aparajitastotra

10

Click here to load reader

Upload: mayureshmoraya

Post on 20-Dec-2015

231 views

Category:

Documents


2 download

DESCRIPTION

aparAjitAstotra

TRANSCRIPT

Page 1: aparAjitAstotra

.. aparAjitA stotra ..

॥ अपरािजता तो ॥

ॐ नमाेऽपराजतायै ।ॐ अया वैणयाः पराया अजताया महावायाः

वामदेव-बृहपित-माके डेया ऋषयः ।गाययुणगनुुृहती छदांस ।लीनृसंहाे देवता ।ॐ ं ीं ं बीजम् ।ं शः ।सकलकामनासथ अपराजतवामपाठे विनयाेगः ।ॐ िनलाेपलदलयामां भुजाभरणावताम् ।शफटकसाशां चकाेटिनभाननाम् ॥ १॥

शचधरां देवी वैवीमपराजताम्बालेदशुेखरां देवीं वरदाभयदायनीम् ॥ २॥

नमकृय पपाठैनां माक डेयाे महातपाः ॥ ३॥

माक कडेय उवाच -णुवं मुनयः सवे सवकामाथसदाम् ।अससाधनीं देवीं वैणवीमपराजताम् ॥ ४॥

ॐ नमाे नारायणाय, नमाे भगवते वासदेवाय,नमाेऽवनताय सहशीषायणे, ीराेदाणवशायने,शेषभाेगपयाय, गडवाहनाय, अमाेघायअजाय अजताय पीतवाससे,

ॐ वासदेव सषण ु, अिन,

sanskritdocuments.org Page 1 of 10

Page 2: aparAjitAstotra

॥ अपराजता ताे ॥

हयव, मय कू, वाराह नृसंह, अयुत,वामन, िवम, ीधर राम राम राम ।वरद, वरद, वरदाे भव, नमाेऽत ते, नमाेऽतते, वाहा,

ॐ असर-दैय-य-रास-भूत-ेत-पशाच-कूाड-स-याेगनी-डाकनी-शाकनी-कदहान्उपहाहांाया हन हन पच पचमथ मथ ववंसय ववंसय वावय वावयचूणय चूणय शे न चेण वेण शूलेनगदया मुसलेन हलेन भीकु कु वाहा ।

ॐ सहबाहाे सहहरणायुध,जय जय, वजय वजय, अजत, अमत,अपराजत, अितहत, सहने,वल वल, वल वल,वप बप, मधुसूदन, महावराह,महापुष, वैकुठ, नारायण,पनाभ, गाेवद, दामाेदर, षीकेश,केशव, सवासराेसादन, सवभूतवशर,सवदःुवभेदन, सवयभन,सवनागवमदन, सवदेवमहेर,सवबधवमाेण,सवाहतमदन,सववरणाशन, सवहिनवारण,सवपापशमन, जनादन, नमाेऽतते वाहा ।

वणाेरयमनुाेा सवकामफलदा ।सवसाैभायजननी सवभीितवनाशनी ॥ ५॥

सवै पठतां सैवणाेः परमवभा ।नानया सशं कुानां नाशनं परम् ॥ ६॥

sanskritdocuments.org aparAjitAstotra.pdf - Page 2 of 10

Page 3: aparAjitAstotra

॥ अपराजता ताे ॥

वा रहया कथता वैणयेषापराजता ।पठनीया शता वा साासवगुणाया ॥ ७॥

ॐ शाबरधरं वणुं शशवण चतभुजम् ।सवदनं यायेसववाेपशातये ॥ ८॥

अथातः सवयाम भयामपराजताम् ।या शमामक वस रजाेगुणमयी मता ॥ ९॥

सवसवमयी साासवममयी च या ।या ृता पूजता जा यता कमण याेजता ।सवकामदधुा वस णुवैतां वीम ते ॥ १०॥

य इमामपराजतां परमवैणवीमितहतांपठित सां रित सां महावांजपित पठित णाेित रित धारयित कतयित वान तयावायुवाेपलाशिनवषभयं,न समुभयं, न हभयं, न चाैरभयं,न शुभयं, न शापभयं वा भवेत् ।

चायधकारीराजकुलवेष-वषगरगरदवशीकरण-वेणाेाटनवधबधनभयं वा न भवेत् ।एतैमैदातैः सैः संसपूजतैः ।

ॐ नमाेऽतते ।अभये, अनघे, अजते, अमते, अमृते, अपरे,अपराजते, पठित, से जयित से,रित से, एकाेनाशीिततमे, एकाकिन, िनेतस,समे, सगधे, एकाशे, उमे वे, अधित,गायि, सावि, जातवेदस, मानताेके, सरवित,धरण, धारण, साैदामिन, अदित, दित, वनते,

sanskritdocuments.org aparAjitAstotra.pdf - Page 3 of 10

Page 4: aparAjitAstotra

॥ अपराजता ताे ॥

गाैर, गाधार, मात कृणे, यशाेदे, सयवादिन,वादिन, काल, कपालिन, करालनेे, भे, िने,सयाेपयाचनकर, थलगतं जलगतं अतरगतंवा मां र सवाेपवेयः वाहा ।

ययाः णयते पुपं गभाे वा पतते यद ।यते बालकाे ययाः काकवया च या भवेत् ॥ ११॥

धारयेा इमां वामेतैदाेषैन लयते ।गभणी जीववसा यापुिणी या संशयः ॥ १२॥

भूजपे वमां वां लखवा गधचदनैः ।एतैदाेषैन लयेत सभगा पुिणी भवेत् ॥ १३॥

रणे राजकुले ूते िनयं तय जयाे भवेत् ।शं वारयते ाेषा समरे काडदाणे ॥ १४॥

गुशूलाराेगाणां ं नायित च यथाम् ॥शराेराेगवराणां न नाशनी सवदेहनाम् ॥ १५॥

इयेषा कथता वया अभयायाऽपराजता ।एतयाः ृितमाेण भयं ाप न जायते ॥ १६॥

नाेपसगा न राेगा न याेधा नाप तकराः ।न राजानाे न सपा न ेाराे न शवः ॥१७॥

यरासवेताला न शाकयाे न च हाः ।अेभयं न वाता न ुा वै वषात् ॥ १८॥

कामणं वा शुकृतं वशीकरणमेव च ।उाटनं तनं च वेषणमथाप वा ॥ १९॥

sanskritdocuments.org aparAjitAstotra.pdf - Page 4 of 10

Page 5: aparAjitAstotra

॥ अपराजता ताे ॥

न कभवे यैषा वततेऽभया ।पठेद् वा यद वा चे पुतके वा मुखेऽथवा ॥ २०॥

द वा ारदेशे वा वतते भयः पुमान् ।दये वयसेदेतां यायेेवीं चतभुजाम् ॥ २१॥

रमायाबरधरां परागसमभाम् ।पाशाु शाभयवरैरलृ तसवहाम् ॥ २२॥

साधकेयः यछतीं मवणामृतायप ।नातः परतरं कशीकरणमनुमम् ॥ २३॥

रणं पावनं चाप ना काया वचारणा ।ातः कुमारकाः पूयाः खाैराभरणैरप ।तददं वाचनीयं याीया ीयते त माम् ॥ २४॥

ॐ अथातः सवयाम वामप महाबलाम् ।सवदुशमनीं सवशुयरम् ॥ २५॥

दारदःुखशमनीं दाैभाययाधनाशनीम् ।भूतेतपशाचानां यगधवरसाम् ॥ २६॥

डाकनी शाकनी-कद-कूाडानां च नाशनीम् ।महाराैं महाशं सः ययकारणीम् ॥ २७॥

गाेपनीयं येन सववं पावतीपतेः ।तामहं ते वयाम सावधानमनाः णु ॥ २८॥

एकाहकं हकं च चातथकामासकम् ।ैमासकं ैमासकं तथा चातमासकम् ॥ २९॥

sanskritdocuments.org aparAjitAstotra.pdf - Page 5 of 10

Page 6: aparAjitAstotra

॥ अपराजता ताे ॥

पामासकं षाासकं वाितक पैकवरम् ।ैपकं सािपाितकं तथैव सततवरम् ॥ ३०॥

माैितकं पैकं शीतवरं वषमवरम् ।हकं यिकं चैव वरमेकािकं तथा ।ं नाशयेते िनयं रणादपराजता ॥ ३१॥

ॐ ं हन हन, काल शर शर, गाैर धम्,धम्, वे अाले ताले माले गधे बधे पच पचवे नाशय नाशय पापं हर हर संहारय वादःुखववनाशिन कमलतथते वनायकमातःरजिन सये, दुदुभनादे, मानसवेगे, शिन,चाण गदिन वण शूलिन अपमृयुवनाशिनवेर वड ावड वण ावणकेशवदयते पशपितसहते दुदुभदमिन दुददमिन ।शबर कराित मात ॐ ं ं ं ं ंं त त ॐ ं कु कु ।

ये मां षत यं पराें वा तान् सवान्दम दम मदय मदय तापय तापय गाेपय गाेपयपातय पातय शाेषय शाेषय उसादय उसादयाण वैणव माहेर काैमार वाराह नारसंहएे चामुडे महाल वैनायक अाैपेअाेय चड नैऋ ित वायये साैये एेशािनऊवमधाेर चडवे इाेपेभगिन ।

ॐ नमाे देव जये वजये शात वत-त पु- वविन ।कामाु शे कामदधुे सवकामवरदे ।सवभूतेषु मां यं कु कु वाहा ।अाकषण अावेशिन-, वालामालिन-, रमण रामण,

sanskritdocuments.org aparAjitAstotra.pdf - Page 6 of 10

Page 7: aparAjitAstotra

॥ अपराजता ताे ॥

धरण धारण, तपिन तापिन, मदिन मादिन, शाेषण साेहिन ।नीलपताके महानीले महागाैर महाये ।महाचा महासाैर महामायूर अादयरम जाव ।यमघटे कण कण चतामण ।सगधे सरभे सरासराेपे सवकामदघुे ।यथा मनीषतं काय तम सत वाहा ।

ॐ वाहा ।ॐ भूः वाहा ।ॐ भुवः वाहा ।ॐ वः वहा ।ॐ महः वहा ।ॐ जनः वहा ।ॐ तपः वाहा ।ॐ सयं वाहा ।ॐ भूभुवः वः वाहा ।

यत एवागतं पापं तैव ितगछत वाहेयाेम् ।अमाेघैषा महावा वैणवी चापराजता ॥ ३२॥

वयं वणुणीता च सेयं पाठतः सदा ।एषा महाबला नाम कथता तेऽपराजता ॥ ३३॥

नानया सशी रा। िषु लाेकेषु वते ।तमाेगुणमयी सााै शरयं मता ॥ ३४॥

कृताताेऽप यताे भीतः पादमूले यवथतः ।मूलधारे यसेदेतां राावेनं च संरेत् ॥ ३५॥

नीलजीमूतसाशां तडकपलकेशकाम् ।उदादयसाशां नेयवराजताम् ॥ ३६॥

sanskritdocuments.org aparAjitAstotra.pdf - Page 7 of 10

Page 8: aparAjitAstotra

॥ अपराजता ताे ॥

शं िशूलं शं च पानपां च वतीम् ।याचमपरधानां कणीजालमडताम् ॥ ३७॥

धावतीं गगनयातः तादकुाहतपादकाम् ।दं ाकरालवदनां यालकुडलभूषताम् ॥ ३८॥

यावां ललां भृकुटकुटलालकाम् ।वभेषणां रं पबतीं पानपातः ॥ ३९॥

सधातून् शाेषयतीं ुरया वलाेकनात् ।िशूलेन च तां कलयनतीं मुमुहः ॥ ४०॥

पाशेन बा तं साधमानवतीं तदतके ।अराय समये देवीं धायेहाबलाम् ॥ ४१॥

यय यय वदेाम जपें िनशातके ।तय तय तथावथां कुते साप याेगनी ॥ ४२॥

ॐ बले महाबले अससाधनी वाहेित ।अमाेघां पठित सां ीवैवीम् ॥ ४३॥

ीमदपराजतावां यायेत् ।दःुवे दरुारे च दिुनमे तथैव च ।यवहारे भेवेसः पठेाेपशातये ॥ ४४॥

यद पाठे जगदबके मयावसगबऽरहीनमीडतम् ।तदत सपूणतमं यात मेसपसत सदैव जायताम् ॥ ४५॥

sanskritdocuments.org aparAjitAstotra.pdf - Page 8 of 10

Page 9: aparAjitAstotra

॥ अपराजता ताे ॥

तव तवं न जानाम कशास महेर ।याशास महादेवी ताशायै नमाे नमः ॥ ४६॥

इस ताे का वधवत पाठ करने से सब कार के राेग तथासब कार के शु अाैर सब बया दाेष न हाेता है ।वशेष प से मुकदमें में सफलता अाैर राजकय कायाे मेंअपराजत रहने के लये यह पाठ रामबाण है ।

http://archive.org/details/HindiBook-danikPrarthnastrotaKavach Pages28-34Encoded and proofread by Dinesh Agarwal dinesh.garghouseat gmail.comProofread by PSA Easwaran psaeaswaran at gmail.com

sanskritdocuments.org aparAjitAstotra.pdf - Page 9 of 10

Page 10: aparAjitAstotra

॥ अपराजता ताे ॥

Document Info

Text title : aparAjitAstotraAuthor :Language : SanskritCategory : stotra, stutiSubject : philosophy \hinduism \religionDescription/Comments : \\archive.org \details \HindiBook-

danikPrarthnastrotaKavach

Transliterated by : Dinesh Agarwal dinesh.garghouse at gmail.comProofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, PSA

Easwaran psaeaswaran at gmail.comLatest update : July 19, 2013

This text is prepared by volunteers and is to be used for personal study and research.The file is not to be copied or reposted for promotion of any website or individuals orfor commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

aparAjitAstotra.pdfwas typeset on January 19, 2015 using XeLaTeX

Please send corrections to [email protected]

sanskritdocuments.org aparAjitAstotra.pdf - Page 10 of 10