नाट्यशास्त्रम् ... · natya shastra chapter 1.. ॥ना शा मअ...

12
॥ नाशाम अायः १ ॥ .. Natya Shastra Chapter 1.. sanskritdocuments.org August 2, 2016

Upload: vankiet

Post on 06-Sep-2018

240 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

॥ नाशाम अ्ायः १ ॥.. Natya Shastra Chapter 1..

sanskritdocuments.orgAugust 2, 2016

Page 2: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

.. Natya Shastra Chapter 1..

॥ नाशाम अ्ायः १ ॥

Document Information

Text title : naaTyashaastra adhyaaya 1

File name : natya01.itx

Category : natyashastra

Location : doc_z_misc_major_works

Author : Sage Bharata

Language : Sanskrit

Subject : philosophy/hinduism/culture

Transliterated by : dpadmakar at hotmail.com

Proofread by : dpadmakar at hotmail.com

Latest update : May 24, 2001

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

.. Natya Shastra Chapter 1..

॥ नाशाम अ्ाय १ ॥॥ ौीरु॥

भरतमिुनूणीतं नाशाम ्अथ ूथमोऽायः ।ूण िशरसा दवेौ िपतामहमहेरौ ।नाशां ूवािम ॄणा यदातम ॥् १॥समाजं ोितनं सतुःै पिरवािरतम ।्अनाये कदािच ु भरतं नाकोिवदम ॥् २॥मनुयः पय ुपानैमाऽयेूमखुाः परुा ।पूे महाानो िनयतिेयबुयः ॥ ३॥योऽयं भगवता समिथतो वदेसितः ।नावदें कथं ॄुः क वा कृत े ॥ ४॥कः िकंूमाण ूयोगा कीशः ।सवमतेथातं भगवुमहिस ॥ ५॥तषेां त ु वचनं ौुा मनुीनां भरतो मिुनः ।ूवुाच ततो वां नावदेकथां ूित ॥ ६॥भविः शिुचिभभू ा तथाऽविहतमानसःै ।ौयूतां नावदे सवो ॄिनिम तः ॥ ७॥पवू कृतयगु े िवूा वृ े ायभंवुऽेरे ।ऽतेायगुऽेथ सा े मनोववत तु॥ ८॥माधमू वृ े त ु कामलोभवशं गत े ।ईा बोधािदसमंढूे लोके सिुखतःिखते ॥ ९॥दवेदानवगवयरोमहोरगःै ।जुीप े समाबाे लोकपालूितित े ॥ १०॥महेूमखुदैवैः िकल िपतामहः ।बीडनीयकिमामो ं ौं च यवते ॥् ११॥न वदेवहारोऽयं सौंाः शिूजाितष ु ।ताजृापरं वदें पमं साव विण कम ॥् १२॥एवमिित तानुा दवेराजं िवसृ च ।सार चतरुो वदेाोगमााय तिवत ॥् १३॥

natya01.pdf 1

Page 4: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

॥ नाशाम अ्ायः १ ॥

(नमे े वदेा यतः ौााः ीशिूाास ुजाितष ु ।वदेमतः ॐे सव ौां त ु पमम ॥्)धम यशं च सोपदेँ यं ससहम ।्भिवत लोक सवकमा नदुश कम ॥् १४॥सवशाऽाथ सं सव िशूवत कम ।्नाां पमं वदें सिेतहासं करोहम ॥् १५॥एवं स भगवान स्व वदेाननुरन ।्नावदें ततबे चतवुदासवम ॥् १६॥जमाह पामृवदेाामो गीतमवे च ।यजवुदादिभनयान र्सानाथव णादिप ॥ १७॥वदेोपवदेःै सो नावदेो महाना ।एवं भगवता सृो ॄणा सवविेदना ॥ १८॥उा नावदें त ु ॄोवाच सरुेरम ।्इितहासो मया सृः स सरुषे ु िनयुताम ॥् १९॥कुशला य े िवदधा ूगा िजतौमाः ।तेयं नासंो िह वदेः सबंातां या ॥ २०॥ता वचनं शबो ॄणा यदातम ।्ूािलः ूणतो भूा ूवुाच िपतामहम ॥् २१॥महणे धारणे ान े ूयोग े चा सम ।अशा भगवन द्वेा अयोया नाकमिण ॥ २२॥य इमे वदेगुा ऋषयः सिंशतोताः ।एतऽे महणे शाः ूयोग े धारणे तथा ॥ २३॥ौुा त ु शबवचनं मामाहाजुसवः ।ं पऽुशतसयंुः ूयोाऽ भवानघ ॥ २४॥आािपतो िविदाऽहं नावदें िपतामहात ।्पऽुानापयामास ूयोगं चािप ततः ॥ २५॥शािडं चवै वां च कोहलं दिलं तथा ।जिटलकौ चवै तडुमििशखं तथा ॥ २६॥सैवं सपलुोमान ं शािलं िवपलंु तथा ।किपिलं वािदरं च यमधूॆ ायणौ तथा ॥ २७॥जुजं काकजं णकं तापसं तथा ।

2 sanskritdocuments.org

Page 5: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

.. Natya Shastra Chapter 1..

कैदािरं शािलकण च दीघ गाऽं च शािलकम ॥् २८॥कौं ताडायिन ं चवै िपलं िचऽकं तथा ।बलंु भकं चवै मिुकं सैवायनम ॥् २९॥तिैतलं भाग वं चवै शिुचं बलमवे च ।अबधुं बधुसने ं च पाडुकण सकेुरलम ॥् ३०॥ऋजकंु मडकं चवै शरं वलंु तथा ।मागधं सरलं चवै कता रं चोममवे च ॥ ३१॥तषुारं पाष दं चवै गौतमं बादरायणम ।्िवशालं शबलं चवै सनुामं मषेमवे च ॥ ३२॥कािलयं ॅमरं चवै तथा पीठमखुं मिुनम ।्नखकुाँमकुौ च षदं सोमं तथा ॥ ३३॥पाकोपानहौ चवै ौिुतं चाषरं तथा ।अिकुडाकुडौ च िवत तामवे च ॥ ३४॥कत रां िहरयां कुशलं हं तथा ।लाजं भयानकं चवै बीभं सिवचणम ॥् ३५॥पुसां पुसनासं चािसतं िसतमवे च ।िविुं महािजं शालायनमवे च ॥ ३६॥ँयामायनं माठरं च लोिहतां तथवै च ।सवंत कं पिशखं िऽिशखं िशखमवे च ॥ ३७॥शवणमखुं शडं शकण मथािप च ।शबनिेमं गभिं चाशंमुािलं शठं तथा ॥ ३८॥िवतुं शातजं च रौिं वीरमथािप च ।िपतामहायाऽािभलक च गणुेया ॥ ३९॥ूयोिजतं पऽुशतं यथाभिूमिवभागशः ।यो यिमिण यथा योयिन स् योिजतः ॥ ४०॥भारत सात चवै वईृिमारभट तथा ।समािौतः ूयोगु ूयुो व ै मया िजाः ॥ ४१॥पिरगृ ूणाथ ॄा िवािपतो मया ।अथाह मां सरुगुः कैिशिकमिप योजय ॥ ४२॥य ताः मं िं तद ्ॄिूह िजसम ।

natya01.pdf 3

Page 6: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

॥ नाशाम अ्ायः १ ॥

एवं तनेािभिहतः ूु मया ूभःु ॥ ४३॥दीयतां भगवं कैिशाः सयोजकम ।्नृाहारसा रसभाविबयािका ॥ ४४॥ा मया भगवतो नीलकठ नृतः ।कैिशकी ंलनपैा ाररससवा ॥ ४५॥अशा पुषःै सा त ु ूयोंु ीजनात े ।ततोऽसजृहातजेा मनसाऽरसो िवभःु ॥ ४६॥नाालारचतरुाः ूादां ूयोगतः ।मकेुश सकेुश च िमौकेश सलुोचनाम ॥् ४७॥सौदािमन दवेदां दवेसनेां मनोरमाम ।्सदुत सुर चवै िवदधां िवपलुां तथा ॥ ४८॥समुालां सितं चवै सनुां समुखु तथा ।मागधीमज ुन चवै सरलां केरलां धिृतम ॥् ४९॥नां सपुलां चवै कलमां चवै मे ददौ ।ाितभा डिनयुु सह िशःै यवुा ॥ ५०॥नारदाा गवा गानयोग े िनयोिजताः ।एवं नािमदं सबुा सवः सतुःै सह ॥ ५१॥ाितनारदसयंुो वदेवदेाकारणम ।्उपितोऽहं ॄाणं ूयोगाथ कृतािलः ॥ ५२॥ना महणं ूां ॄिूह िकं करवायहम ।्एत ु वचनं ौुा ूवुाच िपतामहः ॥ ५३॥महानयं ूयोग समयः ूपुितः ।अयं जमहः ौीमान म्हे ूवत त े ॥ ५४॥अऽदेानीमयं वदेो नासंः ूयुताम ।्ततिजमहे िनहतासरुदानवे ॥ ५५॥ूामरसकंीण महेिवजयोवे ।पवू कृता मया नाी ाशीव चसयंतुा ॥ ५६॥अापदसयंुा िविचऽा वदेिनिम ता ।तदऽेनकृुितब ा यथा दैाः सरुिैज ताः ॥ ५७॥सेटिविवकृता ेभेाहवािका ।

4 sanskritdocuments.org

Page 7: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

.. Natya Shastra Chapter 1..

ततो ॄादयो दवेाः ूयोगपिरतोिषताः ॥ ५८॥ूदम तुेु सवपकरणािन व ै ।ूीतु ूथमं शबो दवां जं शभुम ॥् ५९॥ॄा कुिटलकं चवै भृारं वणः शभुम ।्सयू ँ छऽं िशवििं वायु जनमवे च ॥ ६०॥िवःु िसहंासनं चवै कुबरेो मकुुटं तथा ।ौां ूेणीय ददौ दवेी सरती ॥ ६१॥शषेा य े दवेगवा यरासपगाः ।तिदिभूतेाानाजाितगणुाौयान ॥् ६२॥अशंाशंभैा िषतं भावान र्सान ्पं बलं तथा ।दवः ूाे मतुेो िदवौकसः ॥ ६३॥एवं ूयोग े ूार े दैदानवनाशन े ।अभविुभताः सव दैा य े तऽ सताः ॥ ६४॥िवपा परुोगां िवाोा तऽेॄवुन ।्न िमामहे नामतेदागतािमित ॥ ६५॥ततरैसरुःै साध िवा मायामपुािौताः ।वाचेां िृतं चवै यि नृताम ॥् ६६॥तथा िवसंनं ा सऽूधार दवेराट ्।कायोगवषैिमुा ानमािवशत ॥् ६७॥अथापँयदो िवःै समापिरवािरतम ।्सहतेरःै सऽूधारं नसंं जडीकृतम ॥् ६८॥उाय िरतं शबं गहृीा जमुमम ॥्सवरोलतनःु िकितृ लोचनः ॥६९॥रपीठगतािानसरुांवै दवेराट ्।जज रीकृतदहेांानकरोज रणे सः ॥७०॥िनहतषे ु च सवषअु िवषे ु सह दानवःै ।संू ततो वामाः सव िदवौकसः ॥७१॥अहो ूहरणं िदिमदमासािदतं या ।जज रीकृतसवा ा यनेतै े दानवाः कृताः ॥७२॥यादनने त े िवाः सासरुा जज रीकृताः ।

natya01.pdf 5

Page 8: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

॥ नाशाम अ्ायः १ ॥

ताजर एविेत नामतोऽयं भिवित ॥७३॥शषेा य े चवै िहंसाथ मपुयाि िहंसकाः ।वै जज रं तऽेिप गिमवेमवे त ु ॥७४॥एवमवेािित ततः शबः ूोवाच तारुान ।्राभतू सवषां भिवषे जज रः ॥७५॥ूयोग े ूतु े वें ीत े शबमहे पनुः ।ऽासं सनयि िवाः शषेा ु नृताम ॥्७६॥ा तषेां विसतं दैानां िवूकारजम ।्उपितोऽहं ॄाणं सतुःै सवः समितः ॥७७॥िनिता भगविा नाा िवनाशन े ।अ रािविधं सगाापय सरुेर ॥७८॥तत िवकमा णं ॄोवाच ूयतः ।कु लणसं नावेँ म महामत े ॥७९॥ततोऽिचरणे कालेन िवकमा महभम ।्सवलणसं कृा नागहंृ त ु सः ॥८०॥ूोवाुिहणं गा सभाया ु कृतालीः ।सं नागहंृ दवे तदवेिेतमुहिस ॥८१॥ततः सह महेणे सरुःै सव सतेरःै ।आअगतिरतो ु ं िुिहणो नामडपम ॥् ८२॥ा नागहंृ ॄा ूाह सवा रुांतः ।अशंभागभै विु रोऽयं नामडपः ॥ ८३॥रणे मडपाथ िविनयुु चमाः ।लोकपालाथा िद ु िविदिप च माताः ॥ ८४॥नपेभमूौ िमऽु िनिो वणोऽरे ।विेदकारणे विभा डे सव िदवौकसः ॥ ८५॥वणा ार एवाथ षे ु िविनयोिजताः ।आिदावै िा िताः ारेथ ॥ ८६॥धारणीथ भतूािन शालारथा ।सवव ेँ मस ु यियो महीपृ े महोदिधः ॥ ८७॥ारशालािनयुौ त ु बुताः काल एव च ।

6 sanskritdocuments.org

Page 9: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

.. Natya Shastra Chapter 1..

ािपतौ ारपऽषे ु नागमुौ महाबलौ ॥ ८८॥दहेां यमदडुशलंू तोपिर ितम ।्ारपालौ ितौ चौभौ िनयितमृ रुवे च ॥ ८९॥पा च रपीठ महेः ितवायम ।्ािपता मवारयां िवुैिनषदूनी ॥ ९०॥षे ुमवारयाः ािपता पिरपालन े ।भतूयिपशा गुका महाबलाः ॥ ९१॥जजरे त ु िविनिं वळं दैिनबहणम ।्तवस ु िविनिाः सरुेा िमतौजसः ॥ ९२॥िशरःपव ितो ॄा ितीय े शरथा ।ततृीय े च ितो िवुतथु एव च ॥ ९३॥पमे च महानागाः शषेवासिुकतकाः ।एवं िविवनाशाय ािपता जज रे सरुाः ॥ ९४॥रपीठ मे त ुयं ॄा ूितितः ।इथ रमे त ु िबयते पुमोणम ॥् ९५॥पातालवािसनो य े च यगुकपगाः ।अधािपीठ रणे त े िनयोिजताः ।९६॥नायकं रतीु नाियकां च सरती ।िवषकमथौारः शशेा ु ूकृितहरः ॥ ९७॥यातेािन िनयुािन दवैतानीह रणे ।एतावेािधदवैािन भिवीवुाच सः ॥ ९८॥एतिरे दवेःै सवः िपतामहः ।साा ताविदमे िवाः ाां वचसा या ॥ ९९॥पवू सामं ूयों ितीयं दानमवे च ।तयोपिर भदे ु ततो दडः ूयुते ॥ १००॥दवेानां वचनं ौुा ॄा िवानवुाच ह ।कावो ना िवनाशाय समिुताः ॥ १०१॥ॄणो वचनं ौुा िवपाोऽॄवीचः ।दैिैव गणःै साध सामपवू िमदं ततः ॥ १०२॥योऽयं भगवता सृो नावदेः सरुेया ।

natya01.pdf 7

Page 10: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

॥ नाशाम अ्ायः १ ॥

ूादशेोऽयमाकं सरुाथ भवता कृतः ॥ १०३॥ततैदवें कत ं या लोकिपतामह ।यथा दवेथा दैाः सव िविनग ताः ॥ १०४॥िवानां वचनं ौुा ॄा वचनमॄवीत ।्अलं वो मनुा दैा िवषादं जतानघाः ॥ १०५॥भवतां दवेतानां च शभुाशभुिवककः ।कमभावायापेी नावदेो मया कृतः ॥ १०६॥नकैातोऽऽ भवतां दवेानां चानभुावनम ।्ऽलैोाा सव नां भावानकुीत नम ् ॥ १०७॥िचमः िचीडा िचदथ ः िचमः ।िचां िचुं िचामः िचधः ॥ १०८॥धम धम ू वृानां कामः कामोपसिेवनाम ।्िनमहो िव नीतानां िवनीतानां दमिबया ॥ १०९॥ीबानां धा जननमुाहः शरूमािननाम ।्अबधुानां िवबोध वैं िवषामिप ॥ ११०॥।ईराणां िवलास यै ःखािदत च ।अथपजीिवनामथ धिृतगेचतेसाम ॥् १११॥नानाभावोपसं नानावाराकम ।्लोकवृानकुरणं नामतेया कृतम ॥् ११२॥उमाधममानां नराणां कम सौंयम ् ।िहतोपदशेजननं धिृतबीडासखुािदकृत ् ॥ ११३॥(एतिसषे ु भावषे ु सव कम िबयाथ ।सवपदशेजननं नां लोके भिवित ॥ )ःखाता नां ौमाता नां शोकाता नां तपिनाम ।्िवौािजननं काले नामतेिवित ॥ ११४॥ध यशमायुं िहतं बिुिववध नम ् ।लोकोपदशेजननं नामतेिवित ॥ ११५॥न तानं न तिं न सा िवा न सा कला ।नासौ योगो न तम नाऽेिन य् ँयते ॥ ११६॥ताऽ मःु कत ो भविरमराित ।सीपानकुरणं नामतेिवित ॥ ११७॥

8 sanskritdocuments.org

Page 11: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

.. Natya Shastra Chapter 1..

(यनेानकुरणं नामतेया कृतम ॥्)दवेानामसरुाणां च राामथ कुटुिनाम ।्ॄषणां च िवयें नां वृादशकम ॥् ११८॥योऽयं भावो लोक सखुःखसमितः ।सोऽािभनयोपतेो नािमिभधीयते ॥ ११९॥(वदेिविेतहासानामाानपिरकनम ।्िवनोदकरणं लोके नामतेिवित ॥ौिुतिृतसदाचारपिरशषेाथ कनम ।्िवनोदजननं लोके नामतेिवित ॥)एतिरे दवेान स्वा नाह िपतामहः ।िबयताम िविधवजनं नामडप े ॥ १२०॥बिलूदानहैमै मौषिधसमितःै ।भोभै ै पानै बिलः समपुकताम ॥् १२१॥मलोकगताः सव शभुां पजूामवाथ ।अपजूिया रं त ु नवै ूेां ूवत यते ॥् १२२॥अपजूिया रं त ु यः ूेां कियित ।िनलं त तत ्ान ं ितय योिन ं च याित ॥ १२३॥यने सिंमतं देिदवैतपजूनम ।्तावू यने कत ं नायोृिभः ॥ १२४॥नत कोऽथ पितवा िप यः पजूां न किरित ।न कारियवैा ूाोपचयं त ु सः ॥ १२५॥यथािविधं यथां यु पजूां किरित ।स लते शभुानथा न ् ग लोकं च याित ॥ १२६॥एवमुा त ु भगवाुिहणः सहदवेतःै ।रपजूां कुिेत मामवें समचोदयत ॥् १२७॥इित भारतीय े नाशाे नाोिना म ूथमोऽायः ।Encoded by PadmakarDadegaonkar [email protected]

natya01.pdf 9

Page 12: नाट्यशास्त्रम् ... · Natya Shastra Chapter 1.. ॥ना शा मअ ायः् १॥ Document Information Text title : naaTyashaastra adhyaaya 1

॥ नाशाम अ्ायः १ ॥

.. Natya Shastra Chapter 1..was typeset on August 2, 2016

Please send corrections to [email protected]

10 sanskritdocuments.org