shrichandrashekharabharatijagadguruvirachita_shrikalatikshetrastotra

2
ीकालटीेतोम् अथरनामा िगरियो िजः परा य तपिरा । लेे सतं रमे साात् सा कालटी मद िरतं धनोत ॥१॥ ायिबोधनाथर ेेष ूयिप सस लोके । जाह यै िः तीकं सा कालटी मद िरतं धनोत ॥२॥ ता रमां कोमलिपैः िजं िरं धनं कार । ीरो य यारिः सा कालटी मद िरतं धनोत ॥३॥ नानाय माततिटन ि - थतां गृहारगतामकाषीत् । तया गयर िातारः सा कालटी मद िरतं धनोत ॥४॥ समतूतायानम- या यमगसारौमम् । यं पाृय य नः सा कालटी मद िरतं धनोत ॥५॥

Upload: chandrashekar-ramaswamy

Post on 13-Apr-2015

22 views

Category:

Documents


8 download

DESCRIPTION

श्रीकालटीक्षेत्रस्तोत्रम् Praise of Shri Kalati Kshetra, the birth place of Acharya Shankara Bhagavatpada - Composed by Shrngagiri Jagadguru Shri Chandrashekhara Bharati Swaminah

TRANSCRIPT

श्रीकालटीके्षत्रस्तोत्रम्

अन्वर्थरनामा शिशिवर्गुर्वर्रिभिख्योिद्विजः शपुर्रा शयत्र शतपश्चरिरत्वर्ा श।लेभेि शसुर्तं शशिङ्करमेवर् शसाक्षात्

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥१॥

शिुर्द्धाद्वियब्रह्मविवर्बोधनाथरके्षते्रषुर् शभिूयस्स्वर्िप शसत्सुर् शलोके श।जग्राह शयतै्रवर् शिशिवर्ः शप्रतीकं

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥२॥

स्तुर्त्वर्ा शरमां शकोमलिचरत्रपद्यैःिद्विजं शदरिरदं्र शधनदर ंशचरकार श।श्रीशिङ्करो शयत्र शदरयाद्ररिचरत्तः

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥३॥

स्नानाय शमातुर्स्तिटनीं शिवर्दररू-ितास्थतां शगहृद्विारगतामकाषीत् श।स्तुर्त्या शगुर्रुर्यरत्र शिशिवर्ावर्तारः

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥४॥

समस्तभिूताभियदरानमन्त्र-श्रुर्त्या शव्यमुर्ञ्चद्गुर्रुर्सावर्रभिौमम् श।स्वर्यं शत्वर्पावर्ृज्य शचर शयत्र शनक्रः

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥५॥

पूणारतिटन्यूिमरिवर्हीनदेरशेिससं्थािपतो शदेरिशिकपुर्ङ्गवेर्न श।राराज्यते शयत्र शसरोरुर्हाक्षः

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥६॥

यत्रािताम्बकां शशिङ्करदेरिशिकेन्द्र-मस्मद्गुर्रुर्लोकिहतकैसक्तः श।ससं्थापयामास शकृपाम्बुर्रािशिः

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥७॥

यत्रावर्नीन्द्रः शिकल शकेरलाना-मनुर्ग्रहाच्छङ्करदेरिशिकस्य श।गुर्णैः शस्वर्तुर्ल्यं शसुर्तमाप शशिीघ्रं

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥८॥

यत्रोपमन्युर्प्रमुर्खा शमुर्नीन्द्राःभिुर्व्यात्तलीलावर्पुर्षं शपुर्रािरम् श।सन्द्रषुमागत्य शधृतप्रमोदराः

सा शकालटी शमदुर्िरतं शधुर्नोतुर् श॥९॥

इतित शश्रीजगद्गुर्रुर्-शृङ्गिगिर-श्रीचरन्द्रशेिखरभिारतीस्वर्ािमिभिः शिवर्रिचरतं शश्रीकालटीके्षत्रस्तोत्रम् श