avatārāvān nṛsiṁha mantra - pt. sanjay rath

1
7/29/2019 Avatārāvān N si ha Mantra - Pt. Sanjay Rath http://slidepdf.com/reader/full/avataravan-nsiha-mantra-pt-sanjay-rath 1/1 srath.com  Avatāāvān Nsiha Mantra This is the powerful 99 syllable mantra of the das avatāra with Ś ī Narasi ha deva as the principal deity (I ṣṭ a devat ā ). Please note that Mars represents Narasi ha devat ā and is not compatible with Mercury (Budha avatāra) and Venus (Paraśur āma avatāra – destroyer of katriya while Mars is the protector of katriya).  Atri ṛṣi | Atijagat  ī chandas | Avatāāvān Narasiha devatā | kraub  ī  ja | au śakt  ī  "र$   नमो  भगव+   नर,सहाय  "र$   म12य -3पाय  "र$   क6म7-3पाय  "र$   वराह -3पाय  "र$   न8,सह -3पाय  "र$   वामन -3पाय  "र$  "र$  "र$   रामाय  "र$   क9:णाय  "र$   िक=क>  जय   जय   शालBाम   CनवाCस>   CदEय,सहाय  2वयFभGH   पGIषाय   नमः  आM  "र$ om kraunamo bhagavate narasihāya om kraumatsya-r ūpāya om kraukūrma-r ūpāya om krauvar āha-r ūpāya om kraunsiha-r ūpāya om krauvāmana-r ūpāya om krauom krauom krauāmāya om kraukṛṣṇāya om kraukalkine  jaya jaya śālagr āma nivāsine divyasihāya svayabhuve puruṣāya namaaukrauhttp://srath.com/?p=598

Upload: tera-gomez

Post on 03-Apr-2018

257 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: Avatārāvān Nṛsiṁha Mantra - Pt. Sanjay Rath

7/29/2019 Avatārāvān Nṛsiṁha Mantra - Pt. Sanjay Rath

http://slidepdf.com/reader/full/avataravan-nsiha-mantra-pt-sanjay-rath 1/1

srath.com

 Avatār āvān Nṛsiṁha Mantra

This is the powerful 99 syllable mantra of the das avatāra with Śr  ī Narasiṁha deva as the principal

deity (Iṣṭa devatā). Please note that Mars represents Narasiṁha devatā and is not compatible withMercury (Budha avatāra) and Venus (Paraśur āma avatāra – destroyer of kṣatriya while Mars is the

protector of kṣatriya).

 Atri ṛṣi | Atijagat ī chandas | Avatār āvān Narasiṁha devatā | kṣrauṁ b ī  ja | auṁ śakt ī 

ॐ "र$   नमो  भगव+   नर,सहाय 

ॐ "र$   म12य -3पाय 

ॐ "र$   क6 म7-3पाय 

ॐ "र$   वराह -3पाय 

ॐ "र$   न8 ,सह -3पाय 

ॐ "र$   वामन -3पाय 

ॐ "र$ 

ॐ "र$ 

ॐ "र$   रामाय 

ॐ "र$   क9 :णाय 

ॐ "र$   िक=क> 

 जय   जय   शालBाम   CनवाCस>   CदEय,सहाय 

 2वयFभG H   पG Iषाय   नमः आM "र$ om kṣrauṁ namo bhagavate narasiṁhāya

om kṣrauṁ matsya-r ūpāya

om kṣrauṁ kūrma-r ūpāya

om kṣrauṁ var āha-r ūpāya

om kṣrauṁ nṛsiṁha-r ūpāya

om kṣrauṁ vāmana-r ūpāya

om kṣrauṁom kṣrauṁom kṣrauṁ r āmāya

om kṣrauṁ kṛṣṇāya

om kṣrauṁ kalkine

 jaya jaya śālagr āma nivāsine divyasiṁhāya

svayaṁbhuve puruṣāya namaḥ auṁ kṣrauṁ

http://srath.com/?p=598