भगद्गीत.reshma.n.s

18
भगवदीता

Upload: gctesivani

Post on 21-Jan-2018

123 views

Category:

Education


1 download

TRANSCRIPT

Page 1: भगद्गीत.reshma.n.s

भगवदीता

Page 2: भगद्गीत.reshma.n.s

जानिवजान सिहत ं यत ् जातवा मोकमवावपन ुयात ् I

Page 3: भगद्गीत.reshma.n.s

• वासमुिनना वीरिचते महाभारते भीषम पवरिण

अनतभूरता उपिनषदसारभूत शोकसपशतैयुरक भवित भगवदीता I

Page 4: भगद्गीत.reshma.n.s

गीताधयानम्

सवोपिनषदो गावो दोगधा गोपालननदनः I पाथो वतसः सुधीभोका दगुधं गीतामतंृ महत् II

Page 5: भगद्गीत.reshma.n.s

• कमरयोग• सकामकमर• िनषकामकमर

• जानयोग• सतव• रज• तम

• धयानयोग• धयानम ्

• भिकयोग• िवसवासम्

Page 6: भगद्गीत.reshma.n.s

भगवदीता• भगवदीतायाः कालः पञसहस वषारिण अतीतािन

भवित I. • अिसमन् गनथे अषादश अधयायाः सिनत I• अषादशअधयायषेु आहतय सपशत शलोकािन सिनत

I

Page 7: भगद्गीत.reshma.n.s

भगवदीता1. अजुरनिवषादयोगः2. साखययोगः3. कमरयोगः4. जानयोगः5. सनयासयोगः6. धयानयोगः7. जानिवजानयोगः8. अकरबहयोगः9. राजयोगः

10 िवभुितयोगः11 िवशरपदशरनयोगः12 भिकयोगः13 केतकतेजािवभागयोगः14 गुणतयिवभागयोगः15 प ुरषोततमयोगः16 देवास ुरसमभितवभागयोगः17 शदा ंतयिवभागयोगः18 मोकसनयासयोगः

Page 8: भगद्गीत.reshma.n.s

गीतारहसयम्

यः सवरवािपनं ईशरं सवमनसा अवगचछित सः मुिक अवापोित I

Page 9: भगद्गीत.reshma.n.s

पजानघना भगवदीता

तवं कोऽिप वा भवतु मम

िपयतरः I

Page 10: भगद्गीत.reshma.n.s

अहम् बहािसम

माता िपता परमगुरः चराचरः सवर अहमेव I

अहमेव पुतः िशषय िनमारता उपयोक

ॐ इित I

Page 11: भगद्गीत.reshma.n.s

भगवदीता

सवकमरिवमुखम् अजुरनं

कमोतसुकं कतुर पाथरसारिथना कृता

उपदशे एव भगवदीताI

Page 12: भगद्गीत.reshma.n.s

महातमानाम् गीतनुभवाः

Page 13: भगद्गीत.reshma.n.s

सवािम िवव ेकाननदः

• सवसवभावने कमर कृतवा सवयमिप जानातु मतिमित आतमवतरकं

कायरम् I• भीरतवमेव मरणं

भिकरेव जीवनम् I

Page 14: भगद्गीत.reshma.n.s

िवव ेकाननदः• सखुं दःुखं च जीवनसय

भावौ एव नकं िदवं च I

• यथा भौितकता तयजित तथा अधयाितमकतायाः

आरमभाः भवितI

Page 15: भगद्गीत.reshma.n.s

महातमागिनधः

िवशमाता भवित गीता तया दारा सवरदा सवेषां कृते

उतघािटतमवे भवितI

Page 16: भगद्गीत.reshma.n.s

िवहाय कामानय सवारन् पुमांशरित िनसपृहः I

िनमरमो िनरहङकारः स शािनतमिधगचछित II

यः पुरषः सवारन् कामान् िवहाय िनरासकः अहङकारममतारिहतः चरित सः सवरदा शािनत

पापोितI

Page 17: भगद्गीत.reshma.n.s

जीवनम ुिकः

यः सवर सृजित यः सवर सवीकरोित चालयित च सः ईशरः I तं सवरदा भजतु तने जीवनमुकः भवतु I

Page 18: भगद्गीत.reshma.n.s

.दददवे