saddharma pundarika sutram chapter 25

18
Saddharma Pundarika Sutram 25 śubhavyūharājapūrvayogaparivartaḥ| atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayāmāsabhūtapūrvaṃ kulaputra atīte'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairyadāsīt| tena kālena tena samayena jaladharagarjitaghoṣasusvaranakṣatrarājasaṃ kusumitābhijño nāma tathāgato'rhan samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṃ lokadhātau| tasya khalu punaḥ kulaputrā jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhij ñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya dvau putrāvabhūtāmeko vimalagarbho nāma, dvitīyo vimalanetro nāma| tau ca dvau dārakāvṛddhimantau cābhūtām, prajñāvantau ca puṇyavantau ca jñānavantau ca bodhisattvacaryāyāṃ ca abhiyuktāvabhūtām| tadyathā dānapāramitāyāmabhiyuktāvabhūtām, śīlapāramitāyāṃ

Upload: caspian-daniel-tan

Post on 22-Dec-2015

55 views

Category:

Documents


8 download

DESCRIPTION

Saddharma Pundarika Sutram Chapter 25 in Sanskrit text

TRANSCRIPT

Page 1: Saddharma Pundarika Sutram Chapter 25

Saddharma  Pundarika  Sutram  25  śubhavyūharājapūrvayogaparivartaḥ|  

 atha  khalu  bhagavān  sarvāvantaṃ  bodhisattvagaṇamāmantrayāmāsa-­‐bhūtapūrvaṃ  kulaputra  atīte'dhvanyasaṃkhyeyaiḥ  kalpairasaṃkhyeyatarairyadāsīt|  tena  kālena  tena  samayena  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃ  kusumitābhijño  nāma  tathāgato'rhan  samyaksaṃbuddho  loka  udapādi,  vidyācaraṇasaṃpannaḥ  sugato  lokavidanuttaraḥ  puruṣadamyasārathiḥ  śāstā  devānāṃ  ca  manuṣyāṇāṃ  ca  buddho  bhagavān  priyadarśane  kalpe  vairocanaraśmipratimaṇḍitāyāṃ  lokadhātau|  tasya  khalu  punaḥ  kulaputrā  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya  tathāgatasya  pravacane  śubhavyūho  nāma  rājābhūt|  tasya  khalu  punaḥ  kulaputrā  rājñaḥ  śubhavyūhasya  vimaladattā  nāma  bhāryābhūt|  tasya  khalu  punaḥ  kulaputrā  rājñaḥ  śubhavyūhasya  dvau  putrāvabhūtām-­‐eko  vimalagarbho  nāma,  dvitīyo  vimalanetro  nāma|  tau  ca  dvau  dārakāvṛddhimantau  cābhūtām,  prajñāvantau  ca  puṇyavantau  ca  jñānavantau  ca  bodhisattvacaryāyāṃ  ca  abhiyuktāvabhūtām|  tadyathā-­‐dānapāramitāyāmabhiyuktāvabhūtām,  śīlapāramitāyāṃ  

Page 2: Saddharma Pundarika Sutram Chapter 25

kṣāntipāramitāyāṃ  vīryapāramitāyāṃ  dhyānapāramitāyāṃ  prajñāpāramitāyāmupāyakauśalyapāramitāyāṃ  maitryāṃ  karuṇāyāṃ  muditāyāmupekṣāyāṃ  yāvat  saptatriṃśatsu  bodhipakṣikeṣu  dharmeṣu|  sarvatra  pāraṃgatāvabhūtām,  vimalasya  samādheḥ  pāraṃgatau,  nakṣatrarājādityasya  samādheḥ  pāraṃgatau,  vimalanirbhāsasya  samādheḥ  pāraṃgatau,  vimalabhāsasya  samādheḥ  pāraṃgatau,  alaṃkāraśubhasya  samādheḥ  pāraṃgatau,  mahātejogarbhasya  samādheḥ  pāraṃgatāvabhūtām|  sa  ca  bhagavāṃstena  kālena  tena  samayena  imaṃ  saddharmapuṇḍarīkaṃ  dharmaparyāyaṃ  deśayāmāsa  teṣāṃ  sattvānāmanukampāyai,  tasya  ca  rājñaḥ  śubhavyūhasyānukampāyai|  atha  khalu  kulaputrā  vimalagarbho  dārako  vimalanetraśca  dārako  yena  svamātā  janayitrī,  tenopasaṃkrāmatām|  upasaṃkramya  daśanakhamañjaliṃ  pragṛhya  janayitrīmetadavocatām  ehyamba  gamiṣyāvastasya  bhagavato  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya  tathāgatasyārhataḥ  samyaksaṃbuddhasya  sakāśam  taṃ  bhagavantaṃ  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ  tathāgatamarhantaṃ  samyaksaṃbuddhaṃ  darśanāya  vandanāya  paryupāsanāya|  tatkasya  hetoḥ?  eṣa  hyamba  sa  bhagavān  

Page 3: Saddharma Pundarika Sutram Chapter 25

jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan  samyaksaṃbuddhaḥ  sadevakasya  lokasya  purataḥ  saddharmapuṇḍarīkaṃ  nāma  dharmaparyāyaṃ  visteraṇa  saṃprakāśayati,  taṃ  śravaṇāya  gamiṣyāvaḥ|  evamukte  kulaputrā  vimaladattā  rājabhāryā  vimalagarbhaṃ  dārakaṃ  vimalanetraṃ  ca  dārakametadavocat-­‐eṣa  khalu  kulaputrau  yuvayoḥ  pitā  rājā  śubhavyūho  brāhmaṇeṣvabhiprasannaḥ|  tasmānna  lapsyatha  taṃ  tathāgataṃ  darśanāyābhigantum|  atha  khalu  kulaputrā  vimalagarbho  dārako  vimalanetraśca  dārako  daśanakhamañjaliṃ  pragṛhya  tāṃ  svamātaraṃ  janayitrīmetadavocatām-­‐mithyādṛṣṭikule'sminnāvāṃ  jātau?  āvāṃ  punardharmarājaputrāviti|  atha  khalu  kulaputrā  vimaladattā  rājabhāryā  tau  dvau  dārakāvetadavocat-­‐sādhu  sādhu  kulaputrau|  yuvāṃ  tasya  svapitū  rājñaḥ  śubhavyūhasyānukampāyai  kiṃcideva  prātihāryaṃ  saṃdarśayatam|  apyeva  nāma  yuvayorantike  prasādaṃ  kuryāt|  prasannacittaśca  asmākamanujānīyāt  tasya  bhagavato  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya  tathāgatasyārhataḥ  samyaksaṃbuddhamabhigantum||  atha  khalu  kulaputrā  vimalagarbho  dārako  vimalanetraśca  dārakastasyāṃ  velāyāṃ  saptatālamātraṃ  vaihāyasamabhyudgamya  tasya  pitū  rājñaḥ  

Page 4: Saddharma Pundarika Sutram Chapter 25

śubhavyūhasyānukampāyai  buddhānujñātāni  yamakāni  prātihāryāṇyakurutām|  tau  tatraivāntarīkṣe  gatau  śayyāmakalpayatām|  tatraivāntarīkṣe  caṃkramataḥ,  tatraivāntarīkṣe  rajo  vyadhunītām,  tatraivāntarīkṣe'dhaḥkāyādvāridhārāṃ  pramumocatuḥ,  ūrdhvakāyādagniskandhaṃ  prajvālayataḥ  sma|  ūrdhvakāyādvāridhārāṃ  pramumocatuḥ,  adhaḥkāyādagniskandhaṃ  prajvālayataḥ  sma|  tau  tasminnevākāśe  mahāntau  bhūtvā  khuḍḍakau  bhavataḥ,  khuḍḍakau  bhūtvā  mahāntau  bhavataḥ|  tasminnevāntarīkṣe'ntardhāyataḥ|  pṛthivyāmunmajjataḥ|  pṛthivyāmunmajjitvā  ākāśaunmajjataḥ|  iyadbhiḥ  khalu  punaḥ  kulaputrā  ṛddhiprātihāryaistābhyāṃ  dvābhyāṃ  dārakābhyāṃ  sa  śubhavyūho  rājā  svapitā  vinītaḥ|  atha  khalu  kulaputrāḥ  sa  rājā  śubhavyūhastayordārakayostamṛddhiprātihāryaṃ  dṛṣṭvā  tasyāṃ  velāyāṃ  tuṣṭa  udagra  āttamanāḥ  pramuditaḥ  prītisaumanasyajāto  daśanakhamañjaliṃ  pragṛhya  tau  dārakāvetadavocat-­‐ko  yuvayoḥ  kulaputrau  śāstā,  kasya  vā  yuvāṃ  śiṣyāviti?  atha  khalu  kulaputrāstau  dvau  dārakau  taṃ  rājānaṃ  śubhavyūhametadavocat-­‐eṣa  sa  mahārāja  bhagavān  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan  samyaksaṃbuddhastiṣṭhati  dhriyate  yāpayati  ratnamaye  bodhivṛkṣamūle  dharmāsanopaviṣṭaḥ|  

Page 5: Saddharma Pundarika Sutram Chapter 25

sadevakasya  lokasya  purataḥ  saddharmapuṇḍarīkaṃ  nāma  dharmaparyāyaṃ  vistareṇa  saṃprakāśayati|  sa  āvayorbhagavān  śāstā|  tasyāvāṃ  mahārāja  śiṣyau|  atha  khalu  kulaputrāḥ  sa  rājā  śubhavyūhastau  dārakāvetadavocat-­‐paśyāmo  vayaṃ  kulaputrau  taṃ  yuvayoḥ  śāstāram|  gamiṣyāmo  vayaṃ  tasya  bhagavataḥ  sakāśam||  atha  khalu  kulaputrāstau  dvau  dārakau  tato'ntarīkṣādavatīrya  yena  svamātā  janayitrī  tenopasaṃkrāmatām|  upasaṃkramya  daśanakhamañjaliṃ  pragṛhya  svamātaraṃ  janayitrīmetadavocatām-­‐eṣa  āvābhyāmamba  vinītaḥ  svapitā  anuttarāyāṃ  samyaksaṃbodhau|  kṛtamāvābhyāṃ  pituḥ  śāstṛkṛtyam|  tadidānīmutsraṣṭumarhasi|  āvāṃ  tasya  bhagavataḥ  sakāśe  pravrajiṣyāva  iti||  atha  khalu  kulaputrā  vimalagarbho  dārako  vimalanetraśca  dārakastasyāṃ  velāyāṃ  svamātaraṃ  janayitrīṃ  gāthābhyāmadhyabhāṣatām-­‐  anujānīhyāvayoramba  pravrajyāmanagārikām|  āvāṃ  vai  pravrajiṣyāvo  durlabho  hi  tathāgataḥ||1||  audumbaraṃ  yathā  puṣpaṃ  sudurlabhataro  jinaḥ|  utsṛjya  pravrajiṣyāvo  durlabhā  kṣaṇasaṃpadā||2||  vimaladattā  rājabhāryā  āha-­‐  utsṛjāmi  yuvāmadya  gacchathā  sādhu  dārakau|  vayaṃ  pi  pravrajiṣyāmo  durlabho  hi  tathāgataḥ||3||  iti||  

Page 6: Saddharma Pundarika Sutram Chapter 25

atha  khalu  kulaputrāstau  dvau  dārakāvime  gāthe  bhāṣitvā  tau  mātāpitarāvetadavocatām-­‐sādhu  amba  tāta  eta|  vayaṃ  sarve  sahitā  bhūtvā  gamiṣyāmastasya  bhagavato  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya  tathāgatasyārhataḥ  samyaksaṃbuddhasya  sakāśam|  upasaṃkramiṣyāmastaṃ  bhagavantaṃ  darśanāya  vandanāya  paryupāsanāya  dharmaśravaṇāya|  tatkasya  hetoḥ?  durlabho  hyamba  tāta  buddhotpādaḥ,  udumbarapuṣpasadṛśo  mahārṇavyugacchidrakūrmagrīvāpraveśavat|  durlabhaprādurbhāvā  amba  buddhā  bhagavantaḥ|  tasmāttarhi  amba  tāta  paramapuṇyopastabdhā  vayamīdṛśe  pravacane  upapannāḥ|  tat  sādhu  amba  tāta  utsṛjadhvam|  āvāṃ  gamiṣyāvaḥ|  tasya  bhagavato  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya  tathāgatasyārhataḥ  samyaksaṃbuddhasya  sakāśe  pravrajiṣyāvaḥ|  durlabhaṃ  hi  amba  tāta  tathāgatānāṃ  darśanam|  durlabho  hyadya  kālaḥ|  īdṛśo  dharmarājā|  paramadurlabhedṛśī  kṣaṇasaṃpat||  tena  khalu  punaḥ  kulaputrāḥ  samayena  tasya  rājñaḥ  śūbhavyūhasya  antaḥpurāccaturaśītirantaḥpurikāsahasrāṇi  asya  saddharmapuṇḍarīkasya  dharmaparyāyasya  bhājanabhutānyabhūvan|  vimalanetraśca  dārako'smin  dharmaparyāye  caritāvī|  vimalagarbhaśca  dārako  bahukalpakoṭīnayutaśatasahasrāṇi  sarvasattvapāpajahane  

Page 7: Saddharma Pundarika Sutram Chapter 25

samādhau  carito'bhūt  kimiti  sarvasattvāḥ  sarvapāpaṃ  jaheyuriti|  sā  ca  tayordārakayormātā  vimaladattā  rājabhāryā  sarvabuddhasaṃgītiṃ  sarvabuddhadharmaguhyasthānāni  ca  saṃjānīte  sma|  atha  khalu  kulaputrā  rājā  śubhavyūhastābhyāṃ  dvābhyāṃ  dārakābhyāṃ  tathāgataśāsane  vinītaḥ,  avatāritaśca,  paripācitaśca  sarvasvajanaparivāraḥ|  sā  ca  vimaladattā  rājabhāryā  sarvasvajanaparivārā  tau  ca  dvau  dārakau  rājñaḥ  śubhavyūhasya  putrau  dvācatvāriṃśadbhiḥ  prāṇisahasraiḥ  sārdhaṃ  sāntapurau  sāmātyau  sarve  sahitāḥ  samagrāḥ  yena  bhagavān  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan  samyaksaṃbuddhaḥ,  tenopasaṃkrāman|  upasaṃkramya  tasya  bhagavataḥ  pādau  śirasābhivandya  taṃ  bhagavantaṃ  triṣkṛtvaḥ  pradakṣiṇīkṛtya  ekānte  tasthuḥ||  atha  khalu  kulaputrāḥ  sa  bhagavān  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan  samyaksaṃbuddho  rājānaṃ  śubhavyūhaṃ  saparivāramupasaṃkrāntaṃ  viditvā  dhārmyā  kathayā  saṃdarśayati  samādāpayati  samuttejayati  saṃpraharṣayati|  atha  khalu  kulaputrā  rājā  śubhavyūhastena  bhagavatā  dhārmyā  kathayā  sādhu  ca  suṣṭhu  ca  saṃdarśitaḥ  samādāpitaḥ  samuttejitaḥ  saṃpraharṣitastasyāṃ  velāyāṃ  tuṣṭa  udagra  āttamanāḥ  

Page 8: Saddharma Pundarika Sutram Chapter 25

pramuditaḥ  prītisaumanasyajātaḥ  kanīyaso  bhrātuḥ  paṭṭaṃ  baddhvā  rājye  pratiṣṭhāpya  saputrasvajanaparivāraḥ,  sā  ca  vimaladattā  rājabhāryā  sarvastrīgaṇaparivārā,  tau  ca  dvau  dārakau  sārdhaṃ  tairdvācatvāriṃśadbhiḥ  prāṇisahasraiḥ,  sarve  sahitāḥ  samagrāstasya  bhagavato  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya  tathāgatasyārhataḥ  samyaksaṃbuddhasya  pravacane  śraddhayā  agārādanagārikāṃ  pravrajitāḥ|  pravrajitvā  ca  rājā  śubhavyūhaḥ  saparivāraścaturaśītivarṣasahasrāṇyabhiyukto  vijahāra  imaṃ  saddharmapuṇḍarīkaṃ  dharmaparyāyaṃ  cintayan  bhāvayan  paryavadāpayan|  atha  khalu  kulaputrāḥ  sa  rājā  śubhavyūhasteṣāṃ  caturaśītīnāṃ  varṣasahasrāṇāmatyayena  sarvaguṇālaṃkāravyūhaṃ  nāma  samādhiṃ  pratilabhate  sma|  sahapratilabdhāccāsya  samādheḥ,  atha  tāvadeva  saptatālamātraṃ  vaihāyasamabhyudgacchati  sma||  atha  khalu  kulaputrāḥ  sa  rājāḥ  śubhavyūho  gaganatale  sthitastaṃ  bhagavantaṃ  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ  tathāgatamarhantaṃ  samyaksaṃbuddhametadavocat-­‐imau  bhagavan  mama  putrau  śāstārau  bhavataḥ|  yadahamābhyāmṛddhiprātihāryeṇa  tasmānmahato  dṛṣṭigatādvinivartitaḥ,  tathāgataśāsane  ca  pratiṣṭhapitaḥ,  paripācitaśca  avatāritaśca,  tathāgatadarśanāya  ca  

Page 9: Saddharma Pundarika Sutram Chapter 25

saṃcoditaḥ|  kalyāṇamitrau  bhagavan  mama  tau  dvau  dārakau  putrarūpeṇa  mama  gṛha  upapannau,  yaduta  pūrvakuśalamūlasmaraṇārtham||  evamukte  bhagavān  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan  samyaksaṃbuddhastaṃ  rājānaṃ  śubhavyūhametadavocat-­‐evametanmahārāja,  evametad  yathā  vadasi|  avaropitakuśalamūlānāṃ  hi  mahārāja  kulaputrāṇāṃ  kuladuhitṛṇāṃ  ca  sarveṣu  bhavagaticyutyupapattyāyataneṣūpapannānāṃ  sulabhāni  bhavanti  kalyāṇamitrāṇi,  yāni  śāstṛkṛtyena  pratyupasthitāni  bhavanti,  yānyanuttarāyāṃ  samyaksaṃbodhau  śāsakānyavatārakāṇi  paripācakāni  bhavanti|  udārametanmahārāja  sthānaṃ  yaduta  kalyāṇamitraparigrahastathāgatadarśanasamādāpakaḥ|  paśyasi  tvaṃ  mahārāja  etau  dvau  dārakau?  āha-­‐paśyāmi  bhagavan,  paśyāmi  sugata|  bhagavānāha-­‐etau  khalu  punarmahārāja  kulaputrau  pañcaṣṭīnāṃ  gaṅgānadīvālikāsamānāṃ  tathāgatānāmarhatāṃ  samyaksaṃbuddhānāmantike  pūjāṃ  kariṣyataḥ,  imaṃ  ca  saddharmapuṇḍarīkaṃ  dharmaparyāyaṃ  dhārayiṣyataḥ  sattvānāmanukampāyai,  mithyādṛṣṭīnāṃ  ca  sattvānāṃ  samyagdṛṣṭaye  vīryasaṃjananārtham||  atha  khalu  kulaputrāḥ  sa  rājā  śubhavyūhastato  gaganatalādavatīrya  daśanakhamañjaliṃ  pragṛhya  taṃ  

Page 10: Saddharma Pundarika Sutram Chapter 25

bhagavantaṃ  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ  tathāgatamarhantaṃ  samyaksaṃbuddhametadavocat-­‐tatsādhu  bhagavan|  nirdiśatu  tathāgataḥ-­‐kīdṛśena  jñānena  samanvāgatastathāgato'rhan  samyaksaṃbuddho  yena  mūrdhni  uṣṇīṣo  vibhāti,  vimalanetraśca  bhagavān,  bhruvormadhye  corṇā  vibhāti  śaśiśaṅkhapāṇḍarābhā,  sā  ca  samasahitā  dantāvalī  vadanāntare  virājati,  bimboṣṭhaśca  bhagavāṃścārunetraśca  sugataḥ||  atha  khalu  kulaputrāḥ  sa  rāja  śubhavyūha  iyadbhirguṇaistaṃ  bhagavantaṃ  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ  tathāgatamarhantaṃ  samyaksaṃbuddhamabhiṣṭutya  anyaiśca  guṇakoṭīnayutaśatasahasraistaṃ  bhagavantamabhiṣṭutya  tasyāṃ  velāyāṃ  taṃ  bhagavantaṃ  jaladharagarjitabhoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ  tathāgatamarhantaṃ  samyaksaṃbuddhametadavocat-­‐āścaryaṃ  bhagavan  yāvanmahārthamidaṃ  tathāgataśāsanam,  acintyaguṇasamanvāgataśca  tathāgatapravedito  dharmavinayaḥ,  yāvat  suprajñaptā  ca  tathāgataśikṣā|  adyāgreṇa  vayaṃ  bhagavanna  bhūyaścittasya  vaśagā  bhaviṣyāmaḥ,  na  bhūyo  mithyādṛṣṭervaśagā  bhaviṣyāmaḥ,  na  bhūyaḥ  krodhasya  vaśagā  bhaviṣyāmaḥ,  na  bhūyaḥ  pāpakānāṃ  cittotpādānāṃ  vaśagā  bhaviṣyāmaḥ|  ebhirahaṃ  bhagavan  

Page 11: Saddharma Pundarika Sutram Chapter 25

iyadbhirakuśalaidharmaiḥ  samanvāgato  necchāmi  bhagavato'ntikamupasaṃkramitum|  sa  tasya  bhagavato  jaladharagarjitaghoṣasusvaranakṣatrajasaṃkusumitābhijñasya  tathāgatasyārhataḥ  samyaksaṃbuddhasya  pādau  śirasābhivandya  antarīkṣagata  evāsthāt||  atha  khalu  sa  rājā  śubhavyūhaḥ  sā  ca  vimaladattā  rājabhāryā  śatasahasramūlyaṃ  muktāhāraṃ  bhagavata  uparyantarīkṣe'kṣaipsīt|  samanantarakṣiptaśca  sa  muktāhārastasya  bhagavato  mūrdhni  muktāhāraḥ  kūṭāgāraḥ  saṃsthito'bhūccaturasraścatuḥsthūṇaḥ  samabhāgaḥ  suvibhakto  darśanīyaḥ|  tasmiṃśca  kūṭāgāre  paryaṅkaḥ  prādurbhūto'nekadūṣyaśatasahasrasaṃstṛtaḥ|  tasmiṃśca  paryaṅke  tathāgatavigrahaḥ  paryaṅkabaddhaṃ  saṃdṛśyate  sma|  atha  khalu  rājñaḥ  śubhavyūhasyaitadabhavat-­‐mahānubhāvamidaṃ  buddhajñānam,  acintyaguṇasamanvāgataśca  tathāgataḥ|  yatra  hi  nāma  ayaṃ  tathāgatavigrahaḥ  kūṭāgāramadhyagataḥ  saṃdṛśyate  prāsādiko  darśanīyaḥ  paramaśubhavarṇapuṣkaratayā  samanvāgataḥ||  atha  khalu  bhagavān  jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgataścatasraḥ  parṣadaḥ  āmantrayate  sma-­‐paśyatha  bhikṣavo  yūyaṃ  śubhavyūhaṃ  rājānaṃ  gaganatalasthaṃ  siṃhanādaṃ  nadantam?  āhuḥ-­‐  paśyāmo  bhagavan|  bhagavānāha-­‐eṣa  khalu  bhikṣavaḥ  śubhavyūho  rājā  mama  

Page 12: Saddharma Pundarika Sutram Chapter 25

śāsane  bhikṣubhāvaṃ  kṛtvā  śālendrarājo  nāma  tathāgato'rhan  samyaksaṃbuddho  loke  bhaviṣyati,  vidyācaraṇasaṃpannaḥ  sugato  lokavidanuttaraḥ  puruṣadamyasārathiḥ  śāstā  devānāṃ  ca  manuṣyāṇāṃ  ca  buddho  bhagavān  vistīrṇavatyāṃ  lokadhātau|  abhyudgatarājo  nāma  sa  kalpo  bhaviṣyati|  tasya  khalu  punarbhikṣavaḥ  śālendrarājasya  tathāgatasyārhataḥ  samyaksaṃbuddhasya  aprameyo  bodhisattvasaṃgho  bhaviṣyati,  aprameyaḥ  śrāvakasaṃghaḥ|  samā  pāṇitalajātā  ca  vaidūryamayī  sā  vistīrṇavatī  lokadhāturbhaviṣyati|  evamacintyaḥ  sa  tathāgato'rhan  samyaksaṃbuddho  bhaviṣyati|  syāt  khalu  punaḥ  kulaputrāḥ  yuṣmākaṃ  kāṅkṣā  vā  vimatirvā  vicikitsā  vā-­‐anyaḥ  sa  tena  kālena  tena  samayena  śubhavyūho  nāma  rājābhūt?  na  khalu  punaḥ  kulaputrā  yuṣmābhirevaṃ  draṣṭavyam|  tatkasya  hetoḥ?  ayameva  sa  padmaśrīrbodhisattvo  mahāsattvastena  kālena  tena  samayena  śubhavyūho  nāma  rājābhut|  syātkhalu  punaḥ  kulaputrā  yuṣmākaṃ  kāṅkṣā  vā  vimatirvā  vicikitsā  vā-­‐anyā  sā  tena  kālena  tena  samayena  vimaladattā  nāma  rājabhāryābhūt?  na  khalu  punaḥ  kulaputrā  yuṣmābhirevaṃ  draṣṭavyam|  tatkasya  hetoḥ?  ayaṃ  sa  vairocanaraśmipratimaṇḍitadhvajarājo  nāma  bodhisattvo  mahāsattvastena  kālena  tena  samayena  vimaladattā  nāma  rājabhāryābhut|  tasya  rājñaḥ  śubhavyūhasyānukampāyai  teṣāṃ  ca  sattvānāṃ  rājñaḥ  śubhavyūhasya  

Page 13: Saddharma Pundarika Sutram Chapter 25

bhāryātvamabhyupagato'bhūt|  syātkhalu  punaḥ  kulaputrā  yuṣmākaṃ  kāṅkṣā  vā  vimatirvā  vicikitsā  vā-­‐anyau  tau  tena  kālena  tena  samayena  dvau  dārakāvabhūtām?  na  khalu  punaḥ  kulaputrā  yuṣmābhirevaṃ  draṣṭavyam|  tatkasya  hetoḥ?  imau  tau  bhaiṣajyarājaśca  bhaiṣajyasamundataśca  tena  kālena  tena  samayena  tasya  rājñaḥ  śubhavyūhasya  putrāvabhūtām|  evamacintyaguṇasamanvāgatau  kulaputrā  bhaiṣajyarājo  bhaiṣajyasamudgataśca  bodhisattvau  mahāsattvau,  bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlau  etāvubhāvapi  satpuruṣāvacintyadharmasamanvāgatau|  ye  ca  etayoḥ  satpuruṣayornāmadheyaṃ  dhārayiṣyanti,  te  sarve  namaskaraṇīyā  bhaviṣyanti  sadevakena  lokena||  asmin  khalu  punaḥ  pūrvayogaparivarte  bhāṣyamāṇe  caturaśītīnāṃ  prāṇisahasrāṇāṃ  virajo  vigatamalaṃ  dharmeṣu  dharmacakṣurviśuddham||  

iti  śrīsaddharmapuṇḍarīke  dharmaparyāye  śubhavyūharājapūrvayogaparivarto  nāma  

pañcaviṃśatimaḥ||            

Page 14: Saddharma Pundarika Sutram Chapter 25

           

२५ शुभव्यूहराजपूवर्योगपिरवतर्ः। अथ खल ुभगवान् सवार्वन्तं बोिधसत्त्वगणमामन्त्रयामास-भतूपवूर्ं कलुपतु्र अतीतेऽध्वन्यसंख्येयैः कल्परैसखं्ययेतरयैर्दासीत।् तेन कालने तेन समयेन जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञो नाम तथागतोऽहर्न ्सम्यक्संबुद्धो लोक उदपािद, िवद्याचरणसंपन्नः सुगतो लोकिवदनतु्तरः पुरुषदम्यसारिथः शास्ता दवेानां च मनषु्याणां च बदु्धो भगवान् िप्रयदशर्ने कल्पे वरैोचनरिश्मप्रितमिण्डतायां लोकधातौ। तस्य खल ुपुनः कलुपतु्रा जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्य तथागतस्य प्रवचन ेशुभव्यूहो नाम राजाभूत्। तस्य खल ुपुनः कलुपतु्रा राज्ञः शुभव्यूहस्य िवमलदत्ता नाम भायार्भूत्। तस्य खल ुपुनः कलुपतु्रा राज्ञः शुभव्यूहस्य द्वौ पुत्रावभूताम्-एको िवमलगभोर् नाम, िद्वतीयो िवमलनेत्रो नाम। तौ च द्वौ दारकाविृद्धमन्तौ चाभतूाम्, प्रज्ञावन्तौ च पुण्यवन्तौ च ज्ञानवन्तौ च बोिधसत्त्वचयार्यां च अिभयुक्तावभूताम्। तद्यथा-दानपारिमतायामिभयकु्तावभतूाम,् शीलपारिमतायां क्षािन्तपारिमताया ंवीयर्पारिमतायां ध्यानपारिमतायां प्रज्ञापारिमतायामुपायकौशल्यपारिमताया ंमैत्र्यां करुणाया ंमुिदतायामुपेक्षायां यावत् सप्ति तं्रशतु्स बोिधपिक्षकषे ुधमेर्षु। सवर्त्र पारंगतावभूताम्, िवमलस्य समाधेः पारंगतौ, नक्षत्रराजािदत्यस्य समाधेः पारंगतौ, िवमलिनभार्सस्य समाधेः पारंगतौ, िवमलभासस्य समाधेः पारंगतौ, अलंकारशुभस्य समाधेः पारंगतौ, महातजेोगभर्स्य समाधेः पारंगतावभूताम्। स च भगवांस्तेन कालने तेन समयेन इमं सद्धमर्पुण्डरीक ंधमर्पयार्यं दशेयामास तेषा ंसत्त्वानामनुकम्पाय,ै तस्य च राज्ञः शुभव्यूहस्यानुकम्पायै। अथ खल ुकलुपतु्रा िवमलगभोर् दारको िवमलनेत्रश्च दारको येन स्वमाता जनियत्री, तेनोपसंक्रामताम्। उपसंक्रम्य दशनखमञ्जि लं प्रगृह्य जनियत्रीमेतदवोचताम् एह्यम्ब गिमष्यावस्तस्य भगवतो जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्य तथागतस्याहर्तः सम्यक्संबुद्धस्य सकाशम ्तं भगवन्तं जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञं तथागतमहर्न्तं सम्यक्संबुद्ध ंदशर्नाय वन्दनाय पयुर्पासनाय। तत्कस्य हतेोः? एष ह्यम्ब स भगवान् जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्तथागतोऽहर्न् सम्यक्संबुद्धः सदेवकस्य लोकस्य पुरतः सद्धमर्पुण्डरीक ंनाम धमर्पयार्यं िवस्तेरण सपं्रकाशयित, तं श्रवणाय गिमष्यावः। एवमुक्ते कलुपतु्रा िवमलदत्ता राजभायार् िवमलगभर्ं दारकं िवमलनेत्रं च दारकमतेदवोचत्-एष खल ुकलुपतु्रौ युवयोः िपता राजा शुभव्यूहो ब्राह्मणेष्विभप्रसन्नः। तस्मान्न लप्स्यथ तं तथागत ंदशर्नायािभगन्तमु।् अथ खल ुकलुपतु्रा िवमलगभोर् दारको िवमलनेत्रश्च दारको दशनखमञ्जि लं प्रगृह्य ता ंस्वमातरं जनियत्रीमेतदवोचताम्-िमथ्यादृिष्टकुलेऽिस्मन्नावां जातौ? आवां पुनधर्मर्राजपुत्रािवित। अथ खल ुकलुपतु्रा िवमलदत्ता राजभायार् तौ द्वौ दारकावतेदवोचत्-साध ुसाध ुकलुपतु्रौ। युवां तस्य स्विपत ूराज्ञः शुभव्यूहस्यानुकम्पायै िकं िचदे व प्राितहायर्ं सदंशर्यतम।् अप्येव नाम

Page 15: Saddharma Pundarika Sutram Chapter 25

युवयोरिन्तके प्रसाद ंकुयार्त्। प्रसन्निचत्तश्च अस्माकमनुजानीयात् तस्य भगवतो जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्य तथागतस्याहर्तः सम्यक्संबुद्धमिभगन्तुम्॥ अथ खल ुकलुपतु्रा िवमलगभोर् दारको िवमलनेत्रश्च दारकस्तस्यां वलेायां सप्ततालमात्र ंवहैायसमभ्युद्गम्य तस्य िपतू राज्ञः शुभव्यूहस्यानुकम्पायै बदु्धानजु्ञातािन यमकािन प्राितहायार्ण्यकुरुताम्। तौ तत्रैवान्तरीक्ष ेगतौ शय्यामकल्पयताम।् तत्रैवान्तरीक्ष ेचकं्रमतः, तत्रैवान्तरीक्ष ेरजो व्यधनुीताम्, तत्रैवान्तरीक्षेऽधःकायाद्वािरधारा ंप्रमुमोचतुः, ऊध्वर्कायादिग्नस्कन्ध ंप्रज्वालयतः स्म। ऊध्वर्कायाद्वािरधारां प्रमुमोचतुः, अधःकायादिग्नस्कन्धं प्रज्वालयतः स्म। तौ तिस्मन्नेवाकाश ेमहान्तौ भतू्वा खुड्डकौ भवतः, खुड्डकौ भतू्वा महान्तौ भवतः। तिस्मन्नेवान्तरीक्षेऽन्तधार्यतः। पृिथव्यामुन्मज्जतः। पृिथव्यामुन्मिज्जत्वा आकाशउन्मज्जतः। इयिद्भः खल ुपुनः कलुपतु्रा ऋिद्धप्राितहायैर्स्ताभ्यां द्वाभ्या ंदारकाभ्यां स शुभव्यूहो राजा स्विपता िवनीतः। अथ खल ुकलुपतु्राः स राजा शुभव्यूहस्तयोदार्रकयोस्तमृिद्धप्राितहायर्ं दृष्ट्वा तस्या ंवलेायां तुष्ट उदग्र आत्तमनाः प्रमुिदतः प्रीितसौमनस्यजातो दशनखमञ्जि लं प्रगृह्य तौ दारकावतेदवोचत्-को युवयोः कलुपतु्रौ शास्ता, कस्य वा युवां िशष्यािवित? अथ खल ुकलुपतु्रास्तौ द्वौ दारकौ तं राजान ंशुभव्यूहमेतदवोचत्-एष स महाराज भगवान् जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्तथागतोऽहर्न् सम्यक्संबुद्धिस्तष्ठित िध्रयत ेयापयित रत्नमय ेबोिधवकृ्षमलूे धमार्सनोपिवष्टः। सदेवकस्य लोकस्य पुरतः सद्धमर्पुण्डरीक ंनाम धमर्पयार्यं िवस्तरेण सपं्रकाशयित। स आवयोभर्गवान् शास्ता। तस्यावा ंमहाराज िशष्यौ। अथ खल ुकलुपतु्राः स राजा शुभव्यूहस्तौ दारकावतेदवोचत्-पश्यामो वय ंकलुपतु्रौ तं युवयोः शास्तारम।् गिमष्यामो वय ंतस्य भगवतः सकाशम्॥ अथ खल ुकलुपतु्रास्तौ द्वौ दारकौ ततोऽन्तरीक्षादवतीयर् येन स्वमाता जनियत्री तेनोपसंक्रामताम्। उपसंक्रम्य दशनखमञ्जि लं प्रगृह्य स्वमातरं जनियत्रीमेतदवोचताम्-एष आवाभ्यामम्ब िवनीतः स्विपता अनुत्तरायां सम्यक्संबोधौ। कतृमावाभ्यां िपतुः शास्तृकृत्यम।् तिददा नी मु त्स्रष्टु मह र्िस। आवां तस्य भगवतः सकाशे प्रव्रिजष्याव इित॥ अथ खल ुकलुपतु्रा िवमलगभोर् दारको िवमलनेत्रश्च दारकस्तस्यां वलेायां स्वमातरं जनि यत्रीं गाथाभ्यामध्यभाषताम-् अनुजानीह्यावयोरम्ब प्रव्रज्यामनगािरकाम्। आवां वै प्रव्रिजष्यावो दुलर्भो िह तथागतः॥१॥ औदुम्बरं यथा पुष्प ंसुदुलर्भतर ो िजनः। उत्सृज्य प्रव्रिजष्यावो दुलर्भा क्षणसंपदा॥२॥ िवमलदत्ता राजभायार् आह- उत्सृजािम युवामद्य गच्छथा साध ुदारकौ। वय ंिप प्रव्रिजष्यामो दुलर्भो िह तथागतः॥३॥ इित॥ अथ खल ुकलुपतु्रास्तौ द्वौ दारकािवम ेगाथ ेभािषत्वा तौ मातािपतरावतेदवोचताम्-साध ुअम्ब तात एत। वय ंसवेर् सिहता भतू्वा गिमष्यामस्तस्य भगवतो जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्य तथागतस्याहर्तः सम्यक्संबुद्धस्य सकाशम्। उपसंक्रिमष्यामस्तं भगवन्तं दशर्नाय वन्दनाय पयुर्पासनाय धमर्श्रवणाय। तत्कस्य हतेोः? दुलर्भो ह्यम्ब तात बदु्धोत्पादः, उदु म्बरपु ष्पसदृशो महाणर्व्यगुिच्छद्रकूमर्ग्रीवाप्रवशेवत।् दुलर्भप्रादु भा र्वा अम्ब बदु्धा भगवन्तः। तस्मात्तिर्ह अम्ब तात परमपुण्योपस्तब्धा वयमीदृशे प्रवचन ेउपपन्नाः। तत् साध ुअम्ब तात उत्सृजध्वम्। आवां गिमष्यावः। तस्य भगवतो

Page 16: Saddharma Pundarika Sutram Chapter 25

जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्य तथागतस्याहर्तः सम्यक्संबुद्धस्य सकाशे प्रव्रिजष्यावः। दुलर्भं िह अम्ब तात तथागताना ंदशर्नम।् दुलर्भो ह्यद्य कालः। ईदृशो धमर्राजा। परमदु लर् भेदृशी क्षणसंपत्॥ तेन खल ुपुनः कलुपतु्राः समयेन तस्य राज्ञः शूभव्यूहस्य अन्तःपुराच्चतुरशीितरन्तःपुिरकासहस्रािण अस्य सद्धमर्पुण्डरीकस्य धमर्पयार्यस्य भाजनभतुान्यभवून।् िवमलनेत्रश्च दारकोऽिस्मन ्धमर्पयार्ये चिरतावी। िवमलगभर्श्च दारको बहुकल्पकोटीनयतुशतसहस्रािण सवर्सत्त्वपापजहने समाधौ चिरतोऽभतू् िकिमित सवर्सत्त्वाः सवर्पापं जहेयुिरित। सा च तयोदार्रकयोमार्ता िवमलदत्ता राजभायार् सवर् बुद्धसंगीि तं सवर्बुद्धधमर्गुह्यस्थानािन च सजंानीते स्म। अथ खल ुकलुपतु्रा राजा शुभव्यूहस्ताभ्यां द्वाभ्या ंदारकाभ्यां तथागतशासन ेिवनीतः, अवतािरतश्च, पिरपािचतश्च सवर्स्वजनपिरवारः। सा च िवमलदत्ता राजभायार् सवर्स्वजनपिरवारा तौ च द्वौ दारकौ राज्ञः शुभव्यूहस्य पुत्रौ द्वाचत्वा िर ंशिद्भः प्रािणसहस्रैः साधर्ं सान्तपुरौ सामात्यौ सवेर् सिहताः समग्राः येन भगवान् जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्तथागतोऽहर्न् सम्यक्संबुद्धः, तेनोपसंक्रामन्। उपसंक्रम्य तस्य भगवतः पादौ िशरसािभवन्द्य तं भगवन्तं ित्रष्कृत्वः प्रदिक्षणीकृत्य एकान्ते तस्थुः॥ अथ खल ुकलुपतु्राः स भगवान् जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्तथागतोऽहर्न् सम्यक्संबुद्धो राजान ंशुभव्यूहं सपिरवारमुपसंक्रान्तं िविदत्वा धाम्यार् कथया सदंशर्यित समादापयित समुत्तेजयित सपं्रहषर्यित। अथ खल ुकलुपतु्रा राजा शुभव्यूहस्तेन भगवता धाम्यार् कथया साध ुच सुषु्ठ च सदंिर्शतः समादािपतः समुत्तेिजतः सपं्रहिर्षतस्तस्यां वलेायां तुष्ट उदग्र आत्तमनाः प्रमुिदतः प्रीितसौमनस्यजातः कनीयसो भ्रातःु पट्टं बद् ध्वा राज्य ेप्रितष्ठाप्य सपुत्रस्वजनपिरवारः, सा च िवमलदत्ता राजभायार् सवर्स्त्रीगणपिरवारा, तौ च द्वौ दारकौ साधर्ं तैद्वार् चत्वािरं शि द्भः प्रािणसहस्रैः, सवेर् सिहताः समग्रास्तस्य भगवतो जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्य तथागतस्याहर्तः सम्यक्संबुद्धस्य प्रवचन ेश्रद्धया अगारादनगािरकां प्रव्रिजताः। प्रव्रिजत्वा च राजा शुभव्यूहः सपिरवारश्चतुरशीितवषर्सहस्राण्यिभयुक्तो िवजहार इमं सद्धमर्पुण्डरीक ंधमर्पयार्यं िचन्तयन् भावयन् पयर्वदापयन्। अथ खल ुकलुपतु्राः स राजा शुभव्यूहस्तेषा ंचतरुशीतीनां वषर्सहस्राणामत्ययने सवर्गुणालंकारव्यूह ंनाम समा िधं प्रितलभते स्म। सहप्रितलब्धाच्चास्य समाधेः, अथ तावदेव सप्ततालमात्र ंवहैायसमभ्युद्गच्छित स्म॥ अथ खल ुकलुपतु्राः स राजाः शुभव्यूहो गगनतल ेिस्थतस्त ंभगवन्तं जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञं तथागतमहर्न्तं सम्यक्संबुद्धमेतदवोचत-्इमौ भगवन् मम पुत्रौ शास्तारौ भवतः। यदहमाभ्यामिृद्धप्राितहायेर्ण तस्मान्महतो दृिष्टगतािद्विनविर्ततः, तथागतशासन ेच प्रितष्ठिपतः, पिरपािचतश्च अवतािरतश्च, तथागतदशर्नाय च सचंोिदतः। कल्याणिमत्रौ भगवन् मम तौ द्वौ दारकौ पुत्ररूपेण मम गृह उपपन्नौ, यदु त पूवर्कुशलमूलस्मरणाथर्म्॥ एवमुक्ते भगवान् जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्तथागतोऽहर्न् सम्यक्संबुद्धस्त ंराजान ंशुभव्यूहमेतदवोचत्-एवमेतन्महाराज, एवमेतद् यथा वदिस। अवरोिपतकुशलमूलानां िह महाराज कलुपतु्राणां कुलदु िहतृणां च सवेर्ष ुभवगितच्यतु्यपुपत्त्यायतनषेपूपन्नानां सुलभािन भविन्त कल्याणिमत्रािण, यािन शास्तृकृत्यने प्रत्युपिस्थतािन भविन्त, यान्यनतु्तरायां सम्यक्संबोधौ शासकान्यवतारकािण पिरपाचकािन भविन्त। उदारमेतन्महाराज स्थान ंयदु त कल्याणिमत्रपिरग्रहस्तथागतदशर्नसमादापकः। पश्यिस त्वं महाराज एतौ द्वौ दारकौ? आह-पश्यािम भगवन्, पश्यािम सुगत। भगवानाह-एतौ खल ुपुनमर्हाराज कलुपतु्रौ पञ्चष्टीनां गङ्गानदीवािलकासमाना ंतथागतानामहर्ता ंसम्यक्संबुद्धानामिन्तक ेपूजां किरष्यतः, इमं च सद्धमर्पुण्डरीक ंधमर्पयार्यं धारियष्यतः सत्त्वानामनुकम्पाय,ै िमथ्यादृष्टीनां च सत्त्वाना ंसम्यग्दृष्ट ये वीयर्सजंननाथर्म॥्

Page 17: Saddharma Pundarika Sutram Chapter 25

अथ खल ुकलुपतु्राः स राजा शुभव्यूहस्ततो गगनतलादवतीयर् दशनखमञ्जि लं प्रगृह्य तं भगवन्तं जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञं तथागतमहर्न्तं सम्यक्संबुद्धमेतदवोचत-्तत्साध ुभगवन।् िनिर्दशतु तथागतः-कीदृशने ज्ञानने समन्वागतस्तथागतोऽहर्न ्सम्यक्संबुद्धो येन मूिर्ध्न उष्णीषो िवभाित, िवमलनेत्रश्च भगवान्, भ्रवुोमर्ध्य ेचोणार् िवभाित शिशशङ्खपाण्डराभा, सा च समसिहता दन्तावली वदनान्तरे िवराजित, िबम्बोष्ठश्च भगवांश्चारुनेत्रश्च सुगतः॥ अथ खल ुकलुपतु्राः स राज शुभव्यूह इयिद्भगुर्णैस्तं भगवन्तं जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञं तथागतमहर्न्तं सम्यकं्सब ुद्धमि भषु्टत्य अन्यैश्च गुणकोटीनयुतशतसहस्रैस्त ंभगवन्तमिभष्टु त्य तस्या ंवलेायां तं भगवन्तं जलधरगिर्जतभोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञं तथागतमहर्न्तं सम्यक्संबुद्धमेतदवोचत-्आश्चयर्ं भगवन् यावन्महाथर्िमदं तथागतशासनम,् अिचन्त्यगुणसमन्वागतश्च तथागतप्रविेदतो धमर्िवनयः, यावत् सुप्रज्ञप्ता च तथागतिशक्षा। अद्याग्रेण वय ंभगवन्न भयूिश्चत्तस्य वशगा भिवष्यामः, न भयूो िमथ्यादृष्टेवर्शगा भिवष्यामः, न भयूः क्रोधस्य वशगा भिवष्यामः, न भयूः पापकानां िचत्तोत्पादानां वशगा भिवष्यामः। एिभरहं भगवन् इयिद्भरकुशलैधमैर्ः समन्वागतो नचे्छािम भगवतोऽिन्तकमपुसकं्रिमतमु।् स तस्य भगवतो जलधरगिर्जतघोषसुस्वरनक्षत्रजसंकुसुिमतािभज्ञस्य तथागतस्याहर्तः सम्यक्संबुद्धस्य पादौ िशरसािभवन्द्य अन्तरीक्षगत एवास्थात्॥ अथ खल ुस राजा शुभव्यूहः सा च िवमलदत्ता राजभायार् शतसहस्रमलू्यं मुक्ताहारं भगवत उपयर्न्तरीक्षेऽक्षैप्सीत्। समनन्तरिक्षप्तश्च स मुक्ताहारस्तस्य भगवतो मूिर्ध्न मुक्ताहारः कटूागारः सिंस्थतोऽभचू्चतरुस्रश्चतःुस्थणूः समभागः सुिवभक्तो दशर्नीयः। तिसं्मश्च कटूागारे पयर्ङ्कः प्रादुभूर्तो ऽनेकदू ष्यशतसहस्रसंस्तृ तः । तिसं्मश्च पयर्ङ्क ेतथागतिवग्रहः पयर्ङ्कबद्धं सदंृश्यते स्म। अथ खल ुराज्ञः शुभव्यूहस्यैतदभवत-्महानभुाविमदं बदु्धज्ञानम्, अिचन्त्यगुणसमन्वागतश्च तथागतः। यत्र िह नाम अयं तथागतिवग्रहः कटूागारमध्यगतः सदंृश्यते प्रासािदको दशर्नीयः परमशुभवणर्पुष्करतया समन्वागतः॥ अथ खल ुभगवान् जलधरगिर्जतघोषसुस्वरनक्षत्रराजसंकुसुिमतािभज्ञस्तथागतश्चतस्रः पषर्दः आमन्त्रयते स्म-पश्यथ िभक्षवो यूय ंशुभव्यूहं राजान ंगगनतलस्थ ंिसंहनादं नदन्तम?् आहुः- पश्यामो भगवन।् भगवानाह-एष खल ुिभक्षवः शुभव्यूहो राजा मम शासने िभक्षुभावं कतृ्वा शालने्द्रराजो नाम तथागतोऽहर्न ्सम्यक्संबुद्धो लोके भिवष्यित, िवद्याचरणसंपन्नः सुगतो लोकिवदनतु्तरः पुरुषदम्यसारिथः शास्ता दवेानां च मनषु्याणां च बदु्धो भगवान् िवस्तीणर्वत्यां लोकधातौ। अभ्युद्गतराजो नाम स कल्पो भिवष्यित। तस्य खल ुपुनिर्भक्षवः शालने्द्रराजस्य तथागतस्याहर्तः सम्यक्संबुद्धस्य अप्रमेयो बोिधसत्त्वसघंो भिवष्यित, अप्रमेयः श्रावकसघंः। समा पािणतलजाता च वैदूयर्मयी सा िवस्तीणर्वती लोकधातभुर्िवष्यित। एवमिचन्त्यः स तथागतोऽहर्न ्सम्यक्संबुद्धो भिवष्यित। स्यात ्खल ुपुनः कलुपतु्राः युष्माकं काङ्क्षा वा िवमितवार् िविचिकत्सा वा-अन्यः स तेन कालने तेन समयेन शुभव्यूहो नाम राजाभूत?् न खल ुपुनः कलुपतु्रा युष्मािभरेवं द्रष्टव्यम।् तत्कस्य हतेोः? अयमेव स पद्मश्रीबोर्िधसत्त्वो महासत्त्वस्तेन कालने तेन समयेन शुभव्यूहो नाम राजाभुत्। स्यात्खल ुपुनः कलुपतु्रा युष्माकं काङ्क्षा वा िवमितवार् िविचिकत्सा वा-अन्या सा तेन कालने तेन समयेन िवमलदत्ता नाम राजभायार्भूत्? न खल ुपुनः कलुपतु्रा युष्मािभरेवं द्रष्टव्यम।् तत्कस्य हतेोः? अयं स वरैोचनरिश्मप्रितमिण्डतध्वजराजो नाम बोिधसत्त्वो महासत्त्वस्तेन कालने तेन समयेन िवमलदत्ता नाम राजभायार्भुत्। तस्य राज्ञः शुभव्यूहस्यानुकम्पायै तेषा ंच सत्त्वाना ंराज्ञः शुभव्यूहस्य भायार्त्वमभ्युपगतोऽभूत्। स्यात्खल ुपुनः कलुपतु्रा युष्माकं काङ्क्षा वा िवमितवार् िविचिकत्सा वा-अन्यौ तौ तेन कालने तेन समयेन द्वौ दारकावभतूाम्? न खल ुपुनः कलुपतु्रा युष्मािभरेवं द्रष्टव्यम।् तत्कस्य हतेोः? इमौ तौ भषैज्यराजश्च भषैज्यसमनु्दतश्च तेन

Page 18: Saddharma Pundarika Sutram Chapter 25

कालने तेन समयेन तस्य राज्ञः शुभव्यूहस्य पुत्रावभूताम्। एवमिचन्त्यगुणसमन्वागतौ कलुपतु्रा भषैज्यराजो भषैज्यसमदु्गतश्च बोिधसत्त्वौ महासत्त्वौ, बहुबदु्धकोटीनयतुशतसहस्रावरोिपतकशुलमलूौ एतावुभाविप सत्पुरुषाविचन्त्यधमर्समन्वागतौ। ये च एतयोः सत्पुरुषयोनार्मधेयं धारियष्यिन्त, ते सवेर् नमस्करणीया भिवष्यिन्त सदेवकेन लोकने॥ अिस्मन् खल ुपुनः पूवर्योगपिरवतेर् भाष्यमाणे चतरुशीतीनां प्रािणसहस्राणा ंिवरजो िवगतमलं धमेर्षु धमर् चकु्षिर् वशुद्धम् ॥

इित श्रीसद्धमर्पुण्डरीके धमर्पयार्ये शुभव्यूहराजपूवर्योगपिरवतोर् नाम पञ्चि वं शि तमः॥