matuh pathah - 11 (तुदादिगणे इगन्तधातवः)

4
मातुः पाठः - ११ ( तुदािदगणे इगनतधातवः ) एतावता असमाििः दषं यत् इगनतधातवः िियमािुसारं पवत तनते | भवािदगणे िदवािदगणे च गणिियमम् अिुसृतय यथा िवकरणपतययसय सविावः, तथा एव इगनतधातूिाम् अङकाय तम् | भवािदगणे शप् िपत् अतः सवत इगनतधातौ गुणः—िी ि, िि, कृ कर् इित | िदवािदगणे शयि् अिपत् अतः सवत इगनतधातुः यथावत् ितषित—ििद् ििद् , तुष् तुष् , ित् ित् इित | अतः भवािदगणे िदवािदगणे च इगनतधातवः सामानयाः इित उचयते | परनतु तुदािदगणे इगनतधातवः िवशेषधातवः सिनत | िकमथतिमित अत दशयताम् | इगनतधातवः = इक् पतयाहारसय कशचि सदसयः अनते येषां ते | इक् पतयाहारः िाम इ, , , | अतः अिसमि् इकारानतधातवः, उकारानतधातवः, ऋकारानतधातवः च अनतितूताः | श इित िवकरणपतययः | अयं श पतययः साव तधातुकः (ि तङ् -िश तसावतधा तुकम् ), अिपत् (पकारः इत् यसय ि), िङदत् (ि ि ङित च ), अजािद (अच् आदौ यसय सः) | अतः सङेपे अजािद अिपत् इित वदेम | एतावता वयं दषवनतः यत् वयाकरणलोके इ, , ऋ इतयेषां काय तदयं समिवित— . गुणादेशः | िम इ , , अर् इित | . यण् आदेशः (इको यणिच ) | िम इ य् , उ व् , ऋ र् इित | अधुिा एकं तृतीयं काय तम् अिप समिवित इित बोधयम्— ३. इयङ् , उवङ् , िरङ् इतयादेशाः | िम इ इय् , उ उव् , ऋ िर इित | कुत एतादशकाय तसय अवसरः पापः इित अधः पशयेम | A. इकारानतधातवः श इित िवकरणपतययः अजािद अिपत् इित कारणतः एकं सूतम् अत कायय करोित— अिच श िुधातुभुवां यवो िरयङुवङौ (६.४.७७, लघु० १९९) | अिेि इकारानतधातूिाम् इयङ् आदेशः िवित अजािद अिपित* पतयये परे | कमेण इदं कायअवलोकयेम | तुदािदगणीयः िर इित धातुः | १. अयं िर धातुः यिद भवािदगणे अििवषयत्, तिह त लिि िकं रपम् अििवषयत् इित िचनतयेम | ि+ लि् ि+ िि+ शप् + िि+ + ि(सावतधा तुकाधतधा तुकयोः ) रे + + ि(एचोऽयवायावः ) रय् + + ि= रयित | इदं केवलं िचनतिाथय िकल; अयं िर धातुः भवादौ िािसत अतः इदं रपं ि समिवित | २. अयं िर धातुः यिद तुदािदगणे सामानयधातुः अििवषयत्, तिह त लिि िकं रपम् अििवषयत् इित िचनतयेम | ि+ लि् ि+ िि+ + िि+ + िसावतधा तुकाधतधा तुकयोः इतयिेि गुणपािपः सावतधा तुकम् अिपत् इतयिेि श िङदत्, ि िङ ित च इतयिेि गुणििषेधः ि+ + ियण् -सनधेः पािपः (इको यणिच ) र्यित | इदं के वलं िचनतिाथय िकल; अयं िर धातुः तुदािदगणे सामानयधातुः िािसत अतः इदं रपं ि समिवित | ३. वसतुिसथितः का इित अगे पशयेम | ि+ लि् ि+ िि+ + िि+ + ि

Upload: bhairavanatha

Post on 14-Jan-2016

265 views

Category:

Documents


0 download

DESCRIPTION

mAtuH pAThaH

TRANSCRIPT

Page 1: mAtuH pAThaH - 11 (तुदादिगणे इगन्तधातवः)

मात ु ः पाठः - ११ ( त ुदािदगणे इगनतधातवः )

एतावता असमाििः दषं यत्‌ इगनतधातवः िियमािुसार ंपवततनते | भवािदगणे िदवािदगणे च गणिियमम्‌ अिुसृतय यथा िवकरणपतययसय सविावः, तथा एव इगनतधातूिाम्‌ अङकायतम्‌ | भवािदगणे शप्‌ िपत्‌ अतः सवतत इगनतधातौ गुणः—िी िे→ , ि ू

िो→ , कृ कर्‌ इित → | िदवािदगणे शयि्‌ अिपत्‌ अतः सवतत इगनतधातुः यथावत्‌ ितषित—ििद‌ ् ििद‌्→ , तुष्‌ तुष्‌→ , िृत्‌ → िृत्‌ इित | अतः भवािदगणे िदवािदगणे च इगनतधातवः सामानयाः इित उचयते | परनतु तुदािदगणे इगनतधातवः िवशेषधातवः सिनत | िकमथतिमित अत दशयताम्‌ |

इगनतधातवः = इक्‌ पतयाहारसय कशचि सदसयः अनते येषां ते | इक्‌ पतयाहारः िाम इ, उ, ऋ, ऌ | अतः अिसमि्‌ इकारानतधातवः, उकारानतधातवः, ऋकारानतधातवः च अनतित ूताः |

श इित िवकरणपतययः | अयं श पतययः सावतधातुकः (ितङ्‌ -िशतसावतधात ुकम ्), अिपत्‌ (पकारः इत्‌ यसय ि), िङदत् (ििङित च), ‌ अजािद (अच्‌ आदौ यसय सः) च | अतः सङेपे अजािद अिपत्‌ इित वदेम |

एतावता वयं दषवनतः यत्‌ वयाकरणलोके इ, उ, ऋ इतयेषां कायतदयं समिवित—१. गुणादेशः | िाम इ ए→ , उ ओ→ , ऋ अर्‌ इित → |

२. यण्‌ आदेशः (इको यणिच) | िाम इ य्‌→ , उ व्‌→ , ऋ र्‌ इित → |

अधुिा एकं तृतीयं कायतम्‌ अिप समिवित इित बोधयम्‌—३. इयङ्‌, उवङ्‌, िरङ्‌ इतयादेशाः | िाम इ इय्‌→ , उ उव्‌→ , ऋ िर इित → | कुत एतादशकायतसय अवसरः पापः इित अधः पशयेम |

A. इकारानतधातवः

श इित िवकरणपतययः अजािद अिपत्‌ इित कारणतः एकं सूतम्‌ अत कायय करोित— अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ (६.४.७७, लघु० १९९) | अििे इकारानतधातूिाम्‌ इयङ्‌ आदेशः िवित अजािद अिपित * पतयये पर े | कमेण इद ंकायय अवलोकयेम | तुदािदगणीयः िर इित धातुः |

१. अयं िर धातुः यिद भवािदगणे अििवषयत्‌, तिहत लिि िकं रपम्‌ अििवषयत्‌ इित िचनतयेम | िर + लि्‌ िर → + ित िर → + शप्‌ + ित िर → + अ + ित → (सावतधात ुकाधतधात ुकयोः) र‌ े + अ + ित → (एचोऽयवायावः) रय्‌ + अ + ित = रयित | इद ंकेवलं िचनतिाथय िकल; अयं िर धातुः भवादौ िािसत अतः इद ंरपं ि समिवित |

२. अयं िर धातुः यिद तुदािदगणे सामानयधातुः अििवषयत्‌, तिहत लिि िकं रपम्‌ अििवषयत्‌ इित िचनतयेम | िर + लि्‌ िर→ + ित िर → + श + ित िर → + अ + ित → सावतधात ुकाधतधात ुकयोः इतयिेि गुणपािपः → सावतधात ुकम ् ‌ अिपत ् ‌

इतयिेि श िङदत्‌, ििङित च इतयिेि गणुििषेधः िर → + अ + ित यण्‌→ -सनधेः पािपः (इको यणिच) → र्‌यित | इदं केवलं िचनतिाथय िकल; अयं िर धातुः तुदािदगणे सामानयधातुः िािसत अतः इद ंरपं ि समिवित |

३. वसतुिसथितः का इित अगे पशयेम | िर + लि्‌ िर → + ित िर → + श + ित िर → + अ + ित →

Page 2: mAtuH pAThaH - 11 (तुदादिगणे इगन्तधातवः)

सावतधात ुकाधतधात ुकयोः इतयिेि गुणपािपः → सावतधात ुकम ् ‌ अिपत ् ‌ इतयिेि श िङदत्‌, ििङित च इतयिेि गुणििषेधःः िर → + अ + ित यण्‌→ -सनधेः पािपः (इको यणिच) → श पतययः अजािद अिपत्‌ अतः यण्‌-सिनध ंपबाधय इयङ्‌ आदेशः िवित |

अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ = शिशुच धातुशच, भुशच तयोः इतरतेरदनदः शिुधातुभुवः, तेषां शिुधातुभुवाम्‌ | इशच उशच तयोः इतरतेरदनदः यू, तयोः यवोः | इयङ्‌ च उवङ्‌ च तयोः इतरतेरदनदः, इयङुवङौ | अिच सपमयनत,ं शिुधातुभुवां षषटनतं, यवोः षषटनतं, इयङुवङौ पथमानतम्‌, अिेकपदिमद ंसूतम्‌ | (िकित िङित) अिच परे, एतेषां सवेषां (शिुधातुभुवां) सथािे इयङ्‌ उवङ्‌ वा आदेशः िवित इतयथतः | केषां सथािे ? शिुपतययानतसय (सवािदगणसय अङसय यथा शिि,ु िचिु वा), इकारानत-

उकारानतधातवोः, भधुातोः सथािे | यवोः इित एकं िवशेषणं, "धातु" शबदसय | बदुं यतोिह शिपुतययानताङम्‌ अिप, भु धातुः अिप उकारानतः एव अतः तत इयङ्‌ इतयसय पसििः ि अहतित | तिहत अत ििषकषतः एव ंयत्‌ "धातु" इतयेव अविशषयते यसय कृते यवोः इित िवशेषणं योगयम्‌ | अिेकाल् ‌ िशतसवत सय (१.१.५५, लघु० ४५) इित सूतं वदित यत्‌ पतययः अिेकाल्‌ अिसत चेत्‌ (पत्येये एकः एव वणतः ि अिप तु अिेके वणातः), तिहत सवतसय, िाम सवातङसय सथािे आदेशः आयाित | इयङ्‌ इतयिसमि्‌ पतयये ङकारसय अकारसय च इत्‌-संजा िवित अतः इय्‌ इित अविशषयते | इय्‌ इतयिसमि्‌ एकः एव वणतः ि अिप तु तसमात्‌ अिधकाः वणातः (“इ”, “य्‌” इित), अतः अिेकाल्‌ अिसत | तिहत अत पणूतसय "िर" इतयसय सथािे इयङ्‌ इित इद ंसूतं विि | परनतु िङचच (१.१.५३, लघु० ४६) तसय अपवादसूतम्‌ | इद ंसूतं विि यत्‌ आदेशः िङत्‌ चेत्‌, तिहत अिेकाल्‌ चेदिप अङसय अनतयसय एव सथािे आदेशः इित | अतः िर धातौ इकारसथािे इय्‌ आदेशः |

िर + अ + ित र्‌ → + इय्‌ + अ + ित िरयित इित रपं ििषपनम्‌ → |

तुदािदगणे चतवारः इकारानतधातवः िर, िप, िध, िि | एषां सवेषां कायय िर यथावत्‌ अतः िरयित, िपयित, िधयित, िियित इित |

. B उकारानतधातवः

श इित िवकरणपतययः अजािद अिपत्‌ इित उिं; तसमात्‌ कारणात्‌ अत पिुः इद ंसूतम्‌ पवततते— अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ (६.४.७७, लघु० १९९) | अििे उकारानतधातूिाम्‌ उवङ्‌ आदेशः िवित अजािद अिपित पतयये पर े | कमेण इद ंकायय अवलोकयेम | तुदािदगणीयः ग ु इित धातुः |

१. अयं ग ुधातुः यिद भवािदगणे अििवषयत्‌, तिहत लिि िकं रपम्‌ अििवषयत्‌ इित िचनतयेम | गु + लि्‌ ग ु→ + ित ग ु→ + शप्‌ + ित ग ु→ + अ + ित → (सावतधात ुकाधतधात ुकयोः) गो + अ + ित → (एचोऽयवायावः) गव्‌ + अ + ित = गवित | इद ंकेवलं िचनतिाथय िकल; अयं ग ुधातुः भवादौ िािसत अतः इद ंरपं ि समिवित |

२. अयं ग ुधातुः यिद तुदािदगणे सामानयधातुः अििवषयत्‌, तिहत लिि िकं रपम्‌ अििवषयत्‌ इित िचनतयेम | ग ु + लि्‌ गु → + ित ग ु→ + श + ित ग ु→ + अ + ित → सावतधात ुकाधतधात ुकयोः इतयिेि गुणपािपः → सावतधात ुकम ् ‌ अिपत ् ‌ इतयिेि श िङदत्‌, ििङित च इतयिेि गणुििषेधः गु → + अ + ित यण्‌→ -सनधेः पािपः (इको यणिच) → गवित | इद ंकेवलं िचनतिाथय िकल; अयं ग ुधातुः तुदािदगणे सामानयधातुः िािसत अतः इद ंरपं ि समिवित |

Page 3: mAtuH pAThaH - 11 (तुदादिगणे इगन्तधातवः)

३. वसतुिसथितः का इित अगे पशयेम | गु + लि्‌ ग ु→ + ित ग ु→ + श + ित ग ु→ + अ + ित → सावतधात ुकाधतधात ुकयोः इतयिेि गुणपािपः → सावतधात ुकम ् ‌ अिपत ् ‌ इतयिेि श िङदत्‌, ििङित च इतयिेि गुणििषेधःः ग ु→ + अ + ित यण्‌→ -सनधेः पािपः (इको यणिच) → श पतययः अजािद अिपत्‌ अतः यण्‌-सिनध ंपबाधय उवङ्‌ आदेशः िवित |

अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ इतयसय अथतः उपिर दतः | अत गु धातुः उकारानतः अतः उकारसय सथािे उवङ्‌ आदेशः ि तु इयङ्‌, इतयेव िेदः | यतः सूतं विि यत्‌ इकारानतधातोः सथािे इयङ्‌, उकारानतधातोः सथािे उवङ्‌ इित | तदा उवङ्‌ आदेशः कसय सथािे इित चेत्‌, पुिः अिेकाल ् ‌ िशतसवत सय इतयसय अपवादे िङचच सूचयित यत्‌ अनतयसय एव आदेशः | तिहत यण्‌ पबाधय उवङ‌ आदेशः िवित अनतयसय उकारसय सथािे |

ग्‌ + उव्‌ + अ + ित गवुित इित रपं ििषपनम्‌ → |

तुदािदगणे षि्‌ उकारानतधातवः गु, धु, कुङ्‌, णू, धू, षू इित | एषां सवेषां कायय ग ुयथावत्‌ अतः गुवित, धुवित, कुवते (िङत्‌ अतः आतमिेपिदधातुः), िुवित, धुवित, सुवित इित |

. C ऋकारानतधातवः

तुदािदगणे श िवकरणपतययः आयाित इित जातम्‌ | तसमात्‌ कारणात्‌ अत िरङशयिगलङु (७.४.२८, लघु० ५४३) इित सूत ंकायय करोित | अिेि ऋकारानतधातूिां िरङ्‌ आदेशः िवित, श पतययः पर ेअिसत चेत्‌ | कमेण इद ंकायय अवलोकयेम | तुदािदगणीयः मृङ्‌ इित धातुः |

१. अयं मृङ्‌ धातुः यिद भवािदगणे अििवषयत्‌, तिहत लिि िकं रपम्‌ अििवषयत्‌ इित िचनतयेम | ङकारसय इत्‌-संजा अतः मृ अविशषयते; िङत्‌ अतः आतमिेपिदधातुः (अिुदातिङत आतमिेपदम ् ‌ [१.३.१२, लघु० ३७८ ) ] | मृ + लि्‌ मृ → + ते

मृ → + शप्‌ + ते मृ → + अ + ते → (सावतधात ुकाधत धात ुकयोः) मर्‌ + अ + ते = मरते | इद ंकेवलं िचनतिाथय िकल; अयं मृङ्‌ धातुः भवादौ िािसत अतः इद ंरपं ि समिवित |

२. अयं मृङ्‌ धातुः यिद तुदािदगणे सामानयधातुः अििवषयत्‌, तिहत लिि िकं रपम्‌ अििवषयत्‌ इित िचनतयेम | मृ + लि्‌ मृ→ + ते मृ → + श + ते मृ → + अ + ते → सावतधात ुकाधत धात ुकयोः इतयिेि गणुपािपः → सावतधात ुकम ् ‌ अिपत ् ‌

इतयिेि श िङदत्‌, ििङित च इतयिेि गणुििषेधः मृ → + अ + ते यण्‌→ -सनधेः पािपः (इको यणिच) → मते | इदं केवलं िचनतिाथय िकल; अयं मृङ्‌ धातुः तुदािदगणे सामानयधातुः िािसत अतः इद ंरपं ि समिवित |

३. वसतुिसथितः का इित अगे पशयेम |

िरङशयिगलङु = शशच यक्‌ च िलङ्‌ च तेषािमतरतेरदनदः शयिगलङः, तेषु शयिगलङु | िरङ्‌ पथमानतं, शयिगलङु सपमयनतं, िदपदिमद ंसूतम्‌ | अिुवृित-सिहत ंसूतं एव—ं िरङ्‌ शयिगलङु िय असावतधातुके ऋतः अङसय | श यक्‌ इतयेतयोः, यकारादौ

Page 4: mAtuH pAThaH - 11 (तुदादिगणे इगन्तधातवः)

िलिङ च असावतधातुके पर ेऋकारानतसय अङसय िरङ्‌ इतयादेशः िवित | मृङ्‌ धातुः तुदािदगणीयः अतः श-पतययः परः आयाित | िरङ्‌ इित पतययः, अत ङकारसय इत्‌-संजा, िर इतयविशषयते | तिहत अिेि सूतेण मृ-धातोः, पूणततया, सथािे िर | िकनतु िरङ्‌ आदेशः िङत्‌ अतः िङचच सूचयित यत्‌ अनतयसय एव आदेशः |

म्‌ + िर + अ + ते िम → + अ + ते | यण्‌-सनधेः पािपः (इको यणिच) → श पतययः अजािद अिपत्‌ अतः यण्‌-सिनधं पबाधय इयङ्‌ आदेशः िवित (अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) | इयङ्‌ आदेशः िङत्‌ अतः िङचच सूचयित यत्‌ अनतयसय एव आदेशः | तिहत अनतयसय इकारसय सथािे इय्‌ आदेशः |

म्‌ + र्‌ + इय्‌ + अ + ते िमयते इित रपं ििषपनम्‌ → |

अत एकः पशिः उदेित--यदा िरङ्‌ आदेशः िविहतः, तदा िम इित रपम्‌ | असयां िसथतयां धातुसंजा िािसत िकल, तिहत अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) इतयसय पसििः कथम्‌ ?

१.४.१ – २.२.३८ इतयेषां सूताणां मधये यावनतयः संजाः िविहताः, ताििः संजकिागसय कृते अिेकाः संजाः एकिसमि्‌ समये अहतिनत | एििः िििदतषैः सूतैः ये संजाः लििताः, ताः संजाः िवहाय अपराः संजाः सहवासाथय ि योगयाः-- अपराभयः संजाभयः एकिसमि्‌ समये एका एव सजा अहात | वृतानते कशचि धातुः अिसत, तसय धातुसंजा अिसत | अिनतरम्‌ आदेशाः संयोिजताः सिनत चेदिप धातुसंजा ितषित एव | िकनतु एकवार ंिवकरणपतययः संयोिजतः िवित, तदा अङसंजा आयाित | यदा अङसंजा आगता, तदा धातुसंजा ि ितषित | सारांशः अत यत्‌ धातुसंज-आदेशसंजयोः सहवासः िवित | परनतु धातुसंज-अङसंजयोः सहवासः िाहतः |

अत मृङ् इित धातुिा िरङ्‌ आदेशः संयोिजतः, तथािप िम इतयसय धातुसंजा वततते | अतः अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ इतयासय पसििः | इयङ्‌ इतयसय योजिेि अिप धातुसंजा अिसत-- िमय्‌ इतयसय धातुसंजा | िकनतु एकवारं यदा श िवकरणपतययः आयाित, तदा िमय िवित | असयां दशायां धातुसंजा ि ितषित, अधिुा अङसंजा एव वततते |

तुदािदगणे चतवारः ऋकारानतधातवः मृङ्‌, पृङ्‌, दङ्‌, धृङ्‌ | एषां सवेषां कायय मृङ्‌ यथावत्‌ अतः िमयते, िपयते, िियते, िधयते इित |

*हिल च इित सूते यथा, तथवै अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ इित सूते अिपित पर,े िकित पर,े िङित पर ेवा िोिम्‌, ि वा अिुवृतौ अिसत | परनतु अियोः सूतयोः कायय ि समिवित िपित पर े | अतः पािणिेः वदिसय आवशयकता िासीत्‌ | "अधतमाता लाघवेि पतुोतसव मनयनते वयैाकरणाः" इतयचुयते | अधतमातायाः अिप वयथतता ि िवित | अत असमाििः अिुमािेि अवगतमेव |

– Swarup May 2013