Ā ī - · pdf filepara-yantra-pramardani pratyālīdha-pada-nyāsa...

Download Ā ī -  · PDF filePara-yantra-pramardani Pratyālīdha-pada-nyāsa Śikhi-jvālâkulêksane 8) ... Aśesa-visa-nāśani 19) Namah sura-ganâdhyaksa- Sura-kimnara-sevite

If you can't read please download the document

Upload: trinhthien

Post on 06-Feb-2018

230 views

Category:

Documents


6 download

TRANSCRIPT

  • 1

    0) Om! Namas TRE ture vre TUTTRE bhaya-nane TURE sarvtha-d Tre SVH-kre namo stute 1) Namas tre ture vre Ksanair-dyuti-nibhksane Trailokya-ntha-vaktrbja- Vikasat-keardbhave 2) Namah ata-arac-candra- Samprna-patalnane Tr-sahasra-nikara- Prahasat-kiranjjvale 3) Namah Kanaka-nlbja- Pni-padma-vibhsite Dna-vrya-tapa- nti- Titiks-dhyna-gocare 4) Namas tathgatsnsa- Vijaynanta-crini Aesa-pramit-prpta- Jina-putra-nisevite 5) Namas Tuttra-Hm-kra- Prit-dig-antare Sapta-loka-kramkrnti Aeskarsana-ksame 6) Namah akrnala-brahma- Marud-vivvarrcite Bhta-vetla-gandharva- Gana-yaksa-puras-krte

  • 2

    7) Namas trad iti phat-kra Para-yantra-pramardani Pratyldha-pada-nysa ikhi-jvlkulksane 8) Namas Ture mah-ghore Mra-vra-vinani Bhrkut-krta-vaktrbja- Sarva-atru-nisdani 9) Namas tri-ratna-mudrnka- Hrdynguli-vibhsite Bhsitesa-dik-cakra- Nikara-sva-karkule 10) Namah pramudit topa- Muku T-ksipta-mlini Hasat-prahasat-Tuttre Mra-loka-vaamkari 11) Namah samanta-bh-pla- Patalkarsana-ksame Calad-bhrkuti-Hm-kra- Sarvpada-vimocani 12) Namah ikhanda-khandndu- Muku tbharanjjvale Amitbha-jat-bhra- Bhsure kirana-dhruve 13) Namah kalpnta-hutabhug- Jvl-mlntara-sthite ldha-muditbandha- Ripu-cakra-vinani 14) Namah kara-talghta- Caranhata-bh-tale bhrkut-krta-Hm-kra Sapta-ptla-bhedini 15) Namah ive ubhe ante nta-nirvna-gocare Svh-pranava-samyukte Mah-ptaka-nani

  • 3

    16) Namah pramuditbandha- Ripu-gtra-prabhedini Daksara-pada-nyse Vidy-Hm-kra-dpite 17) Namas Ture padghta- Hm-krkra-bjite Meru-mandara-kailsa- Bhuvana-traya-clini 18) Namah sura-sarkra- Harinnka-kara-sthite Tra-dvir-ukta-Phat-kra Aesa-visa-nani 19) Namah sura-gandhyaksa- Sura-kimnara-sevite bandha-muditbhoga- Kali-duhsvapna-nani 20) Namas candrrka-samprna- Nayana-dyuti-bhsure Hara-dvir-ukta-Tuttre Visama-jvara-nani 21) Namas tri-tattva-vinysa iva-akti-samanvite Graha-vetla-yaksugha- Nani pravare Ture

    The Taras mantra comes from the Buddhist Tradition.