lalita hrudaya stotram - · pdf fileshree lalita hrudaya stotram 1 shri lalita tripurasundari...

18
SHREE LALITA HRUDAYA STOTRAM WWW.BHARATIWEB.COM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः देव्युवाच देवदेव महादेव सच्चिदानन्दविग्रहा । सुन्दर्याह्रुदयम् स्तोत्रम् परम् कौतूहलम् विभो ॥ 1 ॥ ईश्वरौवाच साधु साधुत्वया प्राग्ये लोकानुग्रहकारकम् । रहस्यमपि वक्ष्यामि सावधानमनाह्श्रुणु ॥ 2 ॥ श्रीविद्याम् जगताम् धात्रीम् सर्गस्थितिलयेश्वरीम् । नमामि ललिताम् नित्यम् महात्रिपुरसुन्दरीम् ॥ 3 ॥ बिन्दुत्रिकोणसम्युक्तम् वसुकोणसमन्वितम् । दशकोणद्वयोपेतम् भुवनारसमन्वितम् ॥ 4 ॥ दलाष्टक समोपेतम् दलषोडशकान्वितम् । व्रुत्तत्रयान्वितम् भूमिसदनत्रयभूषितम् ॥ 5 ॥ नमामि ललिताचक्रम् भक्तानामेतदिष्टदम् । अम्रुताम्भोधिनिधौ तत्र रत्नद्वीपम् नमाम्यहम् ॥ 6 ॥ नानाव्रुक्ष महोद्यानम् वन्दे अहम् कल्पवाटिकाम् । सन्तानवाटिकाम् वन्दे हरिचन्दनवाटिकाम् ॥ 7 ॥ मन्दारवाटिकाम् वन्दे पारिजाताख्य वाटीकाम् । नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ 8 ॥ पुष्पराग महारत्नप्राकारम् प्रणमाम्यहम् । पद्मरागाख्यमणिभिः प्राकारम् सर्वदा भजे ॥ 9 ॥ गोमेदरत्नप्राकारम् वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारम् प्रणमामि तवेश्वरी ॥ 10 ॥

Upload: lehuong

Post on 03-Feb-2018

290 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 1

श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम्

अथ श्री ललिता ह्रुदय स्तोत्रम्

श्री ललिता त्रिपुरसुन्दर्यै नमः

देव्युवाच

देवदेव महादेव सच्चिदानन्दविग्रहा ।

सुन्दर्याह्रुदयम् स्तोत्रम् परम् कौतूहलम् विभो ॥ 1 ॥

ईश्वरौवाच

साधु साधुत्वया प्राग्ये लोकानुग्रहकारकम् ।

रहस्यमपि वक्ष्यामि सावधानमनाह्श्रुणु ॥ 2 ॥

श्रीविद्याम् जगताम् धात्रीम् सर्गस्थितिलयेश्वरीम् ।

नमामि ललिताम् नित्यम् महात्रिपुरसुन्दरीम् ॥ 3 ॥

बिन्दुत्रिकोणसम्युक्तम् वसुकोणसमन्वितम् ।

दशकोणद्वयोपेतम् भुवनारसमन्वितम् ॥ 4 ॥

दलाष्टक समोपेतम् दलषोडशकान्वितम् ।

व्रुत्तत्रयान्वितम् भूमिसदनत्रयभूषितम् ॥ 5 ॥

नमामि ललिताचक्रम् भक्तानामेतदिष्टदम् ।

अम्रुताम्भोधिनिधौ तत्र रत्नद्वीपम् नमाम्यहम् ॥ 6 ॥

नानाव्रुक्ष महोद्यानम् वन्दे अहम् कल्पवाटिकाम् ।

सन्तानवाटिकाम् वन्दे हरिचन्दनवाटिकाम् ॥ 7 ॥

मन्दारवाटिकाम् वन्दे पारिजाताख्य वाटीकाम् ।

नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ 8 ॥

पुष्पराग महारत्नप्राकारम् प्रणमाम्यहम् ।

पद्मरागाख्यमणिभिः प्राकारम् सर्वदा भजे ॥ 9 ॥

गोमेदरत्नप्राकारम् वज्रप्राकारमाश्रये ।

वैडूर्यरत्नप्राकारम् प्रणमामि तवेश्वरी ॥ 10 ॥

Page 2: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 2

इन्द्रनीलाख्यरत्नानाम् प्राकारम् प्रणमाम्यहम् ।

मुक्तारत्नमयम् चैव प्राकारम् सर्वदा भजे ॥ 11 ॥

मरकताख्यमहारत्न प्राकाराय नमस्तव ।

विद्रुमाख्यमहारत्न प्राकाराय तु तवाश्रये ॥ 12 ॥

माणिक्यमण्डपम् वन्दे सहस्रस्तम्भमण्डपम् ।

ललिते तव देवेशि भजाम्यम्रुतवापिकाम् ॥ 13 ॥

आनन्दवापिकाम् वन्दे भजे चैव विमर्शिकाम् ।

भजे बालातपोद्गारम् चन्द्रिकोद्गारमाश्रये ॥ 14 ॥

महाश्रुन्गारपरिखाम् महापद्माटवीम् भजे ।

चिन्तामणि महारत्न ग्रुहराजम् नमाम्यहम् ॥ 15 ॥

पूर्वाम्नायमयम् पूर्वद्वारम् देवि भजामि ते ।

दक्षिणाम्नाय रूपम् ते दक्षिणद्वारमाश्रये ॥ 16 ॥

नमामि ते परम् द्वारम् पश्चिमाम्नाय रूपकम् ।

वन्दे अहम् उत्तरद्वारम् उत्तराम्नायरूपकम् ॥ 17 ॥

ऊर्ध्वाम्नायम अहम् वन्दे ऊर्धद्वारम् कुलेश्वरि ।

ललिते तव देवेशि महासिम्हासनम् भजे ॥ 18 ॥

ब्रह्मात्मकमन्चपादमेकम् तव नमाम्यहम् ।

एकम् विष्णुमयम् मन्चपादम् तव नमाम्यहम् ॥ 19 ॥

एकम् रुद्रमयम् मन्चपादम् तव नमाम्यहम् ।

मन्चपादम् नमाम्येकम् तव देवीश्वरात्मकम् ॥ 20 ॥

मन्चैकफलकम् वन्दे सदाशिवमयम् शुभम् ।

नमामि ते हम्सतूलतलिमाम् परमेश्वरी ॥ 21 ॥

भजामि ते हम्सतूल महोपाधानमुत्तमम् ।

कौस्तुभास्तरणम् देवि तव नित्यम् नमाम्यहम् ॥ 22 ॥

महावितानकम् वन्दे महायवनिकाम् भजे ।

एवम् पूजाग्रुहम् ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥ 23 ॥

मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् ।

अभितस्ते महादेवि दीपाम्स्तान् दर्शयाम्यहम् ॥ 24 ॥

Page 3: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 3

मूलेन त्रिपुराचक्रम् तव सम्पूजयाम्यहम् ।

त्रिभिह्खण्डैस्तव त्र्यस्त्रम् पूजयामि शिवप्रिये ॥ 25 ॥

वाय्वग्नि जलसम्युक्तम् प्राणायामैरहम् शिवे ।

शोषणम् दाहनम् देवि करोम्याप्लावनम् तथा ॥ 26 ॥

त्रिवारम् मूलमन्त्रेण प्राणायामम् करोम्यहम् ।

अपसर्पन्तु ते भूता ये भूता भूमिसम्स्थिताः ॥ 27 ॥

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाग्यया ।

करोम्यनेन मन्त्रेण तालत्रयमहम् शिवे ॥ 28 ॥

नारायणो अहम् ब्रह्मा अहम् भैरवो अहम् शिवो अस्म्यहम् ।

देवोहम् परमात्मा अहम् महात्रिपुरसुन्दरि ॥ 29 ॥

ध्यात्वैवम् वज्रकवचम् न्यासम् तव करोम्यहम् ।

कुमारीबीजसम्युक्तम् महात्रिपुरसुन्दरि ॥ 30 ॥

माम् रक्ष रक्षेति ह्रुदि करोम्यन्जलिमीश्वरि ।

नमो देव्यासनायेति ते करोम्यासनम् शिवे ॥ 31

चक्रासनम् नमस्यामि सर्वमन्त्रासनम् भजे ।

साद्ध्यसिद्धासनम् वन्दे मन्त्रैरेभिर् महेश्वरि ॥ 32 ॥

करोम्यस्मिम्श्चक्र मन्त्रैर्देवतासनमुत्तमम्

करोम्यथ षडन्गाख्यम् मात्रुकाश्च करोम्यहम् ॥ 33 ॥

वशिन्याद्यष्टकम् न्यासम् षोढान्यासम् करोम्यहम् ।

महाषोढाम् ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥ 34 ॥

चक्रन्यासम् ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् ।

केशवादि महान्यासम् कामन्यासम् करोम्यहम् ॥ 35 ॥

कलान्यासम् ततः कुर्वे कुर्वे कामकलाह्वयम् ।

पीठन्यासम् ततः कुर्वे तत्त्वन्यासम् करोम्यहम् ॥ 36 ॥

ततः करोमि स्थित्यादिन्यासम् तत् त्रिपुरेश्वरि ।

ततः शुद्धोदकेनाहम् वामभागे महेश्वरि ॥ 37 ॥

करोमि मण्डलम् व्रुत्तम् चतुरस्रम् शिवप्रिये ।

पुष्पैरभ्यर्च्य साधारम् शन्खम् सम्स्थापयाम्यहम् ॥ 38 ॥

Page 4: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 4

अर्चयामि षडन्गेन जलमापूरयाम्यहम् ।

ददामि चादिमम् बिन्दुम् कुर्वे मूलाभिमन्त्रितम् ॥ 39 ॥

तज्जलेन जगन्मातस्त्रिकोणम् व्रुत्तसम्युतम् ।

षट्कोणम् चतुरस्रम् च मण्डलम् प्रकरोम्यहम् ॥ 40 ॥

विद्यया पूजनम् मध्ये खण्डैस्त्र्यस्त्राभि पूजनम् ।

बीजाव्रुत्या कोणषटकम् पूजयामि शिवप्रिये ॥ 41 ॥

तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये ।

धूम्रार्चिषम् नमस्यामि ऊष्माम् च ज्वलिनीम् भजे ॥ 42 ॥

ज्वलिनीम् च नमस्यामि वन्दे अहम् विस्फुल्लिम्गिनीम् ।

सुश्रियम् च सुरूपाम् च कपिलाम् प्रणमाम्यहम् ॥ 43 ॥

नौमि हव्यवहाम् नित्यम् भजे कव्यवहाम् कलाम् ।

यादिभिः सहिता वह्नेः कला दश तथा भजे ॥ 44 ॥

सूर्यस्य मण्डलम् तत्र कलाद्वादशकात्मकम् ।

अर्घ्यपात्रे त्व अहम् वन्दे तपिनीम् तापिनीम् भजे ॥ 45 ॥

धूम्राम् मरीचिम् वन्दे अहम् ज्वालिनीम् च रुचिम् भजे ।

सुषुम्णाम् भोगदाम् वन्दे भजे विश्वाम् च बोधिनीम् ॥ 46 ॥

धारिणीम् च क्षमाम् वन्दे सौरा एताः कला भजे ।

सोमस्य मण्डलम् तत्र कलाः षोडशकात्मकाः ॥ 47 ॥

अर्घ्याम्रुतात्मकम् वन्दे अम्रुताम् मानदाम् स्तुवे ।

पूषाम् तुष्टिम् भजे पुष्टिम् रतिम् ध्रुतिमहम् भजे ॥ 48 ॥

शशिनीम् चन्द्रिकाम् वन्दे कान्तिम् ज्योत्स्नाम् श्रियम् भजे ।

नौमि प्रीतिम् चान्गदाम् च पूर्णाम् पूर्णाम्रुताम् भजे ॥ 49 ॥

स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः ।

त्रिकोणलेखनम् कुर्वे अकथादिसुरेखकम् ॥ 50 ॥

हळक्षवर्णसम्युक्तम् स्थितान्तर्हम् सभास्वरम् ।

वाक्कामशक्तिसम्युक्तम् हम्सेनाराधयाम्यहम् ॥ 51 ॥

व्रुत्ताद्बहिः षडस्रे च लेखनम् प्रकरोम्यहम् ।

पुरोभागादि षट्कोणम् षडन्गेनार्चयाम्यहम्॥ 52 ॥

Page 5: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 5

श्रीविद्यायाः सप्तवारम् करोम्यत्राभिमन्त्रणम् ।

समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥ 53 ॥

ध्यायामि पूजाद्वयम् ते सर्वम् विद्यामयम् शुभम् ।

चतुर्नवति सन्मन्त्रान् स्प्रुष्ट्वा तत्प्रजपाम्यहम् ॥ 54 ॥

वह्नेर्दशकलाः सूर्यकलाद्वादशकम् भजे ।

आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥ 55 ॥

sruShTimruddhim smrutim vande medhAm kAntim namAmyaham |

लक्ष्मीम् ध्रुतिम् स्थिराम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् ॥ 56 ॥

एताम् ब्रह्मकलाम् वन्दे जराम् ताम् पालिनीम् भजे ।

शान्तिम् नमामीश्वरीम् च रतिम् वन्दे च कामिकाम् ॥ 57 ॥

वरदाम् ह्लादिनीम् वन्दे प्रीतिम् दीर्घाम् भजाम्यहम् ।

टादिभिः सहिता विष्णोः कला दश तथा भजे ॥ 58 ॥

एता विष्णोः कला वन्दे तीक्ष्णाम् रौद्रीम् भयाम् तथा ।

निद्राम् तन्द्राम् क्षुधाम् वन्दे नमामि क्रोधिनीम् क्रियाम् ॥ 59 ॥

उद्गारीम् च भजे म्रुत्युमेता रुद्रकला भजे ।

पीताम् श्वेताम् भजे नित्यमरुणाम् च तथा भजे ॥ 60 ॥

भजे असिताम् तथा अनन्ताम् षादिभिः सहितास्तथा ।

ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥ 61 ॥

निव्रुत्तिम् च प्रतिष्ठाम् च विद्याम् शान्तिम् नमाम्यहम् ।

इन्धिकाम् दीपिकाम् चैव रेचिकाम् मोचिकाम् तथा ॥ 62 ॥

पराम् सूक्ष्माम् नमस्यामि नौमि सूक्ष्माम्रुताम् कलाम् ।

वन्दे ग्यानाम् कलाम् चैव तथा ग्यानाम्रुताम् कलाम् ॥ 63 ॥

आप्यायिनीम् व्यापिनीम् च व्योमरूपाम् नमाम्यहम् ।

कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥ 64 ॥

हाम्साख्यम् च महामन्त्रम् ज्योतिषम् हम्समाश्रये ।

प्रतत्प्रथमविश्वान्तम् मन्त्रम् ज्योतिमाश्रये ॥ 65 ॥

त्र्यम्बकम् च नमस्यामि तद्विष्णोः प्रणमाम्यहम् ।

विष्णुर्योनिम् मूलविद्याम् मन्त्रैरेभिरनुत्तमैः ॥ 66 ॥

Page 6: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 6

amrutam mantritam vande chaturnavatibhistava |

अखण्डैकरसानन्दकरे अपरसुधात्मनि ॥ 67 ॥

स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ।

अकुलस्थाम्रुताकारे शुद्धग्यानकरे परे ॥ 68 ॥

अम्रुतत्वम् निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।

तद्रूपिण्यैकरस्यत्वम् क्रुत्वा ह्येतत्स्वरूपिणि ॥ 69 ॥

भूत्वा पराम्रुता अ अकारा मयि चित्स्फुरणम् कुरु ।

अम्रुतेशीम् नमस्यामि सर्वदाम्रुतवर्षिणीम् ॥ 70 ॥

वाग्वादिनीम् नमस्यामि श्रीविद्याम् प्रणमाम्यहम् ।

एभिर्मनूत्तमैर्वन्दे मन्त्रितम् परमाम्रुतम् ॥ 71 ॥

jyotirmayamidam kurve paramarghyam maheshvari |

तद्बिन्दुभिर्मे शिरसि त्रिगुरुन् पूजयाम्यहम् ॥ 72 ॥

ब्रह्मा अहमस्मि तद्बिन्दुम् कुण्डलिन्या जुहोम्यहम् ।

ह्रुच्चक्रस्था महादेवीम् महात्रिपुरसुन्दरीम् ॥ 73 ॥

निरस्तमोहतिमिराम् साक्षात् सम्वित्स्वरूपिणीम् ।

नासापुटे परकलामथ निर्गमयाम्यहम् ॥ 74 ॥

समानयामि ताम् हस्ते त्रिखण्डकुसुमान्जलौ ।

जगन्मातर्महादेवि महात्रिपुरसुन्दरी ॥ 75 ॥

सुधाचैतन्यमूर्तिम् ते कल्पयामि नमः शिवे ।

अनेन मनुना देवि यन्त्रे त्वाम् स्थापयाम्यहम् ॥ 76 ॥

महापद्मवनान्तह्स्थे कारणानन्दविग्रहे ।

सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ 77 ॥

देवेशि भक्तिसुलभे सर्वावरणसम्युते ।

यावत् त्वाम् पूजयिष्यामि तावत् त्वम् सुस्थिरा भव ॥ 78 ॥

अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् ।

कल्पयामि नमः पाद्यमर्घ्यम् ते कल्पयाम्यहम् ॥ 79 ॥

सुगन्धतैलाभ्यन्गम् च मज्जशालाप्रवेशनम् ।

कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥ 80 ॥

Page 7: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 7

दिव्यस्नानीयमीशानि ग्रुहाणोद्वर्तनम् शुभम् ।

ग्रुहाणोष्णोदकस्नानम् कल्पयामि नमस्तव ॥ 81 ॥

हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् ।

कल्पयामि नमस्तुभ्यम् धौतेन परिमार्जनम् ॥ 82 ॥

बालभानुप्रतीकाशम् दुकूलपरिधानकम् ।

अरुणेन दुकूलेनोत्तरीयम् कल्पयामि ते ॥ 83 ॥

प्रवेशनम् कल्पयामि तवालेपनमण्डपम् ।

नमस्ते कल्पयाम्यतर मणिपीठोपवेशनम् ॥ 84 ॥

अष्टगन्धैः कल्पयामि सर्वान्गेषु विलेपनम् ।

कालागरु महाधूपस्तव केशभरस्य हि ॥ 85 ॥

मल्लिका-मालती-जाती-चम्पकादि-मनोरमैः ।

रचिताः कुसुमैर्माला कल्पयामि नमस्तव ॥ 86 ॥

प्रवेशनम् कल्पयामि नमो भूषणमण्डपम् ।

उपवेशम् रत्नपीठे तत्र ते कल्पयाम्यहम् ॥ 87 ॥

नवमाणिक्यमुकुटम् तच्चन्द्रशकलम् ततः ।

ततः सीमन्तसिन्दूरम् ततस्तिलकम्रुत्तमम् ॥ 88 ॥

कालान्जनम् कल्पयामि पालीयुगलमुत्तमम् ।

मणिकुण्डलयुग्मम् ते नासाभरणमीश्वरि ॥ 89 ॥

ते कल्पयामि त्रिपुरे ललिता अधरयावकम् ।

अथा अ अद्यभूषणम् कण्ठे हेमचिन्ताकमुत्तमम् ॥ 90 ॥

पदकम् ते कल्पयामि महापदकमुत्तमम् ।

कल्पयामि नमो मुक्तावलिमेकावलिम् च ते ॥ 91 ॥

छन्नवीरम् च केयूरयुगलानाम् चतुष्टयम् ।

वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥ 92 ॥

कान्चीदामकटीसूत्रम् सौभाग्याभरणम् च ते ।

त्रिपुरे पादकटकम् कल्पये रत्ननूपुरम् ॥ 93 ॥

पादान्गुलीयकम् तुभ्यम् पाशमेककरे तव ।

अन्यस्मिन्नन्कुशम् देवि पुण्ड्रेक्षुधनुषम् परे ॥ 94 ॥

Page 8: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 8

अपरे पुष्पबाणाम्श्च श्रीमन्माणिक्यपादुके ।

नवावरणदेवीभिर्-महाचक्राधिरोहणम् ॥ 95 ॥

कामेश्वरान्कपर्यन्क उपवेशनमुत्तमम् ।

सुधास्वाख्यम् चषकम् ततः आचमनीयकम् ॥ 96 ॥

कर्पूरवीटिकाम् तुभ्यम् कल्पयामि नमः शिवे ।

आनन्दोल्लास वेलासहासम् ते कल्पयाम्यहम् ॥ 97 ॥

मन्गलारार्तिकम् देवि छत्रम् ते कल्पयाम्यहम् ।

ततश्चामरयुग्मम् ते दर्पणम् कल्पयाम्यहम् ॥ 98 ॥

तालव्रुन्तम् कल्पयामि गन्धम् पुष्पम् महेश्वरि ।

धूपम् दीपम् च नैवेद्यम् कल्पयामि नमस्तव ॥ 99 ॥

अथा अहम् वैन्दवे चक्रे सर्वानन्दमयात्मिके ।

रत्नसिम्हासने रम्ये समासीनाम् शिवप्रियाम् ॥ 100 ॥

उद्यद्भानुसहस्राभ्याम् जपापुष्पसमप्रभाम् ।

नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥ 101 ॥

चन्द्ररेखासमोपेताम् कस्तूरीतिलकान्चिताम् ।

कामकोदण्ड-सौन्दर्यनिर्जित-भ्रूलयुगाम् ॥ 102 ॥

अन्जनान्चितनेत्राम् ताम् पद्मपत्रनिभेक्षणाम् ।

मणिकुण्डलसम्युक्त कर्णद्वयविराजिताम् ॥ 103 ॥

मुक्तामाणिक्यखचित नासिकाभरणान्विताम् ।

मदपाटलसम्युक्त कपोलयुगलान्विताम् ॥ 104 ॥

पक्वबिम्बफलाभासा अधरद्वयविराजिताम् ।

शुद्धमुक्तावलिप्रख्य दन्तपन्क्तिविराजिताम् ॥ 105 ॥

ताम्बूलपूरितमुखीम् सुस्मितास्यविराजिताम् ।

आद्यभूषणसम्युक्ताम् हेमचिन्ताकसम्युताम् ॥ 106 ॥

पदकेन समोपेताम् महापदकसम्युताम् ।

मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥ 107 ॥

केयूरान्गदसम्युक्त चतुर्बाहुविराजिताम् ।

अष्टगन्धसमोपेताम् श्रीचन्दनविलेपनाम् ॥ 108 ॥

Page 9: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 9

हेमकुम्भसमप्रख्य स्तनद्वयविराजिताम् ।

रक्तवस्त्रपरीधानाम् रक्तकन्चुकसम्युताम् ॥ 109 ॥

सूक्ष्मरोमावलीयुक्त तनुमध्यविराजिताम् ।

मुक्तामाणिक्यखचित कान्चीयुतनितम्बिनीम् ॥ 110 ॥

सदाशिवान्कस्थ प्रुथुमहाजघनमण्डलाम् ।

कदलीस्तम्भसन्काश ऊरुयुग्मविराजिताम् ॥ 111 ॥

कदलीकान्तिसन्काश जन्घायुगलशोभिताम् ।

गूढगल्फद्वयोपेताम् रक्तपादयुगान्विताम् ॥ 112 ॥

ब्रह्मा-विष्णु-महादेव-शिरोमुकुटजातया ।

कान्त्या विराजितपदाम् भक्तत्राणपरायणाम् ॥ 113 ॥

इक्षुकार्मुकपुष्पेषु पाशान्कुशधराम् पराम् ।

सम्वित्स्वरूपिणीम् देवीम् ध्यायामि परमेश्वरीम् ॥ 114 ॥

प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः ।

त्वाम् तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥ 115 ॥

आग्नेय्यामीशदिग्भागे नैरुत्याम् मारुते तथा ।

मध्ये दिक्षु षडन्गानि क्रमादभ्यर्चयाम्यहम् ॥ 116 ॥

आद्याम् कामेश्वरीम् वन्दे नमामि भगमालिनीम् ।

नित्यक्लिन्नाम् नमस्यामि भेरुण्डा प्रणमाम्यहम् ॥ 117 ॥

वह्निवासाम् नमस्यामि महावज्रेश्वरीम् स्तुवे ।

शिवदूतीम् नमस्यामि त्वरिताम् कुलसुन्दरीम् ॥ 118 ॥

नित्याम् नीलपताकाम् च विजयाम् सर्वमन्गलाम् ।

ज्वालामालाम् च चित्राम् च महानित्याम् च सम्स्तुवे ॥ 119 ॥

दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् ।

मित्रेशमथ षष्ठीशमुड्डीशम् प्रणमाम्यहम् ॥ 120 ॥

चर्यानाथम् नमस्यामि लोपामुद्रामहम् भजे ।

अगस्त्यम् प्रणमस्यामि सिद्धौघे कालतापनम् ॥ 121 ॥

धर्माचार्यम् नमस्यामि मुक्तकेशीश्वरम् भजे ।

भजे दीपकलानाथम् मानवौघे ततः परम् ॥ 122 ॥

Page 10: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 10

विष्णुदेवम् नमस्यामि प्रभाकरमहम् भजे ।

तेजोदेवम् नमस्यामि मनोजमथ सम्स्तुवे ॥ 123 ॥

कल्याणदेवम् कलये रत्नदेवम् भजाम्यहम् ।

वासुदेवम् नमस्यामि श्रीरामानन्दमाश्रये ॥ 124 ॥

परमेष्ठिगुरुम् वन्दे परमम् गुरुमाश्रये ।

श्रीगुरुम् प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥ 125 ॥

कम् बिले अहम् नमस्यामि श्रीगुरोः पादुकाम् ततः ।

अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥ 126 ॥

अणिमाम् लघिमाम् वन्दे महिमाम् प्रणमाम्यहम् ।

ईशित्वसिद्धिम् वन्दे अहम् वशित्वम् च नमाम्यहम् ॥ 127 ॥

प्राकाम्यसिद्धिम् वन्दे अहम् भुक्तिमिच्छामहम् भजे ।

प्राप्तिसिद्धिम् सर्वकामप्रदा सिद्धिमहम् भजे ॥ 128 ॥

मध्यमे चतुरस्रे अहम् ब्राह्मीम् माहेश्वरीम् भजे ।

कौमारीम् वैष्णवीम् वन्दे वाराहीम् प्रणमाम्यहम् ॥ 129 ॥

माहेन्द्रीमपि चामुण्डाम् महालक्ष्मीमहम् भजे ।

त्रुतीये चतुरस्रे अहम् सर्वसन्क्षोभिणीम् भजे ॥ 130 ॥

सर्वविद्राविणीम् मुद्राम् सर्वाकर्षिणिकाम् भजे ।

मुद्राम् वशन्करीम् वन्दे सर्वोन्मादिनिकाम् भजे ॥ 131 ॥

भजे महान्कुशाम् मुद्राम् खेचरीम् प्रणमाम्यहम् ।

बीजमुद्राम् योनिमुद्राम् भजे सर्वत्रिखण्डिनीम् ॥ 132 ॥

त्रैलोक्यमोहनम् चक्रम् नमामि ललिते तव ।

नमामि योगिनीम् तत्र प्रकटाख्यामभीष्टदाम् ॥ 133 ॥

सुधार्णवासनम् वन्दे तत्र ते परमेश्वरि ।

चक्रेश्वरीम् तत्र वन्दे त्रिपुराम् परमेश्वरीम् ॥ 134 ॥

सर्वेसन्क्षोभिणीम् मुद्राम् ततो अहम् कलये शिवे ।

अथा अहम् षोडशदले कामाकर्षणिकाम् भजे ॥ 135 ॥

बुद्ध्याकर्षणिकाम् वन्दे अहन्कार्षणीम् भजे ।

शब्दाकर्षणिकाम् वन्दे स्पर्शाकर्षणिकाम् भजे ॥ 136 ॥

Page 11: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 11

रूपाकर्षणिकाम् वन्दे रसाकर्षणिकाम् भजे ।

गन्धाकर्षणिकाम् वन्दे चित्ताकर्षणिकाम् भजे ॥ 137 ॥

धैर्याकर्षणिकाम् वन्दे स्म्रुत्याकर्षणिकाम् भजे ।

नामाकर्षणिकाम् वन्दे बीजाकर्षणिकाम् भजे ॥ 138 ॥

आत्माकर्षणिकाम् वन्दे ह्यम्रुताकर्षणीम् भजे ।

शरीराकर्षणीम् वन्दे नित्याम् श्रीपरमेश्वरीम् ॥ 139 ॥

सर्वाशापूरकम् चक्रम् कलये अहम् तवेश्वरि ।

गुप्ताख्याम् योगिनीम् वन्दे तर्ता अहम् गुप्तपूजिताम् ॥ 140 ॥

पीताम्बुजासनम् तत्र नमामि ललिते तव ।

त्रिपुरेशीम् महादेवीम् भजामीष्टार्थम्सिद्धिदाम् ॥ 141 ॥

सर्वम्विद्राविणीम् मुद्राम् तर्ता अहम् ताम् विचिन्तये ।

शिवे तवाष्टपत्रे अहमन्गकुसुमाम् भजे ॥ 142 ॥

अनन्गमेखलाम् वन्दे ह्यनन्गमदनाम् भजे ।

ततो अहम् प्रणमस्यामि ह्यनन्गमदनातुराम् ॥ 143 ॥

अनन्गरेखाम् कलये भजे ते अनन्गवेगिनीम् ।

भजे अनन्गकुशाम् देवि तव चानन्गमालिनीम् ॥ 144 ॥

सर्वसन्क्षोभणम् चक्रम् तर्ता अहम् कलये सदा ।

वन्दे गुप्तराख्याम् ताम् योगिनीम् सर्वकामदाम् ॥ 145 ॥

तत्रा अहम् प्रणमस्यामि देव्यात्मासनमुत्तमम् ।

नमामि जगदीशानीमहम् त्रिपुरसुन्दरीम् ॥ 146 ॥

सर्वाकर्षणिकाम् मुद्राम् तत्रा अहम् कलयामि ते ।

भुवनारे तव शिवे सर्वसन्क्षोभिणीम् भजे ॥ 147 ॥

सर्वविद्राविणीम् वन्दे अहम् सर्वाकर्षि णिकाम् भजे ।

सकलाह्लादिनीम् वन्दे सर्वसम्मोहिनीम् भजे ॥ 148 ॥

सकल स्तम्भिनीम् वन्दे कलये सर्वज्रुम्भिनीम् ।

वशन्करीम् नमस्यामि सर्वरन्जनिकाम् भजे ॥ 149 ॥

सकलोन्मादिनीम् वन्दे भजे सर्वार्थसाधिनीम् ।

सम्पत्तिपूरिणीम् वन्दे सर्वमन्त्रमयीम् भजे ॥ 150 ॥

Page 12: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 12

भजाम्यहम् ततः शक्तिम् सर्वद्वन्द्व क्षयन्करीम् ।

तत्रा अहम् कलये चक्रम् सर्वसौभाग्यदायकम् ॥ 151 ॥

नमामि जगताम् धात्रीम् सम्प्रदायाख्ययोगिनीम् ।

शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥ 152 ॥

नमामि जगदीशानीमहम् त्रिपुरवासिनीम् ।

कलये अहम् तव शिवे मुद्राम् सर्वशन्करीम् ॥ 153 ॥

बहिर्दशारे ते देवि सर्वसिद्धिप्रदाम् भजे ।

सर्वसम्पत्प्रदाम् वन्दे भजे सर्वप्रियन्करीम् ॥ 154 ॥

नमाम्यहम् ततो देवीम् सर्वमन्गलकारिणीम् ।

सर्वकामप्रदाम् वन्दे सर्वदुह्खविमोचिनीम् ॥ 155 ॥

सर्वम्रुत्युप्रशमनीम् सर्वविघ्ननिवारिणीम् ।

सर्वान्गसुन्दरीम् देवीम् सर्वसौभाग्यदायिनीम् ॥ 156 ॥

सर्वार्थसाधकम् चक्रम् तथा अहम् कलये सदा ।

कलयामि ततो देवीम् कुलोत्तीर्णाख्ययोगिनीम् ॥ 157 ॥

सर्वमन्त्रासनम् वन्दे त्रिपुराश्रीयमाश्रये ।

कलयामि ततो मुद्राम् सर्वोन्मादनकारिणीम् ॥ 158 ॥

अन्तर्दशारे ते देवि सर्वग्याम् प्रणमाम्यहम् ।

सर्वशक्तिम् नमस्यामि सर्वैश्वर्यप्रदाम् भजे ॥ 159 ॥

सर्वग्यानमयीम् वन्दे सर्वव्याधिविनाशिनीम् ।

सर्वाधारस्वरूपाम् च सर्वपापहराम् भजे ॥ 160 ॥

सर्वानन्दमयीम् वन्दे सर्वरक्षास्वरूपिणीम् ।

प्रणमामि महादेवीम् सर्वेप्सितप्रदाम् भजे ॥ 161 ॥

सर्वरक्षाकरम् चक्रम् तत्रा अहम् कलये सदा ।

निगर्भयोगिनीम् वन्दे तत्रा अहम् परमेश्वरीम् ॥ 162 ॥

साध्यसिम्हासनम् वन्दे भजे त्रिपुरमालिनीम् ।

कलयामि ततो देवि मुद्राम् सर्वमहान्कुशाम् ॥ 163 ॥

अष्टारे वशिनीम् वन्दे भजे कामेश्वरीम् सदा ।

मोदिनीम् विमलाम् वन्दे ह्यरुणाम् जयिनीम् भजे ॥ 164 ॥

Page 13: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 13

सर्वेश्वरीम् नमस्यामि कौलिनीम् प्रणमाम्यहम् ।

सर्वरोगहरम् चक्रम् तवा अहम् देवि चिन्तये ॥ 165 ॥

रहस्ययोगिनीम् देवीम् सदा अहम् कलयामि ते ।

नमामि त्रिपुरासिद्धाम् भजे मुदाम् च खेचरीम् ॥ 166 ॥

महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि ।

नमामि ज्रुम्भ्णान बाणान् चापम् सम्मोहनम् भजे ॥ 167 ॥

पाशम् वशन्करम् वन्दे भजे स्तम्भनमन्कुशम् ।

त्रिकोणे अहम् जगद्धात्रीम् महाकामेश्वरीम् भजे ॥ 168 ॥

महावज्रेश्वरीम् वन्दे महाश्रीमालिनीम् भजे ।

महाश्रीसुन्दरीम् वन्दे सर्वकामफलप्रदाम् ॥ 169 ॥

सर्वसिद्धिप्रदम् चक्रम् तव देवि नमाम्यहम् ।

नमाम्यतिरहस्याख्याम् योगिनीम् तत्र कामदाम् ॥ 170 ॥

त्रिपुराम्बाम् नमस्यामि बीजमुद्राम् नमाम्यहम् ।

मूलमन्त्रेण ललिते त्वाम् बिन्दौ पूजयाम्यहम् ॥ 171 ॥

सर्वानन्दमयम् चक्रम् नमामि ललिते तव ।

परापर रहस्याख्याम् योगिनीम् कलये सदा ॥ 172 ॥

महाचक्रेश्वरीम् वन्दे योनिमुद्रामहम् भजे ।

धूपादिकम् सर्वमयि ते कल्पयाम्यहम् ॥ 173 ॥

त्वत्प्रीयते महामुद्राम् दर्शयामि ततः शिवे ।

त्रिधा त्वाम् मूलमन्त्रेण तर्पयामि ततः शिवे ॥ 174 ॥

शाल्यन्नम् मधुसम्युक्तम् पायसापूपसम्युतम् ।

घ्रुतसूपसमायुक्तम् सर्वभक्ष्यसमन्वितम् ॥ 175 ॥

ससितम् क्षीरसम्युक्तम् बहुशाकसमन्वितम् ।

निक्षिप्य कान्चने पात्रे नैवेद्यम् कल्पयामि ते ॥ 176 ॥

सन्कल्प्य बिन्दुना वक्त्रम् कुचौ बिन्दुद्वयेन च ।

योनिम् तु सपरार्धेन क्रुत्वा श्रीत्रिपुरे तव ॥ 177 ॥

एतत् कामकलारूपम् भक्तानाम् सर्वकामदम् ।

sarvasampatpradam vande namaste tripureshvari || 178 ||

Page 14: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 14

वामभागे त्रिकोणम् च व्रुत्तम् च चतुरस्रकम् ।

क्रुत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥ 179 ॥

वाग्भवाद्यम् नमस्यामि तत्र व्यापकमण्डलम् ।

जलयुक्तार्दान्नयुक्तम् मकारत्रयभाजनम् ॥ 180 ॥

तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् ।

नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥ 181 ॥

नमः परशिवान्कस्थे नमस्त्रिपुरसुन्दरि ।

प्रदक्षिणाम् नमस्कारम् मनसा अहम् करोमि ते ॥ 182 ॥

ततः सकलमन्त्राणाम् सम्राग्यीम् परमेश्वरीम् ।

प्रजपामि महाविद्याम् त्वत्प्रीत्यार्थमहम् सदा ।

तव विद्याम् प्रजप्त्वा अथ स्तौमि त्वाम् परमेश्वरीम् ॥ 183 ॥

महादेवि महेशानि सदाशिव महाप्रिये ।

महानित्ये महासिद्धे त्वामहम् शरणम् व्रजे ॥ 184 ॥

जय त्वम् त्रिपुरे देवि ललिते जगदीश्वरि ।

सदाशिवप्रियकरि पाहि माम् करुणाकरि ॥ 185 ॥

जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे ।

जगन्मये जगस्तुल्ये गौरि त्वमाहमाश्रये ॥ 186 ॥

अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि ।

गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥ 187 ॥

जयादिदेवदेवेशि ब्रह्ममातर्नमो अस्तु ते ।

विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥ 188 ॥

ब्रह्मादिसुरसम्स्तुत्ये लोकत्रयवशन्करि ।

सर्वसम्पत्प्रदे नित्ये त्वामहम् कलये सदा ॥ 189 ॥

नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये ।

अणिमादिगुणाधारे त्वाम् सदा कलयाम्यहम् ॥ 190 ॥

ब्राह्म्यादिमात्रुसम्स्तुत्ये सर्वावरणसम्युते ।

ज्योतिर्मये महारूपे पाहि माम् त्रिपुरे सदा ॥ 191 ॥

लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते ।

भजामि तव पादाब्जम् सर्वकामफलप्रदम् ॥ 192 ॥

Page 15: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 15

सर्वशक्तिसमोपेतम् सर्वाभीष्टफलप्रदे ।

नमामि तव पादाब्जम् देवि त्रिपुरसुन्दरि ॥ 193 ॥

त्वत्प्रियार्थम् ततः काम्श्चिच्छक्तिम् सम्पूज्याम्यहम् ।

मपन्चकेन ताम् शक्तिम् तर्पयामि महेश्वरि ॥ 194 ॥

तयोपेतम् हविह्शेषम् चिदग्नौ प्रजुहोम्यहम् ।

त्वत्प्रियार्थम् महादेवि ममाभीष्टार्थसिद्ध्ये ॥ 195 ॥

बद्ध्वा ताम् खेचरीम् मुदाम् क्षमस्वोद्वासयाम्यहम् ।

तिष्ठ मे ह्रुदये नित्यम् त्रिपुरे परमेश्वरि ॥ 196 ॥

जगदम्बे महाराग्यि महाशक्ति शिवप्रिये ।

ह्रुच्चक्रे तिष्ठ सततम् महात्रिपुरसुन्दरि ॥ 197 ॥

सर्वलोकैकसम्पूज्ये सकलावरणैर्युते ।

ह्रुच्चक्रे तिष्ठ मे नित्यम् महात्रिपुरसुन्दरि ॥ 198 ॥

|| फलश्रुतिः ॥

एतत् त्रिपुरसुन्दर्या ह्रुदयम् सर्वकामदम् ।

महारहस्यम् परमम् दुर्लभम् दैवतैरपि ॥ 1 ॥

साक्षात् सदाशिवेनोक्तम् गुह्याद्गुह्यमनुमत्तमम् ॥ 2 ॥

यः पठेन्नित्यमेकाग्रः श्रुणुयाद् वा समाहितः ।

नित्यपूजाफलम् देव्याः स लभेन्नात्रः सम्शयः ॥ 3 ॥

पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः ।

सर्वजन्म समुद्भूतैर्ग्यान क्रुतैरपि ॥ 4 ॥

सर्वक्रतुषु यत्पुण्यम् सर्वतीर्थेषु यत् फलम् ।

तत्पुण्यम् लभते नित्यम् मानवो नात्र सम्शयः ॥ 5 ॥

अचलाम् लभते लक्ष्मीम् त्रैलोक्ये चापि दुर्लभाम् ।

साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥ 6 ॥

अष्टैश्वर्यमवाप्नोति स शीघ्रम् मानवोत्तमः ।

गुटिका पादुका सिद्ध्याद्यष्टकम् शीघ्रमश्नुते ॥ 7 ॥

शन्खाद्या निध्यो वा अपि तम् नित्यम् पर्युपासते ।

Page 16: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 16

वश्यादीन्यष्टकर्माणि शीघ्रम् सिद्ध्यन्ति सर्वदा ॥ 8 ॥

Page 17: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 17

भूलोकस्थाः सर्वनार्यः पातालस्थाः सदान्गनाः ।

सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥ 9 ॥

रमन्ते तेन सततम् शीघ्रम् वश्या न सम्शयः ।

राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥ 10 ॥

अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः ।

रुषयो मुनयो यक्षास्तम् नित्यम् पर्युपासते ॥ 11 ॥

महतीम् कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् ।

परमम् योगमासाद्य खेचरो जायते सदा ॥ 12 ॥

अपम्रुत्युविनिर्मुक्तः कालम्रुत्युविवर्जितः ।

परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥ 13 ॥

अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा ।

मूढो अपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥ 14 ॥

ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः ।

एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥ 15 ॥

तद्गात्रम् प्राप्य सकलम् विषम् सद्यो विनश्यति ।

सहस्रकामसन्काशः कान्त्या यः सर्वदा भवेत् ॥ 16 ॥

तस्मादेतत् पठेत् स्तोत्रम् त्रिपुराह्रुदयम् शुभम् ।

जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥ 17 ॥

सान्गम् त्रिपुरसुन्दर्या नित्यपूजाफलम् लभेत् ।

विमुक्तो रोगसन्घातैरारोग्यम् महदश्नुते ॥ 18 ॥

प्राप्नोति महदैश्वर्यम् सर्वविद्यानिधिर्भवेत् ।

तत्करस्पर्शमात्रेण नरो ब्राह्मणताम् लभेत् ॥ 19 ॥

मुच्यते सकलैर्विघ्नेः स नित्यम् मानवोत्तमः ।

स भुन्क्ते सकलान् भोगान् दुर्लभाम्श्च दिने दिने ॥ 20 ॥

लभते पुत्रपौत्राम्श्च महालक्ष्मीसमन्वितान् ।

परमायुष्यसम्युक्तान् साक्षच्छिवसमान् गुणैः ॥ 21 ॥

स्रुष्टिपालनसम्हारकर्तेवायम् सदा भवेत् ।

यस्ते क्रुपावान् भवति स त्रिमूर्तिर्न सम्शयः ॥ 22 ॥

Page 18: Lalita Hrudaya Stotram - · PDF fileSHREE LALITA HRUDAYA STOTRAM 1 श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम् अथ श्री ललिता ह्रुदय स्तोत्रम् श्री ललिता त्रिपुरसुन्दर्यै नमः

SHREE LALITA HRUDAYA STOTRAM

WWW.BHARATIWEB.COM 18

तत्समीपस्थितः शीघ्रम् सदा जातिस्मरोभवेत् ।

तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥ 23 ॥

चिन्तामणिश्च सततम् तिष्ठत्येव न सम्शयः ।

महाजयमवाप्नोति सदा सर्वत्र मानवः ॥ 24 ॥

वज्रकायसमो भूत्वा चरत्येव जगत्ययम् ।

महासुखी भवेन्नित्यम् परमात्मा भवेत् सदा ॥ 25 ॥

मुच्यते सकलेभ्यो अपि बन्धनैः श्रुन्खलादिभिः ।

तम् पूजयन्ति सततम् हरिरुद्रादयो अपि च ॥ 26 ॥

शुभमेव भवेन्नित्यम् सदापद्भिर्विमुच्यते ।

देवगन्धर्वरक्षाद्यैः ब्रह्माद्यैरपि दुर्लभान् ॥ 27 ॥

प्राप्नोति सकलान् कामान् शीघ्रमेव न सम्शयः ।

दिव्यभोगयुतो दिव्यकन्याभिः सह सम्युतः ॥ 28 ॥

विमानम् स समास्थाय दिव्याभरणभूषितः ।

दिव्यचन्दनलिप्तान्गः सदा विम्शतिवार्षिकः ॥ 29 ॥

स भुन्क्ते सकलान् भोगान् देवलोके नरः सदा ।

तस्मादेतत् पठेत् स्तोत्रम् त्रिपुराह्रुदयम् शुभम् ।

जपेद्यः सततम् भक्त्या भवेत् साक्षात् सदा शिवः ॥ 30 ॥

|| इति श्री रुद्रयामले ईश्वरपार्वतीसम्वादे श्री ललितात्रिपुरसुन्दरी ह्रुदय स्तोत्रम्

सम्पूर्णम् ॥