aitareya upaniṣad šāntipāṭhaḥ · pdf file1 om àtmà và idam...

4
1 Aitareya Upaniṣad šāntipāṭhaḥ om vāme manasi pratiṣṭhitā mano me vāci pratiṣṭhitam/ āvir āvīr ma edhi/ vedasya ma āī stha/ šrutame mā prahāsī/ anenādhītenāhorātrān sadadhāmi / tavadiyāmi/ satyavadiyāmi/ tan mām avatu/ tad vaktāram avatu / avatu mām/ avatu vaktāram avatu vaktāram// om šāntišāntišāntiprathamaþ khaõóaþ 1 om àtmà và idam eka evàgra àsãt/ nànyat ki¤cana miùat/ sa ãkùata lokàn nu sçjà iti/ 2 sa imà§llokàn asçjatàmbho marãcãr maram àpo do mbhaþ pareõa diva dyauþ pratiùñhàntarikùa marãcayaþ pçthivã maro yà adhastàt tà àpaþ/ 3 sa ãkùateme nu lokà lokapàlàn nu sçjà iti/ so dbhya eva puruùa samuddhçtyàmårcchayat/ 4 tam abhyatapat tasyàbhitaptasya mukha nirabhidyata yathàõóa mukhàd vàg vàco gnir nàsike niràbhidyetà nàsikàbhyà pràõaþ pràõàd vàyur akùiõã nirabhidyetàm akùibhyà cakùu÷ cakùuùa àdityaþ karõau nirabhidyetà karõàbhyà ÷rotra ÷rotràd di÷as tvaï nirabhidyata tvaco lomàni lomabhya oùadhivanaspatayo hçdaya nirabhidyata hçdayàn mano manasa÷ candramà nàbhir nirabhidyata nàbhyà apàno pànàn mçtyuþ ÷i÷na nirabhidyata ÷i÷nàd reto retasa àpaþ II dvitãyaþ khaõóaþ 1) età devatàþ sçùñà asmin mahatyarõave pràpatas tam a÷anàpipàsàbhyàm anvavàrjat/ tà enam abruvann àyatana naþ prajànãhi/ yasmin pratiùñhità annam adàmeti / 2) tàbhyo gàm ànayat tà abruvan na vai no yam alam iti/ tàbhyo ÷vam ànayat tà abruvan na vai no yam alam iti/ 3) tàbhyaþ puruùam ànayat tà abruvan sukçta bateti/ puruùo vàva sukçtam/ tà abravãd yathàyatana pravi÷ateti/

Upload: trantram

Post on 08-Mar-2018

219 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: Aitareya Upaniṣad šāntipāṭhaḥ · PDF file1 om àtmà và idam eka evàgra àsãt/ nànyat ki¤cana miùat/ sa ãkùata lokàn nu ... sa ãkùata katha nv ida mad çte syàd

1

Aitareya Upaniṣad šāntipāṭhaḥ om vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam/ āvir āvīr ma edhi/ vedasya ma āṇī sthaḥ/ šrutaṃ me mā prahāsīḥ/ anenādhītenāhorātrān saṃdadhāmi / ṛtaṃ vadiṣyāmi/ satyaṃ vadiṣyāmi/ tan mām avatu/ tad vaktāram avatu / avatu mām/ avatu vaktāram avatu vaktāram// om šāntiḥ šāntiḥ šāntiḥ

prathamaþ khaõóaþ 1 om àtmà và idam eka evàgra àsãt/ nànyat ki¤cana miùat/ sa ãkùata lokàn nu sçjà iti/ 2 sa imà§llokàn asçjatàmbho marãcãr maram àpo ‘do ‘mbhaþ pareõa diva� dyauþ pratiùñhàntarikùa� marãcayaþ pçthivã maro yà adhastàt tà àpaþ/ 3 sa ãkùateme nu lokà lokapàlàn nu sçjà iti/ so ‘dbhya eva puruùa� samuddhçtyàmårcchayat/ 4 tam abhyatapat tasyàbhitaptasya mukha� nirabhidyata yathàõóa� mukhàd vàg vàco ‘gnir nàsike niràbhidyetà� nàsikàbhyà� pràõaþ pràõàd vàyur akùiõã nirabhidyetàm akùibhyà� cakùu÷ cakùuùa àdityaþ karõau nirabhidyetà� karõàbhyà� ÷rotra� ÷rotràd di÷as tvaï nirabhidyata tvaco lomàni lomabhya oùadhivanaspatayo hçdaya� nirabhidyata hçdayàn mano manasa÷ candramà nàbhir nirabhidyata nàbhyà apàno ‘pànàn mçtyuþ ÷i÷na� nirabhidyata ÷i÷nàd reto retasa àpaþ II dvitãyaþ khaõóaþ 1) tà età devatàþ sçùñà asmin mahatyarõave pràpata�s tam a÷anàpipàsàbhyàm anvavàrjat/ tà enam abruvann àyatana� naþ prajànãhi/ yasmin pratiùñhità annam adàmeti / 2) tàbhyo gàm ànayat tà abruvan na vai no ‘yam alam iti/ tàbhyo ‘÷vam ànayat tà abruvan na vai no ‘yam alam iti/

3) tàbhyaþ puruùam ànayat tà abruvan sukçta� bateti/ puruùo vàva sukçtam/ tà abravãd yathàyatana� pravi÷ateti/

Page 2: Aitareya Upaniṣad šāntipāṭhaḥ · PDF file1 om àtmà và idam eka evàgra àsãt/ nànyat ki¤cana miùat/ sa ãkùata lokàn nu ... sa ãkùata katha nv ida mad çte syàd

2

4) agnir vàg bhåtvà mukha� pràvi÷ad vàyuþ pràõo bhåtvà nàsike pràvi÷ad àditya÷ cakùur bhåtvàkùiõã pràvi÷ad di÷aþ ÷rotra� bhåtvà karõau pràvi÷ann oùadhivanaspatayo lomàni bhåtvà tvaca� pràvi÷a�÷ candramà mano bhåtvà hçdaya� pràvi÷an mçtyur apàno bhåtvà nàbhim pràvi÷ad àpo reto bhåtvà ÷i÷na� pràvi÷an/

5) tam a÷anàpipàse abråtàm àvàbhyàm abhiprajànãhãti/ te abravãd etàsveva và� devatàsvàbhajàmyetàsu bhàginyau karomãti/ tasmàd yasyai kasyai ca devatàyai havir gçhyate bhàginyàv evàsyàm a÷anàpipàse bhavataþ/

III tçtãyaþ khaõóaþ /

1) sa ãkùateme nu lokà÷ca lokapàlà÷cànnam ebhyaþ sçjà iti/ so ‘po ‘bhyatapat tàbhyo ‘bhitaptàbhyo mårtir ajàyata/ yà vai sà mårtir ajàyatànna� vai tat/

2) tad enat sçùña� paràïaty ajigà�sat tad vàcàjighçkùat tan nà÷aknod vàcà grahãtum / sa yaddhainad vàcàgrahaiùyad abhi vyàhçtya haivànnam atrapsyat/

tat pràõenàjighçkùat tan nà÷aknot pràõena grahãtum/ sa yaddhainat pràõenàgrahaiùyad abhipràõya haivànnam atrapsyat/

tac cakùuùàjighçkùat tan nà÷aknoc cakùuùà grahãtum/ sa yaddhainac cakùuùàgrahaiùyad dçùñvà haivànnam atrapsyat/

tac ÷rotreõàjighékùat tan nà÷aknoc chrotreõa grahãtum/ sa yaddhainac chrotreõa grahaiùyac ÷rutvà haivànnam atrapsyat/

tat tvacàjighçkùat tan nà÷aknot tvacà grahãtum/ sa yaddhainat tvacàgrahaiùyat spçùñvà haivànnam atrapsyat/

tan manasàjighçkùat tan nà÷aknon manasà grahãtum/ sa yaddhainan manasàgrahaiùyad dhyàtvà haivànnam atrapsyat/

tac chi÷nenàjighçkùat tan nà÷aknoc chi÷nena grahãtum / sa yaddhainac chi÷nenàgrahaiùyad visçjya haivànnam atrapsyat/

tad apànenàjighçkùat tad àvayat/ saiùo ‘nnasya graho yad vàyur annàyur và eùa yad vàyuþ/

Page 3: Aitareya Upaniṣad šāntipāṭhaḥ · PDF file1 om àtmà và idam eka evàgra àsãt/ nànyat ki¤cana miùat/ sa ãkùata lokàn nu ... sa ãkùata katha nv ida mad çte syàd

3

3) sa ãkùata katha� nv ida� mad çte syàd iti/ sa ãkùata katareõa prapadyà iti/ sa ãkùata yadi vàcàbhivyàhçta� yadi pràõenàbhipràõitam yadi cakùuùà dçùña� yadi ÷çotreõa ÷ruta� yadi tvacà spçùña� yadi manasà dhyàta� yady apànenàbhyapànita� yadi ÷i÷nena visçùñam atha ko ‘ham iti/ sa etam eva sãmàna� vidàryaitayà dvàrà pràpadyata/ saiùà vidçtir nàma dvàs tad enan nàndanam/

tasya traya àvasathàs trayaþ svapnàþ/ ayam àvasatho yam àvasatho yam àvasatha iti/ sa jàto bhåtàny abhivyaikhyat kim ihànya� vàvadiùad iti/ sa etam eva puruùa� brahmatatamam apa÷yat/ idam adar÷am itã/ tasmàd idandro nàmedandro ha vai nàma tam idandram santam indra ityàcakùate parokùeõa/ parokùapriyà iva hi devàþ/ parokùapriyà iva hi devàþ//

II adhyàyaþ I prathamaþ khaõóaþ 1) puruùe ha và ayam àdito garbho bhavati/ yad etad retas tad etat sarvebhyo ïgebhyas tejaþ sa�bhåtam àtmanyevàtmàna� bibharti tad yadà striyà� si¤caty athainaj janayati/ tad asya prathama� janma/

2) tat striyà àtmabhåta� gacchati yathà svam aïga� tathà/ tasmàd enà� na hinasti/ sàsyaitam àtmànam atra gatam bhàvayati sà bhàvayitrã bhàvayitavyà bhavati/ tam strã garbha� bibharti so ‘gra eva kumàra� janmano ‘gre ‘dhibhàvayati/ sa yat kumàra� janmano ‘gre ‘dhibhàvayaty àtmànam eva tad bhàvayaty eùà� lokànà� sa�tatyà eva� sa�tatà hãme lokàþ/ tad asya dvitãya� janma/

3) so ‘syàyam àtmà puõyebhyaþ karmabhyaþ pratidhãyate/ athàsyàyam itara àtmà kçtakçtyo vayogataþ praiti/ sa itaþ prayanneva punar jàyate/ tad asya tçtãyam janma/ tad uktam çùiõà/ garbhe nu sann anveùàm avedam aha� devànà� janimàni vi÷và/ ÷ata� mà pura àyasãr arakùann adha ÷yeno javasà niradãyam iti/ garbha evaitac chayàno vàmadeva evam uvàca/ sa eva� vidvàn asmàc ÷arãrabhedàd årdhva utkramyàmuùmin svarge loke sarvàn kàmàn àptvàmçtaþ samabhavat samabhavat//

Page 4: Aitareya Upaniṣad šāntipāṭhaḥ · PDF file1 om àtmà và idam eka evàgra àsãt/ nànyat ki¤cana miùat/ sa ãkùata lokàn nu ... sa ãkùata katha nv ida mad çte syàd

4

II dvitãyaþ khaõóaþ

1) ko yam àtmeti vayam upàsmahe kataraþ sa àtmà/ yena và pa÷yati yena và ÷çõoti yena và gandhàn àjighrati yena và svàdu càsvàdu ca vijànàti/

yad etaddhçdaya� mana÷caitat sa�jïànam àj¤àna� vij¤àna� praj¤àna� medhà dçùñir dhçtir matir manãùà jåtiþ smçtiþ sa§kalpaþ kratur asur kàmo va÷a iti/ sarvàõy evaitàni praj¤ànasya nàmadheyàni bhavanti/

eùa brahmaiùa indra eùa prajàpatir ete sarve devà imàni ca pa¤ca mahàbhåtàni pçthivã vàyur àkà÷a àpo jyotã§ùãty etànãmàni ca kùudrami÷ràõãva bãjànãtaràõi cetaràõi càõóajàni ca jàrujàni ca svedajàni codbhijjàni cà÷và gàvaþ puruùà hastino yat ki¤ceda� pràõi jaïgama� ca patatri ca yac ca sthàvara� sarva� tat praj¤ànetra� praj¤àne pratiùñhita� praj¤ànetro lokaþ praj¤à pratiùñhà praj¤àna� brahma/ sa etena praj¤enàtmanàsmàl lokàd utkramyàmuùmin svarge loke sarvàõ kàmàn àptvàmçtaþ samabhavat samabhavat//

om vàï me manasi pratiùñhità mano me vàci pratiùñhitam àvir àvãr ma edhi/ vedasya ma àõã sthaþ/ ÷ruta� me mà prahàsãþ/ anenàdhãtenàhoràtràn sa§dadhàmi/ çta� vadiùyàmi/ tan màm avatu/ tad vaktàram avatu/ avatu màm/ avatu vaktàram avatu vaktàram// om ÷àntiþ ÷àntiþ ÷àntiþ