sukhavativyuha large note

55
bahujanahitāya yas tvam ānanda pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuyānāṃ ca yas tvatathāgatam etam arthaparipraṣṭavyamanyase. evam etad bhavaty ānanda, tathāgatev arhatsu samyaksabuddhev aprameyev asakhyeyeu ānadarśanam upasaharata, na ca tathāgatasya ānam upahanyate. tat kasya heto. sukhavativyuha Large 1

Upload: geronpa7

Post on 11-Nov-2015

26 views

Category:

Documents


10 download

DESCRIPTION

This fail is note for leading

TRANSCRIPT

  • bahujanahitya yas tvam nanda pratipanno bahujanasukhya loknukampyai mahato janakyasyrthya

    hitya sukhya devn ca manuyn ca yas tva tathgatam etam artha paripraavya manyase.

    evam etad bhavaty nanda, tathgatev arhatsu samyaksabuddhev aprameyev asakhyeyeu

    jnadaranam upasaharata, na ca tathgatasya jnam upahanyate. tat kasya heto.

    sukhavativyuha Large

    1

  • apratihatahetujnadarano hy nanda tathgata. kkan nanda tathgata ekapiaptena kalpa v

    tihet, kalpaata v, kalpasahasra v, kalpaatasahasra v, yvat kalpakonayutaatasahasra v,

    tato vottari, na ca tathgatasyendriyy upanayeyu ; na mukha- varasynyathtva bhavet ; npi

    chavivara upahanyate. tat kasya heto. tath hy nanda tathgata

    amdhimukha- pramitprpta. samyaksabuddhnm nanda loke sudurlabha prdurbhva ; tad

    yathodumbarapup loke prdurbhva sudurlabho bhavati, evam eva tathgatnm arthakmn

    sukhavativyuha Large

    2

  • hitaiim anukampakn mahkarupratipannn sudurlabha prdurbhva. api tu khalv

    rynanda [ P5 ] tathgatasyaivaio 'nubhvo, yas tva sarvalokcrym sattvn loke

    prdurbhvya bodhisattvn mahsattvnm arthya tathgatam etam artha paripraavya manyase.

    tena hy nanda u sdhu ca suu ca, manasi kuru, bhiye 'ha te. eva bhagavann ity yumn

    nando bhagavata pratyaraut. bhagavs tasyaitad avocat : bhtaprvam nandtte 'dhvanto

    'sakhyeye kalpe 'sakhyeyatare vipule 'prameye 'cintye, yadst tena klena tena samayena dpakaro

    sukhavativyuha Large

    3

  • nma tathgato 'rhan samyaksabuddho loka udapdi. dpakarasynanda parea paratara pratpavn

    nma tathgato 'bht. tasya parea paratara prabhkaro nma tathgato 'bht. tasya parea paratara

    candanagandho nma tathgato 'bht. tasya parea paratara sumerukalpo nma tathgato 'bht. eva

    candrnano nma, vimalnano nma, anupalipto nma, vimalaprabho nma, ngbhibhr nma,

    srynano nma, girirjaghoo nma, sumeruko nma, suvaraprabhso nma, jyotiprabho nma,

    vairyanirbhso nma, brahmaghoo nma, candrbhibhr nma, sryaghoo nma,

    sukhavativyuha Large

    4

  • muktakusumapratimaitaprabho nma, rkto nma, sgaravarabuddhivikritbhijo nma, varaprabho

    nma, mahgandharjanirbhso nma, vyapagatakhilamalapratigho nma, rako nma, ratnajaho

    nma, mahguadharabuddhiprptbhijo nma, candrasryajihmkarao nma, uttaptavairyanirbhso

    nma, cittadhrbuddhisakusumitbhyudgato [ P6 ] nma pupvatvanarjasakusumitbhijo nma,

    pupkaro nma, udakacandropamo nma, avidyndhakravidhvasanakaro nma, lokendro nma,

    muktacchatrpravasado nma, tiyo nma, dharmamativinanditarjo nma, siha-

    sukhavativyuha Large

    5

  • sgarakavinanditarjo nma, sgaramerucandro nma, brahma- svarandbhinandino nma,

    kusumasabhavo nma, prptaseno nma, candrabhnur nma, meruko nma, candraprabho nma,

    vimalanetro nma, girirjaghoevaro nma, kusumaprabho nma, kusumavybhiprakro nma,

    ratnacchatro nma, padmavthyupaobhito nma, tagaragandho nma, ratnanirbhso nma, nirmito nma,

    mahvyho nma, vyapagatakhiladoo nma, brahmaghoo nma, saptaratnbhivo nma,

    mahguadharo nma, tamlapatracandanakardamo nma, kusumbhijo nma, ajnavidhvasano

    sukhavativyuha Large

    6

  • nma, kear nma, muktacchatro nma, suvaragarbho nma, vairyagarbho nma, mahketur nma,

    dharmaketur nma, ratnarr nma, narendro nma, lokendro nma, kruiko nma, lokasundaro nma,

    brahmaketur nma, dharmamatir nma, siho nma, sihamatir nma, sihamater nanda parea

    paratara lokevararjo nma tathgato 'rhan samyaksabuddho loka udapdi, vidycaraa- sapanna,

    sugato, lokavidanuttara, puruadamyasrathi, st devn ca manuy ca, buddho, bhagavn.

    tasya khalu punar nanda lokevararjasya tathgatasyrhata samyaksabuddhasya pravacane

    sukhavativyuha Large

    7

  • dharmkaro nma bhikur abhd, adhimtra smtimn, gativn, prajvn, adhimtra vryavn,

    udrdhimukti. atha khalu nanda sa dharmkaro bhikur utthysand [ P7 ] eksam uttarsaga

    ktv, dakia jnumaala pthivy pratihpya, yensau bhagavn lokevararjas tathgatas

    tenjali praamya, bhagavanta namasktya, tasmin samaye samukham bhir gthbhir abhyavt :

    amitaprabha, anantatulyabuddhe, na ca iha anyaprabh vibhti kcit. sryamaisira candra-bh, na

    tapi na bhsiu ebhi sarvaloke. (1 )

    sukhavativyuha Large

    8

  • rpam api anantu sattvasre, tatha api buddhasvaro anantaghoa. lam api samdhiprajavryai sadu

    na te 'stiha loki kacid anya. (2 )

    gabhiru vipulu skma prptu dharmo, acintatu buddhavaro yath samudra. tenonnaman na csti

    stu, khiladoa jahiy atri pram. (3 )

    yatha buddhavaro anantatej pratapati sarvadi narendrarj, tatha ahu buddha bhavitva dharmasvm,

    jaramaran praj pramocayeyam. (4 )

    sukhavativyuha Large

    9

  • dnadamathalakntivrya- dhynasamdhi tathaiva agrareh, ebhi ahu vrat samdadmi,

    buddha bhaviymi sarvasattvatrt. (5 )

    buddhaatasahasrakoy anek [ P8 ] yathariva vlika gagay anant, sarva ta ahu pjayiya nthn

    ivavarabodhigaveako atuly. (6 )

    gagarajasamna lokadht tatra bhyottari ye ananta ketr, sarvata prabha mucayiye tatr iti

    etdi vryam rabhiye. (7 )

    sukhavativyuha Large

    10

  • ketra mama udru agrareho, varam iha maa pi sasktesmin. asada nirvalokadhtusaukhya,

    tac ca asattvatay viodhayiye. (8 )

    daadiata samgatni sattv tatra gat sukham edhiyanti kipram. buddha mama prama atra sk,

    avitathavryabala janemi cchanda. (9 )

    daadie lokavid asagajn sada mama cittu prajnayantu te pi. avicigatu aha sad vaseya,

    praidhibala na punar nivartayiye. (10 )

    sukhavativyuha Large

    11

  • atha khalu nanda sa dharmkaro bhikus ta bhagavanta lokevararja tathgatam samukham

    bhir gtbhir abhiutyaitad avocat : aham asmi bhagavann anuttar samyaksabodhim

    abhisabodhukma, puna punar anuttary samyaksabodhau cittam utpdaymi, parimaymi.

    tasya me bhagavn sdhu tath dharma deayatu, yathha kipram anuttar samyaksabodhim

    abhisabudheya ; [ P9 ] asamasamas tathgato loke bhaveya ; t ca me bhagavn krn

    parikrtayatu, yair aha buddhaketrasya guavyhasapada parighnym. evam ukta cnanda sa

    sukhavativyuha Large

    12

  • bhagavl lokevararjas tathgatas ta bhikum etad avocat : tena hi tva bhiko svayam eva

    buddhaketra- gulakravyhasapada parighe. so 'vocat : nha bhagavann utsahe. api tu

    bhagavn eva bhatv anye tathgatn buddhaketraguavyhlakrasapada, y rutv

    vaya sarvkr pariprayiyma iti. athnanda sa lokevararjas tathgato 'rhan samyaksabuddhas

    tasya bhikor aya jtv, paripr varakom ektibuddhakonayutaatasahasr

    buddhaketragulakra- vyhasapada skr sodde sanirde saprakitavn ;

    sukhavativyuha Large

    13

  • arthakmo, hitaiy, anukampako, 'nukampm updya, buddhanetrynupacchedya, sattveu

    mahkaru sajanayitv. paripr ca dvcatvrimatkalps tasya bhagavata yupramam

    abht. atha khalv nanda sa dharmkaro bhikur ys tem ekti- buddhakonayutaatasahasr

    buddhaketragulakra- vyhasapadas t ca sarv ekabuddhaketre parighya, bhagavato

    lokevarasya tathgatasya pdau iras vanditv, pradakiktya, tasya bhagavato 'ntikt prkrmat. uttari

    ca pacakalpn buddhaketragulakravyhasapadam, [ P10 ] udratar ca pratatar ca,

    sukhavativyuha Large

    14

  • sarvaloke daasu dikv apracaritaprv parightavn ; udra ca praidhnam akrt. iti hy nanda

    y tena bhagavat lokevararjena tathgatena tem ektibuddhaketrakonayutaatasahasr

    sapatti kathit, tato 'tirekny udrapratprameyatar buddhaketrasapatti parighya, yena sa

    tathgatas tenopasakramya, tasya bhagavata pdau iras vanditvaitad avocat : paright me bhagavan

    buddhaketragulakra- vyhasapad iti. evam ukte, nanda, sa lokevararjas tathgatas ta

    bhikum etad avocat : tena hi bhiko bhasva. anumodate tathgata. aya klo bhiko, pramodaya

    sukhavativyuha Large

    15

  • parada, hara janaya, sihanda nada, ya rutv bodhisattv mahsattv etarhy angate cdhvany

    evarpi buddhaketrasapattipraidhnni parighyanti. athnanda sa dharmkaro bhikus tasy

    vely ta bhagavantam etad avocat : tena hi otu me bhagavn, ye mama praidhnavie, yath

    me 'nuttar samyaksabodhim abhisabuddhasye. acintyagulakravyhasamanvgata tad

    buddhaketra bhaviyati :

    sukhavativyuha Large

    16

  • 1. sacen me bhagavas tasmin buddhaketre nirayo v, tiryagyonir v, pretaviayo vsuro v kyo

    bhavet, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    2. sacen me bhagavas tatra buddhaketre ye sattv [ P11 ] pratyjt bhaveyus, te punas tata cyutv,

    niraya v, tiryagyoni v, pretaviaya vsura v kya prapateyur, m tvad aham anuttar

    samyaksabodhim abhisabudhye- yam.

    sukhavativyuha Large

    17

  • 3. sacen me bhagavas tatra buddhaketre ye sattv pratyjts, te ca sarve naikavar syur, yad ida :

    suvaravar, m tvad aham anuttar samyaksabodhim abhisambudhyeyam.

    4. sacen me bhagavas tasmin buddhaketre devn ca manuyn ca nntva prajayetnyatra

    nmasaketa- savtivyavahramtr dev manuy iti sakhygaanto, m tvad aham anuttar

    samyaksabodhim abhisabudhye- yam.

    sukhavativyuha Large

    18

  • 5. sacen me bhagavas tasmin buddhaketre ye sattv pratyjts te cet sarve na rddhivait

    paramapramitprpt bhaveyur, antaa ekacittakaalavena buddhaketrakoniyuta-

    atasahasrtikramaataypi, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    6. sacen me bhagavas tasmin buddhaketre ye sattv pratyjt bhaveyus, te cet sarve na jtismar

    syur, antaa kalpakoniyutaatasahasrnusmaraataypi, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    sukhavativyuha Large

    19

  • 7. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na divyasya cakuo

    lbhino bhaveyur, antao lokadhtukonayutaatasahasrdaranataypi, m [ P12 ] tvad aham anuttar

    samyaksabodhim abhisabudhyeyam.

    8. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na divyasya rotrasya

    lbhino bhaveyur, antao buddhaketrakonayutaatasahasrd api yugapat saddharmaravaatay, m

    tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    20

  • 9. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na paracittajnakovid

    bhaveyur, antao buddhaketrakonayutaatasahasraparypannn sattvn cittacaritraparijnatay,

    m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    10. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te kcit

    parigrahasajotpadyetntaa svaarre 'pi, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    sukhavativyuha Large

    21

  • 11. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na niyat syur, yad

    ida : samyaktve yvan mahparinirvd, m tvad anuttar samyaksabodhim abhisabudhyeyam.

    12. sacen me bhagavas tasmin buddhaketre 'nuttar samyaksabodhim abhisabuddhasya, kacid

    eva sattva rvakn ganm adhigacched, antaas trishasra- mahshasraparypann api

    sarvasattv pratyekabuddhabht kalpakoniyutaatasahasram api gaayanto, m tvad aham

    anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    22

  • 13. sacen me bhagavann anuttar samyaksabodhim [ P13 ] abhisabuddhasya, tasmin buddhaketre

    prmik me prabh bhaved, antao buddhaketrakonayutaatasahasrapramenpi, m tvad aham

    anuttar samyaksabodhim abhi- sabudhyeyam.

    14. sacen me bhagavas tasmin buddhaketre 'nuttar samyaksambodhim abhisabuddhasya

    bodhiprptasya, sattvn pramktyam yupramna bhaved, anyatra praidhnavaena, m tvad

    aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    23

  • 15. sacen me bhagavan bodhiprptasyyuprama paryantktya bhaved, antaa

    kalpakonayutaatasahasragaanaypi, m tvad aham anuttar samyaksabodhim abhi-

    sabudhyeyam.

    16. sacen me bhagavan bodhiprptasya tasmin buddhaketre sattvnm akualasya nmadheyam api

    bhaven, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    24

  • 17. sacen me bhagavan bodhiprptasya, nprameyeu buddhaketrev aprameysakhyey buddh

    bhagavato nmadheya parikrtayeyur, na vara bheran, na praasm abhyudrayeyur, na

    samudrayeyur, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    18. sacen me bhagavan bodhiprptasya, ye sattv anyeu lokadhtuv anuttary samyaksabodhe

    cittam utpdya, mama nmadheya rutv, prasannacitt mm anusmareyus, te ced aha

    sukhavativyuha Large

    25

  • maraaklasamaye pratyupasthite bhikusagha- parivta puraskto na puratas tiheyam, yad ida :

    cittvikepatyai, m tvad aham anuttar samyaksabodhim [ P14 ] abhisabudhyeyam.

    19. sacen me bhagavan bodhiprptasyprameysakhyeyeu buddhaketreu ye sattv mama

    nmadheya rutv, tatra buddhaketre citta preayeyur, upapattaye kualamlni ca parimayeyus, te

    ca tatra buddhaketre nopapadyeran, antao daabhi cittotpdaparivartai, sthpayitvnantaryakria

    sukhavativyuha Large

    26

  • saddharmapratikepvaravt ca sattvn, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    20. sacen me bhagavan bodhiprptasya, tatra buddhaketre bodhisattv pratyjyeran, te sarve na

    dvtriat mahpurualakaai samanvgat bhaveyur, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    sukhavativyuha Large

    27

  • 21. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye sattv pratyjt bhaveyus, te sarve

    naikajtibaddh syur anuttary samyaksabodhau, sthpayitv praidhnavies tem eva

    bodhisattvn mahsattvn, mah- sanhasanaddhn, sarvalokrthasanaddhn, sarva-

    lokrthbhiyuktn, sarvalokaparinirvpitbhiyuktn, sarvalokadhtuu bodhisattvacary

    caritukmn, sarva- buddhn satkartukmn, gagnadvlukasamn sattvn anuttary

    sukhavativyuha Large

    28

  • samyaksabodhau pratihpakn, bhya cottari- carybhimukhn samantabhadracaryniyatn,

    m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    22. sacen me bhagavan bodhiprptasya, tad-buddhaketre [ P15 ] ye bodhisattv pratyjt bhaveyus, te

    sarva ekapurobhaktennyni buddhaketri gatv, bahni buddhaatni, bahni buddhasahasri, bahni

    buddhaatasahasri, bahvr buddhakor, yvad bahni buddhakoniyutaatasahasri, nopatiheran

    sukhavativyuha Large

    29

  • sarvasukhopadhnair, yad ida : buddhnubhvena, m tvad aham anuttar samyaksabodhim

    abhisa- budhyeyam.

    23. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv yathrpair krair

    kkeyu kualamlny avalopitu, yad ida : suvarena v, rajatena v,

    maimuktvairyaakhailpravasphaikamuslagalvlohita- muktmagarbhdibhir

    vnyatamnyatamai sarvaratnair v, sarvapupagandhamlyavilepanacracvaracchatra-

    sukhavativyuha Large

    30

  • dhvajapatkpradpair v, sarvantyagtavdyair v, te cet tathrp kr sahacittotpdn na prdur

    bhaveyur, m tvad aham anuttar samyaksabodhim abhisabudhye- yam.

    24. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye sattv pratyjt bhaveyus, te sarve na

    sarvajatsahagat dharm kathm kathayeyur, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    sukhavativyuha Large

    31

  • 25. sacen me bhagavan bodhiprptasya, tatra buddhaketre bodhisattvnm eva cittam utpdyeta, yan

    nv ihaiva vaya lokadhtau sthitvprameysakhyeyeu buddhaketreu buddhn bhagavata

    satkurymo gurukurymo mnayema [ P16 ] pjayema, yad ida : cvarapiaptaayansanaglna-

    pratyayabhaiajyaparikrai pupadhpagandhamlyavilepana- cracvaracchatradhvajapatkbhir

    nnvidhanttagtavdita- ratnavarair iti, te cet te buddh bhagavanta sahacittotpdn tan na

    sukhavativyuha Large

    32

  • pratighyur, yad idam : anukampm updya, m tvad aham anuttar samyaksabodhim abhisa-

    budhyeyam.

    26. sacen me bhagavan bodhiprptasya, tad-buddhaketre ye bodhisattv pratyjt bhaveyus, te sarve

    na nryaa- vajrasahanantmabhvasthmapratilabdh bhaveyur, m tvad aham anuttar

    samyaksabodhim abhisabudhye- yam.

    sukhavativyuha Large

    33

  • 27. sacen me bhagavan bodhiprptasya, tatra buddhaketre kacit sattvo 'lakrasya varaparyantam

    anughyd, antao na divyenpi cakuaivavaram evavibhtir iti buddhaketram iti nnvarat

    sajnyn, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    28. sacen me bhagavan bodhiprptasya, tatra buddhaketre ya sarvaparttakualamlo bodhisattva sa

    oaayojana- atocchritam udravarabodhivka na sajnyn, m tvad aham anuttar

    samyaksabodhim abhisabudhye- yam.

    sukhavativyuha Large

    34

  • 29. sacen me bhagavan bodhiprptasya, tatra buddhaketre [ P17 ] kasyacit sattvasyoddeo v svdhyyo

    v kartavya syn, na te sarve pratisavitprpt bhaveyur, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    30. sacen me bhagavan bodhiprptasya, naivaprabhsvara tad buddhaketra bhaved, yatra samantd

    aprame- ysakhyeycintytulyparimni buddhaketri sadyeran, tad yathpi nma suparima

    daramaale mukhamaala, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    35

  • 31. sacen me bhagavan bodhiprptasya, tatra buddhaketre dharaitalam updya, yvad antarkd,

    devamanyavi- aytikrntasybhijtasya dhpasya tathgatasya bodhisattvasya pj pratyaha

    sarvaratnamayni nnsurabhigandhaghaikata- sahasri sad nirdhpitny eva na syur, m tvad

    aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    36

  • 32. sacen me bhagavan bodhiprptasya, tatra buddhaketre na sadbhipraviny eva

    sugandhinnratnapupavari, sad pravdit ca manojasvar vdyamegh na syur, m tvad aham

    anuttar samyaksabodhim abhisabudhye- yam.

    33. sacen me bhagavan bodhiprptasya, ye sattv apra- meysakhyeycintytulyeu lokadhtuv bhay

    sphu bhaveyus, te sarve na devamanuyasamatikrntena sukhena samanvgat [ P18 ] bhaveyur, m

    tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    37

  • 34. sacen me bhagavan bodhiprptasya, samantc cpra- meysakhyeycintytulyparimeu

    buddhaketreu bodhisattv mama nmdheya rutv, tac-chravaasahagatena kualamlena

    jtivyavtt santo, na dhrapratilabdh bhaveyur, yvad bodhimaaparyantam iti, m tvad aham

    anuttar samyaksabodhim abhisabudhyeyam.

    35. sacen me bhagavan bodhiprptasya, samantd aprame- ysakhyeycintytulyparimneu

    buddhaketreu y striyo mama nmadheya rutv, prasda sajanayeyur, bodhicitta

    sukhavativyuha Large

    38

  • cotpdayeyu, strbhva ca vijugupsyeran, jtivyativtt samn saced dvitya strbhva

    pratilabheran, m tvad aham anuttar samyaksabodhim abhisa- budhyeyam.

    36. sacen me bhagavan bodhiprptasya, samantd daasu dikv

    aprameysakhyeycintytulyparimeu buddhaketreu ye bodhisattv mama nmadheya rutv,

    praipatya pacamaalanamaskrea vandiyante, te bodhisattvacary caranto, na sadevakena lokena

    namas satktyeran, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    39

  • 37. sacen me bhagavan bodhiprptasya, kasyacid bodhisattvasya cvaradhvanaoaasvanarajanakarma

    kartavya bhaven, [ P19 ] na navanavbhijtacvararatnai prvtam evtmna sajnyu,

    sahacittotpdt tathgatasyjnujtair, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    sukhavativyuha Large

    40

  • 38. sacen me bhagavan bodhiprptasya, tatra buddhaketre sahotpann sattv naivavidha sukha

    pratilabheras, tad yathpi nma niparidhasyrhato bhikos ttyadhyna- sampannasya, m tvad

    aham anuttar samyaksabodhim abhisabudhyeyam.

    39. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv pratyajts, te yathrpa

    buddhaketra- gulakravyham kkeyus, tathrpa nn- ratnavkebhyo na sajnyur, m

    tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    41

  • 40. sacen me bhagavan bodhiprptasya, ta mama nmadheya rutvnyabuddhaketropapann

    bodhisattv indriyabalavaikalpa nirgaccheyur, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    41. sacen me bhagavan bodhiprptasya, tad-anyabuddhaketra- sth bodhisattv mama nmadheya

    rutv, saharavan na suvibhaktavat nma samdhi pratilabheran, yatra samdhau sthitv

    bodhisattv ekakaavyatihrepramey- sakhyeycintytulyparimn buddhn bhagavata

    sukhavativyuha Large

    42

  • payanti, sa cai samdhir antar vipranayen, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam. [ P20 ]

    42. sacen me bhagavan bodhiprptasya, mama nmadheya rutv, tac-chravaasahagatena

    kualamlena sattv nbhijtakulopapatti pratilabheran, yvad bodhimaa- paryanta, m tvad aham

    anuttar samyaksabodhim abhisabudhyeyam.

    sukhavativyuha Large

    43

  • 43. sacen me bhagavan bodhiprptasya, tad-anyeu buddhaketreu ye sattv mama nmadheya rutv,

    tac-chravaa- sahagatena kualamlena yvad bodhiparyanta na sarve bodhisattvacaryy

    prtiprmodyakualamlasamavadhna- gat bhaveyur, m tvad aham anuttar samyaksabodhim

    abhisabudhyeyam.

    44. sacen me bhagavan bodhiprptasya, sahanmadheya- ravat tad-anyeu lokadhtuu bodhisattv na

    samantnugata nma samdhi pratilabheran, yatra sthitv bodhisattv

    sukhavativyuha Large

    44

  • ekakaavyatihreprameysakhyeycintyparimn buddhn bhagavata satkurvanti, sa cai

    samdhir antard vipranayed, yvad bodhimaaparyanta, m tvad aham anuttar

    samyaksabodhim abhisabudhyeyam.

    45. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv pratyjt bhaveyus, te

    yathrp dharmadeanm kkeyu, rotum tathrup sahacittotpdn [ P21 ] na uyur, m

    tvad aham anuttar samyaksabodhim abhisabudhyeyam

    sukhavativyuha Large

    45

  • 46. sacen me bhagavan bodhiprptasya, tatra buddhaketre tad-anyeu buddhaketreu ye bodhisattv

    mama nmadheya uyur, yas te sahanmadheyaravan nvaivarttik bhaveyur anuttary

    samyaksabodher, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

    47. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv mama nmadheya uyus, te

    sahanmadheya- ravan na prathamadvityatty knt pratilabheran, nvaivarttiko bhaved

    buddhadharmebhyo, m tvad aham anuttar samyaksabodhim abhisabudhyeyam. atha khalv nanda

    sukhavativyuha Large

    46

  • sa dharmkaro bhikur imn evarpn praidhnavien nirdiya, tasy vely

    buddhnubhvenem

    gth abhata : saci mi imi viia naikarp varapraidhna siy khu bodhiprpte, ma ahu siya narendra

    sattvasro, daabaladhri atulyadakiya (1 )

    sukhavativyuha Large

    47

  • saci mi siya na ketra evarpa bahu adhanna prabhta divyacitra, sukhi na narakamaya

    dukhaprpto, ma ahu siy ratano nara rj. (2 )

    saci mi upagatasya bodhimaa, daadii pravraji nmadheyu kipra [ P22 ] pthu bahava

    anantabuddhaketr, ma ahu siy balaprptu lokantha. (3 )

    saci khu ahu rameya kmabhog, smtimatigatiy vihnu santa, atulaiva sameyama bodhi, ma ahu

    siy balaprptu stu loke. (4 )

    sukhavativyuha Large

    48

  • vipulaprabha atulyananta nth dii vidii sphuri sarvabuddhaketr, rga praami praamiya

    sarvadoamoh, narakagatismi prami dhmaketu. (5 )

    jniya surucira vilanetra, vidhuniya sarvanara andhakram, apaniya suna akan aen,

    upaniya svargapathn anantatej. (6 )

    na tapati nabha candrasrya-bh maigaa agniprabh va devatn, abhibhavati narendra-bha sarvn

    purimacari pariuddha caritv. (7 )

    sukhavativyuha Large

    49

  • puruavaru nidhna dukhitn, dii vidisu na asti evarp. kualaatasahasra sarva pr, paragato

    nadi buddhasihanada. (8 )

    purimajina svayabhu satkaritv, vratatapakoi caritva apramey, pravara vara samesti

    jnaskandha, praidhibala paripra sattvasro. (9 )

    [ P23 ] yath bhagavan asagajnadar, trividha prajnati saskta narendra. aham api siya

    tulyadakiyo, vidu pravaro naranyako nar. (10 )

    sukhavativyuha Large

    50

  • saci mi ayu narendra evarp praidhi samdhyati bodhi prpuitv, calatu ayu sahasralokadht

    kusumu pravara nabhtu devasaghn. (11 )

    pracalita vasudh pravari pup, tryaat gagane tha sapraedu. divyaruciracandanasya cr,

    abhikiri caiva bhaviyi loki buddha, iti. (12 )

    evarpaynanda praidhisapad sa dharmkaro bhikur bodhisattvo mahsattva samanvgato 'bht.

    evarpay cnanda praidhisapad alpak bodhisattv samanvgat. alpakn caivarp

    sukhavativyuha Large

    51

  • praidhn loke prdurbhvo bhavati, parttn na puna sarvao nsti. sa khalu punar nanda

    dharmkaro bhikus tasya bhagavato lokevararjasya tathgatasya purata, sadevakasya lokasya

    samrakasya sabrahmakasya saramaabrhmaiky prajy sadevamnusury purata, imn

    evarpn praidhivien nirdiya, yathbhta pratijpratipattisthito 'bht. sa imm evarp

    buddhaketrapariuddhi buddhaketra- mhtmya buddhaketrodrat samudnayan,

    bodhisattvacary caran, aprameysakhyeycintytulympyparimnabhilpyni [ P24 ]

    sukhavativyuha Large

    52

  • varakonayutatasahasri na jtu kmavypdavihisvitark vitarkitavn, na jtu kmavypda-

    vihissaj utpditavn, na jtu rpaabdagandharasa- spraavyasaj utpditavn. sa daharo

    manohara eva surato 'bht ; sukhasavso, 'dhivsanajtya, subhara, supoo, 'lpecchasatua,

    pravivikto, 'duo, 'mho, 'vako, 'jihmo, 'atho, 'myv, sukhilo, madhura, priylpo, nitybhiyukta

    ukladharmaparyeau ; anikiptadhura, sarvasattvnm arthya mahpraidhna samudntavn ;

    buddhadharma- saghcryopdhyyakalyamitrasagauravo ; nityasanaddho bodhisattvacaryym ;

    sukhavativyuha Large

    53

  • rjavo, mrdavo, 'kuhako, nilapako, guavn, prvagama sarvasattvakualadharmasamdpanatyai ;

    nyatnimittpraihitnabhisaskrnutpdavihravihr ; nirma svrakitavkya cbht.

    bodhisattvacary caran, sa yad vkkarmotsam, tmaparobhaya vyvdhya savartate ;

    tathvidha tyaktv yad vkkarma svaparobhaye hitasukhasavartaka, tad evbhiprayuktavn. eva

    ca saprajno 'bht. yad grmanagara- nigamajanapadarrarjadhnv avataran, na jtu rpaabda-

    gandharasaspraavyadharmea nto 'bht. apratihata sa bodhisattvacary caran, svaya ca

    sukhavativyuha Large

    54

  • dnapramitym acarat ; par ca tatraiva samdpitavn. svaya ca lakntivrya-

    dhynaprajpramitsv acarat ; par ca tatraiva samdpitavn. tathrpi ca kualamlni

    samudntavn. yai samanvgato yatra yatropapadyate, tatra tatrsynekni nidhana- [ P25 ]

    konayutaatasahasri dharay prdurbhavanti.

    sukhavativyuha Large

    55