्रोध-ताम्रस्-तमांसि ॥1186॥

Page 119: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

yogeçvarasya | (Sk 1.100, Sd under 9.6, Srk 979) शक्यार्चनः सुचिर् अमीक्षण-पङ्कजेन काश्मीर-पिण्ड-परिपाटल-मण्डल-श्रीः । ध्वान्तं हरन्न् अमर-नायक-पालितायां देवोऽभ्युदेति दिशि वासर-बीज-कोषः ॥1187॥ विष्णु-हरेः । (स्र्क् 968) तेजो-राशौ भुवन-जलधेः प्लाविताशा-तटान्तं भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः । सद्यो माद्यन्-मकर-कमठ-स्थूल-मत्स्या इवैते यान्त्य् अन्तस्थाः कुलशिखरिणो दृष्टि-वर्त्म क्रमेण ॥1188॥ शिख-स्वामिनः । (स्र्क् 976) अपास्तस् ताराभिर् विधन इव कामी युवतिभिर् मधु-च्छत्र-च्छायां स्पृशति शश-लक्ष्मा परिणतः । अयं प्राची-कर्णाभरण-रचनाशोक्-अकुसुम- च्छटा-लक्ष्मी-चौरः कलयति रविः पूर्वम् अचलम् ॥1189॥ रति-श्रम-परिस्खलत्-समद-सिद्ध-सीमन्तिनी- स्तन-च्युतम् इवांशुकं विशद-पद्म-राग-द्युति । अयं दिशि शतक्रतोः कुवलयाक्षि बिम्बारुण- त्वदीय-दशन-च्छद-च्छवि-रुदेति बालातपः ॥1190॥ मुञ्जस्य ।

144. मध्याह्नः एतस्मिन् दिवसस्य मध्य-समये वातोऽपि चण्डातप- त्रासेनेव न संचरत्य् अहिम-गोर्-बिम्बे ललाटंतपे । किं चान्यत्-परितप्त-धूलि-लुठन-प्रोषासहत्वाद् इव च्छाया दूर-गतापि भूरुह-तले व्यावर्त्य संलीयते ॥1191॥ मलय-राजस्य । (स्र्क् 982) धत्ते पद्म-लता-दलेप्सुर् उपरि खं कर्णतालं द्विपः शष्प-स्तम्ब-रसान् नियच्छति शिखी मध्ये शिखण्डं शिरः । मिथ्या लेढि मृणाल-कोटि-रभसाद् दंष्ट्राङ्कुरं शूकरो मध्याह्ने महिषश् च वाञ्छति निज-च्छाया-महा-कर्दमम् ॥1192॥ राजशेखरस्य । (Vsb 1.43, Srk 989)

Page 120: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मध्याह्नार्क-मरीचि-दुःसहतया संत्यज्य दर्भाङ्कुर- ग्रासान् आश्रित-कन्दर-द्रुम-घन-च्छायं मृगाः शेरते । मातङ्गः कर-शीकरैर् निज-वशां सिञ्चन् श्रमार्तां मुहुर् निष्क्रान्तो गहनाद् द्रुतोद्गत-पदं पद्माकरे सर्पति ॥1193॥ वसन्त-देवस्य । तापात् पिण्डित-विग्रहेव विशति च्छाया तरूणां तले रुद्धः स्वाश्रय-पक्ष-पात-कृतिभिः पद्मैर् अपाम् आतपः । अद्यान्तः-पुर-योषितां मधुमदोत्सेकात् कपोलोदरे द्वित्रैः स्वेद-लवैर् उदञ्चितम् अहो सूर्यो ललाटं तपः ॥1194॥ उत्पल-राजस्य । वपुस् तिम्यच् चीनांशुक-निविड-पीनोरु-जघन- स्तनानां निश्च्योतच्-चिकुर-पयसां पक्ष्मल-दृशाम् । निमग्नोत्तीर्णानां प्रमद-वन-वापी-तट-जुषां दिदृक्षाभिर् देवो रविर् अथ रथं मन्थरयति ॥1195॥ गोवर्धनस्य ।

145. अस्तमयः याते भास्वति वृद्ध-सारस-शिरः-शोणेस्त-शृङ्गाश्रयं व्यालिप्तं तिमिरैः कठोर-बलि-भुक्-कण्ठातिनीलैर् नभः । माहेन्द्री दिग् अपि प्रसन्न-मलिना चन्द्रोदयाकाङ्क्षिणी भात्य् एषा चिर-विप्रयुक्त-शवरी-गण्डाभ-पाण्डु-च्छविः ॥1196॥ मलयराजस्य । (स्र्क् 875) क्रम-सङ्कुचित-कुशेशय-काषान्तर-नीयमान-मधुपेन । गरलम् इव गलति नलिनी दिन-कर-विरहातिखेदेन ॥1197॥ दत्तस्य । करसादोऽम्बर-त्यागस् तेजो-हानिः स-रागता । वारुणी-सङ्गमाव-स्था भानुनाप्य् अनुभूयते ॥1198॥ काश्मीर-कसुर-मूल्यस्य । (स्व्. 1886, सुरभिचूलस्य) व्रजति कलित-स्तोकालोको नवीन-जवारुण- च्छविर् असौ बिम्बं विन्दन् दिशं भृशम् अप्-पतेः । ककुभि ककुभि प्राप्ताहाराः कुलायमही-रुहां शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्त्रिणः ॥1199॥

Page 121: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कस्यचित् । (स्र्क् 869) रुचिर-जनित-तारा-हार-चौरस्य भूभृच्- छिखर-तरु-निवेशोल्लम्बितस्योर्ध्व-पादम् । चिरम् अवनतम् एतच् छोणितापूर्यमाणं मुखम् इव रवि-बिम्बं रज्यते वासरस्य ॥1200॥ सङ्घ-श्री-मित्रस्य ।

146. सन्ध्या निशाकर-कर—स्पर्श-हर्षोन्मीलित-तारका । अहो रागवती सन्ध्या जहाति स्वयम् अम्बरम् ॥1201॥ युवराजस्य । दिक्-कामिनी-वदन-कुङ्कुम-पङ्क-चर्चा चकाङ्गना-हृदय-दावदवानलार्चिः । सन्ध्या रराज गगनान्तर-तोय-राशि- बाल-प्रवाल-विटपाङ्कुर-कन्दल-श्रीः ॥1202॥ कस्यचित् । कौसुम्भ-वस-रुचिरां सन्ध्यां परिणीय मन्दम् अनुयान्तीम् । वासालयम् इव जलधिं रागी पुरतो रविर् विशति ॥1203॥ उमापतिधरस्य । आकृष्टश् चक्रवाकैर् नयन-कलनया बन्धकीभिर् निरस्तो नास्तं द्राग् एति भानुर् निवसति नलिनी-बोध-निद्रान्तराले । सन्ध्यादीप-प्ररोहं बहुल-तिल-रस-व्याप्त-पत्रान्तरालं वासागारे दिशन्ती हसति नव-वधू-क्रोध-दृष्टा भुजिष्या ॥1204॥ तस्यैव । अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥1205॥ kasyacit | (Kuval. p. 108, Sk 3.44, Sd under 10.128)

147. अन्धकारः

Page 122: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अक्ष्णोर् मञ्जुलम् अञ्जनं चरणयोर् नीलाश्मजौ नूपुरा- वङ्गे नील-पटः स्फुटं मृग-मद-न्यासः कपोल-स्थले । यत्-प्रीत्या परिशीलितं परदृशां रोधाय तत् सांप्रतं नेपथ्यस्य विधाव् अपीदम् असती-जातस्य जातं तमः ॥1206॥ वापीकस्य । उत्सारितो हसित-दीधितिभिः कपोलाद् एकावलीभिर् अवधूत इव स्तनेभ्यः । अङ्गेष्व् अलब्ध-परिभोग-सुखोऽन्धकारो गृह्णाति केश-रचनासु रुषेव नारीः ॥1207॥ गणपतेः । (स्र्क् 892) अद्रिष्वञ्जन-पुञ्ज-कान्ति जलद-प्रायं च मूले दिशाम् ऊर्ध्वं नील-वितान-कल्प-भवनौ जम्बाल-लेपोपमम् । तीरे नीर-निधेस् तमाल-विटपि-च्छायां च सायं शनैर् उद्गच्छत्य् अभिसारिका-प्रियतम-प्रेमानुकूलं तमः ॥1208॥ झञ्झानिलस्य । यत्र तत्र रति-सज्ज-बन्धकी- प्रीतये मदन-शासनाद् इव । नील-काण्ड-पटताम् उपाययौ सूचिभेद्य-निविडं निशातमः ॥1209॥ धोयीकस्य । उद्धूता धूमधारा विरहि-जन-मनो-माथिनो मन्मथाग्नेः कस्तूरी-पत्र-माला तिमिर-ततिर् अहो दिक्-पुरन्ध्री-मुखानाम् । निर्वाणाङ्गार-लेखा दिवस-हुत-भुजः संचरच्-चञ्चरीक- श्रेणीयं भाति भास्वत्-कर-लुलित-नभः-कन्दरेन्दीवरस्य ॥1210॥ गोवर्धनस्य ।

148. दीपः वदन-विधु-सुधाभिषेक-शीतान् सपरिभावनयेव लोल-मौलिः । त्वद्-अधर-मरुतो निपीय हास्यत्य् अपि सहज-क्षण-भङ्गितां प्रदीपः ॥1211॥ तैल-पाटीय-गाङ्गोकस्य ।

Page 123: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

निर्वाण-गोचर-गतोऽपि मुहुर् निशायां किं चेष्टितं तरुणयोः सुरतावसाने । इत्य् एवम् आकलयितुं सकलं कलाविद् उद्ग्रीविकाम् इव ददाति रति-प्रदीपः ॥1212॥ कस्यचित् । (स्र्क् 856) बालां कृशाङ्गीं सुरतानभिज्ञां गाढं नवोढाम् उपगूढवन्तम् । विलोक्य जामातरम् एष दीपो वातायते कम्पम् उपैति भीतः ॥1213॥ कस्यचित् । (स्र्क् 857) हनूमान् इव दीपोऽयं दूरम् उल्लासिताञ्जनः । किं च राम इवाभाति विनिर्धूत-दशाननः ॥1214॥ कस्यचित् । अतिपीतां तमो-राजीं तनीयान् वोढुम् अक्षमः । वमतीव शनैर् एष प्रदीपः कज्जल-च्छलात् ॥1215॥ kasyacit | (Srk 855)

149. चन्द्रोदयः अयम् उदयति चन्द्रश् चन्द्रिका-धौत-विश्वः परिणत-विमलिम्नि व्योम्नि कर्पूर-गौरः । ऋजु-रजत-शलाका-स्पर्धिभिर् यस्य पादैर् जगद् अमल-मृणाली-पञ्जरस्थं विभाति ॥1216॥ मधोः । यस् त्रैलोक्य-जितः स्मरस्य किम् अपि क्रीडा-तडागं महद् यश् चाभोग-भृतो भुवः प्रकटिताकारार्पणो दर्पणः । सोऽयं सुन्दरि मन्दराद्रि-मथित-क्षीरोद-सारोच्चयश् चन्द्रः कुङ्कुम-पङ्क-पिण्ड-लडह-च्छायः समुद्गच्छति ॥1217॥ राजशेखरस्य । असाव् एक-द्वि-त्रि-प्रभृति-परिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नव-कमल-कन्दाङ्कुर-रुचः । पुरन्ध्रीणां प्रेयो-विरह-दहनोद्दीपित-दृशां कटाक्षेभ्यो बिभ्यन् निभृत इव चन्द्रोऽभ्युदयते ॥1218॥

Page 124: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तस्यैव । (स्र्क् 909) देवः प्राचीम् इदानीम् अयम् उपचिनुते पञ्चबाणस्य सोऽयं बिभ्राणः शाण-लीलाम् अमृत-रुचिर् इमां लाक्षिकीभिः प्रभाभिः । किं चामुष्य प्रसङ्गान् निशित-शर-शिखा-विस्फुरद्भिः स्फुलिङ्गैः संध्या-राग-च्छलेन च्छुरितम् इव तट-व्योम-चक्रं चकास्ति ॥1219॥ हरेः । आशाः संतमसोपलेप-मलिनाः पीयूष-गौरैः करैर् आलिम्पन्न् अयम् उद्गतैर् दिवम् इमां कर्पूर-पूरं सृजन् । चन्द्रश् चन्द्र-शिलैक-कुट्टिमम् अयं क्षोणी-तलं कल्पयन् पश्योद्गच्छति पाक-पाण्डुर-शर-च्छायोपमेय-च्छविः ॥1220॥ अनङ्गस्य ।

150. प्रदोषः हंसाः संप्रति पक्षतौ सुनिभृतं कृत्वा शिरः शेरते ज्योत्स्नाभिस् तृषिताः समं सहचरैः सुप्ताश् चकोर-स्त्रियः । घूर्णद्भिः कुमुदोदरेष्व् अपि मधु-क्षीवैः स्थितं षट्पदैर् अप्य् उच्चैर् गिरि-शृङ्ग-मूर्धनि भृशं निर्यान्त्य् अमी बर्हिणः ॥1221॥ उमापति-धरस्य । सैरन्ध्री-कर-कृष्ट-पट्टक-सरत्-तार-ध्वनिर् दूरतो दूती-सूत्रित-सन्धि-विग्रह-विधिः सोल्लास-लीला-चयः । वार-स्त्री-जन-सज्ज्यमान-शयनः संनद्ध-पुष्पायुध- श्रीखण्ड-द्रव-धौत-सौध-मलिनो रम्यः क्षणो वर्तते ॥1222॥ कस्यचित् । (Vsb 2.23, स्प्द् 3591, Smv 68.2) दिक् सराग-मुख-संनिधापित- स्फीत-चन्द्र-चषका शतक्रतोः । क्षीव-भावम् इव बिभ्रती रतौ विश्लथोच्च-तिमिरांशुकोच्चया ॥1223॥ अभिनन्दस्य । बाष्पैर् मानवती जनस्य कुलटा-संकेत-चिन्तोर्मिभिः संप्राप्ता प्रिय-संगमैक-मनसाम् आकल्पनोपक्रमैः । दूती-संचरणैर् अपि प्रणयिनोः संदेश-वक्रोक्तिभिः कुत्रायं कुरुते न मन्मथ-मनस्-तोषं प्रदोषागमः ॥1224॥

Page 125: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

जलचन्द्रस्य । उपरि गूढ-हिमांशु-मरीचिभिस् तमसि दूरम् इतः प्रतिसारिते । अलकस्-अंयमनाद् इव लोचने- हरति मे हरि-वाहनदि मुखम् ॥1225॥ कालिदासस्य । (Vik 3.6)

151. वसन्तारम्भः गर्भ-ग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छा-मात्र-परिग्रहः पिक-वधू-कण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णु-दिवसैर् द्वित्रैर् मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेद् अभ्यास-वश्यं धनुः ॥1226॥ (राजशेखरस्य; Vsb 1.23, स्र्क् 166) अतीता श्रीतार्तिः प्रसरति शनैर् उष्म-कणिका दिनानि स्फायन्ते रविर् अपि अथं मन्थरयति । हिमानी-निर्मुक्तः स्फुरति नितरां शीत-किरणः शराणां व्यापारः कुसुम-धनुषो न व्यवहितः ॥1227॥ (साम्पीकस्य) निद्रा-शेष-निमीलितेक्षणतया प्राप्ते वसन्तोद्यमे हस्तामर्ष-वशाद् असौ निज-धनुः पञ्चेषुर् अन्विष्यति । चूताः कोरक-गर्भ-निर्भर-दरोद्भिन्न-स्फुरद्-ग्रन्थयो यात्यायाति च काकली पिक-वधू-कण्ठोपकण्ठं मुहुः ॥1228॥ प्राज्ञ-भुतनाथस्य । एक-द्वेषु रसाल-शाखिषु मनाग् उन्मीलितं कुड्मलैः कर्णाकर्णिकया मिथः कथम् अमी घूर्णन्ति विश्वेध्वगाः । द्वित्रैः क्वापि किल श्रुताश्रुतम् अपि स्पष्टान्य् अपुष्टारुतं विष्वङ् मूर्च्छति दुःसहो विरहिणी-गेहेषु हाहा-रवः ॥1229॥ भट्ट-शालीय-पीताम्बरस्य । यातं मानैर् वधूनाम् इव दर-शिथिल-ग्रन्थिभिः पूर्व-पत्रैर् जातोऽपि क्वापि बालामदन इव बहिर् नाङ्कुरो व्यक्तिम् एति । आगारे नागराणाम् अपि विहित-बहु-प्रार्थनाः कण्ठ-सीमां नीत्वा नीत्वा नवोढा इव वचनम् अमूः कोकिलाः कुण्ठयन्ति ॥1230॥

Page 126: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

(आचार्य-गोपीकस्य)

152. वसन्तः जम्बूनां कुसुमोदरेष्व् अतिरसादाबद्ध-पानोत्सवाः कीराः पक्व-फलाशया मधु-करीश् चुम्बन्ति मुञ्चन्ति च । एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्न-त्विषां पुष्प-भ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥1231॥ (राजशेखरस्य; स्र्क् 157, Smv 109.23 वसुकस्य) अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकरे । अङ्कुरितः पल्लवितः कोरकितो विकसितश् च मदनोऽसौ ॥1232॥ (कस्यचित्; स्र्क् 188) अमीषाम् आरूढ-प्रसव-विवराणां मधुलिहां ध्वनिः पान्थ-स्त्रीणां प्रसरति वियोग-ज्वर इव । द्रुमालीनां यूनोर् मन इव स-रागं किसलयं परागः पुष्पाणां पतति मदनस्येव विशिखः ॥1233॥ (वसन्त-देवस्य) लीला-स्नान-विधि-क्षमं मधुलिहां पुष्पेषु जातं मधु स्थायित्वं कल-कण्ठ-कण्ठ-कुहरेष्व् आसेवते पञ्चमः । एक-च्छत्र-जगत्-त्रयार्जन-रुचेर् देवस्य शृङ्गारिणश् चैत्रश् चित्रम् अकाण्ड एव समभूत् त्रैलोक्य-मल्लो भटः ॥1234॥ (बिल्हणस्य; Vc 7.64) वापी दन्तुरितोदरा कमलिनी पत्राङ्कुर-ग्रन्थिभिश् चूतानां कलिकामिलन् मधुलिहां कापि स्थितिर् वर्तते । किं चान्यत् कुसुमायुधोऽद्य भगवान् धत्ते स-गर्वं धनुर् ज्याम् उन्मार्ष्टि च पञ्चभिश् च विशिखैर् जेतुं जगद् वाञ्छति ॥1235॥ (वीर्य-मित्रस्य; स्र्क् 173 अभिनन्दस्य)

153. वसन्त-वासरः आरक्ताङ्कुर-दन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्त-तुषारम् अम्बर-मणेर् ईषत् प्रगल्भं महः ।

Page 127: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अप्य् एते सहकार-सौरभ-मुचो वाचालिताः कोकिलैर् आयान्ति प्रिय-विप्रयुक्त-युवती-मर्म-च्छिदो वासराः ॥1236॥ सङ्घ-श्रीयः । (स्र्क् 152) मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिल-व्याहृतैः संस्कुर्वन्ति वन-स्थलीः किसलयोत्तंसिर् निषण्णालिभिः । चन्द्रं सुन्दरयन्ति मुक्त-तुहिन-प्रावारया ज्योत्स्नया वर्धन्ते च विवर्धयन्ति च मुहुस् तेऽमी स्मरं वासराः ॥1237॥ (कस्यचित्; स्र्क् 161) एते सम्प्रति वैमनस्यम् अनिशं निःशङ्कम् आतन्वते कान्तार-स्थल-पद्मिनी-परिमलैर् आनन्दितेन्दिन्दिराः । उन्मीलत्-सहकार-कानन-तटी-वाचाल-पुंस्कोकिल- ध्वानाकर्णन-कान्दिशीक-पथिकावस्कन्दिनो वासराः ॥1238॥ (योगेश्वरस्य) धिन्वन्त्यमू# मदमूर्च्छद्-अलि-ध्वनीनि धूताध्वनी#हृदयानि मधोर् दिनानि । निस्तन्द्र-चन्द्र-वदनावदनारविन्द- सौरभ्य-सौहृद-सगर्व-समीरणानि ॥1239॥ (कस्यचित्) स्तोक-स्तोक-निवर्तमान-तुहिनोन्मीलन्-नवाम्भोजिनी- सङ्क्रान्तैर् अलिभिर् मुखेषु ककुभां कॢप्तालक-श्रेणयः । तत्-तन्-मन्मथ-बन्धु-वार्तिकपिक-प्रारब्ध-बीजाङ्कुर- व्याख्यात-क्षुभिताध्वनीन-मनसो धिन्वन्त्य् अमी वासराः ॥1240॥ (हरेः)

154-वसन्त-तरवः मिथः क्रीडा-लोल-भ्रमर-भर-भग्नाङ्कुर-रस- प्रेसेक-प्रोन्मीलत्-परिमल-समालब्ध-पवनः । इतोऽप्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः प्रयच्छत्य् उन्मादान् अहह सहकार-द्रुम-युवा ॥1241॥ कस्यचित् । (स्र्क् 187) साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् वाह्लीकी-दशन-व्रणारुणतरैः पत्रैर् अशोकोर्चितः ।

Page 128: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

भृङ्गी-लङ्घित-कोटि किंशुकम् इदं किंचिद् विवृन्तायते माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् वृत्तैव काचिल् लिपिः ॥1242॥ राजशेखरस्य । (Vsb 1.25, स्र्क् 165) वह्निर् मन्ये हिम-जल-भयात् संश्रितः किंशुकेषु श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः । सन्तापार्थं कथम् इतरथा पान्थ-सीमन्तिनीनां पुष्प-व्याजाद् विसृजति शिखा-श्रेणिम् उद्गाढ-शोणाम् ॥1243॥ कस्यचित् । (स्र्क् 176 पौतायनेः) इदानीं प्लक्षाणां जठर-दल-विश्लेष-चतुरः शिखानाम् आबन्धः स्फुरति शुक-चञ्चू-पुट-निभः । ततः स्त्रीणां हन्त क्षमम् अधर-कान्तिं कलयितुं समन्तान् निर्याति स्फुट-सुभग-रागं किसलयम् ॥1244॥ वामनस्य । परागैर् आदिग्धाः परिमिलित-पिष्टातक-निभैर् मरुल्-लोलच्-छाखं मधुप-रव-गीतं विदधतः । पलाशैः काश्मीरारुण-वसन-कल्पैर् निवसिता द्रुमा राजन्त्य् एते मधुदिवस-रम्योत्सव-भृतः ॥1245॥ वसन्त-सेनस्य ।

155. वसन्त-कोकिलः एते नूतन-चूत-कोरक-घन-ध्वानातिरेकी-भवत्- कण्ठ-ध्वान-जुषो हरन्ति हृदयं मध्ये वनं कोकिलाः । येषाम् अक्षि-निभेन भान्ति भगवद्-भूतेश-नेत्रानल- ज्वाला-जाल-करालि-तासमशराङ्गार-स्फुलिङ्गा इव ॥1246॥ कस्यचित् । (स्र्क् 171) अद्योन्मीलन्-मलयप-वनोद्धूत-चूतांकुराग्र- ग्रासास्वादाद् अधिक-मधुरैर् उच्चरद्भिर् निनादैः । क्वापि क्वापि स्मर-हुत-वहोद्दीपनायाध्वगानां होतुं प्राणान् ऋचम् इव पिकः सामिधेनीम् अधीते ॥1247॥ हरेः । यश् चूताङ्कुर-कन्दली-कवलनात् कर्णामृत-स्राविणीं छायामात्र-परिग्रहेण विदधे पाञ्चेषवीम् अस्रताम् । ताम्यत् तालु-विटङ्क-सङ्कट-दरी-संचारतः पञ्चमः

Page 129: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

सोऽयं कोकिल-कामिनी-गल-विलाद् आमूलम् उन्मूलति ॥1248॥ बिल्हणस्य । (व्च्. 7.76) यः शृङ्गार-रसायनं मृगदृशां वैरागय्-चिन्ता-ज्वरः शान्त्य्-उद्वासन-डिण्डिमः स्मर-गुरोस् तत्त्वोपदेशाक्षरम् । उद्भूत-स्मर-गौरव-ज्वर-भराक्रान्ताध्वनीनाङ्गना- चैतन्य-त्रुटि-कार्मणं विजयते रागः पिके पञ्चमः ॥1249॥ कस्यचित् । ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर- स्वाध्यायस्य रतेः पुनर्-भव-विधौ गन्धाभिराम-श्रुतिः । चित्ताकर्षण-साध्य-सिद्धिर् असती-नेत्रस्य कर्ण-ज्वरः- पान्थानां सहकार-कानन-सुधा-सेकः पिकानां ध्वनिः ॥1250॥ ध्वनिः ।

156. वसन्त-भ्रमरः आरक्तायत-पुष्प-बाण-नयने स्निग्धाञ्जन-श्यामिकां काश्मीरारुण-कर्णिकार-कुसुमोत्तंसे महा-नीलताम् । उन्मीलत्-तिलकान्तरे मृगमद-क्षोदार्द्र-बिन्दूपमां धत्ते मुग्ध-तमाल-कान्ति-मधुपी-वृन्दं वसन्त-श्रियः ॥1251॥ उमापतिधरस्य । पिक-त्रोटीदात्र-त्रुटित-सहकाराग्र-मुकुल- स्रुत-क्षीर-क्षीव-प्रसृत-पवनान्दोल-तरला । इदानीं वासन्ती-दलित-कुसुमामोद-मुदित- भ्रमद्-भृङ्ग-श्रेणी रण-रणकम् अन्तर् वितनुते ॥1252॥ कालिदास-नन्दिनः । निरानन्दाः कौन्दे मधुनि परिभुक्तोज्झित-रसे वनेष्व् अम्भोजानाम् अविकृत-सुखेषु प्रतिहताः । इदानीं चूतानां मुकुल-मधुषु प्रेम-सरसा नवीनेष्व् आकूतं दधति परिगाढं मधुलिहः ॥1253॥ नवकरस्य । मल्लिका-मुकुले भाति गुञ्जन्-मत्त-मधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खम् आपूरयन्न् इव ॥1254॥ कस्यचित् । (Sd 4.9, स्प्द् 3786)

Page 130: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अविरल-पराग-सैकत-मकरन्द-तरङ्गिणीम् अनुवनान्तम् । पिक-युवति-जानु-दध्नीं गाहन्ते मधुप-योषितस् तृषिताः ॥1255॥ आवन्तिक-जह्नोः ।

157. ग्रीष्मः भुवां घर्मारम्भे पवन-चलितं ताप-हृतये पट-च्छत्राकारं वहति गगनं धूलि-पटलम् । अमी मन्दाराणां दव-दहन-सन्देहित-धियो न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः ॥1256॥ भव-भूतेः (स्र्क् 200) सलिलम् अखिलं वेशन्तानां लुलाप-कुलाकुलं विशति bisiiné-पत्र-च्छत्रे रथाङ्ग-विहङ्गमः । निज-गजपतिं कुञ्ज-च्छायां नयन्ति पदे पदे पृथुवमथुना सिक्त्वा सिक्त्वा करेण करेणवः ॥1257॥ कस्यचित् । प्रान्ते पङ्किनि पल्लवस्य विलुठन् पौत्री नयत्य् आतपांस् तृष्णालुर् निभृतं ह्रदेषु महिषः शैवालम् अन्विष्यति । आचीर्णौषधि-मूल-शीत-सुरभि-श्वासानिलान्दोलयन् प्रक्षीणोष्मणि लीयते वन-गिरि-श्वभ्रोदरे शल्लकः ॥1258॥ योगेश्वरस्य । अम्भोधेर् जलयन्त्रमन्दिर-परिस्पन्देऽपि निद्राणयोः श्री-नारायणयोर् घनं विघटयन्त्य् ऊष्मा समालिङ्गनम् । किं चोत्तप्त-वियत्-कपाल-फलके कङ्काल-शेष-श्रियं चन्द्रं मर्मरयन्ति पर्पटकर-क्रूरा रवेर् अंशवः ॥1259॥ कस्यचित् । (स्र्क् 214, नारायण-लच्छि) पाषाणः कुलिशायते पुर-पथं संतप्त-लोहायते निर्वातं दहनायते च निविडाङ्गारायते शर्करा । एतस्मिंस् तरुण-प्रचण्ड-महसः प्रौढातपे सर्वतः क्षोणी शुष्यति बालुका च सरितां वह्नि-स्फुलिङ्गायते ॥1260॥ भवानन्दस्य ।

158. ग्रीष्म-वेशः

Page 131: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

जलार्द्रं संव्यानं बिस-किसलयैः केलि-वलयाः शिरीषैर् उत्तंस्प् विचकित्लमयी हार-रचना । शुचावेणाक्षीणां मलयज-रसार्द्राश् च तनवो विना तन्त्रं मन्त्रं रति-रमण-मृत्युञ्जय-विधिः ॥1261॥ कस्यचित् । (Vsb 4.3, स्र्क् 212, राजशेखरस्य) तोयोत्तीर्णा श्रयति कवरी शेखरं सप्तलानां शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठ-दाम । कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्म-चिह्नम् ॥1262॥ मधुर-शीलस्य । (स्र्क् 209, मधुशीलस्य) कर्णोत्तंसः शिशु-शुक-वधू-पिच्छ-लीलं शिरीषं सान्तः-सूत्राः परिमल-मुचो मल्लिकानां च हाराः । मुक्ता-गौरैर् वलय-रचनाकन्दलाग्रैर् बिसानां ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम् ॥1263॥ कस्यचित् । अभिनव-कुश-सूत्र-स्पर्धि कर्णे शिरीषं कुरवक-परिधानं पाटला-दाम कण्ठे । तनु-सरस-जलार्द्रोन्मीलितः सुन्दरीणां दिन-परिणति-जन्मा कोऽपि वेशश् चकास्ति ॥1264॥ कमलायुधस्य । सद्यश् चम्पक-कञ्चुका कुच-तटी वैकक्षके मल्लिकाः काञ्च्र् वैचकिली बिसालि-वलयाग्रैवेयकं केशरैः । चाम्पेयोत्तर-पाटला च कवरी कर्णः शिरीषाञ्चितो वेशश् चेद् अयम् अङ्गनासु न तदानङ्गस्य के किङ्कराः ॥1265॥ कस्यचित् ।

159. शृङ्गारत्मक-ग्रीष्मः तदात्व-स्नातानां मलयज-रसैर् आर्द्र-वपुषां कुचान् बिभ्राणानां दर-विकच-मल्ली-मुकुलिनः । निदाघार्क-प्रोष-ग्लपित-महिमानं मृग-दृशां परिष्वङ्गोऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति ॥1266॥ मङ्गलार्जुनस्य । (स्र्क् 192, स्प्द् 3834) अपां मूले लीनं क्षण-परिचितं चन्दन-रसे

Page 132: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मृणाली-हारादौ कृत-लघु-पदं चन्द्रमसि च । मुहूर्तं विश्रान्तं सरस-कदली-कानन-तटे प्रिया-कण्ठाश्लेषे निविशति पदं शैत्यम् अधुना ॥1267॥ कस्यचित् । (स्र्क् 201) एतस्मिन् घन-चन्दनार्द्र-वपुषो निद्राकषायेक्षणा- लीला-लोल-मृदूल्लसद्-भुज-लता-व्याजृम्भमाणा मुहुः । निर्गच्छन्ति शनैर् अहः-परिणतौ मन्दा लता-मन्दिरात् स्वेदाम्भः-कण-दन्तुर-स्तन-तटाभोगाः कुरङ्गी-दृशः ॥1268॥ कालिदास-नन्दिनः । हरन्ति हृदयानि यच् छ्रवण-शीतला वेणवो यद् अर्घति करम्बिता शिशिर-वारिणा वारुणी । भवन्ति च हिमोपमाः स्तन-भुवो यद् एणी-दृशां शुचेर् उपरि संस्थितो रति-पतेः प्रसादो गुरुः ॥1269॥ राजशेखरस्य । (Vsb 4.4, स्र्क् 211) शुचौ तप्ताङ्गानां बहल-मकरन्द-द्रव-मुचः कदम्ब-प्रालम्बाः स्तन-परिसरे पक्ष्मल-दृशाम् । हठाल् लूनोष्माणः कम् अपि महिमानं विदधते जल-क्रीडा-तीर्ण-प्रियतम-भुजा-बन्ध-शिशिराः ॥1270॥ कस्यचित् ।

160. दावानलः आरोहत्य् अवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विचेष्टते क्षिति-तले कुञ्जोदरे लीयते । अन्तर् भ्राम्यति कोटरस्य विरमत्य् आलम्बते वीरुधः किं तद् यन् न करोति मारुत-वशं यातः कृशानुर् वने ॥1271॥ योगेश्वरस्य । (Sk 1.82, Smv 34.7, वसुन्धरस्य) विध्वस्ता मृग-पक्षिणो विवशतां नीताः स्थली-देवता धूमैर् अन्तरिताः स्वभाव-मलिनैर् आशा मही-तापिताः । भस्मीकृत्य स-पुष्प-पल्लव-फलांस् तांस् तान् महा-पादपान् निर्वृत्तेन दवानलेन विहितं वल्मीक-शेषं vanam ॥1272॥ tasyaiva (Spd 1159, Smv 34.5, Srk 1114. All anonymous.) asmin néñad vitatta-valitastokavicchinnabhugnaù

Page 133: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

किञ्चिल्लीलोपचितविनतः पुञ्जितश्चोत्थितश् च । धूमोद्गारस्तरुणमहिषस्कन्धोअनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्र-भङ्गान् ॥1273॥ बाणस्य । (Sk 1.85, Srk 1174. Both anonymous.) बाले मालेयम् उच्चैर् न भवति गगन-व्यापिनी नीरदानां किं तत्-पक्ष्मान्त-पातैर् मलिनयसि मुधा वक्त्रम् अश्रु-प्रवाहैः । एषा प्रोद्धृत्तमत्तद्विपकषणक्षुण्णविन्ध्योपलाभा दावाग्नेः सम्प्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा ॥1274॥ कस्यचित् । (Sk 2.203, स्प्द् 3829 धाराकदम्बस्य) दिशः प्रोद्यत्-संध्या-गगन-तलम् उद्रक्त-कुसुमं तरून् आबद्धोरु-स्तवक-विकसत्-किंशुक-लतान् । विलोलत्-कौसुम्भ-ध्वज-पट-समाश्लिष्ट-शिखराः प्रकुर्वन् वंशालीर् विकसति महीध्रेषु दहनः ॥1275॥ कस्यचित् ।

161. वर्षारम्भः नेतुं वाञ्छति नीड एव दिवसं गर्भालसा वायसी रक्तो नीप-लतासु भुक्त-विरसाम् उज्झत्य् अलिः पाटलम् । तेजः सम्प्रति संहरन्ति शिखिनो दग्ध-व्यापारं गता जम्बूम् आम्र-वनाद् उपैत् शनकैर् आसन्न-पाकां पिकः ॥1276॥ अभिनन्दस्य । स्थली-भूमिर् निर्यन्नवक-तृण-रोमाञ्च-निचय- प्रपञ्चैः प्रोन्मीलत्-कुटज-कलिका-जृम्भित-शतैः । घनारम्भे प्रेयस्य् उपगिरि गलन्-निर्झर-जल- प्रणाल-प्रस्वेदैः कम् अपि मृदु-भावं प्रथयति ॥1277॥ नरसिंहस्य । वातोद्धूर्तरजो-मिलज्-जल-लवैर् उच्चित्रिताः शाखिनश् छत्रीकृत्य मृदां त्वचः स्थल-भुवो निर्यन्ति शष्पाङ्कुराः । स्निग्ध-श्यामल-कण्ठनाल-वलन-व्यालोकिताम्भोमुचः केकाभिः ककुभां मुखानि शिखिनो वाचालयन्त्य् उत्सुकाः ॥1278॥ अरविन्दस्य । किंचिन् मुद्रित-पांशवः शिखिकुलैः सानन्दम् आलोकिता भग्नावास-रुद-हरिद्र-गृहिणी श्वासानिल-जर्जराः ।

Page 134: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

एते ते निपतन्ति नूतन-घनात् प्रावृड्-भवारम्भिणो विच्छायीकृत-विप्रयुक्त-वनिता-वक्त्रेन्दवो बिन्दवः ॥1279॥ कस्यचित् । (स्प्द् 3872) वर्षारम्भ-समुन्नमद्-घन-घटा-गर्जाभिरुत्-त्रस्यता ग्रीष्मेणापसृतं क्वचित् क्वचिद् अपि न्यस्तानि वस्तून्य् अपि । धूलिः केतक-कुड्मले विरहिणी-चेतःसु दावानलः खद्योत-भ्रमिषूडु-चक्रम् अरुण-ज्योतिस् तडिद्-वल्लिषु ॥1280॥ कस्यचित् ।

162. वर्षाः कामं कूले नदीनाम् अनुगिरि महिषी-यूथ-नीडोपकण्ठे गाहन्ते शष्पराजीर् अभिनव-शलभ-ग्रास-लोला बलाकाः । अन्तर्-विन्यस्त-वीरुत्-तृण-मय-पुरुष-त्रास-विघ्नं कथंचित् कापोतं कोद्रवाणां कवलयति कणान् क्षेत्र-कोणैक-देशे ॥1281॥ योगेश्वरस्य । एतस्मिन् मद-जर्जरैर् उपचिते कम्बूरवाडमबरैः स्तैमित्यं मनसो दिशत्य् अनिभृतं धाराधरे मूर्च्छति । उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् मन्ये मुद्रित-चन्द्र-सूर्य-नयनं व्योमापि निद्रायते ॥1282॥ वातोकस्य । (स्र्क् 229) स्मर-विजय-पदाङ्कं मत्त-दात्यूह-कण्ठ- स्फुटित-मधुर-कूजा गीतयः संचरन्ति । अपि च वितत-बर्ह-च्छत्रम् उद्भूत-पत्रं नटति घन-निनादोत्कण्टितो नील-कण्ठः ॥1283॥ भवानन्दस्य । व्याप्तं वारिधरैर् अकाण्ड-मुदितैः कृत्स्नं वियन्-मण्डलं नाक्ष्णोर् वर्त्मनि शीत-दीधितिर् असौ नापि त्विषाम् ईश्वरः । भग्नाव् एव मलीमसैः किम् अधुना निर्मातुम् अर्थान्तरं यत् सान्द्रं करकाः पतन्ति यद् अमी मुञ्चन्ति विद्युच्-छटाः ॥1284॥ वातोकस्य । सामोदा बकुलैः कदम्ब-मुकुलैः प्रीत्येव रोमाञ्चिता नीरन्ध्रं पिहिताः प्योद-पटलैः श्यामोत्तरीय इव । दूरीकृत्य च नूपुराव् इव रिपून् हंसान् समुत्कूजतो

Page 135: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

याताः क्वाप्य् अभिसारिका इव दिशो मेघागमे सोत्सुकाः ॥1285॥ कस्यचित् ।

163. वर्षा-मेघः त्रैलोक्याधिपतौ फणीन्द्र-शयने निद्राति दैत्य-द्रुहि प्राप्य प्रावृषम् अन्धकार-रजनीं प्रत्याशम् आयोजिताः । विद्युद्-दीधिति-दीपिकाभिर् अभितः संशोधयन्तो दिशां भित्तीर् जाग्रति यामिका इव धनुष्मन्तः स्वनन्तो घनाः ॥1286॥ ओंकण्ठस्य । क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु-सरितां प्रताप्योर्वीं वन-तरु-गहनम् उत्साद्य सकलम् । क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषण-परास् तडिद्-दीपालोकैर् दिशि दिशि चरन्तीव जलदाः ॥1287॥ ओंकण्ठस्य । (Srk 251 kasyacit, Spd 3869, Smv 61.18 both पाणिनेः) निपीय स्वच्छन्दं जलम् उदर-पूरं भव-वशाद् विषण्णोऽतिक्लेशात् क्षिति-धर-शिला-लम्बित-वपुः । मुहुर् विद्युद् वल्ली-वलित-रसनो निस्वन-मिषाद् भृशारब्धोद्गारं वमति जल-भारं जलधरः ॥1288॥ जलचन्द्रस्य । व्याप्यान्तरीक्ष-ककुभाव नुभूभृद्-अग्रं सान्द्रान्धकार-गहनासु निशासु गर्जन् । संवीक्षते विरहिणः क इह ध्रियन्ते वर्षासु विद्युद्-उरु-दीपिकयेव मेघः ॥1289॥ लोष्ट-सर्वज्ञस्य । असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखित-प्रोञ्छितम् इव । अहर् वा रात्रिर् वा द्वयम् अपि विलुप्त-प्रविचयं घनैर् बद्ध-व्यूहैः किम् इदम् इति घोरं vyavasitam ॥1290|| kasyacit | (Srk 262)

164. वर्षा-नदी दात्य् ऊह-ध्वनि-भाञ्जि वेतस-शिखा-सुप्तोरगाणि ध्वनत्-

Page 136: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

कादम्बानि कुरङ्ग-यूथ-कलित-स्तूपान्य् उदम्भांसि च । तीराण्य् अद्य पिपीलिका-समुदयावर्जज्-जटा-लोलुप- व्याप्तान्य् उन्मद-कुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥1291॥ योगेश्वरस्य । (स्र्क् 221) एताः पङ्किल-कूल-रूढ-नलद-स्तम्भाः क्वणत्-कम्बवः क्रीडत्-कर्कट-चक्रवाल-विलसज्-कम्बाल-तोयाबिलाः । हृल्-लेखं जनयन्त्य् अनूप-सरितां उत्तुण्ड-गण्डूपदो- त्कीर्णोद्गीर्णा मृद्-अर्बुद-स्थपुटित-प्रान्तास् तटी-भूमयः ॥1292॥ परमेश्वरस्य । (स्र्क् 254) विरत-रजसां स्फूर्जत्-सर्ज-प्रसून-सुगन्धिनी मद-वश-लसत्-केकि-क्वाण-प्रणादित-सानुनी । अपहृत-वनोद्देशोन्मेषास् तरङ्गित-रंहसो विदधति तटे भूभृन् नद्यः क्वणज्-जल-रङ्कुणी ॥1293॥ कापालिकस्य ।

निदाघ-द्राघीयः क्लम-कमठ-कण्ठाकुल-भिदाम् इदानीम् उद्देशाः प्रतिपुलिनम् अर्घन्ति सरिताम् । समन्ताद् उन्मीलन् नव-निचुल-कुज्जेषु रभसा- दव-स्फार-क्रीडासुख-मुख-रदात्यूह-सुहृदः ॥1294॥ हरेः ।

इह गुरु-जल-भार-पूर्ण-गर्भाः प्रदर-दरी-भ्रम-भूरि-भीम-वेगाः । तट-कटक-नियुध्यमान-वेणी- द्वि-गुण-महा-रव-भैरवास् तटिन्यः ॥1295॥ त्रिपुरारेः ।

165. वर्षादिवसः

तान्य् एतानि शिखण्डि-ताण्डव-गुरून् अम्भोधरान् अम्बरे तन्वानानि दिनानि नूनम् अमृतस्यन्दीनि वन्दामहे । उद्गाढा नवनील-नीरज-दृशाम् अत्यन्तम् आयासिनो भिद्यन्ते स्वयम् एव येषु विषमा मान-ग्रह-ग्रन्थयः ॥1296॥ कस्यचित् । हस्त-प्राप्य-दिशः प्रगाढ-जलद-प्राग्-मार-संकोचित-

Page 137: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

व्योमानः पतयालुभिर् धन-रसैर् आकीर्ण-भू-मण्डलाः । अद्योद्दाम-नदन् नवाम्बुद-चय-प्रच्छन्न-कीर्णोदर- क्रूराः पान्थ-वधूभिर् अद्भुतम् अमी सोढाः कथं वासराः ॥1297॥ कस्यचित् । एते ते दिवसा वियोगि-गुरवः पूरोल्लसत्-सिन्धवो विन्ध्य-श्याम-पयोद-नील-नभसो नीपार्जुनामोदिनः । आसन्न-प्रसवालसां सहचरीम् आलोक्य नीडार्थिनीं चञ्चु-प्रान्त-किलिञ्ज-संचय-परः काकोऽपि येष्व् आकुलः ॥1298॥ रन्तिदेवस्य । एते कर्बुरितातपास् तत इतः संजायमानाम्बुद- च्छेदैः संप्रति केतकी-दल-मिलद्-दर्भातिथेयोदयाः । ग्रामान्तोद्गत-शालि-बीज-यवसाश्लेषप्रहृष्यन्-मनो- गो-वाहायत-गीति-गर्भित-दिशो रम्याः सखे वासराः ॥1300॥ कस्यचित् ।

166. वर्षा-रात्रिः आसारान्त-मृदु-प्रवृत्त-मरुतो मेघोपलिप्ताम्बरा विद्युत्-पात-मुहूर्त-दृष्ट-ककुभः सुप्तेन्दु-तारा-ग्रहाः । धारा-क्लिन्न-कदम्ब-सम्भृत-सुधामोदोद्वहाः प्रोषितैर् निःसम्पात-विसारि-दर्दुर-रवा नीताः कथं रात्रयः ॥1301॥ कस्यचित् । (स्र्क् 220, योगेश्वरस्य) खद्योत-च्छुरितान्धकार-पटलाः स्पष्ट-स्फुरद्-विद्युतः स्निग्ध-ध्वान-विभावितोरु-जलदोन्नाहा रटत्-कम्बवः । एताः केतक-भेद-वासित-पुरो-वाताः पतद्-वारयो न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः ॥1302॥ कस्यचित् । (स्र्क् 228) विष्वग्-वात-विकीर्ण-शीकर-कणाः स्फार-स्फुरद्-विद्युतस् तत्-काल-प्रतिबुद्ध-केतक-शिखा-गन्धोपदिग्धाम्बराः । दात्यूह-प्रसव-प्रणादित-दिशः पान्थ-प्रियाणाम् अभूर् उन्मथ्नन्ति मनांसि मांसल-घन-ध्वानोत्तरा रात्रयः ॥1303॥ कस्यापि । अम्भः-संभृति-मन्थराम्बुद-रवैः शालूर-गर्जाभर- प्रारब्ध-प्रिय-विप्रयुक्त-युवती-जीव-ग्रहे भीषणाः ।

Page 138: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

विद्युद्-दन्तुरितान्धकार-पटला गाम्भीर्य-बद्धा-रव- स्थैर्योन्मूलन-शक्तयः कथम् अमी निर्यान्ति वर्षा-निशाः ॥1304॥ माधवस्य । विद्युद्-दीधिति-भेद-भीषण-तमः-स्तोमान्तराः सन्तत- श्यामाम्भोधर-रोध-सङ्कट-वियद्-विप्रोषित-ज्योतिषः । खद्योतोन्नमितोपकण्ठ-तरवः पुष्णन्ति गम्भीरताम् आसारोदकमत्त-कीट-पटली-क्वाणोत्तरा रात्रयः ॥1305॥ kasyacit | (Srk 252)

शरद्-आरम्भः शुभ्राभ्रं गगनं क्वचित् प्रविकसत् काशा वनाली क्वचित् तोयोन्मुक्त-तृणाग्र-पङ्क-जटिला क्षेत्रान्त-भूमिः क्वचित् । किं च क्वापि चकोर-चारु-चरण-न्यासार्द्र-मुद्रा-भृतो दृश्यन्ते तटिनी-विमुक्त-पुलिन-च्छेदा मनोहारिणः ॥1306॥ संग्राम-दत्तस्य । आगत्य संप्रति वियोग-विसंष्ठुलाङ्गीम् अम्भोजिनीं क्वचिद् अपि क्षपित-त्रियामः । एतां प्रसादयति पश्य शनैः प्रभाते

मङ्गल्यं च कलङ्क-पल्लव-मुखं स्मेरानना शर्वरी

तन्वङ्गि पाद-पतनेन सहस्र-रश्मिः ॥1307॥ कस्यचित् । धूम्रैः पक्ष-पुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः ।

ज्योत्स्ना-दर्पण-गौरम् इन्दुकलशं व्योमाङ्गने न्यस्यति ॥1308॥ कस्यचित् । (स्र्क् 269) हंसानां निवहेषु यैः कवलितैर् आसज्यते कूजताम् अन्यः कोऽपि कषाय-कण्ठ-लुठनाद् आघर्घरो निस्वनः । ते सम्प्रत्य् अकठोर-वारण-वधूदन्ताङ्कुर-स्पर्धिनो निर्याताः कमलाकरेषु बिसिनी-कन्दाङ्कुर-ग्रन्थयः ॥1309॥ कमलायुधस्य । (स्र्क् 284) परावृत्ता हंसाः सपदि विगतं कल्मषम् अपां प्रसन्नः शीतांशुः प्रसृत-पटवः सूर्य-किरणाः ।

Page 139: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

दिशो दीर्घीभूता गगनम् असि-वर्णं च विपुलं नियन्ता विन्ध्याद्रेर् विदितम् उदितोऽसौ मुनि-वृषा ॥1310॥ योगेश्वरस्य ।

168. शरत् यद्यप्य् अहं शशिमुखि विमलाम्बर-श्रीर् बन्दूक-पुष्प-रुचिराधर-पल्लवापि । धिङ् मां तथापि गलितोरु-पयोधरत्वाद् इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥1311॥ मनोविनोदस्य । (स्र्क् 267) वराहानाक्षेप्तुं कलम-कवल-प्रीत्य्-अभिमुखा- निदानीं सीमानं प्रति विहित-मञ्चाः स्वपतिभिः । कपोतैः पोतार्थं कृत-निविड-नीडा विटपिनः शिवाभिर् वल्मीकाः खर-नखर-खातोदर-मृदः ॥1312॥ शतानन्दस्य । (स्र्क् 285) तीक्ष्णं रविस् तपति नीच इवाचिराढ्यः शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः । तोयं प्रसीदति मुनेर् इव धर्म-चिन्ता कामी दरिद्र इव शोषम् उपैति पङ्कः ॥1313॥ भासस्य । (स्र्क् 276, स्व् 1821, स्प्द् 3907, Smv 62.3) कान्तानां वदनेन्दु-कान्ति-मधुना धत्ते सुधा-दीधितिः खेलत्-खञ्जन-पङ्क्तयो मृगदृशां तन्वन्ति नेत्र-श्रियम् । पद्मानि श्वसितस्य सौरभम् अभिद्रुह्यन्ति वाम-भ्रुवाम् अभ्यस्यन्ति च राजहंस-वनिताः पीन-स्तनीनां गतिम् ॥1314॥ लक्ष्मीधरस्य । वस्त्रायन्ते नदीनां सित-कुसुम-धराः शक्र-सङ्काश-काशाः

हंसाभाम्भोद-युक्तः शरदमलपटुर् मेदिनी-चन्द्र चन्द्रश्

169. शरन्-नदी

काशाभा भान्ति तासां नव-पुलिनगताः श्री-नदी-हंस-हंसाः ।

चन्द्राङ्कः शारदस् ते जयकृद् उपनतो विद्विषां काल-कालः ॥1315॥ वामनस्य ।

Page 140: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

पारावार-प्रकट-पुलिनाभ्युगमोत्तार-पाण्डुर्

कस्यचित् ।

खेलत्-खञ्जन-लोचनाः खग-नख-क्षुण्णान्तरीपो रवः

लीलावर्त-स्तिमित-चलन-व्यञ्जितोद्देश-निम्ना । क्रौञ्ची-जानु-द्वय-सपयसाम् अन्तरीपोदरेषु स्वच्छा वेणिर् मदयति मनः शारदीनां नदीनाम् ॥1316॥

स्रस्तैः शैवल-कुन्तलैर् अविरत-स्मेरारविन्दाननाः । वर्षा-रात्रि-घनोपभोग-कथयेवालीर् मरालाङ्गनाः प्रीणन्त्य् अद्य शरत्-प्रभात-मिलिता नीच-स्वनैर् आपगाः ॥1317॥ कस्यचित् ।

पूर्वं वारिध-प्रसङ्ग-समये नापूरितैः कुक्षिभिर् या गर्भिण्य इवातिभार-गुरवो निःसेव्यताम् आगताः । एताः संप्रति ता विभान्त्य् अकुलषाः क्षामाभिरामाङ्गिकाः कूजत्-सारसपोत-पीत-पयसो नद्यः प्रसूता इव ॥1318॥ काश्मीरक-भोग-कर्मणः । (स्व् 1825, Smv 62.21)

पूरापाय-प्रकट-विटपाः पर्यटत्-खञ्जरीटा- क्रान्त-प्रान्ताः प्रसभ-विलसद्-राजहंसावतंसाः । अद्यानन्दं दधति विचरच्-चक्रवाकोग्र-चञ्चु- ग्रास-त्रास-प्रचल-शफर-स्मेर-नीरास् तटिन्यः ॥1319॥ डिम्बोकस्य । (Srk 288)

इमास् ताः कस्तूरी-प्रखर-खुर-टङ्क-क्षत-तटास् तटिन्योऽरण्यानीम् अनु कमलिनी-च्छन्न-सलिलाः । जले यासां हंसा बिस-किसलय-ग्रास-रसिकाः सलीलं लीयन्ते युवति-गति-विद्यैक-गुरवः ॥1320॥ मन्मोकस्य ।

170. शरत्-खञ्जनः दूरोत्पुच्छः सलय-चरणो लम्ब-लोलत्-पतत्तूः कण्टेनोच्चैर् मद-कल-रुत-स्तोक-वाचाल-चञ्चुः । हर्षाश्रूर्मि-स्तिमित-नयन-न्यस्त-सोत्कण्ठ-दृष्टेः कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ॥1321॥ manovinodasya | (Srk 274)

Page 141: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

मुहुर् अलसित-पुच्छ-प्रेङ्खितैः प्रेयसीनां

शरज्-जन्याः स्वैरं हसितम् इव हर्षाद् अविरतम् ।

शरन्-निराकृत-घनान्ध-पटलानाम् ।

अविरल-चलत्-पुच्छः स्वेच्छं विचुम्ब्य चिरं प्रियाम् ।

मनसि मनसिजस्य प्रीतिम् उद्द्योतयन्ति । नव-कन-बक-पत्र-च्छत्र-सूनानुकूल- स्थल-कवलित-कीटाः खञ्जरीटाश् चरन्ति ॥1322॥ अपिदेव-वामन-देवयोः । अयं मेघ-व्यूहे बलिनि परिपन्थिन्य् अपसृते

पयः-पूर-भ्रंश-क्रम-जनित-सोपान-सिकते नदी-तीरे धीरं चरति विशदः खञ्जन-गणः ॥1323॥ सुवर्णस्य । संप्रति दिग्-अङ्गनानां

खञ्जन-कटाक्ष-पातैः कर्बुरितं गगनम् आभाति ॥1324॥ कस्यचित् । मधुर-मधुरं कूजन्न् अग्रे पतन्-मुहुर्-उत्पतन्न्

इह हि शरदि क्षीवः पक्षौ विधूय मिलन् मुदा मदयति रहः कुञिजे मञ्जु-स्थलीम् अधि खञ्जनः ॥1325॥ जयदेवस्य ।

171. हेमन्तः यात्रा-लग्नं शिशिर-मरुतां बान्धवः कुन्द-लक्ष्याः कालं सोऽयं कमल-सरसां सम्पदः काल-भूतः । निद्रा-व्याजाज् जडिम-विधुरा यत्र गाढे हिमर्तौ रामाः कण्ठ-ग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते ॥1326॥ कस्यचित् । (स्र्क् 293) गर्वायन्ते पलालं प्रति पथिक-शतैः पामराः स्तूयमाना गोपान् गो-गर्भिनीनां सुखयति बहलो रात्रि-रोमन्थ-बाष्पः । प्रातः पृष्ठावगाढ-प्रथम-रवि-रुचिर् ग्राम-सीमोपशल्ये शेते सिद्धार्थ-पुष्प-च्छद-निचित-हिम-क्लिन्न-पक्ष्मा महोक्षः ॥1327॥ योगेश्वरस्य । (स्र्क् 297) दिग्-भागेषु हिमावृतिः प्रतिदिनं सान्द्रापि सान्द्रायते

Page 142: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

प्रालेयैः पिहित-प्रभो दिन-पतिर् मन्दोऽपि मन्दायते । भर्तुर् मान्द्य-शुचेव हन्त दिवसः क्षीणोऽप्य् अयं क्षीयते तत्-संकोच-निरर्गलेव रजनी दीर्घापि दीर्घायते ॥1328॥ लक्ष्मीधरस्य । पाकं यत्र न याति पाणिज-भ्दिआ यत्रातिशीतार्तिभिर् मान-च्छेद-निवेदनं रति-कलावृत्ति-क्षमा यत् क्षपा । जार-न्यस्त-रद-च्छद-व्रण-समाधानाय यन् मारुतस् तेऽमी संतत-कूट-कॢप्त-कुलटामोदा मुदे वासराः ॥1329॥ आचार्य-गोपीकस्य । उद्ग्रीवा विवृतारुणास्य-कुहरास् तृष्णाचलत्-तालवः पक्षा-सम्भव-वेपमान-तनवः प्रोड्डीय किञ्चिन् मुहुः । अन्योन्याक्षमिणः शरारि-शिशवः प्रातर् नदी-रोधसि प्रालेयाम्बु पिबन्ति वीरण-दल-द्रोणी प्रणाली-srutam ॥1330॥ kasyacit | (Srk 1151)

आक्रुष्टास् तटिनीषु कोक-मिथुनैर् यावन् निशीथं मिथः ।

कृच्छ्रेणोपरमन्ति पान्थ-गृहिणी-चिन्तायता रात्रयः ॥1331॥

172. हेमन्त-रात्रिः अन्तर्-मन्यु-विभिन्न-दीर्घ-रसित-प्रोद्भूत-कण्ठ-व्यथैर्

शीतोज्जागर-जम्बुकौघ-मुखर-ग्रामोपकण्ठ-स्थलाः

अभिनन्दस्य । विश्रामं भज ताल-वृन्त सुमनो-वैकक्षक क्षम्यतां श्रीखण्ड-द्रव वन्दितोऽसि सुमनो-हाराः पुनर् दर्शनम् । दीपे संप्रति कर्म-साक्षिणि परीरम्भाय वाम-भ्रुवाम् एकोऽपि प्रभवन्ति हैमन-निशा-यामा निशायामिनः ॥1332॥ शुभाङ्कस्य । प्रोद्यत्-प्रौढ-प्रियङ्गु-द्युति-भृति-विदलत्-कुन्द-माद्यद्-द्विरेफे काले प्रालेय-वात-प्रचल-विकसितोद्दाम-मन्दार-दाम्नि । येषां नो कण्ठ-लग्ना क्षणम् अपि तुहिन-क्षोद-दक्षा मृगाक्षी तेषाम् आयामि-यामा यम-सदन-समा यामिनी याति यूनाम् ॥1333॥ कस्यचित् । (स्व् 1843, स्प्द् 3924) विलासिनां भाग्य-विजृम्भितेन

Page 143: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

यस्मिन् द्वयं साधु कृतं विधात्रा । यद्-अङ्गनानां विपुअल-स्तनोष्मा व्यधायि दीर्घाश् च कृता रजन्यः ॥1334॥ पुरुषोत्तम-देवस्य । हिम-धवल-कान्ति-केशी मन्द-द्युति-तारका बृहत्-तिमिरा । द्विगुणीभूता रजनी वृद्धेव शनैः शनैर् याति ॥1335॥ कस्यचित् । (स्व् 1832, स्प्द् 3919, Smv 63.6)

176. हेमन्त-हालिकः लघुनि तृण-कुटीरे क्षेत्र-कोणे यवानां नव-कलम-पलाल-स्रस्तरे सोपधाने । परिहरति सुषुप्तं हालिक-द्वन्द्वम् आरात् स्तन-कलश-महोष्माबद्ध-रेखस् तुषारः ॥1336॥ भवभूतेः (Dr 4.22, Sv 1840, Srk 299, Spd 3922, Smv 63.15)

गृहीत-प्रोत्क्षिप्त-भ्रमित-मसृणोद्गीर्ण-मुसलाः ॥1337॥

yogeçvarasya | (Srk 314)

पान्थेनैक-पलाल-मुष्टि-रुचिना गर्वायते हालिकः ॥1338॥

तस्यैव (Sk 3.8, स्र्क् 305, स्प्द् 581, Smv 96.2)

शीत्कारोत्कम्प-भिन्न-स्फुटद्-अधर-पुटः पामरः क्षेत्रम् एति ॥1339॥

कस्यचित् ।

इदानीम् अर्घन्ति प्रथम-कलम-च्छेद-मुदिता नवीनान्ध-स्थाली-परिमल-मुचो हालिक-गृहाः । उदञ्चद्-दोर्-लीलारणित-वलयाभिर् युवतिभिर्

भद्रं ते सदृशं यद्-अध्वग-शतैः कीर्ति-स्तवोद्गीयते स्थाने रूपम् अनुत्तमं सुकृतिना दानेन कर्णो जितः । इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः

आहूतो हालिकेनाश्रुतम् इव वचनं तस्य कृत्वा क्षणैकं तिष्ठासुस्तब्ध-रोमा कथम् अपि विटपं निःसमीरं विहाय । दोर्भ्याम् आवृत्य वक्षः-स्थलम् अलस-गतिर् दीनपाद-प्रचारः

क्षेत्रोपान्त-पलायमान-शशक-द्वन्द्वं निरीक्ष्यापरान् आहूयातिरसेन कर्षक-जनान् आरब्ध-कोलाहलाः । हस्तावापित-दात्र-रज्जु-लगुडैर् वृद्धैर् अवृद्धैः सह

Page 144: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

त्यक्त्वा शालि-चिकर्तिषाम् इत इतो धावन्त्य् अमी पामराः ॥1340॥ kasyacit | (Srk 300)

हस्त-न्यस्त-पलाल-मुष्टि-विभवः पान्थः शनैर् गच्छति ॥1341॥

çatänandasya | (Sv 2416, Spd 580, Smv 96.3, Srk 1316)

इत्य् उच्चार्य पलाल-कूट-कुहरे श्रान्तः प्रसुप्तोध्वगः ॥1342॥

कस्यचित् ।

शेते संछाद्य सद्यस् त्रुटित-चिर-जरत्-कन्थया पान्थ-रङ्कः ॥1343॥

सुव्रत-दत्तस्य ।

वाते वाति प्रकमं हिम-कणिनि कणन् कोणतः कोणम् एति ॥1344॥

bäëasya | (Sv 1857, Spd 3946, Smv 64.12, Srk 1305)

tasyaiva | (Spd 3947, Smv 64.13)

174. हेमन्त-पथिकः । मातर् धर्म-परे दयां कुरु मयि श्रान्ते च वैदेशिके द्वारालिन्दक-कोणकेषु निभृतं स्थित्वा क्षिपामि क्षपाम् । इत्य् एवं गृहिणी-प्रचण्ड-वदना-वाक्येन निर्भर्त्सितो

स्वैरं संचरति प्रदोष-मरुति त्व् अङ्गत्-तुषारे जरत्- तन्तु-च्छेद-विशीर्ण-सन्धि-शकल-व्याकृष्ट-कन्थाञ्चलः । शीतार्तः करुणार्द्र-हालि-कवि-निर्दिष्टे क्षिपामि क्षपाम्

रुन्धानः कर्ण-सन्धी शिशिर-भर-भयात् पाणि-युग्मेन गाढं बाढं विन्यस्य बाहु-द्वयम् उरसि रणद्-दन्त-पङ्क्तिः समन्तात् । अष्टीवद्भ्यां विचुम्बन्-निपतित-चिबुकं पृष्ठ-मात्रं हिमर्तौ

पुण्यानौ पूर्ण-वाञ्छः प्रथमम् अगणित-प्लोष-दोषः प्रदोषे पान्थस् तप्त्वा प्रसुप्तः प्रतत-तनु-तृणे धामनि ग्राम-देव्याः । उत्कम्पी कर्पटार्घे जरति पद-हति-च्छिद्रिते च्छिन्न-निद्रो

संविष्टो ग्राम-देव्यास् तृण-घटित-कुटी-कुड्य-कोणैक-देशे शीते संवाति वायौ हिम-कणिनि कणहन्त-पङ्क्ति-द्वयाग्रः । पान्थः कन्थां निशीथे परिकलित-जरत्-तन्तु-सन्तान-गुर्वीं ग्रीवापादाग्र-जानु-द्वय-घटन-रटत्-कर्पटां प्रावृणोति ॥1345॥

175. शिशिरः

Page 145: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

धन्यानां वर-पूरित-मुख-श्यामाङ्गनालिङ्गन- प्राप्तानेक-सुख-प्रमोद-वपुषां रम्यस् तुषारोद्गमः । अस्माकं तु विदीर्ण-खण्डित-पट-प्रच्छादितोद्घाटित- क्रोड-स्वीकृत-जानु-वेपथुमतां चेतः परं सीदति ॥1346॥ कस्यचित् । (स्र्क् 312) विरहि-वनिता-वक्त्रौपम्यं बिभर्ति निशापतिर् गलित-विभवस्याझेवाद्य द्युतिर् मसृणा रवेः । अभिनव-वधू-रोष-स्वादुः करीष-तनूनपाद् असरल-जनाशेल्ष-क्रूरस् तुषार-समीरणः ॥1347॥ भासस्य । (स्र्क् 317, अभिनन्दस्य) एते वाम-विलोचनाकुच-सखैः सोढव्य-शीतार्तयः प्राप्ताः पश्चिम-सैन्धवस्य मरुतः प्रेम-च्छिदो वासराः । यत्रापास्य पुराण-पङ्कजमयं देवः स-शृङ्गार-भूर् आदत्ते नव-कुन्द-कुड्मल-शिखा-निर्माणम् अन्यद् धनुः ॥1348॥ प्रभाकरस्य कम्पन्ते कपयो भृशं जड-कृशं गोजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तोऽपि नैवोज्झति । शीतार्ति-व्यसनातुरः पुनर् अयं दीनो जनः कूर्ववत् स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति ॥1349॥

धूमावली-वलय-मेखलिनो हरन्ति ॥1351॥

शतानन्दस्य । (Sk 3.10, स्र्क् 313 लक्ष्मीधरस्य, Smv 63.17) पाक-क्षाम-तिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः श्यामत्वं फल-पीड्यमान-कुसुमान् आपद्यते सर्षपान् । वायुर् व्यस्त-शणस् तुषार-कणवान् अभ्येति कम्प-प्रदः पान्थैः शुष्क-विवाद-बद्ध-कलहैः पुण्याग्निर् आसेव्यते ॥1350॥ योगेश्वरस्य । (Srk 315)

176. शिशिर-ग्रामः आभोगिनः किम् अपि सम्प्रति वासरान्ते सम्पन्न-शालि-फल-पल्लवितोपशल्याः । ग्रामास् तुषार-भर-बन्धुर-गोमयाग्नि-

abhinandasya | (Srk 303)

Page 146: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

उद्वेगं जनयन्ति संचित-वृष-व्याप्ताजिरोपान्तकाः प्रातः शीर्ण-कुटीर-पुञ्जित-लता-शिम्बी-तुषाराविलाः । ग्रामा गोमय-धूम-संतति-परिक्लिष्टारुण-श्मश्रुभिर् वृद्धैः कुड्य-निवात-लीन-निभृतैर् अभ्यर्थ्यमानातपाः ॥1352॥

स्निग्धाः वास्तुकवास्तवः स्तवकित-स्तम्बा च कुस्तुम्बरी ॥1356॥

शुभाङ्कस्य । (स्र्क् 321, शुभाङ्गस्य)

निष्ठीवन्त्य् अपि हस्त-यन्त्र-कलिताः पुण्ड्रेक्ष-यष्ट्यो रसम् ॥1357॥

väcaspateù (Srk 316)

योगेश्वरस्य । शालि-च्छेद-समृद्ध-हालिक-गृहाः संसृष्ट=नीलोत्पल- स्निग्ध-श्याम-यव-प्ररोह-निविड-व्यादीर्घ-सीमोदराः । मोदन्ते परिवृत्त-धेन्व्-अनडुह-च्छायाः पलालैर् नवैः संसक्त-ध्वन-दिक्षु-यन्त्र-मुखरा ग्रामा गुडामोदिनः ॥1353॥

कस्यचित् । जातोक्षोत्सुक-गृष्टि-भीषित-शिशु-त्रासार्त-नारी-गणाः खिन्नास्तीर्ण-नवीन-शालि-सुरभि-स्फीतोपलिप्ताजिराः । नेदीयः खल-मृद्यमानमृदितस्तूपीकृत-व्रीहयः पान्थ-प्रार्थ्य-पलाल-गोपन-पराः प्रायोऽद्य पल्ली-गृहाः ॥1354॥

विरिञ्चेः । सीमान्तास् तुहिनागमे हलहतव्यासर्पित्शस्याटवीन् अष्ट-प्रावरणा यवाङ्कुर-चयं रोमाञ्चवद् बिभ्रति । ग्रामाः शालि-पलाल-पिङ्गल-खल-प्रान्त-ज्वलत्-पावक- प्रोद्यन् मांसल-धूम-कम्बलम् अलं शीतालवो भेजिरे ॥1355॥

पियाकस्य ।

177. शिशिर-शस्यानि माषीणं मुषितं यवेषु यवसश्याम-च्छविः शीर्यते ग्रामान्ताश् च मधूक-धूसर-भुवः स्मेरं यवानी-वनम् । पुष्पाढ्याः शत-पुष्पिकाः फल-भृतः सिद्ध्यन्ति सिद्धार्थकाः

सिद्धार्थाः फल-सूचि-बन्ध-गुरुभिर् लोलन्त्य् अमी पल्लवैर् उच्छिन्दन्त्य् अध एव बन्धुरतया कोली-फलान्य् अर्भकाः । पाक-प्रश्लथ-पत्र-कोष-दलनव्यक्ताङ्कुर-ग्रन्थयो

ईषल्-लोमश-भाव-भाञ्जि कपिश-श्यामानुबन्ध-च्छवी-

Page 147: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

लिप्तत्वञ्चि चकोर-कीर-हरितोन्मेषीणि माषी-लताः । एतास् तर्कय बालवानर-वधू-हस्ताङ्गुली-लब्धिम- स्पर्धावन्ति फलानि बिभ्रति परीणामाभिराम-श्रियः ॥1358॥

वसुकल्प-दत्तस्य

पाक-क्रमः कपिशिमानम् उपादधाति ॥1359॥

लक्ष्मीधरस्य । (स्र्क् 1184, कस्यचित्)

भूषणस्य ।

कस्यचित् ।

मसृण-घुसृणालेपस् तल्पं मराल-तनूरुहैः

शङ्करस्य ।

सद्यो धूपितम् उत्प्रदीपम् अभितः संरुद्ध-वातायनं

सिद्धार्थ-यष्टिषु यथोदय-हीयमान- सन्तान-बद्ध-फल-सूचित-परम्परासु । विच्छिद्यमान-कुसुमासु जनि-क्रमेण

यवानी-वल्लीभिः कपिश-हरिताभिर् दिशि दिशि श्रयन्ते सीमानः किम् अपि कमनीयत्वम् अधुना । प्रथन्ते प्लक्षाणाम् अपि च कुटिलाः कानन-भुवां विलीनाशा-बन्धाः शुक-शिशुक-तुण्ड-च्छवि-मुषः ॥1360॥

178. शिशिर-सुखम् द्वारं गृहस्य पिहितं शयनस्य पार्श्वे वह्निर् ज्वलत्य् उपरि तूल-पटो गरीयान् । अङ्केऽनुकूलम् अनुराग-वशात् कलत्रम् इत्थं करोति किम् असौ स्वपतस् तुषारः ॥1361॥

बाणस्य । (स्व् 1853, स्प्द् 3940)

उष्मायमाण-स्तनमण्डलीभिर् वाराङ्गनाभिः स्फुट-विभ्रमाभिः । आलिङ्गिता रात्रिषु शैशिरीषु ते शेरते यैः प्रणतो शशाङ्कः ॥1362॥

कुवलय-दृशां गाढाश्लेषो विधूम् अहुताशनः । शिशिर-समये यद्य् एतानि प्रयान्ति सहायतां सुरपति-पदारोहे वाञ्छा मनस् तव लाञ्छनम् ॥1363॥

शुभ्रं वेश्म मराल-पक्ष्म-मृदुला शय्या स-चन्द्रातपा ।

Page 148: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

अङ्के कुङ्कुम-पिञ्जरा च रमणी पूगं मुखे नूतनं स्याच् चेतद् विधि-वञ्चितः स्पृहयति प्रावार-भाराय कः ॥1364॥ विरिञ्चेः ।

चूडा-गर्भ-निवेशि-दाम-विकलं मुक्ताफलैर् भूषणैः

179. उच्चावचं

अमरोः (अमरु 20, कुवल्., 185)

परिम्लाने माने मुख-शशिनि तस्याः कर-धृते

तस्यैव (अमरु 21, स्भ् 1608, Smv 58.1)

गते प्रेमा-बन्धे प्रणय-बहु-माने विगलिते

tasyaiva | (Amaru 38, Srk 697, Sbh 1141, Spd 3545, Smv 84.1, Rask 2.263c)

श्लिष्टः कण्ठे किम् इति न मया मूढया प्राण-नाथश्

तस्यैव । (अमरु 56, स्व् 2143)

यावत् त्वच्-चरितं प्रसङ्गत इव प्रस्तौमि तावत् त्वया

स्त्रीणां कुङ्कुम-पिच्छिलाः स्तन-भुवो गूढोदरं मन्दिरम् । द्वित्रास् तूल-पटाः प्रसर्पद्-अगुरु-ग्रामाश् च धूमोद्गमाः संभोगाय भवन्ति चात्र कृतिनां दीप्ता विशालाग्नयः ॥1365॥ राजशेखरस्य । (Br 5.36)

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं किं माम् आलपतीत्य् अयं खल शठः कोपस् तयाप्य् आश्रितः । इत्य् अन्योन्य-विलक्ष-दृष्टि-चतुरे तस्मिन्न् अवस्थान्तरे स-व्याजं हसितं मया धृति-हरो बाष्पस् तु मुक्तस् तया ॥1366॥

मयि क्षीणोपाये प्रणिपतन-मात्रैक-शरणे । तया पक्ष्म-प्रान्त-व्रज-पुट-निरुद्धेन सहसा प्रसादो बाष्पेन स्तन-तट-विशीर्णेन कथितः ॥1367॥

निवृत्ते सद्-भावे जन इव जने गच्छति पुरः । तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस् तांश् च दिवसान् न जाने को हेतुर् दलति शतधा यन् न हृदयम् ॥1368॥

cumbaty asmin vadana-विधुतिः किं कृता किं न दृष्टः । नोक्तः कस्माद् इति नव-वधू-चेष्टितं चिन्तयन्ती पश्चात् तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥1369॥

वन्दे तान् अहम् इत्य् उदीर्य शिरसा न्यस्तः प्रणामाञ्जलिः ।

Page 149: Sad-ukti-karëämåtam - Indira Gandhi National Centre …ignca.nic.in/sanskrit/saduktikarnamrtam_2_sringara.pdfdåñöäù शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य्

तद् यावच् च रुषेव दोषम् अपि ते पृच्छामि नाभाष्य मां निःश्वासैः कियद् अंशुभिश् च कियद् आख्यातं तवागस्तया ॥1370॥ गोतिथीय-दिवाकरस्य ।

इति श्रीधर-दास-कृते सद्-उक्ति-कर्णामृते द्विईत्येऽस्मिन्

मदयतु सुहृदय हासं शृङ्गाराख्यः प्रवाहोऽयम् ।

इति श्री-महा-माण्डलिक-श्रीधर-दास-कृते सद्-उक्ति-कर्णामृते शृङ्गार-प्रवाहो नाम द्वितीयः ।

वीचयः 179 | श्लोकाः 895 |