trividhā bhavati śraddhā dehināṁ sā...

10
1/10 ©2015 KAWANE,Yusuke All Rights Reserved. Ch.17. atha saptadaśo 'dhyāyaḥ (śraddhā-traya-vi-bhāga -yogaḥ) then 17th. chapter faith 3 division yoga 17.01 arjuna uvāca ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ arjuna uvāca (略) ye śāstra-vi-dhim ut-sṛjya yajante śraddhayā-anv-itāḥ yad -a(n.) -i(m.) ud-sRj yaj -A(f.) -a(-i_pp.) sg.gen. sg.acc. _abs. 3pl.pres. sg.inst. pl.nom. rule injunction let loose worship faithful gone zAs -dhA zrat-dhA teṣām ni-ṣṭhā tu kā kṛṣṇa sat-tvam āhaḥ rajaḥ tamaḥ tad -A(f.) ind. kim -a(m.) -at(-as_pt.) interj. -as(n.) -as(n.) pl.gen. sg.nom. sg.nom. sg.voc. sg.nom. state but what クリシュナ essence so? passion darkness -sthA アルジュナが尋ねました. 『信仰しながら、聖典の定めをおろそかにして祭祀する人々・・彼らの性質はどんなですか. クリシュナよ! 純質か、激質かそれとも暗質ですか.』 17.02 śrībhagavān uvāca trividhā bhavati śraddhā dehināṁ sā svabhāvajā sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu śrībhagavān uvāca (略) trividhā bhavati śraddhā dehinām sā sva-bhāva -jā -a(f.) bhU -A(f.) -in(n.) tad -a(m.) -A(f.) sg.nom. 3sg.pres. sg.nom. pl.gen. f.sg.nom. sg.nom. 3 fold being faith body that own nature born zrat-dhA dih -bhU jan sāttvikī rājasī ca-eva tāmasī ca-iti tām śṛṇu -i(f.) -I(f.) ind. -I(f.) ind. tad zru sg.nom. sg.nom. f.sg.acc. 2sg.ipv. sattva rajas just tamas thus it listen as raJj tam クリシュナが言いました. 『人々の信仰は、3種ある. それは、自分の本性から生じる. 純質か、激質か、また暗質か・・それについて聞きなさい. --

Upload: vumien

Post on 21-Aug-2019

219 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

1/10 ©2015 KAWANE,Yusuke All Rights Reserved.

Ch.17. atha saptadaśo 'dhyāyaḥ (śraddhā-traya-vi-bhāga-yogaḥ)

then 17th. chapter faith 3 division yoga

17.01 arjuna uvāca ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ arjuna uvāca (略) ye śāstra-vi-dhim ut-sṛjya yajante śraddhayā-anv-itāḥ yad -a(n.) -i(m.) ud-√sRj √yaj -A(f.) -a(-√i_pp.) sg.gen. sg.acc. _abs. 3pl.pres. sg.inst. pl.nom.

rule injunction let loose worship faithful gone √zAs -√dhA zrat-√dhA teṣām ni-ṣṭhā tu kā kṛṣṇa sat-tvam āhaḥ rajaḥ tamaḥ tad -A(f.) ind. kim -a(m.) -at(-√as_pt.) interj. -as(n.) -as(n.) pl.gen. sg.nom. sg.nom. sg.voc. sg.nom. 〃 〃

state but what クリシュナ essence so? passion darkness -√sthA アルジュナが尋ねました. 『信仰しながら、聖典の定めをおろそかにして祭祀する人々・・彼らの性質はどんなですか.

クリシュナよ! 純質か、激質かそれとも暗質ですか.』

17.02 śrībhagavān uvāca trividhā bhavati śraddhā dehināṁ sā svabhāvajā sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu śrībhagavān uvāca

(略) trividhā bhavati śraddhā dehinām sā sva-bhāva-jā -a(f.) √bhU -A(f.) -in(n.) tad -a(m.) -A(f.) sg.nom. 3sg.pres. sg.nom. pl.gen. f.sg.nom. sg.nom.

3 fold being faith body that own nature born zrat-√dhA √dih -√bhU √jan sāttvikī rājasī ca-eva tāmasī ca-iti tām śṛṇu -i(f.) -I(f.) ind. -I(f.) ind. tad √zru sg.nom. 〃 sg.nom. f.sg.acc. 2sg.ipv.

sattva rajas just tamas thus it listen √as √raJj √tam

クリシュナが言いました. 『人々の信仰は、3種ある. それは、自分の本性から生じる.

純質か、激質か、また暗質か・・それについて聞きなさい. --

Page 2: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

2/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.03 sattvānurūpā sarvasya śraddhā bhavati bhārata śraddhāmayo 'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ sat-tva-anu-rūpā sarvasya śraddhā bhavati bhārata -a(n.) -A(f.) -a(a.) -A(f.) √bhU -a(m.)

sg.nom. sg.gen. sg.nom. 3sg.pres. sg.voc. essence according to all faith be アルジュナ sat(√as_pt.) √rUp zrat-√dhA śraddhā-mayaḥ ayam puruṣaḥ yaḥ yac-chraddhaḥ saḥ eva saḥ -A(f.) -a(a.) idam -a(m.) yad -a(m.) tad ind. tad. sg.nom. sg.nom. sg.nom. 〃 sg.nom. 〃 〃

fath made of this man having which faith he just he

-- アルジュナよ! 全ての人の信仰というのは、そのありようによる. その人というのは、信仰からできている. どんな信仰であろうと、彼はまさに彼なのである. --

17.04 yajante sāttvikā devān yakṣarakṣāṁsi rājasāḥ pretān bhūtagaṇāṁś cānye yajante tāmasā janāḥ yajante sāttvikāḥ devān yakṣa-rakṣāṁsi rājasāḥ √yaj -a(m.) -a(m) -a(m.) -as(m.) -as(m.)

3pl.pres. pl.nom. pl.acc. 〃 sg.nom. worship sattva divine yakSa rakSa passion sat(√as_pt.) √div √rakS √rAJj pretān bhūta-gaṇān ca-anye yajante tāmasā janāḥ -a(pra-√i_pp.) -a(√bhU_pp.) -a(m.) anya √yaj -a(a.) -a(m.)

pl.acc. 〃 pl.nom. 3pl.pres. pl.nom. 〃

dead ghost other worship darkness man √gan √tam √jan

-- 純質の人々は神々を祭る. 激質の人々はヤクシャやラクシャを祭る. またその他、暗質の人々は、死霊や幽霊を祭る. --

17.05 aśāstravihitaṁ ghoraṁ tapyante ye tapo janāḥ dambhāhaṁkārasaṁyuktāḥ kāmarāgabalānvitāḥ a-śāstra-vihitam ghoram tapyante ye tapaḥ janāḥ -a(a.) -a(-√dhA_pp.) -a(m.) √tap yad -as(n.) -a(m.)

sg.acc. 〃 3pl.pres. pl.nom. sg.acc. pl.nom. unscriptual order awful practice austerity man √zAs austerity dambha-ahaṁkāra-saṁ-yuktāḥ kāma-rāga-bala-anv-itāḥ -a(m.) -a(m.) -a(-√yuj_pp.) -a(m.) -a(m.) -a(m.) -a(-√i_pp.) pl.nom. pl.nom.

deceit self-conscious furnish desire passion power gone √kam √rAJj √bal

-- 聖典に規定されていない恐ろしい苦行をする人々、 欺きや我執にあふれ、愛欲や激情や暴力をともなう人々、・・ --

Page 3: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

3/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.06 karśayantaḥ śarīrasthaṁ bhūtagrāmam acetasaḥ

māṁ caivāntaḥśarīrasthaṁ tān viddhy āsuraniścayān

karśayantaḥ śarīra-stham bhūta-grāmam a-cetasaḥ -ant(√kRz_cuas._pt.) -a(n.) -a(n.) -a(√bhU_pp.) -a(m.) -as(m.)

pl.nom. sg.acc. sg.acc. pl.nom. diminish body stand body unconscious

√zri √sthA elementary matter √cit mām ca-eva-antaḥ-śarīra-stham tān viddhi āsura-niścayān

aham ind. ind. -a(n.) -a(n.) tad √vid -a(m.) -a(m.) sg.acc. sg.acc. pl.acc. 2sg.ipv. pl.acc.

me just within body stand they know bad opinion √zri √sthA niz-√ci

-- 肉体に存在する諸要素を、また実に肉体に存在する私をも・・衰えさせる無知な人々、

彼らを魔性の考えのものたちであると知りなさい. --

17.07 āhāras tv api sarvasya trividho bhavati priyaḥ

yajñas tapas tathā dānaṁ teṣāṁ bhedam imaṁ śṛṇu

ā-hāraḥ tu api sarvasya tri-vidhaḥ bhavati priyaḥ -a(a.) ind. ind. -a(a.) num. -a(m.) √bhU -a(m.) sg.nom. sg.gen. sg.nom. 3pl.pres. sg.nom.

food but also all 3 fold be favourite -√hR

yajñaḥ tapaḥ tathā dānam teṣām bhedam imam śṛṇu

-a(m.) -a(m.) ind. -a(n.) tad -a(m.) idam √zru sg.nom. 〃 〃 pl.gen. sg.acc. 〃 2sg.ipv.

worship austerity like giving this distinction this listen √yaj √tap √dA √bhid

-- しかし、全ての人が好む食物もまた3種ある.

祭祀、苦行、布施もまた同じである. この違いについて聞きなさい. --

17.08 āyuḥsattvabalārogyasukhaprītivivardhanāḥ

rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ

āyuḥ-sattva-bala-a-rogya-sukha-prīti-vi-vardhanāḥ -us(n.) -a(n.) -a(n.) -a(a.) -a(a.) -i(f.) -a(m.) sg.nom.

life energy power healthy happy joy increase √Ayu √bal aroga-√ya √prI -√vRdh

rasyāḥ snigdhāḥ sthirāḥ hṛdyāḥ ā-hārāḥ sāttvika-priyāḥ

-a(m.) -a(√snih_pp.) -a(m.) -a(m.) -a(m.) -a(m.) -a(√prI_pt.) pl.nom. 〃 〃 〃 〃 〃

savoury greasy solid pleasant food pure fond rasa-√ya √sthA hRd-√ya -√hR Tp217 付属・関連 √prI

-- 生命・活力・力・健康・幸福・喜びを増し、風味あり、脂肪あり、

固くて喜ばしい食物は、清らかな人が愛するものである. --

Page 4: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

4/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.09 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ kaṭu-amla-lavaṇa-aty-uṣṇa-tīkṣṇa-rūkṣa-vi-dāhinaḥ -u(a.) -a(a.) -a(a.) -a(a.) -a(a.) -a(a.) -in(a.) pl.nom. hot sour salt very hot pungent dry burning

√uS √tij -√dah ā-hārāḥ rājasasya-iṣṭāḥ duḥkha-śoka-āmaya-pra-dāḥ -a(a.) -a(a.) -a(√iS_pp.) -a(n.) -a(a.) -a(m.) -a(m.)

pl.nom. sg.gen. pl.nom. 〃

food belonging to wish pain sorrow sickness offering -√hR rajas √zuc √dA

-- 辛い、酸っぱい、塩辛い、辛い、ピリッと辛い、乾いた、焼けるような食物は、 激質をもつ者達が好むもので、苦しみ・悲しみ・病をもたらす. --

17.10 yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasapriyam yāta-yāmam gata-rasam pūti pary-uṣitam ca yat -a(√yA_pp.) -man(a.) -a(√gam_pp.) -a(a.) -i(a.) -a(-√vas_pp.) yad sg.nom. 〃 〃 〃 〃. useless lost its flavour putrid to let stand

√ras √pUy overnight ucchiṣṭam api ca-a-medhyam bhojanam tāmasa-priyam -a(ut-√ziS_pp.) ind. -a(n.) -a(n.) -a(a.) -a(n.) sg.nom. 〃 〃 sg.nom.

left also not fit for sacrifice food tamas liked impure √prI

-- 気の抜けたもの、風味のなくなったもの、臭気のするもの、痛んだもの、残り物、

そしてまた、新鮮でない・・そのような食物は、暗質をもつ者達が好むものである. -- 17.11 aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ a-phala-ā-kāṅkṣibhiḥ yajñaḥ vidhi-dṛṣṭaḥ yaḥ ijyate -a(m.) -in(m.) -a(n.) -a(-√dRS_pp.) yad √yaj_pass. pl.inst. sg.nom. 〃 sg.nom. 3sg.pres.

fruitless desirous worship prescribed by rule worship √phal √kAGkS √yaj yaṣṭavyam eva-iti manaḥ sam-ā-dhāya saḥ sāttvikaḥ -a(√yaj_grd.) ind. ind. -as(n.) -√dhA tad -a(m.)

sg.acc. sg.acc. _abs. sg.nom. 〃

to be worshiped just thus mind devote it sattva √man Tp217 付属・関連

-- 成果を求めない人々により、規則どおりに行われる祭祀、

実に祭るべきであるとの思いで専心する(祭祀)・・それは純質である. --

Page 5: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

5/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.12 abhisaṁdhāya tu phalaṁ dambhārtham api caiva yat

ijyate bharataśreṣṭha taṁ yajñaṁ viddhi rājasam

abhi-saṁ-dhāya tu phalam dambha-artham api ca-eva yat -√dhA ind. -a(n.) -a(m.) -a(m.) ind. ind. yad _abs. sg.nom. sg.acc.副詞化 sg.nom.

aim at but fruit deceit purpose also just √dhA √phal √dabh √arth

ijyate bharata-śreṣṭha tam yajñam viddhi rājasam

√yaj_pass. -a(m.) tad -a(m.) √vid -a(m.) 3sg.pres. sg.voc. sg.acc. 〃 2sg.ipv. sg.acc.

worship アルジュナ that worship know rajas √yaj

-- しかし、成果を求めつつ、また騙す目的で祭祀が行われるなら、

アルジュナよ! このような祭祀を激質的なものであると知りなさい. -- 17.13 vidhihīnam asṛṣṭānnaṁ mantrahīnam adakṣiṇam

śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣate

vidhi-hīnam asṛṣṭānnam mantra-hīnam a-dakṣiṇam -i(m.) -a(√hA_pp.) -a(m.) -a(m.) -a(√hA_pp.) -a(m.)

sg.acc. 〃 〃 〃

rule left who does not hymn left not donation distribute food √dakS

śraddhā-vi-rahitam yajñam tāmasam pari-cakṣate

-A(f.) -a(-√rah_pp.) -a(m.) -as(m.) -√cakS sg.acc. sg.acc. 〃 3pl.pres. faith separated worship tamas mention zrat-√dhA √yaj

-- 規則を疎かにし、食物も配らず、マントラも唱えず、捧げものもせず、

信仰から離れた祭祀・・それは暗質的であると人々は言う. -- 17.14 devadvijaguruprājñapūjanaṁ śaucam ārjavam brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate deva-dvi-ja-guru-prā-jña-pūjanam śaucam ārjavam -a(m.) -a(m.) -u(m.) -a(a.) -a(n.) -a(n.) -a(n.) sg.nom. 〃 〃

deity brahmano venerable wize worship purity honest twice born √jJA √pUj √zuc -√Rju

brahma-caryam ahiṁsā ca śārīram tapaḥ ucyate -man(m.) -a(n.) -A(f.) -a(a.) -as(n.) √vac_pass. sg.nom. 〃 〃 〃 3sg.pres.

practise chastity harmlessness bodily austerity said √bRh √car √hiMs<han √zarIra

-- 神々・バラモン・グル・賢人を崇拝すること、清浄、正直、

ブラフマチャリヤ、また、不殺生・・は、肉体の苦行と言われる. --

Page 6: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

6/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.15 anudvegakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate an-ud-vega-karam vākyam satyam priya-hitam ca yat -a(a.) -a(n.) -a(√vac_grd.) -a(n.) -a(√dhA_pp.) ind. yad sg.nom. 〃 〃 〃 sg.nom.

not anxiety act speech true agreeable not causing apprehension √as √prI_beloved svādhyāya-abhy-asanam ca-eva vāṅ-mayam tapaḥ ucyate -a(m.) -a(n.) ind. -a(n.) -as(n.) √vac_pass. sg.nom. 〃 〃 3sg.pres.

recitation of the Veda practice just speech austerity said

sva-adhi-√i -√as

-- 不安を起こさせない、真実で優しい語り、また、ヴェーダ読誦の修練・・ これは実に、言葉の苦行と言われる. --

17.16 manaḥprasādaḥ saumyatvaṁ maunam ātmavinigrahaḥ bhāvasaṁśuddhir ity etat tapo mānasam ucyate manaḥ-pra-sādaḥ saumya-tvam maunam ātma-vi-ni-grahaḥ -as(n.) -a(m.) -a(n.) -a(n.) -man(n.) -a(m.)

sg.nom. 〃 〃 〃

mind tranquil gentleness silence self restriction √man -√sad √su <muni<√man -√grah

Tp219 抽象名詞 bhāva-saṁ-śuddhiḥ iti etat tapaḥ mānasam ucyate -a(m.) -i(f.) ind. edad -as(n.) -a(n.) √vac_pass. sg.nom. sg.nom. 〃 〃 3sg.pres. being purity thus this austerity mind said √bhU -√zudh

-- 平穏な心、優しさ、沈黙、自制、高潔・・これは、心の苦行と言われる. --

17.17 śraddhayā parayā taptaṁ tapas tat trividhaṁ naraiḥ aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate śraddhayā parayā taptam tapaḥ tat trividham naraiḥ -A(f.) -A(f.) -a(√tap_pp.) -as(n.) tad -a(n.) -a(m.) sg.inst. 〃 sg.nom. 〃 〃 〃 pl.inst.

faithful extreme heat austerity this 3 fold man zrat-√dhA a-phala-ā-kāṅkṣibhiḥ yuktaiḥ sāttvikam pari-cakṣate -a(n.) -in(m.) -a(√yuj_pp.) -a(n.) -√cakS pl.inst. 〃 sg.nom. 3pl.pres.

not fruit hoping concentrated essence mention √phal -√kAGkS

-- 成果を求めず、専心する人々による、最高の信仰にもとづく・・この3種の苦行は、

純質であると言われる. --

Page 7: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

7/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.18 satkāramānapūjārthaṁ tapo dambhena caiva yat kriyate tad iha proktaṁ rājasaṁ calam adhruvam sat-kāra-māna-pūjā-artham tapaḥ dambhena ca-eva yat sat(√as_pt.)-a(m.) -as(n.) -A(f.) -a(n.) -as(n.) -a(n.) ind. yad sg.acc.副詞化 sg.nom. sg.inst. sg.nom.

reverence respect honour motive austerity deceit just -√kR √man √arth √tap √dabh kriyate tat iha proktam rājasam calam a-dhruvam √kR_pass. tad ind. -a(-pra-√vac_pp.) -a(n.) -a(n.) -a(n.) 3sg.pres. sg.nom. sg.nom. 〃 〃 〃

done that here said rajas unsteady uncertain √cal_move √dhru_firm

-- 尊敬・敬意・名誉を求めて、また実に、欺いてなされる苦行・・

それは、不安定で不確かなものであり、この世において激質と呼ばれる. --

17.19 mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ parasyotsādanārthaṁ vā tat tāmasam udāhṛtam mūḍha-grāheṇa-ātmanaḥ yat pīḍayā kriyate tapaḥ -a(√muh_pp.) -a(n.) -man(n.) yad -A(f.) √kR_pass. -as(n.) sg.inst. sg.gen. sg.nom. sg.inst. 3sg.pres. sg.nom.

mistaken seizing self pain done austerity √grah √pId parasya-ut-sādana-artham vā tat tāmasam ud-ā-hṛtam -a(n.) -a(n.) -a(n.) ind. tad -a(n.) -a(-√AhR_pp.) sg.gen. sg.nom. sg.nom. 〃 〃

another destroying motive either that tamas said

-√sad √arth -- 誤った考えに捉われて、自己の苦痛を伴ってなされる苦行も、他の破滅を求めてなされる苦行も・・

それは、暗質であると言われる. -- 17.20 dātavyam iti yad dānaṁ dīyate 'nupakāriṇe deśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smṛtam dātavyam iti yat dānam dīyate an-upa-kāriṇe -a(√dA_grd.) ind. yad -a(n.) √dA_pass. -in(n.) sg.nom. 〃 3sg.pres. sg.dat.

to be given thus giving given not making return for benefits received √dA -√kR deśe kāle ca pātre ca tat dānam sāttvikam smṛtam -a(m.) -a(m.) -a(m.) tad -a(n.) -a(n.) -a(√smR_pp.)

sg.loc. 〃 〃 sg.nom. 〃 〃 〃

place time worthy that giving sattva mentioned √diz √kal √pA √dA

-- 《与えるべきである》と、相応しい所で・相応しい時に・相応しい人に対して、

お返しを期待しないで与えられる・・そのような布施は、純質であると言われる. --

Page 8: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

8/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.21 yat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam yat tu praty-upakāra-artham phalam ud-diśya vā punaḥ yad ind. -a(m.) -a(n.) -a(n.) -√diz ind. ind. sg.nom. sg.acc.副詞化 sg.acc. _abs. but returning a service motive fruit demanding just and again -√kR √arth √phal dīyate ca pari-kliṣṭam tat dānam rājasam smṛtam √dA_pass. -a(-√kliz_pp.) tad -a(n.) -as(n.) -a(√smR_pp.)

3sg.pres. sg.acc.副詞化 sg.nom. 〃 〃 〃

give with uneasiness that giving passion mentioned √dA

-- しかし、お返しを期待したり、成果を望んで、また、気がすすまないのに与えられる・・

そのような布施は、激質であると言われる. -- 17.22 adeśakāle yad dānam apātrebhyaś ca dīyate asatkṛtam avajñātaṁ tat tāmasam udāhṛtam a-deśa-kāle yat dānam a-pātrebhyaḥ ca dīyate -a(m.) -a(m.) yad -a(n.) -a(n.) √dA_pass. sg.loc. sg.nom. 〃 pl.dat. 3sg.pres.

wrong place and time giving worthless give √diz √kal √dA √pA_drink a-sat-kṛtam ava-jñātam tat tāmasam ud-ā-hṛtam -a(-√kR_pp.) -a(-√jJA_pp.) tad -a(n.) -a(-√hR_pp.) sg.acc. 副詞化 〃 sg.nom. 〃 〃

not hospitality disrespected that tamas said

-- 相応しくない所で・相応しくない時に・相応しくない人たちに対して、 邪険に、軽蔑しつつ与えられる・・そのような布施は、暗質であると言われる. --

17.23 oṁ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā om tat sat iti nir-deśaḥ brahmaṇaḥ tri-vidhaḥ smṛtaḥ ind. ind. -a(m.) -man(n.) -a(m.) -a(√smR_pp.)

sg.nom. pl.gen. sg.nom. 〃

“om tat sat” thus indicating brahman 3 fold mentioned -√diz brāhmaṇāḥ tena vedāḥ ca yajñāḥ ca vi-hitāḥ purā -a(m.) tad -a(n.) -a(m.) -a(-√dhA_pp.) ind. pl.nom. sg.inst. pl.nom. 〃 〃

brahmana that veda worship arranged in the beginning √vid √pur

-- 《オーム・タット・サット》とは、ブラフマンの3種の呼称であると言われる. それによって、バラモンたち、諸ヴェーダ、諸祭祀が始めに決められた. --

Page 9: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

9/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.24 tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ pravartante vidhānoktāḥ satataṁ brahmavādinām tasmāt om iti ud-ā-hṛtya yajña-dāna-tapaḥ-kriyāḥ ind. ind. ind. -√hR -a(m.) -a(n.) -as(n.) -A(f.) _abs. pl.nom. therefore “om” thus bringing forward giving austerity performance worship pra-vartante vi-dhāna-uktāḥ satatam brahma-vādinām -√vRt -a(n.) -a(√vac_pp.) ind. -man(n.) -in(m.) 3pl.pres. 〃 pl.nom. pl.gen.

going rule said constantly expounder discoursing

√vad

-- だからこそ、ブラフマン(ヴェーダ)を解説する人たちの間では、規定された 祭祀・施与や苦行などの様々な行為を、《オーム》と始めるのである. --

17.25 tad ity anabhisaṁdhāya phalaṁ yajñatapaḥkriyāḥ dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ tat iti an-abhi-saṁdhāya phalam yajña-tapaḥ-kriyāḥ ind. ind. -√dhA -a(n.) -a(m.) -as(n.) -A(f.) _abs. sg.acc. pl.nom. “tat” thus not aim at fruit worship austerity performance √phal √yaj √tap √kR dāna-kriyāḥ ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ -a(n.) -a(m.) -a(m.) √kR_pass. -a(m.) -in(m.)

pl.nom. pl.nom. 3pl.pres. pl.inst. giving performance various done liberation desiring √dA √kR √muc

-- 《タット》と・・解放を願う人たちによって、祭祀・苦行や施与などの様々な行為が、 成果を目的とせずに行われる. --

17.26 sadbhāve sādhubhāve ca sad ity etat prayujyate praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate sad-bhāve sādhu-bhāve ca sat iti etat pra-yujyate sat(√as_pt.) -a(m.) -u(a.) -a(m.) sat(√as_pt.) ind. etad -√yuj_pass. sg.loc. 〃 sg.nom. 3sg.pres. existence right sense “sat” thus this used √bhU √sAdh pra-śaste karmaṇi tathā sat-śabdaḥ pārtha yujyate -a(√zas_pp.) -man(n.) ind. sat(√as_pt.). -a(m.) -a(m.) √yuj_pass. sg.loc. 〃 sg.nom. sg.voc. 3sg.pres. praised action like “sat” sound アルジュナ used √kR

-- 《サット》と・・《実在》や《正》の意味で使われる. アルジュナよ! 《サット》という音は、賞賛される行為においても使われるのである. --

Page 10: trividhā bhavati śraddhā dehināṁ sā svabhāvajāsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/05/BG_Ch17S.pdf · 2/10 ©2015 KAWANE,Yusuke All Rights Reserved. 17.03

10/10 ©2015 KAWANE,Yusuke All Rights Reserved.

17.27 yajñe tapasi dāne ca sthitiḥ sad iti cocyate karma caiva tadarthīyaṁ sad ity evābhidhīyate yajñe tapasi dāne ca sthitiḥ sat iti ca-ucyate -a(m.) -as(n.) -a(n.) -i(f.) sat(√as_pt.) ind. √vac_pass. sg.loc. 〃 〃 sg.nom. 3sg.pres. worhip austerity giving continuance “sat” thus said √yaj √tap √dA √sthA karma ca-eva tat-arthīyam sat iti eva-abhi-dhīyate -man(m.) ind. tad -a(n.) sat(√as_pt.) ind. ind. -√dhA_pass. sg.nom. sg.nom. 〃 3sg.pres.

action just that destined for “sat” thus just said √arth

-- 祭祀・苦行・施与の持続も、また《サット》と呼ばれる.

そして、そのための行為も、実にまた《サット》と呼ばれるのである. --

17.28 aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat asad ity ucyate pārtha na ca tat pretya no iha a-śraddhayā hutam dattam tapaḥ taptam kṛtam ca yat -A(f.) -a(√hu_pp.) -a(√dA_pp.) -as(n.) -a(√tap_pp.) -a(√kR_pp.) yad sg.inst. sg.nom. 〃 〃 〃 〃 sg.nom.

not faith burned given austerity practised done -√dhA sacrificed a-sat iti ucyate pārtha na ca tat pretya no iha sat(√as_pt.) ind. √vac_pass. -a(m.) tad -√i ind. sg.nom. 3sg.pres. sg.voc. sg.nom. _abs.

not-“sat” thus said アルジュナ not that after death not here

-- 信仰に基づかない、犠牲・施与・修された苦行・行われたことは、《ア・サット》と言われる.

アルジュナよ! そしてそれは、死後も、この世においても(効果が)ないのである.』

堅忍 (辻) 持続 (鎧) (究極の)境地(上村)