ĀryatriratnĀnusmṚtisŪtram

Upload: qadamali

Post on 05-Jul-2018

220 views

Category:

Documents


0 download

TRANSCRIPT

  • 8/16/2019 ĀRYATRIRATNĀNUSMṚTISŪTRAM

    1/1

    ĀRYATRIRATNĀNUSMR  ṚTISŪTRAM

    Parallel Devanagari Version:

    आरत   नन    सम    त        म  āryatriratnānusmr   ṛtisūtram

    (kha) sam  ṛskr   ṛtapāt  ṛhah  ṛ

    bhāratīyabhās  ṛāyām-āryatriratnānusmr   ṛtisūtram

    bhot  ṛabhās  ṛāyām-phags-pā-dakon-mcchog-gsum-jes-su-d  ṛran-pāī-mdo

    namah  ṛ sarvabuddhabodhisattvebhyah  ṛ

    (buddhānusmr   ṛtih  ṛ)

    ityapi buddho bhagavām  ṛstathāgato'rhan samyaksam  ṛbuddho vidyācaran  ṛasampannah  ṛ sugato

    lokavidanuttarah  ṛ purus  ṛadamyasārathih  ṛ śāstā devamanus  ṛyān  ṛām  ṛ  buddho bhagavāniti

    nis  ṛyandah  ṛ sa tathāgatah  ṛ pun  ṛyānām! avipran  ṛāśah  ṛ kuśalamūlānām! ala kr   ṛtah  ṛ ks  ṛāntyā!ṅ

    ālayah  ṛ pun  ṛyanidhānānām! citrito'nuvya"janaih  ṛ kusumito laks  ṛan  ṛaih  ṛ! pratirūpo gocaren  ṛa!

    apratikūlo darśanena! abhiratih  ṛ śraddhā(śuddhā)dhimuktānām! anabhibhūtah  ṛ praj"ayā!

    anavamardanīyo balaih  ṛ! śāstā sarvasattvānām! pitā bodhisattvānām! rājā āryapudgalānām!

    sārthavāhah  ṛ nirvān  ṛanagarasamprasthitānām! aprameyo j"ānena! acintyah  ṛ pratibhānena!

    viśuddhah  ṛ svaren  ṛa! āsvadanīyo ghos  ṛen  ṛa! asecanako rūpen  ṛa! apratisamah  ṛ kāyena! aliptah  ṛ 

    kāmaih  ṛ! anupalipto rūpaih  ṛ asam  ṛsr   ṛs  ṛt  ṛa ārūpyaih  ṛ! vipramuktah  ṛ skandhebhyah  ṛ! visamprayukto

    dhātubhih  ṛ! sam  ṛvr   ṛta āyatanaih  ṛ! pracchinno granthaih  ṛ! vimuktah  ṛ paridāghnaih  ṛ!

    parimuktastr   ṛs  ṛn  ṛayā! oghāduttīrn  ṛah  ṛ paripūrn  ṛo j"ānena! pratis  ṛt  ṛhito'tītānāgatapratyutpannānām  ṛ

    buddhānām  ṛ  bhagavatām  ṛ  j"āne! apratis  ṛt  ṛhito nirvān  ṛe! sthito bhūtakot  ṛyām! sthitah  ṛ 

    sarvasattvālokanīyāyām  ṛ  bhūmau! sarva ime tathāgatānām  ṛ  viśes  ṛatah  ṛ samyag gun  ṛāh  ṛ

    (dharmānusmr   ṛtih  ṛ)

    saddharmastu ādau kalyān  ṛah  ṛ! madhye kalyān  ṛah  ṛ! paryavasāne kalyān  ṛah  ṛ! svarthah  ṛ 

    suvya"janah  ṛ! kevalah  ṛ! paripūrn  ṛah  ṛ! pariśuddhah  ṛ! paryavadātah  ṛ! svākhyātah  ṛ bhagavato

    dharmah  ṛ! sāndr   ṛs  ṛt  ṛikah  ṛ! nirjvarah  ṛ! ākālikah  ṛ! aupanāyikah  ṛ! aihipaśyikah  ṛ! pratyātmavedanīyo

    vij"aih  ṛ! svākhyāto bhagavato dharmavinayah  ṛ supraveditah  ṛ nairyān  ṛikah  ṛ! sam  ṛbodhigāmī!

    abhinnah  ṛ sam  ṛstūpah  ṛ! sapratiśaran  ṛah  ṛ! chinnaplotikah  ṛ

    (sam  ṛghānusmr   ṛtih  ṛ)

    supratipanno bhagavata āryasam  ṛghah  ṛ! nyāyapratipannah  ṛ! r   ṛ jupratipannah  ṛ!

    sāmīcīpratipannah  ṛ! a"jalīkaran  ṛ īyah  ṛ! sāmīcīkaran  ṛ īyah  ṛ! pun  ṛyaśrīks  ṛetrah  ṛ!

    mahādaks  ṛin  ṛāpariśodhakah  ṛ! prāhavanīyah  ṛ! āhavanīyah  ṛ

    āryatriratnānusmr   ṛtisūtram  ṛ samāptam

    #echnical $etails

    Text Version:

    %omani&ed

    Input Personnel:

    $ ta** 

    Input Date:

    +,,

    http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/node/3945http://www.dsbcproject.org/print/book/export/html/3759http://www.dsbcproject.org/node/3945