guhyavajravilĀsinĪsĀdhanam

Upload: qadamali

Post on 05-Jul-2018

233 views

Category:

Documents


1 download

TRANSCRIPT

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    1/8

    GUHYAVAJRAVILĀSINĪSĀDHANAM

    Parallel Romanized Version:

      ग    हवज   रवलसनसधनम  sidhdācāryaśrīśabarapādānām

    guhyavajravilāsinīsādhanam yoginīsarvasvam

    guhyavajravilāsinīsādhanam

    yoginīsarvasvam

    om namah  ḥ śrīvajravilāsinyai |

    yasmin surāsurasurendranarendravr   ḥndā

    statpādapadmapatitā bhramarāh  ḥ śirobhih  ḥ |

    tam  ḥ   sidhdisādhanapayodhimahānidhānam  ḥ

    śrīlokanāthacaran  ḥam  ḥ  śaran  ḥam  ḥ  vrajāmi ||1||

    yā śrīrvajravilāsinī bhagavatī sambhogabhaktyādbhutam  ḥ

    nityānandamahotsavam  ḥ  vitanute nirvākapītam  ḥśukā |

    sattvānām  ḥ tathataiva vigrahavatī catīva rāgojjvalā

    tasyāh  ḥ pādayugam  ḥ  jagajjāyakaram  ḥ  vande'bhivandyottamam ||2||

    na śrutam  ḥ  na pat  ḥhitam  ḥ  kiñciccabaren  ḥādricārin  ḥā |

    lokanāthādhipatyena vadeyam  ḥ  kiyadaks  ḥaram ||||

    sarvarantamaye ramye gandhamr   ḥgasugandhini |

    manobha gapadam  ḥ  dattvā cittaviśrāmaparvate ||!||ṅ

    tatpradeśe mahāramye sugandhikusumāśraye |

    lasatkandaramākandamandak"jitakokile ||#||

    raktāśokaghanodyāne mamāśokās  ḥt  ḥamītithau |

    gurun  ḥā karun  ḥā kena deśiteyam  ḥ  vilāsinī ||$||ṅ

    yathāvidhi samācārairekacittasamādhinā |

    śabaryām  ḥ  sahacaryāyām  ḥ  mayā sā'bhimukhīkr   ḥtā ||%||

    vaśyākars  ḥan  ḥastambhanamāran  ḥoccāt  ḥānāni ca |

    añjanam  ḥ  gut  ḥikāsidhdistathānyāni bah"ni ca ||&||

    mahāmudrāpadam  ḥ  labdhvā vācā sam  ḥyācitam  ḥ  mayā |

    vidhinā bhāvayed yastvām  ḥ  tasmai dāsyasi tatphalam ||||bhagavatā yathoddis  ḥt  ḥam  ḥ  sādhanam  ḥ  bhodhisādhanam |

    tasyāh  ḥ sam  ḥks  ḥepatah  ḥ sāram  ḥ   likhellabdhanimittakah  ḥ ||1(||

    lobhakāyā mā diyuktānām  ḥ  tīrthikānām  ḥ  viśes  ḥatam  ḥ  |

    him  ḥsābhih  ḥ kr"racittānām  ḥ  na deyam  ḥ  sādhanottamam ||11||

    budhdatīrthikasattvānāmaparipācitacetasām |

    vigamadivyonmattānām  ḥ  na deyam  ḥ  sādhanottamam ||12||

    khañjakubjādighan  ḥt  ḥā s  ḥan  ḥd  ḥhā nām  ḥ  vyādhiduh  ḥkhitacetasām |

    etes  ḥām  ḥ  naranārīn  ḥām  ḥ  na deyam  ḥ  sādhanottamam ||1||

    labdhābhis  ḥekaśudhdāya bahujñāya kr   ḥpālave |

    śāntakāntakr   ḥtajñāya pradeyam  ḥ  divyasādhanam ||1!||

    http://www.dsbcproject.org/canon-text/titles/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8Dhttp://www.dsbcproject.org/canon-text/titles/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8Dhttp://www.dsbcproject.org/canon-text/titles/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8Dhttp://www.dsbcproject.org/canon-text/titles/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8Dhttp://www.dsbcproject.org/canon-text/titles/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8Dhttp://www.dsbcproject.org/canon-text/titles/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8Dhttp://www.dsbcproject.org/print/book/export/html/9412http://www.dsbcproject.org/canon-text/titles/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%9C%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%B8%E0%A4%BE%E0%A4%A7%E0%A4%A8%E0%A4%AE%E0%A5%8D

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    2/8

    gurvārādhanatus  ḥt  ḥāya guhyaviśvāsaraks  ḥin  ḥe |

    hīnodhdaran  ḥacittāya | pradeyam  ḥ  divyasādhanam||1#||

    sattvārthahitayuktāya kārun  ḥyabodhikā ks  ḥin  ḥe |ṅ

    naranārījanāyedam  ḥ  pradeyam  ḥ  divyasādhanam ||1$||

    ādau sidhdividhim  ḥ  jñātvā gurvārādhanap"rvakam |

    guruvākyāmr   ḥtaistr   ḥptastatah  ḥ sādhanamārabhet ||1%||

    parvatādiguhya madhye sugandhikusumāśraye |

    bhāvanīyā sakā ntena guhyavajravilāsinī ||1&||

    ś"nyaveśmani svaccandamudyāne vijane vane |

    p"janīyā sadā devī sādhanīyā yathāvidhi ||1||

    ādāvudvartanam  ḥ  kuryāt sugandhakusumādinā |

    ks  ḥālayed guhyavajram  ḥ  ca mantravidyāviśes  ḥatah  ḥ ||2(||

    netrayorañjanam  ḥ  kāryam  ḥ  keśaveśam  ḥ  ca śobhanam  ḥ  |

    vidyayā tacca kartavyam  ḥ  nijalāvan  ḥyahetave ||21||

    padmapān  ḥitalam  ḥ  kuryād bahum"layugam  ḥ  tatha |sukhasparśam  ḥ  sadāmodi sukhasaubhāgyahetave ||22||

    pravālakāntamadharam  ḥ  bhālam  ḥ  sind"rarājitam|

    lalāt  ḥe lāks  ḥakārekham  ḥ  karn  ḥam  ḥ vā'śokabh"s  ḥitam ||2||

    tyaktvā'nyābharan  ḥānyes  ḥā muktāhārapralambinī |

    sādhako'pi varam  ḥ  r"pam  ḥ  padmanarteśvarasya ca ||2!||

    kr   ḥs  ḥt  ḥam  ḥ  madanamāsadya sukhādyam  ḥ  vidyayā saha |

    tāvanmātram  ḥ  tu kartavyam  ḥ  na mano vikalam  ḥ  yathā ||2#||

    dvayordvayoścaturdaśyām  ḥ  tathās  ḥt  ḥamyām  ḥ  vidhānatah  ḥ |

    rātrāvevārcayed devīm  ḥ  mase vāracatus  ḥt  ḥayam ||2$||

    pradīpam  ḥ  jvālayet tatra prabhākarasamaprabham |yathā prakāśate viśvam  ḥ  vimvam  ḥ  pratya gam  ḥ  ca viśes  ḥatah  ḥ ||2%||ṅ

    sidhdayarthamupaviśyātha sattvārthākr   ḥtacetaśā |

    mahāmudrāpadam  ḥ  gantum  ḥ sarvabudhdasamāhitah  ḥ ||2&||

    lajjādikam  ḥ  parityajya kopalobhādikam  ḥ  tathā |

    an  ḥumātrām  ḥ  ghr   ḥn  ḥām  ḥ  śa kām  ḥ  d"ratah  ḥ parivarjayet ||2||ṅ

    sukhāsana samā sīno vivāsā muktakuntalah  ḥ |

    svaja ghām  ḥ  ki ñcidākuñcya daks  ḥin  ḥā gulam  ḥ  prasārayet ||(||ṅ ṅ

    tayormadhyagatām  ḥ  vidyām  ḥ  nivasanām  ḥ  muktakuntalām |

    tathā lāvan  ḥyasampannām  ḥ  kuryāt tu suparicitām ||1||

    madho dhye maculakam  ḥ  dattvā tyaktapadmotkat  ḥāsanām |devībāhudvaya miva tasyā bāhudvayam  ḥ  caret ||2||

    tasyā dharmodayāpanne kr   ḥtvā vartulaman  ḥd  ḥalam|

    vāmakarāmr   ḥtā gulyā ku kumai raktacandanaih  ḥ ||||ṅ ṅ

    tadanu dharmodayākāram  ḥ  tatraiva man  ḥd  ḥalam  ḥ  caret |

    etanman  ḥd  ḥalamantram  ḥ  tu mantrodhdāre'sti bhās  ḥitam ||!||

    etanmantram  ḥ samuccārya sītkāram  ḥ  ca samuccaret |

    ādyaks  ḥaren  ḥa mantren  ḥa dadyat pus  ḥpam  ḥ  sumadhyake ||#||

    ś"nyatām  ḥ  bhāvayed yogī caturbramhavihārin  ḥah  ḥ |

    om ś"nyatādikam  ḥ  mantram  ḥ  manasoccārayet tatah  ḥ ||$||

    devyāh  ḥ pañcāks  ḥaram  ḥ  mantram  ḥ pañcasthānes  ḥu vinyaset |śirovadanacittes  ḥu nābhau vajre tridhā kramam ||%||

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    3/8

    pañcasthānes  ḥu vidyāyā yathāropitamātmanah  ḥ |

    tathā mantrārcanam  ḥ  kuryāddhitvā ś"nyatādimantrakam ||&||

    athodayamahārāgam  ḥ  bhāvayet s"ryaman  ḥd  ḥalam |

    vitatam  ḥ  sumanoramyam  ḥ  raktākaram  ḥ samujjvalam ||||

    tatra dharmodayām  ḥ  dhyātvā raktādyaks  ḥarasambhavām |

    manohlādakarīm  ḥ  pītām  ḥ  ks  ḥarallāks  ḥādravojjvalām ||!(||

    sarvakāmasukhadhārām  ḥ  sphuradam  ḥśvabjavibhramām |

    dharmasambhoganirmān  ḥasarvākāravilaks  ḥan  ḥam ||!1||

    abhin  ḥayādayo raktam  ḥ jagaccadrārkamiśritam |

    bhagagarbhasthitam  ḥ  paśyed bhramantam  ḥ cakrasannibham ||!2||

    tasyopari mahābījam  ḥ  taptākāñcanavigraham |

    pañcāks  ḥaramahāmantram  ḥ  jvalantam  ḥ  kalpavahnivat ||!||

    raktam  ḥ   cānalamālābhivryāpayantam  ḥ  jagattrayam |

    vyaptākanis  ḥt  ḥhalokābhiścintayed bimbam  ḥ vilaks  ḥan  ḥam ||!!||

    dravībh"tam  ḥ  jagatsarvam  ḥ  viśantam  ḥ  tatra man  ḥd  ḥale |dras  ḥt  ḥavyam  ḥ  vaśagam  ḥ  viśvam  ḥ  satvānām  ḥ  kr   ḥtacetasām ||!#||

    etatparin  ḥatām  ḥ  devīm  ḥ  bandh"kakusumaprabhām |

    rakta tapta hemojjvalām  ḥ  gaurīm  ḥ nijalāvan  ḥyabh"s  ḥitām ||!$||

    navayauvanasampannām  ḥ  karn  ḥe cāśokaśobhitām |

    lalāt  ḥe lāks  ḥakārekhām  ḥ  muktāhāravilambinīm ||!%||

    sarvalaks  ḥan  ḥasamp"rn  ḥāmanyāla kāravarjitām |ṅ

    abhivāñchitasaubhāgyām  ḥ  nagnām  ḥ  vimuktakun  ḥd  ḥalām ||!&||

    padmanarte dhvajocchrāyasamāropitapa kajām |ṅ

    utkat  ḥāsananr   ḥtyasthām  ḥ  kat  ḥāks  ḥasmitabha gurām ||!||ṅ

    vakrīkr   ḥtoddhr   ḥtabhujām  ḥ  vajrakartikarodyatām |vāme pāśadharāsārām  ḥ  līlāndolitamekhalām ||#(||

    parirambhakarāhlādaih  ḥ padmanarteśvarātmikām |

    ullasadbhidurasparśaih  ḥ ks  ḥaratkamalavibhramām ||#1||

    nitambajaghanāsphālaran  ḥajjr   ḥmbhitarājitām |

    sphuradākuñcayogena vad  ḥavāvaccamatkr   ḥtām ||#2||

    raktaraśmighat  ḥājālai rañjayantīm  ḥ  jagattrayam |

    tāmevāgrasthitām  ḥ  vidyām  ḥ  dhyāyād vajravilāsinīm ||#||

    ekadaiva samudbh"tam  ḥ  samabījasukhā kuram |ṅ

    padmanarteśvaram  ḥ  bījam  ḥ  padmarāgarajobalam ||#!||

    abhivyañjitaromāgram  ḥ  sahajāsaktacetasam |sarvalaks  ḥan  ḥasamp"rn  ḥam  ḥ  dviras  ḥt  ḥavars  ḥavigraham ||##||

    navayauvanasampannam  ḥ  karn  ḥe cāśokaśobhitam |

    suvarn  ḥatilakārekham  ḥ  muktāhārāvalambitam ||#$||

    nijalāvan  ḥyasampannamanyāla kāravarjitam |ṅ

    mahārāgarasādhāram  ḥ  muktakeśam  ḥ  digambaram ||#%||

    vāmakuñcitayā kiñcidvitatam  ḥ  daks  ḥin  ḥā gayā |ṅ

     ja ghayā suratācārya kiñciduttānaśāyinam ||#&||ṅ

    svakuryā kucā pirtabāhubhyām  ḥ  bhaktyāli ganamudrakam |ṅ

    suvyaktam  ḥ  guhyavajren  ḥa nartayantam  ḥ  vilāsinīm ||#||

    pītapadmadharam  ḥ  vāme daks  ḥin  ḥe vajradhārin  ḥam |āli gayantamācumbam  ḥ  muhurābaddhalīlayā ||$(||ṅ

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    4/8

    kurvantamatirāgen  ḥa suratam  ḥ  vājik"jitam |

    sahajānandasukhāsvādairardhonmīlitalocanam ||$1||

    ityevam  ḥbh"tamātmānam  ḥ  bhāvayet surateśvaram |

    mahāsukhamivāvyaktam  ḥ  padmanarteśvaram  ḥ vibhum ||$2||

    ato'syā mahādevyāstaptakāñcanaraśmibhih  ḥ |

    mithah  ḥ samarasībh"ya trailokyam  ḥ  sudhirāmbudhim ||$||

    tanmadhye sthitamātmānam  ḥ devyā saha vinodinam |

    mahārāgasukhāyātam  ḥ  trailokyodaravartinam ||$!||

    tadanu cintayet t"rn  ḥamabhis  ḥiñcanti mām  ḥ  purah  ḥ |

    tathāgatā lokapālāh  ḥ kinnarāsuramānavāh  ḥ ||$#||

    rambhā tilottamā caiva nānā cāpsarasogan  ḥāh  ḥ |

    pus  ḥpadh"pādibhirvādyairnānānr   ḥtyamahotsavaih  ḥ ||$$||

    atha man  ḥd  ḥalap"jām  ḥ  ca kārayet trayatogatah  ḥ |

    kāyavākcittap"jābhistrayam  ḥ  karma viśodhayet ||$%||

    m"lamantram  ḥ  samuccārya devyā nāma samuccaret |sa ityuccāran  ḥam  ḥ  kr   ḥtvā p"jayed guhyaman  ḥd  ḥalam ||$&||

    vāmavr   ḥddhāmr   ḥtābhyām  ḥ  tu dhr   ḥtvā pus  ḥpaphalādikam |

    dātavyam  ḥ  samarasam  ḥ sarva vāratrayamanāvilam ||$||

    svakāyam  ḥ  kuliśam  ḥ  tadvat sam  ḥp"jya lalitotratam |

    tenaiva mantrajāpena devyā mantram  ḥ prap"jayet ||%(||

    lalāt  ḥam  ḥ  locane kan  ḥt  ḥham  ḥ  ghrān  ḥam  ḥ galadvayam  ḥ  tathā |

    os  ḥt  ḥhakan  ḥt  ḥhau hr   ḥdayam  ḥ  ca stanau kaks  ḥau vicaks  ḥan  ḥah  ḥ ||%1||

    nābhipadam  ḥ  ca samp"jya vakāyam  ḥ  cārpayet tathā |

    dh"pam  ḥ  ca arayet tatra yathāvidhi sugandhitam ||%2||

    bhagavatyāśca kartavyā padmanarteśvarasya ca |vajrapīt  ḥhādip"jā''dau tenaiva kramayogatah  ḥ ||%||

    tāmb"lam  ḥ  ca pradātavyam  ḥ  karp"rādisup"ritam |

    anyonyam  ḥ  bhaks  ḥan  ḥam  ḥ  kr   ḥtvā gāthāpāt  ḥham  ḥ  tataścaret ||%!||

    mahāsukhaprasannastvamabhinno'si mayā saha |

    rantumāli ganam  ḥ  dehi narteśvara namo'stu te ||%#||ṅ

    mahāsukhaprasannā tvamabhinnāsi mayā saha |

    rantumāli ganam  ḥ  dehi vilāsini namo'stu te ||%$||ṅ

    iti gāthām  ḥ  samuccārya samput  ḥāñjalikarman  ḥā |

    anyonyavandanām  ḥ  kuryāt madhurāks  ḥarabhās  ḥan  ḥaih  ḥ ||%%||

    ekabījasamudbh"tam  ḥ  prajñopāyamayam  ḥ  jagat |sarvanārīmayī devī sarvopāyamayah  ḥ prabhuh  ḥ ||%&||

    abhinno'si mahārāja sahajārtham  ḥ  samudyatah  ḥ |

    ehi melāpakam  ḥ  kartum  ḥ  vajramudrāmaharddhikah  ḥ ||%||

    gāthādvayam  ḥ  samuccārya cittasmaran  ḥap"rvakam |

    mitha āli ganam  ḥ  kuryānnavapus  ḥpiprayogatah  ḥ ||&(||ṅ

    āli ganam  ḥ  cumbanam  ḥ tu stanayormardanam  ḥ  śanaih  ḥ |ṅ

    darśanam  ḥ  sparśanam  ḥ  yonervikāśam  ḥ  li gaghars  ḥan  ḥam ||&1||ṅ

    praveśollāsanam  ḥ  padme praveśastrayabhāgatah  ḥ |

    man  ḥimadhyasam"laiśca navapus  ḥi prakīrtitah  ḥ ||&2||

    cumbanam  ḥ  tu pradātavyam  ḥ  yatra pus  ḥpaih  ḥ sup"jitam |mastakādipādaparyantam  ḥ  vim  ḥśatya gasamam  ḥ  gata" ||&||ṅ

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    5/8

    nakhaks  ḥatam  ḥ  na dātavyam  ḥ  paścāttāpanivr   ḥttaye |

    karajacurcurāsparśaih  ḥ prīn  ḥayed devīvigraham ||&!||

    vaktrāsavam  ḥ ca pātavyam  ḥ  vājik"jitap"rvakam |

    śunīdantārpan  ḥapātena tadvad dam  ḥśanam  ḥ  śanaih  ḥ ||||

    kiñciduttānako bh"tvā sthātavyam  ḥ  devamudrayā |

    ātmīyamudrayā devī bhidurāgren  ḥa nr   ḥtyate ||&$||

    niścalāttu sukham  ḥ  buddhayedati bā)cā* lanāccañcalam  ḥ  manah  ḥ |

    helayā khelayā devīsahajāsaktacetasah  ḥ ||&%||

    rāgāmbhodhijalam  ḥ  tartum  ḥ sunā)nau*keyamupasthitā |

    guruvākyodayam  ḥ  prāptam  ḥ  vāhayed vāhakasvaraih  ḥ ||&&||

    matvā sthānatrayam  ḥ  marmagrāhotsargagatāgatam |

    svasvarente iyamāyuprpatam  ḥ  gileta khamamaks  ḥara )+* ||&||

    manthānasthānam  ḥ  tu boddhavyam  ḥ  vilaks  ḥan  ḥaks  ḥan  ḥoditam |

    vajren  ḥa ks  ḥobhayed devīm  ḥ  bodhicittam  ḥ  na cotsr   ḥ jet ||(||

    utsr   ḥte bodhicitte tu kutastatra mahāsukham |manthayet kamalāmbhodhisahajāmr   ḥtakā ks  ḥayā ||1||ṅ

    vairāgyakālak"t  ḥam  ḥ  ca nottis  ḥt  ḥati yathā yathā |

    yathoktabhāvanāp"rvam  ḥ  devadevyā rasāśmi )tma* kam ||2||

    tām  ḥ  bhāvanām  ḥ  bhāvayed dhīmām  ḥstrailokyakārin  ḥ īm |

    manthamanthānayogena nih  ḥsr   ḥtam  ḥ  kimapi gā)go*lakam ||||

    proks  ḥan  ḥam  ḥ  tena kurvīta bījoccāran  ḥap"rvakam |

    ye ye )tattam* madyādidravyes  ḥu praks  ḥipet kamalagolakam ||!||

    tatsantarpan  ḥanātren  ḥa devadevyau pratus  ḥyatah  ḥ |

    kamalamadhyagatam  ḥ  vajram  ḥ kicidākuñcya pān  ḥinā ||#||

    stabdhamullālayenmantrī devītus  ḥt  ḥih  ḥ prajāyate |karavr   ḥddhā gulibhyām  ḥ  ca padmapaks  ḥadvayam  ḥ  śanaih  ḥ ||$||ṅ

    ghat  ḥitāddha)todghā*t  ḥitam  ḥ  kuryāt spharataśca yathātatham |

    kuryādāndolanāhlādamākuñcayecca pa kajam ||%||ṅ

    kuñcinnr   ḥtyaprabha gaiśca ,sa-kat  ḥāks  ḥasmitaih  ḥ karaih  ḥ |ṅ

    yugayostu prabhājālaistrailokyavyāpiman  ḥd  ḥale ||&||

    krīd  ḥamānam  ḥ  vilāsinyā bhāvayedātmavigraham |

    gandharvanagarākāram  ḥ  mr   ḥgatr   ḥs  ḥn  ḥāmbucañcalam ||||

    tatheti bhāvamābhyāsam  ḥ  sadā kuryādvicaks  ḥan  ḥah  ḥ |

    bhāvanākhinnayogastu jape,cca- vāmapān  ḥinā||1((||

    pañcāks  ḥaram  ḥ  mahāvījam  ḥ  sarvabuddhairnamaskr   ḥtam |saptajanmakr   ḥtodbh"tam  ḥ  mahākilbis  ḥanāśanam ||1(1||

    devīpadmasthitam  ḥ  mantram  ḥ jvalantam  ḥ  raktas  ḥat  ḥpadam |

    svanābhid"ram  ḥ)bherurah  ḥ*praviśyādau ghrān  ḥarandhren  ḥa nih  ḥsr   ḥtam ||1(2||

    devīghrān  ḥaput  ḥam  ḥ  caiva praviśya kamalavatrmanā |

    punarvajre samāyātam  ḥ  paśyedhāyātayātakam ||1(||

    dolājāpo'yamityāhuh  ḥ ks  ḥiprasiddhikaro yatah  ḥ |

    etadyogavarāpeto na siddho bhavati mudrayā ||1(!||

    ekadaivam  ḥ  samuccārya vidyayā saha susvaram |

    nādabindulayātītamidam  ḥ  jāpasya laks  ḥan  ḥam ||1(#||

    śatamas  ḥt  ḥottaram  ḥ  japtvā kuryādanyonyabh"s  ḥan  ḥam |vajrābjayoh  ḥ samam  ḥ tatra muhurgarud  ḥamudrayā ||1($||

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    6/8

    daśadhāndolanam  ḥ  devān dadyādāhlādacetasā |

    punastenaiva yogena jāpamārabhate sudhīh  ḥ ||1(%||

    ityanena kramen  ḥaiva sujapyo'yam  ḥ  yathāvidhi |

     jāpah  ḥ pañcaśatam  ḥ yāvat samaye tatra mantrin  ḥā ||1(&||

    etajjāpāvasāne tu bhāvayedātmamelakam |

    bodhāmbhodhim  ḥ  praveśyāmuttaraphalahetave ||1(||

    yuganaddhamahārāgodbh"tāpannam  ḥ  saprajñakam |

    taptasvarn  ḥadravākāram  ḥ  jagat samarasojjvalam ||11(||

    daks  ḥin  ḥāvartar"pen  ḥa bhramantam  ḥ  cakrasannibham |

    cedayantam  ḥ  jagatkleśam  ḥ  trailokyasyāpi man  ḥd  ḥalam ||111||

    aśes  ḥavis  ḥayakaks  ḥād vāsanām"labr   ḥm  ḥhitāt |

    api bhasmān  ḥudagdhā,cca- śāntimeti dravānilah  ḥ ||112||

    śakracāpakramen  ḥaiva tallīnam  ḥ  gaganāmbudhau |

    gaganam  ḥ  sahaje līnam  ḥ  bodhāmbhodhau mahodaye ||11||

    avidyāvāsanābhyāsādavidyaiva prahīyate |atah  ḥ pratītyajā bhāvāh  ḥ svaprajātamahopamāh  ḥ ||11!||

    utpādasthitināśastu vikalpāt kila jāyate |

    tadādau kalpanā nāsti tasmad bodhah  ḥ prakāśate ||11#||

    bhāvābhāvo)vau* nija)je* līna)nau* paramārthādibodhatah  ḥ |

    yathāvattā param  ḥ  nāsti satyāsatyavivarjitā ||11$||

    ityevam  ḥ  hi samādhisthah  ḥ samyagabhyāsaniścalah  ḥ |

    tadā yogī bhavet siddho mahāmudrāmaharddhikah  ḥ ||11%||

    vidyotpanne'śanau pīt  ḥhe kartavyam  ḥ  man  ḥd  ḥalādikam |

    vajrapīt  ḥhodbhavo deva ātmanā ca vilāsinī ||11&||

    tayośca p"rvavat sarvam  ḥ dhyānajāpādikam  ḥ  tathā |kartavyam  ḥ  vidhinā yogam  ḥ  prāpyāccaiva yathoditam ||11||

    atha yathā vihartavyam  ḥ  samādhityaktacetasā |

    svayam  ḥ  narteśvaram  ḥ dhyātvā vidyayā ca vilāsinīm ||12(||

    nityam  ḥ  ca p"jayenmantrī rātreryāme caturthake |

    p"rvavadvidhinā mantram  ḥ  śatamas  ḥt  ḥottaram  ḥ  japet ||121||

    vidyāyāh  ḥ sarvathā bhāvah  ḥ svasyaiva vajrapīt  ḥhake |

    p"rvavanman  ḥd  ḥalam  ḥ  kr   ḥtvā nityap"jāvidhim  ḥ  caret ||122||

    mudrāpi p"rvavat sarvam  ḥ  s"ryadharmodayādikam |

    melakam  ḥ  tādr   ḥśā)śam  ḥ* devyā dhyāyan mantrī ratotsavam ||12||

    vajram  ḥ  karen  ḥa sam  ḥgr   ḥhya lālayenmahāman  ḥd  ḥayogatah  ḥ |mantrajāpādikam  ḥ  tadvad bodhicittam  ḥ  na cotsr   ḥ jet ||12!||

    upāyamelakam  ḥ  bhāve vidyāpi svābjaman  ḥd  ḥale |

    p"rvavanman  ḥd  ḥalam  ḥ  kr   ḥtvā nityap"jāvidhim  ḥ  caret ||12#||

    tarjanya gus  ḥt  ḥhā gulibhyāmekīkr   ḥtya suyugmakam |ṅ ṅ

    tadvajrābjaniyogena jāpadhyānādikam  ḥ  caret ||12$||

    ya)ta*dā ,ca- suratācāryaścaturyonim  ḥ  caturbhujām |

    caturāndolanam  ḥ  divyam  ḥ  caturmudrāviśes  ḥakam ||12%||

    gopanīyam  ḥ  yathācalam  ḥ)cāram  ḥ* mayā tu khalu taskarāt |

    sphut  ḥāks  ḥarapadaireva bījamantro na likhitah  ḥ ||12&||

    āvādidaśānto'yam  ḥ  līkāro anumastakah  ḥ | jhānto vahati rīkāram  ḥ  rukāram  ḥ  vaśca līya)pa*rah  ḥ ||12||

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    7/8

    es  ḥa pañcāks  ḥaro mantra indubinduvibh"s  ḥitah  ḥ |

    e ā rī ra brī |

    iti mantrah  ḥ sarvakāmaphalado jāpyo yathāvidhi ||1(||

    mantrarājasya sāmarthyam  ḥ  pratyaks  ḥam  ḥ  vā bhavis  ḥyati |

    sarvasiddhimahādhenorvatsalo hyativatsalah  ḥ ||11||rate surate nityaklinne madadrave sukhena sukhayone subale vihvale

    li gavajram  ḥ  grasa grasa ha ha ha a a a mama sarvasattvānām  ḥṅ

    sarvasiddhim  ḥ  dehi dehi sah  ḥ ||12||

    tatah  ḥ prathamāks  ḥaram  ḥ dattvā suratāntam  ḥ  samuccaret |

    dvitīyāks  ḥaramādāya dravāntam  ḥ  ca samuccaret ||1||

    tr   ḥtīyāks  ḥaramudgīrya sukhayonyantam  ḥ  subhan  ḥyate |

    caturthāks  ḥaramādāya vihvalāntam  ḥ  pragīyate |

    pañcamam  ḥ  ca samuccārya li gavajrādikam  ḥ  pat  ḥhet ||1!||ṅ

    rate surate e nityaklinne madadrave vīm  ḥ  sukhena sukhayoe rī subale

    vihvale ra li gavajram  ḥ  brī grasa grasa ha ha ha a a a mama sarvasattvānām  ḥ  ṅ

    sarvasiddhim  ḥ  dehi dehi sah  ḥ ||1#||

    mantro'yam  ḥ  validāne'pi pat  ḥhayate |

    niram  ḥśumālikā śres  ḥt  ḥhā mañjis  ḥt  ḥhādisurañjitā |

    pravālamalikā putrajīvinā grathitā tathā ||1$||

    raktacandanavr   ḥks  ḥasya phalairvā racitā priyā |

    śatamas  ḥt  ḥottaram  ḥ  kr   ḥtvā racenmālikām  ḥ  vidhānatah  ḥ ||1%||

    ,ayam  ḥ - yogavaren  ḥyasya yogīndrasya tathā striyah  ḥ |

    karan  ḥ īyah  ḥ sadācāro jñeyah  ḥ siddhavidhau sthitah  ḥ ||1&||

    sa)sva*kam  ḥ  śa kenna vā bhāvam  ḥ kartavyo dica )kartavyam  ḥ  divya*ṅ

    laks  ḥan  ḥam | sarvasiddhividhau jñeyam  ḥ  sarvajñena yathoditam ||1||

    śvāsalābho bhavenmāse s  ḥan  ḥmāse vāñcitam  ḥ  phalam |

    rr   ḥddhisiddhirbhavedabde vaśyākr   ḥs  ḥt  ḥipurah  ḥsarā ||1!(||

    ki karībh"ya sevante sadevāsuramanus  ḥāh  ḥ |ṅ

    urvaśyādimukhāh  ḥ sarve matryasthānām  ḥ  tu kā kathā ||1!1||

    sadā'bhyāsarataih  ḥ samyak p"rn  ḥe dvādaśavatsare |

    mahāmudrāpadār"d  ḥhah  ḥ siddho bhavati sādhakah  ḥ ||1!2||

    smr   ḥtvā yathoditam  ḥ  p"rvamabhyaset tadanantaram |

    ayathākr   ḥta ārambho devīks  ḥobhah  ḥ patis  ḥyati ||1!||

    adhigamyāgamāt sarvamagamad rāgasam  ḥkat  ḥam |

    gurupādam  ḥ  vinā vatsa mā gacca yoginīnayam ||1!!||

    yadi candrastathā s"ryo bh"mau patati śīryate |

    tathāpi lokanāthasya nedam  ḥ vaco mr   ḥs  ḥā bhavet ||1!#||

    guhyodbh"tanaro dharmah  ḥ sarvasiddhinidhānakah  ḥ |

    karun  ḥākaranāthena kr   ḥpayā deśito mama ||1!$||

    yathaiva mattamāta go gurubhirjālakādibhih  ḥ |ṅ

    pravaśīkriyate vijñairvijñānam  ḥ  ca mahodayaih  ḥ ||1!%||

    yathā mahaus  ḥadham  ḥ  kiñcit susvādam  ḥ  vyādhighātakam |

    prajñopāyasukham  ḥ  tadvaddhelayā kleśanāśanam ||1!&||

    sarvasya raman  ḥ ī ramyā rāgin  ḥām  ḥ  śuddharāgin  ḥām |

    ekasya galapāśah  ḥ syādaparasya bandhakartikā ||1!||

  • 8/16/2019 GUHYAVAJRAVILĀSINĪSĀDHANAM

    8/8

    aho upāyasāmarthyam  ḥ  mahāyānānuyāyinām |

    kāminīm  ḥ  ghād  ḥhamāli gaya bhuñjanti makaradhvajam ||1#(||ṅ

    rasāśa)rasa*syām  ḥśo vyādhirvividhaghanakāmaikaphaladah  ḥ

    sadā sattvārāmā raman  ḥasahajānandamuditā |

    tad)to* bh"yo bh"yo bhuvanasukhasantus  ḥt  ḥamanaso

    vinākleśāpāśo)yāsam  ḥ* jagadakhilamāproti tathatām ||1#1||

    iti guhyasamayatantre mahāyoginījālatantre śrīmallokanāthapādena deśitam  ḥ

    yoginīsarvasvam  ḥ  nāma guhyavajravilāsinīsādhanam  ḥ  samāptam ||

    kr   ḥtiriyam  ḥ  siddhācāryaśabarapādānām |

    http://www.dsbcproject.org/canon-text/titles/Guhyavajravil%C4%81sin%C4%!s

    %C4%81dhana"/Guhyavajravil%C4%81sin%C4%!s%C4%81dhana"