siddhi lakshmi stotram

3
Siddhi lakshmii stotram siddhi lakshmii stotram | shrii ganeshaaya namah | aum asya shrii siddhi lakshmii stotrasya hiranya garbha rushhih | anushhtup chhandah | siddhi lakshmiir devataa | mama samasta | duhkha klesha piidaa daaridriya vinaa-shaartham | sarva lakshmii prasanna karanaartham | mahakaalii mahalakshmii mahaasarasvatii devataa priityartham cha siddhi lakshmii stotra jape viniyogah | aum siddhi lakshmii angushhthaa-bhyaam namah | aum hriim vishhnu hrudaye tarjaniibhyaam namah | aum kliim amrut aanande madhyamaabhyaam namah | aum shriim daitya maalinIii anaamikaabhyaam namah | aum tam tejah prakaashinii kanishhthikaabhyaam namah | aum hriim kliim shriim brahmii vaishnavii maaheshvarii | kara-tala-kara-prushh-thaa-bhyaam namah | || evam hrudayaadi-nyaasah || aum siddhi lakshmii hrudayaaya namah | aum hriim vaishnavii shirase svaahaa | aum kliim amrutanande shikhayai vaushhat | aum shriim daitya maalinii kavachaaya hum | aum tam tejah prakaashinii netra-trayaaya vaushhat | aum hriim kliim shriim braahmiim vaishhnaviim phat | || atha dhyaanam || braahmiim cha vaishhnaviim bhadraam shad-bhujaam cha chatur-mukhaam | trinetraam cha trishuulaam cha padma-chakra-gadaa-dharaam ll 1 ll piitaam-bara-dharaam deviim naanaa-lankaa-rabhuu-shhitaam | tejah-punja-dharaam shreshh-thaam dhyaayed baala-kumaa-rikaam ll 2 ll aum kaara lakshmii ruupena vishnor hrudayam-vyayam | vishhnum aananda madhyastham hriim kaara biija ruupinii ll 3 ll aum kliim amrut-aananda bhadre sadya aananda-daayinii | aum shriim daitya-bhakshharadaam shakti maalinii shatru-mardinii ll 4 ll

Upload: aio1ltd

Post on 27-Apr-2015

386 views

Category:

Documents


3 download

TRANSCRIPT

Siddhi lakshmii stotram

siddhi lakshmii stotram |shrii ganeshaaya namah |aum asya shrii siddhi lakshmii stotrasya hiranya garbha rushhih |anushhtup chhandah | siddhi lakshmiir devataa | mama samasta |duhkha klesha piidaa daaridriya vinaa-shaartham |sarva lakshmii prasanna karanaartham |mahakaalii mahalakshmii mahaasarasvatii devataa priityartham chasiddhi lakshmii stotra jape viniyogah | aum siddhi lakshmii angushhthaa-bhyaam namah |aum hriim vishhnu hrudaye tarjaniibhyaam namah | aum kliim amrut aanande madhyamaabhyaam namah |aum shriim daitya maalinIii anaamikaabhyaam namah | aum tam tejah prakaashinii kanishhthikaabhyaam namah |aum hriim kliim shriim brahmii vaishnavii maaheshvarii |kara-tala-kara-prushh-thaa-bhyaam namah |

|| evam hrudayaadi-nyaasah ||aum siddhi lakshmii hrudayaaya namah | aum hriim vaishnavii shirase svaahaa | aum kliim amrutanande shikhayai vaushhat |aum shriim daitya maalinii kavachaaya hum | aum tam tejah prakaashinii netra-trayaaya vaushhat |aum hriim kliim shriim braahmiim vaishhnaviim phat |

|| atha dhyaanam ||braahmiim cha vaishhnaviim bhadraam shad-bhujaam cha chatur-mukhaam |trinetraam cha trishuulaam cha padma-chakra-gadaa-dharaam ll 1 ll

piitaam-bara-dharaam deviim naanaa-lankaa-rabhuu-shhitaam |tejah-punja-dharaam shreshh-thaam dhyaayed baala-kumaa-rikaam ll 2 ll

aum kaara lakshmii ruupena vishnor hrudayam-vyayam |vishhnum aananda madhyastham hriim kaara biija ruupinii ll 3 ll

aum kliim amrut-aananda bhadre sadya aananda-daayinii |aum shriim daitya-bhakshharadaam shakti maalinii shatru-mardinii ll 4 ll

tejah prakaashinii devii varadaa shubha kaarinii |braahmii cha vaishhnavii bhadraa kaalikaa rakta shaambhavii ll 5 ll

aakaara brahma ruupena aum kaaram vishnum-avyayam |siddhi-lakshmi paraa-lakshmi lakshhya-lakshmi namo-stu-te ll 6 ll

suurya-koti-pratiikaasham chandra-koti-sama-prabham |tan-madhye nikare suukshhmam brahma ruupavya vasthitam ll 7 ll

aum kaara param-aanandam kriyate sukha sampadaa |sarva mangala maangalye shive sarvaartha-saadhike ll 8 ll

prathame tryambakaa gaurii dvitiiye vaishnavii tathaa |trutiiye kamalaa proktaa chaturthe sura-sundarii ll 9 ll

panchame vishhnu-patnii cha shhashhthamam vaishhnavii tathaa |saptame cha varaa-rohaa ashtame vara-daayinii ll 10 ll

navame khadga-trishuulaa dashame deva-devataa |ekaadashe siddhi lakshmiir dvaadashe lalitaat-mikaa ll 11 ll

etat-stotram pathana-stvaam stuvanti bhuvi maanavaah |sarvo padra-va-muktaa-ste naatra kaaryaa vichaaranaa ll 12 ll

eka-maasam dvi-maasam va tri-maasam cha chatur-thakam |pancha-maasam cha shhan-maasam tri-kaalam yah pathen-narah ll 13 ll

brahmanaah kleshataa duhkhi daridraabhaya-piidi-taah |janmaantara sahastreshhu muchyante sarva kleshatah ll 14 ll

alakshhmiir labhate lakshmii-ma-putrah putra-muttamam |dhanyam yashasya-maayushhyam vahnichau-rabha-yeshhu cha ll 15 ll

shaakinii bhuuta-vetaala sarva vyaadhini-paatake |raaja-dvaare mahaa-ghore sangraame ripusan-kate ll 16 ll

sabhaas-thaane shma-shaane cha kaaraa-gahaari-bandhane |asheshha-bhaya-sampraaptau siddhi lakshmiim japennarah ll 17 ll

iishvarena krutam stotram praaninaam hita-kaaranam |stuvanti braahmanaa nityam daaridram na cha vardhate ll 18 ll

yaa shriih padma-vane kadamba-shikhare raaja-gruhe kunjare shvete chaa-shvayu-te-vrushhe cha yugale yagne cha yuu-pasthite |shankhe deva-kule narendra-bhavane gangaa-tate gokuleyaa shrii-stishhthatu sarvadaa mama gruhe bhuuyaat-sadaa nish-chalaa ll 19 ll

|| shrii-brahmaanda-puraane iishvara-vishhnu-samvaade daaridrya-naashanam siddhi-lakshmii-stotram ||