श्री लललत सहस्रनामावललिःश्री लललत...

Post on 30-Jul-2020

10 Views

Category:

Documents

2 Downloads

Preview:

Click to see full reader

TRANSCRIPT

श्री लललत सहस्रनामावललिः श्लोक :- ॐ श्रीलललतामहात्रिपरुसनु्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी परदेवताम्बिकाय ैनमः

ध्यानम ्:- लसन्दरूारुणववग्रहाां त्रिनयनाां माणणक्यमौललस्फुरत ्तारानायकशखेराां म्स्मतमखुीमापीनवक्षोरुहाम ्।

पाणणभ्यामललपणूणरत्नचषकां रक्तोत्पलां ववभ्रतीां सौबयाां रत्नघटस्थरक्तचरणाां ध्यायेत्परामम्बिकाम ्॥

Meaning:- Let us meditate on the Divine Mother whose body has the red hue of vermilion, who has three eyes, who wears a beautiful crown studded with rubies, who is adorned with the crescent Moon, whose face sports beautiful smile indicating compassion, who has beautiful limbs, whose hands hold a jewel-studded golden vessel filled with nectar, and in the other a red lotus flower.

अरुणाां करुणातरङ्गिताक्षीां धतृपाशाङ्कुशपषु्पिाणचापाम ्।

अणणमाददलिरावतृाां मयखुैः अहलमत्येव वविावये िवानीम ्॥ Meaning:- I meditate on Bhavānī, the supreme happiness, whose colour is like the sun at dawn i.e. red

in colour and from whom rays of light are emanating. Her compassion for Her devotees comes out of Her eyes like waves of ocean. In this verse, She is described with four hands. In the rear hands She has two weapons called pāśam (like a rope) and aṅkuśa (a sharp edged metal weapon normally used to control elephants). In the front hands she holds a bow made out of sugar cane and arrows made out of flowers. A detailed study of Her weaponries is discussed later in this Sahasranāma. They represent four of Her premier assistants. She is surrounded by aṣṭama siddhi-s. Each siddhi is represented by a goddess in Śrī Cakra. I meditate on Her form called Bhavānī, a state of supreme happiness with beams of light.

ध्यायेत्पद्मासनस्थाां ववकलसतवदनाां पद्मपिायताक्षीां हेमािाां पीतवस्िाां करकललतलसद्धेमपद्माां वराङ्िीम ्। सवाणलङ्कारयकु्ताां सततमियदाां िक्तनम्ाां िवानीां श्रीववद्याां शान्तमरू्तिं सकलसरुनतुाां सवणसबपत्रदािीम ्॥

Meaning:- I meditate upon the Divine Mother, as seated on a red lotus with Her eyes resembling lotus petals. She is golden hued, and has lotus flowers in Her hand. She dispels fear of the devotees who bow before Her. She is the embodiment of peace, knowledge (vidyā), is praised by gods and grants every kind of wealth wished for.

सकुङ्कुमववलेपनामललकचुम्बिकस्तरूरकाां समन्दहलसतके्षणाां सशरचापपाशाङ्कुशाम ्। अशषेजनमोदहनीमरुणमाल्यिषूाबिराां जपाकुसमुिासरुाां जपववधौ स्मरेदम्बिकाम ्॥

Meaning:- I meditate on the Divine Mother, whose eyes are very welcoming, who holds the arrow, bow, noose and the goad in Her hands. She is glittering with red garlands and ornaments. She is painted with red vermillion on her forehead and is red and tender like the japa flower.

अथ श्रीलललतासहस्रनामावललिः ।

ॐ ऐां ह्ीां श्रीां ।

S.No. Devanagari

॥अथ श्री लललता सहस्रनामावली ॥

1 ॐ ॐ ऐां ह्ीां श्रीां श्रीमाि ेनमः ।

2 ॐ श्रीमहाराङ्ञै नमः ।

3 ॐ श्रीमम्त्सांहासनेश्वय ैनमः ।

4 ॐ गचदम्ननकुण्डसबितूाय ैनमः ।

5 ॐ देवकायणसमदु्यताय ैनमः ।

6 ॐ ॐ उद्यद्िानसुहस्रािाय ैनमः ।

7 ॐ चतिुाणहुसमम्न्वताय ैनमः ।

8 ॐ रािस्वरूपपाशाढ्याय ैनमः ।

9 ॐ क्रोधाकाराङ्कुशोज्जज्जवलाय ैनमः ।

10 ॐ मनोरूपेक्षकुोदण्डाय ैनमः । १०

11 ॐ पञ्चतन्मािसायकाय ैनमः ।

12 ॐ र्नजारुणरिापरूमज्जजद् ब्रह्माण्डमण्डलाय ैनमः ।

13 ॐ चबपकाशोकपनु्नािसौिम्न्धक-लसत्कचाय ैनमः ।

14 ॐ कुरुववन्दमणणशे्रणीकनत्कोटीरमम्ण्डताय ैनमः ।

15 ॐ ॐ अष्टमीचन्रववभ्राजदललकस्थलशोलिताय ैनमः ।

16 ॐ मखुचन्रकलङ्कािमिृनालिववशषेकाय ैनमः ।

17 ॐ वदनस्मरमाङ्िल्यिहृतोरणगचम्ल्लकाय ैनमः ।

18 ॐ वक्िलक्ष्मीपरीवाहचलन्मीनािलोचनाय ैनमः ।

19 ॐ नवचबपकपषु्पािनासादण्डववराम्जताय ैनमः ।

20 ॐ ताराकाम्न्तर्तरस्काररनासािरणिासरुाय ैनमः । २०

21 ॐ कदबिमञ्जरीक्ल ्̥प्तकणणपरूमनोहराय ैनमः ।

22 ॐ ताटङ्कयिुलीितूतपनोडुपमण्डलाय ैनमः ।

23 ॐ पद्मरािलशलादशणपररिाववकपोलिवेु नमः ।

24 ॐ नवववरमुत्रिबिश्रीन्यक्कारररदनच्छदाय ैनमः ।

25 ॐ शदु्धववद्याङ्कुराकारद्ववजपङ्म्क्तद्वयोज्जज्जवलाय ैनमः ।

26 ॐ कपूणरवीदटकामोदसमाकवषण ददिन्तराय ैनमः ।

27 ॐ र्नजसल्लापमाधुयण ववर्निणम्त्सतकच्छप्य ैनमः ।

28 ॐ मन्दम्स्मतरिापरूमज्जजत्कामेशमानसाय ैनमः ।

29 ॐ अनाकललतसादृश्यगचिकुश्रीववराम्जताय ैनमः ।

30 ॐ कामेशिद्धमाङ्िल्यसिूशोलितकन्धराय ैनमः । ३०

31 ॐ कनकाङ्िदकेयरूकमनीयमजुाम्न्वताय ैनमः ।

32 ॐ रत्नग्रवैेय गचन्ताकलोलमकु्ताफलाम्न्वताय ैनमः ।

33 ॐ कामेश्वाररेमरत्नमणणरर्तपणस्तन्य ैनमः ।

34 ॐ नाभ्यालवालरोमालललताफलकुचद्वय्य ैनमः ।

35 ॐ लक्ष्यरोमलताधारतासमनु्नेयमध्यमाय ैनमः ।

36 ॐ स्तनिारदलन्मध्यपट्टिन्धवललियाय ैनमः ।

37 ॐ ॐ अरुणारुणकौसबुिवस्ििास्वत्कटीतट्य ैनमः ।

38 ॐ रत्नककङ्ककणणकारबयरशनादामिवूषताय ैनमः ।

39 ॐ कामेशङ्ञातसौिानयमादणवोरुद्वयाम्न्वताय ैनमः ।

40 ॐ माणणक्यमकुुटाकारजानदु्वयववराम्जताय ैनमः । ४०

41 ॐ इन्रिोपपररक्षक्षप्तस्मरतणूािजङ्र्घकाय ैनमः ।

42 ॐ िढूिलू्फाय ैनमः ।

43 ॐ कूमण पषृ्ठजर्यष्णुरपदाम्न्वताय ैनमः ।

44 ॐ नखदीगधर्तसञ्छन्ननमज्जजनतमोिणुाय ैनमः ।

45 ॐ पदद्वयरिाजालपराकृतसरोरुहाय ैनमः ।

46 ॐ लशञ्जानमणणमञ्जीरमम्ण्डतश्रीपदाबिजुाय ैनमः ।

47 ॐ मरालीमन्दिमनाय ैनमः ।

48 ॐ महालावण्यशवेधये नमः ।

49 ॐ सवाणरुणाय ैनमः ।

50 ॐ अनवद्याङ्नय ैनमः । ५०

51 ॐ सवाणिरणिवूषताय ैनमः ।

52 ॐ लशवकामेश्वराङ्कस्थाय ैनमः ।

53 ॐ लशवाय ैनमः ।

54 ॐ स्वाधीनवल्लिाय ैनमः ।

55 ॐ समेुरुमध्यशङृ्िस्थाय ैनमः ।

56 ॐ श्रीमन्निरनार्यकाय ैनमः ।

57 ॐ गचन्तामणणिहृान्तस्थाय ैनमः ।

58 ॐ पञ्चब्रह्मासनम्स्थताय ैनमः ।

59 ॐ महापद्माटवीसांस्थाय ैनमः ।

60 ॐ कदबिवनवालसन्य ैनमः । ६०

61 ॐ सधुासािरमध्यस्थाय ैनमः ।

62 ॐ कामाक्ष्य ैनमः ।

63 ॐ कामदार्यन्य ैनमः ।

64 ॐ देववषणिणसङ्घातस्तयूमानात्मविैाय ैनमः ।

65 ॐ िण्डासरुवधोद्यकु्तशम्क्तसेनासमम्न्वताय ैनमः ।

66 ॐ सबपत्करीसमारूढलसन्दरुव्रजसेववताय ैनमः ।

67 ॐ ॐ अश्वारूढागधम्ष्ठताश्वकोदटकोदटलिरावतृाय ैनमः ।

68 ॐ चक्रराजरथारूढसवाणयधुपररष्कृताय ैनमः ।

69 ॐ िेयचक्ररथारूढमम्न्िणीपररसेववताय ैनमः ।

70 ॐ ककररचक्ररथारूढदण्डनाथापरुस्कृताय ैनमः । ७०

71 ॐ ज्जवालामाललर्नकाक्षक्षप्तवम्ह्नराकारमध्यिाय ैनमः ।

72 ॐ िण्डसनै्यवधोद्यकु्तशम्क्तववक्रमहवषणताय ैनमः ।

73 ॐ र्नत्यापराक्रमाटोपर्नरीक्षणसमतु्सकुाय ैनमः ।

74 ॐ िण्डपिुवधोद्यकु्तिालाववक्रमनम्न्दताय ैनमः ।

75 ॐ मम्न्िण्यबिाववरगचतववषङ्िवधतोवषताय ैनमः ।

76 ॐ ववशकु्रराणहरणवाराहीवीयणनम्न्दताय ैनमः ।

77 ॐ कामेश्वरमखुालोककम्ल्पतश्रीिणेश्वराय ैनमः ।

78 ॐ महािणेशर्नलिणन्नववघ्नयन्िरहवषणताय ैनमः ।

79 ॐ िण्डासरेुन्रर्नमुणक्तशस्िरत्यस्िववषणण्य ैनमः ।

80 ॐ कराङ्िलुलनखोत्पन्ननारायणदशाकृत्य ैनमः । ८०

81 ॐ महापाशपुतास्िाम्ननर्नदणनधासरुसरै्नकाय ैनमः ।

82 ॐ कामेश्वरास्िर्नदणनधसिाण्डासरुशनू्यकाय ैनमः ।

83 ॐ ब्रह्मोपेन्रमहेन्रादददेवसांस्ततुविैवाय ैनमः ।

84 ॐ हरनेिाम्ननसन्दनधकामसञ्जीवनौषध्य ैनमः ।

85 ॐ श्रीमद्वानिवकूटैकस्वरूपमखुपङ्कजाय ैनमः ।

86 ॐ कण्ठाधः कदटपयणन्तमध्यकूटस्वरूवपण्य ैनमः ।

87 ॐ शम्क्तकूटैकतापन्नकट्यधोिािधाररण्य ैनमः ।

88 ॐ ॐ मलूमन्िाम्त्मकाय ैनमः ।

89 ॐ मलूकूटियकलेिराय ैनमः ।

90 ॐ कुलामतृकैरलसकाय ैनमः । ९०

91 ॐ कुलसङ्केतपाललन्य ैनमः ।

92 ॐ कुलाङ्िनाय ैनमः ।

93 ॐ कुलान्तःस्थाय ैनमः ।

94 ॐ कौललन्य ैनमः ।

95 ॐ कुलयोगिन्य ैनमः ।

96 ॐ अकुलाय ैनमः ।

97 ॐ समयान्तस्थाय ैनमः ।

98 ॐ समयाचारतत्पराय ैनमः ।

99 ॐ मलूाधारैकर्नलयाय ैनमः ।

100 ॐ ब्रह्मग्रम्न्थवविेददन्य ैनमः । १००

101 ॐ मणणपरूान्तरुददताय ैनमः ।

102 ॐ ववष्णुग्रम्न्थवविेददन्य ैनमः ।

103 ॐ आङ्ञाचक्रान्तरालस्थाय ैनमः ।

104 ॐ रुरग्रम्न्थवविेददन्य ैनमः ।

105 ॐ सहस्राराबिजुारूढाय ैनमः ।

106 ॐ सधुासारालिववषणण्य ैनमः ।

107 ॐ तदटल्लतासमरुच्य ैनमः ।

108 ॐ षट्चक्रोपररसांम्स्थताय ैनमः ।

109 ॐ महासक्त्य ैनमः ।

110 ॐ ॐ कुण्डललन्य ैनमः । ११०

111 ॐ त्रिसतन्ततुनीयस्य ैनमः ।

112 ॐ िवान्य ैनमः ।

113 ॐ िावनािबयाय ैनमः ।

114 ॐ िवारण्यकुठाररकाय ैनमः ।

115 ॐ िरवरयाय ैनमः ।

116 ॐ िरमतू्य ैनमः ।

117 ॐ िक्तसौिानयदार्यन्य ैनमः ।

118 ॐ िम्क्तवरयाय ैनमः ।

119 ॐ िम्क्तिबयाय ैनमः ।

120 ॐ िम्क्तवश्याय ैनमः । १२०

121 ॐ ियापहाय ैनमः ।

122 ॐ शाबिव्य ैनमः ।

123 ॐ शारदाराध्याय ैनमः ।

124 ॐ शवाणण्य ैनमः ।

125 ॐ शमणदार्यन्य ैनमः ।

126 ॐ शाङ्कय ैनमः ।

127 ॐ श्रीकय ैनमः ।

128 ॐ साध्व्य ैनमः ।

129 ॐ शरच्चन्रर्निाननाय ैनमः ।

130 ॐ शातोदय ैनमः । १३०

131 ॐ शाम्न्तमत्य ैनमः ।

132 ॐ ॐ र्नराधाराय ैनमः ।

133 ॐ र्नरञ्जनाय ैनमः ।

134 ॐ र्नलेपाय ैनमः ।

135 ॐ र्नमणलाय ैनमः ।

136 ॐ र्नत्याय ैनमः ।

137 ॐ र्नराकाराय ैनमः ।

138 ॐ र्नराकुलाय ैनमः ।

139 ॐ र्निुणणाय ैनमः ।

140 ॐ र्नष्कलाय ैनमः । १४०

141 ॐ शान्ताय ैनमः ।

142 ॐ र्नष्कामाय ैनमः ।

143 ॐ र्नरुपप्लवाय ैनमः ।

144 ॐ र्नत्यमकु्ताय ैनमः ।

145 ॐ र्नववणकाराय ैनमः ।

146 ॐ र्नष्रपञ्चाय ैनमः ।

147 ॐ र्नराश्रयाय ैनमः ।

148 ॐ र्नत्यशदु्धाय ैनमः ।

149 ॐ र्नत्यिदु्धाय ैनमः ।

150 ॐ र्नरवद्याय ैनमः । १५०

151 ॐ र्नरन्तराय ैनमः ।

152 ॐ र्नष्कारणाय ैनमः ।

153 ॐ र्नष्कलङ्काय ैनमः ।

154 ॐ ॐ र्नरुपाधय ेनमः ।

155 ॐ र्नरीश्वराय ैनमः ।

156 ॐ नीरािय ैनमः ।

157 ॐ रािमथन्य ैनमः ।

158 ॐ र्नमणदाय ैनमः ।

159 ॐ मदनालशन्य ैनमः ।

160 ॐ र्नम्श्चन्ताय ैनमः । १६०

161 ॐ र्नरहङ्काराय ैनमः ।

162 ॐ र्नमोहाय ैनमः ।

163 ॐ मोहनालशन्य ैनमः ।

164 ॐ र्नमणमाय ैनमः ।

165 ॐ ममताहन््य ैनमः ।

166 ॐ र्नष्पापाय ैनमः ।

167 ॐ पापनालशन्य ैनमः ।

168 ॐ र्नष्क्रोधाय ैनमः ।

169 ॐ क्रोधशमन्य ैनमः ।

170 ॐ र्नलोिाय ैनमः । १७०

171 ॐ लोिनालशन्य ैनमः ।

172 ॐ र्नःसांशयाय ैनमः ।

173 ॐ सांशयघ्न्य ैनमः ।

174 ॐ र्निणवाय ैनमः ।

175 ॐ िवनालशन्य ैनमः ।

176 ॐ ॐ र्नववणकल्पाय ैनमः ।

177 ॐ र्नरािाधाय ैनमः ।

178 ॐ र्निेदाय ैनमः ।

179 ॐ िेदनालशन्य ैनमः ।

180 ॐ र्ननाणशाय ैनमः । १८०

181 ॐ मतृ्यमुथन्य ैनमः ।

182 ॐ र्नम्ष्क्रयाय ैनमः ।

183 ॐ र्नष्पररग्रहाय ैनमः ।

184 ॐ र्नस्तलुाय ैनमः ।

185 ॐ नीलगचकुराय ैनमः ।

186 ॐ र्नरपायाय ैनमः ।

187 ॐ र्नरत्ययाय ैनमः ।

188 ॐ दलुणिाय ैनमः ।

189 ॐ दिुणमाय ैनमः ।

190 ॐ दिुाणय ैनमः । १९०

191 ॐ दःुखहन््य ैनमः ।

192 ॐ सखुरदाय ैनमः ।

193 ॐ दषु्टदरूाय ैनमः ।

194 ॐ दरुाचारशमन्य ैनमः ।

195 ॐ दोषवम्जणताय ैनमः ।

196 ॐ सवणङ्ञाय ैनमः ।

197 ॐ सान्रकरुणाय ैनमः ।

198 ॐ ॐ समानागधकवम्जणताय ैनमः ।

199 ॐ सवणशम्क्तमय्य ैनमः ।

200 ॐ सवणमङ्िलाय ैनमः । २००

201 ॐ सद्िर्तरदाय ैनमः ।

202 ॐ सवेश्वय ैनमः ।

203 ॐ सवणमय्य ैनमः ।

204 ॐ सवणमन्िस्वरूवपण्य ैनमः ।

205 ॐ सवणयन्िाम्त्मकाय ैनमः ।

206 ॐ सवणतन्िरूपाय ैनमः ।

207 ॐ मनोन्मन्य ैनमः ।

208 ॐ माहेश्वय ैनमः ।

209 ॐ महादेव्य ैनमः ।

210 ॐ महालक्ष्बय ैनमः । २१०

211 ॐ मडृवरयाय ैनमः ।

212 ॐ महारूपाय ैनमः ।

213 ॐ महापजू्जयाय ैनमः ।

214 ॐ महापातकनालशन्य ैनमः ।

215 ॐ महामायाय ैनमः ।

216 ॐ महासत्वाय ैनमः ।

217 ॐ महाशक्त्य ैनमः ।

218 ॐ महारत्य ैनमः ।

219 ॐ महािोिाय ैनमः ।

220 ॐ ॐ महैश्वयाणय ैनमः । २२०

221 ॐ महावीयाणय ैनमः ।

222 ॐ महािलाय ैनमः ।

223 ॐ महािदु्ध्य ैनमः ।

224 ॐ महालसद्ध्य ैनमः ।

225 ॐ महायोिेश्वरेश्वय ैनमः ।

226 ॐ महातन्िाय ैनमः ।

227 ॐ महामन्िाय ैनमः ।

228 ॐ महायन्िाय ैनमः ।

229 ॐ महासनाय ैनमः ।

230 ॐ महायािक्रमाराध्याय ैनमः । २३०

231 ॐ महािरैवपमू्जताय ैनमः ।

232 ॐ महेश्वरमहाकल्पमहा ताण्डवसाक्षक्षण्य ैनमः ।

233 ॐ महाकामेशमदहष्य ैनमः ।

234 ॐ महात्रिपरुसनु्दय ैनमः ।

235 ॐ चतःुषष्ट्यपुचाराढ्याय ैनमः ।

236 ॐ चतःुषम्ष्टकलामय्य ैनमः ।

237 ॐ महाचतःुषम्ष्टकोदट योगिनीिणसेववताय ैनमः ।

238 ॐ मनवुवद्याय ैनमः ।

239 ॐ चन्रववद्याय ैनमः ।

240 ॐ ॐ चन्रमण्डलमध्यिाय ैनमः । २४०

241 ॐ चारुरूपाय ैनमः ।

242 ॐ चारुहासाय ैनमः ।

243 ॐ चारुचन्रकलाधराय ैनमः ।

244 ॐ चराचरजिन्नाथाय ैनमः ।

245 ॐ चक्रराजर्नकेतनाय ैनमः ।

246 ॐ पावणत्य ैनमः ।

247 ॐ पद्मनयनाय ैनमः ।

248 ॐ पद्मरािसमरिाय ैनमः ।

249 ॐ पञ्चरेतासनासीनाय ैनमः ।

250 ॐ पञ्चब्रह्मस्परूवपण्य ैनमः । २५०

251 ॐ गचन्मय्य ैनमः ।

252 ॐ परमानन्दाय ैनमः ।

253 ॐ ववङ्ञानघनरूवपण्य ैनमः ।

254 ॐ ध्यानध्यातधृ्येयरूपाय ैनमः ।

255 ॐ ध्माणधमणवववम्जणताय ैनमः ।

256 ॐ ववश्वरूपाय ैनमः ।

257 ॐ जािररण्य ैनमः ।

258 ॐ स्वपत्न्य ैनमः ।

259 ॐ तजैसाम्त्मकाय ैनमः ।

260 ॐ सपु्ताय ैनमः । २६०

261 ॐ राङ्ञाम्त्मकाय ैनमः ।

262 ॐ ॐ तयुाणय ैनमः ।

263 ॐ सवाणवस्थावववम्जणताय ैनमः ।

264 ॐ समृ्ष्ठक्य ैनमः ।

265 ॐ ब्रह्मरूपाय ैनमः ।

266 ॐ िोप््य ैनमः ।

267 ॐ िोववन्दरूवपण्य ैनमः ।

268 ॐ सांहाररण्य ैनमः ।

269 ॐ रुररूपाय ैनमः ।

270 ॐ र्तरोधानकय ैनमः । २७०

271 ॐ ईश्वय ैनमः ।

272 ॐ सदालशवाय ैनमः ।

273 ॐ अनगु्रहदाय ैनमः ।

274 ॐ पञ्चकृत्यपरायणाय ैनमः ।

275 ॐ िानमुण्डलमध्यस्थाय ैनमः ।

276 ॐ िरैव्य ैनमः ।

277 ॐ ििमाललन्य ैनमः ।

278 ॐ पद्मासनाय ैनमः ।

279 ॐ ििवत्य ैनमः ।

280 ॐ पद्मनािसहोदय ैनमः । २८०

281 ॐ उन्मेषर्नलमषोत्पन्नववपन्निवुनावल्य ैनमः ।

282 ॐ सहस्रशीषणवदनाय ैनमः ।

283 ॐ ॐ सहस्राक्ष्य ैनमः ।

284 ॐ सहस्रपदे नमः ।

285 ॐ आब्रह्मकीटजनन्य ैनमः ।

286 ॐ वणाणश्रमववधार्यन्य ैनमः ।

287 ॐ र्नजाङ्ञारूपर्निमाय ैनमः ।

288 ॐ पणु्यापणु्यफलरदाय ैनमः ।

289 ॐ श्रुर्तसीमन्तलसन्दरूीकृत पादाब्जधूललकाय ैनमः ।

290 ॐ सकलािमसन्दोहशमु्क्तसबपटुमौम्क्तकाय ैनमः । २९०

291 ॐ परुुषाथणरदाय ैनमः ।

292 ॐ पणूाणय ैनमः ।

293 ॐ िोगिन्य ैनमः ।

294 ॐ िवुनेश्वय ैनमः ।

295 ॐ अम्बिकाय ैनमः ।

296 ॐ अनाददर्नधनाय ैनमः ।

297 ॐ हररब्रह्मेन्रसेववताय ैनमः ।

298 ॐ नारायण्य ैनमः ।

299 ॐ नादरूपाय ैनमः ।

300 ॐ नामरूपवववम्जणताय ैनमः । ३००

301 ॐ ह्ीङ्काय ैनमः ।

302 ॐ ह्ीमत्य ैनमः ।

303 ॐ ॐ हृद्याय ैनमः ।

304 ॐ हेयोपादेयवम्जणताय ैनमः ।

305 ॐ राजराजागचणताय ैनमः ।

306 ॐ राङ्ञ ैनमः ।

307 ॐ रबयाय ैनमः ।

308 ॐ राजीवलोचनाय ैनमः ।

309 ॐ रञ्जन्य ैनमः ।

310 ॐ रमण्य ैनमः । ३१०

311 ॐ रस्याय ैनमः ।

312 ॐ रणम्त्कङ्ककणणमखेलाय ैनमः ।

313 ॐ रमाय ैनमः ।

314 ॐ राकेन्दवुदनाय ैनमः ।

315 ॐ रर्तरूपाय ैनमः ।

316 ॐ रर्तवरयाय ैनमः ।

317 ॐ रक्षाकय ैनमः ।

318 ॐ राक्षसघ्न्य ैनमः ।

319 ॐ रामाय ैनमः ।

320 ॐ रमणलबपटाय ैनमः । ३२०

321 ॐ काबयाय ैनमः ।

322 ॐ कामकलारूपाय ैनमः ।

323 ॐ कदबिकुसमुवरयाय ैनमः ।

324 ॐ कल्याण्य ैनमः ।

325 ॐ ॐ जितीकन्दाय ैनमः ।

326 ॐ करुणारससािराय ैनमः ।

327 ॐ कलावत्य ैनमः ।

328 ॐ कलालापाय ैनमः ।

329 ॐ कान्ताय ैनमः ।

330 ॐ कादबिरीवरयाय ैनमः । ३३०

331 ॐ वरदाय ैनमः ।

332 ॐ वामनयनाय ैनमः ।

333 ॐ वारुणीमदववह्वलाय ैनमः ।

334 ॐ ववश्वागधकाय ैनमः ।

335 ॐ वेदवेद्याय ैनमः ।

336 ॐ ववन्ध्याचलर्नवालसन्य ैनमः ।

337 ॐ ववधा्य ैनमः ।

338 ॐ वेदजनन्य ैनमः ।

339 ॐ ववष्णुमायाय ैनमः ।

340 ॐ ववलालसन्य ैनमः । ३४०

341 ॐ क्षिेस्वरूपाय ैनमः ।

342 ॐ क्षिेशे्य ैनमः ।

343 ॐ क्षिेक्षिेङ्ञपाललन्य ैनमः ।

344 ॐ क्षयवदृ्गधववर्नमुणक्ताय ैनमः ।

345 ॐ क्षिेपालसमगचणताय ैनमः ।

346 ॐ ववजयाय ैनमः ।

347 ॐ ॐ ववमलाय ैनमः ।

348 ॐ वन्द्याय ैनमः ।

349 ॐ वन्दारुजनवत्सलाय ैनमः ।

350 ॐ वानवाददन्य ैनमः । ३५०

351 ॐ वामकेश्य ैनमः ।

352 ॐ वम्ह्नमण्डलवालसन्य ैनमः ।

353 ॐ िम्क्तमत्कल्पलर्तकाय ैनमः ।

354 ॐ पशपुाशववमोगचन्य ैनमः ।

355 ॐ सांहृताशषेपाषण्डाय ैनमः ।

356 ॐ सदाचाररवर्त णकाय ैनमः ।

357 ॐ तापियाम्ननसन्तप्तसमाह्लादनचम्न्रकाय ैनमः ।

358 ॐ तरुण्य ैनमः ।

359 ॐ तापसाराध्याय ैनमः ।

360 ॐ तनमुध्याय ैनमः । ३६०

361 ॐ तमोपहाय ैनमः ।

362 ॐ गचत्य ैनमः ।

363 ॐ तत्पदलक्ष्याथाणय ैनमः ।

364 ॐ गचदेकरसरूवपण्य ैनमः ।

365 ॐ स्वात्मानन्दलवीितू-ब्रह्माद्यानन्दसन्तत्य ैनमः ।

366 ॐ पराय ैनमः ।

367 ॐ ॐ रत्यक् गचतीरूपाय ैनमः ।

368 ॐ पश्यन्त्य ैनमः ।

369 ॐ परदेवताय ैनमः ।

370 ॐ मध्यमाय ैनमः । ३७०

371 ॐ वखैरीरूपाय ैनमः ।

372 ॐ िक्तमानसहांलसकाय ैनमः ।

373 ॐ कामेश्वरराणनाड्य ैनमः ।

374 ॐ कृतङ्ञाय ैनमः ।

375 ॐ कामपमू्जताय ैनमः ।

376 ॐ श्रङृ्िाररससबपणूाणय ैनमः ।

377 ॐ जयाय ैनमः ।

378 ॐ जालन्धरम्स्थताय ैनमः ।

379 ॐ ओड्याणपीठर्नलयाय ैनमः ।

380 ॐ त्रिन्दमुण्डलवालसन्य ैनमः । ३८०

381 ॐ रहोयािक्रमाराध्याय ैनमः ।

382 ॐ रहस्तपणणतवपणताय ैनमः ।

383 ॐ सद्यः रसाददन्य ैनमः ।

384 ॐ ववश्वसाक्षक्षण्य ैनमः ।

385 ॐ साक्षक्षवम्जणताय ैनमः ।

386 ॐ षडङ्िदेवतायकु्ताय ैनमः ।

387 ॐ षाड्िणु्यपररपरूरताय ैनमः ।

388 ॐ र्नत्यम्क्लन्नाय ैनमः ।

389 ॐ ॐ र्नरुपमाय ैनमः ।

390 ॐ र्नवाणणसखुदार्यन्य ैनमः । ३९०

391 ॐ र्नत्याषोडलशकारूपाय ैनमः ।

392 ॐ श्रीकण्ठाधणशरीररण्य ैनमः ।

393 ॐ रिावत्य ैनमः ।

394 ॐ रिारूपाय ैनमः ।

395 ॐ रलसद्धाय ैनमः ।

396 ॐ परमेश्वय ैनमः ।

397 ॐ मलूरकृत्य ैनमः ।

398 ॐ अव्यक्ताय ैनमः ।

399 ॐ व्क्ताव्यक्तस्वरूवपण्य ैनमः ।

400 ॐ व्यावपन्य ैनमः । ४००

401 ॐ ववववधाकाराय ैनमः ।

402 ॐ ववद्याववद्यास्वरूवपण्य ैनमः ।

403 ॐ महाकामेशनयनकुमदुाह्लादकौमदु्य ैनमः ।

404 ॐ िक्ताहादणतमोिेदिानमुद्िानसुन्तत्य ैनमः ।

405 ॐ लशवदतू्य ैनमः ।

406 ॐ लशवाराध्याय ैनमः ।

407 ॐ लशवमतू्य ैनमः ।

408 ॐ लशवङ्कय ैनमः ।

409 ॐ ॐ लशववरयाय ैनमः ।

410 ॐ लशवपराय ैनमः । ४१०

411 ॐ लशष्टेष्टाय ैनमः ।

412 ॐ लशष्टपमू्जताय ैनमः ।

413 ॐ अरमेयाय ैनमः ।

414 ॐ स्वरकाशाय ैनमः ।

415 ॐ मनोवाचामिोचराय ैनमः ।

416 ॐ गचच्छक्त्य ैनमः ।

417 ॐ चेतनारूपाय ैनमः ।

418 ॐ जडशक्त्य ैनमः ।

419 ॐ जडाम्त्मकाय ैनमः ।

420 ॐ िाय्य ैनमः । ४२०

421 ॐ व्याहृत्य ैनमः ।

422 ॐ सन्ध्याय ैनमः ।

423 ॐ द्ववजवनृ्दर्नषवेवताय ैनमः ।

424 ॐ तत्त्वासनाय ैनमः ।

425 ॐ तस्म ैनमः ।

426 ॐ तभु्यां नमः ।

427 ॐ अय्य ैनमः ।

428 ॐ पञ्चकोशान्तरम्स्थताय ैनमः ।

429 ॐ र्नःसीममदहबने नमः ।

430 ॐ र्नत्ययौवनाय ैनमः । ४३०

431 ॐ ॐ मदशाललन्य ैनमः ।

432 ॐ मदघणूणणतरक्ताक्ष्य ैनमः ।

433 ॐ मदपाटलिण्डिवेु नमः ।

434 ॐ चन्दनरवददनधाङ्नय ैनमः ।

435 ॐ चाबपेयकुसमुवरयाय ैनमः ।

436 ॐ कुशलाय ैनमः ।

437 ॐ कोमलाकाराय ैनमः ।

438 ॐ कुरुकुल्लाय ैनमः ।

439 ॐ कुलेश्वय ैनमः ।

440 ॐ कुलकुण्डालयाय ैनमः । ४४०

441 ॐ कौलमािणतत्परसेववताय ैनमः ।

442 ॐ कुमारिणनाथाबिाय ैनमः ।

443 ॐ तषु्ट्य ैनमः ।

444 ॐ पषु्ट्य ैनमः ।

445 ॐ मत्य ैनमः ।

446 ॐ धतृ्य ैनमः ।

447 ॐ शान्त्य ैनमः ।

448 ॐ स्वम्स्तमत्य ैनमः ।

449 ॐ कान्त्य ैनमः ।

450 ॐ नम्न्दन्य ैनमः । ४५०

451 ॐ ववघ्ननालशन्य ैनमः ।

452 ॐ तजेोवत्य ैनमः ।

453 ॐ ॐ त्रिनयनाय ैनमः ।

454 ॐ लोलाक्षीकामरूवपण्य ैनमः ।

455 ॐ माललन्य ैनमः ।

456 ॐ हांलसन्य ैनमः ।

457 ॐ माि ेनमः ।

458 ॐ मलयाचलवालसन्य ैनमः ।

459 ॐ समुखु्य ैनमः ।

460 ॐ नललन्य ैनमः । ४६०

461 ॐ सभु्रवेु नमः ।

462 ॐ शोिनाय ैनमः ।

463 ॐ सरुनार्यकाय ैनमः ।

464 ॐ कालकण््य ैनमः ।

465 ॐ काम्न्तमत्य ैनमः ।

466 ॐ क्षोलिण्य ैनमः ।

467 ॐ सकू्ष्मरूवपण्य ैनमः ।

468 ॐ वज्रेश्वय ैनमः ।

469 ॐ वामदेव्य ैनमः ।

470 ॐ वयोஉवस्थाववववजितायै नमः । ४७०

471 ॐ लसद्धेश्वय ैनमः ।

472 ॐ लसद्धववद्याय ैनमः ।

473 ॐ लसद्धमाि ेनमः ।

474 ॐ यशम्स्वन्य ैनमः ।

475 ॐ ॐ ववशदु्गधचक्रर्नलयाय ैनमः ।

476 ॐ आरक्तवणाणय ैनमः ।

477 ॐ त्रिलोचनाय ैनमः ।

478 ॐ खट्वाङ्िाददरहरणाय ैनमः ।

479 ॐ वदनकैसमम्न्वताय ैनमः ।

480 ॐ पायसान्नवरयाय ैनमः । ४८०

481 ॐ त्वक्स्थाय ैनमः ।

482 ॐ पशलुोकियङ्कय ैनमः ।

483 ॐ अमतृाददमहाशम्क्तसांवतृाय ैनमः ।

484 ॐ डाककनीश्वय ैनमः ।

485 ॐ अनाहताब्जर्नलयाय ैनमः ।

486 ॐ श्यामािाय ैनमः ।

487 ॐ वदनद्वयाय ैनमः ।

488 ॐ दांष्रोज्जवलाय ैनमः ।

489 ॐ अक्षमालाददधराय ैनमः ।

490 ॐ रुगधरसांम्स्थताय ैनमः । ४९०

491 ॐ कालरा्याददशक्त्यौघवतृाय ैनमः ।

492 ॐ म्स्ननधौदनवरयाय ैनमः ।

493 ॐ महावीरेन्रवरदाय ैनमः ।

494 ॐ राककण्यबिास्वरूवपण्य ैनमः ।

495 ॐ मणणपरूाब्जर्नलयाय ैनमः ।

496 ॐ ॐ वदनियसांयतुाय ैनमः ।

497 ॐ वज्रागधकायधुोपेताय ैनमः ।

498 ॐ डामयाणददलिरावतृाय ैनमः ।

499 ॐ रक्तवणाणय ैनमः ।

500 ॐ माांसर्नष्ठाय ैनमः । ५००

501 ५०१। िडुान्नरीतमानसाय ैनमः ।

502 ॐ समस्तिक्तसखुदाय ैनमः ।

503 ॐ लाककन्यबिास्वरूवपण्य ैनमः ।

504 ॐ स्वागधष्टानाबिजुिताय ैनमः ।

505 ॐ चतवुणक्िमनोहराय ैनमः ।

506 ॐ शलूाद्यायधुसबपन्नाय ैनमः ।

507 ॐ पीतवणाणय ैनमः ।

508 ॐ अर्तिववणताय ैनमः ।

509 ॐ मेदोर्नष्ठाय ैनमः ।

510 ॐ मधुरीताय ैनमः । ५१०

511 ॐ िम्न्दन्याददसमम्न्वताय ैनमः ।

512 ॐ दध्यन्नासक्तहृदयाय ैनमः ।

513 ॐ काककनीरूपधाररण्य ैनमः ।

514 ॐ मलूाधाराबिजुारूढाय ैनमः ।

515 ॐ पञ्चवक्िाय ैनमः ।

516 ॐ अम्स्थसांम्स्थताय ैनमः ।

517 ॐ अङ्कुशाददरहरणाय ैनमः ।

518 ॐ ॐ वरदादद र्नषवेवताय ैनमः ।

519 ॐ मदु्िौदनासक्तगचत्ताय ैनमः ।

520 ॐ साककन्यबिास्वरूवपण्य ैनमः । ५२०

521 ॐ आङ्ञाचक्राब्जर्नलाय ैनमः ।

522 ॐ शकु्लवणाणय ैनमः ।

523 ॐ षडाननाय ैनमः ।

524 ॐ मज्जजासांस्थाय ैनमः ।

525 ॐ हांसवतीमखु्यशम्क्तसमम्न्वताय ैनमः ।

526 ॐ हरररान्नकैरलसकाय ैनमः ।

527 ॐ हाककनीरूपधाररण्य ैनमः ।

528 ॐ सहस्रदलपद्मस्थाय ैनमः ।

529 ॐ सवणवणोपशोलिताय ैनमः ।

530 ॐ सवाणयधुधराय ैनमः । ५३०

531 ॐ शकु्लसांम्स्थताय ैनमः ।

532 ॐ सवणतोमखु्य ैनमः ।

533 ॐ सवौदनरीतगचत्ताय ैनमः ।

534 ॐ याककन्यबिास्वरूवपण्य ैनमः ।

535 ॐ स्वाहाय ैनमः ।

536 ॐ स्वधाय ैनमः ।

537 ॐ अमत्य ैनमः ।

538 ॐ मेधाय ैनमः ।

539 ॐ ॐ श्रुत्य ैनमः ।

540 ॐ स्मतृ्य ैनमः । ५४०

541 ॐ अनतु्तमाय ैनमः ।

542 ॐ पणु्यकीत्य ैनमः ।

543 ॐ पणु्यलभ्याय ैनमः ।

544 ॐ पणु्यश्रवणकीतणनाय ैनमः ।

545 ॐ पलुोमजागचणताय ैनमः ।

546 ॐ िन्धमोचन्य ैनमः ।

547 ॐ ििणरालकाय ैनमः ।

548 ॐ ववमशणरूवपण्य ैनमः ।

549 ॐ ववद्याय ैनमः ।

550 ॐ ववयदाददजित्रसवेु नमः । ५५०

551 ॐ सवण व्यागधरशमन्य ैनमः ।

552 ॐ सवण मतृ्यरु्नवाररण्य ैनमः ।

553 ॐ अग्रिण्याय ैनमः ।

554 ॐ अगचन्त्यरूपाय ैनमः ।

555 ॐ कललकल्मषनालशन्य ैनमः ।

556 ॐ कात्यायन्य ैनमः ।

557 ॐ कालहन््य ैनमः ।

558 ॐ कमलाक्षर्नषवेवताय ैनमः ।

559 ॐ ताबिलूपरूरतमखु्य ैनमः ।

560 ॐ दाडडमीकुसमुरिाय ैनमः । ५६०

561 ॐ ॐ मिृाक्ष्य ैनमः ।

562 ॐ मोदहन्य ैनमः ।

563 ॐ मखु्याय ैनमः ।

564 ॐ मडृान्य ैनमः ।

565 ॐ लमिरूवपण्य ैनमः ।

566 ॐ र्नत्यतपृ्ताय ैनमः ।

567 ॐ िक्तर्नधये नमः ।

568 ॐ र्नयन््य ैनमः ।

569 ॐ र्नणखलेश्वय ैनमः ।

570 ॐ मै् याददवासनालभ्याय ैनमः । ५७०

571 ॐ महारलयसाक्षक्षण्य ैनमः ।

572 ॐ पराशक्त्य ैनमः ।

573 ॐ परार्नष्ठाय ैनमः ।

574 ॐ रङ्ञानघनरूवपण्य ैनमः ।

575 ॐ माध्वीपानालसाय ैनमः ।

576 ॐ मत्ताय ैनमः ।

577 ॐ मातकृावणण रूवपण्य ैनमः ।

578 ॐ महाकैलासर्नलयाय ैनमः ।

579 ॐ मणृालमदृदुोलणताय ैनमः ।

580 ॐ महनीयाय ैनमः । ५८०

581 ॐ दयामतू्य ैनमः ।

582 ॐ महासाम्ाज्जयशाललन्य ैनमः ।

583 ॐ ॐ आत्मववद्याय ैनमः ।

584 ॐ महाववद्याय ैनमः ।

585 ॐ श्रीववद्याय ैनमः ।

586 ॐ कामसेववताय ैनमः ।

587 ॐ श्रीषोडशाक्षरीववद्याय ैनमः ।

588 ॐ त्रिकूटाय ैनमः ।

589 ॐ कामकोदटकाय ैनमः ।

590 ॐ कटाक्षककङ्करीितूकमलाकोदटसेववताय ैनमः । ५९०

591 ॐ लशरःम्स्थताय ैनमः ।

592 ॐ चन्रर्निाय ैनमः ।

593 ॐ िालस्थाय–ैऐ नमः ।

594 ॐ इन्रधनःुरिाय ैनमः ।

595 ॐ हृदयस्थाय ैनमः ।

596 ॐ रववरख्याय ैनमः ।

597 ॐ त्रिकोणान्तरदीवपकाय ैनमः ।

598 ॐ दाक्षायण्य ैनमः ।

599 ॐ दैत्यहन््य ैनमः ।

600 ॐ दक्षयङ्ञववनालशन्य ैनमः । ६००

601 ॐ दरान्दोललतदीघाणक्ष्य ैनमः ।

602 ॐ दरहासोज्जज्जवलन्मखु्य ैनमः ।

603 ॐ िरुूमतू्य ैनमः ।

604 ॐ ॐ िणुर्नधये नमः ।

605 ॐ िोमाि ेनमः ।

606 ॐ िहुजन्मिवेु नमः ।

607 ॐ देवेश्य ैनमः ।

608 ॐ दण्डनीर्तस्थाय ैनमः ।

609 ॐ दहराकाशरूवपण्य ैनमः ।

610 ॐ रर्तपन्मखु्यराकान्तर्तगथमण्डलपमू्जताय ैनमः । ६१०

611 ॐ कलाम्त्मकाय ैनमः ।

612 ॐ कलानाथाय ैनमः ।

613 ॐ काव्यालापववमोददन्य ैनमः ।

614 ॐ सचामररमावाणीसव्यदक्षक्षणसेववताय ैनमः ।

615 ॐ आददशक्तय ैनमः ।

616 ॐ अमेयाय ैनमः ।

617 ॐ आत्मने नमः ।

618 ॐ परमाय ैनमः ।

619 ॐ पावनाकृतये नमः ।

620 ॐ अनेककोदटब्रह्माण्डजनन्य ैनमः । ६२०

621 ॐ ददव्यववग्रहाय ैनमः ।

622 ॐ क्लीङ्काय ैनमः ।

623 ॐ केवलाय ैनमः ।

624 ॐ ॐ िहु्याय ैनमः ।

625 ॐ कैवल्यपददार्यन्य ैनमः ।

626 ॐ त्रिपरुाय ैनमः ।

627 ॐ त्रिजिद्वन्द्याय ैनमः ।

628 ॐ त्रिमतू्य ैनमः ।

629 ॐ त्रिदशशे्वय ैनमः ।

630 ॐ ्यक्षय ैनमः । ६३०

631 ॐ ददव्यिन्धाढ्याय ैनमः ।

632 ॐ लसन्दरूर्तलकाम्ञ्चताय ैनमः ।

633 ॐ उमाय ैनमः ।

634 ॐ शलैेन्रतनयाय ैनमः ।

635 ॐ िौय ैनमः ।

636 ॐ िन्धवणसवेवताय ैनमः ।

637 ॐ ववश्वििाणय ैनमः ।

638 ॐ स्वणणििाणय ैनमः ।

639 ॐ अवरदाय ैनमः ।

640 ॐ वािधीश्वय ैनमः । ६४०

641 ॐ ध्यानिबयाय ैनमः ।

642 ॐ अपररच्छेद्याय ैनमः ।

643 ॐ ङ्ञानदाय ैनमः ।

644 ॐ ङ्ञानववग्रहाय ैनमः ।

645 ॐ सवणवेदान्तसांवदे्याय ैनमः ।

646 ॐ ॐ सत्यानन्दस्वरूवपण्य ैनमः ।

647 ॐ लोपामरुागचणताय ैनमः ।

648 ॐ लीलाक्लपृ्तब्रह्माण्डमण्डलाय ैनमः ।

649 ॐ अदृश्याय ैनमः ।

650 ॐ दृश्यरदहताय ैनमः । ६५०

651 ॐ ववङ्ञा्य ैनमः ।

652 ॐ वेद्यवम्जणताय ैनमः ।

653 ॐ योगिन्य ैनमः ।

654 ॐ योिदाय ैनमः ।

655 ॐ योनयाय ैनमः ।

656 ॐ योिानन्दाय ैनमः ।

657 ॐ यिुन्धराय ैनमः ।

658 ॐ इच्छाशम्क्तङ्ञानशम्क्तकक्रयाशम्क्तस्वरूवपण्य ैनमः ।

659 ॐ सवाणधाराय ैनमः ।

660 ॐ सरुर्तष्ठाय ैनमः । ६६०

661 ॐ सदसरपूधाररण्य ैनमः ।

662 ॐ अष्टमतू्य ैनमः ।

663 ॐ अजाजै्य ैनमः ।

664 ॐ लोकयािाववधार्यन्य ैनमः ।

665 ॐ एकाककन्य ैनमः ।

666 ॐ ॐ िमूरूपाय ैनमः ।

667 ॐ र्नद्वतैाय ैनमः ।

668 ॐ द्वतैवम्जणताय ैनमः ।

669 ॐ अन्नदाय ैनमः ।

670 ॐ वसदुाय ैनमः । ६७०

671 ॐ वदृ्धाय ैनमः ।

672 ॐ ब्रह्मात्मकै्यस्वरूवपण्य ैनमः ।

673 ॐ िहृत्य ैनमः ।

674 ॐ ब्राह्मण्य ैनमः ।

675 ॐ ब्राह्मय ैनमः ।

676 ॐ ब्रह्मानन्दाय ैनमः ।

677 ॐ िललवरयाय ैनमः ।

678 ॐ िाषारूपाय ैनमः ।

679 ॐ िहृत्सेनाय ैनमः ।

680 ॐ िावािावववम्जणताय ैनमः । ६८०

681 ॐ सखुाराध्याय ैनमः ।

682 ॐ शिुकय ैनमः ।

683 ॐ शोिनासलुिाित्य ैनमः ।

684 ॐ राजराजेश्वय ैनमः ।

685 ॐ राज्जयदार्यन्य ैनमः ।

686 ॐ राज्जयवल्लिाय ैनमः ।

687 ॐ राजत्कृपाय ैनमः ।

688 ॐ ॐ राजपीठर्नवेलशतर्नजागश्रताय ैनमः ।

689 ॐ राज्जयलक्ष्बय ैनमः ।

690 ॐ कोशनाथाय ैनमः । ६९०

691 ॐ चतरुङ्ििलेश्वय ैनमः ।

692 ॐ साम्ाज्जयदार्यन्य ैनमः ।

693 ॐ सत्यसन्धाय ैनमः ।

694 ॐ सािरमेखलाय ैनमः ।

695 ॐ दीक्षक्षताय ैनमः ।

696 ॐ दैत्यशमन्य ैनमः ।

697 ॐ सवणलोकवांशकय ैनमः ।

698 ॐ सवाणथणदा्य ैनमः ।

699 ॐ सावव्य ैनमः ।

700 ॐ सम्च्चदानन्दरूवपण्य ैनमः । ७००

701 ॐ देशकालापररम्च्छन्नाय ैनमः ।

702 ॐ सवणिाय ैनमः ।

703 ॐ सवणमोदहन्य ैनमः ।

704 ॐ सरस्वत्य ैनमः ।

705 ॐ शास्िमय्य ैनमः ।

706 ॐ िहुाबिाय ैनमः ।

707 ॐ िहु्यरूवपण्य ैनमः ।

708 ॐ सवोपागधववर्नमुणक्ताय ैनमः ।

709 ॐ ॐ सदालशवपर्तव्रताय ैनमः ।

710 ॐ सबरदायेश्वय ैनमः । ७१०

711 ॐ साधुने नमः ।

712 ॐ य ैनमः ।

713 ॐ िरुूमण्डलरूवपण्य ैनमः ।

714 ॐ कुलोत्तीणाणय ैनमः ।

715 ॐ ििाराध्याय ैनमः ।

716 ॐ मायाय ैनमः ।

717 ॐ मधुमत्य ैनमः ।

718 ॐ मह्य ैनमः ।

719 ॐ िणाबिाय ैनमः ।

720 ॐ िहु्यकाराध्याय ैनमः । ७२०

721 ॐ कोमलाङ्नय ैनमः ।

722 ॐ िरुुवरयाय ैनमः ।

723 ॐ स्वतन्िाय ैनमः ।

724 ॐ सवणतन्िशे्य ैनमः ।

725 ॐ दक्षक्षणामरू्त णरूवपण्य ैनमः ।

726 ॐ सनकाददसमाराध्याय ैनमः ।

727 ॐ लशवङ्ञानरदार्यन्य ैनमः ।

728 ॐ गचत्कलाय ैनमः ।

729 ॐ आनन्दकललकाय ैनमः ।

730 ॐ रेमरूपाय ैनमः । ७३०

731 ॐ ॐ वरयङ्कय ैनमः ।

732 ॐ नामपारायणरीताय ैनमः ।

733 ॐ नम्न्दववद्याय ैनमः ।

734 ॐ नटेश्वय ैनमः ।

735 ॐ लमथ्याजिदगधष्ठानाय ैनमः ।

736 ॐ ममु्क्तदाय ैनमः ।

737 ॐ ममु्क्तरूवपण्य ैनमः ।

738 ॐ लास्यवरयाय ैनमः ।

739 ॐ लयकय ैनमः ।

740 ॐ लज्जजाय ैनमः । ७४०

741 ॐ रबिाददवम्न्दताय ैनमः ।

742 ॐ िवदावसधुावषृ्ट्य ैनमः ।

743 ॐ पापारण्यदवानलाय ैनमः ।

744 ॐ दौिाणनयतलूवातलूाय ैनमः ।

745 ॐ जराध्वान्तरववरिाय ैनमः ।

746 ॐ िानयाम्ब्धचम्न्रकाय ैनमः ।

747 ॐ िक्तगचत्तकेककघनाघनाय ैनमः ।

748 ॐ रोिपवणतदबिोलये नमः ।

749 ॐ मतृ्यदुारुकुठाररकाय ैनमः ।

750 ॐ महेश्वय ैनमः । ७५०

751 ॐ महाकाल्य ैनमः ।

752 ॐ महाग्रासाय ैनमः ।

753 ॐ महाशनाय ैनमः ।

754 ॐ अपणाणय ैनमः ।

755 ॐ ॐ चम्ण्डकाय ैनमः ।

756 ॐ चण्डमणु्डासरुर्नषदूदन्य ैनमः ।

757 ॐ क्षराक्षराम्त्मकाय ैनमः ।

758 ॐ सवणलोकेश्य ैनमः ।

759 ॐ ववश्वधाररण्य ैनमः ।

760 ॐ त्रिविणदा्य ैनमः । ७६०

761 ॐ सिुिाय ैनमः ।

762 ॐ ्यबिकाय ैनमः ।

763 ॐ त्रििणुाम्त्मकाय ैनमः ।

764 ॐ स्विाणपविणदाय ैनमः ।

765 ॐ शदु्धाय ैनमः ।

766 ॐ जपापषु्पर्निाकृतये नमः ।

767 ॐ ओजोवत्य ैनमः ।

768 ॐ द्यरु्तधराय ैनमः ।

769 ॐ यङ्ञरूपाय ैनमः ।

770 ॐ वरयव्रताय ैनमः । ७७०

771 ॐ दरुाराध्याय ैनमः ।

772 ॐ दरुाधषाणय ैनमः ।

773 ॐ पाटलीकुसमुवरयाय ैनमः ।

774 ॐ महत्य ैनमः ।

775 ॐ मेरुर्नलयाय ैनमः ।

776 ॐ मन्दारकुसमुवरयाय ैनमः ।

777 ॐ ॐ वीराराध्याय ैनमः ।

778 ॐ ववराड्रूपाय ैनमः ।

779 ॐ ववरजस ेनमः ।

780 ॐ ववश्वतोमखु्य ैनमः । ७८०

781 ॐ रत्यग्रपूाय ैनमः ।

782 ॐ पराकाशाय ैनमः ।

783 ॐ राणदाय ैनमः ।

784 ॐ राणरूवपण्य ैनमः ।

785 ॐ माताणण्डिरैवाराध्याय ैनमः ।

786 ॐ मम्न्िणीन्यस्तराज्जयधुरे नमः ।

787 ॐ त्रिपरेुश्य ैनमः ।

788 ॐ जयत्सेनाय ैनमः ।

789 ॐ र्नस्ििैणु्याय ैनमः ।

790 ॐ परापराय ैनमः । ७९०

791 ॐ सत्यङ्ञानानन्दरूपाय ैनमः ।

792 ॐ सामरस्यपरायणाय ैनमः ।

793 ॐ कपददणन्य ैनमः ।

794 ॐ कलामालाय ैनमः ।

795 ॐ कामदघेु नमः ।

796 ॐ कामरूवपण्य ैनमः ।

797 ॐ कलार्नधय ेनमः ।

798 ॐ काव्यकलाय ैनमः ।

799 ॐ ॐ रसङ्ञाय ैनमः ।

800 ॐ रसशवेधये नमः । ८००

801 ॐ पषु्टाय ैनमः ।

802 ॐ परुातनाय ैनमः ।

803 ॐ पजू्जयाय ैनमः ।

804 ॐ पषु्कराय ैनमः ।

805 ॐ पषु्करेक्षणाय ैनमः ।

806 ॐ परस्म ैज्जयोर्तष ेनमः ।

807 ॐ परस्म ैधाबने नमः ।

808 ॐ परमाणव ेनमः ।

809 ॐ परात्पराय ैनमः ।

810 ॐ पाशहस्ताय ैनमः । ८१०

811 ॐ पाशहन््य ैनमः ।

812 ॐ परमन्िवविेददन्य ैनमः ।

813 ॐ मतूाणय ैनमः ।

814 ॐ अमतूाणय ैनमः ।

815 ॐ अर्नत्यतपृ्ताय ैनमः ।

816 ॐ मरु्नमानसहांलसकाय ैनमः ।

817 ॐ सत्यव्रताय ैनमः ।

818 ॐ सत्यरूपाय ैनमः ।

819 ॐ सवाणन्तयाणलमण्य ैनमः ।

820 ॐ सत्य ैनमः । ८२०

821 ॐ ॐ ब्रह्माण्य ैनमः ।

822 ॐ ब्रह्मणे नमः ।

823 ॐ जनन्य ैनमः ।

824 ॐ िहुरूपाय ैनमः ।

825 ॐ िधुागचणताय ैनमः ।

826 ॐ रसवव्य ैनमः ।

827 ॐ रचण्डाय ैनमः ।

828 ॐ आङ्ञाय ैनमः ।

829 ॐ रर्तष्ठाय ैनमः ।

830 ॐ रकटाकृतये नमः । ८३०

831 ॐ राणेश्वय ैनमः ।

832 ॐ राणदा्य ैनमः ।

833 ॐ पञ्चाशत्पीठरूवपण्य ैनमः ।

834 ॐ ववश्रङृ्खलाय ैनमः ।

835 ॐ ववववक्तस्थाय ैनमः ।

836 ॐ वीरमाि ेनमः ।

837 ॐ ववयत्रसवेु नमः ।

838 ॐ मकुुन्दाय ैनमः ।

839 ॐ ममु्क्तर्नलयाय ैनमः ।

840 ॐ मलूववग्रहरूवपण्य ैनमः । ८४०

841 ॐ िावङ्ञाय ैनमः ।

842 ॐ िवरोिध्न्य ैनमः ।

843 ॐ ॐ िवचक्ररवर्त णन्य ैनमः ।

844 ॐ छन्दःसाराय ैनमः ।

845 ॐ शास्िसाराय ैनमः ।

846 ॐ मन्िसाराय ैनमः ।

847 ॐ तलोदय ैनमः ।

848 ॐ उदारकीतणये नमः ।

849 ॐ उद्दामविैवाय ैनमः ।

850 ॐ वणणरूवपण्य ैनमः । ८५०

851 ॐ जन्ममतृ्यजुरातप्तजन

852 ॐ सवोपर्नषददु् घषु्टाय ैववश्राम्न्तदार्यन्य ैनमः ।

853 ॐ शान्त्यतीतकलाम्त्मकाय ैनमः ।

854 ॐ िबिीराय ैनमः ।

855 ॐ ििनान्तःस्थाय ैनमः ।

856 ॐ िववणताय ैनमः ।

857 ॐ िानलोलपुाय ैनमः ।

858 ॐ कल्पनारदहताय ैनमः ।

859 ॐ काष्ठाय ैनमः ।

860 ॐ अकान्ताय ैनमः । ८६०

861 ॐ कान्ताधणववग्रहाय ैनमः ।

862 ॐ कायणकारणर्नमुणक्ताय ैनमः ।

863 ॐ कामकेललतरङ्गिताय ैनमः ।

864 ॐ कनत्कनकताटङ्काय ैनमः ।

865 ॐ लीलाववग्रहधाररण्य ैनमः ।

866 ॐ अजाय ैनमः ।

867 ॐ क्षयववर्नमुणक्ताय ैनमः ।

868 ॐ मनुधाय ैनमः ।

869 ॐ क्षक्षररसाददन्य ैनमः ।

870 ॐ अन्तमुणखसमाराध्याय ैनमः । ८७०

871 ॐ िदहमुणखसदुलुणिाय ैनमः ।

872 ॐ िय्य ैनमः ।

873 ॐ त्रिविणर्नलयाय ैनमः ।

874 ॐ त्रिस्थाय ैनमः ।

875 ॐ त्रिपरुमाललन्य ैनमः ।

876 ॐ र्नरामयाय ैनमः ।

877 ॐ र्नरालबिाय ैनमः ।

878 ॐ स्वात्मारामाय ैनमः ।

879 ॐ सधुासतृ्य ैनमः ।

880 ॐ सांसारपङ्कर्नमणनन समदु्धरणपम्ण्डताय ैनमः । ८८०

881 ॐ यङ्ञवरयाय ैनमः ।

882 ॐ यङ्ञक्य ैनमः ।

883 ॐ यजमानस्वरूवपण्य ैनमः ।

884 ॐ धमाणधाराय ैनमः ।

885 ॐ ॐ धनाध्यक्षाय ैनमः ।

886 ॐ धनधान्यवववगधणन्य ैनमः ।

887 ॐ ववरवरयाय ैनमः ।

888 ॐ ववररूपाय ैनमः ।

889 ॐ ववश्वभ्रमणकाररण्य ैनमः ।

890 ॐ ववश्वग्रासाय ैनमः । ८९०

891 ॐ ववरमुािाय ैनमः ।

892 ॐ वषै्णव्य ैनमः ।

893 ॐ ववष्णुरूवपण्य ैनमः ।

894 ॐ अयोन्य ैनमः वर ्अयोनये

895 ॐ योर्नर्नलयाय ैनमः ।

896 ॐ कूटस्थाय ैनमः ।

897 ॐ कुलरूवपण्य ैनमः ।

898 ॐ वीरिोष्ठीवरयाय ैनमः ।

899 ॐ वीराय ैनमः ।

900 ॐ नषै्कबयाणय ैनमः । ९००

901 ॐ नादरूवपण्य ैनमः ।

902 ॐ ववङ्ञानकलनाय ैनमः ।

903 ॐ कल्याय ैनमः ।

904 ॐ ववदनधाय ैनमः ।

905 ॐ िनै्दवासनाय ैनमः ।

906 ॐ तत्वागधकाय ैनमः ।

907 ॐ ॐ तत्वमय्य ैनमः ।

908 ॐ तत्वमथणस्वरूवपण्य ैनमः ।

909 ॐ सामिानवरयाय ैनमः ।

910 ॐ सौबयाय ैनमः । ९१०

911 ॐ सदालशवकुटुम्बिन्य ैनमः ।

912 ॐ सव्यापसव्यमािणस्थाय ैनमः ।

913 ॐ सवाणपद्ववर्नवाररण्य ैनमः ।

914 ॐ स्वस्थाय ैनमः ।

915 ॐ स्विावमधुराय ैनमः ।

916 ॐ धीराय ैनमः ।

917 ॐ धीरसमगचणताय ैनमः ।

918 ॐ चैतन्याघ्यणसमाराध्याय ैनमः ।

919 ॐ चैतन्यकुसमुवरयाय ैनमः ।

920 ॐ सदोददताय ैनमः । ९२०

921 ॐ सदातषु्ठाय ैनमः ।

922 ॐ तरुणाददत्यपाटलाय ैनमः ।

923 ॐ दक्षक्षणादक्षक्षणाराध्याय ैनमः ।

924 ॐ दरस्मेरमखुाबिजुाय ैनमः ।

925 ॐ कौललनीकेवलाय ैनमः ।

926 ॐ अनध्यण कैवल्यपददार्यन्य ैनमः ।

927 ॐ स्तोिवरयाय ैनमः ।

928 ॐ स्तरु्तमत्य ैनमः ।

929 ॐ ॐ श्ररु्तसांस्ततुविैवाय ैनमः ।

930 ॐ मनम्स्वन्य ैनमः । ९३०

931 ॐ मानवत्य ैनमः ।

932 ॐ महेश्य ैनमः ।

933 ॐ मङ्िलाकृत्ये नमः ।

934 ॐ ववश्वमाि ेनमः ।

935 ॐ जिद्धा्य ैनमः ।

936 ॐ ववशालाक्ष्य ैनमः ।

937 ॐ ववरागिण्य ैनमः ।

938 ॐ रिल्िाय ैनमः ।

939 ॐ परमोदाराय ैनमः ।

940 ॐ परामोदाय ैनमः । ९४०

941 ॐ मनोमय्य ैनमः ।

942 ॐ व्योमकेश्य ैनमः ।

943 ॐ ववमानस्थाय ैनमः ।

944 ॐ वम्ज्रण्य ैनमः ।

945 ॐ वामकेश्वय ैनमः ।

946 ॐ पञ्चयङ्ञवरयाय ैनमः ।

947 ॐ पञ्चरेतमञ्चागधशार्यन्य ैनमः ।

948 ॐ पञ्चबय ैनमः ।

949 ॐ पञ्चितूशे्य ैनमः ।

950 ॐ पञ्चसङ्ख्योपचाररण्य ैनमः । ९५०

951 ॐ ॐ शाश्वत्य ैनमः ।

952 ॐ शाश्वतशै्वयाणय ैनमः ।

953 ॐ शमणदाय ैनमः ।

954 ॐ शबिमुोदहन्य ैनमः ।

955 ॐ धराय ैनमः ।

956 ॐ धरसतुाय ैनमः ।

957 ॐ धन्याय ैनमः ।

958 ॐ धलमणण्य ैनमः ।

959 ॐ धमणवगधणन्य ैनमः ।

960 ॐ लोकातीताय ैनमः । ९६०

961 ॐ िणुातीताय ैनमः ।

962 ॐ सवाणतीताय ैनमः ।

963 ॐ शामाम्त्मकाय ैनमः ।

964 ॐ िन्धूककुसमुरख्याय ैनमः ।

965 ॐ िालाय ैनमः ।

966 ॐ लीलाववनोददन्य ैनमः ।

967 ॐ समुङ्िल्य ैनमः ।

968 ॐ सखुकय ैनमः ।

969 ॐ सवेुषाढ्याय ैनमः ।

970 ॐ सवुालसन्य ैनमः । ९७०

971 ॐ सवुालसन्यचणनरीताय ैनमः ।

972 ॐ आशोिनाय ैनमः ।

973 ॐ ॐ शदु्धमानसाय ैनम

974 ॐ त्रिन्दतुपणणसन्तषु्टाय ैनमः ।

975 ॐ पवूणजाय ैनमः ।

976 ॐ त्रिपरुाम्बिकाय ैनमः ।

977 ॐ दशमरुासमाराध्याय ैनमः ।

978 ॐ त्रिपरुाश्रीवशङ्कय ैनमः ।

979 ॐ ङ्ञानमरुाय ैनमः ।

980 ॐ ङ्ञानिबयाय ैनमः । ९८०

981 ॐ ङ्ञानङ्ञेयस्वरूवपण्य ैनमः ।

982 ॐ योर्नमरुाय ैनमः ।

983 ॐ त्रिखण्डशे्य ैनमः ।

984 ॐ त्रििणुाय ैनमः ।

985 ॐ अबिाय ैनमः ।

986 ॐ त्रिकोणिाय ैनमः ।

987 ॐ अनघाय ैनमः ।

988 ॐ अद्ितुचाररिाय ैनमः ।

989 ॐ वाम्ञ्छताथणरदार्यन्य ैनमः ।

990 ॐ अभ्यासार्तशयङ्ञाताय ैनमः । ९९०

991 ॐ षडध्वातीतरूवपण्य ैनमः ।

992 ॐ अव्याजकरुणामतूणये नमः ।

993 ॐ अङ्ञानध्वान्तदीवपकाय ैनमः ।

994 ॐ आिालिोपववददताय ैनमः ।

995 ॐ ॐ सवाणनलु्लङ्घ्यशासनाय ैनमः ।

996 ॐ श्रीचक्रराजर्नलयाय ैनमः ।

997 ॐ श्रीमम्त्िपरुसनु्दय ैनमः ।

998 ॐ ॐ श्रीलशवाय ैनमः ।

999 ॐ लशवशक्त्यकै्यरूवपण्य ैनमः ।

1000 ॐ लललताम्बिकाय ैनमः । १०००

श्रीां ह्ीां ऐां ॐ ।

॥ॐ तत्सत ्ब्रह्मापणणमस्त ु॥

॥इर्त श्रीलललतसहस्रनामावललः सबपणूाण ॥

top related