थ द §व शास्त्र ग ¡रु ¢जा€¦ · tasu bhramara-l hita hrāṇa...

8
23: पूजन-पाठ-दीप 2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji) All copyrights reserved version: 1/2014 Page 1 of 8 अथ देव-शा-गु पूजा Atha Dēva-Śāstra-guru Pūjā (कववी ानत राय जी) (Kaviśrī Dyānata Rāya Jī) (अविल छद) थम देव अररहंत, सुुत वसांत जू | गु वनरथ महत, मुकवतपुर-पथ जू || तीन रतन जग-मावह, सो ये भवयाइये | वतनकी भवि-साद, परमपद पाइये || (ailla chanda) Prathama dēva arahanta suśruta sid'dhānta jū | Guru nirgrantha mahanta mukatipura-pantha jū || īna ratana jaa-āhi s yē havi dhyā'iyē | inakī hakti-prasāda paraapada pā'iyē || (दोहा) पूजूपद अररहंत के , पूजूगु-पद सार | पूजूं देवी सरवती, वनत-वत कार || ी देव-शा-गु-समूह! अवतर! अवतर! संवौषट् ! (इवत आहवाननम्) ॐ ी देव-शा-गु-समूह! वत! वत! :! :!(इवत थापनम्) ॐ ी देव-शा-गु-समूह! मम सविवहतो भव भव वषट् ! (इवत सविविकरणम्) (Dhā) Pūjṁ pada arihanta kē, Pūjṁ guru-pada sāra | Pūjṁ dēvī sarasvatī, nita-prati aṣṭa prakāra || Ōṁ hrīṁ śrī dēva-śāstra-guru-saūha! Atra avatara! avatara! aanvaua! (Iti Āhavānana) Ōṁ hrīṁ śrī dēva-śāstra-guru-saūha! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpana) Ōṁ hrīṁ śrī dēva-śāstra-guru-saūha! Atra aa sannihit hava hava vaṣa!( Iti Sannidhikaraam) (गीता छद) सुरपवत उरग नरनाथ वतनकरर, वंदनीक सुपद-भा | अवत-शोभनीक सुवरण उवल, देख छवमोवहत सभा || वर नीर ीरसमु घट भरर, तसु बववि नचू | अररहंत ुत-वसांत गु, वनरथ वनत पूजा रचू ||

Upload: lekiet

Post on 10-Jun-2018

234 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 1 of 8

अथ दवे-शास्त्र-गरुु पजूा

Atha Dēva-Śāstra-guru Pūjā

(कववश्री द्यानत राय जी)

(Kaviśrī Dyānata Rāya Jī)

(अविल्ल छन्द)

प्रथम दवे अररहतं, सशु्रतु वसद्ातं ज ू|

गुरु वनर्ग्रन्थ महन्त, मकुवतपरु-पन्थ ज ू||

तीन रतन जग-मााँवह, सो य ेभवव ध्याइय े|

वतनकी भवि-प्रसाद, परमपद पाइय े||

(aḍilla chanda)

Prathama dēva arahanta suśruta sid'dhānta jū |

Guru nirgrantha mahanta mukatipura-pantha jū ||

īna ratana ja a- ā hi s yē havi dhyā'iyē |

inakī hakti-prasāda para apada pā'iyē ||

(दोहा)

पजूू ंपद अररहतं के, पूजू ंगरुु-पद सार |

पजूू ंदवेी सरस्वती, वनत-प्रवत अष्ट प्रकार ||

ॐ ह्रीं श्री दवे-शास्त्र-गुरु-समूह! अत्र अवतर! अवतर! संवौषट्! (इवत आहवाननम्)

ॐ ह्रीं श्री दवे-शास्त्र-गुरु-समूह! अत्र वतष्ठ! वतष्ठ! ठ:! ठ:!(इवत स्थापनम्)

ॐ ह्रीं श्री दवे-शास्त्र-गुरु-समूह! अत्र मम सविवहतो भव भव वषट्! (इवत सविविकरणम्)

(D hā)

Pūj ṁ pada arihanta kē, Pūj ṁ guru-pada sāra |

Pūj ṁ dēvī sarasvatī, nita-prati aṣṭa prakāra ||

Ōṁ hrīṁ śrī dēva-śāstra-guru-sa ūha! Atra avatara! avatara! aanvauṣaṭ! (Iti Āhavānana )

Ōṁ hrīṁ śrī dēva-śāstra-guru-sa ūha! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpana )

Ōṁ hrīṁ śrī dēva-śāstra-guru-sa ūha! Atra a a sannihit hava hava vaṣaṭ!( Iti

Sannidhikaraṇam)

(गीता छन्द)

सरुपवत उरग नरनाथ वतनकरर, वंदनीक सपुद-प्रभा |

अवत-शोभनीक सवुरण उज्ज्वल, दखे छवव मोवहत सभा ||

वर नीर क्षीरसमदु्र घट भरर, अर्ग् तस ुबहुवववि नचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

Page 2: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 2 of 8

( ītā chanda)

Surapati uraga naranātha tinakari vandanīka supada-pra hā |

Ati-ś hanīka suvaraṇa ujjvala dēkha chavi hita sa hā ||

Vara nīra kṣīrasa udra haṭa hari a ra tasu ahuvidhi nacū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

मवलन-वस्त ुहर लते सब, जल-स्वभाव मल-छीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||१||

ॐ ह्रीं श्री दवेशास्त्रगुरुभ्य: जन्मजरामृत्युववनाशनाय जलं वनवरपामीवत स्वाहा।

(D hā)

Malina-vastu hara lēta sa a, jala-sva hāva ala-chīna |

Jā s ṁ pūj ṁ para apada, dēva-śāstra-guru tīna ||1||

Ōṁ hrīṁ śrī dēvaśāstra uru hya Jan ajarā r tyuvināśanāya jalaṁ nirvapā īti svāhā |

ज ेवत्रजग-उदर मंझार प्राणी, तपत अवत ददु्र खरे |

वतन अवहत-हरन सवुचन वजनके, परम शीतलता भरे ||

तस ुभ्रमर-लोवभत घ्राण पावन, सरस चदंन वघवस सचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

Jē trija a-udara an jhāra prāṇī tapata ati dud'dhara kharē |

Tina ahita-harana suvacana jinakē para a śītalatā harē ||

Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

चदंन शीतलता करे, तपत वस्त ुपरवीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||२||

ॐ ह्रीं श्री दवेशास्त्रगुरुभ्य: संसार-तापववनाशनाय चंदनं वनवरपामीवत स्वाहा।

(D hā)

Candana śītalatā karē, tapata vastu paravīna|

Jā s ṁ pūj ṁ para apada, dēva-śāstra- uru tīna ||2||

Ōṁ hrīṁ śrī dēvaśāstra uru hya Sansāra-tāpavināśanāya candanaṁ nirvapā īti svāhā |

यह भवसमदु्र अपार तारण, के वनवमत्त सवुववि ठइर |

अवत दढृ़ परम पावन यथारथ, भवि वर नौका सही ||

Page 3: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 3 of 8

उज्ज्वल अखवंित सावल तदंलु, पुजं िरर त्रय गणु जचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

Yaha havasa udra apāra tāraṇa kē ni itta suvidhi ṭha'i |

Ati dr ṛha para a pāvana yathāratha hakti vara naukā sahī ||

Ujjvala akhaṇḍita sāli tandula pun ja dhari traya uṇa jacū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

तदंलु सावल सगुंि अवत, परम अखवंित बीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||३||

ॐह्रीं श्री दवेशास्त्रगुरुभ्यो अक्षयपदप्राप्तये अक्षतान ्वनवरपामीवत स्वाहा।

(D hā)

Tandula sāli sugandha ati, parama akhaṇḍita īna|

Jā s ṁ pūj ṁ para apada, dēva-śāstra- uru tīna ||3||

Ōṁ hrīṁ śrī dēvaśāstra uru hya akṣayapadaprāptayē akṣatān nirvapā īti svāhā |

ज ेववनयवतं सभुव्य-उर, अबंजु-प्रकाशन भान हैं |

ज ेएक मुख चाररत्र भाषत, वत्रजगमााँहह प्रिान हैं ||

लवह कंुद-कमलाददक पहुप, भव-भव कुवदेन सों बचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

Jē vinayavanta su havya-ura-ambuja-prakāśana hāna haiṁ |

Jē ēka ukha cāritra hāṣata trija a ā hiṁ pradhāna haiṁ ||

Lahi kunda-ka alādika pahupa bhava- hava kuvēdana s ṁ acū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

ववववि भााँवत पररमल समुन, भ्रमर जास आिीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||४||

ॐह्रीं श्री दवेशास्त्रगुरुभ्य: कामबाणववध्वंसनाय पुष्पं वनवरपामीवत स्वाहा।

(D hā)

Vividha hā ti pari ala su ana, hra ara jāsa ādhīna |

Jā s ṁ pūj ṁ para apada, dēva-śāstra- uru tīna ||4||

Ōṁ hrīṁ śrī dēvaśāstra uru hya Kā a āṇavidhvansanāya puṣpaṁ nirvapā īti svāhā |

Page 4: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 4 of 8

अवतसबल मदकंदपर जाको, क्षिुा उरग अमान ह ै|

दसु्सह भयानक तास ुनाशन, को सगुरुड़ समान ह ै||

उत्तम छहों रसयिु वनत, नवैदे्य करर घतृ में पचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

Atisa ala adakandarpa jāk kṣudhā-ura a a āna hai |

Dus'saha hayānaka tāsu nāśana k su-garuṛa sa āna hai ||

Utta a chah ṁ rasayukta nita naivēdya kari hr ta ēṁ pacū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

नानावववि सयंुिरस, व्यजंन सरस नवीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||५||

ॐह्रीं श्री दवेशास्त्रगुरुभ्य: क्षुिारोगववनाशनाय नैवेद्यं वनवरपामीवत स्वाहा।

(D hā)

Nānāvidhi sanyuktarasa, vyan jana sarasa navīna |

Jā s ṁ pūj ṁ para apada, dēva-śāstra- uru tīna ||5||

Ōṁ hrīṁ śrī dēvaśāstra uru hya Kṣudhār avināśanāya naivēdyaṁ nirvapā īti svāhā |

ज ेवत्रजग-उद्यम नाश कीन,े मोह-वतवमर महाबली |

हतवह कमरघाती ज्ञानदीप, प्रकाशज्योवत प्रभावली ||

इह भााँवत दीप प्रजाल, कंचन के सभुाजन में खचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

Jē trija a-udya a nāśa kīnē ha-ti ira ahā alī |

inhi kar a hātī jñānadīpa prakāśajy ti pra hāvalī ||

ha hā ti dīpa prajāla kan cana kē su hājana ēṁ khacū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

स्व-पर-प्रकाशक ज्योवत अवत, दीपक तमकरर हीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||६||

ॐह्रीं श्रीदवेशास्त्रगुरुभ्यो मोहांिकारववनाशनाय दीपं वनवरपामीवत स्वाहा।

(D hā)

Sva-para-prakāśaka jy ti ati, dīpaka ta akari hīna |

Jā s ṁ pūj ṁ para apada, dēva-śāstra- uru tīna ||6||

Ōṁ hrīṁ śrīdēvaśāstra uru hy M hāndhakāravināśanāya dīpaṁ nirvapā īti svāhā!

Page 5: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 5 of 8

जो कमर-ईंिन दहन अवि, समहू सम उद्त लस े|

वर िपू तास ुसगुन्िताकरर, सकल पररमलता हाँस े||

इह भााँवत िूप चढ़ाय वनत, भव-ज्वलन माहह नहीं पचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

J kar a-īndhana dahana a ni-sa ūha-sa a ud'dhata lasē |

Vara dhūpa tāsu su andhatākari sakala pari alatā ha sē ||

ha hā ti dhūpa caṛhāya nita hava-jvalana āhiṁ nahīṁ pacū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

अविमााँवह पररमल दहन, चदंनादद गणुलीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||७||

ॐह्रीं श्रीदवेशास्त्रगुरुभ्यो अष्टकमरववध्वन्सनाय िूपं वनवरपामीवत स्वाहा।

(D hā)

A ni ā hi pari ala dahana, candanādi uṇalīna |

Jā s ṁ pūj ṁ para apada, dēva-śāstra- uru tīna ||7||

Ōṁ hrīṁ śrīdēvaśāstra uru hya Aṣṭakar avidhvansanāya dhūpaṁ nirvapā īti svāhā!

लोचन सरुसना घ्राण उर, उत्साह के करतार हैं |

मो प ैन उपमा जाय वरणी, सकल-फल गणुसार हैं ||

सो फल चढ़ावत अथरपरून, परम अमतृरस सचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

L cana surasanā hrāṇa ura utsāha kē karatāra haiṁ |

M pē na upa ā jāya varaṇī sakala-phala guṇasāra haiṁ ||

S phala caṛhāvata arthapūrana para a a r tarasa sacū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

ज ेप्रिान फल फल ववषें, पचंकरण रस-लीन |

जा सों पजूू ंपरमपद, दवे-शास्त्र-गुरु तीन ||८||

ॐह्रीं श्रीदवेशास्त्रगुरुभ्य: मोक्षफलप्राप्तये फलं वनवरपामीवत स्वाहा।

(D hā)

Jē pradhāna phala phala viṣēṁ, pan cakaraṇa rasa-līna |

Jā s ṁ pūj ṁ para apada, dēva-śāstra- uru tīna ||8||

Ōṁ hrīṁ śrīdēvaśāstra uru hya M kṣaphalaprāptayē phalaṁ nirvapā īti svāhā |

Page 6: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 6 of 8

जल परम उज्ज्वल गंि अक्षत, पुष्प चरु दीपक िराँ |

वर िपू वनरमल फल ववववि, बहु जनम के पातक हराँ ||

इवह भााँवत अघर चढ़ाय वनत, भवव करत वशवपकंवत मचूाँ |

अररहतं श्रतु-वसद्ातं गरुु, वनर्ग्रन्थ वनत पजूा रचूाँ ||

Jala parama ujjvala gandha akṣata puṣpa caru dīpaka dharū |

Vara dhūpa nira ala phala vividha ahu jana a kē pātaka harū ||

hi hā ti ar ha caṛhāya nita havi karata śivapaṅkati acū |

Arihanta śruta-sid'dhānta uru-nir rantha nita pūjā racū ||

(दोहा)

वसवुववि अघर सजंोय के, अवत उछाह मन कीन |

जा सों पजूू ंपरमपद,दवे-शास्त्र-गुरु तीन ||९||

ॐह्रीं श्रीदवेशास्त्रगुरुभ्यो अनर्घयरप्राप्तये अर्घयं वनवरपामीवत स्वाहा।

(D hā)

Vasuvidhi ar ha san j ya kē ati uchāha ana kīna |

Jā s ṁ pūj ṁ para apada dēva-śāstra- uru tīna ||9||

Ōṁ hrīṁ śrīdēvaśāstra uru hy anar hyaprāptayē ar hyaṁ nirvapā īti svāhā |

जयमाला

Jaya ālā

दवे-शास्त्र-गरुु रतन शभु, तीन रतन करतार |

वभि वभि कहुाँ आरती, अल्प सगुणु ववस्तार ||१||

Dēva-śāstra- uru ratana śu ha, tīna ratana karatāra |

hinna hinna kahu āratī, alpa suguṇa vistāra ||1||

(पद्रर छन्द)

कमरन की त्रसेठ प्रकृवत नावश, जीत ेअष्टादश दोषरावश |

ज ेपरम सगुणु हैं अनतं िीर, कहवत के छ्यावलस गुणगभंीर ||२||

(Pad'dhari chanda)

Kar ana kī trēsaṭha prakr ti nāśi, jītē aṣṭādaśa d ṣarāśi |

Jē para a su uṇa haiṁ ananta dhīra, kahavata kē chyālisa uṇa a hīra ||2||

Page 7: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 7 of 8

शभु समवसरण शोभा अपार, शत इंद्र नमत कर सीस िार |

दवेाविदवे अररहतं दवे, वंदू ंमन वच तन करर ससुवे ||३||

Śu ha sa avasaraṇa ś hā apāra, śata indra na ata kara sīsa dhāra |

Dēvādhidēva arihanta dēva, vandauṁ ana vaca tana kari susēva ||3||

वजनकी ध्ववन हव ैओंकाररप, वनर-अक्षरमय मवहमा अनपू |

दश-अष्ट महाभाषा समते, लघभुाषा सात शतक सचुते ||४||

Jinakī dhvani hvē ṅkārarūpa, nira-akṣara aya ahi ā anūpa |

Daśa-aṣṭa ahā hāṣā sa ēta, la hu hāṣā sāta śataka sucēta ||4||

सो स्याद्वादमय सप्तभगं, गणिर गूाँथ ेबारह स-ुअंग |

रवव शवश न हरें सो तम हराय, सो शास्त्र नमू ंबहु प्रीवत ल्याय ||५||

S syādvāda aya sapta haṅga, gaṇadhara ū thē āraha su-aṅga |

Ravi śaśi na harēṁ s ta a harāya, s śāstra na auṁ ahu prīti lyāya ||5||

गुरु आचारज उवज्झाय साि,ु तन नगन रत्नत्रय वनवि अगाि |

ससंार-दहे वरैाग्य िार, वनरवााँवछ तपें वशवपद वनहार ||६||

Guru ācāraja uvajhāya sādhu, tana na ana ratanatraya nidhi a ādha |

Sansāra-dēha vairā ya dhāra, niravā chi tapēṁ śivapada nihāra ||6||

गुण छवत्तस पविस आठबीस, भव-तारन-तरन वजहाज इरस |

गुरु की मवहमा वरनी न जाय, गरुुनाम जपूाँ मन वचन काय ||७||

Guṇa chattisa paccisa āṭha īsa, hava-tārana-tarana jihāja 'isa |

Guru kī ahi ā varanī na jāya, urunā a japauṁ ana vacana kāya ||7||

(सोरठा)

कीज ेशवि प्रमान शवि-वबना सरिा िरे |

‘द्यानत’ सरिावान अजर अमरपद भोगव े||८||

ॐ ह्रीं श्रीदवेशास्त्रगुरुभ्य: जयमालापूणारर्घय ंवनवरपामीवत स्वाहा।

(S raṭhā)

kījē śakti pra āna śakti- inā saradhā dharē |

‘Dyānata’ saradhāvāna ajara a arapada h avē ||8||

Ōṁ hrīṁ śrīdēvaśāstra uru hya Jaya ālāpūrṇār hyaṁ nirvapā īti svāhā

Page 8: थ द §व शास्त्र ग ¡रु ¢जा€¦ · Tasu bhramara-l hita hrāṇa pāvana sarasa candana hisi sacū | Arihanta ruta-sid'dhānta uru-nir rantha nita pūjā

23: पूजन-पाठ-प्रदीप

2Alotus 23 Pg 85 Dev Shashtra Guru Pooja (Dhyanatrai ji)

All copyrights reserved version: 1/2014 Page 8 of 8

(दोहा)

श्रीवजन के परसाद त,े सखुी रहें सब जीव |

या त ेतन-मन-वचनतें, सवेो भव्य सदीव ||

(D hā)

Śrījina kē parasāda tē, sukhī rahēṁ sa a jīva |

Yā tē tana-mana-vacanatēṁ, sēv havya sadīva ||

।। इत्याशीवारद: पुष्पांजहल वक्षपावम।।

|| tyāśīrvāda Puṣpān jaliṁ kṣipami||

******