sri devi khadgamala stotram english

of 4 /4
śrī devī khagamālā stotram śrī devī prārthana hrīṅkārāsanagarbhitānalaśikhāṃ sauklīṃ kaḷāṃ bibhratīṃ sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām | vande pustakapāśamakuśadharāṃ sragbhūṣitāmujjvalāṃ tvāṃ gaurīṃ tripurāṃ parātparakaḷāṃ śrīcakrasañcāriṇīm || asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī varuṇāditya ṛṣayadevī gāyatrī chandasātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aibījaklīṃ śakti, saukīlakamama khagasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyoga, mūlamantrea aaganyāsakuryāt | dhyānam āraktābhāntrietrāmaruimavasanāṃ ratnatāṭakaramyām hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm | āpīnottugavakoruhakalaśaluhattārahārojjvalāṅgīṃ dhyāyedambhoruhasthāmaruimavasanāmīśvarīmīśvarāṇām || lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet | la- pthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaparikalpayāmi - namaha- ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai pupaparikalpayāmi - namaya- vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaparikalpayāmi - namara- tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaparikalpayāmi - namava- amtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amtanaivedyaparikalpayāmi - namasa- sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvopacārān parikalpayāmi - namaśrī devī sambodhana(1) oaihrīṃ śrīm aiklīṃ sauonamastripurasundarī, nyāsāṅgadevatāḥ (6) hdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī, Page 1 of 4 Vaidika Vignanam (http://www.vignanam.org)

Author: extrahackyahoocom

Post on 30-Aug-2014

261 views

Category:

Documents


16 download

Embed Size (px)

TRANSCRIPT

Page 1 of 4

r dev khagaml stotram

r dev prrthana hrkrsanagarbhitnalaikh sau kl ka bibhrat sauvarmbaradhri varasudhdhaut trinetrojjvalm | vande pustakapamakuadhar sragbhitmujjval tv gaur tripur partparaka rcakrasacrim || asya r uddhaaktimlmahmantrasya, upasthendriydhihy varuditya aya dev gyatr chanda stvika kakrabharakaphasthita kmevarkanilay mahkmevar r lalit bharik devat, ai bja kl akti, sau klaka mama khagasiddhyarthe sarvbhasiddhyarthe jape viniyoga, mlamantrea aaganysa kuryt | dhynam raktbhntrietrmaruimavasan ratnatakaramym hastmbhojaissapkuamadanadhanussyakairvisphurantm | pnottugavakoruhakalaaluhattrahrojjvalg dhyyedambhoruhasthmaruimavasanmvarmvarm || lamitydipaca pjm kuryt, yathakti mlamantram japet | la - pthivtattvtmikyai r lalittripurasundar parbharikyai gandha parikalpaymi - nama ha - katattvtmikyai r lalittripurasundar parbharikyai pupa parikalpaymi - nama ya - vyutattvtmikyai r lalittripurasundar parbharikyai dhpa parikalpaymi - nama ra - tejastattvtmikyai r lalittripurasundar parbharikyai dpa parikalpaymi - nama va - amtatattvtmikyai r lalittripurasundar parbharikyai amtanaivedya parikalpaymi nama sa - sarvatattvtmikyai r lalittripurasundar parbharikyai tmbldisarvopacrn parikalpaymi - nama r dev sambodhana (1) o ai hr rm ai kl sau o namastripurasundar, nysgadevat (6) hdayadev, irodev, ikhdev, kavacadev, netradev, astradev,

Vaidika Vignanam (http://www.vignanam.org)

Page 2 of 4

tithinitydevat (16) kmevar, bhagamlin, nityaklinne, bherue, vahnivsin, mahvajrevar, ivadt, tvarite, kulasundar, nitye, nlapatke, vijaye, sarvamagae, jvlmlin, citre, mahnitye, divyaughagurava (7) paramevara, paramevar, mitreamay, uamay, carynthamay, lopmudramay, agastyamay, siddhaughagurava (4) klatpaamay, dharmcryamay, muktakevaramay, dpakalnthamay, mnavaughagurava (8) viudevamay, prabhkaradevamay, tejodevamay, manojadevamayi, kayadevamay, vsudevamay, ratnadevamay, rrmnandamay, rcakra prathamvaraadevat aimsiddhe, laghimsiddhe, garimsiddhe, mahimsiddhe, itvasiddhe, vaitvasiddhe, prkmyasiddhe, bhuktisiddhe, icchsiddhe, prptisiddhe, sarvakmasiddhe, brhm, mhevar, kaumri, vaiav, vrh, mhendr, cmue, mahlakm, sarvasakobhi, sarvavidrvi, sarvkari, sarvavaakar, sarvonmdin, sarvamahkue, sarvakhecar, sarvabje, sarvayone, sarvatrikhae, trailokyamohana cakrasvmin, prakaayogin, rcakra dvityvaraadevat kmkari, buddhykari, ahakrkari, abdkari, sparkari, rpkari, raskari, gandhkari, cittkari, dhairykari, smtykari, nmkari, bjkari, tmkari, amtkari, arrkari, sarvparipraka cakrasvmin, guptayogin, rcakra ttyvaraadevat anagakusume, anagamekhale, anagamadane, anagamadanture, anagarekhe, anagavegin, anagkue, anagamlin, sarvasakobhaacakrasvmin, guptatarayogin, rcakra caturthvaraadevat sarvasakobhi, sarvavidrvin, sarvkari, sarvahldin, sarvasammohin, sarvastambhin, sarvajmbhi, sarvavaakar, sarvarajan, sarvonmdin, sarvrthasdhike, sarvasampattipri, sarvamantramay, sarvadvandvakayakar, sarvasaubhgyadyaka cakrasvmin, sampradyayogin, rcakra pacamvaraadevat sarvasiddhiprade, sarvasampatprade, sarvapriyakar, sarvamagaakri, sarvakmaprade, sarvadukhavimocan, sarvamtyupraamani, sarvavighnanivri, sarvgasundar,

Vaidika Vignanam (http://www.vignanam.org)

Page 3 of 4

sarvasaubhgyadyin, sarvrthasdhaka cakrasvmin, kulottrayogin, rcakra avaraadevat sarvae, sarvaakte, sarvaivaryapradyin, sarvanamay, sarvavydhivinin, sarvdhrasvarpe, sarvappahare, sarvnandamay, sarvaraksvarpi, sarvepsitaphalaprade, sarvarakkaracakrasvmin, nigarbhayogin, rcakra saptamvaraadevat vain, kmevar, modin, vimale, arue, jayin, sarvevar, kauini, sarvarogaharacakrasvmin, rahasyayogin, rcakra aamvaraadevat bin, cpin, pin, akuin, mahkmevar, mahvajrevar, mahbhagamlin, sarvasiddhipradacakrasvmin, atirahasyayogin, rcakra navamvaraadevat r r mahbharike, sarvnandamayacakrasvmin, parpararahasyayogin, navacakrevar nmni tripure, tripure, tripurasundar, tripuravsin, tripurr, tripuramlin, tripurasiddhe, tripurmb, mahtripurasundar, rdev vieani - namaskranavkarca mahmahevar, mahmahr, mahmahakte, mahmahgupte, mahmahapte, mahmahnande, mahmahskandhe, mahmahaye, mahmah rcakranagarasmr, namaste namaste namaste nama | phalaruti e vidy mahsiddhidyin smtimtrata | agnivtamahkobhe rjrrasyaviplave || luhane taskarabhaye sagrme salilaplave | samudraynavikobhe bhtapretdike bhaye || apasmrajvaravydhimtyukmdijebhaye | kin ptanyakarakakmaje bhaye || mitrabhede grahabhaye vyasanevbhicrike |

Vaidika Vignanam (http://www.vignanam.org)

Page 4 of 4

anyevapi ca doeu mlmantra smarennara || tda khagampnoti yena hastasthitenavai | adaamahdvpasamrbhoktbhaviyati || sarvopadravanirmuktasskcchivamayobhavet | patkle nityapj vistrtkartumrabhet || ekavra japadhynam sarvapjphala labhet | navvaraadevn lality mahaujana || ekatra gaanrpo vedavedgagocara | sarvgamarahasyrtha smaratppanin || lalitymaheny ml vidy mahyas | naravaya narendr vaya nrvaakaram || aimdiguaivarya rajana ppabhajanam | tattadvaraasthyi devatbndamantrakam || mlmantra para guhya para dhma prakrtitam | aktiml pacadhsycchivaml ca td || tasmdgopyatardgopya rahasya bhuktimuktidam || || iti r vmakevaratantre ummahevarasavde devkhagamlstotraratna samptam ||

Web Url: http://www.vignanam.org/veda/sri-devi-khadgamala-stotram-english.html

Vaidika Vignanam (http://www.vignanam.org)