bhartruhari sataka trisati - neeti · pdf filebhartruhari sataka trisati - neeti satakam ......

19
Bhartruhari Sataka Trisati - Neeti Satakam dikkaalaadyanavacCinnaanantacinmaatramoortayE | svaanubhootyEkamaanaaya namaH Saantaaya tEjasE || 1.1 || bOddhaarO matsaragrastaaH prabhavaH smayadooShitaaH | abOdhOpahataaH caanyE jeerNam angE subhaaShitam || 1.2 || agnyaH sukham aaraadhyaH sukhataram aaraadhyatE viSEShagnyaH | gnyaanalavadurvidagdhaM brahmaapi taM naraM na ranjayati || 1.3 || prasahya maNim uddharEnmakaravaktradaMShTraantaraat samudram api santarEtpracaladoormimaalaakulam | bhujangam api kOpitaM Sirasi puShpavaddhaarayEt na tu pratiniviShTamoo^^Rukhajanacittam aaraadhayEth || 1.4 || labhEta sikataasu tailam api yatnataH peeDayan pibEcca mRugatRuShNikaasu salilaM pipaasaarditaH | kvacidapi paryaTanSaSaviShaaNam aasaadayEt na tu pratiniviShTamoorkhacittam aaraadhayEth || 1.5 || vyaalaM baalamRuNaalatantubhirasau rOddhuM samujjRumbhatE CEttuM vajramaNiM SireeShakusumapraantEna sannahyati | maadhuryaM madhubindunaa racayituM kShaaraamudhEreehatE Page 1 of 19 Vaidika Vignanam (http://www.vignanam.org)

Upload: vuongnhan

Post on 05-Feb-2018

255 views

Category:

Documents


10 download

TRANSCRIPT

Page 1: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

Bhartruhari Sataka Trisati - Neeti Satakam

dikkaalaadyanavacCinnaanantacinmaatramoortayE |

svaanubhootyEkamaanaaya namaH Saantaaya tEjasE || 1.1 ||

bOddhaarO matsaragrastaaH

prabhavaH smayadooShitaaH |

abOdhOpahataaH caanyE

jeerNam angE subhaaShitam || 1.2 ||

agnyaH sukham aaraadhyaH

sukhataram aaraadhyatE viSEShagnyaH |

gnyaanalavadurvidagdhaM

brahmaapi taM naraM na ranjayati || 1.3 ||

prasahya maNim uddharEnmakaravaktradaMShTraantaraat

samudram api santarEtpracaladoormimaalaakulam |

bhujangam api kOpitaM Sirasi puShpavaddhaarayEt

na tu pratiniviShTamoo^^Rukhajanacittam aaraadhayEth || 1.4 ||

labhEta sikataasu tailam api yatnataH peeDayan

pibEcca mRugatRuShNikaasu salilaM pipaasaarditaH |

kvacidapi paryaTanSaSaviShaaNam aasaadayEt

na tu pratiniviShTamoorkhacittam aaraadhayEth || 1.5 ||

vyaalaM baalamRuNaalatantubhirasau rOddhuM samujjRumbhatE

CEttuM vajramaNiM SireeShakusumapraantEna sannahyati |

maadhuryaM madhubindunaa racayituM kShaaraamudhEreehatE

Page 1 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 2: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

nEtuM vaanCanti yaH khalaanpathi sataaM sooktaiH sudhaasyandibhiH || 1.6 ||

svaayattam EkaantaguNaM vidhaatraa

vinirmitaM Caadanam agnyataayaaH |

viSEShaa^^ataH sarvavidaaM samaajE

vibhooShaNaM maunam apaNDitaanaam || 1.7 ||

yadaa kincijgnyOhaM dvipa iva madaandhaH samabhavaM

tadaa sarvagnyOsmeetyabhavadavaliptaM mama manaH

yadaa kincitkincidbudhajanasakaaSaadavagataM

tadaa moorkhOsmeeti jvara iva madO mE vyapagataH || 1.8 ||

kRumikulacittaM laalaaklinnaM vigandhijugupsitaM

nirupamarasaM preetyaa khaadannaraasthi niraamiSham |

surapatim api Svaa paarSvasthaM vilOkya na SankatE

na hi gaNayati kShudrO jantuH parigrahaphalgutaam || 1.9 ||

SiraH SaarvaM svargaatpaSupatiSirastaH kShitidharaM

mheedhraaduttungaadavanim avanEScaapi jaladhim |

adhOdhO gangEyaM padam upagataa stOkam

athavaavivEkabhraShTaanaaM bhavati vinipaataH SatamukhaH || 1.10 ||

SakyO vaarayituM jalEna hutabhukcCatrENa sooryaatapO

naagEndrO niSitaagkuSEna samadO daNDEna gOgardabhau |

vyaadhirbhEShajasangrahaiSca vividhairmantraprayOgairviShaM

sarvasyauShadham asti SaastravihitaM moorkhasya nastyauShadhim || 1.11 ||

saahityasangeetakalaaviheenaH

saakShaatpaSuH pucCaviShaaNaheenaH |

Page 2 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 3: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

tRuNaM na khaadannapi jeevamaanas

tadbhaagadhEyaM paramaM paSoonaam || 1.12 ||

yEShaaM na vidyaa na tapO na daanaM

gnyaanaM na SeelaM na guNO na dharmaH |

tE martyalOkE bhuvi bhaarabhootaa

manuShyaroopENa mRugaaScaranti || 1.13 ||

varaM parvatadurgEShu

bhraantaM vanacaraiH saha

na moorkhajanasamparkaH

surEndrabhavanEShvapi || 1.14 ||

SaastrOpaskRutaSabdasundaragiraH SiShyapradEyaagamaa

vikhyaataaH kavayO vasanti viShayE yasya prabhOrnirdhanaaH |

tajjaaDyaM vasudhaadipasya kavayastvarthaM vinaapeeSvaraaH

kutsyaaH syuH kupareekShakaa hi maNayO yairarghataH paatitaaH || 1.15 ||

harturyaati na gOcaraM kim api SaM puShNaati yatsarvadaapy

arthibhyaH pratipaadyamaanam aniSaM praapnOti vRuddhiM paraam |

kalpaantEShvapi na prayaati nidhanaM vidyaakhyam antardhanaM

yEShaaM taanprati maanam ujjhata nRupaaH kastaiH saha spardhatE || 1.16 ||

adhigataparamaarthaanpaNDitaanmaavamaMsthaas

tRuNam iva laghu lakShmeernaiva taansaMruNaddhi |

abhinavamadalEkhaaSyaamagaNDasthalaanaaM

na bhavati bisatanturvaaraNaM vaaraNaanaam || 1.17 ||

ambhOjineevanavihaaravilaasam Eva

Page 3 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 4: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

haMsasya hanti nitaraaM kupitO vidhaataa |

na tvasya dugdhajalabhEdavidhau prasiddhaaM

vaidagdheekeertim apahartum asau samarthaH || 1.18 ||

kEyooraaNi na bhooShayanti puruShaM haaraa na candrOjjvalaa

na snaanaM na vilEpanaM na kusumaM naalankRutaa moordhajaaH |

vaaNyEkaa samalankarOti puruShaM yaa saMskRutaa dhaaryatE

kSheeyantE khalu bhooShaNaani satataM vaagbhooShaNaM bhooShaNam ||

1.19 ||

vidyaa naama narasya roopam adhikaM pracCannaguptaM dhanaM

vidyaa bhOgakaree yaSaHsukhakaree vidyaa gurooNaaM guruH |

vidyaa bandhujanO vidESagamanE vidyaa paraa dEvataa

vidyaa raajasu poojyatE na tu dhanaM vidyaaviheenaH paSuH || 1.20 ||

kShaantiScEtkavacEna kiM kim aribhiH krOdhOsti cEddEhinaaM

gnyaatiScEdanalEna kiM yadi suhRuddivyauShadhaM kiM phalam |

kiM sarpairyadi durjanaaH kim u dhanairvidyaanavadyaa yadi

vreeDaa cEtkim u bhooShaNaiH sukavitaa yadyasti raajyEna kim || 1.21 ||

daakShiNyaM svajanE dayaa parijanE SaaThyaM sadaa durjanE

preetiH saadhujanE nayO nRupajanE vidvajjanE caarjavam |

SauryaM SatrujanE kShamaa gurujanE kaantaajanE dhRuShTataa

yE caivaM puruShaaH kalaasu kuSalaastEShvEva lOkasthitiH || 1.22 ||

jaaDyaM dhiyO harati sincati vaaci satyaM

maanOnnatiM diSati paapam apaakarOti |

cEtaH prasaadayati dikShu tanOti keertiM

satsangatiH kathaya kiM na karOti puMsaam || 1.23 ||

Page 4 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 5: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

jayanti tE sukRutinO

rasasiddhaaH kaveeSvaraaH |

naasti yEShaaM yaSaHkaayE

jaraamaraNajaM bhayam || 1.24 ||

soonuH saccaritaH satee priyatamaa svaamee prasaadOnmukhaH

snigdhaM mitram avancakaH parijanO niHklESalESaM manaH |

aakaarO ruciraH sthiraSca vibhavO vidyaavadaataM mukhaM

tuShTE viShTapakaShTahaariNi harau sampraapyatE dEhinaa || 1.25 ||

praaNaaghaataannivRuttiH paradhanaharaNE saMyamaH satyavaakyaM

kaalE Saktyaa pradaanaM yuvatijanakathaamookabhaavaH parEShaam |

tRuShNaasrOtO vibhangO guruShu ca vinayaH sarvabhootaanukampaa

saamaanyaH sarvaSaastrEShvanupahatavidhiH SrEyasaam ESha panthaaH ||

1.26 ||

praarabhyatE na khalu vighnabhayEna neecaiH

praarabhya vighnavihataa viramanti madhyaaH |

vighnaiH punaH punarapi pratihanyamaanaaH

praarabdham uttamajanaa na parityajanti || 1.27 ||

asantO naabhyarthyaaH suhRudapi na yaacyaH kRuSadhanaH

priyaa nyaayyaa vRuttirmalinam asubhangEpyasukaram |

vipadyuccaiH sthEyaM padam anuvidhEyaM ca mahataaM

sataaM kEnOddiShTaM viShamam asidhaaraavratam idam || 1.28 ||

kShutkShaamOpi jaraakRuSOpi SithilapraaNOpi kaShTaaM daSaam

aapannOpi vipannadeedhitiriti praaNEShu naSyatsvapi |

Page 5 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 6: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

mattEbhEndravibhinnakumbhapiSitagraasaikabaddhaspRuhaH

kiM jeerNaM tRuNam atti maanamahataam agrEsaraH kEsaree || 1.29 ||

svalpasnaayuvasaavaSEShamalinaM nirmaaMsam apyasthi gOH

Svaa labdhvaa paritOSham Eti na tu tattasya kShudhaaSaantayE |

siMhO jambukam ankam aagatam api tyaktvaa nihanti dvipaM

sarvaH kRucCragatOpi vaanCanti janaH sattvaanuroopaM phalam || 1.30 ||

laangoolacaalanam adhaScaraNaavapaataM

bhoomau nipatya vadanOdaradarSanaM ca |

Svaa piNDadasya kurutE gajapungavastu

dheeraM vilOkayati caaTuSataiSca bhunktE || 1.31 ||

parivartini saMsaarE

mRutaH kO vaa na jaayatE |

sa jaatO yEna jaatEna

yaati vaMSaH samunnatim || 1.32 ||

kusumastavakasyEva

dvayee vRuttirmanasvinaH |

moordhni vaa sarvalOkasya

SeeryatE vana Eva vaa || 1.33 ||

santyanyEpi bRuhaspatiprabhRutayaH sambhaavitaaH pancaShaas

taanpratyESha viSEShavikramarucee raahurna vairaayatE |

dvaavEva grasatE divaakaraniSaapraaNESvarau bhaaskarau

bhraataH parvaNi paSya daanavapatiH SeerShaavaSEShaakRutiH || 1.34 ||

vahati bhuvanaSrENiM SEShaH phaNaaphalakasthitaaM

Page 6 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 7: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

kamaThapatinaa madhyEpRuShThaM sadaa sa ca dhaaryatE |

tam api kurutE krODaadheenaM payOdhiranaadaraad

ahaha mahataaM niHseemaanaScaritravibhootayaH || 1.35 ||

varaM pakShacCEdaH samadamaghavanmuktakuliSaprahaarair

udgacCadbahuladahanOdgaaragurubhiH |

tuShaaraadrEH soonOrahaha pitari klESavivaSE

na caasau sampaataH payasi payasaaM patyurucitaH || 1.36 ||

siMhaH SiSurapi nipatati

madamalinakapOlabhittiShu gajEShu |

prakRutiriyaM sattvavataaM

na khalu vayastEjasO hEtuH || 1.37 ||

jaatiryaatu rasaatalaM guNagaNaistatraapyadhO gamyataaM

SeelaM SailataTaatpatatvabhijanaH sandahyataaM vahninaa |

SauryE vairiNi vajram aaSu nipatatvarthOstu naH kEvalaM

yEnaikEna vinaa guNastRuNalavapraayaaH samastaa imE || 1.38 ||

dhanam arjaya kaakutstha

dhanamoolam idaM jagat |

antaraM naabhijaanaami

nirdhanasya mRutasya ca || 1.39 ||

taaneendriyaaNyavikalaani tadEva naama

saa buddhirapratihataa vacanaM tadEva |

arthOShmaNaa virahitaH puruShaH kShaNEna

sOpyanya Eva bhavateeti vicitram Etath || 1.40 ||

Page 7 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 8: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

yasyaasti vittaM sa naraH kuleenaH

sa paNDitaH sa SrutavaanguNagnyaH |

sa Eva vaktaa sa ca darSaneeyaH

sarvE guNaaH kaancanam aaSrayanti || 1.41 ||

daurmantryaannRupatirvinaSyati yatiH sangaatsutO laalanaat

viprOnadhyayanaatkulaM kutanayaacCeelaM khalOpaasanaat |

hreermadyaadanavEkShaNaadapi kRuShiH snEhaH pravaasaaSrayaan

maitree caapraNayaatsamRuddhiranayaattyaagapramaadaaddhanam || 1.42 ||

daanaM bhOgO naaSastisrO

gatayO bhavanti vittasya |

yO na dadaati na bhunktE

tasya tRuteeyaa gatirbhavati || 1.43 ||

maNiH SaaNOlleeDhaH samaravijayee hEtidalitO

madakSheeNO naagaH Saradi saritaH SyaanapulinaaH |

kalaaSEShaScandraH suratamRuditaa baalavanitaa

tannimnaa SObhantE galitavibhavaaScaarthiShu naraaH || 1.44 ||

parikSheeNaH kaScitspRuhayati yavaanaaM prasRutayE

sa paScaatsampoorNaH kalayati dharitreeM tRuNasamaam |

ataScaanaikaantyaadgurulaghutayaarthEShu dhaninaam

avasthaa vastooni prathayati ca sankOcayati ca || 1.45 ||

raajandudhukShasi yadi kShitidhEnum EtaaM

tEnaadya vatsam iva lOkam amuM puShaaNa

tasmiMSca samyaganiSaM paripOShyamaaNE

naanaaphalaiH phalati kalpalatEva bhoomiH || 1.46 ||

Page 8 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 9: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

satyaanRutaa ca paruShaa priyavaadinee ca

hiMsraa dayaalurapi caarthaparaa vadaanyaa |

nityavyayaa pracuranityadhanaagamaa ca

vaaraanganEva nRupaneetiranEkaroopaa || 1.47 ||

aagnyaa keertiH paalanaM braahmaNaanaaM

daanaM bhOgO mitrasaMrakShaNaM ca

yEShaam EtE ShaDguNaa na pravRuttaaH

kOrthastEShaaM paarthivOpaaSrayENa || 1.48 ||

yaddhaatraa nijabhaalapaTTalikhitaM stOkaM mahadvaa dhanaM

tatpraapnOti marusthalEpi nitaraaM mErau tatO naadhikam |

taddheerO bhava vittavatsu kRupaNaaM vRuttiM vRuthaa saa kRuthaaH

koopE paSya payOnidhaavapi ghaTO gRuhNaati tulyaM jalam || 1.49 ||

tvam Eva caatakaadhaarO

seeti kEShaaM na gOcaraH |

kim ambhOdavaraasmaakaM

kaarpaNyOktaM prateekShasE || 1.50 ||

rE rE caataka saavadhaanamanasaa mitra kShaNaM Srooyataam

ambhOdaa bahavO vasanti gaganE sarvEpi naitaadRuSaaH |

kEcidvRuShTibhiraardrayanti vasudhaaM garjanti kEcidvRuthaa

yaM yaM paSyasi tasya tasya puratO maa broohi deenaM vacaH || 1.51 ||

akaruNatvam akaaraNavigrahaH

paradhanE parayOShiti ca spRuhaa |

sujanabandhujanEShvasahiShNutaa

Page 9 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 10: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

prakRutisiddham idaM hi duraatmanaam || 1.52 ||

durjanaH parihartavyO

vidyayaalakRutOpi san |

maNinaa bhooShitaH sarpaH

kim asau na bhayankaraH || 1.53 ||

jaaDyaM hreemati gaNyatE vratarucau dambhaH Sucau kaitavaM

SoorE nirghRuNataa munau vimatitaa dainyaM priyaalaapini |

tEjasvinyavaliptataa mukharataa vaktaryaSaktiH sthirE

tatkO naama guNO bhavEtsa guNinaaM yO durjanairnaankitaH || 1.54 ||

lObhaScEdaguNEna kiM piSunataa yadyasti kiM paatakaiH

satyaM cEttapasaa ca kiM Suci manO yadyasti teerthEna kim |

saujanyaM yadi kiM guNaiH sumahimaa yadyasti kiM maNDanaiH

sadvidyaa yadi kiM dhanairapayaSO yadyasti kiM mRutyunaa || 1.55 ||

SaSee divasadhoosarO galitayauvanaa kaaminee

sarO vigatavaarijaM mukham anakSharaM svaakRutEH |

prabhurdhanaparaayaNaH satatadurgataH sajjanO

nRupaangaNagataH khalO manasi sapta Salyaani mE || 1.56 ||

na kaSciccaNDakOpaanaam

aatmeeyO naama bhoobhujaam |

hOtaaram api juhvaanaM

spRuShTO vahati paavakaH || 1.57 ||

maunOum^^ookaH pravacanapaTurbaaTulO jalpakO vaa

dhRuShTaH paarSvE vasati ca sadaa doorataScaapragalbhaH |

Page 10 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 11: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

kShaantyaa bheeruryadi na sahatE praayaSO naabhijaataH

sEvaadharmaH paramagahanO yOginaam apyagamyaH || 1.58 ||

udbhaasitaakhilakhalasya viSRunkhalasya

praagjaatavistRutanijaadhamakarmavRuttEH |

daivaadavaaptavibhavasya guNadviShOsya

neecasya gOcaragataiH sukham aapyatE || 1.59 ||

aarambhagurvee kShayiNee kramENa

laghvee puraa vRuddhimatee ca paScaat |

dinasya poorvaardhaparaardhabhinnaa

CaayEva maitree khalasajjanaanaam || 1.60 ||

mRugameenasajjanaanaaM tRuNajalasantOShavihitavRutteenaam |

lubdhakadheevarapiSunaa niShkaaraNavairiNO jagati || 1.61 ||

vaanCaa sajjanasangamE paraguNE preetirgurau namrataa

vidyaayaaM vyasanaM svayOShiti ratirlOkaapavaadaadbhayam |

bhaktiH Soolini SaktiraatmadamanE saMsargamuktiH khalE

yEShvEtE nivasanti nirmalaguNaastEbhyO narEbhyO namaH || 1.62 ||

vipadi dhairyam athaabhyudayE kShamaa

sadasi vaakyapaTutaa yudhi vikramaH |

yaSasi caabhirucirvyasanaM Srutau

prakRutisiddham idaM hi mahaatmanaam || 1.63 ||

pradaanaM pracCannaM gRuham upagatE sambhramavidhiH

priyaM kRutvaa maunaM sadasi kathanaM caapyupakRutEH |

anutsEkO lakShmyaam anabhibhavagandhaaH parakathaaH

Page 11 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 12: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

sataaM kEnOddiShTaM viShamam asidhaaraavratam idam || 1.64 ||

karE SlaaghyastyaagaH Sirasi gurupaadapraNayitaa

mukhE satyaa vaaNee vijayi bhujayOrveeryam atulam |

hRudi svacCaa vRuttiH Srutim adhigataM ca SravaNayOr

vinaapyaiSvaryENa prakRutimahataaM maNDanam idam || 1.65 ||

sampatsu mahataaM cittaM

bhavatyutpalakOum^^alam |aapatsu ca mahaaSailaSilaa

sanghaatakarkaSam || 1.66 ||

santaptaayasi saMsthitasya payasO naamaapi na gnyaayatE

muktaakaaratayaa tadEva nalineepatrasthitaM raajatE |

svaatyaaM saagaraSuktimadhyapatitaM tanmauktikaM jaayatE

praayENaadhamamadhyamOttamaguNaH saMsargatO jaayatE || 1.67 ||

preeNaati yaH sucaritaiH pitaraM sa putrO

yadbharturEva hitam icCati tatkalatram |

tanmitram aapadi sukhE ca samakriyaM yad

EtattrayaM jagati puNyakRutO labhantE || 1.68 ||

EkO dEvaH kESavO vaa SivO vaa

hyEkaM mitraM bhoopatirvaa yatirvaa |

EkO vaasaH pattanE vaa vanE vaa

hyEkaa bhaaryaa sundaree vaa daree vaa || 1.69 ||

namratvEnOnnamantaH paraguNakathanaiH svaanguNaankhyaapayantaH

svaarthaansampaadayantO vitatapRuthutaraarambhayatnaaH paraarthE |

kShaantyaivaakShEparukShaakSharamukharamukhaandurjanaandooShayantaH

Page 12 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 13: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

santaH saaScaryacaryaa jagati bahumataaH kasya naabhyarcaneeyaaH || 1.70 ||

bhavanti namraastaravaH phalOdgamair

navaambubhirdooraavalambinO ghanaaH |

anuddhataaH satpuruShaaH samRuddhibhiH

svabhaava ESha parOpakaariNaam || 1.71 ||

SrOtraM SrutEnaiva na kuNDalEna

daanEna paaNirna tu kankaNEna |

vibhaati kaayaH karuNaparaaNaaM

parOpakaarairna tu candanEna || 1.72 ||

paapaannivaarayati yOjayatE hitaaya

guhyaM nigoohati guNaanprakaTeekarOti |

aapadgataM ca na jahaati dadaati kaalE

sanmitralakShaNam idaM pravadanti santaH || 1.73 ||

padmaakaraM dinakarO vikaceekarOti

camdrpvOlaasayati kairavacakravaalam |

naabhyarthitO jaladharOpi jalaM dadaati

santaH svayaM parahitE vihitaabhiyOgaaH || 1.74 ||

EkE satpuruShaaH paraarthaghaTakaaH svaarthaM parityajanti yE

saamaanyaastu paraartham udyamabhRutaH svaarthaavirOdhEna yE |

tEmee maanuSharaakShasaaH parahitaM svaarthaaya nighnanti yE

yE tu ghnanti nirarthakaM parahitaM tE kE na jaaneemahE || 1.75 ||

kSheerENaatmagatOdakaaya hi guNaa dattaa puraa tEkhilaa

kSheerOttaapam avEkShya tEna payasaa svaatmaa kRuSaanau hutaH |

Page 13 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 14: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

gantuM paavakam unmanastadabhavaddRuShTvaa tu mitraapadaM

yuktaM tEna jalEna Saamyati sataaM maitree punastveedRuSee || 1.76 ||

itaH svapiti kESavaH kulam itastadeeyadviShaam

itaSca SaraNaarthinaaM SikhariNaaM gaNaaH SEratE |

itOpi baDavaanalaH saha samastasaMvartakai^^Ru

ahO vitatam oorjitaM bharasahaM sindhOrvapuH || 1.77 ||

tRuShNaaM Cindhi bhaja kShamaaM jahi madaM paapE ratiM maa kRuthaaH

satyaM broohyanuyaahi saadhupadaveeM sEvasva vidvajjanam |

maanyaanmaanaya vidviShOpyanunaya prakhyaapaya praSrayaM

keertiM paalaya duHkhitE kuru dayaam EtatsataaM cEShTitam || 1.78 ||

manasi vacasi kaayE puNyapeeyooShapoorNaas

tribhuvanam upakaaraSrENibhiH preeNayantaH |

paraguNaparamaaNoonparvateekRutya nityaM

nijahRudi vikasantaH santa santaH kiyantaH || 1.79 ||

kiM tEna hEmagiriNaa rajataadriNaa vaa

yatraaSritaaSca taravastaravasta Eva |

manyaamahE malayam Eva yad^^aaSrayENa

kankOlanimbakaTujaa api candanaaH syuH || 1.80 ||

ratnairmahaarhaistutuShurna dEvaa

na bhEjirE bheemaviShENa bheetim |

sudhaaM vinaa na parayurviraamaM

na niScitaarthaadviramanti dheeraaH || 1.81 ||

kvacitpRuthveeSayyaH kvacidapi ca parankaSayanaH

Page 14 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 15: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

kvacicCaakaahaaraH kvacidapi ca SaalyOdanaruciH |

kvacitkanthaadhaaree kvacidapi ca divyaambaradharO

manasvee kaaryaarthee na gaNayati duHkhaM na ca sukham || 1.82 ||

aiSvaryasya vibhooShaNaM sujanataa Sauryasya vaaksaMyamO

gnyaanasyOpaSamaH Srutasya vinayO vittasya paatrE vyayaH |

akrOdhastapasaH kShamaa prabhaviturdharmasya nirvaajataa

sarvEShaam api sarvakaaraNam idaM SeelaM paraM bhooShaNam || 1.83 ||

nindantu neetinipuNaa yadi vaa stuvantu

lakShmeeH samaaviSatu gacCatu vaa yathEShTham |

adyaiva vaa maraNam astu yugaantarE vaa

nyaayyaatpathaH pravicalanti padaM na dheeraaH || 1.84 ||

bhagnaaSasya karaNDapiNDitatanOrmlaanEndriyasya kShudhaa

kRutvaakhurvivaraM svayaM nipatitO naktaM mukhE bhOginaH |

tRuptastatpiSitEna satvaram asau tEnaiva yaataH yathaa

lOkaaH paSyata daivam Eva hi nRuNaaM vRuddhau kShayE kaaraNam || 1.85

||

aalasyaM hi manuShyaaNaaM

SareerasthO mahaanripuH |

naastyudyamasamO bandhuH

kurvaaNO naavaseedati || 1.86 ||

CinnOpi rOhati tarkSheeNOpyupaceeyatE punaScandraH |

iti vimRuSantaH santaH santapyantE na duHkhEShu || 1.87 ||

nEtaa yasya bRuhaspatiH praharaNaM vajraM suraaH sainikaaH

Page 15 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 16: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

svargO durgam anugrahaH kila harErairaavatO vaaraNaH |

ityaiSvaryabalaanvitOpi balabhidbhagnaH paraiH sangarE

tadvyaktaM nanu daivam Eva SaraNaM dhigdhigvRuthaa pauruSham || 1.88 ||

karmaayattaM phalaM puMsaaM

buddhiH karmaanusaariNee |

tathaapi sudhiyaa bhaavyaM

suvicaaryaiva kurvataa || 1.89 ||

khalvaatO divasESvarasya kiraNaiH santaaDitO mastakE

vaanCandESam anaatapaM vidhivaSaattaalasya moolaM gataH |

tatraapyasya mahaaphalEna patataa bhagnaM saSabdaM SiraH

praayO gacCati yatra bhaagyarahitastatraiva yaantyaapadaH || 1.90 ||

raviniSaakarayOrgrahapeeDanaM

gajabhujangamayOrapi bandhanam |

matimataaM ca vilOkya daridrataaM

vidhirahO balavaaniti mE matiH || 1.91 ||

sRujati taavadaSEShaguNakaraM

puruSharatnam alankaraNaM bhuvaH |

tadapi tatkShaNabhangi karOti

cEdahaha kaShTam apaNDitataa vidhEH || 1.92 ||

patraM naiva yadaa kareeraviTapE dOShO vasantasya kim

nOlookOpyava^^OkatE yadi divaa sooryasya kiM dooShaNam |

dhaaraa naiva patanti caatakamukhE mEghasya kiM dooShaNam

yatpoorvaM vidhinaa lalaaTalikhitaM tanmaarjituM kaH kShamaH || 1.93 ||

Page 16 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 17: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

namasyaamO dEvaannanu hatavidhEstEpi vaSagaa

vidhirvandyaH sOpi pratiniyatakarmaikaphaladaH |

phalaM karmaayattaM yadi kim amaraiH kiM ca vidhinaa

namastatkarmabhyO vidhirapi na yEbhyaH prabhavati || 1.94 ||

brahmaa yEna kulaalavanniyamitO brahmaaDabhaaNDOdarE

viShNuryEna daSaavataaragahanE kShiptO mahaasankaTE |

rudrO yEna kapaalapaaNipuTakE bhikShaaTanaM kaaritaH

sooryO bhraamyati nityam Eva gaganE tasmai namaH karmaNE || 1.95 ||

naivaakRutiH phalati naivaa kulaM na SeelaM

vidyaapi naiva na ca yatnakRutaapi sEvaa |

bhaagyaani poorvatapasaa khalu sancitaani

kaalE phalanti puruShasya yathaiva vRukShaaH || 1.96 ||

vanE raNE SatrujalaagnimadhyE

mahaarNavE parvatamastakE vaa |

suptaM pramattaM viShamasthitaM vaa

rakShanti puNyaani puraakRutaani || 1.97 ||

yaa saadhooMSca khalaankarOti viduShO moorkhaanhitaandvEShiNaH

pratyakShaM kurutE pareekSham amRutaM haalaahalaM tatkShaNaat |

taam aaraadhaya satkriyaaM bhagavateeM bhOktuM phalaM vaanCitaM

hE saadhO vyasanairguNEShu vipulEShvaasthaaM vRuthaa maa kRuthaaH ||

1.98 ||

guNavadaguNavadvaa kurvataa kaaryajaataM

pariNatiravadhaaryaa yatnataH paNDitEna |

atirabhasakRutaanaaM karmaNaam aavipattEr

Page 17 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 18: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

bhavati hRudayadaahee SalyatulyO vipaakaH || 1.99 ||

sthaalyaaM vaidooryamayyaaM pacati tilakaNaaMScandanairindhanaughaiH

sauvarNairlaangalaagrairvilikhati vasudhaam arkamoolasya hEtOH |

kRutvaa karpoorakhaNDaanvRuttim iha kurutE kOdravaaNaaM samantaat

praapyEmaaM karmbhoomiM na carati manujO yastOpa mandabhaagyaH ||

1.100 ||

majjatvambhasi yaatu mEruSikharaM SatruM jayatvaahavE

vaaNijyaM kRuShisEvanE ca sakalaa vidyaaH kalaaH SikShataam |

aakaaSaM vipulaM prayaatu khagavatkRutvaa prayatnaM paraM

naabhaavyaM bhavateeha karmavaSatO bhaavyasya naaSaH kutaH || 1.101 ||

bheemaM vanaM bhavati tasya puraM pradhaanaM

sarvO janaH svajanataam upayaati tasya |

kRutsnaa ca bhoorbhavati sannidhiratnapoorNaa

yasyaasti poorvasukRutaM vipulaM narasya || 1.102 ||

kO laabhO guNisangamaH kim asukhaM praagnyEtaraiH sangatiH

kaa haaniH samayacyutirnipuNataa kaa dharmatattvE ratiH |

kaH SoorO vijitEndriyaH priyatamaa kaanuvrataa kiM dhanaM

vidyaa kiM sukham apravaasagamanaM raajyaM kim aagnyaaphalam || 1.103 ||

apriyavacanadaridraiH priyavacanadhanaaDhyaiH svadaaraparituShTaiH |

paraparivaadanivRuttaiH kvacitkvacinmaNDitaa vasudhaa || 1.104 ||

kadarthitasyaapi hi dhairyavRuttEr

na SakyatE dhairyaguNaH pramaarShTum |

adhOum^^ukhasyaapi kRutasya vahnEr

Page 18 of 19

Vaidika Vignanam (http://www.vignanam.org)

Page 19: Bhartruhari Sataka Trisati - Neeti · PDF fileBhartruhari Sataka Trisati - Neeti Satakam ... anuddhataaH satpuruShaaH samRuddhibhiH ... EkE satpuruShaaH paraarthaghaTakaaH svaarthaM

naadhaH Sikhaa yaati kadaacidEva || 1.105 ||

kaantaakaTaakShaviSikhaa na lunanti yasya

cittaM na nirdahati kipakRuSaanutaapaH |

karShanti bhooriviShayaaSca na lObhapaaSair

lOkatrayaM jayati kRutsnam idaM sa dheeraH || 1.106 ||

EkEnaapi hi SoorENa

paadaakraantaM maheetalam |

kriyatE bhaaskarENaiva

sphaarasphuritatEjasaa || 1.107 ||

vahnistasya jalaayatE jalanidhiH kulyaayatE tatkShaNaan

mEruH svalpaSilaayatE mRugapatiH sadyaH kurangaayatE |

vyaalO maalyaguNaayatE viSharasaH peeyooShavarShaayatE

yasyaangEkhilalOkavallabhatamaM SeelaM samunmeelati || 1.108 ||

lajjaaguNaughajananeeM jananeem iva svaam

atyantaSuddhahRudayaam anuvartamaanaam |

tEjasvinaH sukham asoonapi santyajanati

satyavratavyasaninO na punaH pratignyaam || 1.109 ||

Web Url: http://www.vignanam.org/veda/bhartruhari-sataka-trisati-neeti-satakam-plainenglish.html

Page 19 of 19

Vaidika Vignanam (http://www.vignanam.org)