aryabati

164
yasmAt aSEShajagatAm prabhavam sthitim ca saMhAram api upadiSanti samagradhIkAH | bhRugvaMgiraHprabhRutayaH viditAntarAyAH tasmai namaH kamalajAya caturmukhAya | atha aSEShajagadanugrahAya AcAryAryabhaTamukhAravindavinissRuta-daSagItikA-sUtravyAkhyAnam ArabhyatE | tasya Eva aSEShavighnanirAkaraNAya sarvavidyAprabhavasya bhagavataH kamalayOnEH praNAmaprakrAntaSAstravastuparigrahAya AryAm Adau prayuktavAn ã praNipatyEkamanEkaM kaM satyAM dEvatAM paraM brahma | AryabhaTastrINi gadati gaNitaM kAlakriyAM gOlam || 1 || asyAH padavibhAgaH: ã praNipatya, Ekam, anEkam, kam, satyAm, dEvatAm, param, brahma, AryabhaTaH, trINi, gadati, gaNitam, kAlakriyAm, gOlam | atra praNipatya iti "pra"-SabdaH prakarShavAcI, prakarShENa nipatya praNipatya, praNAmam kRutvA iti arthaH | ktvApratyayEna pUrvakAlakriyA abhidhIyatE, yathA snAtvA bhuMktE iti | snAnakriyA anantaram bhOjanakriyA | Evam atra api praNipatanAnantaram gaNitam, kAlakriyAm, gOlam ca gadati | Ekam, abhEdarUpENa vyavasthitam, nirvikAram | anEkam, na Ekam anEkam, bhEdarUpENa vyavasthitam | kam, kaH iti prajApatEH AkhyAnam | kam praNipatya EvaMguNaviSiShTam | atha yadi asau prajApatiH EkaH katham asau anEkaH? yadi asau anEkaH katham EkaH? EkAnEkayOH parasparaviruddhayOH yugapat Ekatra avasthAnam na sambhavati, yathA atyantaviruddhayOH cchAyA AtapayOH uShNaSItayOH vA iti | atra ucyatE ã yathA vRukShaH EkavasturUpENa [tiShThati], asau Eva yadA mUla-skandha-SAkhA-prarOhAdiprapa~jcEna vikalpyatE tadA anEkaH | Evam asau api paramAtmA nirvikAraH nira~jjanaH EkaH Eva, asau Eva [yadA] anEkaprANiSarIrE vyavasthitaH vikalpyatE [tadA] anEkaH | Aha ca ã EkaH Eva hi bhUtAtmA bhUtE bhUtE vyavasthitaH | EkadhA bahudhA ca Eva dRuSyatE jalacandravat || [amRutabindUpaniShat, SlOí 12] iti | athavA asau EkaH Eva AsIt, tataH svayam ardhEna puruShaH abhavat ardhEna nArI iti | tataH sarvAn prANinaH asRujat iti | athavA asau bhagavAn prajApatiH viSvarUpaH | tasmAt tasya viSvarUpatvAt EkAnEkatvam Ekasmin yugapat sambhavati iti ayam adOShaH | satyAm dEvatAm | dEvaH Eva dEvatA, satyA ca dEvatA ca | sa Eva kaH satyatvEna dEvatAtvEna ca viSiShyatE | kam satyAm dEvatAm praNipatya | na kEvalam satyatvEna dEvatAtvEna ca viSEShitaH | kEna ca tarhi iti Aha ã param brahma | param ca tat brahma param brahma | param SrUyatE pulastya- pulaha-kratvAdikam | Evam asau bhagavAn kaH, satyA dEvatA, param brahma ca | kam, satyAm dEvatAm, param brahma ca praNipatya | atha katham kaH SabdaH pulliMgaH, satyA dEvatA strIliMgaH, param brahma napuMsakaliMgaH? taiH bhinnaliMgaiH Ekam vastu abhidhIyatE | nanu ca atra sarvaiH Eva SabdaiH EkaliMgaiH bhavitavyam? na iti Aha | EtE SabdAH AviShTaliMgAH | taiH AviShTaliMgaiH SabdaiH Ekam Eva vastu

Upload: shiva-sankaramanchi

Post on 01-Nov-2014

467 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: aryabati

yasmAt aSEShajagatAm prabhavam sthitim ca saMhAram api upadiSanti samagradhIkAH | bhRugvaMgiraHprabhRutayaH viditAntarAyAH tasmai namaH kamalajAya caturmukhAya | atha aSEShajagadanugrahAya AcAryAryabhaTamukhAravindavinissRuta-daSagItikA-sUtravyAkhyAnam ArabhyatE | tasya Eva aSEShavighnanirAkaraNAya sarvavidyAprabhavasya bhagavataH kamalayOnEH praNAmaprakrAntaSAstravastuparigrahAya AryAm Adau prayuktavAn ã praNipatyEkamanEkaM kaM satyAM dEvatAM paraM brahma | AryabhaTastrINi gadati gaNitaM kAlakriyAM gOlam || 1 || asyAH padavibhAgaH: ã praNipatya, Ekam, anEkam, kam, satyAm, dEvatAm, param, brahma, AryabhaTaH, trINi, gadati, gaNitam, kAlakriyAm, gOlam | atra praNipatya iti "pra"-SabdaH prakarShavAcI, prakarShENa nipatya praNipatya, praNAmam kRutvA iti arthaH | ktvApratyayEna pUrvakAlakriyA abhidhIyatE, yathA snAtvA bhuMktE iti | snAnakriyA anantaram bhOjanakriyA | Evam atra api praNipatanAnantaram gaNitam, kAlakriyAm, gOlam ca gadati | Ekam, abhEdarUpENa vyavasthitam, nirvikAram | anEkam, na Ekam anEkam, bhEdarUpENa vyavasthitam | kam, kaH iti prajApatEH AkhyAnam | kam praNipatya EvaMguNaviSiShTam | atha yadi asau prajApatiH EkaH katham asau anEkaH? yadi asau anEkaH katham EkaH? EkAnEkayOH parasparaviruddhayOH yugapat Ekatra avasthAnam na sambhavati, yathA atyantaviruddhayOH cchAyA AtapayOH uShNaSItayOH vA iti | atra ucyatE ã yathA vRukShaH EkavasturUpENa [tiShThati], asau Eva yadA mUla-skandha-SAkhA-prarOhAdiprapa~jcEna vikalpyatE tadA anEkaH | Evam asau api paramAtmA nirvikAraH nira~jjanaH EkaH Eva, asau Eva [yadA] anEkaprANiSarIrE vyavasthitaH vikalpyatE [tadA] anEkaH | Aha ca ã EkaH Eva hi bhUtAtmA bhUtE bhUtE vyavasthitaH | EkadhA bahudhA ca Eva dRuSyatE jalacandravat || [amRutabindUpaniShat, SlOí 12]iti | athavA asau EkaH Eva AsIt, tataH svayam ardhEna puruShaH abhavat ardhEna nArI iti | tataH sarvAn prANinaH asRujat iti | athavA asau bhagavAn prajApatiH viSvarUpaH | tasmAt tasya viSvarUpatvAt EkAnEkatvam Ekasmin yugapat sambhavati iti ayam adOShaH | satyAm dEvatAm | dEvaH Eva dEvatA, satyA ca dEvatA ca | sa Eva kaH satyatvEna dEvatAtvEna ca viSiShyatE | kam satyAm dEvatAm praNipatya | na kEvalam satyatvEna dEvatAtvEna ca viSEShitaH | kEna ca tarhi iti Aha ã param brahma | param ca tat brahma param brahma | param SrUyatE pulastya-pulaha-kratvAdikam | Evam asau bhagavAn kaH, satyA dEvatA, param brahma ca | kam, satyAm dEvatAm, param brahma ca praNipatya | atha katham kaH SabdaH pulliMgaH, satyA dEvatA strIliMgaH, param brahma napuMsakaliMgaH? taiH bhinnaliMgaiH Ekam vastu abhidhIyatE | nanu ca atra sarvaiH Eva SabdaiH EkaliMgaiH bhavitavyam? na iti Aha | EtE SabdAH AviShTaliMgAH | taiH AviShTaliMgaiH SabdaiH Ekam Eva vastu abhibhIyatE | yathA ã "kAraNam iyam brAhmaNI, bhUtam iyam brAhmaNI, Avapanam iyam uShTrikA" iti [aShTAdhyAyI aí 4, pAdaH 1, sUtram 3, pAta~jjalamahAbhAShyam, AkShEpavArtikaH 5117]athavA brahmaNOH dvayOH apy AcAryENa praNipAtaH kRutaH, SabdabrahmaNaH parabrahmaNaH ca | tayOH upavarNanA iyam kriyatE ã praNipatya iti | nigadavyAkhyAnam Evam ã Ekam, parij~jAnataH tu tattvasya abhEdarUpatvAt, yasmAt sarvEShu Eva j~jEyEShu parij~jAnamAtrasAmAnyam Ekam; anEkam RugyajuHsAmAtharvEtihAsapurANaSikShAkalpavyAkaraNaniruktachandOvicitij

Page 2: aryabati

yOtiSham iti AdiSabdarUpENa vyavasthitatvAt anEkam | kaH iti SabdabrahmaNaH AkhyAnam | kam Ekam anEkam praNipatya | satyAm dEvatAm iti Etat dvayOH brahmaNOH SEShaH, satyA dEvatA Sabdabrahma | uktam ca ã j~jAnAntarabhAvi yat ca hi phalam j~jAtvA kriyA ataH ca yat sarvasya avyabhicArikAraNam iti j~jAnasthitau niScayaH | j~jEyam ca aparimANam alpaviShayaSrautAdiSAstram punar divyam cakShuH atIndriyE api viShayE vyAhanyatE na kvacit || param brahma | "param"-SabdaH prakarShavAcI | prakRuShTam brahma param brahma, yat sarvaiH api muktivAdibhiH prArthyatE, mOkShadaH paramAtmA iti arthaH | Evam ca dvayOH brahmaNOH praNAmaH kRutaH | anyatra api "brahma"-SabdEna Sabdabrahma-parabrahmaNOH Eva grahaNam | tad yathA ã dvE brahmaNI vEditavyE Sabdabrahma param ca yat | SabdabrahmaNi niShNAtaH param brahma adhigacchati || [amRutabindUpaniShad, SlOí 7; vAyupurANam, amSaH 6, aí 5, SlOí 64] iti | athavA, praNipatya kam hiraNyagarbham, EkAnEkasvarUpam, sarvaprANinAm mahat nAma | tatra viSEShaH Ekam, tasya tasya yataH adhiShThAtRudEvatA hiraNyagarbhaH EkaH Eva | yadA kAraNAnAm adhiShThAtRudEvatAviSEShabhEdEna vivakShyatE tadA anEkam | tatyathA ã trayOdaSa kAraNAni, tvacaH vAyuH, cakShuShaH sUryaH, SrOtrasyAH AkASaH, rasanasyAH ApaH, ghrANasya pRuthivI, Evam pa~jcAnAm buddhIndriyANAm adhiShThAtryaH dEvatAH, vAcaH agniH, pANEH indraH, pAdasya viShNuH, pAyunaH mitraH, upasthasya prajApatiH, Evam karmEndriyAdhiShThAtryaH dEvatAH, manasaH candraH, buddhEH savitA, ahaMkArasya rudraH iti | satyAm dEvatAm antaryAminaH ISvarasya bhagavataH paramAtmanaH kAraNaSaktyA adhiShThitAH sarvE Eva padArthAH svArthE pravartantE | ataH tAm paramAtmanaH kAraNaSaktim satyAm dEvatAm | ataH Eva strIliMgEna nirdESaH kRutaH | param brahma yat tat adhikArI brahma paramAtmA tam | Evam brahmatrayam praNipatya | yadi Evam, cakAraH tarhi kartavyam | na kartavyam | antarENa api cakAram ca arthaH gamyatE Eva | tat yathA ãbAlE vRuddhE kShatE kShINE kShIram yuktyA prayOjayEt | iti | bAlE ca vRuddhE ca kShatE ca kShINE ca iti gamyatE | Evam atra api ca arthaH, kam ca satyAm dEvatAm ca param brahma ca iti | AryabhaTaH AcAryasya samAkhyAnaH | trINi gadati | trINi vastUni gadati iti | nanu atra Evam yuktam vaktum ã "AryabhaTaH aham trINi gadAmi" iti, anyathA anyasya kasyacit Etat vAkyam AbhAti | yathA kiMcit kaScit pRucchati ã "rAjakulE kEna kim uktam iti Aha ã Evam uktE rAjani Evam dEvadattO bravIti | yaj~jadattaH api Evam Eva nigadati" iti | tasmAt tatra api AryabhaTaH trINi gadati iti, na tat AcAryasya vacanam iti | atra ucyatE | ayam AcAryaH mahAnubhAvaH svayam Eva bruvan paratvam ApAdya kathayati, yathA Aha kauTilyaH ã sukhagrahaNavij~jEyam tattvArthapadaniScitam | kauTilyEna kRutam SAstram vimucya granthavistaram || [arthaSAstram, 1.1.19] iti | athavA yaH tEjasvI puruShaH samarEShu nikRuShTAsitEjOvitAnacchuritabAhuH SatrusaMghAtam prakASam praviSya praharan Evam Aha ã "ayam asau uditaH aditikulaprasUtaH samarEShu anivAritavIryaH yaj~jadattaH praharati | yadi kasyacit SaktiH pratipraharatu" iti | Evam asau api AcAryaH gaNitakAlakriyAgOlAtiSayaj~jAnOdadhipAragaH vitsabhAm avagAhya "AryabhaTaH trINi gadati gaNitam kAlakriyAm gOlam" iti uktavAn | gaNitam kAlakriyAm gOlam | gaNitam, kShEtracchAyASrEDhIsamakaraNakuTTAkArAdikam | kAlaH, prANavinADInADyahOrAtrapakShamAsasaMvatsarayugAdikam |

Page 3: aryabati

tatparij~jAnArtham kriyA kAlakriyA | anyE punaH kriyA avyatiriktam kAlam EtEna abhyupagacchanti | tEShAm ayam vigrahaH ã kAlaH ca asau kriyA ca kAlakriyA | Evam Etau dvau pakShau ã kEcit kAlam kriyAvyatiriktam manyantE, anyE kriyA Eva kAlaH iti | ubhayathAH asmAkam adOShaH iti, yEna asmadIyE siddhAntE sUryOdayAt prabhRuti yAvat aparaH sUryOdayaH tAvat ahOrAtram, yaH ca sUryAcandramasOH paraH viprakarShaH saH ardhamAsaH, yaH ca tayOH paraH sannikarShaH sa mAsaH; Evam dvAdaSamAsAH saMvatsaraH iti ayam kAlaH, kriyAvyatiriktaH vA astu kriyA vA iti | gOlam, grahabhramaNadharitrIsaMsthAnadarSanOpAyam | gadati iti kartRuvAcakaH SabdaH, vAkyatvAt | gaNitakAlakriyAgOlAnAm dvitIyaikavacanE nirdESaH gaNitam kAlakriyAm gOlam iti gaNitaSabdaH napuMsakaliMgam, kAlakriyA strIliMgam, gOlaH pulliMgam | EtEShAm sAmAnyOpakramENa napuMsakaliMgEna Eva AcAryENa abhidhAnam [kRutam] "trINi gadati" iti | atra ayam gaNitaSabdaH aSEShagaNitAbhidhAyI, tasmAt aSEShagaNitAbhidhAyitvAt yathA kShEtragaNitam bravIti, Evam grahagaNitam api; grahagaNitasya ca kShEtrAdyavyatiriktatvAt kAlakriyAgOlayOHca gaNitAvyatiriktatvAt gaNitam nigadati iti EtAvat Eva siddhE kAlakriyAgOlagrahaNam kurvan AcAryaH j~jApayati ã kShEtracchAyASrEDhIsamakaraNakuTTAkArAdikam sAmAnyagaNitam kiMcit vakShyE, viSEShagaNitE punaH kAlakriyayA gOlEna tAtparyam iti | anyathA aSEShagaNitAbhidhAyigaNitaSabdEna Eva siddhatvAt kAlakriyAgOlayOH pRuthaggrahaNam anAvaSyakam syAt | tathA ca, AcAryENa gaNitapAdE gaNitavastu diMmAtram Eva abhihitam, kAlakriyAgOlayOH kAlakriyAgOla [vastu] viSEShENa | avaSyam ayam arthaH abhyupagantavyaH ã kiMcit gaNitam iti / anyathA hi mahat gaNitavastu, aShTau vyavahArAH miSraka-SrEDhI-kShEtra-khAta-citi-krAkacika-rASi-cchAyAbhidhAyinaH | miSrakaH iti sakalagaNitavastusaMmiSrakaH saMsparSakaH iti arthaH | SrEDhI iti AdyuttarapracitaH iti arthaH | kShEtram iti anEkASrikShEtraphalAni Anayati iti arthaH | khAtaH iti khanyapramANam nirdiSati iti arthaH | citiH iti iShTakApramANEna uparinicitavastupramANam AvEdayati iti arthaH | krAkacikam iti, krakacaH nama dArucchEdakam, tasmin krakacE bhavaH krAkacikaH, tadvastupramANam avagamayati iti arthaH | rASiH iti dhAnyAdirUpavastunicitam tadvastupramANam janayati iti arthaH | chAyA iti SaMkvAdicchAyApramANEna kAlam kathayati iti arthaH | iti vyavahAragaNitasya aShTAbhidhAyinaH catvAri bIjAni prathamadvitIyatRutIyacaturthAni yAvat tAvat vargAvargaghanAghanaviShamANi | Etat Ekaikasya granthalakShaNalakShyam maskari-pUraNa-mudgala-prabhRutibhiH AcAryaiH nibaddham kRutam, sa katham anEna AcAryENa alpEna granthEna SakyatE vaktum | tat suShThu uktam asmAbhiH kiMcit gaNitam viSEShataH kAlagOlau iti | Evam iyam AryA vyAkhyAtA || 1|| [ saMkhyAvinyAsE paribhAShA ] yugabhagaNAdisaMkhyAsaMkShEpam vivakShuH AcAryaH [pari]bhAShAsUtrapradarSanAya gItikAsUtram Aha ã

vargAkSharANi vargE avargE avargAkSharANi kAt mau yaH | khadvinavakE svarAH nava vargE avargE navAnti avargE vA || 2 || asya gItisUtrasya padAni ã vargAkSharANi, vargE, avargE, avargAkSharANi, kAt, Mmau, yaH, khadvinavakE, svarAH, nava, vargE, avargE, nava, atyantavargE, vA | vargAkSharANi, vargAkSharANi kakArAdIni makAraparyantAni | "tE vargAH pa~jca pa~jca" iti [kAtantram, 1.1.10 ] | vargAkSharOccAraNakramENa yA saMkhyA

Page 4: aryabati

abhidhIyatE sA saMkhyA vargaSabdEna ucyatE, abhEdOpacArAt | ataH vargAkSharasaMkhyA iti arthaH | sA vargE, vargE iti gaNitaSAstrE viShamasthAnasyAH AkhyA, tasmin viShamasthAnE vargAkSharasaMkhyA upacIyatE | avargE, na vargaH avargaH samasthAnaH, tasmin avargasaMj~jitE samasthAnE | avargAkSharANi, tAni yakArAdIni hakAraparyavasAnAni | kutaH Etat? "na~j iva yuktam anyasadRuSAdhikaraNE tathA hy arthagatiH" [aShTAdhyAyI, 3.1.12, pAta~jjalabhAShyam] iti | vargAkSharANi kakArAdIni | yAdInAm [tu] yathA abrAhmaNam Anaya iti uktE brAhmaNAkRutitulyam Eva kShatriyam Anayati nAntyajAdi, Evam atra api kEvalam vya~jjanAnAm Eva grahaNam | tEShAm yakArAdInAm avargAkSharANAm yA saMkhyA sA avargasthAnE upacIyatE | sA [vargAkSharANAm saMkhyA] vargasthAnE upacIyamAnA avargasthAnam api yadA prApnOti, tadA prApnuvAnA yA tEShAm svavargAkSharANAm upacitiH sA vargasthAnaH Eva, tasyAH antyOpacititvAt | vargAkSharasaMkhyAyAH vargasthAnE upacIyamAnAt avakASaH na asti cEt saMkhyAyAH sargaH na vidyatE iti vargAvargayOH sthAnayOH sthApyatE | athavA, yA daSAdikA saMkhyA sA dvisthAnAvagAhinI, tasyAH dvisthAnAvagAhanaSIlatvAt dvayOH api sthAnayOH sthApyatE | anyathA daSAdisaMkhyAyAH abhAvaH Eva syAt | tad EkAdinavAntasaMkhyayA Eva vyavahAraH syAt |athavA "Mmau" iti atra makAragrahaNam kurvan AcAryaH j~jApayati ã yA daSOttaravargAkSharasaMkhyA sA vargE vA avargE ca bhavati | anyathA "gO yaH" iti Evam brUyAt | Evam avargAkSharasaMkhyA api vargashAnE yOjyA | vargAkSharANAm saMkhyA vargasthAnE kakArAd upacIyatE | Etat uktam bhavati ã yAni vargAkSharANi SrUyatE tAni kakArAt prabhRuti paThitAni bhavanti iti | anyathA hi "svam rUpam Sabdasya aSabdasaMj~jA" [aShTAdhyAyI, 1.2.68] iti | yat yat akSharam uccAritam tat tasya Eva rUpasya pratipAdakam syAt, na kAdisaMkhyAyAH | ataH uktam "kAt" iti | Mmau, MaH ca maH ca Mmau | anackau Eva MakAramakArau, tayOH dvi[vaca]nanirdESaH Mmau | MakAramakArayOH yA saMkhyA sA Ekatra saMvRuttA yakArasaMkhyA bhavati | MakAraH pa~jca, makAraH pa~jcaviMSatiH, EtE saMkhyE Ekatra triMSat, tEna triMSatsaMkhyO yakAraH | rEphAdInAm avargAkSharatvAt yakArasaMkhyA Eva kEvalam prApnOti, anirdESAt anyatsaMkhyAyAH | na rEphAdInAm yakArasaMkhyA | kutaH? yadi rEphAdInAm api yakArasaMkhyA Eva syAt tadA yakAram Eva sarvatra brUyAt, na rEphAdIni | "navarAShahaH gatvAMSakAn prathamapAtAH" iti atra [rA]ShahEShu Ekam Eva avargAkSharam brUyAt | tasmAt na rEphAdInAm yakArasaMkhyA | kA tarhi? kEcit AhuH ã EkaikavRuddhyA rEphAdInAm saMkhyA, yakAratriMSat, rakAraH EkatriMSat, lakAraH dvAtriMSat iti Adi | Etat na | kutaH? EkatriMSadAdisaMkhyAyAH anyEna Eva prakArENa siddhatvAt | yakAraH triMSat, sa Eva yadA yakAraH kakArasaMyuktaH tadA hi EkatriMSat, khakArAdibhiH dvAtriMSat, trayaH triMSat AdiH iti saMkhyA | ataH tatsaMkhyAnirUpaNArtham Aha ã khadvinavakE svarAH nava vargE avargE | khAni SanyAni, khAnam dvinavakam khadvinavakam, tasmin khadvinavakE, aShTAdaSasu SUnyOpalakShitEShu [sthAnEShu] | svarAH nava vargE avargE | vargE vargasthAnE nava svarAH | aShTAdaSasu ca sthAnEShu nava vargasthAnAni, tatra navasu vargasthAnEShu nava svarAH | kE punar tE nava svarAH grAhyAH? yadi hrasvAH Eva kEvalam parigRuhyantE tadA na pUryantE | atha dIrghAH Eva kEvalam parigRuhyantE tadA api aShTau svarAH bhavanti, nanu lRuvarNasya dIrghAbhAvAt | atha

Page 5: aryabati

hrasvAH dIrghaH ca parigRuhyantE tadA atiricyantE, aniShTam prApnOti | "jhA gDa glA rdha dDa" [gItikAí, 10] iti atra AkArasya dvitIyE ca pratipAditatvAt dvitIyavargasthAnE jhakArasaMkhyA sthApyamAnA navaSatAni syuH, na nava | abhIShyatE ca navasaMkhyA, navasaMkhyAkaH jhakAraH | tatra hrasvaH Eva jhakAraH paThyatE iti cEt "nRuShi yOjanam ~jilA bhUvyAsaH" [gItikAí, 6] iti atra lakArE pa~jcasahasrANi syuH, na pa~jcASat | tatra ca avaSyam dIrghaH lakAraH paThitavyaH, anyathA gItiH Eva bhidyEta | ataH na kEvalam hrasvAH na kEvalam dIrghAH, na api hrasvadIrghAH, na svarAH mAtRukApaThitAt parigRuhyantE | kasmAt tarhi svarAH parigRuhItavyAH? ucyatE ã yatra nava Eva kEvalAH svarAH paThyantE, tasmAt parigRuhItavyAH | kasmin nava Eva kEvalAH paThyantE? Aha ã pANinIyE vyAkaraNE pratyAhArE a i u Ru ? E O ai au iti EtE nava svarAH | tatra prathamE vargasthAnE akAraH, dvitIyE ikAraH, tRutIyE ukAraH, iti Adi | Evam svarOpalakShitEShu vargasthAnEShu vargAkSharasaMkhyA | avargAkSharasaMkhyA ca svarOpalakShitavargasthAnOttarE avargasthAnE |athavA vargE avargE iti ayam vIpsA, vargE avargE ca, vargasthAnE avargasthAnE ca tE Eva nava svarAH | tad yathA ã akAraH prathamE vargasthAnE tadanantarAvargasthAnE ca | tad yadi vargAkSharasaMyuktaH akAraH prathamavargasthAnE "bhRugubudha" iti AdiShu, sa Eva yadA avargAkSharasaMyuktaH tadA tatprathamavargasthAnAnantarAvargasthAnE "navarAShaha" iti AdiShu | Evam ikArAdiShu api svEShu vargAvargasthAnEShu yOjyam | atha dIrghEShu akArAdiShu katham karaNIyam? ucyatE ã yathA tE vyAkaraNE akArAdayaH svarAH aShTAdaSaprabhEdAH, dvAdaSa bhEdAH ca lRuvarNasandhisvarAH parigRuhyantE, Evam atra api | tEna "~jilA bhUvyAsa" iti AdiShu AkAraH prathamaH Eva vargasthAnEShu | aShTAdaSasthAnEShu yAni vargasthAnAni avargasthAnAni ca tEShu vargAkSharAvargAkSharasaMkhyA nirUpitA | yadA punar aShTAdaSavyatiriktEShu sthAnEShu saMkhyA kasyacit vivakShitA bhavati tadA katham karaNIyam iti? atra Aha ã navAntyavargE vA | navAnAm antaH navAntaH | navAntE bhavam navAntyam | navAntyaH ca asau vargaH ca navAntyavargaH | tasmin navAntyavargE vA svarAH bhavanti, vikalpitAH svarAH bhavanti | vikalpaH ca kasmiMSit katham upalakShyatE? yathA "putracchEdyavikalpA apatyacchEdyaprakArAH", Evam atra api kEnacit prakArENa vikalpitAH navAtyavargE daSamE vargasthAnE svarAH bhavanti | yadi prathamE vargasthAnE akAraH SuddhaH vikalpitaH sa Eva tasmAt vargasthAnAt daSamE vargasthAnE anusvArAdinA vikalpyatE, Evam ikArAdayaH svasmAt vargasthAnAt daSamE vargasthAnE, punar api ca yAvat abhIShTam bhavati tAvat tEna api anubandhEna svarAn vikalpya saMkhyOpadEShTavyA | Etat paribhAShAbIjam AcAryENa saMkhyAvivakShUNAm anugrahAya upadiShTam | svaSAstravyavahAraH tu lRuvarNavargasthAnAt na atiricyatE | vargAkSharANAm avargAkSharANAm ca [yA] saMkhyA sA akSharAbhihitatvAt yAvanti vakShyamANAni gItikAsUtrEShu akSharANi tEShAm sarvEShAm Eva prApnOti tat ca aniShTam prasajyEta, tEna atra arthavanti yAni akSharANi tEShAm saMkhyA na bhavEt iti Etat vaktavyam | yathA ã "yugaravibhagaNAH khyughRu" [gItikA í, 3] iti atra khyughRu-Sabdasya saMkhyA iShyatE na yugaravibhagaNaSabdasya | yadi pratiShEdhaH na ucatE tadA khyughRu-Sabdasya yathA saMkhyA Evam yugaravibhagaNaSabdasya api prApnOti | sa tarhi pratiShEdhaH avaSyam vaktavyaH | na vaktavyaH | yadi sarvEShAm Eva akSharANAm

Page 6: aryabati

gItikAsUtrapratibaddhAnAm saMkhyA syAt tadA sarvam Eva Etat SAstram anarthakam syAt |[ jyOtiShaSAstraprAdurbhAvE vyAkhyAkAramatam ] atha katham asya atIndriyANAm sphuTagrahagatyarthAnAm prAdurbhAvaH? brahmaNaH prasAdEna iti | Evam anuSrUyatE ã anEna AcAryENa mahadbhiH tapObhiH brahmA ArAdhitaH | ataH asya tatprasAdEna sphuTagrahagatyarthAnAm prAdurbhAvaH iti | Aha ca ã atIndriyArthAvagatEH tapObhiH parOpakArakShamakAvyadRuShTEH | yaH alaMkRutEH avyayam anvayasya parASarasya anukRutim cakAra || iti | brahmaNaH kutaH? brahmA svayaMbhUH j~jAnarASiH | tataH sarvAsAm vidyAnAm prAdurbhAvaH | ataH anEna lOkAnugrahAya sphuTagrahagatyarthavAcakAni daSa gItikAsUtrANi gaNitakAlakriyAgOlArthavAcakam AryAShTaSatam ca vinibaddham | sphuTagrahagatyarthahEtavaH arthAH, tasmAt sarvadA Eva nityAH, tEShAm SabdEbhyaH avagatiH iti SabdabaddhAH, yathA suvarNikAraH suvarNam AdAya kaTakakEyUrakuNDalAdyalaMkAram niShpAdya niShpannam api alaMkAram bhaMktvA anyatvam ApAdayati | atha ca suvarNasya tApacchEdanikaShAdiparIkShaNEna anyatvam manAg api na bhavati iti arthAnAm api sAdhuSabdAlaMkAranAnAvRuttabandhaiH viracyamAnAnAm ananyatvam iti | Srutau api SatapathE bRuhadAraNyakE paThyatE; tad yathA ã "pESaskArI pESasaH mAtrAm apAdayAnyannavataram kalyANataram rUpam tanutE" [bRuhadAraNyakOpaniShat, 4.4.4] iti | Evam ayam AgamArthaH brahmaNaH sakASAt AcAryENa adhigataH |atha anyE manyantE ã "jyOtiShAm udayamadhyAstamayaprAptIn dRuShTvA pratyakShAnumAnAbhyAm paricchidya svadhIviracitam" iti | Etat ca na | jyOtIMShi kShititalam bhitvA pUrvasyAm diSi udgatAni kramENa ambaramadhyam atItya parasyAm diSi kShititalam bhitvA Eva praviSantaH lakShyantE | EtAvati udayAstamayAntarE viyatyupalakShaNAbhAvAt jyOtiShAm gatipramANaparicchEdaH duHsampAdyaH, gatEH cEyattAparij~jAnAbhAvAt "EtAvatA kAlEna iyatI gatiH EtAvatA kAlEna kiyatI" iti gaNitakarma na pravartatE | pramANaphalarASyOH aparij~jAnAt apravattEH ca gaNitakarmaNaH grahANAm yugabhagaNAparij~jAnam, yugabhagaNAparij~jAnAt grahagatiparij~jAnAbhAvaH | yathA atra aSvAdInAm gatiH pratyakShENa dESakAlAbhyAm saha upapadyatE iti ataH gaNitakarma pravartatE, atIndriyatvAt grahagatEH viyatyupalakShaNAbhAvAt na pratyakShENa paricchidyatE, katham tarhi AgamAt upagatagrahayutigrahanakShtrayOgagrahaNAdayaH pratyakShIkriyantE? anyat ca ã grahAdIni jyOtIMShi kShititalam bhittvA Eva pUrvasyAm diSi udgatAni kramENa ambaramadhyam atItya kShititalam bhitvA Eva astam gacchantaH lakShyantE | jyOtiScakrasya pravahAkShEpAt jyOtiScakrapratibaddhAH grahAH prAMmukhAH svagatyA bhramantaH api laghvyA jyOtiScakragatyA aparAm diSam AsAdayantaH lakShyantE, kulAlacakrArUDhakITavat | tasmAt anyA jyOtiScakragatiH, anyA grahagatiH prAMmukhI | kutaH? yasmAt grahaH aSvinyAm dRuShTaH bharaNyAdiShuparasparam prAgvyavasthitEShu nakShatrEShu upalakShyatE bhacakrE, na rEvatyAdiShu parasparAparasthitEShu | tasmAt jyOtiScakragrahagatyOH bhinnatvAt udayAstamayadESAntaraprAptyanumAnam upapadyatE | tasmAt ayam AgamaH brahmaNaH prasAdAt AcAryENa adhigataH iti | grahasya nakShatrANAm ca nityasambandhAt nakShatrANAm niscalatvAt grahagatyanumAnam iti Etat ca na | bahUni nakShatrANi tEShu grahasya

Page 7: aryabati

pAramparyENa bhuktEH anEkarUpatvAt vikShEpApakramacakravaSAt dakShiNOttaramachyAsannadUracAritvAt grahasya Ekasmin Eva nakShatrE gatiparyayENa udayAstamayavakrAnuvakrasambhavAt grahagativaicitryam, gaNitEna ca EkarUpA gatiH anumIyatE | tasmAt ayam AgamaH brahmaNaH prasAdAt AcAryENa adhigataH iti | anyat ca ã dESAntarAkShaviSEShAt grahagativaicitryam | tat yathA ã laMkAyAm akShAbhAvAt sarvadA Eva tulyE rAtryahanI laMkAsamIpavartinAm rOhaNasiMhalAnAm ca; tataH uttarataH divasasya vRuddhiH niSAyAH hAniH, dakShiNataH niSAyAH vRuddhiH divasasya hAniH iti | sUryagrahaNam api akShadESAntaravaSAt kvacit khaNDam, kvacit sakalam, kvacit na Eva | candragrahaNam ca iha ghaTIvyatItAyAm rAtryAm, ghaTikAdESAntarAparadESasthitA grahItAraH dinAntE kathayanti,pUrvataH ca yAtA dUrOdgatasya candramasaH grahaNam kathayanti | tasmAt udayamadhyAstaprAptinakShatrayOgaparyayAdibhiH vicitrA iyam grahagatiH dESAntarAkShaviSEShaiH ca ativicitratvam ApadyamAnA na SakyatE anEkarUpatvAt gaNitanyAyEna AnEtum | na ca kaScit Evam prakArANAm dESakAlaparyayENa upapadyamAnAnAm pratijAgaritA | yaH ca sarvaH ciram jIvati sa varShaSatam jIvati | tasya api yugapat anEkadESAntarAkShaviSEShat nakShatrayOgaparyayAdibhiH utpadyamAnagrahagatayaH yugapat na pratyakShIbhavanti | tasmAt ayam AgamaH brahmaNaH prasAdAt AcAryENa adhigataH iti | vakShyati ca ã sadasajj~jAnasamudrAt samuddhRutam brahmaNaH prasAdEna | sajj~jAnOttamaratnam mayA nimagnam svamatinAvA || [gOlapAdaH, 49] iti | [ vEdAMgEShu jyOtiShaSAstraprAdhAnyam ]na kEvalam jyOtiShAm ayam AgamaH, vEdAMgam ca | "tasmAt brAhmaNENa niShkAraNam ShaDaMgaH vEdaH adhyEyaH" [pAtA~jjalamahAbhAShyam, paspaSAhnikam] ShaDaMgEShu pradhAnam jyOtiShAm ayanam | kutaH asya prAdhAnyam? yasmAt anadhItaSikShAdayaH api prAg gurUpadESAt vEdAn adhIyatE, na ca tEShAm duradhItam bhavati | na anadhigatajyOtiShAm ayanA vEdOktAn yaj~jakAlAn jAnatE | atha SikShayA varNAnAm sthAnakaraNaprayatnAni nirUpyantE ã aShTau sthAnAni varNAnAm uraH kaNThaH SiraH tathA | jihvAmUlam ca dantAH ca nAsikOShThau ca tAlu ca || [pANinIyaSikShA, SlOí 13]iti Adi | varNAH uccAryamANAH svaiH svaiH sthAnakaraNaprayatnaiH svabhAvataH Eva AsyAt niShkrAmanti, na anyataH | "akuhavisarjanIyAH kaNThyAH, RuTuraShAH mUrdhanyAH |" akuhavisarjanIyAH uccAryamANA kaNThapradESAt Eva AsyAt niShkrAmanti na mUrdhnaH, RuTuraShAH uccAryamANAH mUrdhnaH Eva na anyasmAt pradESAntarAt iti | yasmAt tEShAm sthAnakaraNaprayatnAH svabhAvataH Eva siddhAH tasmAt tEShAm sthAnakaraNaprayatnaH nirarthakaH | tathA ca anadhItavyAkaraNAH api brAhmaNAH vEdAn adhIyatE | na ca tEShAm duradhItam bhavati | na ca anadhItajyOtiShAm ayanA vEdOktAn yaj~jakAlAn jAnatE | vyAkaraNEna kila vEdAnAm rakShA kriyatE | rakShA api prajAnAm pArthivaiH duShTanigrahENa SiShTAnugrahENa ca kriyatE | Evam vEdAnAm SabdarASitvAt asAdhUnAm uddhAraH nigrahaH, sAdhUnAm SabdAnAm samyak kRutaH anugrahaH iti | Etat ca na | nityAH vEdAH | tEShu SabdarASiprakShEpANAm [svataH siddhiH], dRuShTAnuvidhitvAt chandasaH | yaH yaH SabdaH vEdEShu paThyatE tasya tasya aprasiddhalakShaNasya api svayam lakShaNam sAdhyam pratyayaprakRutilOpAgamavarNavikArAdibhiH | na ca jyOtiShAm ayanasya api | yE yE vEdE yaj~jakAlAH dRuShTAH tE sarvE Eva jyOtiShAm ayanE gaNitalakShaNasiddhAH Eva | anyat ca ã "dRuShTAnuvidhitvAt chandasaH" iti yadi vEdEShu dRuShTaH Eva

Page 8: aryabati

anuvidhIyatE tadA nahi ki~jcit prayOjanam vyAkaraNEna | atha RugyajuHsAmnAm sarvEShAm Eva pratipadAniruktEH niruktasya AvyApitA | atha chandOvicitaiH RugyajuHsAmnAm nityaH Eva chandaH nibaddhaH | na ca tEShAm idAnIm kAvyapadapUrvaH nibaddhaH kriyatE | na ca anyUnAdhikalakShaNAnAm RugyajuHsAmnAm idAnIm anyathAkaraNam karaNam | Evam ca bAhvRucE Srutau SrUyatE, na hi EkEna akSharENa dvAbhyAm vA UnAni chandAMsi kriyantE iti | na hi Evam vEdOktAnAm yaj~jakAlAnAm iti kramaH SrUyatE | na hi AdhAnAdiShu saMskArEShu kAlaviSEShAH jyOtiShAm ayanAt vinA avagamyantE | tat yathA saMskArEShu ãEvam gacchan striyam kShAmAm maghAm mUlam ca varjayEt | susthaH indau sulakShaNyAm vidvAMsam putram aSnuyAt || [yAj~javalkyasmRutiH, AcArAdhyAyaH, vivAhaprakaraNam, SlOí 80] iti | tatra maghAmUlayOH pratipatticchEdau indOH ca susthaduHsthatAm ca nAnadhItajyOtiShAm ayanA jAnatE | "sA yadi garbham na dadhIta siMhyA SvEtapuShpyA upOShya puShyENa mUlam utthApya" iti [pAraskaragRuhyasUtram, kAí 1, kaNDikA 13, sUí 1] tatra puShyasya pratipatticchEdau nAnadhItajyOtiShAm ayanA jAnatE | tathA ca puMsavanE ã "yat ahaH puMsA nakShatrENa candramAH [yujyEta] tat ahar upavAsya" iti [pAraskaragRuhyasUtram, 1. 14. 3] | tatra puMnakShatrANi punar vasupuShyahastasvAtiSravaNAH | EtEShAm nirupahatAnAm anukUlahatAnAm ca pratipatticchEdau nAnadhItajyOtiShAm ayanA jAnatE | anyat ca ã nAmadhEyam daSamyAm tat dvAdaSyAm vA asya kArayEt | puNyE ahani muhUrttE vA nakShatrE vA guNAnvitE || [manusmRutiH, 2.30] iti | atra puNyasya ahnaH, nakShatrasya guNAnvitasya, muhUrtasya vA pratipatticchEdau nAnadhItajyOtiShAm ayanA jAnatE |anyat ca ã "udagayanE ApUryamANapakShE puNyAhE kumAryAH pANim gRuhNIyAt", "triShu triShu uttarAdiShu", "svAtau mRugaSirasi rOhiNyAm ca" [pAraskaragRuhyasUtram, 1.4.5-7] iti atra udagayanAdInAm uttarAdInAm nakShtrANAm vadhUvarayOH anukUlAnAm ca pratipatticchEdau nAnadhItajyOtiShAm ayanA jAnatE, EvamAdi pratiSAkham saMskArANAm puNyAhanakShatramuhUrtacOdanA jyOtiShAm ayanAMgaviShayAH tadvidbhyaH Eva avagantavyAH, na gurUpadESAt sampradAyAvicchEdAt vA avagantavyAH | iti adhyEyam jyOtiShAm ayanam | anyat ca ã chandasaH upAkarmaNi "atha ataH adhyAyOpAkarma | OShadhInAm prAdurbhAvE SravaNEna SrAvaNyAm paurNamAsyAm SrAvaNasya pa~jcamI hastEna vA" [pAraskaragRuhyasUtram, 2.10.1-2] iti atra SrAvaNapaurNamAsIm SravaNEna yuktAm, SrAvaNasya pa~jcamIm hastEna yuktAm nAnadhItajyOtiShAm ayanA jAnatE | anyat ca ã [chandasaH utsargE] "pauShasya rOhiNyAm madhyamAyAm vAShTakAyAm adhyAyAn utsRujEran" [pAraskaragRuhyasUtram, 2.12.1] iti Etat ca| atha nakShatrAdhAnEShu "yA asau vaiSAkhasya AmAvAsyA tasyAm AdadhIta sA rOhiNyA sampadyatE" [ApastambaSrautasUtram, 4.3.20; baudhAyanavyAkhyA] iti atra prAg Eva rOhiNyA vaiSAkhasya AmAvAsyAyAH parij~jAnayOgyasya AdhAnadravyasya arjanam RutvijAm ca varaNam iti Etat ca jyOtiShAm ayanAMgaviShayam, tadvidbhyaH Eva avagantavyam, na gurUpadESAt sampradAyAvicchEdAt vA avagantavyam iti adhyEyam jyOtiShAm ayanam | tathA ca "kRuttikAsu agnim AdadhIta" [taittirIyabrAhmaNam, 1.1.2.1] EvamAdi nakShatrAdhAnacOdanAH ca "paSvijyA saMvatsarE [saMvatsarE], prAvRuShi AvRuttimukhayOH vA" [kAtyAyanaSrautasUtram, paSubaMdhaí, 1-2] iti AvRuttimukhayOH pratipatticchEdau vEdinAm anadhItajyOtiShAm ayanA [na] jAnatE | anyat ca ã "darSapaurNamAsAbhyAm yajEta" [SatapathabrAhmaNam, 11.2.5.10] iti EvamAdi cOdanAH ca

Page 9: aryabati

[Srauta]smArtEShu ca karmasu "aparapakShE SrAddham kurvIta Urdhvam vA caturyyAm" [pAraskaragRuhyasUtrapariSiShTakArabhAShyam, SrAddhasUtram 1] | api naH sa kulE jAyAt yaH naH dadyAt trayOdaSIm | pAyasam madhusaMyuktam varShAsu ca maghAsu ca || [manusmRutiH, 3.264] itikim bahunA, SrautasmArtaviShayANAm tithinakShatraviShayANAm karmaNAm nityAnAm kAmyAnAm ca na jyOtiShAm ayanAt vinA samArambhaH, iti adhyEyam jyOtiShAm ayanam | [ lOkavyavahArE jyOtiShaSAstrOpAdEyatA ] lOkaH ca tithinakShatramuhUrtaviShayANAm [sambandhEna Eva] SubhEShu kAryEShu pravartatE | tathA ca puShpaphalapANiH sarvaH Eva daivaj~jam upEtya pRucchati ã "kadA mE kim bhaviShyati? kadA aham kRuShyAdikarmaNi pravartE? kadA aham daivaj~jakEna upatiShThE? kadA aham adhvAnam prapadyE? kadA rAjAnam paSyAmi? ihasthasya Subham mE bhaviShyati AhOsvid anyasthAnagatasya? kEna karmaNA pravRuttasya mE phalam bhaviShyati?" iti Etat daivaj~jAt avagatArthaH sarvaH Eva SubhEShu kAryEShu pravartatE | aSubhEShu api ã "kadA paradESam didhakShuH aham pravartE? kadA vairiNaH vinASAya pratiShThE? kadA gajASvaharaNam [vidadhE]? kadA puram grAmam vA ghAtayAmi?" Etat ca daivaj~jAt avagatya sarvaH pravartatE | mlEcchAdayaH api ca SakunanimittasvapnabalAt Eva kAryEShu pravartantE | yasya ca yatki~jcit Subham bhavati sa bravIti "SubhanakShatramuhUrtEShu aham AgataH", yasya vA yatki~jcit skhalitam bhavati sa bravIti ã "mama nakShatrapIDA vartatE, na anukUlAH grahAH" iti | tathA ca hastiSikShAvidaH svaSAstrOktatithinakShatrEShu Eva pAribandhAdihastikarmasu pravartantE | pakShacchidrEShu tithayaH yE yasya -ravaH matA| tEShu tEShu pAripravESabandham ca parivarjayanti | nakShatram hastinAm prAha svayam Eva prajApatiH | hastahastaviSuddhaH hi hastinAm karma kIrtyatE || iti Adi | tathA ca aSvaSikShAyAm ã aSvinyAm rEvatau puShyE punar vasyOH ca kArayEt | vAjinAm sarvakarmANi svAtau vAruNahastayOH || iti | tathA ca viShatantrE ã kRuttikAsu viSAkhAsu maghAsu bharaNIShu ca | sArpE mUlE tathA ardrAyAm sarpadaShTaH na jIvati || AviddhamlEcchAdayaH api ca na SubhatithinakShatramuhUrtAn ullaMghya pravartantE | tathA kShutaruditAkruShTapratyaskhalitaSravaNam pariharanti | tRuNakAShThabhAralavaNAsthimattOnmattaklIbAhidarSanam pariharanti |

sitakusumasvAduphalEkShuvaMSA[mbara]sa[ma]laMkRutastrIpUrNakumbhAdidarSanam abhinandanti | iti adhyEyam jyOtiShAm ayanam lOkAnugrahAya | iti Evam idam prathamam gItikAsUtram || 3 || [ grahANAm yugabhagaNAH ]grahANAm yugabhagaNapradarSanAya AryAm Aha ã

yugaravibhagaNAH khyughRu SaSi cayagiyiMuSuchlRu ku MiSibuNlRuShkhRu prAk | Sani DhuMvighva guru khri- cyubha kuja bhadlijhnukhRu bhRugubudhasaurAH || 3 || asyAH padAni ã yugaravibhagaNAH, khyughRu avibhaktikaH nirdESaH, SaSi avibhaktikaH Eva, cayagiyiMuSuchlRu avibhaktikaH, ku avibhaktikaH Eva, MiSibuNlRuShkhRu avibhaktikaH, prAk, Sani, DhuMvighva, guru, khricyubha, kuja, bhadlijhnukhRu, EtAni SanyAdIni api ca padAni avibhaktikanirdiShTAni Eva | avibhaktikanirdESAH anyatra api dRuSyantE "aiuN Ru?k", "sarvaviSva" ityAdiShu ca | bhRugubudhasaurAH |

Page 10: aryabati

[yugaravibhagaNAH] | yugE ravibhagaNAH yugaravibhagaNAH, yugasya vA ravibhagaNAH yugaravibhagaNAH | yugam kAlakriyApAdE vakShyatE | atha atra dvandvanirdESaH kasmAt na bhavati? ã yugam ca ravibhagaNAH ca yugaravibhagaNAH, yugam khyughRu ravibhagaNAH khyughRu iti | Evam ca sati dvandvanirdESE yat tat kAlakriyApAdE vakShyatE, tat Eva na vaktavyam bhavati | satyam, kintu trairASikam na siddhyati | saptamAsamAsE ShaShThIsamAsE vA kriyamANE trairASikam siddham | yadi divasasaMkhyE varShasaMkhyE vA yugE yathAnirdiShTAH grahabhagaNAH labhyantE tadA asmin nirdiShTE kiyantaH iti tatkAlamadhyamagrahabhagaNAdayaH labhyantE | ShaShThIsamAsE ca yad yasya divasasaMkhyasya varShasaMkhyasya yugasya yathAnirdiShTAH grahabhagaNAH labhyantE, asya iShTasya kiyantaH iti madhyamagrahabhagaNAdisiddhiH | dvandvE punar na Etat siddhyati | asau ca atra yugabhagaNaSabdaH sarvatra adhikArArthE prayujyatE | adhikArE ca yathA yugaravibhagaNAH Evam yugE SaSibhagaNAH ityAdi | anyathA kasmin kAlE kasya vA kAlasya EtE grahabhagaNAH iti Etat nE nirdiShTam bhavati | tasmAt ShaShThIsaptamIsamAsAbhyAm anyatarENa vyAkhyEyam, arkENa Eva grahANAm yugaprasiddhEH | uktam ca ã viSiShTadESakAlArkabhAdiparyAyayOgajaH | kAlaH grahAt ca sadasadvargaH syAt vyAvahArikam || iti | uttaratra api adhikArArtham raviyugabhagaNaSabdaH sambandhanIyaH, raviyugE SaSibhagaNAH raviyugasya vA iti | katham idam? [raviyugabhagaNAH iti] pAThAntarE api dvandvanirdESAt ShaShThIsaptamyarthaH durlabhaH bhavEt adhikAraH ca | Evam tarhi EkaSEShanirdESaH atra pratipattavyaH, raviyugabhagaNAH ca raviyugabhagaNAH ca raviyugabhagaNAH iti | EkEna raviyugabhagaNaSabdEna raviyugabhagaNAH ca raviyugabhagaNapramANasaMsiddhiH dvitIyEna ShaShThIsaptamIsamAsAbhyAM trairASikasiddhiH iti | yadi Evam yugaravibhagaNaSabdEna api ayam arthaH SakyatE j~jAtum, na ki~jcit pAThAntarE prayOjanam | yugaravibhagaNAH kiyantaH? ucyantE ã khyughRu | ukAravargasthAnE ayam khakAraH yakAraH ca, tEna ukAravargasthAnE dvAtriMSat | ghRu RukAravargasthAnE ghakAraH, tEna tasmin sthAnE catvAri | Evam Ekatra tricatvAriMSat lakShA viMSatisahasrANi | aMkaiH api 4320000 | SaSi cayagiyiMuSuchlRu | prakRutAdhikArayugabhagaNasaMyOgEna SaSiSabdaH vyAkhyEyaH ã yugaSaSibhagaNAH | atra api tau Eva samAsau | yugaSaSibhagaNAH cayagiyiMuSuchlRu | pUrvavat Eva vargAvargasthAnEShu saMkhyA sthApanIyA | rasAgnirAmadahanEShvadriSailaSilImukhAH | aMkaiH api 57753336| ku MiSibuNlRuShkhRu | tathA Eva yugakubhagaNAH tathA Eva svasthAnE api vinivESitAH, khAmbarEShvadrirAmASviyamAShTatithayaH, 1582237500 | bhacakrapratibaddhAni nakShatrANi tasya bhacakrasya pravahAkShEpavaSAt aparAm diSam AsAdayanti | nakShatrANi [bhuvam] grahavat svagatyA prAMmukhIm bhramantIm iva paSyanti iti anayA yuktyA bhuvaH bhagaNanirdESaH |prAk | yE EtE grahAH vivasvadAdayaH prAMmukhAH bhramanti | yadi api bhapa~jjarapravahAkShEpAt apagacchanti diSam, tathA api EtE svagatyA prAMmukham Eva gacchanti | alpatvAt gatEH kAlAntarENa prAcIm diSam AsAdayantaH lakShyantE, kulAlacakrasthakITavat | yadi EtE prAggatayaH na syuH, tadA aSvinyAm dRuShTaH [grahaH] bharaNyAm na upalakShyEta | yadi EtE aparAbhimukhAH syuH, tadA aSvinyAm dRuShTAH rEvatyAm upalakShyEran | tasmAt EtE prAMmukhAH Eva bhramanti iti ataH "prAk" iti | kim punar bhUbhagaNOpadESE prayOjanam iti Aha ã "ravibhUyOgAH [bhUdivasAH]",

Page 11: aryabati

[kAlakriyAí, 5] iti bhUdivasAnayanam | na Etat asti, prakArAntaraniShpannatvAt kudivasAnAm | yadi api ayam Eva kudivasapratipattEH upAyaH syAt tathA api upadESagauravAt na yujyatE | kA upadESagurutA? ucyatE ã "ku MiSibuNlRuShkhRu" iti kubhagaNOpadESaH, "ravibhUyOgAH bhUdivasAH" iti bhUdivasOpadESaH | katham tarhi abhidhIyatE? ucyatE ã bhUdivasapramANanirdESaH | Evam laghutaraprakAraH | tasmAt na Ekam prayOjanam upadESasya EtAvataH kAraNam bhavitum arhati | anyat api prayOjanAntaram asti iti Aha | tat yathA ã kaliyAtabhUbhagaNaiH sarvE Eva grahAH mInamEShasandhyudayakAlAvadhayaH AnIyantE | kali[yAta]ravimaNDalAhargaNasamAsaH [Eva] kaliyAtabhUbhagaNAH | taiH trairASikam ã yadi yugaprasiddhabhUbhagaNaiH iShTagrahabhagaNAH mInamEShasandhiprArabdhAH prApyantE, tadA kaliyAtabhUbhagaNaiH kiyantaH iti iShTagrahabhagaNAdayaH | athavA sUryOdayakAlAvadhEH Eva grahAH AnIyantE | katham? ravibhagaNAH yAtAhargaNE kShiptvA taddivasasUryarASyAdIn ca adhaH vinyasya iShTagrahabhagaNaiH kramENa saMguNayya svacchEdaiH ShaShTyAdibhiH bhaktvA upari upari ArOpya tathA Eva bhUbhagaNaiH vibhajEta, labdham iShTagrahamaNDalAni | SESham dvAdaSAdiguNitam kRutvA tad avaSiShTam [adhaH adhaH] prakShipya tathA Eva ca apahRutE rASyAdayaH | athavA, ravimaNDalAhargaNayOgam dvAdaSabhiH saMguNayya raviyAtarASayaH prakShipyantE, triMSatA bhAgAnityAdi [arghAt triMSatA saMguNayya raviyAtabhAgAn prakShipEt iti Adi] karma kRutvA khakhaShaDghanacchEdarASim nidhAya trairASikam ã yadi yugabhUbhagaNaiH abhIShTagrahabhagaNAH labhyantE, tadA khakhaShaDghanabhAgahArabhUbhagaNaiH kiyantaH? tEna khakhaShaDghanaguNitayugabhUbhagaNaiH bhAgE hRutE bhagaNAdilabdhiH | athavA, rASyAdiguNakArasaMvarga- [12 x 30 x 60]-khakhaShaDghana-[21600]yOH guNakArabhAgahArayOH tulyatvAt naShTayOH abhIShTagrahabhagaNaguNitabhUbhagaNaliptAnAm yugabhUbhagaNAH Eva bhAgahAraH, phalam abhIShTagrahaliptAH | Sani DhuMivaghva | pUrvavat SaniyugabhagaNAH DhuMvighva, kRutarasEShu aMgamanavaH, aMkaiH api 146564 | guru khricyubha | pUrvavat Eva, kRutASviyamAbdhirasAgnayaH, aMkaiH api 364224 | tathA Eva kuja bhadlijhnukhRu, vEdASvivasurasarandhrayamAsvinaH, aMkaiH api 2296824 | bhRugubudhasaurAH | bhRuguH ca budhaH ca bhRugubudhau, tayOH saurAH | sUryasya imE saurAH | kE? bhagaNAH | bhRugubudhayOH saurAH, bhRugubudhasaurAH | sUryasya yE bhagaNAH tE Eva SukrabudhayOH api khyughRu-saMkhyA iti | EtEShAm yugabhagaNAnAm utpattipratyAkhyAnam "kShitiraviyOgAdinakRud" [gOlapAdaH, 48] iti asyAm kArikAyAm vyAkhyAsyAmaH | Evam dvitIyA gItiH || 3 || [ grahOccayugabhagaNAH ] grahOccayugabhagaNapratipAdanAya Aha ã candrOcca rjuShkhidha budha suguSithRuna bhRugu jaShabikhuchRu SEShArkAH | candrOcca, rjuShkhidha, budha, suguSithRuna, bhRugu, jaShabikhuchRu, EtEShAm avibhaktikaH nirdESaH, SEShArkAH | atra api adhikRutayugabhagaNasaMyOgEna Eva vyAkhyEyam | candrOccasya yugabhagaNAH candrOccayabhagaNAH, rjuShkhidha navEnduyamAShTavasvabdhayaH, aMkaiH api 488219 | budha Evam budhOccayugabhagaNAH suguSithRuna khASvyambaramunirAmarandhrAdriSaSinaH, aMkaiH api 17937020 | bhRugu tathA Eva bhRugUccayugabhagaNAH jaShabikhuchRu vasvaShTAgniyamASviSUnyAdrayaH, aMkaiH api 7022388 | atra ayam bhRuguSabdaH, AhOsvit bhRugujaSabdaH? bhRuguH nAma bhagavAn maharShiH

Page 12: aryabati

tasya putraH SukraH tasya yE bhagaNAH nirdiSyantE; tEna bhRugujaH iti, athavA bhArgavaH iti nirdESyaH | yadi ayam bhRugujaSabdaH, tadA ShabikhuchRu iti EtE bhagaNAH prApnuvanti, jaShabikhuchRu iti EtE ca iShyantE | katham tarhi atra bhRuguSabdaH Eva vij~jEyaH, yat uta bhRugujaSabdaH? bhRuguSabdaH Eva vij~jAyatE | kutaH? anyatra bhRugujaSabdasya ASravaNAt | atra SAstrE bhRugujaSabdEna na kvacit SukraH AcAryENa nirdiShTaH | tEna tarhi bhRuguSabdEna bhRugugurubudhaSani iti Adi yadi api ucyatE, bhArgavaSabdEna nirdESaH kartavyaH, na bhRuguSabdEna, bhRugOH apatyam bhArgavaH iti | na EShaH dOShaH, bhRugOH apatyam bhRuguH iti api bhavati, "yathA babhruH, maNDuH, lamakaH" [aShTAdhyAyI, 3.1.2. pAta~jjalabhAShyam] iti | babhrOH apatyam bAbhravyaH iti Adi vaktavyE babhruH iti ucyatE, Evam mANDavyaH maNDuH | tathA Eva bhArgavaH bhRuguH | SEShArkAH | nirdiShTEbhyaH yE anyE tE SEShAH, tE ca SanigurubhaumAH | tEShAm SEShANAm | arkasya imE ArkAH | kE? bhagaNAH | SEShANAm ArkAH, SEShArkAH | "khyughRu"tulyAH Eva uccabhagaNAH SanigurubhaumAnAm | yataH sUryAdayaH vigrahavantaH paribhramantaH rASiShu upalakShyantE, tEna tEShAm bhagaNAH kIrtyantE | EtE punar SaSyuccAdayaH na Eva lakShyantE; tEShAm katham bhagaNAH bhavanti, alakShyamANatvAt iti? atra ucyatE ã atra candrAdInAm Eva [svOccasthitAnAm bhagaNAH] | athavA sphuTagrahagatiH atra sAdhyatE | tasyAH sAdhanOpAyAH madhyamaH, SIghraH, mandaH, paridhayaH, jyA iti AdayaH | sA ca sphuTA grahagatiH EtaiH upAyaiH sAdhayitum SakyatE, na anyathA | yathA prakRutipratyayalOpAgamavarNavikArAdibhiH upAyaiH sAdhuSabdaH sAdhyatE, Evam atra api | tasmAt upAyAH upEyasAdhakAH | tEShAm na niyamaH | uktam ca ã upAdAyAH api yE hEyAH tAn upAyAn pracakShatE | upAyAnAm ca niyamaH na avaSyam avatiShThatE || [vAkyapadIyam, 2.38] iti | tasmAt upAyamAtratvAt na dOShaH | [ pAtayugabhagaNAH ] atha pAtabhagaNapradarSanArtham Aha ã buphinaca pAtavilOmA adhikRutayugabhagaNasaMyOgAt yugapAtavilOmabhagaNAH | buphinaca rasASviyamadasrAgniyamAH, aMkaiH api 232226; EtE bhagaNAH | pAtasya vilOmA viparItagatiH prasiddhA, tEna atra anulOmagatijij~jAsubhiH maNDalAt viSOdhyatE, tasya pAtasya anulOmagatiH bhavati | sA candrAt viSOdhyatE | tasmAt pAtaviSuddhaSEShAt candramasaH kShEpaH sAdhyatE | yadi EtAvatA prayOjanEna pAtaH maNDalAt SOdhya anulOmaH kriyatE atra, tarhi mahAprayAsaH - pAtaH maNDalAt SOdhyaH, sa candrAt iti | katham tarhi? yaH Eva karaNAgatapAtaH candramasi kShipyatE, vilOmatvAt apacayaH kShEpaH iti | tasmAt uttaraH dakShiNaH vA vikShEpaH sAdhyatE | kim ayam candramasaH pAtaH ucyatE, nanu ca sarvEShAm Eva ayam iti? nahi, pAriSEShyAt candrasya Eva ayam pAtaH, grahANAm pAtAH vakShyantE, "navarAShaha" [gItikAí, 8] iti | tasmAt pariSiShTaH candrasya Eva ayam | nanu sUryaH api anyaH asti? tasya vikShEpAbhAvAt pAtAbhAvaH | [ bhagaNArambhakAlAdinirdESaH ] EtE grahOccapAtabhagaNAH kasmin kAlE, kasmin dESE, kasmAt jyOtiScakrapradESAt pravRuttAH iti Etat na j~jAyatE | ataH tatpradarSanArtham Aha ã budhAhni ajArkOdayAt ca laMkAyAm || 4 || budhAhni, ajArkOdayAt, ca, laMkAyAm | budhasya ahaH budhAhaH, tasmin budhAhni | nanu ca "rAjAhassakhibhyaShTac" [aShTAdhyAyI, 5.4.19] iti samAsAntE kRutE budhAhE iti bhavitavyam | na EShaH dOShaH, samAsAntavidhEH anityatvAt | anityaH samAsAntavidhiH, kasmin cit bhavati kasmin cit na bhavati iti | tEna budhAhni iti api bhavati | budhadivasE budhAdivAraH anantarakRutayugapravRuttau | tEna

Page 13: aryabati

budhAdivArAt kRutayugAdi ahar gaNaH gaNyatE | ajArkOdayAt ajaH mEShaH | arkasya udayaH arkOdayaH | ajaH ca arkOdayaH ca ajArkOdayaH | "sarvaH dvandvaH vibhAShAyAm Ekavat bhavati" [aShTAdhyAyI 2.2.29, pAta~jjalabhAShyam] iti Ekavat bhAvaH | tasmAt ajArkOdayAt, mEShAdEH arkOdayAt ca | mEShAdEH bhagaNapradESAt sUryOdayAt ca laMkAyAm EtE grahAH svAn svAn bhagaNAn bhOktum ArabdhAH | mEShAdEH yasmAt EtE pravRuttAH tasmAt EShu grahEShu na kShEpaH na apacayaH | yasmAt sUryOdayAt tasmAt ardharAtryAdiShu kAlaviSEShEShu yathA iShTam svabhOgaiH sa~jcAlanam, yataH laMkAyAm tataH anyEShu dESEShu dESAntararEkhAyAH pUrvataH aparataH vyavasthitEShu dESAntaraphalApacayaH kShEpaH ca | cakAra EtAn Eva arthAn samuccinOti | budhAhni arkOdayAt laMkAyAm iti | Evam tRutIyA gItiH || 4 || [ alpamAnam tadgatapramANam ca ] kalpayugamanvantarANAm gatAgatapratipAdanAya Aha ã kAhaH manavaH Dha manuyu- gAH Skha gatAH tE ca manuyugAH chnA ca | kalpAdEH yugapAdAH ga ca gurudivasAt ca bhAratAt pUrvam || 5 || kAhaH, manavaH, Dha iti avibhaktikaH nirdESaH, manuyugAH, Skha ayam api avibhaktikaH Eva, gatAH, tE, ca avibhaktikaH, manuyugAH, chnA [avibhaktikaH], ca, kalpAdEH, yugapAdAH, ga avibhaktikaH Eva, ca, gurudivasAt, ca, bhAratAt, pUrvam | kaH iti prajApatEH AkhyAnam | kasya ahaH kAhaH, brahmadivasaH iti arthaH | tasya kAhasya kiyat pramANam iti Aha ã manavaH Dha | caturdaSa manavaH kAhasya pramANam | brahmaNaH divasE caturdaSa manavaH parivartantE | Ekaikasya manaH kiyat kiyat antaram iti Aha ã manuyugAH Skha | dvAsaptatiyugAni manaH manOH antaram | atra katham ucyatE tad dvAsaptatiyugAni manOH antaram iti | anyE punar anyathA manyantE ã tad EkasaptatiguNam manvantaram iha ucyatE | iti | EkasaptatiH caturyugAni manOH antaram | atra katham? ucyatE ã yE Evam manyantE tEShAm pUrvAparavirOdhaH | EkasaptatiH caturyugAni manOH antaram iti uktvA ta Evam punar api Aha ã sahasrayugaparyantam ahar yat brahmaNaH viduH | rAtrim yugasahasrAntAm tE ahOrAtravidaH janAH || [SrImadbhagavadgItA, 8.17; manusmRutiH, 1.73] iti | tatra EkasaptatiH caturdaSabhiH guNitAni na Eva yugasahasram bhavati | tasmAt ucyatE pUrvAparavirOdhaH | yadi EkasaptatiH manOH antaram, katham caturdaSamanvantarANi yugasahasram bhavati? asmAkam tu dvAsaptatiH caturyugAni manOH antaram | aShTOttaram sahasram brAhmaH divasaH iti Etat upapannam | tEShu manuShu caturdaSasu kiyantaH manavaH vyatikrAntAH iti Aha ã gatAH tE ca | gatAH ca-saMkhyA, ShaT iti arthaH | saptamasya manOH kiyanti yugAni iti Aha ã manuyugAH chnA | manOH saptamasya vyatItAni saptaviMSatiH yugAni | aShTAviMSatitamasya yugasya pAdAH vyatItAH ga trisaMkhyAH kRutatrEtAdvAparasaMj~jitAH | ca pAdapUraNE | gurudivasAt ca bhAratAt pUrvam | gurOH divasaH gurudivasaH, tasmAt gurudivasAt, bhAratAt ca pUrvam | gurudivasEna upalakShitAt bhAratAt pUrvam iti sAmAnyEna abhihitatvAt kaliyugAdEH pUrvam iti vyAkhyEyam | anyathA pUrvaSabdAt atiricyatE | EtE manavaH, EtAni ca yugAni, EtE ca yugapAdAH vyatikrAntAH | cakAra EtAn Eva arthAn samuccinOti | atra Etat praShTavyam ã kim EtAni yugAni yugapAdAH ca tulyapramANAH AhOsvit bhinnapramANAH iti? kEcit AhuH bhinnapramANAH iti | tad yathA ã catvAri AhuH sahasrANi [varShANAm yat kRutam yugam] | tasya tAvat SatI sandhyA sandhyAMSaH ca tathAvidhaH || itarEShu sasandhyEShu

Page 14: aryabati

sasandhyAMSEShu ca triShu | EkApAyEna vartantE sahasrANi SatAni ca || [manusmRutiH, 1.69-70] asmAkam punaH tatra yugapAdAH sarvE Eva tulyapramANAH | anyathA atItAnAgatagrahagatiparij~jAnam Eva na ghaTatE | ayam ca yugAdigatanirdESaH grahagatiparij~jAnAya Eva | tad yathA ã ShaNmanavaH vyatikrAntAH iti | ShaNNAm ca manUnAm vyatItAni yugAni dvyagnyabdhayaH, 432 | EtAni ca saptamasya manOH saptaviMSatiH yugAni, tatsahitAni navEShu abdhayaH, 459 | EtAni vyatItayugAni varShANi kriyantE | katham? khyughRu-saMkhyAni varShANi yugapramANam | tEna khyughRu-guNAni varShANi, vasvaShTASvivasturandhrarUpANi ayutaguNAni, 1982880000 | EtAni ca aShTAviMSatitamayugasya pAdatrayasya varShANi kRutASvyagnayaH ayutaguNAH 3240000, EtaiH sahitAni arkartuvasurandhrarUpANi ayutaguNAni 1986120000 EtAvAn kAlaH kaliyugAdau brahmadivasya atItaH | yAvanti varShANi atItAni kaliyugasya tAvanti atra prakShpya ahargaNaH kriyatE | asmin ahargaNE gurOH prabhRuti dinavAraH, kRutayugAdyahargaNE budhAt, kaliyugAdEH SukrAt | "budhAhni ajArkOdayAt ca laMkAyAm" iti kRutayugAdau budhavAsarOpadESAt kalpAdEH guruH abhyUhitaH, kaliyugAdEH ca bhRuguH | Evam kalpAdyaharguNE, kRutayugAdyahargaNE vA kriyamANE na kasyadit kShEpaH | yadA punaH kaliyugavyatItAt Eva ahargaNaH kriyatE, tadA SaSyuccasya rASitrayam kShEpaH, pAtasya ShaDrASayaH | katham? [dvApa]rAntAhargaNam pAtabhagaNaiH SaSyuccasya bhagaNaiH ca pRuthak pRuthak saMguNayya bhUdivasaiH bhAgalabdhAni maNDalAni, SEShE dvAdaSaguNitE bhUdivasaiH apahRutE ShaDrASayaH pAtasya, SaSyuccasya ca trayaH rASayaH labhyantE | athavA caturbhiH samaiH yugapAdaiH pAtabhagaNAH SaSyuccabhagaNAH ca labhyantE, tat EtaiH samaiH tribhiH yugapAdaiH kiyantaH iti bhagaNAH labhyantE | SEShE dvAdaSaguNE [caturvibhaktE rASayaH] iti | Evam idam caturtham gItikAsUtram || 5 || [ grahANAm kakShyApramANAni ]

EtE grahAH bhramantaH kiyatpramANAsu kakShyAsu bhramanti iti Etat na j~jAyatE, tatj~jAnArtham Aha ã SaSirASayaH Tha cakram, tE aMSakalAyOjanAni ya-va-~ja-guNAH | prANEna Eti kalAm bham, khayugAMSE grahajavaH, bhavAMSE arkaH || 6 || [SaSirASayaH, Tha avibhaktikaH, cakram, tE, aMSakalAyOjanAni, ya-va-~ja-guNAH, prANEna, Eti, kalAm, bham, khayugAMSE, grahajavaH, bhavAMSE, arkaH |] SaSigrahaNAt abhihitAH SaSibhagaNAH parigRuhyantE | tE SaSibhagaNAH rASayaH kartavyAH | katham iti Aha ã Tha cakram, dvAdaSarASayaH cakram bhavati iti | SaSibhagaNAH cakrasaMj~jitAH dvAdaSabhiH guNyantE, tataH tE rASayaH bhavanti | tE rASayaH aMSakalAyOjanAni kartavyAH | katham iti Aha ã tE aMSakalAyOjanAni ya-va-~ja-guNAH | "ya"guNAH rASayaH aMSAH, "va"guNAH kalAH, "~ja"guNAH yOjanAni | Evam imAni AkASakakShyAyOjanAni bhavanti | vyOmAmbarakharasAdrIShukhayamAdrisAgarAdivEdaravayaH, aMkaiH api 12474720576000, AkASakakShyA | yAvantam AkASapradESam ravEH mayUkhAH samantAt dyOtayanti tAvAn pradESaH khagOlasya paridhiH, khakakShyA | anyathA hi aparimitatvAt AkASasya parimANAkhyAnam na upapadyatE | candramasaH liptA daSayOjanAni iti ataH aNutvAt candrabhagaNaiH Eva upadiShTA khakakShyA | anyEShAm bhagaNaiH api EShA SakyatE Eva | nanu tad yathA ã ravEH yugabhagaNAH liptIkRutAH dvayEkAgnirAmanavakAH daSalakShAbhyastAH, tE ca aMkaiH api 93312000000 | ravEH liptAyOjanAni rAmAgnIndavaH, yOjanAShTAdaSasahastrabhAgAH ca

Page 15: aryabati

randhravasvagniravayaH, aMkaiH api likhyantE 133 12389 18000 | EtaiH yOjanaiH yOjanabhAgaiH ca guNitAH yugaraviliptAH khakakShyAyOjanAni bhavanti | SanaiH carasya api liptAyOjanAni khavEdarandhrAgnayaH, rUpAbdhirasAMgarAmAMSAH khAkASAShTAdrIndavaH, aMkaiH api 3940 17800 36641 | EtaiH yugaSanaiH caraliptAH guNitAH tAni Eva khakakShyAyOjanAni bhavanti | Evam anyabhagaNEbhyaH api khakakShyAyOjanAni bhavanti | prANEna Eti kalAm bham | nanu ca atra kakShyAH prakrAntAH, tAsu prakrAntAsu "prANEna Eti kalAm bham" iti Etat aprAkaraNikam | na Etat asti | EtAni sUtrANi | sUtrEShu ca kEcit arthAH prAkaraNikAH kEcit aprAkaraNikAH, vicitratvAt sUtrANAm | prANEna ucchvAsEna, Eti gacchati, kalAm liptAm, bham jyOtiScakram | pravahENa-AkShipyamANam jyOtiScakram kalAm Eti ucchvAsatulyEna kAlEna | jyOtiScakram liptAnAm khakhaShaDghanam, tat ahOrAtrENa paryEti | ahOrAtrasya prANAH khakhaShaDghanatulyAH | tEna kalAH ca jyOtiScakrasambandhAH prANAH ca tulyAH | tasmAt chAyAkaraNAdiShu prANEShu Eva jyAdikam karma pravartatE | jyOtiScakrAhOrAtrayOH AdiH ravyudayAt iti kAlakriyApAdE vistarENa vyAkhyAsyAmaH | grahakakShyApradarSanArtham Aha ã khayugAMSE grahajavaH | kha iti anEna pUrvanirdiShTA khakakShyA parigRuhyatE | yugagrahaNEna yugasambandhinaH grahANAm bhagaNAH parigRuhyantE | yadi khayugAMSE grahajavaH iti yugam parigRuhyatE, EkatvAt yugasya EkA Eva sarvEShAm grahANAm kakShyA syAt | khasya yugAMSaH khayugAMSaH | khakakShyAyAH svaiH svaiH yugabhagaNaiH bhAgE hRutE yat labdham tat yugAMSaH | tasmin yugAMSE | grahANAm javaH grahajavaH | javaH vEgaH gatiH iti arthAntaram | tAvati paridhipradESE grahAH paribhramanti, svaiH svaiH gativiSEShaiH | khakakShyAyAm svaiH svaiH yugabhagaNaiH bhAgE hRutE yathAsvam grahakakShyAH bhavanti | [katham?] ucyatE ã trairASikagaNitaviSEShENa | "ShaShTyA sUryAbdAnAm" [kAlakriyAí, 12] iti atra khyughRu-tulyaiH arkavarShaiH khakakShyAtulyAni yOjanAni sarvE Eva grahAH pUrayanti iti vakShyati | tEna yadi EtAvadbhiH yugabhagaNaiH iShTagrahasya [= iShTagrahasya yugabhagaNaiH] khakakShyA [labhyatE], tataH EkEna bhagaNEna kA iti svakakShyA labhyatE | bhavAMSE arkaH | bhasya vAMSaH bhavAMSaH, nakShatraparidhEH ShaShTyaMSaH sUryakakShyA bhavati | katham ucyatE nakShatrakakShyAyAH ShaShTibhAgaH sUryakakShyA iti, nakShatrakakShyAyAH asiddhatvAt? na atra sUryakakShyA abhidhIyatE | kim tarhi? nakShatrakakShyA | katham? yA atra sUryakakShyA sA nakShatrakakShyAyAH ShaShTibhAgaH | sUryakakShyA ca "khayugAMSE grahajavaH" iti anEna siddhA yadi nakShatrakakShyAyAH ShaShTibhAgaH tadA sarvA nakShAtrakakShyA kiyatI bhavati iti ShaShTyA guNyatE, tadA tasyAH nakShatrakakShyAyAH pramANam bhavati | sA ca vasugaganAmbaraSUnyarasASvirAmAdriSaSinaH, aMkaiH api 173260008 | vicitratvAt gaNitanirdESasya kvacit rASiH sakalaH abhidhIyatE, kvacit rASEH EkadESaH | atra punaH rASEH EkadESEna ShaShTyaMSEna sakalaH rASiH abhyUhyatE | iShTagrahakakShyAbhiH iShTagrahayOjanakarNAH AnIyantE | yadi ã caturadhikam Satam aShTaguNam dvAShaShTiH tathA sahasrANAm | [gaNitapAdaH, 10] iti EtAvatA paridhinA ayutapramANaviShkambhArdham labhyatE, tadA iShTakakShyAparidhinA kim iti tatkakShyAyOjanaviShkambhArdham labhyatE | tad Eva yOjanakarNaH svasphuTajij~jAMsubhiH sphuTIkriyatE | yadi vyAsArdhaliptAbhiH iyAniShTayOjanakarNaH labhyatE, tadA tEna aviSEShakarNEna bhUtArAgrahavivarENa kiyAn yOjanakarNaH iti sphuTayOjanakarNaH labhyatE | Evam idam pa~jcamam gItikAsUtram || 6 ||

Page 16: aryabati

[ bhU-SaSi-grahANAm vyAsAH ] yOjanAni iti uktam | tEShAm yOjanAnAm pramANam na j~jAyatE | tatparij~jAnArtham bhUgrahANAm vyAsapramANapratipAdanArtham ca Aha ã nRuShi yOjanam, ~jilA bhU- vyAsaH arkEndvOH ghri~jA giNa, ka mErOH | bhRugu-guru-budha-Sani-bhaumAH SaSi-Ma-~ja-Na-na-mAMSakAH, samArkasamAH || 7 || nRuShi avibhaktikaH, yOjanam, ~jilA avibhaktikaH, bhUvyAsaH, arkEndvOH, ghbi~jA giNa ka iti EtE avibhaktikAH nirdESAH, mErOH, bhRugu-guru-budha-Sani-bhaumAH, SaSi-Ma-~ja-Na-na-mAMSakAH, samAH, arkasamAH | nRuNAm Shi nRuShi, aShTau puruShasahasrANi | nRuShiH Eva yOjanam nRuShi yOjanam | "puruShaH dhanurdaNDaH naraH" iti paryAyAH | Etat uktam bhavati ã aShTau dhanussahasrANi yOjanam | anEna yOjanapramANEna ~jilA bhUvyAsaH | "~jilA" iti pa~jcASaduttaram sahasram | ~jilA Eva bhUvyAsaH ~jilA bhUvyAsaH, "vyAsaH viShkambhaH vistaraH" iti paryAyAH | anyE punar anyathA manyantE ã jambUdvIpaviShkambhaH, tataH dviguNOttarAH samudrAH dvIpAH ca iti anayA prakriyayA dviguNaSrEDhyAH caturdaSagacchAyAH yat sarvadhanam tAvat pramANam tasya iti | Etat api ca gOlapAdE vistArENa vicArya pratyAkhyAsyAmaH | anyat ca tatra Eva akShOnnatyA bhUparidhiyOjanAnayanam upadEkShyAmaH | atha tu purANE gaMgAdvArakumAryantarAlam yOjanasahasram ucyatE | tat ca [na] pratyakShENa upalabhyatE | tat yathA ã laMkOjjayinyOH antarAlam yOjanAnAm Satadvayam | laMkAtaH dUrat uttarENa kumArI | tathA ca kumAryujjayinyOH antarAlam na yOjanaSatadvayam api pUryatE | ujjayinyAH gaMgAdvAram na yOjanaSatamAtram api | Evam gaMgAdvArakumAryantarAlam yOjanaSatatrayam api na pUryatE, kim ucyatE yOjanasahasram iti | atha anyE manyantE viShayAntarabahutvAt bhuvaH mahattvam iti | yathA pAraSava-kulaparvata-[ku]ru- prabhRutayaH dESAH yOjanaSatasaMkhyayA SrUyantE, tEna bhuvaH mahattvam iti | tat ca na, gOlAkAratvAt bhuvaH | tatpRuShThaparidhyuparicakravyavasthitAH EtE dESAH iti Etat sarvam Eva sambhavati | athavA tatra alpapramANAni yOjanAni SrUyantE, yEna EkEna divasEna viMSatimAtrANi yOjanAni gacchanti iti | tasmAt EtAvAn Eva bhUvyAsaH | bhUvyAsaH gaNitEna api AnEtum SakyatE | tat yathA ã sphuTatithiH tAvat sUryagrahaNE pUrvAparayOH kapAlayOH parE [= paramE tithau] vij~jAyatE Eva | tatra parAyAm [=amAyAm] tithau udayAstamayayOH catasraH nADikAH apacIyantE upacIyantE vA | tatra kAlE dRugjyA vyasArdham, Adityasya [lambanam] madhyamagatyA tisraH liptAH ShaTpa~jcASadviliptAH ca [3' 56''] | candramasaH api dvApa~jcASalliptikAH sArdhAH [52' 30''] | ubhayOH api sUryAcandramasOH viparItakarmaNA svAbhiH svAbhiH lambanaliptAbhiH svayOjanakarNAvabhyasya, dRuggatijyayA vyAsArdhatulyayA vibhajya, sUryAcandramasOH bhUvyAsArdham pRuthak pRuthak labhyatE | taddviguNam bhUvyAsaH | ataH suShThu uktam AcAryENa "~jilA bhUvyAsaH" iti | arkaH ca induH ca arkEndU, tayOH arkEndvOH, vyAsaH iti anuvartamAnAt, ghri~jA catuScatvAriMSacchatAni daSOttarANi [4490] arkasya vyAMsaH | indOH giNa Satatrayam pa~jcadaSOttaram [315] | sUryAcandramasOH yOjanavyAsau Etau | liptAbhiH vyavahAraH iti liptAvyAsaH kriyatE ã yadi svayOjanakraNEna vyAsArdhaliptAH labhyantE tadA yOjanavyAsaiH kiyantaH iti liptAvyAsalabdhiH, madhyamayOjanakarNEna madhyamaH, sphuTEna sphuTaH | ka mErOH | mErOH EkayOjanam vyAsaH | Etat api ca "mEruH yOjanamAtraH" [gOlapAdaH, 11] iti asyAm kArikAyAm vakShyAmaH | bhRugu-guru-budha-Sani-bhaumAH |

Page 17: aryabati

bhRuguH ca guruH ca budhaH ca SaniH ca bhaumaH ca bhRugugurubudhaSanibhaumAH | atra api ShaShTyA nirdESaH yuktaH, bhRugugurubudhaSanibhaumAnAm vyAsaH iti | na Etat asti | yadA vyatirEkaH vivakShitaH tadA vyatirEkalakShaNA ShaShThI bhavati | yadA punar vyatirEkan Eva na vivkShitaH tadA ShaShThI na utpadyatE | tat yathA kaScit ka~jcana bravIti "Adityasya bimbam paSa" iti | tadAbimbavyatirEkENa AdityaH, AdityavyatirEkaNa vA bimbam nirdiShTam bhavati | yadA punar avyatirEkavivakShA tadA yat Eva bimbam sa Eva AdityaH | na IkShEta udyantam Adityam na astam yAntam kadAcana [manusRutiH, 4.37] iti Adi | atra api ayam Eva | bimbAvyatiriktAH grahAH nirdiSyantE | SaSi-Ma-~ja-Na-na-ma-aMSakAH | SaSivyAMsasya anantarOktasya Ma-~ja-Na-na-mAMSakAH, EtE bhRugu-guru-budha-Sani-bhaumAH | SaSivyAsasya MAMSaH bhRuguH pa~jcabhAgaH, ~jAMSaH guruH daSabhAgaH, NAMSaH budhaH pa~jcadaSabhAgaH, nAMSaH SaniH viMSatibhAgaH, mAMSaH bhaumaH pa~jcaviMSatibhAgaH | EtAni candrakakShyApramANaparimANAni grahANAm vyAsayOjanAni | atha kim iti svakakShyApramANasambhavAni Eva ca yOjanAni na ucyantE? ayam AcAryasya abhiprAyaH ã yadi grahANAm svakakShyAniShpannAni vyAsayOjanAni abhidhIyantE tadA vyAsaliptAnayanE svakakShyOtpannAH sphuTayOjanakarNAH bhAgahArAH syuH, lambanadRukkShEpaliptAnayanE ca | tathA grahANAm manAg api lambanadRukkShEpaliptAH na syuH | dRuSyantE ca tEShAm lambananativiSEShAH | tadartham atra bhAgahArAH pradarSyantE | katham? SaSi-Ma-~ja-Na-na-ma-aMSakAH iti | SaSivyAsasya yOjanapramANasya liptAnayanE SaSiyOjanakarNaH bhAgahAraH | tEna sa bhAgahAraH pa~jcAdibhiH guNyatE | sa tAvat chEdaH SaSivyAsaH SukrAdivyAsaH bhavati | Sukrasya 315 171885; gurOH 315 343770; budhasya 315 515655; SanEH 315 687540; bhUtanayasya 315 859425; uparimAMSaH vyAsArdhEna guNitaH chEdEna vibhaktaH liptAgataH grahavyAsaH bhavati madhyamaH | sphuTArtham punar yathA ã svabhUtArAgrahavivarENa chEdAn saMguNayya vyAsArdhEna vibhajEt, sphuTAH bhavanti | tE Eva grahayOgEShu bhUvyAsArdhaguNitasya svadRuggatEH svadRukkShEpasya ca bhAgahArAH, phalam lambanAvanatiliptAH iti | catvAri mAnAni vakShyantE saura-sAvana-nAkShatra-cAndrANi | tatra na j~jAyatE kEna mAnEna SAstrE asmin vyavahAraH kartavyaH iti ataH Aha ã samArkasamAH | samAH varSham, samAH asmin SAstrE arkasamAH | arkENa varShENa vyavahartavyam asmin | asya Eva niScayAvagamanArtham vakShyati "ShaShTyA sUryAbdAnAm" [kAlakriyApAdaH, 12] iti Adi | Evam idam ShaShTham gItikAsUtram || 7 || [ paramApakramaH grahavikShEpAH ca ] EtE grahAH svakakShyAsu bhramantaH viShuvatE uttarENa dakShiNEna ca vyAvartamAnAH lakShyantE | tasmAt tatparij~jAnArtham Aha ã bhApakramaH grahAMSAH, SaSivikShEpaH apamaNDalAt jhArdham | Sani-guru-kuja kha-ka-ga-ardham, bhRugu-budha kha, scAMgulaH ghahastaH nA || 8 || bhApakramaH, grahAMSAH, SaSivikShEpaH, apamaNDalAt, jhArdham, Sani-guru-kuja, kha-ka-ga-ardham, bhRugu-budha, kha scAMgulaH, ghatastaH, nA | bha caturviMSatiH | bha Eva apakramaH bhApakramaH | prAMmukha[gamanEna] yaddakShiNEna uttarENa vA samarEkhAtaH apagamanam apakramaH | kEShAm ayam apakramaH kimAtmakaH vA caturviMSatiH iti Aha ã grahAMSAH | grahANAm AdityAdInAm EtE aMSakAH rAsEH triMsadbhAgAH | samarEkhAtaH uttarENa caturviMSatibhAgAn grahaH apakrAmati mEShavRuShamithunEShu kramENa, tAn Eva apakramabhAgAn utkramENa karkaTakasiMhakanyAsu nivartatE; dakShiNEna tulAvRuScikadhanuHShu

Page 18: aryabati

[kramENa] tAn Eva utkramENa makarakumbhamInEShu iti | atra grahagrahaNam kim artham kriyatE? grahANAm sarvEShAm Eva EtE apakramAMSakAH yathA syuH iti, anyathA hi kEShAm Eva syuH | na Etat asti | atra grahAH prakrAntAH tEShAm prakRutatvAt grahANAm Eva EtE aMSakAH na anyEShAm | avaSyam grahagrahaNam kartavyam | apakramamaNDalAt vikShEpAMSAH ucyantE | apakramamaNDalAt jhArdham candraH vikShipati tathA SanigurukujabhRugubudhAH svAn bhAgAn vikShipanti | yasmAt candrAdInAm apakramamaNDalAt vikShEpabhAgAH abhidhIyantE ataH candrAdInAm Eva kEvalAnAm apakramabhAgAH api syuH na Adityasya | grahagrahaNE punaH kriyamANE sarvEShAm Eva apakramabhAgAH siddhyanti iti | SaSivikShEpaH apamaNDalAt jhArdham | SaSinaH vikShEpaH SaSivikShEpaH | saH apamaNDalAt | apa-maNDalam apakramamaNDalam, tasmAt apakramamaNDalAt, uttarENa dakShiNEna vA candrasya vikShEpaH | viShuvan maNDalAt apakramaH uttarENa dakShiNEna vA, apakramamaNDalam [ca], tasmAt vikShEpaH uttarENa dakShiNEna vA | jhArdham, jhakArENa nava, jhasya ardham jhArdham, ardhOnapa~jcabhAgAH candramasaH vikShEpaH | tathA Eva apakramamaNDalAt Eva SEShANAm api grahANAm vikShEpAH | Sani-guru-kuja kha-ka-gArdham | SanigurukujAnAm yathAsaMkhyEna, SanEH kha, dvau [bhAgau] vikShEpaH; gurOH ka, EkaH bhAgaH; kujasya gArdham, gakArENa trayaH bhAgAH, gasya ardham gArdham, sArdhaH aMSaH | bhRugu-budha kha | bhRugubudhayOH kha-saMkhyA vikShEpaH dvau bhAgau | atra "bhRugubudhaSanInAm kha" iti ucyamAnE khakAragrahaNam Ekam na kartavyam bhavati, tat kim iti AcAryENa pRuthak pAThEna dviH khakAragrahaNam kRutam? ucyatE ã pRuthak pRuthak karmapradarSanArtham; SanigurukujAnAm Ekam vikShEpakarma bhRugubudhayOH anyat, tasmAt Etat karmadvayam iti pRuthak pRuthak pAThAt Eva siddhyati | "nRuShi yOjanam" iti atra puruShaH Eva kEvalaH abhihitaH | saH puruShaH katyaMgulaH, katihastaH vA iti Etat na upadiShTam | tadartham Aha ã scAMgulaH | sakArENa navatiH, cakArENa ShaT, scAMgulaH ShaNNavatyaMgulaH | aMgulasya pramANam gaNitaparibhAShAtaH pratipattavyam ã aShTau yavamadhyAnyaMgulapramANam iti Adi | ghahastaH caturhastaH | nA puruShaH | nanu ca "nRuShiyOjanam" iti atra Eva Etat vaktum yuktam | Evam manyantE | yathA iShTagrahayOgEShu antaram vikShEpaliptAH labhyantE | aMgulAni hastAn ca kRutvA grahayOH antaram avadhAryam iti | Evam api vij~jAyatE Eva kiyatIbhiH liptAbhiH aMgulam bhavati iti | atra svadhiyA pratidinagrahacAragaNitanipuNatayA abhyUhyam | uddESataH tu svadhiyA upalakShitam ucyatE ã yOgE pAdAMgulam liptA yathA vA lakShyatE dRuSA | [mahAbhAskarIyam, 6.55] iti | Evam idam saptamam gItikAsUtram || 8 || [ grahOccapAtasthAnAni ] candrapAtAt pravRuttasya candramasOH vikShEpaH sAdhyatE | anirdiShTatvAt pAtasya, grahANAm punaH kasmAt prabhRuti vikShEpAH sAdhyantE Eva iti Etat na j~jAyatE | ataH tESAm pAtabhAgAnAm mandOccabhAgAnAm ca pratipAdanAya Aha ã budha-bhRugu-kuja-guru-Sani na-va- rA-Sha-ha gatvA aMSakAn prathamapAtAH | savituH amIShAm ca tathA dvA-~jakhi-sA-hdA-hlya-khicya mandOccam || 9 || budha-bhRugu-kuja-guru-Sani avibhaktikaH nirdESaH, na-va-rA-Sha-ha ayam api avibhaktikaH, gatvA, aMSakAn, prathamapAtAH, savituH, amIShAm, ca, tathA, dvA ~jakhi sA hdA hlya khicya EtAni api dvAdIni avibhaktikAni, mandOccam | budha-bhRugu-kuja-guru[-Sani] avibhaktikam Etat grahaNakavAkyam | sUtrANAm sOpasaMskAratvAt saMskAram apEkShatE | kaH asya saMskAraH? prakrAntadyOtikayA vibhaktyA saMyOgaH, budha-bhRugu-

Page 19: aryabati

kuja-guru-SanInAm iti | EtEShAm budhAdInAm "nA"dayaH aMSAH | yathAsaMkhyEna budhasya na viMSatiH, bhRugOH va ShaShTiH, kujasya rA catvAriMSat, gurOH Sha aSItiH, SanEH ha Satam | EtAn aMSakAn gatvA, EtEShAm budha-bhRugu-kuja-guru-SanInAm prathamapAtAH vyavasthitAH iti | prathamapAtagrahaNam dvitIyapAtanirAkaraNArtham | yadi prathamapAtagrahaNan na kriyatE tadA sAmAnyEna dvayOH api pAtayOH grahaNam syAt | tathA ca vikShEpAdigrahaNE niScayaH na syAt, yasmAt prathamapAtAt uttarENa grahANAm vikShEpaH bhavati, dvitIyAt pAtAt dakShiNEna | uktam ca ã prathamAt pAtAt SaSinaH apamaNDalasya uttarENa vikShEpaH | vikShEpaH dakShiNataH punar api pAtAt dvitIyAt ca || iti | EtE Eva pAtAH ShaDrASiyutAH dvitIyapAtAH bhavanti | atra "gatvA aMSakAn prathamapAtAH" iti ucyatE | yadi grahapAtAH calanti tadA Evam yuktam vaktum ã EtAn aMSakAn gatvA prathamapAtAH vyavasthitAH iti | bADham calanti EtE grahapAtAH, anyathA hi ayam nirdESaH Eva na ghhaTatE "gatvA aMSakAn" iti | yadi EtEShAm grahapAtAnAm [gatiH tarhi] candrapAtavat yugabhagaNanirdESaH kim iti AcAryENa na kriyatE ? anyat ca, yadi EtEShAm gatiH syAt grahavikShEpAH na sphuTAH bhavEyuH | atyantasUkShmA EShAm gatiH, mahatA kAlEna kiyatI upacIyatE, tataH stOkatvAt antarasya vikShEpAH sphuTAH Eva lakShyantE | AcAryENa gatimatvam pAtAnAt nirdESatA tEShAm gatiH api nirdiShTA Eva "yasmAt iMgitEna, cEShTitEna, nimiShitEna, mahatA vA sUtraprabandhEna ca, AcAryANAm abhiprAyaH gamyatE" | tasmAt anEna Eva sUtrabandhEna grahapAtAnAm gatimatvam upadiShatA tEShAm yugabhagaNAn muktakAt Eva nirdiShTavAn, anyathA hi tEShAm gatimatvanirdESaH anarthakaH syAt | sampradAyAvicchEdAt smaranti vRuddhAH tat yugabhagaNam | tat yathA ã vasvabdhiyamASvikhabANAdrIShuhutASanaH yugAbdagaNaH | pAtAnAm SataguNitaH muktakakathitam kila AryENa || EkatridvicaturiShUn kramaSaH bhagaNAn prayAnti sarvEShAm | kalpAdEH gatakAlAt gaNanIyam ataH gatiH tEShAm || tadAnayanam idAnIm ã kalpAdEH abdanirOdhAt ayam abdarASiH iti IritaH khAgnyadrirAmArkarasavasurandhrEndavaH | tE ca aMkaiH api 1986123730 | asmin budhAdipAtabhagaNaguNitE svayugavibhaktE bhagaNAdayaH pAtabhOgAH labhyantE | pAtayugapramANam sarvEShAm Eva "khAkASAShTakRutadvidvivyOmEShvadrIShuvahnayaH" aMkaiH api 35750224800 | EtaiH yugavarShaiH budhasya pAtaH bhagaNam Ekam bhuMktE, Sukrasya trINi, kujasya dvau, gurOH catvAraH, SanipAtaH pa~jca | EtEShAm yathAsvam labdhAH pAtabhAgAH yathApaThitAH, Etat Eva guruSanaiH carayOH EkA tatparA [ca] labhyatE | ayam aparaH prakAraH ã budha-bhRugu-kuja-guru-Sani | prathamAbahuvacanasaMskRutam idam grahaNakavAkyam vyAkhyAyatE budha-bhRugu-kuja-guru-SanayaH | na-va-rA-Sha-ha iti EtAn aMSakAn mEShAdiparamANOH prabhRuti gatvA prathamapAtEShu vyavasthitAH iti arthaH | atra "tAtsthyAt tAcchAbdyam", yathA "ma~jcAH krOSanti", ma~jcasthEShu krOSatsu ma~jcAH krOSanti iti ucyatE | Evam atra api prathamapAtavyavasthitAn Eva grahAn prathamapAtaH iti uktavAn | tadA tAvantaH Eva bhAgAH, na EtE calanti | yadi api kaiScit EShAm gatiH ucyatE tathA api asmAkam nAdaraH, yEna atimahatA api kAlEna manAg api antaram na bhavati, yataH kaliyugAntE SanaiH carapAtasya tisraH liptAH, na ki~jcit antaram | kaliyugE ca parisamAptE sarvam Eva jagat pralIyatE, pralInE ca jagati punar anyA sRuShTiH jAyatE, tatra na jAnImaH kim bhaviShyati iti | atha ca antarE nE ki~jcit antaram, na kaScit viSEShaH | yat api uktam AcAryENa tat

Page 20: aryabati

SAstrabhAvaprakriyAsampradAyAvicchEdapradarSanArtham | anyathA hi anantatvAt kAlasya gatiH EShAm alpA api upacIyamAnA mahatI sa~jjAyatE | sA ca anyathA na pratipattum SakyatE iti pAtayugabhagaNanirdESaH | savituH amIShAm ca | savituH Adityasya, amIShAm ca grahANAm budhabhRugukujaguruSanInAm mandOccabhAgAH, kEna Eva prakArENa savituH dvA aShTasaptatibhAgAH, budhasya ~jakhi Satadvayam daSOttaram, bhRugOH sA navatiH, kujasya hdA Satam aShTAdaSOttaram, gurOH hlya sASItikam Satam, SanEH khicya Satadvayam ShaTtriMSaduttaram mandOccam | EtE bhAgAH EShAm grahANAm pRuthak pRuthak mandOccam | mandOccAnAm bahutvAt mandOccAni iti bhavitavyam | na Etat asti | sAmAnyOpakramaH atra kRutaH, yathA ã "rakShOhAgamalaghvasandEhAH prayOjanam" [aShTAdhyAyI, 1.1.1., pAta~jjalabhAShyam] iti, Evam atra api "dvA ~jakhi sA hdA hlya khicya mandOccam" | atra SIghrOccam mandOccam iti | yasya SIghrA gatiH tat SIghrOccam, yasya punar gatiH Eva na asti tat mandOccam iti | katham? ucyatE | lOkE ã "SIghraH dEvadattaH" yaH hi kShiprataram gacchati sa SIghraH, "mandaH yaj~jadattaH" iti yaH hi mandataram gacchati sa mandaH | Evam atra api yasya atiSIghragatiH grahagatEH tat SIghrOccam | yasya punar grahagatEH alpIyasI gatiH [tat mandOccam] | Evam grahANAm api yuktam Eva Etat | atha kim iti mandOccagatiH na abhihitA? ucyatE ã sUkShmatvAt AcAryasya na atra AdaraH, mahatA api kAlEna na ki~jcit Eva antaram bhavati | api ca muktakEna Eva AcAryENa abhihitam iti sampradAyAvicchEdAt avadhAryatE | athavA gatvA aMSakAn savitrAdInAm mandOccAni vyavasthitAni iti vyAkhyAyatE | anyathA hi "tathA"-SabdaH sArthakaH na syAt | yathA budhAdInAm prathamapAtAH "nA"dIn aMSakAn gatvA vyavasthitAH, Evam EtEShAm savitrAdInAm mandOccAni "dvA"dIn aMSakAn gatvA vyavasthitAni iti | tEShAm ca mandOccAnAm atyantasUkShmatvAt varShagaNEna Eva AcAryENa yat AkhyAtam tat Eva avyavacchinnasampradAyapratipattyA abhidhIyatE | tat yathA ã aShTikRutAdryaShTinavAjaiH uccayugam tigmadIdhitEH uktam | daSaghanaguNitaiH abdaiH viSvAn bhuMktE kramAt bhagaNAn || dantAShTAbdhyagniguNAShTarAmayamalAH yugam bhavati abdhAH | SataguNitAH SaSijasya prAhuH bhagaNAn ca sapta Eva || vyOmAmbaravEdakRutacchidrAbdhikRutAbdhinandaSailAbdAH | Sukrasya ardham sUrEH bhagaNaH bhOgaH tayOH EkaH || vyOmAmbaraSUnyakRutASvirudraSaraSailavasumunIndusamAH | asitOccayugam kaujam dviguNan bhaga[NA]navEShavastu tayOH || kalpAdikAlagaNitA mandOccAnAm bhavanti yA gatayaH | "gatvA"SabdAt Etat vyAkhyAtA bhAskarENa atra || tat yathA ã mandOccAnayanam pratyEtEShAm kalpAdEH abdanirOdhAt gatakAlaH khAgnyadrirAmArkarasavasurandhrEndavaH, tE ca 1986123730 | EtEShu varShEShu yathAsvam mandOccabhagaNaguNitEShu svayugAbdavibhaktEShu ravyAdInAm mandOccAnAm rASibhAgAdayaH labhyantE | EtEShAm api kaliyugAntE api alpam antaram, yataH ca SanaiH carasya api saptamAtrA liptA mandOccasya upacayaH, na kaScit phalaviSEShaH | yathA api tu SAstrasampradAyAvicchittikathanE grahapAtEShu uktam tat atra api avadhAraNIyam iti | Evam idam aShTamam gItikAsUtram || 6 || [ OjapadayOH mandaSIghraparidhayaH ] mandaSIghrOccaparidhipramANapratipAdanAya Aha ã jhArdhAni mandavRuttam SaSinaH cha, ga-cha-gha-Dha-cha-jha yathA uktEbhyaH | jhA-gDa-glA-rdha-dDa tathA Sani-guru-kuja-bhRugu-budhOccaSIghrEbhyaH || 10 || jhArdhAni, mandavRuttam, SaSinaH, cha ga cha gha Dha cha jha EtE chAdayaH avibhaktikanirdESAH, yathA uktEbhyaH,

Page 21: aryabati

jhA-gDa-glA-rdha-dDa avibhaktikaH nirdESaH, tathA Sani-guru-kuja-bhRugu-budhOccaSIghrEbhyaH | jhArdhAni | jhasya ardhAni jhArdhAni | vakShyamANAni mandaSIghrOccavRuttAni jhArdhapramANAni pratipattavyAni | mandavRuttam iti EkavacananirdESaH | "pratyEkam vAkyaparisamAptiH" [aShTAdhyAyI, 1.1.1, pAta~jjalabhAShyam] iti anEna nyAyEna mandavRuttam SaSinaH cha, sapta jhArdhAni, sArdhaikatriMSat bhAgAH; yathA uktEbhyaH mandOccabhAgavidhAnakramENa savitRu-budha-bhRugu-kuja-guru-SanayaH parigRuhyantE | savituH ga, trINi jhArdhAni, sArdhatrayOdaSabhAgAH | budhasya cha, sapta jhArdhAni, sArdhaikatriMSadbhAgAH | bhRugOH gha, catvAri jhArdhAni, aShTAdaSabhAgAH | kujasya Dha, caturdaSa jhArdhAni, triShaShTibhAgAH | gurOH cha, sapta jhArdhAni, sArdhaikatriMSadbhAgAH | SanEH jha, nava jhArdhAni, sArdhacatvAriMSadbhAgAH | yathA uktEbhyaH yathA uktam yathOktam, tEbhyaH yathA uktEbhyaH | savitrAdInAm ca mandOccEbhyaH | nanu ca atra sambandhalakShaNayA ShaShThyA bhavitavyam, yathA uktAnAm iti | na Etat asti | yathA uktEbhyaH iti anayA pa~jcamyA mandOccaviSuddhEbhyaH rASibhyaH mandOccAt adhikEbhyaH rASibhyaH vA rASyAdibhyaH jyAvibhAgEna EtE paridhayaH guNakArAH | yathA uktEbhyaH iti anEna Eva vacanEna mandOccam grahamadhyAt pAtyatE, pariSiShTasya jyAsaMkalanAya trairASikam kriyatE | paridhisaMskArakaraNam ca trairASikaprasiddhyartham | yady asya ShaShTiSatatrayaparidhEH iyam jyA tataH abhIShTagrahaparidhEH kA jyA labhyatE | sA Eva jyA bhujAphalam kOTiphalam ca iti abhidhIyatE | tatra jhArdhEna apavartya ShaShTiSatatrayaparidhim yathA uktAH ca grahaparidhayaH jhArdhApavartitAH | tEna guNakArabhAgahArayOH jhArdhApavartitayOH karmaNi kriyamANE iShTajyAyAH aSItiH bhAgahAraH yathOktAkSharasaMkhyAparidhayaH guNakArAH | SIghrOccaparidhayaH ã jhA, nava jhArdhAni, catvAriMSat sArdhAH bhAgAH SanEH | gDa, ShODaSa jhArdhAni, dvAsaptatibhAgAH gurOH | glA, tripa~jcASat jhArdhAni, Satadvayam aShTatriMSaduttaram sArdham bhAgAnAm kujasya | rdha, EkOnaShaShTiH jhArdhAni, pa~jcaShaShtyadhikaSatadvayam sArdham bhAgAnAm bhRugOH | dDa EkatriMSat jhArdhAni, EkOnacatvAriMSaduttaram Satam sArdham bhAgAnAm budhasya | Sani-guru-kuja-bhRugu-budhOccaSIghrEbhyaH | Sani-guru-kuja-bhRugu-budhAnAm uccaSIghrAH tEbhyaH Sani-guru-kuja-bhRugu-budhOccaSIghrEbhyaH | SIghrOccEbhyaH iti vaktavyE uccaSIghrEbhyaH iti viparItanirdESam kurvan AcAryaH j~jApayati ã SIghrOccAt grahaH SOdhyatE iti | tasmAt SuddhaSEShAt jyA utpAdyantE | tAbhiH trairASikam pUrvavat | pUrvam AcAryENa mandakramENa grahAH nirdiShTAH | SaSI sarvEbhyaH SIghraH lakShyatE, tasmAt mandaH savitA, tataH mandaH budhaH, tathA uttaram bhRugu-kuja-guru-SanayaH | ayam punar SIghrakramaH, Sani-guru-kuja-bhRugu-budhAH iti | EtE SanyAdayaH yathA uttaram SIghrAH | Evam idam navamam gItikAsUtram || 10 || [ yugmapadayOH mandaSIghraparidhayaH ] EtEbhyaH Eva mandaSIghrEbhyaH dvitIyacaturthapadaparidhipramANaparij~jAnAya Aha ã mandAt Ma-kha-da-ja-DA vakriNAm dvitIyE padE caturthE ca | jA-Na-kla-chla-jhna uccAt SIghrAt, giyiMSa kuvAyukakShyA antyA || 11 || mandAt, Ma kha da ja DA iti EtAni avibhaktikAni, vakriNAm, dvitIyE, padE, caturthE, ca, jA Na kla chla jhna EtAni avibhaktikAni, uccAt, SIghrAt, giyiMSa avibhaktikaH, kuvAyukakShyA, antyA | mandAt | tathA Eva mandOccaviSuddhAt rASyAdikAt utpannAyAH jyAyAH EtE paridhisaMj~jitAH

Page 22: aryabati

guNakArAH | tathA Eva jhArdhapramANaparimitAH ã budhasya Ma, pa~jca jhArdhAni, dvAviMSatissArdhabhAgAH, bhRugOH kha, dvE jhArdhE, nava bhAgAH | kujasya da, aShTAdaSa jhArdhAni, EkASItibhAgAH | gurOH ja, aShTau jhArdhAni, ShaTtriMSadbhAgAH | SanEH DA, trayOdaSa jhArdhAni, aShTapa~jcASat sArdhabhAgAH | vakriNAm dvitIyE padE caturthE ca | vakram yEShAm tE vakriNaH | vakriNaH iti anEna SaSisavitrOH agrahaNam, yEna tayOH vakrA gatiH na asti | vakriNaH ca budha-bhRugu-kuja-guru-SanayaH | tEShAm EtE paridhayaH | dvitIyE padE caturthE ca | yE pUrvAbhihitAH paridhayaH tE utsargENa caturShu padEShu prAptAH | tEShAm dvitIyacaturthayOH padayOH EtE paridhayaH apavAdEna abhidhIyantE | dvitIyacaturthapAdavyatirEkENa pUrvOktaparidhInAm viShayaH | cakAraH dvitIyEShu ca caturthEShu ca iti Etat artham samuccinOti | athavA ã vakriNAm dvitIyE padE | EtE budhAdayaH grahAH dvitIyE padE vakriNaH bhavanti | vakrAm gatim caranti iti arthaH | nanu ca mandagrahaNAnantaram dvitIyE padE vakriNaH iti ucyantE, tEna mandOccasya dvitIyapadE vakraparij~jAnam prApnOti, tat ca na iShyatE | na Etat asti | vakriNaH dvitIyE padE budhAdayaH iti sAmAnyEna ucyatE | "sAmAnyacOdanAH ca viSEShE avatiShThantE " iti viSEShE avasthApyatE | kaH ca viSEShaH ? SIghrOccadvitIyapadE EtEShAm budhAdInAm vakraparij~jAnam iti ayam viSEShaH | uktam ca ã mandOccAt anulOmam pratilOmam ca Eva SIghrOccAt | [gOlaí, 17] iti | caturhE ca | EtE paridhayaH dvitIyE caturthE ca padE guNakArAH | dvitIyE Eva padE vakraparij~jAnam anyatra api ã prathamE dRuSyavidhAnam dvitIyapadagAH tu vakragAH sarvE | anuvakragAH tRutIyE padE caturthE astam upayAnti || iti | jA Na kla chla jhna | SIghrOccAt dvitIyacaturthayOH padayOH paridhayaH | SanEH jA, aShTau jhArdhAni, ShaTtriMSadbhAgAH | gurOH Na, pa~jcadaSa jhArdhAni, saptaShaShTiH sArdhabhAgAH | kujasya kla, Ekapa~jcASat jhArdhAni, ardhOnakam triMSaduttaram Satadvayam bhAgAnAm | bhRugOH chla, saptapa~jcASajjhArdhAni, sArdham ShaTpa~jcASaduttaram Satadvayam bhAgAnAm | budhasya jhna, EkOnaviMSajjhArdhAni triMSaduttaram Satam sArdham bhAgAnAm | uccAt SIghrAt | atra api SIghrOccAt iti vaktavyE uccAt SIghrAt iti viparItagrahaNam kurvannAccAryaH j~jApayati ã SIghrOccAt grahaH SOdhyatE iti | padacatuShTayagrahaNAt ca karmacatuShTayam ã prathamam mandOccakarma, tadanantaram SIghrakarma, punar mandakarma, tadanantaram SIghrakarma | tataH grahasphuTaH labhyatE | ravicandrayOH EkaparidhinirdESAt Ekam Eva karma | atha kaScit jyArahitam karma kartum icchati, tadartham Aha ã giyiMSa kuvAyukakShyAntyA | trayastriMSacchatAni pa~jcasaptatyadhikAni [3375] kuvAyukakShyApramANam | kuH bhUH, kuvAyuH bhUsambandhI vAyuH, tasya iyam antyA kakShyA | EtAvataH vAyukakShyAparicchinnAkASapradESAt parataH niyataH vAyuH yEna niyatagatinA pravahENa jyOtiScakram idam bhrAmyatE | kuvAyukakShyApramANaparicchinnAt AkASapradESAt ArAdaniyatAH vAyavaH itaH tataH paribhramanti | kuvAyukakShyAyAH grahakarma ã yE abhIShTAH bhAgAH tAn cakrArdhabhAgEbhyaH viSOdhya SESham taiH Eva abhIShTabhAgaiH guNitam pratirASya Ekam kuvAyukakShyAyAH dvAdaSaguNitAyAH SOdhyatE, tataH SEShasya yaH caturthOMSaH sa bhAgahAraH | yat pratirASitam tat antyaphalEna guNitam bhAgahArENa vibhajEt | labdham abhIShTaphalam | uktam ca asmAbhiH karmanibandhE ã makhyAdirahitam karma kathyatE tatsamAsataH | cakrArdhAMSakasasUhAt viSOdhyAH yE bhujAMSakAH || tacchESaguNitAH dviShThAH SOdhyAH khakhEShukhAbdhitaH | SEShasya caturthAMSEna

Page 23: aryabati

dviShTham antyaphalAhatam || bAhukOTyOH phalam kRutsnam kramOtkramaguNasya vA | [ mahAbhAskarIyam, 7.17-19 ] iti daSamam gItikAsUtram || 11 || [ caturviMSatijyArdhAni ] atra aSEShagrahakarma, tat ca jyApratibandham iti ataH jyAdarSanArtham Aha ã makhi bhakhi phakhi dhakhi Nakhi ~jakhi Makhi hasjha skaki kiShga Sghaki kighva | ghlaki kigra hakya dhaki kica sga jhaSa Mva kla pta pha cha kalArdhajyAH || 12 || "makhi"AdayaH nigadEna Eva vyAkhyAtAH | kalArdhajyAH | kalAH ca tAH ardhajyAH ca kalArdhajyAH | EtAH jyAH liptApramANaparimitAH | ardhajyAbhiH yataH SAstravyavahAraH tEna ardhajyA Eva uktA || 12 || [ daSagItikAsUtraparij~jAnaphalam ] daSagItikAsUtraparij~jAnaphalapradarSanAya Aha ã daSagItikasUtram idam bhUgrahacaritam bhapa~jjarE j~jAtvA | grahabhagaNaparibhramaNam sa yAti bhittvA param brahma || 13 || atra paribhAShAgItikAH daSagItikAH gRuhyantE | Etat daSagItikasUtram bhUgrahacaritam | bhuvi lOkE | grahANAm caritanibandhanatvAt Etat Eva daSagItikasUtram grahacaritam, grahacaritahEtutvAt vA yathAsukham kRutam iti | bhuvi grahacaritam bhUgrahacaritam | na anyalOkE grahacaritanibandhanam asti yataH daSagItikasUtram tEna ucyatE bhUgrahacaritam | bhapa~jjarE j~jAtvA | bhapa~jjaraH gOlaH, tasmin gOlE tat grahacaritam j~jAtvA, avagamya, grahANAm sphuTagatEH pratipattihEtuH yataH gOlaH, Etat grahANAm bhAnAm ca paribhramaNamArgam bhittvA param brahma yAti | yaH gOlE samagram daSagItikasUtrapratibaddham grahacaritam jAnAti sa param brahma yAti iti || 13 || daSagItikasUtrarthA vyAkhyAtA bhAskarENa mandadhiyAm | pratipattayE prakAmam sarvaH hi samAnabhUtayE yatatE || iti bhAskarasya kRutau daSagItikAsUtravyAkhyA parisamAptA || GaNitapAdaH [maMgalAcaraNam ] yannAmasaMsmaraNamAtrabhavAbhavAni SrEyaH 'SubhAni vibudhAsuramAnavAnAm | tasmai sakRuShNakamalOdbhavamaulighRuShTa- pAdAravindayugalAya namaH SivAya || 1 || AcAryAryabhaTaH tapObhiH amalaiH ArAdhya padmOdbhavam yat lEbhE grahacArasAraviShayam bIjam mahArtham sphuTam | tasya atIndriyagOcarArthanipuNaspaShTOrusadvastunaH vyAkhyAnam gurupAdalabdham adhunA ki~jcit mayA likhyatE || 2 || [ pratipAdyavastunirdESaH ] atha AcAryAryabhaTamukhAravindavinissRutam padArthatrayam ã gaNitam, kAlakriyA, gOlaH iti yat Etat gaNitam tat dvividham caturShu sanniviShTam | vRuddhiH hi apacayaH ca iti dvividham | vRuddhiH saMyOgaH, apacayaH hrAsaH | EtAbhyAm bhEdAbhyAm aSEShagaNitam vyAptam | Aha ca ã saMyOgabhEdA guNanAgatAni SuddhEH ca bhAgaH gatamUlamuktam | vyAptam samIkShya upacayakShayAbhyAm vidyAt idam dvyAtmakam Eva SAstram || saMyOgasya vRuddhEH, bhEdAH guNanAgatAni | tAni ca ã asadRuShayaH rASyOH abhyAsaH guNanA, yathA caturNAm pa~jcAnAm ca viMSatiH | gatam sadRuSAbhyAsaH vargaH ghanaH ca | dvigatam vargaH, yathA caturNAm caturNAm ca ShODaSa | Evam trigatam ghanaH, yathA caturNAm caturNAm caturNA~j ca catuShShaShTiH | "SuddhEH ca" iti atra yOgArtham cakAraH paThyatE | tEna SrEDhIkuTTAkArAdiShu lOkE ca aniyatasvarUpavRuddhiH sA ca parigRuhItA bhavati | SuddhEH ca bhAgaH gatamUlamuktam | SuddhEH apacayasya bhEdaH bhAgaH, gatAnAm mUlAni ca | atra api SrEDhIkuTTAkArAdi[Shu] lOkE ca aniyatasvarUpaH apacayaH cakArAt Eva parigRuhyatE | Evam SAstrE, lOkE ca na saH asti gaNitaprakAraH yaH ayam vRuddhyAtmakaH apacayAtmakaH vA na bhavati | yadi Evam atra katham prakriyA parikalpanIyA? yatra caturbhAgaH pa~jcabhAgEna guNitaH jAtaH viMSatibhAgaH | iyam ca guNanA saMyOgasya bhEdaH ucyatE | sa ca

Page 24: aryabati

ayam SuddhEH bhEdaH ApatitaH | yatra caturbhAgEna viMSatibhAgasya bhAgaH, tatra dRuShTaH pa~jcabhAgaH | Evam ayam SuddhEH bhEdaH saMyOgabhEdaH ApatitaH | ubhayatra parigAraH ucyatE ã [ EkAyAm avistArE caturaSrakShEtrE viMSatyAyAtacaturaSrakShEtrANi | ] tatra Ekasya AyAmaH pa~jcabhAgaH, vistAraH caturbhAgaH | tayOH abhyAsaH phalam kShEtrasya viMSatibhAgaH | viMSatibhAgasya caturbhAgaH pa~jcabhAgaH iti na dOShaH | Evam kShEtragaNitE parihAraH | rASigaNitE parihArArtham yatnaH karaNIyaH | aparaH Aha ã "gaNitam rASikShEtram dvidhA" | Evam karaNIparikarma ã karNabhujayOH samatvam karOti yasmAt tataH karaNI | gaNitam dviprakAram ã rASigaNitam kShEtragaNitam | anupAtakuTTAkArAdayaH gaNitaviSEShAH rASigaNitE abhihitAH, SrEDhIcchAyAdayaH kShEtragaNitE | tat Evam rASyASritam kShEtrASritam vA aSESham gaNitam | yat Etat karaNIparikarma tat kShEtragaNitE Eva | yadi api anyatrE karaNIparikarma, tathA api tasya na karNabujAkOTipratipAdakatvam iti na dOShaH | Etat ca karaNIparikarmatvam yatkarNAdipratipAdakatvam | caturShu sanniviShTam, catvAri bIjAni, tEShu sanniviShTAm | uktam gaNitam | kAlakriyAgOlau tatra tatra Eva upadEkShyAmaH | atra AcAryAryabhaTaH SAstram ArabhamANaH cEtasi iShTadEvatApraNAmaH hi bhaktyA prayuktaH ã brahma-ku-SaSi-budha-bhRugu-ravi- kuja-guru-kONa-bhagaNAn namaskRutya | AryabhaTaH tu iha nigadati kusumapurE abhyarcitam j~jAnam || 1 || brahmA asya iShTadEvatA | iShTadEvatApraNAmaH hi bhaktyA prayuktaH svAbhiH lAShatEShTakAryavighAtinaH vighnAn vinihanti | athavA dEvAsuramukuTamaNimayUkhamAlAlaMkRutacaraNatvAt sarvAsAm dEvatAnAm pradhAnatamaH brahmA, ataH tasya Adau namaskriyAm kRutavAn AcAryaH | athavA AcAryENa svAyaMbhuvasiddhAntasaMkShEpavasturacanA prastutA, svAyaMbhuvasiddhAntasya ca vidhAtA bhagavAn vEdhAH, tataH asya yujyatE prathamam praNAmaH tam kartum | akShadESAntarAyattA grahagatiH, tau ca akShadESAntaraviSEShau bhUvaSAt iti tat anantaram namaskRutavAn bhuvam | SaSyAdIn upari upari avasthitAn tadgatinibandhanatvAt SAstrasya iti namaskRutavAn | brahmA ca kuH ca SaSI ca budhaH ca bhRuguH ca raviH ca kujaH ca guruH ca kONaH ca bhagaNAH ca brahma-ku-SaSi-budha-bhRugu-ravi-kuja-guru-kONa-bhagaNAH | ataH tAn brahma-ku-SaSi-budha-bhRugu-ravi-kuja-guru-kONa-bhagaNAn, namaskRutya praNamya iti arthaH | bhAni jyOtIMShi aSvinyAdIni, tEShAm gaNaH bhagaNaH | yat atra SaSyAdInAm upari upari avasthAnE vaktavyam tat kAlakriyApAdE vakShyAmaH | AryabhaTaH iti svasaMj~jAbhidhAnEna anyAH svAyaMbhuvasiddhAntAnusAriNyaH kRutayaH santi iti Etat pradarSayati | tEna bahutvAt svAyAMbhuvasiddhAntAnusAriNInAm kRutInAm kEna iyam kRutiH kRutA iti na j~jAyatE | ataH svasaMj~jAbhidhAnam | yathA "kauTilyEna kRutam SAstram" iti [arthaSAstram, 1.1.19] | "tu"-SabdaH pAdapUraNE | ["iha"-SabdaH] asya puram pradarSayati | nigadati bravIti | kusumapurE abhyarcitam j~jAnam | kusumapuram pATaliputram, tatra abhyarcitam j~jAnam nigadati | Evam anuSrUyatE ã ayam kila svAyaMbhuvasiddhAntaH kusumapuranivAsibhiH kRutibhiH pUjitaH, satsu api pauliSa-rOmaka-vAsiShTha-sauryEShu | tEna Aha ã "kusumapurE abhyarcitam j~jAnam" iti || 1 || [ saMkhyAsthAnanirUpaNam ] saMkhyAsthAnanirUpaNArtham Aha ã Ekam ca daSa ca Satam ca sahasram tu ayutaniyutE tathA prayutam | kOTyarbudam ca vRundam sthAnAt sthAnam daSaguNam syAt || 2 || laghvartham saMkhyAsthAnAni prakramyantE | anyathA hi saMkhyAsthAna nirUpaNAbhAvAt guruH gaNitavidhiH syAt |

Page 25: aryabati

katham? rUpabahutvasthApanAyAm rUpANi bahUni sthApayitavyAni bhavanti | satyAm punaH sthAnakalpanAyAm yat rUpaiH bahubhiH nirvartyam karma tat EkEna Eva nirvartayitum SakyatE | Ekam ca daSa ca Satam ca sahasram | EtEShAm EkadaSaSatasahasrANAm prathamadvitIyatRutIyacaturthAni sthAnAni | tu pAdapUraNE | ayutaniyutE ayutam ca niyutam ca ayutaniyutE | ayutasya pa~jcamam sthAnam | daSasahasrANi ayutam | niyutasya ShaShTham sthAnam | niyutam lakShaH | tathA tEna Eva prakArENa prayutasya saptamam sthAnam | daSalakShAH prayutam | kOTiH, kOTyAH aShTamam sthAnam | lakShAH Satam, kOTiH | arbudam, arbudasya navamam sthAnam | daSakOTyaH arbudam | vRundam, vRundasya daSamam sthAnam | kOTiSatam vRundam | sthAnAt sthAnam daSaguNam syAt | sthAnAt sthAnam anyat daSaguNam svaparikalpitasthAnAt uttaram sthAnam daSaguNam bhavati iti yAvat | kim artham idam ucyatE | nanu ca EtAni sthAnAni anantarApEkShayA daSaguNAni Eva | yadi EbhyaH anyasthAnaparigrahArtham vacanam tathA sati sthAnAbhidhAnam anarthakam | kutaH? sthAnAt sthAnam daSaguNam syAt iti anEna Eva abhihitA, abhihitasthAnaparigrahasya siddhatvAt | na EShaH dOShaH | sthAnAt sthAnam daSaguNam syAt iti Etat lakShaNam | EkAdIni sthAnAni asya lakShaNasya udAhRutAni | na Etat asti | na hi sUtrakArAH saMkShEpavivakShavaH lakShaNam udAharaNam brUyuH | na Evam vij~jAyatE | yadA lakShaNam udAharaNam ca nirarthakam tarhi EkAdivRundAnatAyAH saMkhyAyAH saMj~jAH nirUpyantE | sthAnAt sthAnam daSaguNam iti EkAdisaMkhyAyAH sthAnanirUpaNamAtram Eva upadiSyatE, upayOgAbhAvAt na saMkhyAsaMj~jA | atra Etat praShTavyam ã kA EShAm sthAnAnAm SaktiH, yat Ekam rUpam daSa Satam sahasram ca bhavati | satyAm ca EtasyAm sthAnaSaktau krAyakAH viSEShEShTakrayyabhOjanAH syuH | krayyam ca vivakShAtaH alpam bahu ca syAt | Evam ca sati lOkavyavahArAn yathAbhAvaprasaMgaH | na EShaH dOShaH | sthAnE vyavasthitAni rtUpANi daSAdIni kRutAni | kim tarhi taiH? tAni pratipAdyantE lEkhAgamanyAyEna | athavA laghvartham sthAnAni prakramyantE iti uktam asmAbhiH | nyAsaH ca sthAnAnAm ã 0 0 0 0 0 0 0 0 0 0 || 2 || [ vargaparikarma ] vargaparikarmapradarSanAya AryApUrvArdham Aha ã vargaH samacaturaSraH phalam ca sadRuSadvayasya saMvargaH | vargaH karaNI kRutiH vargaNAH yAvakaraNam iti paryAyAH | samAScatasraH aSrayaH yasya saH ayam [sama]caturaSraH kShEtraviSEShaH, sa vargaH | samacaturaSrakShEtraviSEShaH saMj~jI, vargaH saMj~jA | atra saMj~jisaMj~jayOH abhEdEna upacArENa ucyatE "vargaH samacaturaSraH" iti | yathA "mAMsapiNDaH dEvadattaH" iti | anyathA atra yAvAn samacaturaSrakShEtraviSEShaH tasya sarvasya aniShTasya api vargasaMj~jAprasaMgaH | kva anyatra aniShTasya samacaturaSrakShEtraviSEShasya vargasaMj~jAprasaMgaH? ucyatE ã asamakarNasya parilEkhau 1 & 2 samacaturaSrakShEtraviSEShasya asya (parilEkhaH 1) | dvisamatryaSrakShEtrasya samunnatavadavasthitasya asya (parilEkhaH 2) | vargasaMj~jAprasaMgE kaH dOShaH? ucyatE ã "phalam ca sadRuSadvayasya saMvargaH" iti sadRuSadvayasya saMvargaH phalam prApnOti, na ca iShyatE Evam | kva tarhi? karNagrahaNam kartavyam; vargaH samakarNasamacaturaSrakShEtraviSEShaH iti | athavA tulyasaMkhyAbhyAm karNAbhyAm upalakShitasya Eva samacaturaSrakShEtraviSEShasya vargasaMj~jA jij~jAsyatE | kutaH? na aniShTArthatvAt SastrapravRuttEH | athavA na Eva lOkE Evam AkAraviSiShTasya samacaturaSrakShEtrasya

Page 26: aryabati

samacaturaSrasaMj~jA susiddhA | AyatacaturaSrakShEtrAdiShu vargakarmaNaH astitvAt tEShAm asamacaturaSrANAm api vargasaMj~jAprasaMgaH | na EShaH dOShaH | tESu api yaH vargaH sa samacaturaSrakShEtraphalam | tat yathA ã samacaturaSrakShEtram Alikhya aShTadhA vibhajya trikacatuShkavistArAyAmAni catvAri AyatacaturaSrakShEtrANi pa~jcakarNAni parikalpayEt | tatra Evam parikalpitacaturaSrAyatacaturaSrakShEtrakarNabAhukam samacaturaSram kShEtram madhyE avatiShThatE | yaH tatra AyatacaturaSrakShEtrakarNAyatavargaH, sa ca antaHsamacaturaSrakShEtrE phalam | tribhujE api Etat Eva darSanam, ardhAyatacaturaSratvAt tribhujasya | durvidagdhapratyAyanAya ca kShEtram AlikhyatE ã parilEkhaH 3 asmAd yaH yaH vargaH samacaturaSrakShEtraviSEShaH | Evam phalam ca sadRuSadvayasya saMvargaH | saMvargaH iti asya samacaturaSrasya kShEtraphalam nirucyatE | sadRuSasya dvayam sadRuSadvayam | athavA sadRuSadvayam ca taddvayam ca samasadRuSadvayam | sadRuSadvayasya saMvargaH | saMvargaH ghAtaH guNanA hatiruddhartanA iti paryAyAH | sadRuSadvayasaMvargaH phalam tasya samacaturaSrasya | sadRuSadvayasaMvargaH iti atra iShTabAhuvacanam kartavyam | anyathA hi yayOH kayOScit sadRuSayOH saMvargaH phalam prApnOti | na Etat asti | nahi phalArthI anyakShEtram uddiSya anyayOH abhyAsam karOti | na hi OdanArthI pAMsUn AdattE | uddESakaH ã EkAdinavAntAnAm vargAH yE tAn pRuthak pRuthak brUhi | SatapAdasya ca vargam Satasya tEna Eva yuktasya || 1 || nyAsaH ã 1, 2, 3, 4, 5, 6, 7, 8, 9; SatapAdaH 25, Satam anEna yuktam 125 | yathAsaMkhyEna EkAdinavAntAnAm phalam ca "sadRuSadvayasya saMvargaH" iti labdhAH vargAH, nyAsaH ã 1, 4, 9, 16, 25, 36, 49, 64, 81 | Evam EShAm lakShaNAni sUtrANi ã antyapadasya ca vargam kRutvA dviguNam tat Eva ca antyapadam | SEShapadaiH AhanyAt utsArya utsArya vargavidhau || iti, taiH EkAdinavAntAnAm rUpANAm vargasaMkhyA vaktavyA | kutaH? aj~jAtAyAm vargasaMkhyAyAm yataH antyapadasya vargasaMkhyA na SakyatE nyastum | asmAkam punaH sarvam lakShaNEna Eva saMgRuhItam | SatapAdasya vargaH 625; Satasya tEna Eva yuktasya 15625 | bhinnavargaH api Evam Eva | kintu sadRuSIkRutayOH chEdAMSarASyOH pRuthak pRuthak vargam kRutvA chEdarASivargENa aMSarASivargasya bhAgalabdham bhinnavargaH | uddESakaH ã ShaNNAm sacaturthAnAm rUpasya ca pa~jcabhAgasahitasya | rUpadvitayasya ca mE brUhi kRutim navamahInasya || 2 || nyAsaH ã 6 1 2 1 1 1 4 5 9í karaNam ã "chEdaguNam sAMSam" iti 25 4 | EtayOH chEdAMSayOH rAsyOH pRuthak pRuthak vargarASI 16, 625. chEdarASivargENa aMSarASivargam hRutvA labdham 39 1 16 | Evam SEShayOH api yathAsaMkhyEna 1 3 11 46 25 81 || 2 || [ ghanaparikarma ] ghanaparikarmapradarSanAya AryAparArdham Aha ã sadRuSatrayasaMvargaH ghanaH tathA dvAdaSASritaH syAt || 3 || [ sadRuSatrayasya saMvargaH ] sadRuSatrayasaMvargaH | sadRuSatrayasaMvargaH ghanaH bhavati | ghanaH vRundam sadRuSatrayAbhyAsaH iti paryAyAH | sa ca dvAdaSASritaH | dvAdaSa aSrayaH yasya sa ayam dvAdaSASritaH, syAt bhavEt | "tathA"SabdEna samacaturaSratAm ghanasya pratipAdayati | na Etat asti | antarENa api "tathA"Sabdam asya ghanasya samacaturaSratA SakyatE Eva pratipattum | kutaH ? sadRuSatrayasaMvargaH iti anEna samacaturaSrakShEtraphalasya tatkShEtravAhusaDRuSam Eva ucchrAyam AcaShTE, yasmAt kShEtraphalam ucchrAyaguNitam ghanaphalam | athavA "vargaH samacaturaSraH" iti atra adhikRutam samacaturaSragrahaNam anuvartatE,

Page 27: aryabati

aSrayaH yasya mRudA anyEna vA pradarSayitavyAH | uddESakaH ã EkAdinavAntAnAm rUpANAm mE ghanam pRuthak brUhi | aShTAShTAkavargaghanam SatapAdakRutEH kRutEH ca api || 3 || nyAsaH ã 1, 2, 3, 4, 5, 6, 7, 8, 9; aShTAShTakavargaH 4096; SatapAdakRutEH kRutiH 390625 | EkAdinavAntAnAm "sadRuSatrayasaMvargaH ghanaH" iti yathAsaMkhyEna labdhAH ghanAH 1, 8, 27, 64, 125, 216, 343, 512, 729 | atra api yEShAm "antyapadasya ghanam syAt" ityAdi lakShaNasUtram, tEShAm EkAdInAm ghanasaMkhyA vaktavyA | kutaH ? anirj~jAtAyAm ghanasaMkhyAyAm yataH hi antyapadasya ghanasaMkhyA nyastum na SakyatE | aShTAShTakavargasya [ghanaH] 68719476736, SatapAdasya kRutEH kRutEH api 59604644775390625 | bhinnaghanaH api Evam Eva | uddESakaH ã ShaTpa~jcadaSAShTAnAm tAvat bhAgaiH vihInagaNitAnAm | ghanasaMkhyAm vada viSadam yadi ghanagaNitE mativiSadA || 4 || nyAsaH ã 5 4 9 7 5 4 9 7 6 5 10 8 labdhAH yathAsaMkhyEna ghanAH ã 198 110 970 488 107 74 299 191 216 125 1000 512 [ vargamUlam ] vargamUlAnayanAya Aha ã bhAgam harEt avargAt nityam dviguNEna vargamUlEna | vargAt vargE SuddhE labdham sthAnAntarE mUlam || 4 || bhAgaH hRutiH bhajanam apavartanam iti paryAyAH | tam bhAgam, harEt gRuhNIyAt | kasmAt sthAnAt prabhRuti iti Aha ã avargAt, na vargaH avargaH, tasmAt avargAt | atra gaNitE viShamam sthAnam vargaH | tasya Eva na~jA viShamatvE pratiShiddhE avargaH iti samam sthAnam, yataH hi viShamam samam ca sthAnam | kEna bhAgam harEt iti Aha ã nityam dviguNEna vargamUlEna | dvau guNaH yasya tat dviguNam | kim tat ? vargamUlam | tEna dviguNEna vargamUlEna | katham punar tat vargamUlam labhyatE iti Aha ã vargAt vargE SuddhE labdham sthAnAntarE mUlam | vargAt viShamasthAnAt, SuddhE vargE vargagaNitE iti arthaH, yat atra labdham tat sthAnAntarE mUlasaMj~jam bhavati | sthAnAt anyasthAnam sthAnAntaram, tasmin sthAnAntarE tasya labdhasya mUlasaMj~jA | yatra punaH sthAnAntaram Eva na vidyatE, tatra tasya tatra Eva mUlasaMj~jA | kutaH ? sthAnAntarasya asambhavAt | Etat Eva sUtram punar punar AvartayE yAvat parisamAptam gaNitakarma iti | uddESakaH ã EkAdInAm mUlam vargANAm pUrvadRuShTasaMkhyAnAm | icchAmi sakhE j~jAtum SarayamarasavargarASEH ca || 1 || nyAsaH ã 1, 4, 9, 16, 25, 36, 49, 64, 81, 625 | pRuthak pRuthak yathAsaMkhyEna vargamUlAni labdhAni ã 1, 2, 3, 4, 5, 6, 7, 8, 9, 25 | bhinnamUlAnayanE uddESakaH ã ShaNNAm sacaturthAnAm trayOdaSAnAm [sa]caturnavAMSAnAm | vigaNayya vargamUlE vada bhaTasaMkhyAnusArENa || 2 || nyAsaH ã 6 13 1 4 4 9 karaNam ã chEdOparirASyOH abhyAsam kRutvA aMSam prakShipEt | jAtam 25 | 121 4 | 9 | EtayOH aMSacchEdarASyOH pRuthak pRuthak mUlE 5 | 11 2 | 3 | chEdarASimUlEna aMSarASimUlasya bhAgalabdham bhinnavargamUlam 2 12 , trayOdaSAnAm sacaturnavAMSAnAm ca bhinnavargamUlam 3 2 3 || 4 || [ ghanamUlam ] ghanamUlAnayanAya Aha ã aghanAt bhajEt dvitIyAt triguNEna ghanasya mUlavargENa | vargaH tripUrvaguNitaH SOdhyaH prathamAt ghanaH ca ghanAt || 5 || na ghanaH aghanaH, tasmAt aghanAt | [bhajEt] bhAgam harEt, bhAgam gRuhNIyAt iti arthaH | aghanasthAnasya anEkatvAt Aha ã dvitIyAt | atra gaNitE ghanaH EkaH, dvau aghanau | kutaH Etat ghanaH EkaH dvau aghanau iti ucyatE ã "vargaH tripUrvaguNitaH SOdhyaH prathamAt aghanAt" iti prathamAghanasiddhiH, "aghanAt bhajEt dvitIyAt" iti dvitIyAghanasiddhiH | ghanaH punar EkaH Eva, dvitIyasya aSravaNAt | aghanAt dvitIyAt prabhRuti kEna bhAgam harEt iti Aha ã triguNEna ghanasya mUlavargENa | trayaH guNAH asya triguNaH | kaH ? ghanasya mUlavargaH | tEna triguNEna ghanasya mUlavargENa | vargaH

Page 28: aryabati

tripUrvaguNitaH sOdhyaH prathamAt | vargaH tribhiH pUrvENa ca rASinA guNitaH tripUrvaguNitaH | kasya vargaH ? labdhasya iti vAkyaSEShaH | SOdhyaH | SOdhayitavyaH | prathamAt aghanAt iti sambandhanIyam | ghanaH ca ghanAt | ghanaH ca SOdhayitavyaH | kutaH ? ghanAt | ghanasthAnAt | tataH ghanamUlam bhavati iti adhyAhAryam | atra idam Eva ghanarASim dRuShTvA ghanaH EkaH dvau aghanau iti vigaNayya yatra ghanaH tasmAt ghanamUlam pUrvam Eva kuryAt, ghanaH ca ghanAt SOdhyaH iti anEna | tataH sarvam idam AryAsUtram upasthitam bhavati, "aghanAt bhajEt dvitIyAt" ityAdi | uddESakaH ã EkAdInAm mUlam ghanarASInAm pRuthak tu mE brUhi | vasvaSvimunIndUnAm ghanamUlam gaNyatAm ASu || 1 || nyAsaH ã 1, 8, 27, 64, 125, 216, 343, 512, 729, 9728. labdham ghanamUlam yathAsaMkhyEna 1, 2, 3, 4, 5, 6, 7, 8, 9, 12. uddESakaH ã kRutayamavasurandhrarasAbdhirUparandhrASvinAgasaMkhyasya | mUlam ghanasya samyak vada bhaTaSAstrAnusArENa || 2 || nyAsaH ã 8291469824 | labdham ghanamUlam 2024 | Evam Eva bhinnaghanamUlAnayanE api uddESakaH ã mUlam trayOdaSAnAm pa~jcaghanAMSaiH triSUnyarUpAkhyaiH | adhikAnAm bhinnAkhyam vigaNyatAm saMkhyayA samyak || 3 || nyAsaH ã 13 103 125 | labdham ghanamUlam 2 2 5 || 5 || [tribhujakShEtraphalam ] atha tribhujakShEtraphalAnayanArtham Aha ã tribhujasya phalaSarIram samadalakOTIbhujArdhasaMvargaH | tisraH bhujAH yasya kShEtrasya tat idam kShEtram tribhujam | bhujA bAhuH pArSvam iti paryAyAH | tatra trINi kShEtrANi sama-dvisama-viShamANi | "tribhujasya" iti tribhujakShEtrajAtimaMgIkRutya EkavacananirdESaH | tasya tribhujasya | phalaSarIram | phalasya SarIram phalaSarIram, phalapramANam iti arthaH | samadalakOTIbhujArdhasaMvargaH | samadalakOTI, avalambakaH | atra kEcit ã samE dalE yasyAH sA iyam samadalA, samadalA ca asau kOTI ca samadalakOTI iti varNayanti | tESAm sama-dvisamatryaSrakShEtrayOH Eva phalasiddhiH, na viShamatryaSrakShEtrasya | asmAkam punar samadalakOTI iti anEna avalambakavyutpattyA bruvatAm trayANAm api phalAnayanam siddham | athavA yE vyutpattim kurvanti tEShAm api trayANAm tryaSrakShEtrANAm phalAnayanam siddham Eva | kutaH ? "rUDhEShu kriyA vyutpattikarmArthA na arthakriyA" iti | bhujAyAH ardham bhujArdham | atha atra bhujASabdEna bhujA bAhuH pArSvam iti sAmAnyEna trayANAm pArSvAnAm pratipattau prasaktAyAm viSiShTA Eva bhujA parigRuhyatE, bhujAsaMj~jitA | "sAmAnyacOdanAH ca viSEShE avatiShThantE" iti | atra gaNitE bhujASabdaH auNAdikaH pratipattavyaH, anyathA hi "bhujAnyubjau pANyupatApayOH" [aShTAdhyAyI, 7.3.61 ] iti bhujASabdasya pANAvarthE nipAtitattvAt kShEtrapArSvE na labhyatE | tasyAH bhujAyAH ardham bhujArdham | samadalakOTyA bhujArdhasya ca saMvargaH samadalakOTIbhujArdhasaMvargaH, tribhujasya phalaSarIram bhavati | uddESakaH ã saptAShTanavabhujAnAm kShEtrANAm yat phalam samAnAm tu | pa~jcaSravaNasya sakhE ShaDbhUsaMkhyadvitulyasya || 1 || nyAsaH ã parilEkhaH 4 EtAni trINi samAni | dvisamasya api nyAsaH ã parilEkhaH 5 karaNam ã "samatryaSrikShEtrE samA Eva avalambakasthitiH" iti bhUmyardham AbAdhA 3 1 2 | "yaH ca Eva bhujAvargaH kOTIvargaH ca karNavargaH saH" [gaNitaí, 17 ] iti bhujAkOTyOH vargau karNavargaH | tEna, bhujAvargE karNavargAt SuddhE SESham samadalakOTIvargaH 36 3 4, samadalakOTI karaNyaH 36 3 4 iti | bhujArdham api karaNyaH 12 1 4 | tEna, karaNyOH saMvargaH asti iti labdham kShEtraphalam "samadalakOTIbhujArdhasaMvargaH" iti karaNyaH 450 3 16 | SEShayOH api samayOH Evam Eva yathAsaMkhyEna phalam [karaNyaH 768 ], karaNyaH 1230

Page 29: aryabati

3 16 | dvisamatryaSrikShEtrasya api "samA Eva avalambakasthitiH" iti AbAdhA 3, samadalakOTI pUrvakaraNEna Eva 4, phalam api tEna Eva karaNEna 12 | uddESakaH ã karNau dvau daSa nirdiShTau dhAtrI [ca] tasya ShODaSa prOktA | dvisamasya tasya vAcyam phalasaMkhyAnam prayatnEna || 2 || nyAsaH ã parilEkhaH 6 labdham pUrvakaraNEna phalam 48 | viShamatribhujakShEtrEShu uddESakaH ã karNaH trayOdaSa syAt pa~jcadaSAnyaH mahI dvisaptA Eva | viShamatribhujasya sakhE phalasaMkhyA kA bhavEt asya || 3 || nyAsaH ã parilEkhaH 7 karaNam ã bhujayOH vargaviSEShaH tayOH vA samAsaviSEShAbhyAsaH tribhujakShEtrE AbAdhAntarasamAsaviSEShAbhyAsaH bhavati | bhUmyA AbAdhAntarasamAsapramANayA vibhajya labdham bhUmau Eva saMkramaNam | "antarayuktam hInam dalitam" iti [gaNitaí, 24 ] | anEna kramENa AbAdhAntarapramANE labhyEtE | tAbhyAm AbAdhAntarapramANAbhyAm viShamatribhujasya samadalakOTyAnayanam | tat yathA ã bhujayOH vargarASI 169, 225 | EtayOH viSEShaH 56 | bhujayOH EkIbhAvaH 28, tayOH viSEShaH 2 | tayOH abhyAsaH iti [bhujayOH vargaviSEShaH] AbAdhAntarasamAsapramANayA bhUmyA 14, anayA hRutE labdham 4, anEna bhuvA saha saMkramaNam "antarayuktam hInam" iti 18, 10 | dalam iti yathAkramENa AbAdhAntarE 1, 5 | EtAbhyAm tribhujakShEtrasya avalambakAnayanam ã pa~jcadaSakEna karNEna navapramANEna ca AbAdhAntarENa labdhA samadalakOTI 12; trayOdaSapramANEna karNEna pa~jcapramANEna ca AbAdhAntarENa labdhA sA Eva samadalakOTI 12 | phalam "samadalakOTIbhujArdhasaMvargaH" iti bhujA bhUmiH, tasyAH ardham 7, samadalakOTIbhujArdhasaMvargaH iti phalam Agatam 84 | uddESakaH ã pa~jcASat sA EkA bhUH triMSat saptAdhikA bhavEt karNaH | viMSatiH anyaH prOktaH viShamatribhujasya kim phalam vAcyam || 4 || nyAsaH ã parilEkhaH 8 labdham pUrvakaraNEna ca AbAdhAntarE 16, 35, samadalakOTI 12, phalam 206 | [SaDaSrighanaphalam ] ghanaphalAnayanArtham asya Eva tribhujakShEtrasya AryApaScArdham Aha ã UrdhvabhujAtatsaMvargArdham sa ghanaH ShaDaSriH iti || 6 || UrdhvabhujA kShEtramadhyaH ucchrAyaH, tat iti kShEtraphalam, UrdhvabhujAyAH tasya ca saMvargaH UrdhvabhujAtatsaMvargaH, tasya ardham UrdhvabhujAtatsaMvargArdham | sa ghanaH ghanaphalam iti yAvat, sa ca ShaDaSriH | ShaDaSrayaH yasya saH ShaDaSriH ghanaH | atha nirj~jAtE UrdhvabhujApramANE ghanaphalam UrdhvabhujAtatsaMvargArdham iti SakyatE vaktum, na ca anirj~jAtE | satyam Eva Etat | kintu atra nirj~jAtam Eva UrdhvabhujApramANam | kutaH ? SAstrE tadAnayanOpAyapradarSanAt | tat yathA ã UrdhvabhujA hi nAma kShEtramadhyaH ucchrAyaH iti pratyakSham | sa ca tiryagavasthitasya SRuMgATakakShEtrabAhOH karNavadavasthitasya kOTiH, bhujAkarNamUlakShEtrakEndrAntarAlam | tadAnayanE trairASikam ã yadi tribhujakShEtrAvalambakEna tribhujakShEtrabAhuH labhyatE tadA tasya Eva tribhujakShEtrabAhudalasaMkhyakasya avalambakasya kiyAn bAhuH iti | Etat karNabhujAkOTitrairASikavidhAnam pradESAntaraprasiddham Eva iti na atra abhihitam | sa ca pradESaH "yaH ca Eva bhujAvargaH kOtIvargaH ca karNavargaH saH" [gaNitaí, 17] iti, "trairASikaphalarASim tam atha icchArASinA hatam" [gaNitaí, 26 ] iti ca | uddESakaH ã SRuMgATakaghanagaNitam dvAdaSagaNitASritasya yat ca asya | UrdhvabhujAparimANam sphuTataram AcAkShva mE SIghram || 1 || nyAsaH ã parilEkhaH 9 karaNam ã yadi aShTOttaraSatakaraNikEna [avalambakEna]

Page 30: aryabati

catuScatvAriMSaduttaraSatakaraNikaH karNaH labhyatE, tadA ShaTtriMSatkaraNikEna avalambakEna kiyAn karNaH iti | trairASikOpapattipradarSanArtham kShEtranayAsaH ã parilEkhaH 10 trairASikanyAsaH ca 108, 144, 36 | [ EtAH karaNyaH ] labdhaH antaHkarNaH [karaNyaH] 48 | ayam Eva karNaH Urdhvam avasthitatribhuja[kShEtrasya bhujA] | karNakRutEH bhujAvargaviSEShaH UrdhvabhujAvargaH | sa ca 16 | tatra UrdhvabhujA sUtrakaiH SalAkAdibhiH vA pradarSayitavyA | kShEtraphalam [karaNyaH] 3888. EtAsAm kShEtraphalakaraNInAm UrdhvabhujAkaraNInAm ca saMvargArdham ghanaH bhavati | ardham iti atra karaNitvAt dvayOH karaNIbhiH caturbhiH bhAgaH hriyatE | labdham ghanaphalam karaNyaH 93312 | uddESakaH ã aShTAdaSa karNAnAm saMkhyA SRuMgATakasya nirdiShTA | UrdhvabhujAgaNitAgram jij~jAsuH aham sakhE tasya || 2 || nyAsaH ã parilEkhaH 11 UrdhvabhujA pUrvakaraNEna Eva karaNyaH 216 | phalam api pUrvavat Eva labdham karaNyaH 1062882 || 6 || [ vRuttakShEtraphalam ] atha vRuttakShEtraphalAnayanArtham Aha ã samapariNAhasya ardham viShkambhArdhahatam Eva vRuttaphalam | pariNAhaH paridhiH | samaH ca asau pariNAhaH ca samapariNAhaH, tasya ardham | anyE punar anyathA vigraham kurvanti ã samaH pariNAhaH yasya kShEtrasya tat samapariNAham, tasya ardham iti | tEShAm kShEtraphalArdhasya grahaNam prApnOti, anya-pAdArthEna samapariNAhaSabdEna kShEtrAbhidhAnAt | viShkambhaH vyAsaH, tasya ardham viShkambhArdham, tEna hatam viShkambhArdhahatam, viShkambhArdhaguNitam iti yAvat | EvakArakaraNam AryApUraNArtham pratipattavyam | athavA EvakArakaraNEna upAyaniyamaH kriyatE | samapariNAhasya ardham viShkambhArdhahatam Eva vRuttaphalam, na anyat upAyAntaram iti | na, Etat asti, upAyAntaraSravaNAt anyatra "vyAsArdhakRutiH trisaMguNA gaNitam" iti | na Etat upAyAntaram sUkShmam, kintu vyAvahArikam iti | tasmAt Ekam Eva upAyAntaram, sUkShmagaNitAnayanasya na anyat iti | uddESakaH ã aShTadvAdaSaShaTkAH viShkambhAH tattvataH mayA dRuShTAH | tEShAm samavRuttAnAm paridhiphalam mE pRuthak brUhi || 1 || nyAsaH ã 8, 12, 6 parilEkhaH 12 EtEShAm trairASikEna vakShyamANaviShkambhaparidhipramANaphalAbhyAm [gaNitaí, 10] labdhAH paridhayaH yathAkramENa ã 25 37 18 83 437 531 625 625 625 phalAnayanE karaNam ã samapariNAhasya ardham iti viShkambhArdham jAtam 4 | anEna Eva tatsamapariNAhasya ardham 12 354 625 guNitam vRuttaphalam jAtam 50 166 625 anEna Eva karaNEna SEShayOH paridhyOH yathAsaMkhyEna phalE ã 113 28 61 343 625 1250 [gOlaghanaphalam] ghanaphalapradarSanArtham Aha ã tat nijamUlEna hatam ghanagOlaphalam niravaSESham || 7 || tat iti anEna pUrvArdhagaNitaniShpannam vRuttakShEtrasya tatphalam parigRuhyatE | nijamUlam AtmanaH mUlam | yat kShEtraphalam tat svakIyEna mUlEna guNitam iti yAvat | athavA tat kShEtraphalam, nijam avitatham AmnAyAviruddham iti arthaH, mUlEna hatam, anyasya aSrutatvAt svEna mUlEna tatkShEtraphalam guNitam | nijamUlEna hatam nijamUlahatam iti vigrahaH | tat punar kShEtraphalam mUlakriyamANam karaNitvam pratipadyatE, yasmAt karaNInAm mUla[m apEkShitam] | tataH punar api karaNInAm akaraNIbhiH saMvargaH na asti iti kShEtraphalam karaNyatE | Evam ayam arthaH arthAt avasIyatE kShEtraphalavargaH kShEtraphalEna guNitaH iti | ghanaH ca asau gOlaH ca ghanagOlaH, gOlaH vRuttam, ghanagOlasya phalam ghanagOlaphalam | niravaSESham | na ki~jcit anEna

Page 31: aryabati

karmaNA SiShyatE | yEna anyEna karmaNA ghanagOlaphalam Anayanti na tEna ghanagOlaphalam niravaSESham bhavati, vyAvahArikatvAt tasya karmaNaH ã vyAsArdhaghanam bhitvA navaguNitam ayOguDasya ghanagaNitam | uddESakaH ã dvau pa~jca tathA paMktiH vyAsAH j~jEyAH kramENa vRuttAnAm | ghanagOlaphalAni EShAm jij~jAsuH aham samAsEna || 1 || nyAsaH ã parilEkhaH 13 EShAm paridhayaH trairASikEna Eva labdhAH yathAsaMkhyEna ã 6 15 31 177 177 52 625 250 125 karaNam ã pUrvAbhihitagaNitakarmaNA [dvi]viShkambhakShEtrasya yat phalam AyAtam 3 177 1250 tasya mUlam Etat Eva karaNIgatam aSuddhakRutitvAt pratipattavyam | tat ca savarNitam jAtam 3927 1250. Etat kShEtraphalavargENa guNitam jAtam ghanaphalam karaNyaH 31, karaNIbhAgAH ca 12683983 1953125000 | Evam SEShayOH api yathAsaMkhyEna ghanaphalakaraNyaH karaNIbhAgAH ca ã 7569484476 7558983 58983 8000000 125000 [samalambacaturbhujaphalam] dvi[sama-viShama]caturaSrAdInAm antaHkarNayOH ca atra sampAtapramANaphalaparij~jAnAya AryAm Aha ã AyAmaguNE pArSvE tadyOgahRutE svapAtElEkhE tE | vistarayOgArdhaguNE j~jEyam kShEtraphalam AyAmE || 8 || AyAmaH vistAraH dairghyam iti paryAyAH | AyAmaH guNaH yayOH tE AyAmaguNE | kE tE ? pArSvE | bhUH Ekam pArSvam mukham itaram | AyAmaguNE bhUvadanE iti arthaH | tayOH yOgaH tadyOgaH | kayOH ? pArSvayOH | tadyOgahRutE | kE ? AyAmaghnE pArSvE | svasya pAtaH svapAtaH, svapAtayOH lEkhE svapAtalEkhE | dvE api pRuthak pRuthak labdhE iti vAkyaSEShaH | svapAtalEkhA nAma antaHkarNayOH saMpAtasya bhUmukhamadhyasya ca antarAlam | vistaraH kShEtrasya pRuthutvam | yadi Evam vistAraH iti prApnOti "prathanE vAkyaSabdE" [aShTAdhyAyI, 3.3.33] iti gha~ji kRutE | nE EShaH dOShaH | ayam avastrE staraSabdaH, tEna viSabdEna samAsAntaH asau "vividhastaraH vistaraH" iti | vistarayOH yOgaH vistarayOgaH, bhUvadanayOgaH iti arthaH | vistarayOgasya ardham vistarayOgArdham, vistarayOgArdham guNaH yasya sa vistarayOgArdhaguNaH | kaH ? AyAmaH | tasmin vistarayOgArdhaguNE AyAmE kShEtraphalam j~jEyam | vistarayOgArdhaguNaH AyAmaH kShEtraphalam iti yAvat | samyak anAdiShTEna AlikhitE kShEtrE svapAtalEkhApramANam trairASikagaNitEna pratipAdayitavyam | tathA trairASikEna Eva ubhayapArSvE karNAvalambakasampAtAnayanam | pUrvasUtrENa atra dvisamaviShamatryaSrakShEtraphalam darSayitavyam | vakShyamANasUtrENa antarAyatacaturaSrakShEtraphalAnayanam anEna vA anyEShu api kShEtrEShu yAni tEShAm antarvartIni kShEtrANi tEShAm karNAvalambakAdisAdhanam tat upadiShTalakShaNEna Eva | na ca tEShAm anyatra avasthAnamAtrAt Eva anyat karaNam syAt | uddESakaH ã bhUmiH caturdaSa syAt vadanam catvAri ca Eva rUpANi | karNau trayOdaSAgrau saMpAtAgram phalam ca vada || 1 || nyAsaH ã parilEkhaH 14 karaNam ã mukhabhUmiviSEShArdham bhujA [5] | tayA bhujayA pRuthaguktagaNitEna Eva avalambakasiddhiH, sa ca 12 | ayam Eva avalambakaH AyAmaH | pRuthak pRuthak pArSvE anEna guNitE jAtE 48, 168. pArSvayOH yOgaH 18. anEna bhAgalabdhE svapAtalEkha 29 21 33 vistarayOgArdhaH 1. anEna AyAmaH guNitaH kShEtraphalam 108 | uddESakaH ã viMSatiH EkAbhyadhikA paMktiH nava ca Eva kIrtitA saMkhyA | dhAtrIkarNamukhAnAm gaNitam sampAtalEkham AcakShva || 2 || nyAsaH ã parilEkhaH 15 svapAtalEkhE pUrvakaraNEna 2 5 2 3 5 5 | kShEtraphalam 120 | uddESakaH ã triMSat tryadhikA bhUmiH saptadaSa anyAni kIrtitAni atra | gaNitam tatra kiyat syAt svapAtalEkhE ca kE syAtAm || 3 ||

Page 32: aryabati

nyAsaH ã parilEkhaH 16 asya trisamacaturaSrasya kShEtrasya labdhE svapAtalEkhE 5 9 1 9 10 10 | kShEtraphalam 375 | viShamacaturaSrakShEtrEShu phalamAtram Eva uddiSyatE, na sampAtalEkhE, durj~jAtatvAt avalambakasya | anyat api ca ã yat atra viShamacaturaSram kShEtram na tat anyagaNitakShEtraiH samAnam | tat ca ã pa~jcakRutimukhEna yutam ShaShTiH vasudhApramANam AkhyAtam | karNau trayOdaSamitau catustribhiH tADitau kramaSaH || 4 || asya yau avalambakau tau na sadRuSau | atra ca yat upadiSyatE tasya yau avalambakau tau tulyasaMkhyau | tEna gaNitaSAstrAntarOpadiShTaviShamacaturaSrakShEtrasya asya ca asAdRuSyam sati api ca viShamatvE | atha yat gaNitaSAstrAntarOpadiShTaviShamacaturaSrakShEtram yat ca iha upadiSyatE tayOH dvayOH api phalanirdESaH api anEna upadESEna SakyatE [kartum] | durj~jAtAvalambakasya kim ? ucyatE ã viShamakShEtrEShu phalamAtram Eva uddiSya[tE], na sampAtalEkhE ca iti | atha cEt parij~jAtaH avalambakaH bhavati tadA phalam ca sampAtalEkhE ca SakyatE vij~jAtum | katham ? pUrvOpadiShTagaNitakarmaNA Eva | uddESakaH ã AyAmaH dvAdaSa prOktaH bhUmiH EkOnaviMSatiH | mukham pa~jca samAkhyAtam karNau tasya atha kIrtitau || daSa pa~jca-tribhiH ca Eva samyuktAni pRuthak pRuthak | phalam sampAtalEkhE ca j~jAtum icchAmi tattvataH || 5 || nyAsaH ã parilEkhaH 17 labdhE sampAtalEkhE 2 9 1 1 2 2 | kShEtraphalam 144 | Evam anyEShu api EvaMvidhEShu kShEtrEShu phalAnayanam sampAtalEkhAnayanam ca || 8 || [kShEtraphalam pratyayakaraNam ca ] sarvakShEtrANAm phalapratyayakaraNArtham Aha ã sarvEShAm kShEtrANAm prasAdhya pArSvE phalam tadabhyAsaH | sarvEShAm kShEtrANAm phalam nirdEShTavyam | katham ? prasAdhya pArSvE | "pra"-SabdaH prakRuShTavAcI, prakarShENa pArSvE sAdhayitvA iti | kaH ca tayOH prasAdhyamAnayOH pArSvayOH prakarShaH ? ucyatE ã pArSvatA | kaH punar arthaH pArSvatASabdasya iti | ucyatE ã yadi sarvakShEtram prasAdhyamAnam, [tadA "pArSvatA"-SabdAsya arthaH] pArSvE Eva bhavati, AyatacaturaSram Eva iti yAvat | phalam tadabhyAsaH | tEShAm sarvakShEtrANAm pratyAkalitapArSvAyatacaturaSrANAm phalam tayOH pArSvayOH abhyAsaH, vistArAyAmAbhyAsaH iti yAvat | "abhyAsaH guNanA saMvargaH" iti paryAyAH | atha sarvaSabdasya niravaSEShavAcitvAt niravaSEShANi Eva kShEtrANi AkShipyantE, tasmAt sarvakShEtrANAm phalasya anEna Eva sUtrENa siddhatvAt pUrvAbhihitasUtrAbhidhAnam anarthakam | na anarthakam | pratyayakaraNam phalam ca anEna ucyatE | abhihitAnAm kShEtrANAm phalasya pratyayakaraNam, yasmAt gaNitavidaH maskari-pUraNa-pUtanAdayaH sarvEShAm kShEtrANAm phalam AyatacaturaSrakShEtrE pratyAyayanti | uktam ca ã karaNaiH uktaiH nityam phalam anugamya AyatE tu vij~jEyam | pratyayakaraNam kShEtrE vyaktam phalam AyatE yasmAt || anabhihitAnAm kShEtrANAm phalAn ayanam abhIShTakShEtrAyatacaturaSrIkaraNEna Eva | atha katham EkEna Eva yatnEna phalAnayanam pratyayakaraNam ca prasAdhyatE ? atha idam pratyayakaraNArtham prakRutam, sa katham phalAnayanAya bhavati ? atha phalAnayanArtham, katham pratyayakaraNAya ? nEa EShaH dOShaH | anyArtham prakRutam anyArtham sAdhakam dRuShTam | tat yathA ã "SAlyartham kulyAH praNIyantE | tAbhyaH ca pAnIyam pIyatE, upaspRuSyatE ca |" [ aShTAdhyAyI, 1.1.22, pAta~jjalabhAShyam ] Evam iha api | tat yathA ã AyatacaturaSrakShEtraphalAnayana uddESakaH ã

Page 33: aryabati

aShTau pa~jca ca paMktivistAraH dairghyam api amIShAm yat | aShTiH dvAdaSa manavaH gaNitam kiyat AyatAnAm tu || 1 || nyAsaH ã parilEkhaH 18 aShTau Ekam pArSvam ; ShODaSa anyat | tayOH pArSvayOH abhyAsaH, phalam Agatam 128 | SEShayOH api Evam Eva 60, 140 | pUrvasUtraniShpannakShEtraphalAnAm pratyayakaraNam pradarSyatE | tat yathA ã tricaturbhujavRuttAnAm dRuShTAni phalAni yAni gaNitEna | tEShAm pratyayakaraNam kathaya katham bhavati sarvEShAm || 2 || asya samatryaSrikShEtrasya pUrvadRuShTasya Eva katham phalapratyayakaraNam [iti] nyAsaH ã parilEkhaH 19 Etat Eva nyastam AyatacaturaSrakShEtram jAtam ã parilEkhaH 20 [ tribhujasya avalambakaH AyAmaH ] karaNyaH 36 3 4 [bhUmyardham vistAraH karaNyaH 12 1 4 ] phalam pArSvayOH abhyAsaH iti karaNyaH 450 3 16 pUrvalikhitA [Eva ] | Evam Eva [dvi]samEShu, viShamEShu ca | viShamAkhyasya nyAsaH ã parilEkhaH 21 asya api avalambakaH AyAmaH 12, bhUmyardham vistAraH 7 | parilEkhaH 22 asya api pUrvavat Eva vistArAyAm ayOH saMvargaH phalam 84 | athavA AyatacaturaSrakShEtrayOH ardhakShEtraphalasaMyOgaH asya phalam | tayOH dvayOH pa~jcavistArasya dvAdaSAyAm asya Ekasya, dvitIyasya api navavistArasya dvAdaSAyAm asya ardhakShEtraphalasaMyOgaH asya phalam | tayOH dvayOH pa~jcavistArasya dvAdaSAyAm asya Ekasya dvitIyasya api navavistArasya dvAdaSAyAm asya nyAsaH ã parilEkhaH 23 dvAdaSapa~jcakasya phalam vistArAyAmAbhyAsakramENa 60, asya ardham Eva asmin viShamatryaSrikShEtrE iti 30, nava[vistAra]dvAdaSAyAm asya phalam 108, asya api ardham Eva asmin anupraviShTam iti 54 ; EtayOH ardhaphalayOH yOgaH sA Eva caturaSItiH 84 | Evam dvisamatrisamaviShamacaturaSrEShu api phalam pratyAyanIyam | vRuttakShEtrE viShkambhArdham vistAraH, paridhyardham AyAmaH, tat Eva AyatacaturaSrakShEtram | anayA diSA prakIrNakShEtrE phalam svadhiyA abhyUhyam | tat yathA ã mukham EkAdaSa dRuShTam pratimukham api ucyatE tathA ca nava | AyAmaH viMSatikaH phalam asya kiyat bhavEt gaNaka || 3 || nyAsaH ã parilEkhaH 24 karaNam ã "prasAdhya pArSvE phalam tadabhyAsaH" iti viShamayOH pArSvayOH yOgaH 20, asya ardham 10. [ AyAmaH 20 ]. EtE daSakaviMSatikE pArSvE | EtayOH abhyAsaH kShEtraphalam [ 200 ] | uddESakaH ã aShTAShTau paNavamukhE vyAsaH dvau ShODaSa ucyatE dairghyam | kiyat asya phalam vAcyam paNavAkRutisaMsthitasya asya || 4 || nyAsaH ã parilEkhaH 25 karaNam ã mukhayOH samAsaH 16, ardham 8. Etat vistArENa 2 yuktam 10. asya ardham 5. Evam "prasAdhya pArSvE phalam tadabhyAsaH" iti Agatam phalam 80 | uddESakaH ã vistAraH pa~jca uktaH navOdaram pRuShTham asya pa~jcadaSa | karidantakShEtraphalam kiyatpramANam vinirdESyam || 5 || nyAsaH ã parilEkhaH 26 karaNam ã pRuShThOdarasamAsaH 24. ardham 12. Etat vistArArdhaguNam phalam triMSat 30 | Evam sarvakShEtrEShu pArSvadvayaparikalpanayA phalam nirdEShTavyam | [ vyAsArdhatulyajyA ] samavRuttaviShkambhArdhatulyajyApradarSanArtham Aha ã paridhEH ShaDbhAgajyA viShkambhArdhEna sA tulyA || 9 || paridhiH pariNAhaH vRuttam iti paryAyAH | tasya paridhEH ShaDbhAgasya yA jyA sA viShkambhArdhEna tulyA | paridhEH ShaDbhAgaH rASidvayam | rASidvayakShEtrAvagAhinI yA jyA sA paridhEH ShaDbhAgasya jyA | tasyAH ardham rASEH Ekasya ardhajyA | Etat ca sarvam chEdyakE pratipAdanIyam iti | asmin ca viracitamukhadESasitavartyaMkurakarkaTEna AlikhitE chEdyakE yat ShaDbhAgajyAyAH ardham tat rASEH ardhajyA | tayA ardhajyayA nirj~jAtAyAH ardhajyakOtpattim vakShyati | EtAm Eva

Page 34: aryabati

ShaDbhAgajyAm pratipAdayiShatA vRutakShEtrE ShaT samatryaSrikShEtrANi prasaMgEna pradarSitAni | atra viShkambhArdhabAhUni | ShaT vA dhanuHkShEtrANi viShkambhArdhajyAkAni | Evam ca ShaDaSrikShEtram | prayOjanam ca asya ShaDbhAgajyApradarSanasya "samavRuttaparidhipAdam chindyAt" [ gaNitaí, 11 ] iti asyAm kArikAyAm vakShyati || 9 || [ vRuttE vyAsaparidhisambandhaH ] trairASikEna samavRuttAnayanArtham Aha ã caturadhikam Satam aShTaguNam dvAShaShTiH tathA sahasrANAm | ayutadvayaviShkambhasya AsannaH vRuttapariNAhaH || 10 || caturbhiH adhikam caturadhikam | kim tat ? Satam | aShTAbhiH guNitam aShTaguNam | Etat uktam bhavati ã aShTau SatAni dvAtriMSaduttarANi iti | sahasrANi ca dvAShaShTiH | Etat ubhayam Ekatra 62832 | ayutadvayam ca viShkambhaH ca ayutadvayaviShkambhaH | athavA ayutadvayasaMkhyaH viShkambhaH ayutadvayapramANaH vA ayutadvayaviShkambhaH | tasya ayutadvayaviShkambhasya | sa ca 20000 | AsannaH vikaTaH | kasya AsannaH ? sUkShmasya pariNAhasya | katham vij~jAyatE sUkShmasya AsannaH iti, na punar vyAvahArikasya AsannaH ; yAvatA SrutaparikalpanA sUkShmavyAvahArikayAyOH tulyA | na EShaH dOShaH, sandEhamAtram idam | sarvasandEhEShu vEdam avatiShThatE "vyAkhyAnataH viSEShapratipattiH [ nahi sandEhAt alakShaNam ]" [ aShTAdhyAyI, SivasUtram 6, pAta~jjalabhAShyam ] iti | tasmAt sUkShmasya AsannaH iti vyAkhyAsyAmaH | athavA AsannaSabdEna tatsamIpavartinA abhidhIyatE | tEna ca tat Eva AsannaSabdEna ucyatE | tarhi ki~jcit bhinnam | yadi vyAvahArikAsannaH vyAvahArikAt api pApIyAn paridhiH, na kaScit pApataram prayAsam karOti, tEna sUkShmAsannaH iti nyAyasiddham | atha AsannaparidhiH kasmAt ucyatE, na punar sphuTaparidhiH Eva ucyatE ? Evam manyantE ã sa upAyaH Eva na asti yEna sUkShmaparidhiH AnIyatE | nanu ca ayam asti ã vikkhaMbhavaggadasaguNakaraNI vaTTassa pariraO hOdi | [ viShkambhavargadaSaguNakaraNI vRuttasya pariNAhaH bhavati | ] iti | atra api kEvalaH Eva AgamaH na Eva upapattiH | rUpaviShkambhasya daSakaraNyaH paridhiH iti | atha manyatE pratyakShENa Eva pramIyamANaH rUpaviShkambhakShEtrasya paridhiH daSakaraNyaH iti | na Etat, aparibhAShitapramANatvAt karaNInAm | EkatrivistArAyAm AyatacaturaSrakShEtrakarNEna daSakaraNikEna Eva tadviShkambhaparidhiH vEShTyamANaH sa tatpramANaH bhavati iti cEt tat api sAdhyam Eva | anyat ca ã vRuttakShEtrE catvAri dhanuHkShEtrANi, Ekam AyatacaturaSrakShEtram | tEShAm phalasamAsEna vRuttakShEtraphalEna bhavitavyam | tAni phalAni saMyOjyamAnAni na vRuttakShEtraphalatulyAni bhavanti | tatpratipAdanArtham uddESakaH ã daSaviShkambhakShEtrE pUrvAparabhAgE EkarUpam avagAhya | jIvA ShaD dakShiNOttarayOH api dvE rUpE avagAhya aShTau || tAsAm jIvAnAm AnayanOpAyasUtram gAthA ã OgAhUNam vikkhambham EgAhENa saMguNam kuryAt | cauguNiassa tu mU?am jIvA savvakhattANam || [ avagAhOnam viShkambham avagAhENa saMguNam kuryAt | caturguNitasya tu mUlam sA jIvA sarvakShEtrANAm || ] dhanuHkShEtranyAsaH ca ã parilEkhaH 27 dhanuHkShEtraphalAnayanE sUtram gAthA ã isupAyaguNA jIvA dasikaraNi bhavEt vigaNiya padam | dhanupaTTa ammikhattE Edam karaNam tu NAavvam || [ iShupAdaguNA jIvA daSakaraNIbhiH bhavEt viguNya phalam | dhanuHpaTTE asmin kShEtrE Etat karaNam tu j~jAtavyam || ] anayA gAthayA pUrvAparadhanuHkShEtraphalE kaí 90 4, kaí 90 4. EtE kShEtraphalE karaNiprakShEpavidhAnEna prakShEptavyE | karaNIprakShEtrapasUtram gAthA ã auvaTTi a dassakENa i mUlasamAsassamOtthavat | OvaTTaNAyaguNiyam karaNisamAsam tu NAavvam ||

Page 35: aryabati

[ apavartya ca daSakEna hi mUlasamAsaH samOttham yat | apavartanAMkaguNitam karaNisamAsam tu j~jAtavyam || ] tathAkRutvA labdham kaí 90 | dakShiNOttaradhanuShOH api tathA Eva phalE kaí 160, kaí 160 | [ samAsaH ca kaí ] 640 | samastayOH punar samAsaH kaí 1210 | madhyasthAyatacaturaSrakShEtraphalam karaNyaH 2304 | dhanuHkShEtraphalasamAsarASEH asya ca karaNIsamAsakriyayA samasyamAnE rASyOH asaMkShEpatA | pRuShThAnayanam api ca daSakaraNIparidhiprakriyAparikalpanayA sadA na [ bhavati | yataH ] pRuShThAnayanE sUtram AryArdham ã jyApAdaSarArdhayutiH svaguNA [ daSasaMguNA karaNyastAH ] [atra uddESakaH ã dvipa~jcAsat viShkambhE dviH avagAhya | ] "OgAhUNam vikkhambham" iti anEna jyA labdhA viMSatiH [20] | [ anayA jyayA ] pRuShThAnayanam ã jyApAdaH [20 4 = ] 5, SarArdha [1] yutiH 6, svaguNA 36, daSasaMguNAH 360, EtA karaNyaH pRuShTham | sakalajyAvargaH catvAri SatAni, pRuShTham karaNInAm ShaShTiSatatrayam iti, katham Etat saMghaTatE | jyAyasA jyAtaH pRuShThEna bhavitavyam | tat Etat vicAryamANam atyantasUkShmavAdinAm jyAtaH pRuShTham alpIyamAnam Apatitam ataH asyai avicAritamanOharAyai namaH astu daSakaraNyai | atha aparaH api uddESakaH ã ShaDviMSativiShkambhakShEtrE Ekam avagAhya | pUrvakaraNEna Eva jyA daSa 10 | pUrvavat Eva pRuShTham asyAH navatiH karaNInAm 90 | jyAvargaH Satam 100 | Evam idam AlOcyamAnam atyantasthUlatAm Apannam iti | tasmAt sa upAyaH Eva na asti iti sUktam | atha Etau mahAntau rASI kasmAt ucyEtE, na punar apavartitau Eva ucyEtE; AcAryaH ca lAghavikaH, na tasya lAghavikasya mahArASyabhidhAnam yujyatE | idam Ekam AcAryasya mRuSyatAm | athavA ayutadvayaviShkambham iti alpaiH akSharaiH ucyatE | na tathA apavartitaviShkambhAbhidhAnE alpAkSharatA | athavA manyatE ã mahAparidhiviShkambhAbhidhAnE mahAviShkambhAsu jyAsu alpaparigrahApacayEShu na phalaviSEShaH alpAntaratvAt iti, tathA ca "makhi" AdiShu kvacit asataH upAdAnam kRutam, kvacit ca sataH parityAgaH | pariNAhaH paridhiH, vRuttam kShEtram, vRuttasya pariNAhaH vRuttapariNAhaH, vRuttaparidhiH iti arthaH | anEna viShkambhE nirj~jAtE paridhiH AnIyatE, paridhau ca nirj~jAtE viShkambhE iti | katham ? yadi asya viShkambhasya ayam paridhiH icchAviShkambhasya kiyAn, yadi asya paridhEH ayam viShkambhaH icchAparidhEH kiyAn iti | uddESakaH ã dvicatuHsaptAShTAnAm vyAsAnAm yAni vRuttagaNitAni | sUkShmAsannAni sakhE vigaNaya gaNitAnusArENa || 1 || kShEtrasya nyAsaH ã parilEkhaH 28 labhdAni vRuttAni yathAkramENa ã 6 12 21 25 177 354 1239 83 625 625 1250 625 paridhau nirj~jAtE viShkambhAnayanE uddESakaH ã navanavayamarAmANAm aShTAbhiH SarayamAMSahInAnAm | khakharasavRundasya ca mE vyAsau AcakShva vigaNayya || 2 || nyAsaH ã 3299 8 25 | 21600 labdhau yathAkramENa vyAsau 1050 | 6875 625 1309 [chEdyakavidhinA jyA Anayanam ] atha jyAnayanArtham Aha ã samavRuttaparidhipAdam chindyAt tribhujAt caturbhujAt ca Eva | samacApajyArdhAni tu viShkambhArdhE yathA iShTAni || 11 || samavRuttam paridhiH yasya kShEtrasya tatkShEtram samavRuttaparidhiH, tasya pAdaH samavRuttaparidhipAdaH | sati Etasmin vyAkhyAnE kShEtraphalasya grahaNam prApnOti | AcAryaprabhAkarENa ayam Eva vigrahaH pradarSitaH | sa guruH iti kRutvA asmAbhiH na upAlabhyatE | anyat ca ã kAShThatulyajyAbhidhAnam yuktam iti aSAstraj~jaH api jAnAti iti tEna Eva kAShThatulyajyA pratyAkhyAtA |

Page 36: aryabati

vayam tu brUmaH ã asti kAShThatulyajyA iti | yadi kAShThatulyajyA na syAt tadA samAyAmavanau vyavasthAnam Eva ayOguDasya na syAt | tEna anumImahE kaScit pradESaH saH asti iti yEna asau ayOguDaH samAyAmavanau avatiShThatE | sa ca pradESaH paridhEH ShaNNavatyaMSaH | kAShThatulyajyA anyaiH api AcAryaiH abhyavagatA ã tatparidhEH SatabhAgam spRuSati dharAm gOlakaSarIrAt | iti | samavRuttaH ayam paridhiH samavRuttaparidhiH, samavRuttaparidhEH pAdaH samavRuttaparidhipAdaH, tam samavRuttaparidhipAdam chindyAt | jyAvibhAgEna iti vAkyaSEShaH | jyAvibhAgEna samavRuttaparidhau khaNDyamAnE tribhujAt caturbhujAt ca kShEtrAt samacApajyArdhAni niShpadyantE, na viShamacApajyArdhAni | tAni viSiShTAni Eva parigRuhyantE, dvicaturaShTaShODaSadvAtriMSat iti AdIni dviguNOttarANi | "tu"-SabdAt dvicatuShShaDaShTadaSadvAdaSacaturdaSAdIni ca | viShkambhArdhE tribhujakShEtram utpadyatE | tasmAt tribhujAt caturbhujAt ca kShEtrajyArdhAni niShpadyantE | katham punar viShkambhArdhE tribhujam ca caturbhujakShEtram utpadyatE iti ucyatE ã yasya vyAsArdham bhujA karNaH vA bhavati tadvyAsArdhE niShpannam | athavA viShkambhArdhE Eva jyArdhAni niShpadyantE | viShkambhArdhAvayavatvAt na viShkambhArdham atiricya vartantE iti arthaH | athavA viShkambhArdhE sati jyArdhAni niShpadyantE | nirj~jAtE hi viShkambhArdhE SakyatE jyA kalpayitum, na anyathA | katham ? yasmAt uktam "paridhEH ShaDbhAgajyA viShkambhArdhEna sA tulyA" [ gaNitaí, 9 ] iti | yathA iShTAni yathA IpsitAni, samacApajyArdhAni | asyAm kArikAyAm jyOtpattivistumAtram Eva pratipAditam AcAryENa, [ karaNam ] tu na pratipAditam; pradESAntaraprasiddhatvAt karaNasya | athavA jyOtpattau yat karaNam tat sarvam chEdyakaviShayam, chEdyakam ca vyAkhyAnagamyam iti [ na ] pratipAditam | atha kim artham samavRuttaparidhipAdaH Eva jyAvibhAgEna chidyatE, na punar samavRuttaparidhiH chEdyatE ? na EShaH dOShaH | samavRuttaparidhipAdapramANamAtram trayaH rASayaH | Evam caturShu caturbhAgEShu | yasmAt paridhipAdapramANasya tulyatvAt sarvEShAm paridhipAdAnAm jyArdhAni tulyAni bhavanti iti paridhipAdajyArdhE iti Eva pratipAditAni vyavahAraprasiddhyartham | uddESakaH ã vasudahanakRutahutASanasaMkhyE viShkambhArdhE kiyatpramANAni jyArdhAni | rASyardhakAShThAni niShpAdyantE | viShkambhArdham 3438 | karaNam ã yAvat tAvat pramANaparicchinnaviShkambhArdhatulyEna karkaTakEna maNDalam Alikhya tat dvAdaSadhA vibhajEt | tE ca dvAdaSabhAgAH rASayaH iti parikalpyAH | atha dvAdaSadhA vibhaktE maNDalE pUrvENa rASidvayAgrAvagAhinIm dakShiNOttarAm jyAkArAm lEkhAm kuryAt | Evam paScimabhAgE api | Evam Eva dakShiNOttarabhAgayOH api ca pUrvAparAyatAm jyAm kuryAt | punar api ca pUrvAparadakShiNOttaradikShu tathA Eva ca rASicatuShTayAgrAvagAhinyaH lEkhAH kuryAt | tathA tryaSrI[Ni] kartavyAni | tathA ca paridhiniShpannam kShEtram karkaTakEna viracitavartikAmukhEna likhyatE | Evam AlikhitE kShEtrE sarvam pradarSayitavyam | parilEkhaH 29 atra AlEkhyE vyAsArdhatulyA caturNAm kAShThAnAm [pUrNa]jyA | tadardham dvikAShThajyA | sA ca 1719 | EShA bhujA, vyAsArdham karNaH iti, bhujAkarNavargaviSEShasya mUlam avalambakaH | sA Eva caturNAm kAShThAnAm jyA | sA ca 2978 | EtAm vyAsArdhAt viSOdhya SESham dvikAShThaSaraH, SaradvikAShThajyAvargayOgamUlam karNaH | sA Eva dvikAShTha[pUrNa]jyA ca 1780 | ardham asyAH kAShThasya Ekasya jyA, 890 | EShA bhujA, vyAsArdham karNaH | bhujAkarNavargaviSEShasya mUlam

Page 37: aryabati

avalambakaH | sa ca pa~jcAnAm kAShThAnAm jyA | sA ca 3321, viShamatvAt ataH jyA na utpadyantE | Evam tribhujAt pa~jca jyArdhAni vyAkhyAtAni | antaHsamacaturaSrakShEtrE vyAsArdhatulyA bAhavaH | tasya karNaH vyAsArdhayOH vargayOgamUlam | tat ca 4862 | asya ardham trayANAm kAShThAnAm jyA | sA ca 2431 | Evam EkA jyA caturbhujAt niShpannA, viShamatvAt utpattiH na asti | viShkambhArdhE ShaT rASyardhakAShThajyArdhAni pratipAditAni | tasmin Eva viShkambhArdhE rASicaturbhAgakAShThajyA vyAkhyAsyAmaH | tat yathA ã pUrvavat AlikhitE kShEtrE vyAsArdham Eva aShTAnAm kAShThAnAm [pUrNa]jyA | tadardham caturNAm kAShThAnAm jyA, sA ca 1719 | iyam bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShamUlam kOTiH | sA aShTAnAm kAShThAnAm jyA, sA ca 2978 | EtAm vyAsArdhAt viSOdhya SESham catuHkAShThajyASaraH | SaracatuShkAShThajyAvargayOgamUlam karNaH | sA caturNAm kAShThAnAm [pUrNa]jyA, sA ca 1780 | taddalam dvikAShThajyA, [sA] ca 890 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShamUlam kOTiH | sA daSAnAm kAShThAnAm jyA, sA ca 3321 | EtAm vyAsArdhAt viSOdhya SESham dvikAShThaSaraH | SaradvikAShThajyAvargayOgamUlam karNaH | sA Eva dvikAShTha[pUrNa]jyA, sA ca 898 | ardham asyAH kAShThasya Ekasya jyA, sA ca 449 | EShA bhujA, vyAsARudham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA EkAdaSAnAm kAShThAnAm jyA, sA ca 3409 | viShamatvAt ataH jyA na utpadyatE | atha dvikAShThajyAm vyAsArdhAt viSOdhya SESham daSakAShThaSaraH | SaradaSakAShThajyAvargayOgamUlam karNaH | sa [Eva] kAShThAnAm daSAnAm [pUrNa] jyA, sA ca 4186 | ardham asyAH pa~jcAnAm kAShThAnAm jyA, sA ca 2093 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA saptAnAm kAShThAnAm jyA, sA ca 2728 | viShamatvAt ataH jyA na utpadyatE | Evam tribhujAt nava jyArdhAni | pUrvavaduktasamacaturaSrakShEtrasya vyAsArdhabAhukasya vyAsArdhayOH vargayOgamUlam karNaH | sa ca dvAdaSAnAm kAShThAnAm [pUrNa]jyA, sA ca 4862 | ardham asyAH ShaNNAm kAShThAnAm jyA, sA ca 2431 | EtAm vyAsArdhAt viSOdhya SESham ShaTkAShThaSaraH, SaraShaTkAShThajyAvargayOgamUlam karNaH | sa Eva ShaNNAm kAShThAnAm [pUrNa]jyA, sA ca 2630 | ardham asyAH trayANAm kAShThAnAm jyA, sA ca 1315 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA navAnAm kAShThAnAm jyA | sA ca 3177 | viShamatvAt ataH jyA na utpadyatE | Evam caturbhujAt tisraH jyAH | viShkambhArdhE dvAdaSa | dvAdaSa rASicaturbhAgakAShThajyArdhAni vyAkhyAtAni | tasmin Eva viShkambhArdhE rASyaShTabhAgajyA vakShyAmaH | tat yathA ã pUrvavadAlikhitE kShEtrE vyAsArdham Eva ShODaSAnAm kAShThAnAm [pUrNa]jyA | tadardham aShTAnAm kAShThAnAm jyA, sA ca 1719 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA ShODaSAnAm kAShThAnAm jyA, sA ca 2978 | EtAm vyAsArdhAt viSOdhayEt | SESham aShTakAShThaSaraH | SarAShTakAShThajyAvargayOgamUlam karNaH | sa Eva aShTAnAm kAShThAnAm [pUrNa]jyA, sA ca 1780 | ardham asyAH caturNAm kAShThAnAm jyA, sA ca 890 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA Eva viMSatEH kAShThAnAm jyA, sA ca 3321 | EtAm vyAsArdhAt viSOdhya SESham catuHkAShThaSaraH | SaracatuShkAShThajyAvargayOgamUlam karNaH | sa Eva caturNAm kAShThAnAm [pUrNa]jyA, sA ca 898 | ardham asyAH kAShThayOH jyA, sA ca 449 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA Eva dvAviMSatEH kAShThAnAm jyA, sA ca 3409 | EtAm vyAsArdhAt viSOdhayEt | SESham dvikAShThaSaraH | SaradvikAShThajyAvargayOgamUlam

Page 38: aryabati

karNaH | sa Eva kAShThayOH [pUrNa]jyA, sA ca 450 | ardham asyAH kAShThasya jyA, sA ca 225 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA Eva trayOviMSatEH kAShThAnAm jyA, sA ca 3431 | viShamatvAt ataH jyA na utpadyatE | atha caturNAm kAShThAnAm jyAm vyAsArdhAt viSOdhayEt | SESham viMSatEH kAShThAnAm SaraH | SaraviMSatikAShThajyAvargayOgamUlam karNaH | sa viMSatEH kAShThAnAm [pUrNa]jyA, sA ca 4186 | ardham asyAH daSAnAm kAShThAnAm jyA, sA ca 2093 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH, sA Eva caturdaSAnAm kAShThAnAm jyA, sA ca 2728 | EtAm vyAsArdhAt viSOdhayEt | SESham daSakAShThAnAm SaraH | SaradaSakAShThajyAvargayOgamUlam karNaH | sa Eva daSAnAm kAShThAnAm [pUrNa]jyA, sA ca 2210 | ardham asyAH pa~jcAnAm kAShThAnAm jyA, sA ca 1105 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShamUlam kOTiH | sA Eva EkOnaviMSatEH kAShThAnAm jyA, sA ca 3256 | viShamatvAt ataH jyA na utpadyatE | atha dvikAShThajyAm vyAsArdhAt viSOdhayEt | SESham dvAviMSatEH kAShThAnAm SaraH | SaradvAviMSatikAShThajyAvargayOgamUlam karNaH | sa Eva dvAviMSatEH kAShThAnAm [pUrNa]jyA | sA ca 4534 | ardham asyAH EkAdaSAnAm kAShThAnAm jyA, sA ca 2267 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA Eva trayOdaSAnAm kAShThAnAm jyA, sA ca 2585 | viShamatvAt ataH jyA na utpadyatE | atha daSAnAm kAShThAnAm jyAm vyAsArdhAt viSOdhayEt | SESham caturdaSAnAm kAShThAnAm SaraH | SaracaturdaSakAShThajyAvargayOgamUlam karNaH | sa Eva caturdaSAnAm kAShThAnAm [pUrNa] jyA, sA ca 3040 | ardham asyAH saptAnAm kAShThAnAm jyA, sA ca 1520 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShamUlam kOTiH | sA Eva saptadaSAnAm kAShThAnAm jyA, sA ca 3084 | viShamatvAt ataH jyA na utpadyatE | Evam tribhujAt rASyaShTabhAgakAShThajyAH vyAkhyAtAH | atha caturbhujAt vyAkhyAsyAmaH | antaHsamacaturaSrakShEtrasya vyAsArdhatulyAH bAhavaH | tayOH vargayOgamUlam karNaH | sa Eva caturviMSatEH kAShThAnAm [pUrNa]jyA, sA ca 4862 | ardham asyAH dvAdaSAnAm kAShThAnAm jyA, sA ca 2431 | EtAm vyAsArdhAt viSOdhayEt | SESham dvAdaSAnAm kAShThAnAm SaraH | SaradvAdaSakAShThajyAvargayOgamUlam karNaH | sa Eva dvAdaSAnAm kAShThAnAm [pUrNa]jyA, sA ca 2630 | ardham asyAH ShaNNAm kAShThAnAm jyA, sA ca 1315 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH | sA aShTAdaSAnAm kAShThAnAm jyA, sA ca 3177 | EtAm vyAsArdhAt viSOdhayEt | SESham ShaNNAm kAShThAnAm SaraH | SaraShaTkAShThajyAvargayOgamUlam karNaH | sa Eva ShaNNAm kAShThAnAm [pUrNa]jyA, sA ca 1342 | ardham asyAH trayANAm kAShThAnAm jyA, sA ca 671 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShasya mUlam kOTiH, sA Eva EkaviMSatEH kAShThAnAm jyA, sA ca 3372 | viShamatvAt ataH jyA na utpadyatE | atha ShaNNAm kAShThAnAm jyAm vyAsArdhAt viSOdhayEt | SESham aShTAdaSakAShThAnAm SaraH | SarAShTAdaSakAShThajyAvargayOgamUlam karNaH | sa Eva aShTAdaSAnAm kAShThAnAm [pUrNa]jyA, sA ca 3820 | ardham asyAH navAnAm kAShThAnAm jyA, sA ca 1910 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShamUlam kOTiH | sA Eva pa~jcadaSAnAm kAShThAnAm jyA, sA ca 2859 | viShamatvAt ataH jyA na utpadyatE | Evam rASyaShTabhAgakAShThajyAH caturvimSatiH | anEna Eva vidhAnEna viShkambhArdhE yathEShTAni jyArdhAni niShpAdayitavyAni iti || 11 || [ prakArAntarENa khaNDajyA ]

Page 39: aryabati

jyAvibhAgapradarSanArtham Aha ã prathamAt cApajyArdhAt yaiH Unam khaNDitam dvitIyArdham | tatprathamajyArdhAMSaiH taiH taiH UnAni SEShANi || 12 || prathamAt AdyAt cApajyArdhAt | yaiH Unam yAvadbhiH aMSaiH Unam aprAptasadRuSam | kim tat ? khaNDitam dvitIyArdham, khaNDitam pUrvAryAbhihitacchEdyakavidhinA chinnam dvitIyacApajyArdham | tatprathamajyArdhAMSaiH | tat iti yAvadbhiH prathamacApajyArdhAt dvitIyacApajyArdham Unam tAvantaH taiH parigRuhyantE, jyAyAH ardham jyArdham, prathamam ca tajjyArdham ca prathamajyArdham ; athavA prathamA ca asau jyA ca prathamajyA, prathamajyA ca asau ardham ca prathamajyArdham ; prathamajyArdhasya aMSaH prathamajyArdhAMSaH ; prathamajyArdhAMSaH ca prathamajyArdhEna bhAgam hRutvA labdhA yathA pa~jcAMSaH ShaDaMSaH, tE ca prathamajyArdhAMSAH ca tatprathamajyArdhAMSAH taiH tatprathamajyArdhAMSaiH | taiH taiH aMSaiH iti vIpsAgrahaNam ca arthavat bhavati | UnAni SEShANi | UnAni rahitAni, SEShANi tRutIyAdi jyArdhAni bhavanti | tat yathA ã prathamam cApajyArdham idam chEdyakEna niShpannam 225 | dvitIyam cApajyArdhacchEdam 224 | Etat prathamacApajyArdhAt EkEna Unam | dvitIyacApajyArdhAMSam prathamacApajyArdham ca Ekatra 449 | asya prathamacApajyArdhEna bhAgE [hRutE] labdham ardhAdhikEna dvE rUpE | tAbhyAm pUrvENa ca [EkEna Unam] prathamacApajyArdham [tRutIyajyArdham] bhavati | tat ca 222 | trayANAm saMyOgaH 671 | asya prathamacApajyArdhEna bhAgalabdham ardhAdhikEna trINi rUpANi | taiH pUrvalabdhaiH ca tribhiH Unam prathamacApajyArdham caturthajyArdham bhavati | tat ca 219 | caturNAm jyArdhAnAm saMyOgaH 890 | asya prathamajyArdhEna bhAgalabdham catvAri rUpANi ardhAdhikEna | taiH pUrvaiH ca ShaDbhiH Unam prathamam cApajyArdham pa~jcamajyArdham bhavati | tat ca 215 | EtaiH SEShANi vyAkhyAtAni iti | idam ca vyAkhyAnam AcAryaprabhAkarENa vyAkhyAtam | tat ca ayuktam anarthakam apratyAkhyAya vyAkhyAnam kartum | katham anarthakam ? atra gaNitaSAstrE laghUpAyapradarSanArtham upAyAntarapradarSanArtham vA sUtrAntaram ArabhyatE | atra anyataragandhaH api na asti | katham ? pUrvAryAbhihitachEdyakavidhinA nirj~jAtAbhyAm prathamadvitIyacApajyArdhAbhyAm idam karma kriyatE | tasmin dvisUtrAyatatvAt karmaNaH lAghavam na asti | upAyAntaratA ca [na] pUrvasUtrASrayatvAta | EtasmAt na arthaH anEna sUtrENa | katham punar imAH jyAH pRuthak pRuthak vij~jAyantE ? atibAliSavAkyam Etat | tajjyOtpattEH | kAShThadvikAShThatrikAShThAdijyArdhAni pratipAditAni | tEShAm anyOnyaviSEShENa pRuthak pRuthak jyAH bhavanti iti agaNitaj~jaH api ca jAnAti, kim punar sAMvatsaraH | tathA ca mandabuddhipratipattyartham prastIryatE | tat yathA ã 225, 449, 671, 890, 1105, 1315, 1520. 1719, 1910, 2093, 2267, 2431, 2585, 2728, 2859, 2978, 3084, 3177, 3256, 3321, 3372, 3409, 3431, 3438 | anantarAnantararahitAH kramENa pRuthak pRuthak jyAH ã 225, 224, 222, 219, 215, 210, 205, 199, 191, 183, 174, 164, 154, 143, 131, 119, 106, 93, 79, 65, 51, 37, 22, 7 | EtAH Eva utkramENa antyAt Arabhya utkramajyAH || 12 || [ vRuttAdisiddhiH ] vRuttAdisiddhim diMmAtrapradarSanArtham Aha ã vRuttam bhramENa sAdhyam tribhujam ca caturbhujam ca karNAbhyAm | sAdhyA jalEna samabhUH adhaH Urdhvam lambakEna Eva || 13 || vRuttam kShEtram bhramENa sAdhyatE | bhramaSabdEna karkaTakaH parigRuhyatE | tEna karkaTEna samavRuttam kShEtram parilEkhapramANEna parimIyatE | tribhujam ca caturbhujam ca karNAbhyAm | tribhujam kShEtram

Page 40: aryabati

caturbhujam ca kShEtram karNAbhyAm prasAdhyatE | tribhuja tAvat samAyAmavanau sUtram prasArya rEkhAm kuryAt | sA ca ã ãããããããããããããããã parilEkhaH 30 atra ubhayAgravyavasthitEna karkaTakEna matsyam utpAdayEt | EtadvaktrapucchaniShkrAntAparasUtram avalambakaH | parilEkhaH 31 asya agrE sUtrasya Ekam agram nidhAya dvitIyAgram bhUmyagrE niScalam nidhAya rEkhAm kuryAt | dvitIyAgrE api tathA Eva | Evam tE karNasUtrE | tAbhyAm karNasUtrAbhyAm prasAdhitam tribhujam ã parilEkhaH 32 caturbhujE iShTacaturbhuja[karNa]tulyam sUtram tiryak prasArayEt | tat ca sUtram ã parilEkhaH 33 dvitIyam ca Etat madhyajanitasvastikam tiryak Eva prasAryatE | tathA ca karNasUtrE parikEkhaH 34 EtayOH pArSvAni pUritAni, caturaSrakShEtram niShpannam | parilEkhaH 35 sAdhyA jalEna samabhUH | samabhUH jalEna sAdhyatE | tat yathA ã cakShuHsUtrasamIkRutAyAmavanau trikAShThOpari nirvAtE jalakumbham nidhAya adhaH suShiram kuryAt, yathA tat udakam EkarUpayA dhArayA sravati | tat prasrutam ambhaH samantAt parivartulam yatra prayAti sA bhUH samA, yatra tat ambhaH vRuttam bhaMktvA pratiShThatE tat nimnam, yatra na avagAhatE tat unnatam iti | adhaH Urdhvam lambakEna Eva | adhaH upalakShitasya yaH UrdhvapradESaH saH avalambakEna Eva sAdhyatE | UrdhvapradESasya vA yaH adhaHpradESaH asau api avalambakEna Eva | avalambakaH ca gurudravyaikAgrAsaktam sUtram iti || 13 || [ svavRuttaviShkambhArdham ] svavRuttaviShkambhArdhAnayanArtham Aha ã SaMkOH pramANavargam chAyAvargENa saMyutam kRutvA | yat tasya vargamUlam viShkambhArdham svavRuttasya || 14 || [ SaMkOH AkAraprakAravivEcanam ] atra SaMkOH AkArapramANayOH vipravadantE sAMvatsarAH | kEcit tAvat AhuH ã dvAdaSAMgulaSaMkuH mUlatribhAgE caturaSraH, madhyatribhAgE tryaSriH, uparitribhAgE SUlAkAraH iti | sUkShmatvAt vigrahasya sUkShmayA EkayA kOTyA chAyAgrasya sulakShyatvAt SEShaiH ca duHsampAdatvAt iti tat ca na | SUlAgrasya avalambakasya vinyAsAbhAvAt RujutA Eva duHsampAdyA | tadabhAvAt sarvaguNAbhAvaH | gOpucchAkRutivRuttOdaraH tu bhraShTAvalambakatvEna Eva pratyAkhyAtA | aparE AhuH ã caturaSraH caturdiSam avalambakasAdhanasambhavAt kOTidvayEna chAyAgrahaNAt abhIShTakOTyAm diggrahaNasiddhiH iti | Etat api yujyatE, kintu tAdRuSasya samprati SilpinaH samacaturaSrakShEtrasampAdinaH durlabhatvAt yadi api svabhyastavidyaH kaScit kadAcit sambhavEt, tathA api pratikShaNam sUryasya abhimukhasthApanAt punar punar SaMkOH mukhacAlanam kartavyam | tathA ca atisUkShmadRuSaH tAvatA abhIShTacchAyAtikrAntA syAt iti dOShaH, EtasmAt parityAjyaH ayam api SaMkuH | anEna Eva sarvatra SaMkavaH prayuktAH | AryabhaTIyAH svamatam abhininiShThApayiShavaH vyAvarNayanti | tat yathA ã praSastadArumayaH hi asuShiraH rAjigranthavraNavarjitaH bhramasiddhaH mUlamadhyAgrAntarAlatulyavRuttaH na alpavyAsaH na alpAyAmaH ca praSastaH | tribhiH caturbhiH vA avalambakaiH asya RujusthitiH sAdhayitavyA | SaMkOH madhyasUtrasya asiddhatvAt avalambakasthitiH api duHsampAdya iti ataH SaMkumadhyasUtrasAdhanam pradarSyatE | tat yathA ã SaMkumuccE pradESE niScalam nidhAya avalambakEna SaMkumUlamastakayOH madhyE vij~jAya tadagrasaktam sUtram prasArya ubhayapArSvE ca lEkhE kuryAt | Etat ubhayapArSvamadhyalEkhE, tataH punar api karkaTakEna lOhEna mUlAgramadhyasUtrAbhyAm matsyam utpAdya SEShamadhyalEkhAsAdhanam | nanu ca atra api dOShaH asti Eva, sarvadikShu tanmastakasya chAyAgrasya vipulavRuttatvAt chAyAmadhyam

Page 41: aryabati

durlakShyam | tEna ca vinA AdigrahaNAbhAvaH iti | na EShaH dOShaH | SaMkOH upari kEndrE viShkambhArdhAdhikAnyA samavRuttA SalAkA madhyaprasAdhinI lOhI dArvI vA kriyatE | tadA AdigrahaNamadhyaparij~jAnam ca bhaviShyati iti | athavA prAj~jasya avalambakasUtrENa pUrvavinyastEna Eva ki~jcit utkShiptEna madhyaparij~jAnam | atha aMgulavibhAgAt tIkShNEna SastrENa manAk Sakalitam kRutam | anyathA hi pramANagrahaNam anarthakam syAt | tasmAt yathEShTapramANaH SaMkuH dvAdaSAMgulaH iti suprasiddham aMgIkRutya ucyatE | uddESakEShu Etat pratipAdayiShyAmaH | yAvat yAvat ayam pRuthuH guruH ca bhavati tAvat tAvat vAyunA na Eva cAlyatE, yAvat yAvat ca dIrghaH bhavati tAvat tAvat ca aMgulAvayavAH sUkShmAH suparij~jAtAH bhavanti | tasmAt pRuthugurudIrghEShu AdaraH kAryaH iti abhihitaH SaMkOH AkAraH | [ SaMkupramANavivEcanam ] idAnIm pramANam upadEkShyAmaH | kEcit AhuH ã ardhahastaH dvAdaSadhA vibhaktaSarIraH iti | na EShaH niyamaH | kintu abhIShTasaMkhyApravibhaktaSarIraH abhIShTasaMkhyApravibhaktaH iti arthaH | yatra pramANagrahaNam kRutam, tatra api samAMgulavibhAgE kEndravibhAgE ca kauSalam abhyasanIyam | [ SlOka-vyakhyA ] SaMkOH pramANavargam, SaMkOH ittham prapa~jcatapramANasya pramANagrahaNam aniyatapramANapratipAdanArtham iti uktam | yadi SaMkOH niyatam Eva pramANam syAt tadA SaMkOH vargam iti iyatA api ucyamAnE tanniyatapramANaH Eva pratipattiH | pramANasya vargaH pramANavargaH, tam pramANavargam | chAyAvargENa, chAyAyAH vargaH chAyAvargaH, tEna chAyAvargENa | saMyutam kRutvA, EkIkRutya iti arthaH | yat tasya vargamUlam, tasya saMyuktasya rASEH vargamUlam yat, tat svavRuttaviShkambhArdham bhavati | kim tat vRuttam yasya idam viShkambhArdham iti ucyatE ? tat mUlatulyEna karkaTakEna Alikhitasya vRuttasya tat viShkambhArdham | yadi Evam sarvE Eva saMkhyAviSEShaH svavRuttaviShkambhArdham bhavati | na EShaH dOShaH | yadi sarvasaMkhyAviSEShaH svavRuttaviShkambhArdham bhavati Eva, kim naH chinnam ? atra punar SaMkupramANacchAyAvargayOgamUlam svaviShkambhArdham viSiShTam Eva parigRuhyatE, tEna anyasya svavRuttaviShkambhArdhasya grahaNam na Eva atra prasajyatE | prasaktE ca dOShaparihAraH vA vidhIyatE | atra ca svavRuttaviShkambhArdhagrahaNam trairASikaprasiddhyartham ã yadi asya svavRuttaviShkambhArdhasya EtE SaMkucchAyE tadA gOlaviShkambhArdhasya kE iti SaMkucchAyE labhyEtE | tau Eva viShuvati avalambakAkShajyE iti ucyatE | uddESakaH ã pa~jcanavArdhacaturthA chAyA dRuShTA kShitau samAyAm tu | viShuvan madhyE sUtrE SaMkOH dvAdaSavibhaktasya || 1 || nyAsaH ã SaMkuH 12, chAyA 5; SaMkuH 12, chAyA 9; SaMkuH 12, chAyA 3 1 2 karaNam ã SaMkucchAyayOH vargau 144, 25, Ekatra 169 | asya mUlam svavRuttaviShkambhArdham | tat ca idam 13 | Etasya kShEtrasya nyAsaH ã parilEkhaH 36 svavRuttaviShkambhArdham nAma chAyAgrAt Arabhya SaMkumastakaprApi sUtram | tatsUtrAnusArENa bhUmau dRuShTim nidhAya SaMkumastakAsaktam vivasvantam paSyati | akShajyA AnayanE trairASikasthApanA ã 13 | 5 | 3438 | labdham akShajyA 1322 | EShA bhujA, vyAsArdham karNaH, bhujAkarNavargaviSEShamUlam avalambakaH 3174 | trairASikEna api 13 | 12 | 2328 | labdham avalambakaH 3174 | aparE api atra kShEtraviSEShAH | trairASikE vAcaH yuktiH ã yadi asya svavRuttaviShkambhArdhasya chAyAtulyA bhujA SaMkutulyaH avalambakaH tadA asya gOlavyAsArdhasya kau bhujau alambau iti | chAyayA ghaTikAnayanE, madhyAhnE chAyayA ca sUryAnayanE svavRuttaviShkambhArdhasya ayam Eva vidhiH | kintu chAyayA

Page 42: aryabati

ghaTikAnayanE SaMkunA kAryam iti SaMkuH Eva AnIyatE | samamaNDalachAyayA sUryAnayanE sa Eva | madhyAhnacchAyayA sUryAnayanE natajyayA prayOjanam iti chAyA Eva AnIyatE | SEShayOH api svavRuttaviShkambhArdhE 15 | 12 1 2 | trairASikEna Eva akShajyAvalambakau 2063, 2750; 963, 3300 | uddESakaH ã pa~jcadaSAMgulaSaMkOH pAdEna yutA ShaDaMgulA chAyA | viShuvat dinamadhyAhnE vAcyA akShajyA avalambakau ca atra || 2 || nyAsaH ã SaMkuH 15, chAyA 6 1 4 | Agatam svavRuttaviShkambhArdham 16 1 4 | anEna svavRuttaviShkambhArdhEna Agatau akShajyau alambakau 1322, 3174 | uddESakaH ã triMSat pramANaSaMkOH ShODaSa dRuShTA yadA aMgulacchAyA | madhyAt kiyat gataH arkaH vitatamayUkhaH tataH vAcyaH || 3 || nyAsaH ã SaMkuH 30, chAyA 16 | Agatam svavRuttaviShkambhArdham 34 | labdham tadakShajyA 1618 || 14 || [ pradIpacchAyAkarma ] pradIpacchAyAkarma Aha ã SaMkuguNam SaMkubhujAvivaram SaMkubhujayOH viSEShahRutam | yat labdham tA chAyA j~jEyA SaMkOH svamUlAt hi || 15 || SaMkuH guNaH yasya tat SaMkuguNam | kim tat iti Aha ã SaMkubhujAvivaram | bhujASabdEna pradIpOcchrAyaH ucyatE, pradIpOcchrAyasya SaMkOH ca yat antarAlam tat SaMkubhujAvivaram, tat SaMkuguNam | SaMkubhujayOH viSEShahRutam SaMkOH pradIpOcchrAyasya yaH viSEShaH sa SaMkubhujayOH viSEShaH, tEna hRutam bhaktam | yat labdham sA chAyA SaMkOH tasya Eva svamUlAt tasya Eva SaMkOH mUlAt sA chAyA labhyatE | uddESakaH ã yaShTipradIpamUlAt dvAsaptatyucchritAt aSItyAm ca | triMSatkAdviMSatyAm sthitasya SaMkOH vada cchAyE || 1 || nyAsaH ã parilEkhaH 37 SaMkubhujAvivaram 80, Etat SaMkuguNam 960; bhujA 72, SaMkuH 12, EtayOH viSEShaH 60, anEna hRutam SaMkuguNam SaMkubhujAvivaram, labdhA chAyA 16 | dvitIyOddESakanyAsaH ã parilEkhaH 38 pUrvakaraNEna Eva labdhA chAyA 13 5 3 | Etat karma trairASikam | katham ? SaMkutaH adhikAyAH uparibhujAyAH yadi SaMkubhujAntarAlapramANam chAyA labhyatE tadA SaMkunA kA iti chAyA labhyatE | viparItakarmaNA uddESakaH ã chAyA ShODaSa dRuShTA dvAsaptatyucchritasya dIpasya | mUlam kiyatA SaMkOH dvAdaSakasya tvayA vAcyam || 2 || nyAsaH ã parilEkhaH 39 karaNam ã SaMkubhujAntarENa anEna 60 chAyA labdhA, tEna "bhAgaharAH tE bhavanti guNakArAH" [gaNitaí, 28 ] iti chAyA 16, guNitA jAtA 960; Etat Eva "SaMkuguNam SaMkubhujAvivaram" atra api SaMkuH guNakAraH AsIt iti "guNakArA bhAgaharA" [ gaNita í, 28 ] iti SaMkunA 12 hRutam SaMkubhujAvivaram labdham | tat ca 80 | uddESakaH ã yaShTipradIpamUlAt pa~jcASadvivarasaMsthitaH SaMkuH | tasya cchAyA paMktiH vAcyaH tasmin kiyAn dIpaH || 3 || nyAsaH ã parilEkhaH 40 karaNam ã "SaMkuguNA kOTI sA chAyAbhaktA bhujA bhavati" [gaNitaí, 16 ] iti vakShyamANakaraNEna SaMkubhujAvivarayuktacchAyA kOTiH bhavati iti | SaMkubhujAvivaram 50, chAyA 10, Ekatra 60, Etat SaMkuguNam 720, chAyAbhaktam bhujApramANam 72 || 15 || [ SaMkucchAyAdvayEna dIpOcchrAyApasAraj~jAnam ] anirj~jAtadIpOcchrAyAvasAnayOH SaMkucchAyAdvayEna Anayanam Aha ã chAyAguNitam chAyAgravivaram UnEna bhAjitam kOTI | SaMkuguNA kOTI sAJchAyAbhaktA bhujA bhavati || 13 || chAyAguNitam chAyayA guNitam | kim chAyAguNitam ? chAyAgravivaram, chAyAgrayOH vivaram chAyAgravivaram, chAyAgrAntarAlabhUmiH iti arthaH | tat yathA ã anirj~jAtOcchrAyayaShTipradIpAt kiyat api apasRutya SaMkuH sthApitaH | tasya chAyA j~jAyatE Eva | tacchAyAgrAt parigaNitE antarE dvitIyaSaMkuH, tacchAyAgrAt pUrvaSaMkucchAyAgram iti antaram

Page 43: aryabati

chAyAgravivaram | tadiShTayA prathamacchAyayA dvitIyacchAyayA vA guNitam | UnEna bhAjitam, Unam chAyayOH viSEShaH, tEna UnEna bhAjitam | kOTI avasAnabhUmiH | tat yadi prathamacchAyayA guNitam tadA prathamacchAyAgrayaShTipradIpAntarAlam bhavati, dvitIyayA chAyayA yadi tadagrayaShTipradIpAntarAlam | SaMkuguNA kOTI, SaMkuH guNaH yasyAH sA iyam SaMkuguNA kOTI | chAyAbhaktA bhujA bhavati, bhujA yaShTipradIpOcchrAyaH | chAyAdvayam api tatkOTibhyAm prasAdhyatE | uddESakaH ã SaMkOH samayOH dRuShTE kramaSaH daSaShODaSAMgulE chAyE | agrAntaram ca dRuShTam triMSat kOTIbhujE vAcyE || 1 || nyAsaH ã parilEkhaH 41 karaNam ã chAyAgravivaram 30, Etat prathamacchAyAguNitam 300; chAyayOH viSEShaH 6, anEna labdham kOTI 50; iyam Eva kOTI SaMkuguNA jAtA 600, chAyAbhaktA bhujA 60 | dvitIyacchAyAtaH api kOTI 80, bhujA sA Eva 60 | uddESakaH ã pa~jca sapta kramAt chAyE narayOH tulyayOH smRutE | aShTau agrAntaram dRuShTam bhujakOTI tadA ucyatAm || 2 || nyAsaH ã parilEkhaH 42 pUrvavat labdhA kOTI 20, bhujA 48 | dvitIyacchAyAtaH api kOTI 28, bhujA sA Eva 48 | viShuvat ahani gaganatala[madhya]vartini savitari samadakShiNOttaradESacchAyAgrAntarAlayOjanaiH chAyAviSEShENa SaMkunA [ca] kEcit vivasvadavanitalAntarAlayOjanAni Anayanti, tat ayuktam | atra pradIpacchAyAdvayakarmAlApAvatAraH api na upapadyatE | kutaH ? yasmAt Aha "bhUravivivaram vibhajEt" [gOlaí, 39 ] iti | bhUH SaMkuH, raviyOjanakarNaH SaMkubhujAvivaram, sakalajagadEkapradIpaH bhagavAn bhAskaraH svayam Eva pradIpOcchrAyaH iti ataH vivasvadavanitalAntarAlayOjanAnayanam na ghaTatE, "bhUravivivaram" iti siddhAnAm Eva yOjanAnAm upadESAt | atha savitA Eva pradIpOcchrAyaH iti savitRuviShkambhapramANam AnIyatE iti cEt, tat ca na | yasmAt svakakShyAkarNabhUvivarayOjanaH gaganatalamadhyAsInaH lOkAn dyOtayan lakShyatE, tasmAt pradIpOcchrAyaH svayam savitA [na] bhavitum arhati | atha vivasvAn pradIpOcchrAyaH, savitRudharitrImadhyAntarAlayOjanAni aSEShAvanitalamaNDalavyAsapramANasya SaMkOH vivaram, tathA ca dvitIyasya tAvat SaMkOH avasthAnAbhAvAt ca na yujyatE | tasmAt suShThu uktam "pradIpacchAyA[dvaya]karmAlApAvatAraH api na upapadyatE " iti | iyam ca dharitrI gOlAkArA paThyatE | tEna tatpRuShThavartinAm asmAkam vakratvAt paridhEH SaMkucchAyA bhujakOTikarmaparikalpanA atra [na] pravartatE, yataH salilasamIkRutE pradESE SaMkucchAyayA bhujAkOTikarNakShEtrasaMsthAnam, na ca EtAvatyA bhuvaH SakyatE samIkaraNam kartum | atha abhyupagamya idam udAhriyatE ã viShuvatI ujjayinyAm dinArdhavartinI uShNadIdhitau chAyA pa~jcAMgulA | tayA akShaH labdhaH bhAgAH dvAviMSatiH liptAH saptatriMSat | anEna akShENa laMkOjjayinyantarAlayOjanAni labdhAni saptAmbarayamasaMkhyAni 207 | tataH ujjayinyA uttarENa viShuvatI Eva madhyAhnacchAyA sthAnESvarE saptAMgulA | tayA ca akShaH labhdaH bhAgAH triMSat sapAdAH | anEna akShENa laMkAsthAnESvarAntarAlayOjanAni labdhAni SarAdriyamasaMkhyAni 275 | atra EtEShAm yOjanAnAm viSEShaH aShTaShaShTiH SaMkudvayavivaram, chAyayOH antarENa dvAbhyAm yuktA aShTaShaShTiH, chAyAgravivaram saptatiH | atra gaNitakarma "chAyAguNitam chAyAgravivaram" iti AdikarmaNA kOTiyOjanAni labhyantE | taiH ca dvitIyacchAyayA nIyamAnaiH laMkAsthAnESvarAntarAlayOjanaiH Eva bhavitavyam , yasmAt tasmin kAlE vivasvadadhOvasthitaH dESaH laMkA | yadi vivasvAn bhujA yadi vA vivasvataH yaH ucchrAyaH, tasmAt kOTEH laMkAsthAnESavarAntarAlayOjanasaMkhyAnatvAt gaNitakarma api atra na

Page 44: aryabati

krAmati | atra ca yayA kOTyA bhujA sAdhyatE sA ca tAvat na siddhA, tayA asiddhayA siddhabhujA sAdhyatE iti Etat ayuktam | anyat ca yat chAyA dvAdaSAMgulasya SaMkOH pratyakSham asmAbhiH upalabdhA tayA AMgulapramANayA yOjanaiH karma kriyatE iti Etat ca na upapadyatE | atha dvAdaSayOjanapramANasya SaMkOH pa~jcayOjanA saptayOjanA ca chAyA iti Etat api tAvataH SaMkOH lambakEna RujusthitiH aSakyA j~jAtum, na ca utkShEpaNasthApanE | chAyA ca samAyAmavanau sAdhyatE tAvatsu yOjanEShu nimnOnnatasarit iti AdiviShamatA tEna tadavagatiH na SakyatE | tasmAt yathA Agamasiddhau Eva sahasramarIcEH ucchrAyaviShkambhau | tataH na atra iyam gaNitaprakriyAprakAravAgurA prasAraNIyA iti || 16 || [ bhujakOTikarNAnAm sambandhaH ] karNAnayanArtham Aha ã yaH ca Eva bhujAvargaH kOTIvargaH ca karNavargaH saH | yaH ca bhujAvargaH yaH ca kOTivargaH Etau vargau Ekatra karNavargaH bhavati | uddESakaH ã tricatuShkabhujAkOTyOH ShaDaShTasaMkhyAnayOH tayOH ca api | dvAdaSakanavakayOH ca kramENa karNAH vinirdESyAH || 1 || nyAsaH ã parilEkhaH 43 karaNam ã EtE bhujAkOTI 3, 4; EtayOH vargau 9, 16; Ekatra karNavargaH 25, asya mUlam karNaH 5 | Evam adhyardhASrikShEtrE AyatacaturaSrakShEtrE vA karNaH yOjyaH | Evam pariSiShTakShEtrayOH karNau labdhau 10, 15 || [ vRuttE ardhajyASarayOH sambandhaH ] vRuttakShEtrAvagAhajyAnayanaAya AryApaScArdham Aha ã vRuttE SarasaMvargaH ardhajyAvargaH sa khalu dhanuShOH || 17 || vRuttE kShEtrE, SarayOH saMvargaH SarasaMvargaH, saH ardhajyAvargaH bhavati | sa khalu dhanuShOH, tayOH Eva dhanuShOH ardhajyAvargaH bhavati | uddESakaH ã kShEtrE daSAviShkambhE dvikAShTasaMkhyau Sarau mayA dRuShTau | tatra Eva navaikamitau ardhajyE tu kramAt vAcyE || 1 || nyAsaH ã parilEkhaH 44 karaNam ã Etau dvau Sarau 2, 8 | EtayOH saMvargaH ardhajyAvargaH 16 | asya mUlam 4, iyam ardhajyA | dvitIyOddESakE api labdhA ardhajyA 3 | atra Eva SyEnamUShikOddESAn vyAvarNayanti | tat yathA ã ardhajyA bhujA, ardhajyAmaNDalakEndrAntarAlam kOTiH, tadvargayOgamUlam karNaH maNDalavyAsArdham | tat tu pradarSyatE ã nyAsaH ã parilEkhaH 45 iyam ardhajyA SyEnasthAnOcchrAyaH, ardhajyAparidhyantarAlam mUShikapracArabhUmiH, viShkambhArdham karNaH SyEnamArgaH | maNDalakEndram mUShikavadhapradESaH | tatra SyEnasthAnOcchrAyaH ardhajyA iti tadvargaH, mUShikapracArabhUmiH SaraH iti tEna vibhajyatE, labdham dvitIyaH SaraH | tEna "antarayuktam hInam" [SlOí 24 ] iti Etam kRutvA labdham mUShikAvAsaprApyabhUmiH SyEna[gati]karNapramANam ca | yaH Eva dvitIyaH mahASaraH sa Eva vaMSabhaMgapadE ardhatryaSrikShEtrAkArENa vyavasthitaH | tat ca pradarSitam | Evam gaNitam bIjamAtram upadiShTam | [ uddESakaH ] ã dvAdaSahastOcchritasya prAkArasya upari SyEnaH vyavasthitaH | tEna prAkAramUlAt caturviMSatihastaniShkrAntaH mUShikaH [dRuShTaH, tEna] mUShikEna ca SyEnaH | tatra mUShikaH tadbhayAt prAkArAvasthitam AtmIyAlayam drutataram prasthitaH antarE SyEnEna karNagatinA vyApAditaH | tatra icchAmaH j~jAtum [ki]yat antaram AkhunA prAptam, kiyat vA SyEnEna AyAtam iti || 2 || nyAsaH ã parilEkhaH 46 karaNam ã SyEnOcchrAyavargaH 144, Etat anEna mUShikapracArabhUmipramANEna 24 vibhajya labdham 6, anEna antarENa mUShikapracArabhUmiH yuktA 30, apacitA 18 | EtayOH ardham SyEnagatiH mUShikAvAsAntarAlam ca yathAkramENa 15, 9. uddESakaH ã aShTAdaSakOcchrAyE SyEnaH stambhE sthitaH hi AkhuH | AvAsAt niShkrAntaH tu EkASItyA bhayAt SrayEnAt || gacchan AlayadRuShTiH krUrENa nipAtitaH tataH mArgE | kiyatA prApnOti

Page 45: aryabati

bilam SyEnagatiH vA tadA vAcyam || 3 || nyAsaH ã parilEkhaH 47 labdham AkhOH AgatabhUmiH 8 1 2 , SyEnagatiH 42 1 2 . anEna Eva prakArENa vaMSabhaMgOddESakaH ã aShTAdaSakOcchrAyaH vaMSaH vAtEna pAtitaH mUlAt | ShaDgatvA asau patitaH tribhujam kRutvA kva bhagnaH syAt || 4 || nyAsaH ã vaMSaH 15, mUlAt yaH apasAraH tatpramANam ardhajyA 6, tasya vargaH 36, vaMSapramANEna anEna 18 bhaktaH labdham 2, pUrvavat "antarayuktam hInam dalitam" [ gaNitaí 24 ] iti vaMSaSakalE 10, 8. parilEkhaH 48 uddESakaH ã ShODaSahastaH vaMSaH pavanEna nipAtitaH svamUlAt tat | aShTau gatvA patitaH kasmin bhagnaH marutvataH vAcyaH || 5 || nyAsaH ã parilEkhaH 49 labdhE vaMSaSakalE 10, 6. kamalOddESakEShu dRuSyakamalapramANam EkaH SaraH | kamalanimajjanabhUmiH ardhajyA | atra pUrvavat ardhajyAvargE SarahRutE mahASaraH labhyatE tatra dRuSyakamalasaMkramaNEna jalapramANam kamalapramANam ca | uddESakaH ã kamalam jalAt pradRuSyam vikasitam aShTAMgulam nivAtEna | nItam majjati hastE SIghram kamalAmbhasI vAcyE || 6 || nyAsaH ã parilEkhaH 50 dRuSyakamalasya [pramANam] 8, nimajjanabhUmiH 24 | karaNam ã ardhajyAyAH caturviMSatEH vargaH 576, tat dRuSyakamalEna aShTAbhiH bhAgalabdham 72 | Etat dRuSyakamalayuktam 80, vihInam ca 64 | EtE dalitE kamalapramANam jalapramANam ca 40, 32 | uddESakaH ã aMgulaShaTkam kamalam majjati hastadvayam gatam mUlAt | icchAmi tatra bOddhum paMkajam ambhaHpramANam ca || 7 || nyAsaH ã parilEkhaH 51 dRuSyam 6, nimajjanabhUmiH 48 | labdham pUrvavat paMkajapramANam 195, ambhaH pramANam 189. matsyabakOddESakEShu api Evam Eva AyatacaturaSrakShEtrasya EkaH bAhuH ardhajyA, bAhudvayam mahASaraH, SESham mUShikOddESakavat karma | uddESakaH ã ShaDdvAdaSikA vApI tasyAm pUrvOttarE sthitaH matsyaH | vAyavyE kONE syAt bakaH sthitaH tadbhayAt tUrNam || bhitvA vApIm matsyaH karNEna gataH diSam tataH yAmyAm | pArSvEna Agatya hataH bakEna vAcyam tayOH yAtam || 8 || nyAsaH ã parilEkhaH 52 bakamatsyakaraNam ã vApIpArSvam ardhajyA iti tasya vargaH 36, pArSvadvayam mahASaraH iti jAtam 18 | anEna bhAgalabdham 2 | EtEna aShTAdaSabhiH saMkramaNEna labdham matsyabakagatipramANam vApIpArSvaSEShaH ca 10, 8 | pArSvaSEShE pArSvapatitE SEShaH dakShiNAparakONaprAptiH matsyasya | uddESakaH ã dvAdaSadaSikA vApI hi AgnEyasthaH bakaH atha matsyaH api | aiSAnyAm aparASAgataH hataH asau kiyat vAcyam || 9 || nyAsaH ã parilEkhaH 53 pUrvavat labdham dakShiNAparakONAt bakEna gatam 3 3 11 | paScimabAhOH anupraviShTamatsyagatiH 8 8 11 | vilOmabIjakaraNEna Etat sarvam anuShThitam | pratyayakaraNam ca sarvEShu Eva kShEtrEShu "yaH ca Eva bhujAvargaH kOTIvargaH ca karNavargaH saH" [gaNitaí, 17 ] iti anEna Eva iti || 17 || [ vRuttAvagAhaSaraj~jAnam ] vRuttAvagAhaSarAnayanAya Aha ã grAsOnE dvE vRuttE grAsaguNE bhAjayEt pRuthaktvEna | grAsOnayOgalabdhau saMpAtaSarau parasparataH || 18 || grAsEna UnE grAsOnE | kE ? dvE vRuttE, grAhyagrAhakamaNDaladvayam | grAsaguNE, grAsaH guNaH yayOH tE grAsaguNE | bhAjayEt pRuthaktvEna, Ekaikam | kEna ? grAsOnayOgalabdhau | grAsOnayOH yOgaH grAsOnayOgaH, tayOH Eva vRuttayOH grAsavivarjitayOH samAsaH ; tEna grAsOnayOgEna labdhau grAsOnayOgalabdhau | sampAtE Sarau sampAtaSarau, avagrAhaSarau iti yAvat | parasparataH, anyOnyataH | yasmAt mahAviShkambhasya alpaH SaraH mahatvAt maNDalasya,

Page 46: aryabati

alpavyAsasya mahAn SaraH | yasmAt alpasya maNDalasya alpaH api avayavaH ativakraH upalabhyatE, na tathA mahataH | tasmAt tau saMpAtaSarau parasparataH bhavataH | uddESakaH ã aSItiviShkambhatamOmayEna dvAtriMSat indOH sthagitA yadA aShTau | j~jAtum tat icchAmi Sarau kiyantau rAhOH atha indOH paripUrNamUlaiH || 1 || nyAsaH ã parilEkhaH 54 karaNam ã grAsOnE dvE vRuttE 72, 24 | grAsaguNE 576, 192 | grAsOnayOgaH 96 | anEna labdhau Sarau candramasaH 6, rAhOH 2, parasparataH iti || 18 || [ SrEDhIgaNitam ] atha idAnIm SrEDhIgaNitAnayanAya Aha ã iShTam vyEkam dalitam sapUrvam uttaraguNam samukham madhyam | iShTaguNitam iShtadhanam tu athavA Adyantam padArdhahatam || 19 || iShTam, Ipsitam | vigatam EkEna vyEkam | dalitam, ardhitam | sapUrvam, iShTAt padAt yAni prAgavasthitAni [ padAni ] tAni pUrvaSabdEna ucyantE, saha pUrvENa vartatE iti sapUrvam | uttaraH guNaH yasya taduttaraguNam | samukham, mukhamAdiH, saha mukhEna vartatE iti samukham | madhyadhanam bhavati | iShTaguNitam, iShTEna guNitam iShTaguNitam | iShTadhanam, iShTasya gacchasya dhanam bhavati | atra bahUni sUtrANi muktakavyavasthitAni, tEShAm yathAsaMyOgam sambandhaH | "iShTam vyEkam dalitam uttaraguNam samukham" iti madhyadhanAnayanArtham sUtram | "madhyam iShTaguNitam iShTadhanam" iti gacchadhanAnayanArtham | "iShTam vyEkam sapUrvam uttaraguNam samukham" iti antyOpAntyAdidhanAnayanArtham | "iShTam vyEkam dalitam sapUrvam uttaraguNam samukham iShTaguNitam iShTadhanam" iti avAntarayathEShTapadasaMkhyAnayanArtham | Evam EtAni pAdOnayA AryayA pratibaddhAni | tAni yathAkramENa uddESakEShu Eva pratipAdayiShyAmaH | uddESakaH ã AdiH dvitayam dRuShTam SrEDhyAH pravadanti ca uttaram trINi | gacchaH pa~jca niruktaH madhyASEShE dhanE brUhi || 1 || nyAsaH ã AdiH 2, uttaram 3, gacchaH 5 | karaNam ã iShTam gacchaH 5, vyEkam 4, dalitam 2, uttaraguNam 6, samukham 8, Etat madhyadhanam | Etat Eva iShTagacchEna guNitam sarvadhanam jAtam 40 | uddESakaH ã aShTAvAdiH yasyAH pa~jca pravadanti ca uttaram SrEDhyAH | gacchaH aShTAdaSa dRuShTaH madhyASEShE dhanE vAcyE || 2 || nyAsaH ã AdiH 8, uttaram 5, gacchaH 18 | pUrvavat labdham madhyadhanam 50 1 2, sarvadhanam 909 | antyOpAntyAdidhanAnayanE uddESakaH ã EkAdaSOttarAyAH saptAdEH pa~jcaviMSatiH gacchaH | tatra antyOpAntyadhanE vada SIghram viMSatEH ca kiyat || 3 || nyAsaH ã AdiH 7, uttaram 11, gacchaH 25 | karaNam ã iShTam pa~jcaviMSatiH 25, pUraNam padam Ekam iti Ekam rUpam 1, Etat Eva vyEkam SUnyam 0, Etat Eva sapUrvam iti SUnyEna kShiptA caturviMSatiH 24, uttaraguNam 264, samukham 271, Etat antyadhanam | upAntyadhanAnayanE atra pUrvANi padAni trayOviMSatiH 23 | EtaiH pUrvakaraNEna upAntyadhanam labdham 260 | viMSatEH tu pUrvapadAni EkOnaviMSatiH | EtaiH pUrvavat viMSatitamasya padasya dhanam 216 | avAntarE yathEShTapadasaMkhyAdhanAnayanE uddESakaH ã dvyAditryuttarasaMkhyam dinE dinE kArtikE kramAt mAsE | pradadAti mahIpAlaH pa~jcadaSAhE gatE vipraH || brahmiShThaH samprAptaH tasmai dattA daSAhadhanasaMkhyA | pa~jcadinOtthA anyasmai kathaya dhanam kim tayOH tatra || 4 || nyAsaH ã AdiH 2, uttaram 3, gacchaH 30| atra pa~jcadaSAhE gatE brahmiShThaH AgataH tasmai ShODaSAhAt prabhRuti yat upacitam daSAhadhanam tat dattam iti daSa 10 iShTam, vyEkam iti jAtam 9, dalitam iti 4 1 2, Etat sapUrvam iti 58 1 2, samukham iti 60 1 2, iShTaguNitam iShTadhanam iti daSaguNitam jAtam 605 | dvitIyasya api 415 | uddESakaH

Page 47: aryabati

ã pa~jcadaSAdiH yasmin uttaram aShTAdaSa ucyatE gacchaH | triMSat madhyadaSAnAm dhanasaMkhyAm gaNyatAm SIghram || 5 || nyAsaH ã [ AdiH ] 15, uttaram 18, gacchaH 30, daSasu vyatiriktEShu ca SEShEShu madhyasthitAni padAni 10 | labdham pUrvakaraNEna 2760 | sarvadhanAnayanE upAyAntaram punar api AryApAdEna Aha ã tu athavA Adyantam padArdhahatam | athavA ayam aparaH prakAraH | AdiH ca antaH ca Adyantam | AdiSabdEna Adidhanam parigRuhyatE, antaSabdEna antyadhanam | tat Adyantam | padam gacchaH, tasya ardham padArdham, padArdhEna hatam padArdhahatam | tat Adyantam padArdhaguNitam iShTadhanam iti anuvartanAt iShTadhanam bhavati | uddESakaH ã pa~jcabhiH AdyaH SaMkhaH pa~jcOnaSatEna yaH bhavEt antyam | EkAdaSaSaMkhAnAm yat tat mUlyam tvam AcakShva || 6 || nyAsaH ã AdiSaMkhamUlyam 5, antyasya 95, SaMkhAH 11 | karaNam ã AdyantadhanE 100, padArdham 5 1 2 anEna guNitam sarvaSaMkhamUlyam 550 | uddESakaH ã Adidhanam Ekam uktam hi antyadhanam prOcyatE Satam sadbhiH | padam api tAvat prOktam sarvadhanam tat kiyat dRuShTam || 7 || nyAsaH ã Adidhanam 1, antyadhanam 100, gacchaH api Etat Eva 100 | sarvadhanam pUrvavat 5050 || 19 || [ gacchaj~jAnam ] gacchAnayanArtham Aha ã gacchaH aShTOttaraguNitAt dviguNAdyuttaraviSEShavargayutAt | mUlam dviguNAdyUnam svOttarabhajitam sarUpArdham || 20 || gacchaH iti anEna [pa]dadhanam parigRuhyatE | aShTOttaraguNitAt aShTAbhiH uttarENa ca guNitam aShTOttaraguNitam | tasmAt aShTOttaraguNitAt | dviguNAdyuttaraviSEShavargayutAt, dviguNaH ca asau AdiH ca dviguNAdiH, dviguNAdEH uttarasya ca viSEShaH dviguNAdyuttaraviSEShaH, dviguNAdyuttaraviSEShasya vargaH dviguNAdyuttaraviSEShavargaH, dviguNAdyuttaraviSEShavargENa yutam dviguNAdyuttaraviSEShavargayutam, tasmAt dviguNAdyuttaraviSEShavargayutAt gacchadhanAt [sarvadhanAt] aShTOttaraguNitAt mUlam, dviguNAdyUnam dviguNaH ca asau AdiH ca dviguNAdiH, tEna dviguNAdinA Unam dviguNAdyUnam, svOttarENa bhajitam svOttarabhajitam, saha rUpENa vartatE iti sarUpam, ardham dalitam, gacchaH bhavati | uddESakaH ã AdiH pa~jca prOktaH saptAkhyam ca uttaram bhavEt SrEDhyA | pa~jcOnaSatam dravyam gacchaH vAcyaH kiyAn tasya || 1 || nyAsaH ã AdiH 5, uttaram 7, sarvadhanam 95 | karaNam ã gacchadhanAt aShTOttaraguNitAt iti gacchadhanam aShTAbhiH uttarENa ca guNitam jAtam 5320 | dviguNaH AdiH 10, Etat uttaraviSEShitam 3, Etasya vargaH 9, anEna yuktam jAtam 5329, EtasmAt mUlam 73, dviguNAdyUnam 63, svOttarENa anEna 7 bhajitam 9, sarUpam 10, ardham gacchaH 5 | uddESakaH ã navakAShTau vRuddhimukhE yatra yat kIrtyatE dhanam kramaSaH | rAmAShTaSaram dRuShTam padapramANam tvayA vAcyam || 2 || nyAsaH ã AdiH 8, uttaram 9, gacchadhanam 583 | pUrvavat labdham padapramANam 11 || 20 || [ citighanaj~jAnam ] saMkalanAsaMkalanAnayanAya Aha ã EkOttarAdyupacitEH gacchAdyEkOttaratrisaMvargaH | ShaDbhaktaH sa citighanaH saikapadaghanaH vimUlaH vA || 20 || uttaram ca AdiH ca uttarAdI | Ekam uttarAdI yasyAH saikOttarAdiH | EkOttarAdiH ca asau upacitiH ca EkOttarAdyupacitiH | upacitiH SrEDhI EkOttarAditvEna viSEShyatE | sa Eva EkOttarAdyupacitiH saMkalanA iti ucyatE | tasyAH EkOttarAdyupacitEH saMkalanAsaMj~jitAyAH gacchAt prabhRuti EkOttaratrisaMvargaH EkOttarANAm trayANAm gacchAdEH samvargaH | tat yathA ã gacchaH, sa EkOttaram, punar api EkOttaram | trayANAm gacchAdEH saMvargaH | tat yathA ã gacchaH, sa EkOttaram,

Page 48: aryabati

punar api EkOttaram | Etat uktam bhavati ã gacchaH, sa Eva EkOttaraH, sa Eva gacchaH dvyuttaraH, tEShAm trayANAm saMvargaH, ShaDbhaktaH ShaDbhiH vibhAjitaH, sa citighanaH citEH ghanaH citighanaH saMkalanAsaMkalanA iti arthaH | atha anyaH karaNOpAyaH ã saikapadaghanaH, saikam ca tatpadam ca saikapadam, saikapadasya ghanaH saikapadaghanaH, vigataH mUlEna vimUlaH ShaDbhaktaH iti anuvartatE | vA saikasya padasya ghanagaNitam vA svamUlavirahitam ShaDbhiH bhaktam citighanaH bhavati | uddESakaH ã pa~jcAnAm aShTAnAm caturdaSAnAm ca yAH kramAt citayaH | gacchaH tarAH trikONA [ rUpavidhAnam ca ] mE vAcyam || 1 || nyAsaH ã parilEkhaH 55 yathAkramENa gacchAH 5, 8, 14 | karaNam ã gacchaH pa~jca 5 | ayam EkOttaraH 6 | punar ayam EkOttaraH 7 | EtEShAm trayANAm saMvargaH 210 | ayam ShaDbhaktaH saMkalanAsaMkalanA bhavati 35 | dvitIyOpAyakaraNam ã saikapadam 6, asya ghanaH 216, ayam vimUlaH iti ShaDbhiH Eva rahitaH 210, pUrvavat ShaDbhaktaH saMkalanAsaMkalanA bhavati 35 | SEShayOH api labdham yathAkramENa 120, 560 || 21 || [ vargacitighanaH ghanacitighanaH ca ] vargaghanasaMkalanAnayanAya Aha ã saikasagacchapadAnAm kramAt trisamvargatasya ShaShThaH aMSaH | vargacitighanaH sa bhavEt citavargaH ghanacitighanaH ca || 22 || saha EkEna vartatE iti saikaH | saha gacchEna vartatE iti sagacchaH | anantaraprakRutaH saikasagacchaH | padam gacchaH tatra saikam ca [saika] sagaccham ca padam ca saikasagacchapadAni | tEShAm saikasagacchapadAnAm kramAt AnupUrvyAt | trayANAm saMvargitam trisaMvargitam | kEShAm trayANAm ? prakRutAnAm saikasagacchapadAnam | ShaShThaH aMSaH | tasya trisaMvargitasya ShaShThaH aMSaH ShaShThaH bhAgaH | vargacitighanaH sa bhavEt | vargasya citiH vargacitiH vargacitEH ghanaH vargacitighanaH | vargasaMkalanA iti arthaH | citivargaH ghanacitighanaH ca | citEH vargaH saMkalanAvargaH iti yAvat | sa Eva citivargaH ghanacitighanaH bhavati | uddESakaH ã saptAnAm aShTAnAm saptadaSAnAm caturbhujAH citayaH | EkavidhAnam vAcyam padaH tarAH tAH hi vargAkhyAH || 1 || nyAsaH ã parilEkhaH 56 karaNam ã padam 7, saikam 8, Etat Eva sagaccham 15 | EtEShAm trayANAm saMvargaH 840, ShaDbhaktaH vargacitighanapramANam 140 | SEShayOH api yathAkramENa labdham 204, 1785 | ghanacitau uddESakaH ã caturaSraghanAH citayaH pa~jcacaturnavastarAH vinirdESyAH | EkAvaghaTitAH tAH samacaturaSrEShTakAH kramaSaH || 2 || nyAsaH ã parilEkhaH 57 parilEkhaH 58 karaNam ã citisaMkalanA | sA ca "athavA Adyantam padArdhahatam" [ gaNita í, 29 ] iti anEna AnIyatE | atra AdiH EkaH 1, antyadhanam pa~jca 5, Ekatra ShaT 6, padArdhEna pa~jcAnAm ardhEna hatam saMkalanAcitiH pa~jcAnAm jAtA 15, asya vargaH ghanacitighanaH bhavati | sa ca 225 | SEShayOH api yathAkramENa labdham 100, 2025 || 22 || [ prakArAntarENa rASidvayasaMvargaj~jAnam ] dvayOH rAsyOH saMvargAnayana upAyAntaram Aha ã samparkasya hi vargAt viSOdhayEt Eva vargasamparkam | yat tasya bhavati ardham vidyAt guNakArasaMvargam || 23 || samparkaH samAsaH | yEna dvayOH rASyOH samparkaH bhavati iti dvayOH Eva samparkaH parigRuhyatE | tasya samparkasya | hi pAdapUraNE | vargAt, kRutEH | viSOdhayEt Eva, apanayEt Eva | kim iti Aha ã vargasamparkam | vargIkRutayOH samparkaH vargasamparkaH vargasamAsaH, tam vargasamparkam samparkasya vargAt viSOdhayEt | yat tasya bhavati ardham, tasya SuddhaSEShasya ardham dalam yat bhavati | vidyAt, avabuddhyAt | guNakArasaMvargam,

Page 49: aryabati

guNakArayOH saMvargaH guNakArasamvargaH, tam guNakArasaMvargam vidyAt | uddESakaH ã pa~jcAnAm ca caturNAm saptanavAnAm ca kaH bhavEt ghAtaH | aShTAnAm ca daSAnAm pRuthak pRuthak vAcyatAm SIghram || 1 || nyAsaH ã 5 7 8 4 9 10 karaNam ã pa~jcAnAm caturNAm ca samparkaH 9, asya vargaH 81; pa~jcAnAm vargaH 25, caturNAm vargaH 16, Ekatra 41, samparkavargAt imam pa~jcavargacaturvargasamparkam viSOdhayEt | tatra SEShaH 40 | asya ardham pa~jcAnAm caturNAm ca saMvargaH labdhaH 20 | SEShayOH api yathAkramENa 63, 80 || 23 || [ guNya-guNakayOH Anayanam ] guNakArayOH AnayanAya Aha ã dvikRutiguNAt saMvargAt dvyantaravargENa saMyutAt mUlam | antarayuktam hInam tat guNakAradvayam dalitam || 24 || dvayOH kRutiH dvikRutiH, dvikRutiH guNaH yasya sa dvikRutiguNaH, tasmAt dvikRutiguNAt | kasmAt iti Aha ã saMvargAt | dvyantaravargENa samyutAt | dvayOH api antaram dvyantaram, dvyantarasya vargaH dvyantaravargaH, tEna dvyantaravargENa saMyutAt | dvikRutiguNAt saMvargAt dvayOH api antaravargENa miSritAt yat mUlam | tat antarayuktam antarENa yuktam antarayuktam | hInam virahitam | tadguNakAradvayam tasya saMvargasya guNakAradvayam | dalitam ardhitam | uddESakaH ã saMvargaH aShTau dRuShTaH vyaktam tatra antaram bhavEt dvitayam | aShTAdaSakE munayaH guNakArau tau tayOH vAcyau || 1 || nyAsaH ã saMvargaH 8, antaram 2 | saMvargaH 18, antaram 7 | karaNam ã saMvargaH 8, Etat dvikRutiguNam 32; dvyantaram 2, asya vargaH 4, anEna saMyuktaH 36 | asya mUlam 6, Etat tEna antarENa yuktam 8, hInam 4 | yathAkramENa dalitau parasparaguNakArau 4, 2 | dvitIyOddESakE api guNakArau labdhau 9, 2 | atra guNyaguNakArayOH aviSEShAt guNakAradvayam iti ucyatE || 24 || [ mUlaphalaj~jAnam ] mUlaphalAnayanArtham Aha ã mUlaphalam saphalam kAlamUlaguNam ardhamUlakRutiyuktam | tanmUlam mUlArdhOnam kAlahRutam svamUlaphalam || 25 || mUlam SatAdi, phalam vRuddhiH, mUlasya phalam mUlaphalam | saha phalEna vartatE iti saphalam, AtmIyayA vRuddhyA yuktam mUlaphalam iti yAvat | kAlamUlaguNam, kAlam ca mUlam ca kAlamUlE, kAlamUlE guNau yasya mUlaphalasya tat kAlamUlaguNam mUlaphalam | ardhamUlakRutiyuktam, [ ardham mUlasya ardhamUlam mUlArdham iti, ardhamUlasya kRutiH ardhamUlakRutiH, mUlakRutEH caturthaH bhAgaH iti ], [ardha]kRutitvAt dvayOH vargENa iti caturvibhAgaH, tayA ardhamUlakRutyA yuktam ardhamUlakRutiyuktam | tanmUlam, tasya Eva niShpAditasya mUlam tanmUlam | mUlArdhOnam, mUlasya SatAdEH ardhEna Unam mUlArdhOnam | kAlahRutam, kAlEna hRutam kAlahRutam | svamUlaphalam, svasya mUlasya phalam svamUlaphalam | uddESakaH ã jAnAmi Satasya phalam na ca kintu Satasya yatphalam saphalam | mAsaiH caturbhiH Aptam ShaD vada vRuddhim Satasya mAsOtthAm || 1 || nyAsaH ã 100 0 1 4 0 6 mAsaH 4, phalam 6 | karaNam ã mUlaphalam saphalam 6, kAlamUlaguNam 2400 | ardhamUlakRutiH 2500, anayA yuktam 4900 | Etasya mUlam 70, mUlArdhOnam 20, kAlahRutam [sva]mUlaphalam jAtam 5 | pratyayakaraNam pa~jcarASikEna ã yadi Satasya mAsikI vRuddhiH pa~jca tadA caturbhiH mAsaiH SatavRuddhEH [pa~jcadhanasya] kA vRuddhiH iti | nyAsaH ã 1 4 100 5 5 0 labdham 1 | EtatsahitA SatavRuddhiH ShaD rUpANi 6 | uddESakaH ã pa~jcaviMSatEH mAsikI vRuddhiH na j~jAyatE | yA pa~jcaviMSatEH mAsikI vRuddhiH sA tEna Eva ardhENa anyatra prayuktA, saha vRuddhyA pa~jcabhiH mAsaiH dRuShTA rUpatrayam pa~jcabhAgOnam | tatra icchAmaH j~jAtum kA pa~jcaviMSatEH mAsikI vRuddhiH, kA vA

Page 50: aryabati

pa~jcaviMSativa[Ru]ddhEH pa~jcamAsaprayuktAyA vRuddhiH iti || 2 || nyAsaH ã 25 0 1 5 0 2 4 5 labdham pUrvakaraNEna pa~jcaviMSatEH mAsikI vRuddhiH 2, pa~jcaviMSativRuddhEH ca pa~jcAnAm mAsAnAm vRuddhiH 0 4 5 | uddESakaH ã Satasya mAsikI vRuddhiH na j~jAyatE | kintu SatavRuddhiH anyatra prayuktA pa~jcabhiH mAsaiH saha vRuddhyA dRuShTA rUpapa~jcadaSakam | tatra icchAmaH j~jAtum kA ca Satasya mAsikI vRuddhiH kA vA Satasya vRuddhEH pa~jcamAsaprayuktAyA vRuddhiH iti || 3 || nyAsaH ã 100 0 1 5 0 15 mAsAH 5, saphalam 15 | labdham ã pUrvavat SatavRuddhiH 10, SatavRuddhEH pa~jcamAsaprayOgAt vRuddhiH 5 || 25 || [ trairASikam ] trairASikapratipAdanArthamadhyardhAryAm Aha ã trairASikaphalarASim tam atha icchArASinA hatam kRutvA | labdham pramANabhajitam tasmAt icchAphalam idam syAt || 26 || chEdAH parasparahatAH bhavanti guNakArabhAgahArANAm | trayaH rASayaH samAhRutAH trirASiH | trirASiH prayOjanam asya gaNitasya iti trairASikaH | trairASikE phalarASiH trairASikaphalarASiH | tam trairASikaphalarASim | athaSabdaH parij~jAnavastuparigrahE uttaragranthapratipAdanE vartatE | atra EvaMprakAraH arthaH kaH atra pratipAditaH ? ucyatE ã paribhAShA | sA ca lOkavyavahArAt prativiShayam bhinnA iti lOkaprayOgAt Eva pradarSitA | anyathA hi prativiShayam bhinnAH paribhAShAH viShayAH ca saMkhyAtItAH | tEna upadEShTum aSEShataH sA na SakyatE | ataH athaSabdEna lOkaprasiddhAm paribhAShAm pratipAdayati | icchArASinA hatam kRutvA, yaH asau phalarASiH sa icchArASinA hataH kriyatE, tam icchArASinA hatam guNitam kRutvA | labdham, labdham Aptam | katham iti Aha ã pramANabhajitam, pramANarASinA bhajitam pramANabhajitam | tasmAt EvaMvidhAt rASEH pramANabhajitAt | icchAphalam, icchAyAH phalam, icchAphalam, icchArASiphalam iti arthaH | idam iti labdham pratyakShIkRutya uktam | atra trairASikam Eva kEvalam abhihitam AcAryAryabhaTEna, pa~jcarASikAdayaH anupAtaviSEShAH katham avagantavyAH ? ucyatE ã anupAtabIjamAtram Eva AcAryENa upadiShTam ; tEna anupAtabIjEna sarvam Eva pa~jcarASyAdikam siddhyati | kutaH ? pa~jcarASikAdInAm trairASikasaMghAtatvAt | kasmAt pa~jcarASyAdayaH trairASikasaMhatAH ? pa~jcarASikE trairASikadvayam saMhatam, saptarASikE trairASikatrayam, navarASikE trairASikacatuShTayam iti Adi uddESakEShu Eva upadEkShyAmaH | yadA punaH rASayaH sacchEdAH syuH tadA katham kartavyam iti Aha ã chEdAH parasparahatAH bhavanti guNakArabhAgahArANAm | chEdAH parasparasya hatAH anyOnyahatAH | kEShAm iti ataH Aha ã guNakArabhAgahArANAm | guNyaguNakArayOH parasparApEkShayA guNakAratvam , yasmAt guNyaH guNakArENa guNyatE, guNakAraH api guNyEna, na kaScit phalaviSEShaH | tEna uktam guNyaguNakArau guNakAraSabdEna | guNakArau ca bhAgahAraH ca guNakArabhAgahArAH | ataH tEShAm guNakArabhAgahArANAm chEkAH parasparahatAH yE guNakAracchEdAH bhAgahArahatAH tE bhAgahArAH bhavanti, bhAgahAracchEdAH ca guNakArahatAH guNakArAH bhavanti iti Etat anuktam api avagamyatE Eva, yasmAt taddharmAya chEdAH parasparam nIyantE | bhAgahArANAm saMvargaH bhAgahAraH | guNakArANAm saMvargaH guNakAraH iti arthAt avagamyatE | uddESakaH ã candanapalAni pa~jca krItAni mayA hi rUpakaiH navabhiH | candanam EkEna tadA labhyam [ kim ] rUpakENa Eva || 1 || tatra yathAkramENa sthApanA | uktam ca ã AdyantayOH tu sadRuSau vij~jEyau sthApanAsu rASInAm | asadRuSarASiH madhyE trairASikasAdhanAya buddhEH || iti |

Page 51: aryabati

nyAsaH ã 9 5 1 karaNam ã rUpakaiH navabhiH pa~jcacandanapalAni iti nava pramANarASiH, pa~jca phalarASiH | EkEna rUpENa kim iti Ekam icchArASiH | tEna EkEna icchArASinA phalarASiH guNitaH 5, pramANarASinA navakEna vibhajyatE 5 9 | tatra phalEShu bhAgam na prayacchati iti "catuShkarSham palam" iti caturbhiH guNitam 20 9 | labdham karShadvayam karShabhAgau ca [ navAnAm] | karShab 2 karShabhAgaH 2 9 | uddESakaH ã ArdrakabhAraH daSabhiH sapa~jcabhAgaiH yadA abhivikrItaH | palaSatamUlyam SIghram sArdhapalasya atra mE vAcyam || 2 || nyAsaH ã 2000 10 100 1 1 5 2 savarNitE sthApanA ã 2000 51 201 5 2 "chEdAH parasparahatAH" iti guNakArayOH chEdAH bhAgahAram gatAH | 5, 2 EtAbhyAm chEdAbhyAm bhAgahAraH guNitaH jAtaH 20000 | [ guNakArayOH 201, 51 anayOH ghAtaH ] 10251 | pUrvavat labdham viMSOpakAH 10, viMSOpakabhAgAH ca 251 1000 | uddESakaH ã aShTAbhiH satryaMSaiH mRuganAbhyA labhyatE palam sadalam | kRutavIryENa vigaNyam sapa~jcabhAgEna kim mayA labhyam || 3 || nyAsaH ã [ 8 1 1 1 1 1 3 2 5 ] savarNitEna ã [ 25 3 6 3 2 5 ] [pUrvavat karaNEna ] kRutavIryalabdham mRuganAbhyA mAShakAH 13, gu~jjAH 4, gu~jjAbhAgAH 3 25 | uddESakaH ã nAgaH viMSatihastaH praviSati ardhAMgulam muhUrttEna | pratyEti ca pa~jcAMSam katibhiH ahObhiH bilam prAptam || 4 || nyAsaH ã sarpaH 480 aMgulAtmakaH, praviSati ardhAMgulam 1 2, pratiyEti [ca aMgulapa~jcabhAgaH 1 5 ] | atra pa~jcabhAgaviSuddham ardhAMgulam sarpasya mauhUrttikI gatiH iti pa~jcabhAgam ardhAt viSOdhya sthApanA ã 9 10, muhUrtaH 1, sarpapramANAMgulAni 480 | labdham divasAH 53 1 3 miSrarASiShu api Etat Eva anupAtabIjam | tat yathA ã uddESakaH ã aShTau dAntAH trayaH damyAH iti gAvaH prakIrtitAH | EkAgrasya sahasrasya kati dAntAH kati itarE || 5 || nyAsaH ã aShTau dantAH 8, trayaH damyAH 3, dantadamyAnAm EkOttaram sahasram 1001 | atra ayam trairASikanyAsaH ã dAntadamyAH 11, dAntAH 8, sarvasamudAyaH 1001 | atra iyam vAcaH yuktiH ã EkAdaSabhiH dAntadamyaiH aShTau dAntAH labhyantE, tat EkAgrENa sahasrENa kiyantaH dAntAH iti labdhAH dAntAH 728 tathA Eva damyAH 273 | Evam prakShEpakaraNEShu api uddESakaH ã samavAyakAH tu vaNijaH pa~jcaikaikOttarAdimUladhanAH | lAbhaH sahasrasaMkhyaH vada kasmai tatra kim dEyam || 6 || nyAsaH ã dhanAni 1, 2, 3, 4, 5 | lAbhaH sahasram 1000 | karaNam ã prakShEpakadhanEna anEna 15, ayam lAbhaH 1000 | yathAkramENa EkEna dvAbhyAm iti Adi labdhAH lAbhAH [ prathamasya ] 66 2 3, dvitIyasya 133 1 3, tRutIyasya 200, caturthasya 266 2 3, pa~jcamasya 333 1 3 | bhinnE api uddESakaH ã ardhEna tRutIyEna prakShEpENa aShTamEna yE vaNijaH | saptatiH EkEna UnA lAbhaH tEShAm kiyAn kasya || 7 || nyAsaH ã 1 1 1 | lAbhaH 69 | 2 3 8 atra bhinnagaNitanyAyEna "chEdaguNaH sacchEdam" iti savarNitE jAtAH 12 8 9 24 24 24 | chEdaiH prayOjanam na asti iti aMSAH kEvalAH 12, 8, 3 | EtEShAm pUrvavat prakShEpanyAyEna Ekatra [ yOgaH ] 23 | anEna prakShEpENa asya lAbhasya 69 bhAgaH svAMSaiH pRuthak pRuthak guNitasya trairASikavibhAgEna labdhAH bhAgAH 36, 24, 9 | [ pa~jcarASikam ] pa~jcarASikE uddESakaH ã SatavRuddhiH mAsE syAt pa~jca kiyAn mAsaShaTprayuktAyAH | vRuddhim vada viMSatyA yadi bhaTagaNitam tvayA buddham || 8 || nyAsaH ã 1001 20 1 6 5 karaNam ã prathamatrairASikam 100, 5, 20 | labdham rUpakaH 1 | dvitIyatrairASikam ã yadi mAsEna rUpakaH, ShaDbhiH kiyantaH iti labdham rUpakAH ShaT | Etat Eva gaNitam yugapat kriyamANam pa~jcarASikam bhavati | tatra api Satasya mAsE iti

Page 52: aryabati

[ Satam rUpam ca ] pramANarASidvayam, pa~jca iti phalarASiH viMSatyA ShaDbhiH mAsaiH kim iti viMSatiH ShaT ca icchArASiH | tatra pUrvavat Eva icchArASiH phalarASinA guNitaH pramANarASibhyAm vibhajyatE, phalam pUrvavat Eva | trairASikam Eva Etat dvidhA vyavasthitam | chEdAH api pUrvavat guNakArabhAgahArANAm parasparam gacchanti | [ uddESakaH ] ã [ Satasya mAsadvaya]prayuktasya vRuddhiH paynnca | pa~jcaviMSatEH pa~jcamAsaprayuktAyAH kA vRuddhiH iti || 9 || nyAsaH ã 100 25 labdham 3 2 5 1 5 8 uddESakaH ã [Satasya ardhacatuShka]mAsaprayuktasya vRuddhiH ardhapa~jcakAH rUpakAH | tadA pa~jcASataH daSamAsaprayuktasya kA vRuddhiH iti || 10 || nyAsaH ã 100 50 3 10 1 2 4 1 2 labdham rUpakAH ShaT 6, saptabhAgAH trayaH ca 3 7 | uddESakaH ã viMSatyAH sArdhAyAH satryaMSaH rUpakaH bhavEt vRuddhiH | mAsE sapa~jcabhAgE pAdOnAnAm tu saptAnAm || mAsaiH ShaDbhiH vAcyam daSabhAgayutaiH tu kA bhavEt vRuddhiH | j~jAtvA chEdavikalpam samyak bhaTatantrasUtrENa || 11 || savarNitE sthApanA ã 41 27 2 4 6 61 5 10 4 0 3 labdham rUpakadvayam [ 2, viMSOpakAH ] 4, viMSOpakabhAgAH ca 26 41 | [ saptarASikam ] saptarASikE uddESakaH ã saptOcchritasya kariNaH triMSat paridhEH navAyatasya yadA | nava kuDuvAH labhyantE nityam saMSuddhaSAlipRuthukAnAm || pa~jcOcchritasya vAcyam saptAyAm asya dantinaH kim syAt | aShTAviMSatiparidhEH vAcyAH pRuthukAH tadA labhyAH || 12 || sthApanA ã 7 5 30 28 9 7 9 0 labdham pRuthukakuDuvAH 4, sEtikE 2, sEtikabhAgAH 2 3 uddESakaH ã hastyuttamasya caturhastOcchritasya ShaDAyatasya pa~jcapariNAhasya ardhatRutIyAH kuDuvAH labhyantE mAShAnAm yadA tadA tryucchritasya pa~jcAyatasya ardhapa~jcamapariNAhasya kim labhyam || 13 || nyAsaH ã 4 3 6 5 5 9 2 5 0 2 labdham kuDuvaH 1, sEtikA 1, mAnakau 2, ardhamAnakam 1 2 | Evam navarAsyAdiShu yOjyAH | [ vyastatrairASikam ] vyastatrairASikam api Etat Eva | tatra guNakArabhAgahAraviparyAsE viSEShaH | tat yathA ã [uddESakaH ] pa~jcasauvarNikE palE dRuShTAni ShODaSA palAni suvarNasya yadA tadA catussauvarNikE kiyanti iti || 14 || nyAsaH ã 5 16 4 atra pa~jcasauvarNikEna palEna ShODaSa palAni iti pa~jcabhiH ShODaSa guNitAH suvarNAH bhavanti | EtE suvarNAH caturbhiH hrTAH catussauvarNikapalAni bhavanti | Evam labdhAni palAni 20 | svasiddhAntE ca yadi vyAsArdhamaNDalE bhujAphalam idam labhyatE tadA tatkAlOtpannakarNaviShkambhArdhamaNDalE kim iti tatra mahati karNapramANE alpIyasyaH [ bhujAphalakalA ] bhavanti, alpakarNE vahvyaH iti vyAsArdham guNakAraH [ karNaH bhAgahAraH ] | uddESakaH ã aShTau piTakAH dRuShTAH caturdaSaprasRutikEna mAnEna | aShTaprasRutikamAnE piTakAH kE syuH tadA vAcyAH || 15 || nyAsaH ã 8 14 8 labdham piTakAH 14 || 26-27 || [ kalAsavarNanam ] kalAsavarNOddESapradarSanArtham AryApaScArdham Aha ã chEdaguNam sacchEdam parasparam tat savarNatvam || 27 || saha chEdEna vartatE iti sacchEdam | kim tat ? rASirUpam | atra sacchEdam rASirUpam vinyasya Etat ucyatE ã "chEdaguNam sacchEdam parasparam" iti | chEdaH guNaH yasya rASirUpasya tadrASirUpam chEdaguNam | parasparam anyOnyam, EkEna rASicchEdEna itaraH rASiH sacchEdaH guNyatE, itarENa api itaraH [ rASiH tadvat vinyastaH ] | tat savarNatvam, tat Eva nirvartitam karma savarNatvam | savarNakayOH yathA iShTam saMyOgaH viSlEShaH ca | uddESakaH ã ardham ShaShTham dvAdaSabhAgam caturthabhAgasaMyuktam | Ekatra kiyat dravyam nirdESyam tatkramENa Eva || 1 || nyAsaH ã 1 1 1 1

Page 53: aryabati

2 6 12 4 karaNam ã dvayOH 1 1 2 6, Etau parasparacchEdEna guNitau sacchEdau rASI 6 2 12 12 | Ekatra 2 3 | punar tRutIyarAsinA sthApanA 2 1 3 12, prakShiptEna [ 3 ] [ 4 ] | Evam caturtharASinA 3 1 4 4, labdham rUpakam 1 | uddESakaH ã ardham ShaShTham bhAgam tRutIyakEna sahitam kiyat dravyam | ardham ShaShThaH dvAdaSakaH viMSaH sapa~jcabhAgaH ca || 2 || nyAsaH ã 1 1 1 2 6 3 dvitIyOddESakE sthApanA ã 1 1 1 1 1 2 6 12 20 5 labdham pUrvakaraNEna ubhayatraikarASikam rUpam 1, 1 | uddESakaH ã ardham ShaDbhAgOnam pa~jcAMSam ca api saptabhAgOnam | tryaMSam pAdOnam vA gaNayatE [ gaNakAH ] kiyat dravyam || 3 || nyAsaH ã 1 1í 1 1í 11í 2 6 5 734 labdham yathAkramENa ã1 2 1 3 3512 [viparItakarma ] pratilOmakaraNapradarSanArtham Aha ã guNakArAH bhAgaharAH bhAgaharAH tE bhavanti guNakArAH | yaH kShEpaH saH apacayaH apacayaH kShEpaH ca viparItE || 28 || guNakArAH bhAgaharAH, yE guNakArAH Asan tE pratilOmakramaNi [bhAgahArAH bhavanti] | bhAgaharAH tE bhavanti guNakArAH, [yE] bhAgahArAH tE guNakArAH bhavanti | yaH kShEpaH saH apacayaH, pUrvam yaH kShEpaH AsIt sa vilOmakarmaNi apacayaH bhavati | apacayaH kShEpaH ca, yaH apacayaH sa kShEpaH viparItakarmaNi bhavati | atra yE uddESakAH tE prAyaSaH pradarSitAH | svatantrE api ca chAyAnItaSaMkOH ghaTikAnayanam prati vyAsArdham bhAgahAraH AsIt iti guNakAraH, lambakaH guNakAraH AsIt iti bhAgahAraH | tatra uttaragOlE [kShitijyA kShipE] dityapanIyatE, dakShiNagOlE apanayEt iti prakShipyatE | tataH viparItatvAt Eva vyAsArdham guNakAraH, svAhOrAtrArdham bhAgahAraH | labdhajyA viparItakarmaNA Eva kAShThIkriyatE | tasmin kAShThE uttaragOlE caraprANAH prakShpyantE viSOdhitatvAt, dakShiNagOlE viSOdhyantE kShiptatvAt iti Adi | Evam sarvatra svatantrE viparItakarma niyOjyam | anyatra api uddESakaH ã dviguNam rUpasamEtam pa~jcavibhaktam tritADitam bhUyaH | dvyUnam saptavibhaktam labdham rUpam kiyat bhavEt pUrvam || 1 || nyAsaH ã 2 gu, 1 kShE, 5 hA, 3 gu, 2 U, 7 hA, saptabhiH bhAgalabdham rUpakam 1 | karaNam Etat ã labdham rUpam 1, saptabhiH guNitam jAtam 7, dvAbhyAm yuktam 9, tribhiH bhaktam 3, pa~jcaguNam 15, EkOnam 14, dalitam labdham 7 | uddESakaH ã triguNam rUpavihInam dalitam dvAbhyAm samanvitam bhUyaH | bhaktam tribhiH tu tasmAt dvikahInam kim bhavEt rUpam || 2 || nyAsaH ã 3 gu, 1 U, 2 hA, 2 kShE, 3 hA, 2 U, labdham rUpam 1 |pUrvavat Agatam 5 || 25 || [ anEkavarNasamIkaraNaviSEShaH ] rASyUnakramasaMkalitAnayanam Aha ã rASyUnam rASyUnam gacchadhanam piNDitam pRuthaktvEna | vyEkEna padEna hRutam sarvadhanam tat bhavati Evam || 29 || rASinA Unam rASyunam | [ rASyUnam ] rASyUnam iti anayA vIpsayA anantyam gaNitakarma pradarSayati | gacchaH padam paryavasAnam iti paryAyAH | gacchasya dhanam gacchadhanam, padadhanam | rASyUnanyAyEna yAvat padam tat gacchadhanam ucyatE | piNDitam pRuthaktvEna | piNDitam Ekatra kRutam | pRuthaktvEna iti rASyUnakramalabdhapadAnAm avinaShTasthApanAm pradarSayati | avinaShTasthApanAprayOjanam ca sarvadhanam ca sarvadhanAt avinaShTasthApitapadadhanE apanItE pRuthak pRuthak padAnAm dhanAni bhavanti | yadi kEvalam sarvadhanaparij~jAnamAtram Eva syAt tadA pRu(tha)ktvEna iti anarthakam syAt, yasmAt apRuthakkaraNE api sarvadhanasya siddhatvAt | vigatam Ekam vyEkam, tEna vyEkEna, tEna padEna ca | vyEkaiH padaiH iti bahuvacanEna atra bhavitavyam | na EShaH dOShaH | padajAtim aMgIkRutya "jAtyAkhyAyAm Ekasmin bahuvacanam anyatarasyAt" [aShTAdhyAyI, 1.2.58 ]

Page 54: aryabati

iti Ekavacanam kRutam | tEna yaH arthaH vyEkaiH padaiH iti sa Eva arthaH vyEkEna padEna iti avagamyatE | hRutam bhaktam | sarvadhanam, sarvEShAm padAnAm yathAkramENa dhanam Ekatra tat sarvadhanam ucyatE | tat bhavati Evam, yat Evam kRutE karmaNi tat sarvadhanam bhavati | uddESakaH ã mattAmattakarENuvikkaracitA yUthA gajAnAm vanE EkApAyacayEna [ yE atra ] gaNitAH triMSat rasAnAm kRutiH | saptAnAm api sA Eva ca EkasahitA nAgAgram AgaNyatAm yUthAnAm ca pRuthak pRuthaktvagaNitam nirvarNyatAm tattvataH || 1 || nyAsaH ã 30, 36, 49, 50 | karaNam ã EtAni dhanAni avinaShTAni Ekatra 165 | vyEkam padam 3 | anEna labdham sarvadhanam 55 | EtasmAt prathamapadam apAsya mattAgram 25, dvitIyam apAsya amattasaMkhyA 19, tRutIyam apAsya karENusaMkhyA 6, caturtham apAsya vikkasaMkhyA 5 | uddESakaH ã nAgAH vAjakharOShTravEsaragavAm EkaikahInAH kramAt aShTAviMSatiH EkahInagaNitA rUpOnam antyam punar | tEShAm sarvadhanam pRuthak ca niyamAt vAcyam tvayA niScitam kRutsnam ca AryabhaTapraNItagaNitam dRuShTam gurOH antikE || 2 || nyAsaH ã 28, 27, 26, 25, 24, 23, 21 | labdham sarvadhanam 29 | pRuthak pRuthak 1, 2, 3, 4, 5, 6, 8 || 29 || [ EkavarNasamIkaraNam ] samakaraNOddESakapradarSanArtham Aha ã gulikAntarENa vibhajEt dvayOH puruShayOH tu rUpakaviSESham | labdham gulikAmUlyam yadi arthakRutam bhavati tulyam || 30 || gulikASabdEna avij~jAtamUlyavastvabhidhIyatE | gulikAnAm antaram gulikAntaram tEna gulikAntarENa, avij~jAtamUlyavastUnAm antarENa iti arthaH | vibhajEt dvayOH puruShayOH tu rUpakaviSESham | dvayOH iti anEna dvayOH Eva idam karma na tryAdInAm iti Etat pradarSayati | rUpakaviSESham iti anEna ca nirj~jAtasaMkhyam dhanam parigRuhyatE | rUpakam dInArAdikam | labdham gulikAmUlyam, yat atra labdham tat gulikAmUlyam | yadi arthakRutam bhavati tulyam, yEna arthEna kRutam tat tulyam sadRuSam bhavati | uddESakaH ã aSvAH lakShaNayuktAH vaNijaH nityam balAnvitAH sapta | prathamasya mayA dRuShTam dravyaSatam ca Eva hastagatam || nava turagAH nirdRuShTAH dravyASItiH dhanam dvitIyasya | vAcyam ghOTakamUlyam tulyArdhENa Eva tulyadhanau || 1 || nyAsaH ã 7 100 9 80 karaNam ã gulikAntaram 2, rUpakaviSESham 20, Etat gulikAntarENa vibhaktam ghOTakasya Ekasya mUlyadravyam daSa 10 | anEna ardhENa prathamasya ghOTakAnAm mUlyam 70, dvitIyasya 90, [sva]svahastagatEna anEna [ca] gatau tulyadhanau 170 ubhayOH api | uddESakaH ã kuMkumapalAni ca aShTau Ekasya dhanasya rUpakA navatiH | dvAdaSa palAni vidyAt anyasya dhanasya rUpakAH triMSat || tulyArdhENa ca krItam kuMkumam dvAbhyAm kiyat palArdhENa | icchAmi tatra bOddhum mUlyam vittam ca tulyam Eva tayOH || 2 || nyAsaH ã 8 90 12 30 labdham pUrvavat kuMkumapalasya Ekasya mUlyam 15 | tulyadhanam 210 ubhayOH | EtE Eva gulikAH aj~jAtapramANAH yAvat tAvantaH ucyantE, rUpakAH Eva tatra api | yAvat tAvat saMj~jayA api uddESakAH abhidhIyantE | tat yathA ã [uddESakaH ] sapta yAvat tAvat sapta ca rUpakAH samAH dvayOH yAvat tAvatOH dvAdaSAnAm [ca] rUpakANAm, kiyantaH yAvat tAvat pramANAH || 3 || nyAsaH ã 7 7 2 12 karaNam ã pUrvavat gulikAnAm yAvat tAvatAm viSEShaH upari SuddhE 5 | adhaH SuddhE rUpakaviSEShaH 5 | yAvat tAvat viSEShENa rUpakaviSEShasya bhAgalabdham yAvat tAvat pramANam 1 | EtEna yAvat tAvat pramANEna yAvat tAvantaH gulikAH jAtAH kramENa 7, 2; svAn svAn rUpAn prakShipya samAH | prathamasya 14, dvitIyasya tat Eva 14 | uddESakaH ã nava gulikAH sapta [ca] rUpakAH samAH trayANAm [tu]

Page 55: aryabati

gulikAnAm | trayOdaSAnAm ca rUpakANAm tadA kim gulikAmUlyam || 4 || nyAsaH ã 9 7 3 13 labdham gulikAmUlyam 1 | yadA punar rUpakAH SOdhyAH bhavanti tadA ã uddESakaH ã nava gulikAH rUpakAH caturviMSatiH RuNam dvE gulikE [ca] | aShTAdaSa rUpakAH samAH [kathaya] kim gulikAmUlyam || 5 || nyAsaH ã 9 24 2 18 atra gulikAH upari SuddhyantE, rUpakAH adhaH SOdhyAH na Suddhyanti | tataH ã sOjjham bhUNAradhaNam aNam aNadO nayamadO nayamadO sOjjham | viparItE sAdhaNaE sOjjham vA kim va guhO?am || atra gulikAH upari SOdhyAH gulikAbhyaH SuddhyantE; adhaHSOdhyAH rUpakAH na, SOdhyatvAt ca viparItam prakShipyantE | prakShiptE sati jAtAH 42 | gulikAviSEShaiH saptabhiH bhAgalabdham ShaT 6 | [prathamasya yAvat tA]vat pramANam 9, ShaDguNitam 54, RuNagatarUpakAH caturviMSatiH SuddhAH SESham triMSat 30 | [dvitIyasya] dvE gulikE ShaDbhiH guNitE 12, aShTAdaSayuktE 30 | Evam samadhanAH | samakaraNEShu [Evam] sarvatra yOjyam || 30 || [ yOgakAlaj~janam ] yOgakAlAnayanArtham Aha ã bhaktE vilOmavivarE gatiyOgEna anulOmavivarE dvau | gatyantarENa labdhau dviyOgakAlau atItaiShyau || 31 || bhaktE, hRutE | vilOmavivarE, EkaH gacchati aparaH tatpratimukham pratyAgacchati tat vilOmavivaram, anulOmagatEH vilOmagatEH ca antaram iti | atra anulOmaSabdaH luptanirdiShTaH pratyEtavyaH | athavA vilOmavivaram EvaMprakAram Eva parigRuhyatE, yadi dvau api vilOmagatI syAtAm, tadA anulOmavivaram Eva syAt | tasmin vilOmavivarE bhaktE | kEna iti Aha ã gatiyOgEna | gatyOH yOgaH gatiyOgaH, tEna gatiyOgEna | anulOmavivarE, anulOmagatyOH vivaram anulOmavivaram | dvau iti dvayOH pratilOmAnulOmayOgakAlayOH param aMSam karOti | gatyantarENa, gatyOH antaram [gatyantaram] gativiSEShaH, tEna gatyantarENa | labdhau dviyOgakAlau, dvayOH yOgaH dviyOgaH, dviyOgasya kAlau dviyOgakAlau | atItaiShyau atItaH ca EShyaH ca atItaiShyau | atItaH atikrAntaH, EShyaH bhAvi | tat yathA ã yadA EkaH grahaH purastAt sthitaH vakrI, [anyaH] paScAt avasthitaH cArENa gacchati, tayOH antarAlaliptA vilOmavivaram | tatra Ekasya anulOmacAriNaH, aparasya pratilOmam AgacchataH alpEna kAlEna yOgaH bhaviShyati iti tayOH bhuktiyOgEna bhAgaH hriyatE, yasmAt tAvAn Eva tayOH AhnikaH bhOgaH | tEna trairASikam kriyatE ã yadi anEna AhnikEna bhOgEna EkaH divasaH labhyatE, tadA anEna vilOmavivarENa kim iti | divasA ghaTikA vA labhyantE | tAvAn kAlaH atikrAntE yOgE atItaH, bhAvini yOgE EShyaH | tatra samaliptAvidhAnam bhuktyA trairASikam ã yadi ShaShTyA ghaTikAbhiH grahasphuTagatiH labhyatE, tadA vilOmOtpannaghaTikAbhiH kA bhuktiH iti labdham anulOmagatau grahE prakShipyatE vilOmagatEH apanIyatE | Evam tau samaliptau grahAviShTakAlasambhavau bhavataH | atha vakragatiH paScAt avatiShThatE, purastAt anulOmagatiH tadA labdham phalam vakragatau prakShipyatE atikrAntatvAt, anulOmagatiH viSOdhyatE atikrAntatvAt Eva | yadA punar anulOmagatI Etau bhavataH tadA bhuktiviSEShENa anulOmavivarasya bhAgaH, yasmAt bhuktiviSEShatulyam Ahnikam gatyantaram tayOH | tataH anEna gatyantarENa bhuktiviSEShENa janitEna ShaShtiH nADyaH upalabhyantE tadA anulOmavivarENa kim iti ghaTikAH labhyantE | tAbhiH ca grahasphuTabhuktyA saha trairASikam ã yadi ShaShTyA sphuTabhuktiH labhyatE, AbhiH ghaTikAbhiH kim iti | labdham SIghragatau paScAt vyavasthitE ubhayam ubhayatra svam svam prakShipyatE | SIghragatau puraHsthitE tat ubhayam ubhayasmAt apanIyatE | Evam dviyOgakAlau atItaiShyau bhavataH | yadA ca dvau api

Page 56: aryabati

vakragatI bhavataH tadA api Evam Eva karma | idam Eva karma asmAbhiH karmanibandhE uktam ã grahayOH antaram bhAjyam pratilOmAnulOmayOH | bhuktiyOgEna vA anyatra bhOgaviSlEShasaMkhyayA || dinAdiH labhyatE kAlaH yOginAm yOgakArakaH | bhuktEH anEkarUpatvAt sthUlaH kAlaH sa gamyatE || samaliptAvataH yuktyA kuryAt tantrasya vEditA | sOpadESAt gurOH nityam abhyAsAt vA avagamyatE || [mahAbhAskarIyam, 6.49-51] iti | sUryAcandramasOH api ã gantavyayAtatithiSEShahatE ravIndrOH bhuktI kramENa dinabhuktiviSEShabhaktE | labdhEna yuktarahitau SaSitigmaraSmI j~jEyau samau sakalalOkavidhAnahEtU || [mahAbhAskarIyam, 4.64] laukikagaNitE api uddESakaH ã sArdham yOjanam EkaH valabhItaH yAti asau dinEna Eva | Agacchati harukacchAt pAdayutam yOjanam hi aparaH || antaram anayOH dRuShTam tu aShTAdaSa yOjanAni pathikEna | vAcyam yOgaH kiyatA kAlEna abhUt tayOH gaNaka || 1 || nyAsaH ã valabhIprasthitasya [gatiH] 3 2, harukacchAt AgacchataH [gatiH] 5 4, tayOH vilOmavivaram 18 | karaNam ã anayOH gatiyOgaH 11 4 | anEna vilOmavivarasya bhAgalabdham divasAH 6, divasabhAgAH ca 6 11 | anulOmavivarOddESakaH ã valabhItaH yAti naraH gaMgAm divasEna yOjanam sArdham | aparaH tribhAgahInam SivabhAgapurAt tadA yAti | aShTau triguNAni tayOH antaram uktam ca yOjanAni budhaiH | EkEna pathA yAtau kiyatA kAlEna saMyuktau || 2 || nyAsaH ã valabhIprasthitasya gatiH 3 2, SivabhAgapuraprasthitasya gatiH 2 3, anulOmavivaram 24 | karaNam ã EtayOH gativiSEShaH 5 6, anulOmavivaram 24 | asya gativiSEShENa bhAgalabdham divasAH 28, divasabhAgAH ca 4 5 || 31 || [ kuTTAkAraH ] idAnIm kuTTAkAragaNitam abhidhIyatE | tatra AryAsUtradvayam ã adhikAgrabhAgahAram chindyAt UnAgrabhAgahArENa | SEShaparasparabhaktam matiguNam agrAntarE kShiptam || 32 || adhaupariguNitam antyayuk UnAgracchEdabhAjitE SESham | adhikAgracchEdaguNam dvicchEdAgram adhikAgrayutam || 33 || adhikAgrabhAgahAram chindyAt | agram SEShaH | adhikAgram yasya saH ayam adhikAgraH | adhikAgraH ca asau bhAgahAraH ca adhikAgrabhAgahAraH | tam adhikAgrabhAgahAram, chindyAt vibhajEt iti arthaH | kEna iti Aha ã UnAgrabhAgahArENa | SEShaparasparabhaktam | labdhEna na asti prayOjanam, SEShENa saha karma kriyatE | parasparENa bhaktam parasparabhaktam, itarEtarabhaktam iti arthaH | SEShENa saha parasparabhaktam SEShaparasparabhaktam | matiguNam, svabuddhiguNam iti arthaH | katham punar svabuddhiguNaH kriyatE ? ayam rASiH kEna guNitam idam agrAntaram prakShipya viSOdhya vA asya rASEH Suddham bhAgam dAsyati iti | agrAntarE kShiptam | samEShu kShiptam viShamEShu SOdhyam iti sampradAyAvicchEdAt vyAkhyAyatE | Evam parasparENa labdhAni padAni avasthApya, matiH ca adhaH, paScimalabdham ca matyA adhaH | adhupariguNitam, adhaHsthitEna rASinA uparirAsiH guNitaH | antyayuk, antyEna rASinA paScimalabdhEna sahitaH | Evam bhUyaH bhUyaH karma yAvat karmaparisamAptim iti | UnAgracchEdabhAjitE SESham, UnAgrasya yat chEdam tEna bhAjitE SESham, tEna UnAgracchEdEna pUrvagaNitakarmaNA niShpannarASEH vibhaktaSESham parigRuhyatE | adhikAgracchEdaguNam, adhikAgracchEdEna abhyastam | dvicchEdAgram, dvayOH chEdayOH agram, agram saMkhyA | adhikAgrayutam, adhikAgrENa yutam adhikAgrayutam | Etat uktam bhavati ã UnAgracchEdabhAjitE SESham adhikAgracchEdEna abhyastam adhikAgrasahitam tat dvayOH api chEdayOH bhAjyarASiH bhavati iti | Evam sAgrakuTTAkAraH vyAkhyAtaH | niragrakuTTAkAraH api uttaratra vakShyati | uddESakaH ã pa~jcabhiH Ekam rUpam dvE rUpE ca Eva saptabhAgEna | avaSiShyatE tu rASiH vigaNyatAm tatra kA saMkhyA || 1 || nyAsaH ã 1 2 5 7

Page 57: aryabati

karaNam ã adhikAgracchEdam sapta 7, UnAgracchEdEna pa~jcakEna 5, bhAjitE SESham upari dvau 2 adhaH pa~jca 5 | alpaH rASiH iti atra Eva matiH kalpyatE | ayam [upari] rASiH kEna guNitaH rUpam agrAntaram prakShipya pa~jcabhiH Suddham bhAgam dAsyati iti labdhA matiH dvE rUpE | bhAgalabdham Ekam 1, SESham 0 | asya sthApanA 2 1 | tRutIyapadasya asambhavAt Etat Eva sa~jjAtam | UnAgracchEdabhAjitE SESham 2, adhikAgracchEdEna saptakEna guNitam jAtam 14, adhikAgra[2]sahitam 16 | Etat Eva dvicchEdAgram | ayam Eva rASiH pa~jcabhiH bhAgam hriyamANaH EkAgraH, saptabhiH dvyagraH iti | uddESakaH ã dvAdaSabhiH pa~jcAgraH saptAgraH sa ca punar mayA dRuShTaH | EkatriMSadbhaktaH kaH asau rASiH bhavEt EkaH || 2 || nyAsaH ã 5 7 12 31 karaNam ã "adhikAgrabhAgahAram chinyAt UnAgrabhAgahArENa" iti SESham upari sapta, adhaH dvAdaSa | EtayOH parasparabhaktE labdham Ekam, punar Ekam Eva, SESham upari dvau adhaH pa~jca | atra matiH | samAni padAni iti ayam rASiH kEna guNitaH rUpadvayam agrAntaram prakShipya pa~jcabhiH Suddham bhAgam dAsyati iti labdham rUpam catuShkam matiH | tAm pUrvalabdhasya adhaH vyavasthApayEt | bhAgalabdham ca rUpadvayam iti Evam labdham adhaH vyavasthApyaH | "adhaupariguNitam antyayug" iti anEna nyAyEna labdham 10 | Etat Eva "UnAgracchEdabhAjitE SESham adhikAgracchEdaguNam" jAtam 310, "adhikAgrayutam dvicchEdAgram" tat ca idam 317 | uddESakaH ã aShTAbhiH pa~jcAgraH caturagraH kIrtitaH navabhiH Eva | saptabhiH EkAgraH asau vigaNyatAm kaH bhavEt rASiH || 3 || nyAsaH ã 5 4 1 8 9 7 karaNam ã 5 4 8 9. EtayOH kuTTAkArENa [labdham] rUpam 1, rASiH ca trayOdaSa | atra chEdayOH abhyAsaH bhAgahAraH iti sthApanA 13 1 72 7 | EtayOH pUrvavat labdhaH rASiH 85 | ayam rASiH aShTAbhiH bhAgam hriyamANaH pa~jcAgraH, navabhiH caturagraH, saptabhiH EkAgraH iti | uddESakaH ã dvyAdyaiH SaTparyantaiH EkAgraH yaH avaSiShyatE rASiH | saptabhiH Eva sa SuddhaH vada SIghram kaH bhavEt gaNaka || 4 || nyAsaH ã 1 1 1 1 1 0 2 3 4 5 67 atra icchayA adhikAgraH rASiH parikalpanIyaH | labdham pUrvavat rASipramANam 301 | Evam sAgrakuTTAkAraH vyAkhyAtaH | [ niragrakuTTAkAraH ] idAnIm tu Eva sUtrE niragrakuTTakArtham vyAkhyAsyAmaH | adhikAgrabhAgahAram chindyAt apavartayEt iti arthaH | kEna iti Aha ã UnAgrabhAgahArENa | agram saMkhyA, Unam ca tadagram ca UnAgram, UnAgram ca tat bhAgahAraH ca sa UnAgrabhAgahAraH, tEna UnAgrabhAgahArENa, apavartayEt iti arthaH | yathA EkaviMSatiH saptabhiH apavartyatE | yEna bhAgahAraH apavartitaH tEna Eva bhAjyaH api apavartanIyaH | katham idam avagamyatE yEna Eva bhAgahAraH apavartitaH tEna Eva bhAjyaH api apavartanIyaH iti ? sampradAyAvicchEdAt | athavA nyAyaH EShaH, apavartitasya bhAgahArasya apavartitEna Eva bhAjyEna bhavitavyam iti, yathA saptabhiH EkaviMSatiH bhAgAH apavartitAH tribhAgAH | athavA bhAgahArasya apavartanam bruvatA AcAryENa bhAjyasya api apavartanam abhihitam Eva | kutaH ? bhAgahArabhAjyayOH sahacAritvAt | yathA sthalAni parimRujyantAm iti uktE sarakANi api parimRujyantE | adhikAgrabhAgahAram iti AdinA granthEna Etat pratipAdayati ã apavartitayOH bhAgahArabhAjyayOH kuTTAkAraH iti | SEShaparasparabhaktam, bhAgahArabhAjyayOH parasparabhaktam iti | matiguNam iti Etat pUrvENa samAnam | agrAntarE kShiptam, agram saMkhyA, agrasya antaram agrAntaram saMkhyAntaram iti arthaH | tat ca icchAparikalpitam idam saMkhyAntaram prakShipya apanIya vA asya rASEH Suddham bhAgam dAsyati iti | adhaupariguNitam antyayuk iti Etat sarvam pUrvENa samAnam | UnAgracchEdabhAjitE SESham,

Page 58: aryabati

apavartitabhAgahAraSESham iti arthaH | kuTTAkAraH bhavati iti vAkyaSEShaH | upari [rAsiH] bhAgahArENa bhaktaH [kAryaH] adhOrASiH bhAjyarASinA bhAjyaH | gaNitE api uktam ã upari ca bhAgahArENa bhaktE hi rASiH bhavEt vA | iti Evam AdinA granthEna | SEShE kuTTAkArabhAgalabdhE bhavataH iti | adhikAgracchEdaguNam iti Adi na niragrakuTTAkArEShu [upayujyatE ] | tat yathA uddESakaH ã aShTau kEna abhyastAH ShaDrUpayutAH hRutAH trayOdaSabhiH | dadyuH Suddham bhAgam kaH guNakAraH kim Aptam ca || 5 || nyAsaH ã 8 6 13 bhAjyaH aShTau, bhAgahAraH trayOdaSa, agrAntaram ShaT | karaNam ã bhAjyabhAgahArarASI rUpENa apavartitau 8 13 "SEShaparasparabhaktam" iti jAtam 1 1 1 1 | parasparabhaktaSESham 1 2 | "matiguNam agrAntarE kShiptam" iti ayam EkaH rASiH kEna guNitaH ShaDrUpANi prakShipya dvAbhyAm Suddham bhAgam dAsyati iti matiH dvE 2, matyA guNitam jAtam 2 2 | Etat ShaDrUpayutam 8 2 | labdham rUpacatuShkam 4 | Etat sarvam yathAkramENa 1 1 1 1 2 4 | "adhaupariguNitam antyayuk" iti jAtam 22 14 | "UnAgracchEdabhAjitE SESham" iti UnAgra[=apavartita]bhAgahArabhAjyabhaktaSESham sthApitam 9 6 | ayam kuTTAkAraH bhAgalabdham ca | uddESakaH ã EkAdaSa kEna hatAH trikarahitAH tE hRutAH triviMSatyA | dadyuH Suddham atha aMSam labdham guNakam ca mE brUhi || 6 || nyAsaH ã 11 23 [trika]rahitAt labdham pUrvakramENa Eva kuTTAkAraH bhAgalabdham ca 17 8 | [grahakuTTAkAraH, maNDalaSEShavidhiH] atha idAnIm grahagaNitE kuTTAkAraH yOjyatE ã ravibhAgaNAH kEna guNitAH maNDalaSESham apanIya bhUdivasAnAm Suddham bhAgam dadyuH iti ravibhagaNAH bhUdivasAH ca nyasyantE 4320000 1577917500 | Etau UnAgracchEdArtham parasparENa bhAjyau | SESham UnAgracchEdaH pa~jcasaptatiSatAni 7500 | anEna apavartitau 576 210389| Etau UnAgracchEdabhAjitau SEShau | EtayOH bhagavataH bhAskarasya kuTTAkAraH sAdhyaH | uddESakaH ã madhyam ravEH mRugapatau dhanuH aMSakArdhE dRuShTam mayA dinakarOdayakAlajAtam | AgaNyatAm dinagaNaH bhaTaSAstrasiddhaH yAtAH ca tasya bhagaNAH kalikAlasiddhAH || 7 || nyAsaH ã [madhyamaraviH] 4 | 28 | 20 | "gaNakArAH bhAgaharAH" [gaNitaí, 28] iti maNDalaSEShAnayanam | tat yathA ã savitAram liptIkRutya jAtam 8900 | Etat anEna 210389 guNitam khakhaShaDghanEna [21600] bhaktam, labdham maNDalaSESham 86688 | idam Eva maNDalaSESham agrAntaram parikalpya kuTTAkAraH kriyatE | [nyAsaH] 576 agrAntaram 86688 210389 labdham kuTTAkAranyAyEna ã 8201068565 22452768 UnAgrabhAgahArabhAjyabhaktaSEShau ã [105345 288 ] [288] Etat kaliyAtam, ahargaNaH ca ã 105345 | athavA EkarUpApacayEna kuTTAkAram kRutvA ahargaNaH maNDalAni ca AnIyantE | tat yathA ã EkApacayEna kuTTAkArabhAgalabdhau ã 94602 259 anEna maNDalaSEShENa ca trairASikam ã yadi EkarUpApacayEna ayam kuTTAkAraH maNDalaSEShApacayEna kiyAn iti nyAsaH ã 1, 94602, 86688 | atra labdham nirapavartitadivasaiH vibhaktaSESham ahargaNaH pUrvalikhitaH Eva | maNDalAnayanE EkarUpApacayEna idam bhAgalabdham, maNDalaSEShApacayEna kiyat iti nyAsaH ã 1, 259, 86688 | atra labdham nirapavartitamaNDalaiH vibhaktam SESham maNDalAni pUrvalikhitAni Eva | [ maNDalagantavyavidhiH] athavA nirapavartitabhAgahArabhAjyarASI [maNDalagantavyam] [kShEpaH ca] parikalpya kuTTAkAraH kriyatE | tat yathA ã gantavyam raviNA aShTam asya bhavanasya AhuH kalAnAm Satam

Page 59: aryabati

sa~jcintya ASu vada aSmakasya gaNitam j~jAtam tvayA cEt yadi | yAvanti adya kalEH gatAni matiman varShANi sarvANi mE tu ahnAm yaH ca gaNaH sa ca Eva viSadam vAcyam kalEH yaH gatam || 8 || nyAsaH ã gantavyam raviNA ã 7 1 40 anEna maNDalagantavyEna "guNakArAH bhAgaharAH" iti maNDalagantavyam 123701 | anEna upacayAgrENa pUrvavat ahargaNaH kaliyAtam ca 105345 288 | EkarUpOpacayEna kuTTAkAraH bhAgalabdham ca 115787 317 | pUrvavat anEna api yadi EkarUpOpacayEna ayam kuTTAkAraH bhAgalabdham vA maNDalagantavyOpacayEna [123701] kaH kuTTAkAraH bhAgalabdham ca iti labdham nirapavartitabhAgahArabhAjyabhaktaSESham ahargaNaH bhAgalabdham ca | atra maNDalagantavyaprakShEpAt Ekam adhikam bhavati | ataH maNDalam Ekam apanIyatE | Evam maNDalakuTTAkAraH vyAkhyAtaH | [ rASikuTTAkAraH ] idAnIm tu rASikuTTAkAraH ucyatE | tat yathA ã uddESakaH ã vAtyA hRutAH sabhagaNAH divasasya bharttuH yE rASayaH divasarASivaSEna labdhAH | SESham trisapta navapa~jca ca bhAgaliptAH vAcyam divAkaragatam dinarASisAkam || 9 || nyAsaH ã 0 0 21 59 karaNam ã "guNakArAH bhAgaharAH" iti rASiSESham labdham 154168 | apavartitaravibhagaNAH dvAdaSaguNAH rAsayaH iti sthApanA 6912 210389 | rASiSESham 154168 | labdham kuTTAkArakramENa ahargaNaH bhAgalabdham ca ã 176564 5800 bhAgalabdham dvAdaSabhiH vibhajya labdham bhuktabhagaNAH | SESham rASayaH | tE ca 483, [4] | ahargaNAH [176564 | athavA] yAvat abhirucitam pRucchakAya | EkarUpApacayEna api kuTTAkAram kRutvA labdham ã 113078 3715 EtAbhyAm api trairASikEna ahargaNaH bhAgalabdham ca 176564 5800 SESham samAnam | [ prakArAntarENa sAdhanavidhiH] anyE punar dvAdaSAnAm bhUdivasAnAm ca EkApanayEna kuTTAkAram kRutvA trairASikam kurvanti | yasmAt maNDalaSEShasya dvAdaSa guNakAraH | tatra gatAH rASayaH maNDalaSESham ca labhyantE | tat yathA ã nyAsaH ã 12 210389 atra labdham kuTTAkAraH bhAgalabdham ca ã 122727 7 SESham uktatvAt na uktam | [ bhAgakuTTAkAraH ] bhAgaSEShaH uddESakaH ã bhagaNabhavanabhAgAH vAtanItAH samastAH dinakaraparibhuktAH liptikAH pa~jca dRuShTAH | vada yadi dinarASim vEtsi cEt ASmakIyam gatam api dinabhartuH maNDalAdyam kShaNEna || 10 || nyAsaH ã 0 0 0 5 [labdham] bhAgaSESham ã 17532 pUrvavat labdham ahargaNaH bhAgalabdham ca ã 62715 61812 yadA punar EkApanayEna kuTTAkAram kRutvA trairASikam kriyatE tadA api sa Eva ahargaNaH, tat Eva bhAgalabdham | tat yathA ã EkApanayEna api kuTTAkArabhAgalabdhE syAtAm | tE ca ã 59873 51011 anEna trairASikEna pUrvavat labdhaH Eva ahargaNaH bhAgalabdham ca | bhAgalabdhE ShaShTiSatatrayabhaktE gatamaNDalAni rASibhAgAH ca jAtAH 171, 8, [12] | anyE punar triMSataH nirapavartitabhUdinAnAm ca kuTTAkAram kRutvA trairASikEna gatabhAgAn rASiSESham ca Anayanti | tat yathA ã [nyAsaH] ã 30 210389 [atra] kuTTAkAraH bhAgalabdham ca ã 7013 1 anEna trairASikam kRutvA rASiSESham gatabhAgAH ca ã 84740 12 anEna rASiSEShENa ahargaNAnayanasya abhihitvAt na uktam | [ liptAkuTTAkAraH ] Evam liptASESham dRuShTvA kuTTAkAraH kriyatE | tat yathA ã uddESakaH ã maNDalarkShalavaliptikA hRutA mArutEna [vikalA pradRuSyatE] | kathyatAm dinagaNaH vivasvataH bhuktamaNDalagRuhAMSaliptikAH || 11|| nyAsaH ã 0 0 0 0 1 pUrvavat labdham liptikASESham ã 3506 karaNam ã khakhaShaDghanEna apavartitaravibhagaNAn saMguNayya sthApanA ã 12441600 210389 atra bhAgahArENa bhAjyam vibhajya labdham pRuthagvinaShTam sthApayEt | SEShasya

Page 60: aryabati

bhUdivasAnAm ca kuTTAkAram kRutvA labdhasya uparirASim kuTTAkAram avinaShTasthApitEna pRuthak saMguNayya bhAgalabdham prakShipEt | bhAgalabdham bhavati | anEna kramENa labdham ahargaNaH bhAgalabdham ca | sthApanA ã 125342 7412246 bhAgalabdhE khakhaShaDghanabhaktE gatamaNDalAni rASibhAgaliptAH ca ã 343 1 27 26 athavA EkApanayEna kuTTAkAram kRutvA trairASikam kriyatE | tat yathA ã EkApanayEna kuTTAkAraH bhAgalabdham ca ã 81647 4828291 SESham uktatvAt na uktam | athavA ShaShTyA bhUdivasAnAm ca EkApanayEna kuTTAkAram kRutvA bhAgaSESham gataliptAH ca labhyantE anupAtEna | tat yathA ã EkApanayEna ShaShTyA bhUdivasAnAm ca kuTTAkAraH bhAgalabdham ca ã 108701 31 Evam liptAtatparASEShayOH api yOjyam | atha kaScit sUryam uddiSya kiyatA kAlEna punar EvaMvidhaH sUryaH bhaviShyati iti pRucchati, sa Evam vaktavyaH ã nirapavartitabhUdinatulyaiH iti, yasmAt nirapavartitabhUdinaiH kShiptaH sUryaH tAdRuk Eva bhavati | [vArakuTTAkAraH ] atha kaScit sUryadinE sUryam uddiSya punar kiyatA kAlEna sUryadinE sOmadinE anyasya vA grahavAradivasE sUryaH Evam bhaviShyati iti pRucchati, tat yathA ã nirapavartitabhUdinEShu saptahRutAvaSiShTEShu kuTTAkAraH kriyatE | grahavAraH yaH nirdiShTaH tasmAt ya[t u]ttaraH grahavAraH tataH prabhRuti EkOttarayA vRuddhyA apacayam parikalpya Evam labdham kuTTAkAraH nirapavartitabhUdinAnAm guNakAraH tEna guNitEShu nirapavartitabhUdinEShu nirdiShTasUryENa AnItam ahargaNam prakShipya jAtadivasatulyaH kAlaH AdEShTavyaH | tat yathA ã uddESakaH ã dhanvinyaMSAH SarakRutisamAH ShaTkRutiH maurikANAm madhyam bhAnOH daSa ca vikalAsaMyutam varNayanti | rAtrEH pAtuH tanujadivasE kEna kAlEna tulyaH bhAvI sUryaH kathaya viSadam jIvaSukraj~javArE || 12 || budhadivasE ayam sUryamadhyamaH ã 8 25 36 10 anEna sUryENa pUrvakaraNEna labdham ahargaNaH 1000 | asmin ahargaNE budhavAraH | atha kuTTAkArAnayanam | nirapavartitabhUdivasEShu saptabhaktEShu SEShaH 4 | jIvadinArtham kuTTAkAraH EkApanayEna 2, anEna nirapavartitabhUdivasAH guNitAH jAtAH 420778, asmin pUrvalabdhA[hargaNayutE jAtaH] kAlaH 421778 | SukradinArtham kuTTAkArE dvau apanIyatE | labdham pUrvavat kAlaH 842556 | budhadinArtham kuTTAkAraH 7 | kAlaH ca 1473723 | Evam sarvEShu Eva divasavArEShu yuktyA kAlaH kuTTAkAraH ca yOjyaH | [ grahakuTTAkArE viSEShaH ] yaH upacayAgraH kuTTAkAraH sa ca rASibhAgaliptASEShEShu api yOjyaH | tat yathA ã uddESakaH ã yE bhuktAH pavanahRutAH sarASibhAgAH dRuSyantE divasakarENa bhOjyaliptAH | tanmAtrAH viShayakRutiH SivaiH samEtAH vAcyaH ahnAm atha ca gaNaH dvAkaraH ca || 13 || nyAsaH ã 0 0 36 atra apavartitabhagaNAn bhAgIkRutya upacayAgrENa saha pUrvavat kuTTAkAralabdhaH ahargaNaH bhAgalabdhaH ca 66027 65077 | atra bhAgalabdham EkEna adhikam bhavati | Ekam apanIya SEShE ShaShTiSatatrayabhaktE ravEH bhagaNAH rASayaH bhAgAH ca prativaktavyAH | EkarUpOpacayEna api kuTTAkAram kRutvA gantavyAgrENa anEna 126233 trairASikam | anEna api labdham ahargaNaH bhAgalabdham ca pUrvalikhitam Eva | Evam anyEShAm api grahANAm kuTTAkAraH yOjyaH | [ vArakuTTAkArE viSEShaH ] atha kaScit Evam pRucchati ã sUryAcandramasau sUryadinE sOmadinE vA iyatsaMkhyau | Etau punar kiyatA kAlEna EtAvatsaMkhyau Eva bhaviShyataH iti | atra kuTTakArakramaH ã kaScit rASiH sUryasya nirapavartitabhUdivasaiH bhAgam hriyamANaH SUnyAgraH, candrasya api SUnyAgraH Eva saH | asmin uddESanE dvayOH api sambandhaH dvicchEdAgrasaMvargaH hi nAma

Page 61: aryabati

sadRuSIkaraNam rASEH | atra ca sUryasya nirapavartitadivasAH anEna 3449 apavartitAH labdham 61 | candrasya api tEna Eva apavartitEna jAtAH 625 | tataH sUryasya niravartitadinAnAm apavartitacandradivasAH guNakAraH | tE ca atra likhitAH Eva | guNitE jAtam 131493125 | candrasya api sUryApavartitadivasaiH guNitE jAtam 131493125 | anEna rASinA pUrvavat grahakuTTAkAraH yOjyaH | tat yathA ã uddESakaH ã sUryAcandramasau tulAdharanarE dRuShTau mayA tattvataH bhAgaiH dvAdaSabhiH dvayEna ca yutau sUryasya vArOdayE | liptAbhiH SaSisUnyasAgarayutau jIvasya vArE punar Sukrasya atha SanaiScarasya divasE tulyau kiyadbhiH dinaiH || viliptAbhiH adhikaH arkaH vij~jEyaH bhUdharEndubhiH | SOdhayEt ca niSAnAthAt viliptAH dhRutisammitAH || 14 || nyAsaH ã [sUí] [caMí] 6 6 12 2 1 39 17 42 labdham AbhyAm ahargaNaH ã 7500 | karaNam ã sUryAcandramasOH nirapavartitadivasAnAm grahabhaktaSESham 1 7 | nirdiShTavArAt uttarataH caturthaH jIvaH, pa~jcamaH SukraH, ShaShThaH SanaiScaraH iti EtaiH Evam tu imE grahabhaktaSEShAt yathAkramENa labdhAH jIvasya 4, Sukrasya 5, SanaiScarasya 6 | EtE Eva sUryAcandramasOH nirapa[va]rtitadivasAnAm guNakArAH | guNakAraguNitEShu AnItAhargaNam prakShipya kramENa ã [ 525980000, 657473125, 788966250 divasAH ] [ grahayOyEna kuTTAkAraH ] atha kaScit dvau grahau Ekatra kRutvA ahargaNam pRucchati tasya ayam upAyaH ã nirdiShTagrahabhagaNAnAm samAsitAnAm bhUdivasAnAm ca apavartanam kRutvA kuTTAkAraH karaNIyaH | tat yathA ã uddESakaH ã triMSatpa~jcaSaSAMkAH saMyuktau SaSidivAkarau dRuShTau | dinarASim brUhi gatam cakrANi ca yAni bhktAni || 15 || nyAsaH ã 1 5 30 karaNam ã candrAdityabhagaNAH 62073336 | [yugakudinapramANam ca] 1577917500 | Etau dvAdaSabhAgEna apavartitau jAtau ã 5172778 131493125 maNDalaSESham ã 12966683 | atra labdham pUrvavat ahargaNaH bhAgalabdham ca ã 87942886 3459565 EkApanayEna api trairASikam kRutvA sa Eva ahargaNaH bhAgalabdham ca labhyatE | tat yathA ã EkarUpApacayEna api kuTTAkAraH bhAgalabdham ca ã 57699692 2269835 [ atra api trairASikEna pUrvOktaH Eva ahargaNaH bhAgalabdham ca | ] Evam anyEShAm api samAsapraSnEShu kuTTAkAraH kalpanIyaH, rASibhAgaliptASEShEShu api | Evam Eva tricatuHsamAsEShu api vistarENa vyAkhyEyam | [ dvyagrakuTTAkAraH ] atha kaScit divasakaramaNDalaSEShaparisamAptikAlE janitam divicaram uddiSya divasakaram divicarabhagaNAn pRucchati, tasya ayam upAyaH ã nirdiShTadivicaram ravibhagaNAn ca apavartya kuTTAkAraH yOjyaH | tat yathA ã uddESakaH ã bhAnumaNDalasamAptikAlajaH mEdinIhRudayajaH abhilakShitaH | dvitripa~jcaviShayAH gRuhAdayaH brUhi maNDalagatam kujArkayOH || 16 || nyAsaH ã 2 15 5 karaNam ã kujArkabhagaNAH ã 2296824 4320000 Etau caturviMSatibhiH apavartitau ã 95701 180000 maNDalaSESham idam 37542 | labdham ravikujayOH yAtabhagaNAH 68142, 36229 | EkApanayEna api kuTTAkAram kRutvA trairASikEna tE Eva bhagaNAH | tat yathA ã EkApanayEna kuTTAkAraH bhAgalabdham ca ã 174301 92671 Evam Eva anyEShAm api grahANAm | athavA graham uddiSya graham Eva anyam [pRucchati tatra] api bhAgahArabhAjyaparikalpanayA kuTTAkAraH kalpanIyaH | atha maNDalaparisamAptikAlAt anyakAlasambhUtagrahabhagaNAdIn uddiSyatE tathA [graha]bhagaNAt tatra ravibhagaNarASibhAgaliptAn ca pRucchati, tasya api kuTTAkArAnayanasya ayam upAyaH ã ravibhagaNAn khakhaShaDghanEna saMguNayya nirdiShTabhagaNaiH saha apavartya kuTTAkAravidhiH iti | tat yathA ã

Page 62: aryabati

uddESakaH ã svOccAMSakArdham adhirUDhamahEndrasUrI tEjOvitAnavimalIkRutadiMmukhEna | sUryENa yAtam iha pRucchati ca ASmakIyE vAcyam kim ASu vada tasya viSAlabuddhE || 17 || nyAsaH ã 0 3 4 30 karaNam ã [gurubhagaNAH] khakhaShaDghanaguNitasUryabhagaNaiH saha apavartitE dvinavatyuttaraSatabhAgEna jAtau 1897 486000000 SESham apacayaH 127575000 | labdham sUryayAta[liptAH guru]bhagaNAH ca 78975000, [308] | liptAH khakhaShaDghanabhaktAH maNDalAni rASayaH bhAgAH liptAH ca sUryasya 3656 3 0 0 EkApanayana api kuTTAkAram kRutvA trairASikEna Etat Eva labhyatE | tat yathA ã EkApanayEna api kuTTAkAraH bhAgalabdham ca ã 135014233 527 Evam rASyAdiSEShEShu api yOjyam | [vElAkuTTAkAraH ] atha vElAkuTTAkAraH | kaScit graham udayakAlAt anyakAlajanitam pradarSya divasagaNam pRucchati, tasya ayam AnayanOpAyaH ã iShTakAlacchEdaguNitAn nirapavartitabhUdivasAn kRutvA pUrvavat kuTTAkAram niShpAdya iShTakAlacchEdabhaktaH ahargaNaH | tat yathA ã uddESakaH ã rAtryardhakAlajanitaH divasasya bhartuH iShTaH mRugArdhasahitaH aShTacatuShkalAgraH | liptAtribhAgaSakaladvitayEna yuktaH SIghram dinAdi bhagaNAn ca vada ASmakIyam || 18 || nyAsaH ã 9 15 32 40 karaNam ã ahargaNaH caturbhAgEna anEna iti catvAri nirapavartitadinAnAm guNakAraH iti caturbhAgEna ravibhagaNAn apavartya sthApanA 144 210389 | maNDalaSESham 166876 | labdham pUrvavat kuTTAkAraH [7003] | asya caturthAMSAt ahargaNaH [1750] | Evam AstamayikaH uddESakaH ã astAdrEH tuMgaSRuMgavyavahitavapuShaH tigmaraSmEH gatAnAm cakrAdyaMkAvalInAm kramagaNitacayaH vismRutaH sarvaH Eva | dRuShTaH liptAgraSEShaH guNaviyaduDupAH spaShTaH Eva aMkarASiH SIghram vAcyaH gaNaH ahnAm kaliyugagaNitaH maNDalAdiH ca bhAsvAn || 19 || nyAsaH ã 288 [x 21600] SESham 103 210389 anEna apacayEna pUrvavat ahargaNasthApanA ã 99275 bhAgalabdham ravEH yAtamaNDalarASibhAgaliptAH ã 271 9 16 13 EkApanayEna kuTTAkAraH bhAgalabdham ca 163294 4828291 | anEna api trairASikEna pUrvAnItaH ahargaNaH bhAgalabdham ca maNDalAdi [pUrvOktam Eva] | mAdhyAhnikaH uddESakaH ã [yat SESham maNDalAnAm kha] navanagacaturbhUtaSItAMSutulyam madhyam yAtasya bhAnOH paTutaranikaradyOtitASAmukhasya | dRuShTam vAcyaH gaNaH ahnAm gatabhagaNa[cayaH yaH api kAlEna] siddhaH kuTTAkArOpadESaH vidhivat adhigataH yEna tEna ASmakIyaH || 20 || nyAsaH ã [ 144 210389] maNDalaSESham 154790 | anEna maNDalaSEShENa pUrvakaraNEna labdham [kuTTAkAraH] bhAgalabdham ca 3997 2, kuTTAkArasya caturthaH aMSaH ahargaNaH 999 | EkApanayEna kuTTAkAraH bhAgalabdham ca 168019 115 | anEna trairASikEna pUrvavat ahargaNAnayanam | tathA ca yAmamuhUrtanADIvinADikAkAlEShu api yathAyOgam yuktyA kuTTAkAraH vikalpanIyaH | tat yathA ã uddESakaH ã nADIbhiH kiyatIbhiH api upacitAt ahnAm gaNAt AgataH tigmAMSOH bhagaNAdikaH atra vilayam nItaH adhunA vAtyayA | dRuShTaH saptatiH EkarUpasahitA SEShaH kalAnAm mayA vaktavyaH dyugaNaH gataH ca savituH spaShTAH ca yAH nADikAH || 21 || liptASEShaH 71 | karaNam ã apavartitaravibhagaNAn ShaShTyA saha apavartayEt | ShaShTyA dvAdaSabhAgEna pa~jca | apavartitaravibhagaNAnAm dvAdaSabhAgEna aShTacatvAriMSat | pa~jcabhiH bhUdinAni [SESham ca] saMguNayya sthApanA ã 48 [x 21600] SESham 71 [x 5] 1051945 [EShu pa~jcabhiH apavartanam kRutvA sthApanA ã 207360 SEí 71] 210389 pUrvavat kuTTAkAram kRutvA labdhaH ahargaNaH ã 720, nADyaH 3 | raviyAtabhagaNAdayaH ca ã 1 11 19 41 EkApanayanEna api kuTTAkAraH

Page 63: aryabati

bhAgalabdham ca ã 59873 59011 pUrvavat trairASikEna ahargaNaH bhAgalabdham ca | [anapavartitaSEShENa kuTTAkAraH ] atha punar a[na]pavartitam Eva SESham uddiSya ahargaNam yAtam ca pRucchati, tasya api ayam AnayanOpAyaH | bhAgahArabhAjyAgrANAm EkEna apavartanacchEdEna apavartanam kRutvA pUrvavat kuTTAkAraH kriyatE | atha punar EtAni bhAgahArabhAjyAgrANi chEdEna EkEna apavartanam na prayacchanti yathA tathA asau uddESakaH, tAdRuSaH ca EkaH rASiH Eva na asti ataH na AnIyatE | uddESakaH ã SarayamavasavaH SatAbhinighnA dinakaramaNDalaSESharASisaMkhyA | avikRutabhagaNakShamAdinOtthA kathaya tayA dinarASimaNDalAni || 22 || nyAsaH ã 4320000 SESham ã 82500 1577917500 EtE rASayaH ca khAkASaSaramunibhiH apavartya kuTTAkArENa ahargaNaH raviyAtamaNDalAni ca ã 199066 545 | [dvyagrakuTTAkAraviSEShaH ] atha kaScit [dvi]cchEdAgranyAyEna Ekam ahargaNam grahayOH bhinnAgrabhagaNaSEShAbhyAm pRucchati, tasya api "adhikAgrabhAgahAram chindya" AdityanEna dvicchEdAgrAnayanam | uddESakaH ã arkAMgArakavAsaraiH apahRutaH kaScit dinAnAm gaNaH labdhau [tatra na vEdmi] na Eva ca tayOH SEShau mayA lakShitau | yau tau maNDalatADitau atha punar bhaktau dinaiH svaiH pRuthak tatra Aptam marutA apanIta[m adhunA ca agrE tayOH ti]ShThataH || arkasya aSvinagAbdhinAgaSikhinaH SEShaH kujasya ucyatE bhUtASvyaMganabhaH aShTaSItakiraNakShONISharakShmAbhRutaH | EtAbhyAm pRuthak [arkabhUmisutayOH ahnAm] gaNau tadgatau dvyagram ca api tayOH vigaNya gaNakAH vyAvarNayadhvam kramAt || 23 || nyAsaH ã arkasya 38472 bhaumasya 77180625 EtAbhyAm maNDalaSEShAbhyAm pRuthak pRuthak pUrvENa kramENa kuTTAkAram kRutvA ahargaNau labdhau, arkasya 8833, bhaumasya 640000 | EtAbhyAm agrAbhyAm "adhikAgrabhAgahAram chindyAt UnAgrabhAgahArENa" iti anEna kuTTAkAraH kriyatE | tathA ca nyAsaH ã [arkasya] 8833 [bhaumasya] 640000 210389 131493125 agrAntaram ã 631167 EtayOH chEdAgrAntarANAm anEna 210389 apavartanam kRutvA sthApanA ã 1 3 625 atra UnAgracchEdaH EkaH tEna sarvaH Eva rASiH SuddhyatE iti ataH rASiviparyayAt vyAkhyAyatE | tathA ca nyAsaH 1 | atra rUpam vidyatE | ayam EkaH rASiH kEna guNitaH agrAntaram trINi apanIya [SarayamartubhiH bhAgE hRutE] Suddham bhAgam prayacchati iti labdhaH rASiH trINi rUpANi | asya viparyastarASikramENa Eva SarayamartubhiH bhAgE hRutE SEShaH kuTTAkAraH trikaH tEna adhikAgracchEdEna guNitaH jAtaH 1875 | anEna adhikAgracchEdaH ayam 131493125 guNitaH adhikAgrayutaH dvicchEdAgram saMjAtam SarAdriguNanavAbdhidviviyadbhUtaSararasAbdhinEtrANi, aMkaiH api nyAsaH 246550249375 | ayam rASiH dvicchEdAgraH | Evam anyEna chEdAgrENa saha kuTTAkArE kriyamANE dvicchEdAgrasaMvargaH hAratAm pratipadyatE | dvicchEdAgrarASibhyAm saha kuTTAkArENa tricchEdAgrAnayanam | Evam caturagrANi api svadhiyA abhyUhyAni iti | [ kakShyAvidhau dvyagrakuTTAkAraH ] atha kakShyAhargaNEShu uddESakaH ã kakShyAprakramasaMkhyayA gaNitayOH SEShau ravIndvaH ravEH dvyaShTEShu adbdhikRutAbdhikhEShubhuvanacchidrEndavaH kIrtitAH | nandAMgASviniSAkarAH kRutihatAH samyak sahasrasya tE dvyagram vAcyam ahargaNaH kalibhujaH yAtAH ca tatparyayAH || 24 || nyAsaH ã 19350444582ravEH 49797813966 1269000000 candrasya 3724920000 agrAntaram 18081444582 | EtE bhAgahArAgrarASyOH apavartanam prayacchanti | vEdanavartuSUnyayamaiH [ 20694 ] apavartya sthApanA | 20694 EtaiH apavartitA ravikakShyA 2406389 | candrasya api 180000 |

Page 64: aryabati

agrAntaram apavartitam 873753 | EtaiH apavartitabhAgahArAgrAntararASibhiH kuTTAkAranyAyEna labdhaH rASiH guNayamAdripuShkarartuSarAMgAdrInduyamAH, aMkaiH api 2176563723 | "UnAgracchEdabhAjitE SESham" iti | ayam rASiH UnAgracchEdEna anEna 180000 bhaktaH SESham [3727] | [anEna] SEShENa adhikAgracchEdaH [ayam 2406389] guNitaH jAtaH saptOdadhiyamAMgAShTanandAShTaSaranandavasavaH, aMkaiH api 8958986247 | ayam rASiH apavartanEna anEna [20694 guNitaH jA]taH vasvindUdadhibhUtarandhrAgnIndurasayamAdrinandAgniSaradhRutayaH, aMkaiH api 185397261395418 | ayam Eva adhikAgrENa yutaH [viyadabhrakhakhA]bdhivasurudrarasAMgEndUdadhiSaradhRutayaH, aMkaiH api 185416611840000 | ayam rASiH dvicchEdAgraH | asya bhUdinaiH saha apavartita[khakakShyayA bhAgE kRutE ] ahargaNaH labhyatE | katham punar khakakShyAyAH bhUdinasya ca apavartanam ? ucyatE ã kakShyAbhiH grahAnayanE khakakShyAyAH ahargaNaH guNakAraH, svakakShyAbhUdinasaMvargaH bhAgahAraH iti khakakShyAyAH bhUdinAnAm ca apavartanEna viyadambaratithinandaiH labdham khakakShyAtaH kRutOdadhinagaSararAmAgnirasaguNEndavaH, aMkaiH api 136335744 | bhUdinEbhyaH api SarAbdhiyamAdrIndavaH, aMkaiH api 17245 | anEna bhUdinalabdhEna yathA svagrahakakShyA guNitA, ahargaNApavartitakhakakShyAbhyAsasya bhAgahArAH bhavanti | pUrvalikhitadvicchEdAgrarASiH apavartitakhakakShyAhargaNasaMvargaH iti ataH svabhAgahArAbhyAm vibhajya labdham sUryAcandramasOH yAtabhagaNAH | ravEH 3723, candrasya 49777 | yau atra SEShau tayOH maNDalaSEShau yathAkramENa nirdiShTau bhavataH | asmin Eva dvicchEdAgrE apavartitakhakakShyayA vibhaktE labdham ahargaNaH rasaviSvAH SatavargaguNitAH, aMkaiH api 1360000 | uddESakaH ã kakShyAkhyAtavidhikramENa gaNitau SEShau kalAnAm kramAt dvyaMgEShu abdhiSilImukhatrikanabhObhUtEndriyAShTyaH ravEH | candrasya AyutatADitAH kRutarasAH vasvagnayaH sUkShmakAH vAcyAH tadbhagaNAdayaH dinagaNaH dvyagram ca tAbhyAm tayOH || 25 || nyAsaH ã ravEH 16550354562 49797813966 candrasya api 2438640000 3724920000 atra kuTTAkArasya yugapat sampAdayitum aSakyatvAt pRuthak pRuthak kuTTAkArENa sUryAcandramasOH maNDalaSEShau apavartanIyau svacchEdAbhyAm "adhikAgrabhAgahAram chindyAt UnAgrabhAgahArENa" iti anEna kramENa ahargaNAnayanam | tat yathA ã ravEH SEShabhAgahArau apavartitau ShaDbhiH ã 2758392427 8299635661 EtAbhyAm apavartitaSEShabhAgahArAbhyAm kuTTAkAraH cintyatE | tatra bhAgaSESham ShaShTyA saMguNayya anEna Eva apavartitabhAgahArENa bhAgam hRutvA ravEH liptAH labhyantE, liptASEShaH ca atiricyatE | sa likhitaH Eva | tatra idam cintyatE ã saShTiH kEna guNitA liptASESham apanIya apavartitabhAgahArasya Suddham bhAgam dAsyati iti | Evam bhAgaSEShaH upalabhyatE | sa ca 7377318041 | athavA ShaShTiH kEna guNitA Ekam apanIya ShaDbhiH apavartitabhAgahArENa hRutA Suddham bhAgam dAsyati iti EkApanayanakuTTAkAram api AnIya tEna bhAgaSEShAnayanam liptAnayanam ca | EkarUpApanayanEna kuTTAkAraH bhAgalabdham ca ã 8161308400 [59] anEna kuTTAkArENa pUrvalikhitaH bhAgaSEShaH labhyatE | tataH punar api tEna bhAgaSEShENa triMSatA ca kuTTAkAraH kriyatE | triMSat kEna guNitA bhAgaSESham apa[nIya] ShaDbhiH apavartitabhAgahArasya Suddham bhAgam dAsyati iti rASiSEShaH upalabhyatE | sa ca 5502346520 | Evam punar api anEna kuTTAkAraH kriyatE | dvAdaSa kEna guNitA

Page 65: aryabati

rASiSESham apanIya tasya Eva ShaDbhiH apavartitabhAgahArasya Suddham bhAgam dAsyati iti maNDalaSEShaH upalabhyatE | sa ca 3225074097 | ayam apavartitabhAgahArabhAjyAbhyAm utpannaH iti ShaDbhiH guNitaH prAgupanyastOddESakamaNDalaSEShaH bhavati iti saH pUrvalikhitaH Eva | EkApanayanEna [kuTTAkAraH] bhAgalabdham ca 7607999356 | bhAgalabdhaiH pRutahk pRuthak rASibhAgaliptAnayanam | [ 11] Evam candrasya api SEShabhAgahArarASI kramENa AyutaguNitAShTOttaraSatEna apavartya sthApanA ã2258 3449 AbhyAm kramENa kuTTAkAraH pUrvavat | ShaShTyA ca bhAgaSEShaH labhyatE, sa ca 2222 | EkApanayanEna api kuTTAkAraH bhAgalabdham ca 1782 31 | punar api bhAgaSEShApanayanEna triMSatA ca kuTTAkAram kRutvA rASiSEShaH labhyatE | sa ca 304 | EkApanayanEna api kuTTAkAraH bhAgalabdham ca 115 1 | tataH punar api rASiSEShApanayanEna dvAdaSAnAm ca kuTTAkAram kRutvA maNDalaSEShaH labhyatE, sa ca 1175 | EkApanayanEna api kuTTAkAraH bhAgalabdham ca 2012 7 | atra ca AnItaH maNDalaSEShaH Eva aShTOttaraSatEna AyutaguNitEna abhyastaH prAgupanyastOddESakamaNDalaSEShaH bhavati "candrasya AyutatADitAH kRutarasAH" iti Adi pUrvalikhitA Eva | Evam maNDalaSEShau sUryAcandramasOH avagamya "adhikAgrabhAgahAram chindyAt UnAgrabhAgahArENa" iti anEna pUrvakramENa gatamaNDalAni ahargaNaH ca pUrvalikhitaH Eva | athavA yaH asau pUrvamaNDalaSESharASinA anEna kramENa AnItaH khakhaShaDghanEna guNitaH svakakShyAbhAgahArENa apahRutaH yathAvihitaliptASESharASiH iti ataH idam vicintya[tE ã khakha]ShaDghanaH kEna guNitaH sUryAcandramasOH pRuthak pRuthak abhihitaliptASESham apanIya svakakShyOktabhAgahArAbhyAm apahRutam pRuthak Suddham bhAgam prayacchati iti Evam kuTTAkArE kRutE sUryAcandramasOH pRuthak pRuthak gatamaNDalAni tayOH maNDalaSESharASI ca labhyEtE | tAni maNDalAni maNDalaSESharASI ca pUrvalikhitaH Eva | [ kakShyAvidhau tryagrakuTTAkAraH ] Evam tryagrakuTTAkAraH api vigaNyatE | tat yathA ã uddESakaH ã tigmAMSOH gaganAgnidasragaganam sUryAbdhirAmEShavaH rAmAMgAbdhiviyatkRuSAnudahanAH SEShaH smRutaH mANDalaH | indOH ambaraSUnyavEdagaganam rAmAbdhidasradvikam randhrAdryambarasaptabhUtayamalAH SEShaH gurOH ucyatE || vyOmAbhrAbdhiSarArthasaptagirayaH vasvaMkaShaTShaTkakA bhUtEndvaMkarasAgnidRuShTanicayaH kakShyAbhidhAnAt ayam | tryagrAhargaNamaNDalAni vidhiva[t vAcyAni] tatsaMkhyayA kuTTAkAravicitratA parigatA yadi aSmakOktakramAt || 26 || nyAsaH ã ravEH 330463534120230 472332265467510 candrasya 25707922430400 35330866200000 gurOH 3691566987755400 5602254071175000 atra EtayOH [ravicandrA]grayOH antaram vyOmAgnivasunavAShTaShaDrudrarasaSarabhUtAdri-kRutAmbarAgnayaH, aMkaiH api 304755611689830 | [bhAgahArAgrA]NAm sUnyAMkaSarayamavasudasrarasanavEndubhiH apavartanam, aMkaiH api 196282590 | anEna apavartitE ravEH navAShTAgnirasAmbarAbdhiyamAH, aMkaiH api 2406389; candrasya SUnyAmbarAkASaviyadaShTEndavaH, aMkaiH api 180000; agrAntaram apavartitam 1552637 | EtAbhyAm apavartitabhAgahArAbhyAm apavartitAgrAntarENa kuTTAkAraH labdhaH svarAMgAdrirAmAMgarasAdrirasavasulOkAH, aMkaiH api 3867663767 | ayam UnAgracchEdEna apavartitEna apahRutaH san aviSiShTaH svarAMgAdridahanAH 3767 | ayam apavartitAdhikAgrabhAgahArENa guNitaH bhUyaH ca apavartitEna SUnyAMkaSarayamavasudasrarasanavEndubhiH [guNitaH] adhikAgrENa yutaH jAtaH dvicchEdAgrarASiH

Page 66: aryabati

sUnyAmbarOdadhiviyadagniyamAkASaSaraSarAdriSUnyEndurasAmbarAMgAMkAdri-svarEndavaH, aMkaiH api 1779606107550230400 | asya dvicchEdAgrasya tRutIyacchEdAgrENa saha kuTTAkArE kriyamANE nivRuttakarmacchEdayOH abhyAsaH chEdaH bhavati yamarasEndumuniSarASvirasAdrijaladhiSara-munirUpadahanAdriSUnyAShTAmbaranavamunivasvaMgAShTayaH, aMkaiH api nyAsaH ã 16687908073175476257162000000 | atra upanyastatRutIyacchEdEna adhikAgracchEdasya bhAgaH tatra SUnyam avaSiShyatE | tat Eva SUnyam kuTTAkAraH iti pUrvaniShpannam dvicchEdAgram tryagram tat pUrvalikhitam Evam | tasya khakakShyOtpannayOjanAnAm Eva aMkarASinaH anEna AkASOdadhivasurUpaSikhiSarakRutam anulOkAMkaravibhAgaH 1293144531840 | labdham ahargaNaH SaravasurUpAMgAdriviSvAH 1376185 | Evam ayam kuTTAkAravidhiH vicintyamAnaH mahOdadhijalataraNavadapramEyaH iti viramyatE | [ EkApacayEna kuTTAkAralabdhI ] EtE grahakuTTAkArAH SlOkaiH api upanibadhyantE | tat yathA ã bhAskarAdiSarIrAya bhAskarAyutatEjasE | jagadutpattisaMhArahEtavE SambhavE namaH || 1 || kuTTAkAraH ca lAbhaH ca dvandvataH bhagaNAt itaH | nirdiSyatE kramAt atra tadvidAm prItayE mayA || 2 || [ sUryasya ] tigmAMSOH [nayana]nabhOrasAbdhinandAH [94602 ] tat labdham bhagaNabhavam navEShudasrAH [259] | rASInAm vasunagakham guNAH SivAH ca [113078] lAbhaH syAt SaraSaSinaH adrirAmasaMkhyA [3715] || 3 || rAmAdrinAganavabhUta[59873]samAMSakasya labdhaH [atra rudra]viyadaMkaSarAH [59011] pradiShTAH | laptaH adrivEdarasarUpamataMgagajaH [81647] adhaH rUpAMkadasrabhujagadvikanAgavEdAH [4828291] || 4 || EkAdrirandhrakharasAH tu [60971] vili[ptikAnAm sa~jjAtam Eva] guNakAram ataH atra labdham | SItAMSurandhrakRutabANaguNAgniShaTka- candrASvi[216335491]saMkhyam anu tasya ca tatparANAm || 5 || dasranAga[munivEdapayOdhirUpa 144782 m] atra guNakAram uSanti | rUpanandajaladhIndunagAMgadvidvinAgaviyadagni[30822671491]m adhaH ca || 6 || ShaDviMSatiH jaladhirandhra[9426]samAnasaMkhyaH j~jEyaH [pratatparabhavaH] guNakArarASiH | SItAMSurandhramanunandaSaSAMkadasra- vyOmAbdhiSUnyaravayaH [120402191491] khalu tatra labdham || 7 || EkaH Eva smRutaH chEdaH cakrAdInAm vivasvataH | pratatparAntamA[nAnAm] khAmbarEShumahIbhRutaH [7500] || 8 || [ candrasya ] SItaraSmi[bhagaNaiH] prakuTTitE saptarAmavasuShaTsvarAdrayaH [776837] | labdharASinicayaH vyavasthitaH puShkarAgnikRutanAgabAhavaH [28433] || 9 || rASitaH api rasadasratApasA vyOmavEdagaganASvinaH [2040726] guNaH | tatra labdhanicayaH vikathyatE rudravahnirasanandapannagAH [896311] || 10 || candrasUryagaganAbdhipAvakAH [340121 ] bhAgaSEShaguNakArasaMj~jitaH | bhUtabANaSaracandraku~jjarAH sAgarAmbunivahAH ca [4481555] labdhakaH || 11 || nAgabANaSivadasra[21158]sammitaH liptikAsu vigaNayya kIrtyatE | nandarudragirayaH aSvibhUdharAH [aShTayaH atra 16727119] gaNitEna labhyatE || 12 || vEdaviSvarasarUpa [16134] sammitam SItaraSmivikalAsamudbhavaH | bANarUpaguNaSakrapAvakAH bhUtaShaTkamunayaH [765314315] paraH smRutaH || 13 || tatparEShu dhRutibhUtaShaTkakAH [6518] nirdiSanti guNakArasaMkhyayA | RukShanandaSaSirAmaku~jjara- vyOmabANaSaradhArtavaH [18550831927] aparaH || 14 ||

Page 67: aryabati

tatparEShu parataH ca kIrtitAH rAmanandayamadasrakAH [2293] kramAt | rudrabANagiridasrasAgarAH bhUtaShaTkatithinandavikramAH [391565427511] || 15 || aMSAt Arabhya SItAMSOH pa~jca [5] pa~jca [5] guNaH paraH | chEdaH kalpyaH kramAt atra dantaSaila[732]samanvitaH || 16 || [ candrOccasya ] nandarShinAgAgarasAH rasAShTa- prAlEyaraSmyadri[718667879]samAnasaMkhyaH | indUcca[kasya guNakaH atra] bhacakradRuShTaH candrAMgalOkayamadasrayamAH ca [222361] labdhaH || 17 || abdhISu[dasrASvinabhaH yamEndu-] ShaTka[61202254]pramANaH guNakArarASiH | labdhaH adrilOkASvinagASvidasrAH [227237] rASikramAt atra vigaNyamANaH || 18 || vEdAShTabANAMgarasAH navAShTa- prAlEyaraSmi[18966584]kramasaMkhyayA uktaH | aMSakramAt agniyamAMgasUrya- SItAMSudasrAH [2112623] gaNitEna labdhaH || 19 || liptAgataH dantanabhOdrinAga- vyOmEShavaH [5087032] asmin guNakArarASiH | nakShatraShaTparvatanandarandhra- lOkAgni[33997627]saMkhyaH kathitaH atra labdhaH || 20 || viliptikAyAH SaSisaptadanta- kShONIdharAH [73271] syuH guNakArasaMkhyA | lOkAMgadiMnAgakRuSAnunandAH dasrAnvitAH [29381063] lAbham uSanti tajj~jAH || 21 || aShTAMgadhAtrIdhararAmananda[93768]- saMkhyAsamAnaH atra hi tatparOttham | tanmAtranandAgniSaSAMkarUpa- vyOmAMgabANASviyamAH ca [2256011395] labdhaH || 22 || pratatpa[rAyAH] kramaSaH abdhiSaila- vasvaMkaShaTkEndu[169874]samAnasaMkhyaH | labdhaH ca rudrAShTaSaSAMkalOka- SUnyEShudasrASviSarAbdhidasrAH [245225031811] || 23 || rASyAdInAm kramAt [atra chEdAH kalpyAH yathOktavat] | dvAdaSaH [12] ca tataH pa~jca [5] [pa~jca 5 yAvat tu] tatparam || 24 || [ candrapAtasya ] saptAdricandrAMganabhOMgabANa- dasrAMga[625606177]saMkhyam guNakAram AhuH | [lAbhaH ca pAtasya] gaNEShu samyak dasrASvaSUnyASvinavapramANaH [92072] || 25 || SItAMSuSUnyAbdhikRuSAnuShaTka- pa~jcEShurudram [115563401] pravadanti tajj~jAH | tricchidraSUnyAbdhinabhaH yamAH ca [204093] lAbhaH [atra] rASikramasamprabhUtaH || 26 || SItAMSusaptAMgakRuSAnuvEda- ShaTlOkadasrAH [23643671] guNakArabhUtAH | himAMSunandAMgayamEShusUryAH [1252691] lAbhaH anu bhAgakramasaMkhyayOktam || 27 || aShTEShuvasvinduShaDEkavEdAH [4161858] prOktAH kalAnAm guNakArasaMkhyAH | pa~jcAgnidasrAmbaralOkadasra- viSvaiH [13230235] samAnam pravadanti labdham || 28 || vEdAMkabhUbhRudyamasaptanAgAH [872794] rASiviliptAguNakArayuktyA | labdhaH kramENa atra nagAmbarAShTa- dasrAdrivEdAMgarasEndavaH [166472807] syuH || 29 || yaH tatparEbhyaH guNakArarASiH vasvaMgaShaTsaptakRuSAnavaH [37668] atra | labdhaH api saptAmbarabANa[sapta]- saptAmbarEndvagnikRuta[431077507]pramANaH || 30 || nandAgninandavasuShaTkaSaSAMka[168939]saMkhyam pratatparANAm pravadanti guNyam | EkAdribANAdrinavEShucandra- SUnyAmbarAShTI SaSinaH ca [116001597571] labdhaH || 31 || bhagaNAnAm dvika[2]cchEdaH rASInAm dvAdaSa [12] ucyatE | aMSAdinicayAnAm tu pa~jcakaH [5] kathyatE budhaiH || 32 || [bhaumasya] bhaumasya viSvArkadigaShTayaH [16101213] syuH bhaparyayANAm guNakArajAtaH | labdhaH atra saptAgnisamudralOka- dasra[23437] pramANam kathitam kramENa || 33 || nandAbdhiSUnyEShuSaSAMkadasra- vEdAgnayaH [34215049] asmin guNakAramAnam | rASikramAt lOkakRutAMgasapta- nandEShavaH [597643] labdhicayam niruktam || 34 || bhAgapramANam kRutaSUnyavEda-

Page 68: aryabati

nandEnduviSvam [1319404] pravadanti guNyam | labdhasya candrAMkakRuSAnucandra- cchidrAMga[691391]tulyA vihitA atra saMkhyA || 35 || [laiptaH tu] dasrAMkaSaSAMkalOka- ShaNNAgarUpANi [1863192] guNaH guNaj~jaiH | dRuShTA atra labdhiH tu SaSAMkalOka- [saptAmbarAShTEShu] gajEShu [58580731] tulyam || 36 || viliptikAnAm rasaShaTkadasra- pa~jcEShurUpANi [155266] guNaH pratItaH | lAbhaH SarArthAMgakRuSAnuSUnya- randhrASvinandadvika[292903655]tulyam AhuH || 37 || lOkAMgadasrAShTadhRuti[188263]pramANam guNyam kramAt tatparasaMkhyayA asmin | bANAgniShaTsaptanagAmbarAMka- bANAgniShaTsaptanagAmbarAMka- SUnyAgniSItAMSuyamAH ca [21309077635] labdhaH || 38 || dasrASvisaptAShTakRuta[48722]pramANam pratatparANAm nicayaH guNasya | rUpEShuShaTkAgninabhOSvivEda- vasvaShTaSUnyAgniguNAH ca [330884203651] labdhaH || 39 || maNDalAnAm gRuhANAm ca chEdaH dvAdaSakaH [12] smRutaH | pa~jca [5] pa~jca [5] parEShAm tu bhAgAdInAm iti sthitiH || 40 || [budhaSIghrOccasya ] aMgAdridasrakShiti[bhRudgajEShu- lOkASvi 23587276 saMkhyam SaSi]jasya guNyaH | bhaparyayANAm navasUryanAga- ShaDdasra[268129]saMkhyam kramaSaH ca labdhaH || 41 || rASikramE[Na aMka]SaSAMkanAga- ShaNNandanAgEShusamaH [5896819] guNaH syAt | saptAShTalOkAbdhinabhassanAga[804387]- nirdiShTasaMkhyaH vidhivat ca labdhaH || 42 || bhAgEShu vEdASvisamudrananda- bANAShTacandrAn [1859424] guNakAram AhuH | chidrAgnilOkAMkanabhaH aMgaSaila[7609339]- saMkhyApramANam khalu tatra labdham || 43 || siddham kalAnAm yamabANananda- vEdEShucandrAn [154952] guNakAram AhuH | lAbhaH SarAMkAMgarasAbdhiSUnya- vasvagni[38046695]saMkhyaH gaNakaiH niruktaH || 44 || rASiH viliptAguNakArasaMj~jaH dasrAdricandrAgnitithi[153172]pramANam | nandAdricandrAShTagirIShuShaTka- bhUtASvidasrA [2256578179] vidhinA atra labdhaH || 45 || uktaH guNaH tatparasaMkhyayA atra pUrNAMkasaMskAradhRutim [184890] vadanti | candrAMkaSUnyEShurasAbdhicandra- lOkAbdhilOkAShTi[163431465091]samaH ca lAbhaH || 46 || ShaTsaptadasrAShTanabhaH sarUpam [108276] pratatparANAm guNanA atha labdham | candrAMkavasvEShuShaDEkadasra- ShaTpa~jcadasrAbdhiSilOccayA arthAn [5742562165891] || 47 || viMSatiH [20] ca tathA ShaShtiH [60] chEdaH maNDalarASijaH | bhAgAdInAm kramAt pa~jca [5] pravadanti manIShiNaH || 48 || [ gurOH ] aShTau guNavyOmakRuSAnubhUta- SUnyAMgaSailA [76053038] guNajaH samUhaH | pa~jcEShubhUtAdrisudhAmayUkhAH [17555] labdhaH gurOH syAt bhagaNakramENa || 49 || vEdAdridasrAgniSarASvinAga- dasrA [28253274] guNaH rASividhAnadRuShTaH | labdhaH aMkatattvAShTanaga[78259]pramANaH nirucyatE asmin gaNitatprasiddhEH || 50 || nandAdrivasvaShTanabhaH adrivEdA [4708879] rASiH guNAkhyaH khalu bhAgajAtaH | bhUtAMkatigmAMSunavAgni[391295]tulyam lAbhapramANam pravadanti tajj~jAH || 51 || saptEnduSailAmbaralOkanAgAn [830717] liptAkramAt guNyam uSanti tajj~jAH | nandEndudhRutyabdhiSaSAMkavEdA [4141819] lAbhaH kalAnAm kathitaH vigaNya || 52 || viliptikAnAm SaSiShaTkanAgA dasrAShTaShaDbhiH [682861] guNakArajAtam | rUpAMkanandAdrinagASvivEda- SUnyASvinaH [204277991] asmin pravadanti labdham || 53 || dantAMganandAdrisudhAmayUkha[179632]- saMkhyaH guNaH ca atra hi tatparANAm | saptAmbarAdryaShTiyamAbdhidasrAn dantaiH samEtAn [3224216707] kathayanti labdham || 54 || EkAgnirAmEShudhRuti[185331]pramANam pratatparANAm guNajA atra labdham

Page 69: aryabati

| rUpAdriSItAMSunagAShTavEda- vyOmAMkatanmAtranavAMkacandrAH [199590487171] || 55 || maNDalAnAm ca rASInAm chEdaH dvAdaSakaH [12] smRutaH | bhAgaliptAdirASInAm chEdaH pa~jca Eva [5] kathyatE || 56 || [ SukraSIghrOccasya ] nandAbdhiSUnyAMgakRutAbhraSUnya- SailA [70046049] bhRugUccasya guNaH gaNAnAm | lAbhaH abdhirAmAdriSivAgni[311734]tulyaH saMkhyAvidhAnakramasaMkhyayA uktam || 57 || pakShEShuvEdAmbaracandraSaila- nAgAgnayaH [38710452] rASiguNaH pradiShTaH | labdhaH niSAnAthahutASAnAgni- SailAMgaSUnyASvisamaH [2067331] samUhaH || 58 || dasrApagAnAthaSilOccayEndu- [SarAbdhiShaT 6451742 saMkhya]samaH aMSaguNyaH | tanmAtrabhUtAMgarasAgnilOka- vyOmEndavaH [10336655] rASiH atha atra labdhaH || 59 || aMgAMgapakShOdadhicandraSakrA [1414266] rASiH kalAnAm guNakArajAtaH | [SaSAMka]lOkAMkaSaSAMkabANa- cchidrEShulOkEndu[135951931]samaH atra lAbhaH || 60 || aShTASvinAgAgnikRutAMga[643828]tulyam prAhuH guNAkhyam vikalAsu jAtam | labdhaH ca rUpAdrivivasvadagni- vEdAgniSItAMSunagAgnayaH [3713431271] syuH || 61 || saMkhyAkramAt tatpararASiguNyaH pakShAShTabhUbhRuddahanArka[123782]saMkhyaH | lOkAShTapakShAMkayamEShuShaTka- rAmAShTapakShAbdhi[42836529283]samaH atra lAbhaH || 62 || pratatparANAm guNakArarASiH aMgakShamAbhRudgaganAMka[9076]saMkhyaH | rUpEShuvasvaMgaShaDadripakSha- pa~jcAbdhinAgAn dhRutikam ca [188452766851] labdhaH || 63 || maNDalAnAm sarASInAm chEdaH dvAdaSakaH [12] smRutaH | SakrAripUjyabhAgAdEH pa~jca [5] pa~jca Eva [5] kathyatE || 64 || [ SanEH ] rudrASvi[bhUtAMganabhOgnirudrA 113065211] gu[NaH pradi]ShTaH bhagaNEShu tajj~jaiH ] tigmadyutEH AtmajalabdharASiH dasrAbhrabANAmbararAtrinAthAH [10502] || 65 || vEdAShTabhUtAMkakRuSAnurUpa- candrartavaH [61139584] asmin guNakArarASiH | rASikramAt labdhasamaH tu saMkhyaH saptAbdhicandrAShTarasA [68147] niruktAH || 66 || chidrAgnicandrAMgaSarAMkanAga- prAlEyaraSmi[18956139]prabhavaH guNAkhyaH | aMSAvadhEH agnirasAShTalOka- rAmartavaH [633863] lAbhabhavaH samUhaH || 67 || saptAbdhiSailOdadhiShaTkadasrAn [264747] dRuShTaH samUhaH guNakArajanmA | liptAkramAt atra vigaNyamAnaH rAmAMgarudrAgniSarAH [531163] ca lAbhaH || 68 || SITAMSudasrAmbararudranAgA [811021] rASiH viliptAprabhavaH guNasya | saptAShTanEtrAMkayamAMgasapta- nanda[97629287]pramANA vihitA atra labdhiH || 69 || nirdiSyatE tatpararASiguNyaH sUryAgniSUnyAMka[niSAdhinAthAH 190312] | lAbhaH adriSUnyEShu[SarAMga]bhUta- vEdAdrirAmAmRutasanmayUkhAH [1374565507] || 70 || pratatparANAm navaSUnyabANa- bhUtAShTacandrA [185509] guNanA atha lAbhaH | rudrASvivEdAMkasamudrapakSha- cchidrAgniSUnyam phaNibhRutsamEtam [80392494211] || 71 || catuShkaH [4] bhagaNacchEdaH rASInAm dvAdaSa Eva [12] ca | chEdaH kramENa pa~jca [5] uktaH saurasya lavataH sphuTaH || 72 || [ candrakEndrasya ] agnIShunandAgniSaSAMkasUrya- vEdAgnayaH [341213953] syuH bhagaNOtthaguNyaH | SItAMSukEndrasya guNAMkarUpa- rAmAShTalOkArka[12383193]samaH ca labdhaH || 73 || tadrASitaH rAmanabhaH adrisapta- dasrASvivasvadri[78227703]samaH guNaH syAt | labdhaH aSvinAgAmbarapannagAMga-

Page 70: aryabati

SUnyAbdhirAmA [34068082] gaNakaiH niruktaH || 74 || rAmAMgadasrAdribhujaMgacandra- ShaTkASvi[26187263]saMkhyaH aMSakajaH guNaH syAt | rUpAMgasaptEShuguNEndudasra- vEdAgni[342135761]saMkhyam pravadanti labdham || 75 || liptAgataH asmin guNakArarASiH vEdASvinAgAgninagAgnivEdAH [4373824[ | pa~jcEndurAmASviguNA[MganAga- nEtrAbdhi]lOkAH [3428632315] khalu tatra labdhaH || 76 || viliptikAnAm guNakArarASiH saptAgninAgAgniSaSAMka[13837]tulyaH | nandAdrinAgasvaraSUnyanAga- SUnyEShuShaT[650807879]tulyakam atra labdham || 77 || dRuShTaH guNaH tatpararASilabdhaH SUnyAShTanAgAgniravi[123880]pramANam | rudrAmbarAdryaMgakRutAgnirandhra- bANAMkavEdAH saguNAH ca [34959346011] labdhaH || 78 || pratatparANAm jinavahnidasra- SakrA [142324] guNaH tatra [tu] labdharASiH | rUpEShudasrAMkavasusvarASvi- nAgEShunAgAMkanabhaH jinAH ca [24098582789251] || 79 || chEdaH apavartakaH j~jEyaH rASInAm dvAdaSAtmakaH [12] | bhAgAdInAm kramAt chEdAH pa~jca [5] dRuShTAH kramAt budhaiH || 80 || [ adhidivasasya ] randhraSUnyEShudasrAdriShaTka[672509]tulyaH adhikaH guNaH | labdharASiH kramAt vyOm[saptAMa]AmbaradasrakAH [20670] || 81 || [ avamadivasasya ] candrAgnyambarasaptAbdhiyamaShaTkaH [6247031] avamaH guNaH | labdhaH api navavEdAdriSailarandhrANi [97749] kIrtyatE || 82 || [sUryApakramasya ] apakramasya saptAbdhipuShkarANi [347] guNaH kramAt | labdharASiH kramAt dRuShTaH [rUpavEda]niSAkaraH [141] || 83 || [ adhimAsasya ] yugAdhimAsaiH municandralOka- vyOmAmbarAMkaH dhRutayaH ca [18900317] dRuShTaH | guNyaH atra labdhaH api SarAShTaSUnya- navEndavaH [19085] asmin bhagaNEShu nityam || 84 || SItAMSurandhrAgninabhaHSivASvi- sUryaiH [122110391] samAnaH guNakArarASiH | lOkAbdhiShaNNandamunIndra[1479643]saMkhyaH labdhaH atra rASiH khalu rASijAtaH || 85 || rasAgnivasvabdhikRuSAnusapta- vEdASvinaH [24734836] syuH guNakArarASiH | rUpEShubhUtaikanavAMkanAgA [8991551] labdhaH kramENa aMSakakarmasiddhaH || 86 || vasvadrivEdEndragajAgni[3814478]saMkhyaH liptAsu dRuShTaH guNakArarASiH | nandEndunAgAdrinavaikalOka- nAga[83197819]pramANam pravadanti labdham || 87 || nandAbdhipa~jcASvimanu[142549]pramANam dRuShTaH viliptAguNakArasiddhiH | rudrAdrisaMskAraSarAMganAga- prAlEyaraSmim [186548711] pravadanti lAbham || 88 || saMkhyA [guNasya] api ca tatparANAm rasA nabhaH aMgAbdhikRuSAnucandrAH [134606] | lOkAShTaShaNNandakRuSAnudasra- cchidrAMgabANAH sadiSaH ca [10569239683] labdhaH || 89 || pratatparEbhyaH arkakRutAgninanda[93412]- rASiH niruktaH guNakArajAtaH | EkAgnibhUtAShTa[tribhUpa]nAga- vyOmAbhravEdAbdhi[440081638531]samaH atra lAbhaH || 90 || bhagaNAnAm sarASInAm dvAdaSa [12] Eva apavartakaH | pa~jca [5] pa~jca Eva [5] SEShANAm chEdaH asmin apavartanE || 91 || iti bhAskarasya kRutau AryabhaTatantrabhAShyE gaNitapAdaH samAptaH || KAlakriyApAdaH [ maMgalAcaraNam ] sUryEndukhAgnimarudapkShitidIkShitAkhyam mUrtyaShTakam sakalalOkahitArthabhAvam | yaH abhUt svayam hi karuNAtanuH apramEyaH tasmai namaH tribhuvanasthitayE SivAya || [ kAlavibhAgaH kShEtravibhAgaH ca ] atha gaNitAnantaram kAlakriyA prastUyatE | atha kaH kAlaH, kA vA kriyA? atra kEcit vadanti ã "kriyAvyatiriktaH kAlaH" | aparE ã "kriyA kAlaH" iti | kriyAvyatiriktaH astu kAlaH [kriyA vA], kim EtEna | asmAkam tu

Page 71: aryabati

sUryAcandramasOH yaH paraH viprakarShaH saH ardhamAsaH | yaH ca tayOH sannikarShaH sa mAsaH | Evam dvAdaSa mAsAH saMvatsaraH iti Adi kAlaH | kriyA vyApAraH | kAlasya kriyA kAlakriyA | kAlaparij~jAnArthA kriyA iti yAvat | sA ca kriyA gatiH | tayA kriyayA kAlaH j~jAyatE iti Etat pratipAdayiShyati | tat yathA ã varSham dvAdaSamAsAH triMSaddivasaH bhavEt sa mAsaH tu | ShaShTiH nADyaH divasaH ShaShTiH ca vinADikA nADI || 1 || varSham abdaH samAH saMvatsaraH iti paryAyAH | ayam varShaSabdaH napuMsakaliMgaH samAyAm vartatE | tasya varShasya pramANam dvAdaSa mAsAH | dvau ca daSa ca dvAdaSa | mAsAH saMvatsarasya SAkhAH | triMSaddivasaH bhavEt sa mAsaH tu | triMSat saMkhyA | divasAH dinAni ahAni iti paryAyAH | bhavEt syAt | sa yaH asau mAsaH abhihitaH saH trimSaddivasaH iti arthaH | ShaShTiH nADyaH divasaH | tasya divasasya Ekasya pramANam ShaShTiH nADyaH | nADyaH ghaTikAH | ShaShTiH ca vinADikA nADI | tasyAH nADyAH pramANam vinADyaH ShaShTiH | vinADyaH vighaTikAH | atra ucyatE ã "varSham dvAdaSa mAsAH" iti Adi na Arabdhavyam, lOkaprasiddhatvAt | sarvEShu Eva ayam nyAyaH lOkavEdaprasiddhyA aMgIkaraNIyaH | "varSham dvAdaSamAsAH" iti Adi vinA api lakShaNEna lOkaH jAnItE, tathA ca bhRutakEbhyaH bhuktavEtanam dadAti | yadi lOkaprasiddham api abhidhIyatE tadA atra bahu vaktavyam jAyatE | "nRuShi yOjanam", [gItikAí, 7] "scAMgulaH ghahastaH nA" [gItikAí, 8] iti atra yava-sarShapa-yUka-likShA-vAlAgra-ratharENu-trasarENusthUlasUkShmaparamANUnAm pramANam vaktavyam | trairASikE ca anEkajanapadavyavahArAtmikA paribhAShA vaktavyA | atha yadi api lOkaprasiddhiH aMgIkriyatE tathA api tu "vargAkSharANi vargE" [gItikAí, 2] iti atra vargAvargAkSharasvaranirUpaNam vaktavyam Eva | kutaH? lOkAprasiddhEH | [yadi Evam tadA] vyAkaraNE vargAvargAkShara[svaranirUpaNam anartha]kam | na ESha dOShaH | lOkaH pUrvAcAryAH abAhyaSAstrANAm praNEtAraH iti uktam | "vargAkSharANi vargE" [gItikAí, 2] iti atra vargAvargAkSharasvaranirUpaNAyAm vyAkaraNam abAhyam SAstram | "gurvakSharANi ShaShTiH vinADikA" [kAlakriyAí, 2] iti atra gurvakSharANAm lakShaNam vaktavyam | yadi "varSham dvAdaSa mAsAH" iti Adi granthaH na ArabhyatE tadA Etat sarvam lOkaprasiddhyA sEtsyati | tasmAt apratyAyanam Eva astu | na ESha dOShaH | anArabhyamANAyAm asyAm paribhAShAyAm sAvanasya Eva mAnasya EtE bhEdAH syuH na sauracAndranAkShatrANAm, yasmAt sAvanam Eva Ekam mAnam lOkaprasiddham, na sauracAndranAkShatrANi | tat sarvEShu Eva mAnEShu iyam Eva paribhAShA yathA syAt iti [sUtram Arabdhavyam] | anyathA hi "ravimAsEbhyaH adhikAH tu yE cAndrAH" [kAlakriyAí, 6] iti atra ravibhagaNAnAm dvAdaSa guNakAraH na labhyEta, "SaSidivasAH vij~jEyAH bhUdivasOnAH tithipralayAH" [kAlakriyAí, 6] iti atra SaSidivasAnAm triMSatkaH guNakAraH na labhyEta, "ShaShTiH nADyaH divasaH" iti atra api hOrASAstrAvirOdhEna ShaShTiH nADyaH parikalpitAH | anyathA hi icchayA vibhAgaH divasasya SakyatE parikalpayitum | icchayA vibhAgE parikalpyamAnE kaH punar hOrASAstravirOdhaH? ucyatE ã AdyantarASyOrudayapramANam dvau dvau muhUrtau niyatam pradiShTau | iti atra dvinADikaH muhUrtaH vyAkhyAyatE | sA ca nADikA divasasya ShaShTibhAgaH iti | anyathA parikalpyamAnE ayam arthaH anyathA syAt | katham punar divasasya ShaShTibhAgaH sAdhyatE iti atra abhidhIyatE ã atra kEcit bruvatE ã "suvarNarajatatAmrANAm anyatamam pAtram ardhavRuttAkAram ShaShTipalapAnIyAdhArakam pUrakam nisrAvakam vA

Page 72: aryabati

ghaTikE" iti | na ESha niyamaH | yAvat palAni ShaShTiH pAnIyam prasravati ApUryatE vA, tAvatA nADikAkAlaH iti | prAj~jAH tu na Evam iti manyantE | katham tarhi? ahOrAtraprasrutasya pAnIyasya ShaShTibhAgaH ghaTikApramANaH iti sthUlaH kalpaH, sUkShmaH tu samAyAmavanau nirdiShTAkArasya SaMkOH ghaTikAcchAyAm aMkayitvA ghaTikA sAdhyatE, ghaTikAchidram ca chAyAkAlavaSAt uktyA yOjayitavyam || 1 || gurvakSharANi ShaShTiH vinADikA ArkShI ShaT Eva vA prANAH | Evam kAlavibhAgaH kShEtravibhAgaH tathA bhagaNAt || 2 || gurvakSharANi ShaShTiH vinADikA ArkShI | gurUNi ca tAni akSharANi ca gurvakSharANi, ShaShTiH vinADikA ArkShI | yAvatA kAlEna ShaShTiH gurvakSharANi paThitAni tAvAn kAlaH vinADIsaMj~jitaH | "gurvakSharANi ShaShTiH vinADikA" iti anEna sarvEShAm Eva saurasAvananAkShatracAndrANAm mAnAnAm vinADikAkAlatulyatAyAm prasaktAyAm tadviShayanirUpaNArtham Aha ã ArkShI | katamA vinADikA gurvakSharANi ShaShTiH? ArkShI, na SEShAH | RukShANi nakShatrANi | nakShatraSabdEna nAkShatram mAnam parigRuhyatE | RukShANAm ayam kAlaH ArkShaH | ayam ca kAlaH vinADikAbhidhIyamAnaH strItvam pratipadyatE iti strIliMganirdESEna vinADikA iti uktam | ShaT Eva vA prANAH, prANAH ucchvAsAH, ArkShyavinADikAyAH pramANam | ArkShyam ca mAnam bhacakrabhramaNakAlam | yataH Aha ã "prANEna Eti kalAm bham" [gItikAí, 6] iti | ucchvAsakAlEna bhacakram kalAm paryEti, RukShacakram iti arthaH | atra ArkShI vinADikA ShaT vA prANAH [tulyAH] | ArkShIbhiH vinADikAbhiH [daSabhiH] EkAMSakaH | ataH jyOtiScakrasambandhinaH prANAH liptAsaMkhyAH iti prANaiH jyAdikarma pravartatE | anyathA hi "[pha cha] kalArdhajyAH" [giItikAí, 12] iti uktatvAt prANaiH jyAgrahaNam na prApnOti | anyat ca ã sAmAnyEna Eva "ShaT vA prANAH vinADikA" it ucyamAnE sarvamAnAnAm Eva vinADikAkAlasya tulyatAprasaMgaH | avaSiShTAnAm mAnAnAm vinADikAyAH pramANam nADikAyAH ShaShTibhAgaH Eva | na tasyAH vinADikAyAH avayavapramANAbhidhAnam kriyatE, prayOjanAbhAvAt | gurvakSharEShu madhyamavRuttigrahaNam | "gurvakSharANi ShaShTiH" iti atra madhyamAyAm vRuttau ShaShTiH gurvakSharANi vinADikAkAlaH iti vaktavyam | anyathA hi tisRuShu api vRuttiShu aviSEShENa grahaNam prApnOti | tat yathA ã drutAyAm vRuttau ShaShTiH gurvakSharANi alpEna kAlEna paThyantE, bilambitAyAm mahatA kAlEna iti, madhyamAyAm punar na alpEna, na mahatA kAlEna | tat tarhi madhyamavRuttigrahaNam kartavyam | katham anucyamAnam avagamyatE? lOkaprasiddhEH | tat yathA ã lOkE anirdiShTEShu kAryEShu madhyamaprAptiH | Evam atra api ã "mAsAntE pakShasya antE sa hi AkASE dESE svam miSram vakram kAntam vRuttam pUrNam candram sattvAt rAtrau tE kShutkShAma prAdantE SvEtaH prAjyaH krUraH tasmAt vA antE harmyasya antaH saMsuptasya EkAntE kartavyA" | EtAni ShaShTiH gurvakSharANi vinADikAkAlaH | ShaT Eva vA prANAH | prANAH ucchvAsAH | tE vA ShaT, tasyAH Eva arkShyavinADikAyAH kAlaH | atra api svasthasya aSrAntasya nIrujasya yOginaH prANAH parigRuhyantE | atra api svasthaH na mahatA kAlEna ucchvasiti | Evam [a]SrAntaH api | yOgI na punar vyAnavaSAn mahatA kAlEna ucchvasiti | atra truTi-truTyavayavAdayaH kAlAvayavAH kasmAt na ucyantE? Evam manyantE ã taiH vyavahAraH na asti iti | vyavahArArtham ca kAlAvayavagrahaNam iti | Evam kAlavibhAgaH | Evam varShamAsadivasaghaTikAprANAH kAlavibhAgaH | kim artham idam abhidhIyatE ã "Evam kAlavibhAgaH" iti | nanu ca kAlavibhAgaH nirdiShTaH | Evam tasya nirdiShTasya grahaNam "Evam kAlavibhAgaH" iti | asya anabhidhAnAt SakyatE j~jAtum yathA aprapa~jcitapramANaH kAlavibhAgaH iti | na ESha dOShaH | "Evam

Page 73: aryabati

kAlavibhAgaH" EvaMprakAraH kAlavibhAgaH iti arthaH | prakArArthE tu vyAkhyAyamAnE anyE api kAlavibhAgAH parigRuhItAH bhavanti | tat yathA ã pa~jcasaMvatsarAH yugam, dvAdaSamAsAH saMvatsaraH, dvau mAsau RutuH tE ca vasanta-grIShma-varShA-Sarad-hEmanta-SiSirAkhyAH, Rututrayam ayanam, mAsArdham pakShaH SuklaH kRuShNaH ca, divasarAtricaturbhAgaH yAmaH, dvinADikaH muhUrtaH, iti Evam Adi | kShEtravibhAgaH tathA bhagaNAt | kShEtram bhagOlaH | tasya kShEtrasya vibhAgaH | tathA tEna Eva prakArENa | yathA kAlasya vibhAgaH, kShEtrasya api bhagaNAt | kAlasya varShAt prabhRuti vibhAgaH uktaH, kShEtrasya tu bhagaNAt prabhRuti pravRuttEH | tat yathA ã dvAdaSarASayaH bhagaNaH, rASiH triMSat bhAgAH, ShaShTiH liptA bhAgaH, ShaShTiH viliptA liptA, ShaShTiH tatparA viliptA iti IdRuSaH | uddESakaH ã bhagaNaH rASiH bhAgaH kalA ca vikalA ca tatparA ca Eva | kShEtrasya EtAH saMj~jAH kAlavibhAgEna tulyAH syuH || [dviyOgaparij~jAnam] dviyOgaparij~jAnAya AryApUrvArdham Aha ã bhagaNAH dvayOH dvayOH yE viSEShaSEShAH yugE dviyOgAH tE | bhagaNAH nirdiShTAH Eva grahANAm gItikAsu | dvayOH dvayOH iti vIpsAgrahaNam tryAdinivRuttyartham | yE viSEShaSEShAH, dvayOH dvayOH grahayOH bhagaNAnAm yE viSEShaSEShAH bhagaNAH tAvantaH tayOH yugE dviyOgAH babhUvuH bhaviShyanti vA | atra dvayOH dvayOH bhagaNaviSEShAH Eva tayOH yOgAH iti katham avasIyatE, na punar tayOH abhyAsaH yOgaH vA? ucyatE | tat yathA ã dvau aSvau ca parimaNDalArOhE parikalpitau | tatra Ekasya kakShyA ShaShTiH dhanuShAm, aparasya triMSat | tau pa~jcadaNDagatI | mahati maNDalE yAvat maNDalacaturbhAgam gacchati tAvat alpE maNDalE ardham gacchati | yAvat mahati maNDalE ardham gacchati tAvat sakalam alpamaNdalam gacchati | Evam yAvat mahati maNDalE EkaH parAvartaH tAvat alpE maNDalE parAvartadvayam, tAvati ca tayOH EkaH yOgaH | Evam grahEShu api yOjyam | yujyatE Etat yadi grahAH samagatayaH | samagatayaH grahAH iti pratipAdayiShyati | uddESakaH ã gurOH aMgArakasya ca yugE kiyantaH yOgAH iti | labdham yOgAH gagana[jala]darasayamAgnirandhraSaSAMkAH [1932600] | Evam sarvEShAm api | kaH punar atra dviyOgAnAm viniyOgaH? ucyatE | yadi caturyugAhargaNEna iShTagrahayOH dviyOgAH labhyantE, [tarhi] kaliyAtAhargaNEna kiyantaH iti labdham samatikrAntAH dviyOgAH | SESham gatagantavyam kRutvA yugadviyOgaiH vibhajEt | labdham gatagantavyadivasA iti EkaH viniyOgaH | [SESham ShaShTyA saMguNya yugadviyOgaiH vibhajEt labdham ghaTyAdi |] yadi caturyugAhargaNEna iShTagrahayOH dviyOgAH labhyantE [tarhi] kaliyAtAhargaNEna kiyantaH iti labdham samatikrAntAH dviyOgAH | SEShE dvAdaSAdiguNitE rAsyAdilabdhiH | taiH dviyOgarASyAdibhiH mandagatigrahaH yuktaH SIghragatigrahaH bhavati | SIghragatiH ca dviyOgarASyAdihInaH mandagatiH bhavati iti aparaH viniyOgaH | dviyOgaiH ca rASyAdIn AnIya tayOH api bhagaNasamAsEna api bhagaNasamAsagatabhagaNarASyAdIn vidhAya "antarayuktam hInam" [gaNitaí, 24] iti anEna Ekatra kShipEt Ekatra viSOdhayEt, kShiptaviSOdhitayOH ardham tayOH gatabhagaNarASibhAgaliptAH iti anyaH viniyOgaH | kuTTAkAraviniyOgaH tu pradarSitaH Eva iti | [yugE vyatIpAtasaMkhyA] vyatIpAtaj~jAnAya AryApaScArdham Aha ã raviSaSinakShatragaNAH sammiSrAH ca vyatIpAtAH || 3 || nakShatrANAm gaNAH nakShatragaNAH | nakShatrANi aSvinyAdIni | raviH ca SaSI ca raviSaSI | raviSaSinaH nakShatragaNAH candrAdityabhagaNAH iti yAvat | tE ca

Page 74: aryabati

rasadahanaSikhiguNaSailAkASayamartavaH [62073336] | EtE vyatIpAtAH | sammiSrAH ca vyatIpAtAH | sammiSrAH EkIkRutAH | kEna saMmiSrAH? anyasya aSrutatvAt, raviSaSibhagaNAH nakShatragaNaiH Eva | tE Eva vyatIpAtAH dviguNitAH iti arthaH | tE ca dviSailarasartumanukRutaravayaH [124146672] | atha Etau vyatIpAtau abhihitau dvAdaSaShaDrASyAtmakau | atra idam praShTavyam ã [kim idam] vyatIpAtayOH udAharaNam AhOsvit lakShaNam iti? yadi idam udAharaNam tadA sarvam iShTam sEtsyati, tat astu udAharaNam iti | tat yathA ã candrAdityau sphuTIkRutau yadi Ekatra dvAdaSarASayaH tadA vyatIpAtaH | nanu ca lOkE dvAdaSarASikaH vaidhRutaH iti prasiddham ? na EShaH dOShaH | saMj~jAkRutaH bhEdaH na phalam prati, yasmAt vyatIpAtasya vaidhRutasya ca tulyam phalam bhagavadbhiH gargAdibhiH upadiShTam | tau Eva sUryAcandramasau sphuTau Ekatra yadi ShaDrASayaH tadA api vyatIpAtaH | atha vyatIpAtasya atItaiShyaparij~jAnArtham trairASikam ã yadi sUryAcandramasOH sphuTabhuktisamAsEna ShaShTighaTikAH labhyantE, [tadA] anEna atItaiShyENa kiyatya iti labhdam ghaTikAH vighaTikAH ca | athavA atItaiShyavyatIpAtakAlikau sUryAcandramasau j~jAtum icchati, tadA atItaiShyENa saha trairASikam ã yadi sUryAcandramasOH sphuTabhuktisamAsEna sUryabhuktiH candrabhuktiH vA labhyatE, [tadA] anEna atItaiShyasUryAcandramasOH bhuktisamAsEna kim iti bhuktiH labhyatE | tEna rahitau sahitau sUryAcandramasau vyatIpAtakAlikau | Evam sthUlA vyatIpAtabhuktiH | yathA sUkShmA bhavati tathA pradarSyatE | uktam ca ã nAnAyanE vyatIpAtaH tulyApakramayOH tayOH | uddESaH tasya cakrArdham vikShEpam ca adhikOnakam || [mahAbhAskarIyam, 4.36 ] iti | sUryAcandramasau nAnAyanE tulyApakramau yadA bhavataH tadA vyatIpAtaH, candrasya vikShEpasahitaH rahitaH vA apakramaH | asmin kila vyatIpAtayOgE kShIrataruSAkhAvacchEdE vigatakShIratA || 3 || [ yugE grahOccanIcabhagaNAH ] uccanIcaparivartaj~jAnArtham Aha ã svOccabhagaNAH svabhagaNaiH viSEShitAH svOccanIcaparivartAH | svOccabhagaNAH svabhagaNaiH viSEShitAH | svakIyam uccam svOccam, tasya svOccasya bhagaNAH svOccabhagaNAH | atra grahANAm uccadvayam, mandOccam SIghrOccam ca | atra katarat uccam parigRuhyatE? SIghrOccam iti Aha | mandOccasya yadi api gatiH abhyupagatA tathA api yugabhagaNasya vyavahAraH na asti iti SIghrOccabhagaNAH Eva parigRuhyantE | svabhagaNaiH viSEShitAH svOccanIcaparivartAH | uccabhagaNAnAm svabhagaNAnAm ca yaH viSEShaH sa uccanIcaparivartaH | yasmAt nairaMSyAt yAvat nairaMSyam tAvat udayAstamayavakrAnuvakrAH bhavanti iti uccaparivartaH parikalpitaH | yE niraMSadvayAntarE divasAH tE parivartasya divasAH | parivartAH grahAH ca yugAdau mEShAditaH pravRuttAH | mInAntE SIghrabhagaNaparisamAptiH | grahabhOgAdhikaH SIghrabhOgaH parikalpitaH | uccanIcaparivartAH | uccaparivartAH nIcaparivartAH ca tAvantaH Eva, yasmAt Ekasmin niraMSadvayAntarEShu grahasya uccanIcaprAptI saMbhavataH | atha kaH punar uccaH, kaH vA nIcaH iti? yatra grahAH sUkShmAH lakShyantE karNasya mahattvAt sa AkASapradESaH uccasaMj~jitaH | yatra asau Eva grahaH mahAbimbaH lakShyatE karNasya alpatvAt sa AkASapradESaH nIcasaMj~jitaH iti | atha parivartaiH api uccam kEndram vA AnIyatE | katham? yadi caturyugAhargaNEna EtE uccanIcaparivartAH labhyantE, tadA kaliyAtAhargaNEna kiyantaH iti labdham

Page 75: aryabati

samatikrAntAH parivartAH, SEShE dvAdaSA[diguNitE] rASyAdikaH parivartabhOgaH | parivartabhOgarahitaH grahaH grahasahitaH vA parivartabhOgaH uccabhOgaH | uccabhOgasahitaH parivartabhOgaH [parivartabhOgarahitaH vA uccabhOgaH ] grahabhOgaH | parivartabhOgaH Eva kEndrabhOgaH | anyat ca dviyOgAbhihitEna samAnam | atha "bhagaNAH dvayOH dvayOH yE viSEShaSEShAH yugE dviyOgAH tE" [kAlakriyAí, 3] iti asyAm Eva kArikAyAm nanu gataH ayam arthaH kim atra abhidhIyatE? uccanIcaparivartasaMj~jArtham ayam ArambhaH | tatra dviyOgamAtram Eva pratipAditam | atha ca tat dvayOH dvayOH grahayOH bhagaNaviSEShaH iti abhihitaH | na uccagrahabhagaNaviSEShaH iti [ pRuthak uktiH ] | [aSvayujAdyAH gurvabdAH ] guruvarShanirUpaNAya Aha ã gurubhagaNAH rASiguNAH aSvayujAdyAH gurOH abdAH || 4 || gurubhagaNAH rASiguNAH | gurOH bhagaNAH gurubhagaNAH, bRuhaspatibhagaNAH iti yAvat | rASiguNAH dvAdaSaguNAH iti yAvat | aSvayujAdyAH gurOH abdAH | aSvayuk abdaH, Adau bhavati [iti] AdyaH, aSvayuk AdyaH yEShAm tE aSvayujAdyAH | gurOH abdAH gurOH saMvatsarAH iti arthaH | tE ca aSvayuk-kArtika-mArgaSIrSha-pauSha-mAgha-phAlguna-caitra-vaiSAkha-jyEShTha-AShADha-SrAvaNa-prauShThapadAkhyAH | atra trairASikam ã yadi caturyugAhargaNEna EtE gurOH abdAH vasuvasurasAkASamunidahanakRutAH [4370688] [labhyantE, tadA] kaliyAtAhargaNEna kiyantaH iti | labdhAH samatikrAntAH samAH | labdhAsu samAsu dvAdaSabhaktE, SEShAH aSvayujAdyAH samAH | katham idam vij~jAyatE aSvayujAdyAH samAH iti ? ucyatE ã "aSvayujAdyAH gurOH abdAH" iti vacanAt | nanu tat Eva vacanam asmAbhiH cOditam parihAraH api asmAbhiH ucyatE | yasmAt yugAdau aSvinyAm amarapatigururudayaSikhariSikharamadhirUDhaH tasmAt aSvayujAdyAH gurOH samAH | uktam ca ã yasmin udEti nakShatrE pravAsOpagataH aMgirAH | saMvatsaraH tadRukShAdiH bArhaspatyaH pragaNyatE || iti | atha vasuvasurasAkASamunidahanakRutasaMkhyaiH [4370688] trairASikEna bRuhaspatiH api AnIyatE | katham? yadi caturyugAhargaNEna vasuvasvAdayaH bRuhaspatirASayaH labhyantE, [tadA] kaliyAtAhargaNEna kiyantaH iti labdhAH rASayaH | SEShE triMSadAdiguNitE bhAgaliptA[dayaH] | Evam idam arthAt Apannam bhavati | yE samatikrAntAH gurOH rASayaH tE samatikrAntAH gurOH aSvayujAdyAH saMvatsarAH, SEShE ca vartamAnaH iti | atha vasuvasvAdayaH gurOH saMvatsarAH iti abhidhIyantE | nanu ca taiH yugasaMvatsaraiH tulyaiH bhavitavyam? na iti Aha | yE yugasaMvatsarAH tE sauryENa mAnEna dRuShTAH, am ca yE gurOH abdAH tE gurumAnEna | ttat Eva yugam sauryENa anumIyamAnam gaganajaladabindumE[gha]yamahutASakRuta [4320000] saMkhyam | tat Eva bArhaspatyEna vasuvasvAdi [4370688] saMkhyam | bArhaspatyAbdam bRuhaspatEH rASibhOgaH iti na sauryabArhaspatyau tulyau iti || 4 || [ sauracAndrasAvananAkShatramAnAni ] saura-cAndra-sAvana-nAkShatramAnapradarSanArtham Aha ã ravibhagaNAH ravyabdAH raviSaSiyOgAH bhavanti SaSimAsAH | ravibhUyOgAH divasAH bhAvartAH ca api nAkShatrAH || 5 || ravibhagaNAH ravyabdAH | ravEH bhagaNAH, ravibhagaNAH, ravyabdAH, ravivarShANi iti yAvat | yE Eva ravibhagaNAH tE Eva ravyabdAH | tathA idam anuktam api gamyatE ravirASi-bhAga-liptA ravimAsa-divasa-nADyaH iti | yasmAt dvAdaSarASayaH bhagaNaH, triMSadbhAgA rASiH, bhAgaShaShTyavayavaH liptA, ShaDrASayaH ayanam uttaram dakShiNam ca makarakulIrAditaH iti | katham idam avasIyatE makarakulIrAditaH iti na punar dhaniShThAdEH ASlEShArdhAt iti, yasmAt uktam ã ardhASlEShAt SraviShThAdEH pravRuttE

Page 76: aryabati

dakShiNOttarE | kShEmasasyasubhikShAkhyE tu ayanE gharmatEjasaH || iti | atra ucyatE ã SrutyOH bhinnavAkyatA | SakyatE Eva tat vaktum, adRuShTArthatvAt | "SrutyarthAnuShThAnaphalasya sarvaSAkhApratyayam Ekam karma" iti | SrutismRutyOH punar bhEdE yA ca smRutiH pratyakShAviruddhA sA parigRuhyatE | iyam asmAkam smRutiH pratyakShAvyabhicAriNI, yataH pratyakShENa Eva uttaradakShiNapravRuttiH makarakarkaTAditaH Eva upalakShyatE | katham? yasmAt dhanuShaH antE makarAdisthitE vidhvastASEShadhvAntasaMghAtE bhagavati bhAskarE dinamadhyaMgatE sarvamadhyAhnacchAyAbhyaH mahatI madhyAhnacchAyA lakShyatE | sA ca kramENa apacIyamAnA makarAditaH Eva, na SraviShThAdEH | yat ca karkaTAdau sarvamadhyAhnacchAyAbhyaH svalpIyasI madhyAhnacchAyA, sA ca kramENa upacIyamAnA karkaTAditaH Eva, na aSlEShArdhAt iti ataH pratyakShasiddham ayanam | athavA ayam anyArthaparaH Eva granthaH | karkaTAdEH dakShiNAyanam makarAdEH ca uttarAyaNam iti Etasya abhyupagamAt Eva ucyatE ã yadA bhavagAn bhAskaraH ardhASlEShAt dakShiNam mArgam pravartatE punar vasvOH caturthAMSadim [arthAt karkaTAdim] parityajyatE tadA kShEmasasyasubhikShAH bhavanti | yadA ca makarAdim parityajya SraviShThAdEH uttaram [mArgam] pratipadyatE tadA ca tatphalArthatvam iti | atha ayam vivasvAn katham Evam pravartatE iti? ucyatE ã grahANAm dvayI gatiH, saMkhyAnugatA autpAtikI ca | yadA autpAtikI gatiH Evam prakArA bhavati tadA kShEmasasyasubhikShAkhyE ayanE [bhavataH] | yadA punar karkaTamakarAdim aprAptvA Eva dakShiNOttarapravRuttinivRuttI bhavataH tadA akShEmA asasyA asubhikShA iti Etat pradarSayati | api atra aviditaparamArthAH rOmakAH paThanti ã vasudaivAdisArpArdhAt ayanam munayaH jaguH | mRugakarkyAditaH dRuShTam katham tat hi gatEH vinA || iti AdigranthEna | kShudravidrAvaNOpanyAsakramENa yugabhagaNAn AhuH ã tasmAt atra viyadrudrakRutanandadhRutIH (1894110) yugam | bhagaNAn saptaviSvAkhyAnAdityAntyOtkramAt kramAt || iti | atra katham idam ghaTatE yadi utkramENa kramAt vA punar vasvOH mEShAdEH api dakShiNAyanam pravartatE na karkaTAdau Eva? tathA ca varShARutuH mEShAdEH pravartEta [makarAdEH] vasantaH | tathA ca kAlaviparyAsaH prasajyEta | Evam ca SrutyarthaH na anuShThitaH bhavati | "vasantE yajEta", caitravaiSAkhau vasantaH, "madhuH ca mAdhavaH ca vAsantikau RutU" [taittirIyasaMhitA, 4.4.11] | tathA ca "Saradi vAjapEyEna yajEt", aSvayukkArtikau Sarat, "iShaH ca UrjaH ca SAradau RutU" [taittirIyasaMhitA, 4.4.11] iti | idam ca jyOtiShAm ayanam aMgam vEdasya | tasmAt na ayanasya gatiH | makarakarkaTAditaH ayanam iti | sarvasiddhAntaguruH AcAryalATadEvaH Aha ã makarAdau udagayanam dakShiNam ayanam ca candrabhavanAdau | iti | RutuniScayAya Aha ã RutavaH SiSira-vasanta-grIShma-ghanAgama-Sarad-himAgamanAH | makarAt rASidvayagatadinakarabhOgasthitisamAnAH || iti | anyat ca ã apakramavRuddhiH dhanuH mithunAntE Eva iti | rAtridivasayOH mahatI vRuddhiH makarakarkaTAdau Eva, na anyataH Eva iti | pratyakShasiddham idam iti | ataH ayanayugabhagaNaparikalpanA mudhA | atha idam praShTavyam ã sphuTagatyA parigahyantE AhOsvit madhyamagatyA iti | yadi madhyamagatyA, [tadA] yAni sauryamAnAbhihitAni prayOjanAni tAni madhyamagatyA prApnuvanti, sphuTagatyA cEShyantE | kAni punar tAni prayOjanAni iti? ucyatE ã vAyOH mUrcchanam abhrANAm utpattiH cakShuShOH balam | SItOShNavarShaprAptiH ca prasAdaH salisasya ca ||

Page 77: aryabati

sattvAnAm madalAbhAH syuH ArtavaH ca api yOShitAm | phalapuShpOdgamam ca Eva patrAMkuravirOhaNam || ayanAnA[m RutUnAm] ca muhUrtAnAm ca darSanam | parivEShaparIdhAnam paridhInAm tathA Eva ca || gandharvanagarANAm ca tathA indradhanuShAm api | ulkAnAm aSanInAm ca sandhyayOH vidyutAm tathA || bhUrathAbhraninAdAnAm dhiShNyAnAm patanasya ca | jyOtiShAm varNabhEdasya grahANAm cEShTitasya ca || agnEH auShNyasya SaktyOH ca vilayasya udbhavasya ca | sauram mAnam vijAnIyAt pravartakanivartakam || iti Adi prayOjanAni | yadi sphuTagatyA tat EtAni prayOjanAni parigRuhItAni bhavanti, idam tu na siddhyati adhikAvamAnAm grahaNam | yasmAt adhikAvamAnAm grahaNam madhyamEna mAnEna | atha katham sphuTArtham vacanam madhyamagatipratipattayE bhaviShyati | atha madhyamagatipratipattayE sphuTArtham katham iti | na EShaH dOShaH | "Salyartham kulyAH praNIyantE, tAbhyaH ca pAnIyam pIyatE, tAsu ca upaspRuSyatE" [aShTAdhyAyI, 1.1.22 pAta~jjalabhAShyam] iti siddham | Etat ubhayagrahaNAt ubhayam atra parigRuhyatE iti madhyamagatyA sphuTagatyA ca | madhyamagatyA adhikAvamAnAm grahaNam siddham, sphuTagatyA ca saMhitAkArAbhihitAni prayOjanAni | raviSaSiyOgAH bhavanti SaSimAsAH | ravEH SaSinaH ca yOgAH raviSaSiyOgAH | bhavanti SaSimAsAH | yE yugE raviSaSiyOgAH abhihitAH tE SaSimAsAH | tE ca prAg yathA siddhyanti tathA vyAkhyAtam | SaSimAsaiH SaSidivasaghaTikAH vyAkhyAtAH | SaSimAsEna kAni punar prayOjanAni? darSam ca paurNamAsam ca tathEjyAdyAH kriyA bhuvi | parvANAm ca parij~jAnam tithInAm pratyayaH tathA || prAbalyam auShadhInAm ca rasAnAm vyaktiH Eva ca | pUraNam hInatA ca indOH tathA Eva lavaNAmbhasaH || garbhANAm jIvanam ca api tathA api ayanam Eva ca | rAhOH AgamanaprAptiH [ca] aindavam mAnam ASritAH || Evam AdIni prayOjanAni | ravibhUyOgAH divasAH | ravEH bhuvaH ca yOgAH ravibhUyOgAH | yE yugE ravibhUyOgAH tE yugE bhUdivasAH | bhUdivasaH nAma ravEH ardhOdayAt prabhRuti punar ardhOdayam iti | sAvanaH divasaH bhUdivasaH iti ucyatE | rOmakaiH sa Eva bhUdivasaH ravyudayaH iti saMj~jitaH | kAni punar sAvanamAnasya prayOjanAni? yaj~jakAlaparij~janam yaj~jEShu savanAni ca | vrataH dIkShaNakAlaH ca cUDOpanayanAni ca || AyuShAm ca api nirlEkhA prayOgANAm ca vRuddhayaH | grahacAraparij~jAnam AdESagamanAni ca | yAni ca api Evam AdIni saMkhyOddiShTAni tAni vai | sAvanEna Eva mAnEna gaNyantE iti niScayaH || EtAni prayOjanAni | bhAvartAH ca api nAkShatrAH | bhAnAm AvartAH bhAvartAH, bhacakrabhramaNAni | tat ca bhacakram kim AdiH iti Etat vicAryam | yadi mEShAdiH syAt [tadA] mEShAdisthE savitari savitRubhacakrAdyOH yugapat udayaH, dvitIyaH punar anuditE Eva savitari bhacakrAdyudayaH, na ca bhacakrAdidvayOdayAntarE ShaShTiH nADyaH | tathA ca "prANEna iti kalAm bham" [gItikAí, 6] iti cakraliptAnAm ahOrAtraghaTikApramANaliptAnAm ca tulyatA na upapadyatE, yasmAt apUrNE Eva ahOrAtrE bhacakrAdiH udEti | yadA punar AdityOdayaH bhacakrAdiH parigRuhyatE tadA ahOrAtraprANAH svadESarASyudayaprANatulyAH | tE ca khakhaShaDghanatulyAH | bhacakraliptAH ca tAvatyaH iti Etat upapannam | anyat ca ã udayalagnavidhiH sUryAt Eva pravartatE, audayikAt ca ravEH | sa cEShTakAlE svAbhIShTakAlAditya[rASEH vicArya]mANaH yAvat punar udayaH iti tAvat na antaram vidadhAti | tasmAt ravyudayaH Eva bhacakrAdiH, vyavahAraprasiddhyartham | yadi Evam grahabhuktarASayaH ravyAkrAntarASipradESAt Eva prApnuvanti? na EShaH dOShaH, "budhAhnyajArkOdayAt ca laMkAyAm" [gItikAí, 4] iti EShAm

Page 78: aryabati

ajAdinirUpaNAt | kubhagaNAH ca yugAdyantayOH ajArkOdayAt Eva pratiparisamAptAH iti tEShAm ca ajAditA siddhA | tE Eva yugabhacakrAvartAH nAkShatradivasAH bhUdivasAH iti, divasagrahaNAnuvartanAt | kE punar tE bhAvartAH? yE kubhagaNAH, "ku MiSibuNlRuShkhRu" [1582237500] iti gItikAsu [gItikAí, 3] uktAH | katham EtE kubhagaNAH bhAvartAH iti uktAH? bhacakraprativaddhAni nakShatrANi | tasya pravahAkShEpAt aparAm diSam AsAdayanti | nakShatrANi bhuvam svagatyA prAMmukham bhramantIm iva paSyanti iti anayA gatyA bhuvaH bhagaNAnirdESAH | tEna uktam ã "bhAvartAH ca api nAkShatrAH" iti | anyE punar "kva AvartAH ca api nAkShatrAH" iti paThanti | tEShA pAThAt Eva hi sarvam upapannam | atha anyE punar anyathA varNayanti ã ddarSAt darSaH cAndraH triMSat divasAH tu sAvanaH mAsaH | sauryaH arkarASibhOgaH nAkShatraH ca indumaNDalakam || [lATadEvasya kRutitaH] darSAt darSaH cAndraH iti sUryAcandramasOH yaH paraH sannikarShaH sa darSaSabdEna ucyatE, sa ca tayOH yOgaH | "raviSaSiyOgAH bhavanti SaSimAsAH" iti tulyam lakShaNam | triMSat divasAH tu sAvanaH mAsaH iti Etat api "ravyudayAH triMSat " iti tulyam | sauryaH arkarASibhOgaH iti "ravibhagaNAH ravyabdAH", "ravEH rASayaH api ravimAsAH" iti Etat api tulyam lakShaNam | "nAkShatram ca indumaNDalakam" iti indOH maNDalam nAkShatraH mAsaH iti | tatra pratyaham yaH candrabhOgaH sa tanmAsAvayavaH iti | nakShatrANi api vibhajyantE | tat yathA ã yaH candrabhagaNasya triMSadbhAgaH sa nAkShatraH divasaH | Evam navanakShatradaSabhAgaH nAkShatraH divasaH iti Etat abhinnam lakShaNam | asmAkam AcAryENa svatantrAntarAviruddhaprakriyApratipAdanArtham idam uktam "bhAvartAH ca api nAkShatrAH" iti | kA ca svatantrAntaraprakriyA? "prANEna Eti kalAm bham" [gItikAí, 6] iti, prANEna kalAm bham gacchati iti jyOtiScakraliptAnAm bhAvartaprANAnAm ca tulyatvE jyAdayaH vidhayaH siddhyantE, na anyathA iti iyam prakriyA | yEShAm ca "nAkShatram ca indumaNDalakam" iti lakShaNam, taiH saMhitAkArAbhihitaprayOjanasiddhyartham uktam | atra EkEna lakShaNEna prayOjanasya aparigrahAt lakShaNadvayam idam iShyatE | katham? tatra AvRuttiH EkaSEShaH iti, bhAvartaSabdasya EkaSEShavyAkhyAnAt bhAvartAH ca bhAvartAH ca, bhAvartAH | bhAni jyOtIMShi aSvinyAdIni | tEShAm AvartAH bhAvartAH, bhaparyayAH iti arthaH | paryayaH ca nakShatrANAm candraviShayaH Eva parigRuhyatE, lOkavyavahArAt | lOkaH hi candrAkrAntanakShatraiH Eva vyavaharati | athavA anyArtham prakRutam anyArtham api bhavati, "SAlyartham kulyAH praNIyantE, tAsu ca upaspRuSyatE" [aShTAdhyAyI, 1.1.22, pAta~jjalamahAbhAShyam] iti | athavA "bhAvartaH ca nAkShatraH" iti EkavacanEna siddhE "bhAvartAH ca nAkShatrAH" iti bahuvacananirdESam kurvan AcAryaH j~jApayati nAkShatrasya anEkalakShaNam iti | athavA cakAraH atra prayuktaH, na tEna atra kaScit arthaH sAdhyatE, atha ca prayuktEna manyAmahE nAkShatrasya anEkam lakShaNam iti | tat ca anEkam lakShaNam yathA vyavasthitam tathA vyAkhyAtam iti ataH lakShaNadvayam api svasiddhAntasiddham | atha nAkShatrasya mAnasya kAni prayOjanAni? saMvatsarANAm mAsAnAm RutUnAm parvaNAm tathA | ayanAnAm ca sarvEShAm samAptipratipattayaH || SubhASubham ca lOkAnAm mAnam unmAnam Eva vA | iti EvamAdIni prayOjanAni | atha iyam uktiH vAgvAgurA kShudravidrAvaNaparA nAkShatramAnapradarSitaprayOjanaiH lakShyatE "saMvatsarANAm mAsAnAm RutUnAm" iti | saMvatsarANAm tAvat pratipacchEdanimittam nAkShatram

Page 79: aryabati

[na] bhavati, yataH saMvatsaraH SAstrE caitraSuklAdEH pravartatE | sa ca caitraSuklAdiH cAndrENa upalakShyatE | saMhitAkArANAm ca bRuhaspaticArE yaH saMvatsaraH bRuhaspatEH nakShatrOdayAt pravartatE ã yasmin udEti nakShatrE pravAsOpagataH aMgirAH | iti | mAsAnAm api na bhavati | yasmin kRuttikAbhiH yutaH candramAH, asmin mAsE ardhamAsE ca iti kArtikaH mAsaH | sa candranakShatrayOgaviSEShaH cAndraH mAnaviSEShaH | RutUnAm ayanAnAm [ca j~jAnam] sauryENa mAnEna iti pradarsitam Eva asmAbhiH | tasmAt Etat na nAkShatramAnam | yaiH "nAkShatram ca indumaNDalakam" iti asya anuvartanAt "bhAvartAH ca nAkShatrAH" iti asya SabdArthavyAkhyAnE naikaSEShabahuvacananirdESaH [kRutaH] "ca"-SabdAt iti budhaiH Eva viditaparamArthaiH mukham AyAsitam | tasmAt asmAkam AcAryENa atIndriyArthadarSinA abhihitam AcAryAryabhaTEna tat Eva nAkShatramAnam | tasmAt "iyam uktiH vagvAgurA kShudravidrAvaNaparA nAkShatramAnapradarSitaprayOjanaiH lakShyatE" iti suShThu uktam | atha EtAni saurya-sAvana-cAndra-nAkShatrANi mAnAni madhyamagatyA pratipAditAni | tatprayOjanArtham sphuTagatyA pratipattavyAni iti pradiShTam | AcAryalATadEvEna tu sphuTagatyA Eva pratipAditAni ã darSAt darSaH cAndraH triMSat divasAH tu sAvanaH mAsaH | iti AdigranthEna iti | atra ca ayam praSnaH ã "avamAdhimAsakaiH vinA dyugaNam" iti | yAtavarShANi mAsIkRutya vartamAnamAsaiH saMyOjya trairASikam ã yadi yugaravimAsaiH yugacAndramAsAH labhyantE, [tadA] EtaiH [raviH] mAsaiH kiyantaH cAndramAsAH iti, labdham cAndramAsAH | tE triMSadguNAH vartamAnatithiyuktAH kAryAH | tataH trairASikam ã yadi yugacAndradivasaiH yugAhargaNaH labhyatE [tadA] EtaiH cAndradivasaiH kim iti, ahargaNaH labhyatE | tatra EkaH prakShEpaH | atha kaH ca asau EkaH prakShEpaH? ucyatE ã yaH asau labhyatE ahargaNaH sa atItaH | SEShaH vartamAnaH | vartamAnEna ahargaNaH bhavati iti EkaH prakShEpaH | "tEna divAkarODupau" iti Etat uttaratra vakShyatE | tAbhyAm sphuTaparvadarSanam iti | candrAdityAbhyAm vinA sphuTatithyAnayanam | tat yathA ã "[yadi] yugAhargaNEna candravarShANi vasumunigiriyamaviShayakRutavEda [4452778] tulyAni labhyantE, tadA anEna iShTAhargaNEna kiyanti iti varShANi labhyantE | SEShE dvAdaSA[di]guNitE mAsa-divasa-ghaTikA-vighaTikAH ca labhyantE | Evam madhyamA tithiH bhavati | atha SaSyuccanIcaparivartaiH trairASikam ã yadi yugAhargaNEna SaSyuccanIcaparivartAH labhyantE, [tadA] anEna iShTAhargaNEna kiyantaH iti, atItAH parivartAH labhyantE | SEShE dvAdaSAdiguNitE rASyAdayaH labhyantE | trirASirahitam SaSikEndram | tataH phalam SaSibhuktiH ca AnIyatE | phalasya dvAdaSabhiH bhAgE nADyaH vinADyaH ca labhyantE | tAvat madhyamatithau yathAnyAyEna RuNam dhanam vA kartavyam | sUryAnayanArtham trairASikam ã yadi yugAhargaNEna vasumunigiriyamadahanEndu[132778]tulyAni adhikavarShANi labhyantE, tadA kaliyAtAhargaNEna kiyantaH iti, varSha-mAsa-divasa-ghaTikAH labhyantE | pratirASitamadhyamatithivarShAdibhyaH tE SOdhyAH SESham ravivarShAdayaH | tEbhyaH mAsadvayam [2] ca aShTAdaSa [18] ca divasAn apanIya ravikEndram bhavati | tEna phalAnayanam bhaktyAnayanam ca | phalasya dvAdaSabhiH bhAgE labdhAH nADyaH vinADyaH ca | tithau Eva RuNadhanavyatyAsam kuryAt | atha kim iti RuNadhanavyatyAsaH kriyatE? ucyatE ã sUryasya yat RuNam tat tithEH upacayaH, dhanam yat tat apacayaH iti | Evam tithiH niShpannA bhavati | tataH idam kriyatE ã yadi madhyamabhuktyantarENa ShaShTiH nADyaH labhyantE, [tadA] sphuTagatyantarENa kiyatya iti, gatyantaranADyaH upalabhyantE | tAbhiH trairASikam ã yadi EtAbhiH gatyantaranADikAbhiH ShaShTiH nADyaH

Page 80: aryabati

labhyantE, [tadA] anEna tithiSEShENa kiyatya iti tithinADyaH vinADyaH ca labhyantE | athavA trairASikadvayam bhaMktvA idam karma kriyatE | madhyamabhuktyantarENa tithiSESham guNayitvA sphuTabhuktyantarENa bhAgasiddham ghaTikAvighaTikAH ca | katham punar trairASikadvayam bhinnam? ucyatE ã yadi madhyamabhuktyantarENa ShaShTiH nADyaH labhyantE [tadA] sphuTabhuktyantarENa kiyatya iti Ekam trairASikam | punar ã labdhEna phalEna yadi ShaShTiH nADyaH, [tadA] anEna tithiSEShENa kiyatya iti | yaH pUrvatrairASikE guNakAraH sa iha arthAt bhAgahAraH iti | atha dESAntaraviSEShENa ca akShaviSEShENa ca yat phalam upajAyatE tat api yuktyA yOjayitavyam iti || 5 || [ adhimAsAvamadinAni] adhimAsAvamaparij~jAnAya Aha ã adhimAsakAH yugE tE ravimAsEbhyaH adhikAH tu yE cAndrAH | SaSidivasAH vij~jEyAH bhUdivasOnAH tithipralayAH || 6 || yE ravimAsEbhyaH adhikAH cAndramAsAH tE yugE yugE adhimAsAH bhavanti, yE ca bhUdivasOnAH SaSidivasAH tE yugE tithipralayAH | pralayaH vinASaH | tithInAm pralayAH tithipralayAH | avamarAtrANi iti arthaH | Evam bruvatA Etat pradarSitam bhavati ã sauryacAndrAntaram adhimAsabhOgaH, sAvamam sAvanam cAndram mAnam iti | adhikAvamayOH madhyamagatyA upacayaH iti uktam | yadi sphuTagatyA syAt tadA dvitIyAyAm pravRuttAyAm pratipat tRutIyA [ni]vRuttipravRuttI na staH | adhimAsAvamaiH kim nirvartyatE? ahargaNaH iti Aha | na Etat asti, vinA api adhimAsAvamaiH ahargaNasya nirvartitatvAt | na EShaH dOShaH, upAyAntaratvAt | adhimAsAvamaiH vinA ahargaNasya sAdhanam pradarSitam | yEna ca adhimAsAvamaiH ahargaNaH labhyatE sa upAyaH pradarSayitavyaH | na Etat asti, EkOpAyatvAt | sa ca ayam ca EkaH upAyaH | katham EkOpAyatA? yE cAndramAsAH tE sAdhikAH tEShAm sAdhikatvAt sAdhikaH Eva mAsarASiH labhyatE | punar api ca bhUdivasAnAm rahitAvamatvAt trairASikEna rahitAvamaH ahargaNaH labhyatE | atha kaScit laghUkaraNArthI guNakArAt bhAgahAram apanayEt tasya SEShaguNitE labdham pratirASitaguNyE [kShipEt] | yadi bhAgahArAt avaSiShyatE tatra SEShaguNitE labdham guNyAt pratirASitAt apanIyam iti EShaH gaNitanyAyaH | atha atra guNakArAdhikatvAt mAsAH kShipyantE bhAgahArAdhikatvAt divasAH apacIyantE iti EkOpAyatA | tasmAt na arthaH anayA kArikayA, tathApi lOkavyavahArArtham adhimAsAvamAnAm upadESaH kartavyaH | lOkaH ca adhimAsAvamaiH vyavaharati | uktam ca ã "karaNAdhiShThitam adhimAsakam kuryAt", "triSatam sacatuShpa~jcASa[tam a]hOrAtrANAm karma sAMvatsaraH" iti | adhimAsArtham trairASikam ã yadi yugavarShaiH mAsaiH vA yugAdhimAsakAH labhyantE, tataH yAtavarShAdibhiH kiyantaH iti adhimAsakalabdhiH | Evam Eva avamAnAm cAndradivasaiH iti | atra ca ayam praSnaH ã "tEna divAkarODupau" iti ahargaNEna vinA candrAdityAnayanam | tat yathA ã yAtavarShEShu dvAdaSaguNitEShu gatamAsAn kShipEt | tataH triMSadguNitEShu divasAn prakShipya trairASikam ã yadi pUrNaviyadambarajaladharapayOdharayamaSaraviShayEShucandraiH [1555200000] yugasauradivasaiH yugAdhimAsakAH labhyantE, tataH EtaiH divasaiH kiyantaH iti, labhdam adhimAsakAH | SEShE kShEpaH ucyatE ã yadi bhUdivasatulyEna avamaSEShENa yugAdhimAsatulyaH upacayaH adhimAsakaSEShasya labhyatE, tadA anEna avamaSEShENa kiyAn iti | yat labdham tat adhimAsakaSEShE prakShipya yugacAndramAsaiH rasarAmAgnigutASanatrikRutatriviShayaiH [5343336] bhAgalabdham bhAgAH, ShaShTiguNitE liptAH | triMSaguNAdhikayutam divasarASim kRutvA trairASikam ã yadi yugacAndradinaiH yugAvamadinAni labhyantE, tataH

Page 81: aryabati

EtaiH kim iti labhdam avamaH | SESham ShaShTyA saMguNya bhUdivasaiH pUrNAmbaraSaranagaSaSirandhramunigiriviShayarUpaiH [1577917500] vibhajEt, labdham ghaTikAH | atha kim artham adhikAvamaSEShayOH SaSimAsabhUdivasaiH bhAgaH hriyatE? ucyatE ã yaH asau adhimAsaSEShaH sa cAndramAsAvayavaH | ataH tEna sacchEdEna trairASikam ã yadi yugaSaSimAsaiH sUryabhagaNAH labhyantE, tataH anEna SaSimAsAvayavEna kiyantaH iti | tatra SaSimAsAvayavacchEdEna saha ravibhagaNEna apavartanam ã ravibhagaNAnAm ravibhagaNabhAgEna EkaH guNakAraH, chEdasya tAvat bhAgEna ShaShTiSatatrayam | tatra bhagaNEShu bhAgam na prayacchati iti dvAdaSa triMSat ca guNakAraH | tatra ShaShTiSatatrayabhAgEna rUpam, tAvat bhAgEna Eva chEdasya api rUpam Eva | SaSimAsAH Eva kEvalAH bhAgahArAH iti | avamaSEShaH api bhUdinAvayavaH iti trairASikam ã yadi bhUdinaiH cAndradivasAH labhyantE, tataH anEna bhUdivasAvayavEna cAndradivasacchEdEna kim iti | tatra guNakArabhAgahArayOH tulyatvAt nASaH | SEShE ShaShTiguNE bhUdivasabhaktE ghaTikAH iti | atha yAtavarShANi bhagaNAH, mAsAH rASayaH, dinAni bhAgAH iti parikalpya avamaSEShalabdhaghaTikAH ca liptAH | EbhyaH adhikaSEShalabdham viSOdhayEt | SESham madhyamasUryaH | tEbhyaH Eva trayOdaSaguNitEbhyaH adhikaSEShaphalam viSOdhayEt | SESham madhyamacandraH | adhimAsakaiH api avamAH AnIyantE | tat yathA ã abhIShTavarShANi dinIkRutya trairASikam ã [yadi] yugasUryadivasaiH yugAdhimAsakAH labhyantE, tataH EtaiH abhIShTasUryadivasaiH kiyantaH iti, adhimAsakAH samatikrAntAH labhyantE, vartamAnasya ca SEShaH | tat Etat trairASikam ã yadi yugAdhimAsaiH yugAvamarAtrA[Ni] labhyantE tataH EtaiH adhimAsakaiH abhIShTaiH kiyantaH iti gaNitanyAyEna savarNIkRutya yugAvamaiH guNayEt | athavA abhIShTAdhimAsarASim aMSarASim ca pRuthak pRuthak yugAvamaiH saMguNayya aMSarASim yugasUryadivasaiH vibhajya labhdam upari kShiptvA yugAdhimAsakaiH bhAgalabdham abhIShTakAlAvamAH | athavA trairASikadvayam bhaMktvA api AnIyantE ã yadi yugasUryadivasaiH adhimAsakAH labhyantE, tataH abhIShTadivasaiH kiyantaH iti Ekam trairASikam | tataH punar api ã yadi yugAdhimAsakaiH yugAvamAH labhyantE, tataH trairAsikanyAyaviracitarASyutpannAdhimAsakaiH kiyantaH iti | tatra pUrvatrairASikE yugAdhimAsakaH guNakAraH dvitIyatrairASikE bhAgahAraH | ataH guNakArabhAgahArayOH tulyatvAt naShTayOH abhIShTadivasAnAm yugAvamaH guNakAraH, yugasauryadivasaH bhAgahAraH, labdham abhIShTAvamAH | abhIShTAvamaiH api adhimAsakAH AnIyantE | abhIShTavarShamAsEShu tat utpannAdhimAsakAn prakShipya triMSatA saMguNayya trairASikadvayam kriyatE ã yadi yugaSaSidivasaiH yugAvamAH labhyantE tataH abhIShTaSaSidivasaiH kiyantaH iti avamAH | Evam Ekam trairAsikam | punar ã yadi yugAvamaiH yugAdhimAsakAH labhyantE tataH abhIShTAvamaiH pUrvatrairASikaviracitaiH kiyantaH iti, adhimAsakAH labhyantE | tatra pUrvatrairASikE yugAvamAH guNakAraH, iha bhAgahAraH | ataH guNakArabhAgahArayOH tulyatvAt naShTayOH yugaSaSidivasaH bhAgahAraH, yugAdhimAsakaH guNakAraH, phalam abhIShTAdhimAsakAH | pUrvavat vA pRuthak pRuthak trairASikEna api karaNIyam | atha adhimAsakaiH abhIShTagrahAH api AnIyantE | tat yathA ã yadi yugAdhimAsakaiH abhIShTagrahabhagaNAH labhyantE, tadA iShTAdhimAsakaiH kiyantaH iti | adhimAsapatanakAlAvadhEH abhIShTagrahabhagaNAdayaH labhyantE | asau Eva abhIShTakAlikaH kriyatE | katham? adhimAsaka[SEShENa] abhIShTagrahabhagaNAn saMguNayya adhimAsakaiH guNitaSaSidivasaiH

Page 82: aryabati

vibhajEt | tatra bhagaNAdayaH labhyantE, [tE] pUrvalabdhAdhimAsakagrahabhagaNEShu yOjyantE tadA avamarAtrapatanakAlAvadhEH bhavati | tataH punar api avamarAtraSESham ShaShTyA saMguNayya SaSidivasaiH Eva vibhajEt | labdham ghaTikAH | tataH ã yadi ShaShTighaTikAbhiH abhIShTagrahabhuktiH labhyatE, [tadA] AbhiH ghaTikAbhiH kim iti | labdham pUrvasthApitE grahE dadyAt, abhIShTadivasasya udayakAlAvadhEH [grahaH] bhavati | atha avamaiH api ã yadi yugA[vamaiH abhIShTagrahabhagaNAH] labhyantE tataH yAtAvamaiH kiyantaH iti | avamarAtraparisamAptikAlAvadhEH abhIShTagrahabhagaNAdayaH labhyantE, tataH iShTadivasaudayikaH kriyatE | katham? avamarAtraSEShENa abhIShTagrahabhagaNAn saMguNayya yugAvamabhUdivasasaMvargENa vibhajEt | labdham bhagaNAdayaH | tAn pUrvalabdhabhagaNAdiShu kShipEt | audayikaH grahaH bhavati | atra ayam praSnaH ã avamaiH yaH adhikamAsAn avamAni ca yaH karOti adhikamAsaiHJ| tAbhyAm vA graham iShTam tasya aham SiShyatAm yAmi || 1 || iti| adhimAsAvamaSEShAbhyAm sUryAcandramasOH Anayanam uktam | idAnIm avamaSEShAt Eva sarvagrahAnayanam abhidhAsyatE | tat yathA ã yugAvamam ShaShTyA apavartya sthApanA ã 418043 | atha AdityAnayanE tAvat EtE apavartitAvamAH kEna guNitAH apavartitAdityabhagaNAn apanIya tat apavartitabhUdinAnAm tu Suddham bhAgam dadyuH iti kuTTAkAraH kriyatE | tatra labdham kuTTAkAraH saptEndurasAdrivasavaH, aMkaiH api 87617 | anEna avamaSESham saMguNayya apavartitabhUdinaiH Eva vibhajEt | SESham tatra ravEH maNDalaSEShaH | EtEna AdityAnayanam vyAkhyAtam | uddESakaH ã ShaTsaptabANEnduSarAdriSUnyadasrapramANaH avamajAtaSEShaH | EtEna SEShaH ravimaNDalAnAm vAcyaH vivasvAn ca kalAntasaMkhyam || 2 || avamaSEShaH 20751576 | labdham ravEH maNDalaSEShaH 49665, raviH ca 2 | 24 | 58 | candrasya api kuTTAkArAnayanam pUrvavat Eva | apavartitAvamAH kEna guNitAH apavartitacandrabhagaNAn apanIyA apavartita[bhU]dinAnAm Suddham bhAgam prayacchati iti kuTTAkAranyAyEna labdham kuTTAkAraH 2119236 | uddiShTAvamaSEShENa candrAnayanam | athavA madhyamAt sUryAt sahayAtabhagaNaiH liptIkRutya trairASikam ã yadi yugaraviliptAbhiH yugaSaSibhagaNAH labhyantE, [tadA] EtAbhiH yAtaraviliptAbhiH kiyantaH iti | labdham bhagaNAH, SEShE dvAdaSAdiguNitE madhyamaH candraH labhyatE | athavA khakhaShaDghanEna yadA yugaraviliptAH apavartitAH bhavanti [tadA] ravibhagaNAH bhAgahAraH, SaSibhagaNAH yAtaraviliptAnAm guNakAraH, phalam madhyamacandraliptAH | Evam anEna nyAyana candrAt abhIShTagrahAt vA iShTagrahaH AnIyatE | katham? nirj~jAtagrahayAtaliptAnAm abhIShTagrahabhagaNAH guNakAraH nirj~jAtagrahayugaliptAH bhagaNAH vA bhAgahAraH, phalam [bhagaNAH] liptAH [vA] | atra ayam praSnaH ã savituH SaSinam karOti yaH SaSinaH sthititaH tArakagrahAn | asmatsiddhAntavarjitAt kAlaj~japravaraH sa ucyatE || 3 || iti || 6 || [ mAnuShapitRudEvavarShapramANAni ] mAnuShapitRudEvAnAm varShapramANanirUpaNAya Aha ã ravivarSham mAnuShyam tat api triMSadguNam bhavati pitryam | pitryam dvAdaSaguNitam divyam varSham vinirdiShTam || 7 || ravivarSham, ravEH varSham ravivarSham | ravivarShasya ca pramANam abhihitam ã "ravibhagaNAH ravyabdAH" [kAlakriyAí, 5] iti | ravEH bhagaNabhOgaH mAnuShANAm varSham | yat Eva ravEH varSham tat Eva mAnuShANAm varSham iti | tat api triMSadguNam bhavati pitryam | tat mAnuShyam varSham triMSadguNitam pitryam varSham bhavati, yasmAt

Page 83: aryabati

mAsaH tEShAm ahOrAtram | uktam ca ã "SaSimAsArdham pitaraH" [kAlakriyAí, 17] iti | pitryam dvAdaSaguNitam divyam varSham vinirdiShTam | piTrNAm yat varSham tat dvAdaSaguNitam Ekam varSham dEvAnAm, yasmAt pitryam varSham mAsaH dEvAnAm | yathAkramENa EkatriMSatShaShTiSatatraya[guNam] ca [ravivarSham] manujapitRudEvAnAm [varShANi] || 7 || [yugamAnam brahmadinapramANam ca] caturyugabrahmadinaj~jApanArtham Aha ã divyam varShasahasram grahasAmAnyam yugam dviShaTkaguNam | aShTOttaram sahasram brAhmaH divasaH grahayugAnAm || 8 || yat Etat divyam varSham tat dvAdaSabhiH sahasrENa guNitam grahasAmAnyam yugam | grahANAm sAmAnyam grahasAmAnyam | kim tat? yugam | yasmAt sarvE grahAH sahaSIghrOccaiH yugapat mInamEShasandhau bhavanti, tasmAt yugam grahasAmAnyam | tat ca viyadambarAkASaSUnyayamarAmavEdAH [4320000] | Etat Eva kRuta-trEtA-dvApara-kalivarShANAm pramANam | asmAkam tu yugapAdAH sarvE Eva ca tulyakAlAH | paurANikaiH tu bhinnakAlAH vyAkhyAtAH ã catvAri AhuH sahasrANi varShANAm yat kRutam yugam | tasya tAvat SatI sandhyA sandhyAMSaH ca tathAvidhaH || itarEShu sasandhyEShu sasandhyAMSEShu ca triShu | EkApAyEna vartantE sahasrANi SatAni ca || [manusmRutiH, 1.69-70] iti | kRutapramANam viyadambarAkASavasuyamamunicandrAH [1728000] | trEtApramANam viyadambarAkASarasanavArkAH [1296000] | dvAparapramANam viyadambarAkASavEdarasavasavaH [864000] | kalipramANam viyadambarAkASayamarAmavEdAH [432000] | samAsitAni viyadambarAkASaSUnyayamarAmavEdAH [4320000]| kim punar atra yuktam ã purANakAraiH yathA bhinnapramANAni kRutAdIni vyAkhyAtAni tathA pratipattum, AhOsvit yathA asmAkam AcAryENa pratipAditAni samapramANAni iti? yathA asmAkam prasiddhAni tathA iti Aha | yadi purANaprakriyAprasiddhAni yugapAdapramANAni parigRuhyantAm, tadA kaliyugAdau grahAH mInamEShasandhau yugapat madhyamagatyA na syuH | katham iti ucyatE | yugapAdAnAm trayANAm EkatrapramANam viyadambarAkASAShTavasuvasurAmAH [3888000] iti EtaiH ahargaNam utpAdya yathAvihitamadhyamagrahagaNitaprakriyAyAm yugapat mInamEShasandhau madhyamagrahAH na labhyantE | anayA Eva prakriyayA idAnIm api grahagatyAm sAdhyamAnAyAm Eva iShTagrahANAm gatiH na labhyatE | yadi punar samam Eva kRutAdInAm pramANam tat idam trayANAm api yugapAdAnAm pramANam viyadambarAkASaSUnyakRutayamAgnayaH [3240000], anEna yAtEna sarvam iShTam upapadyatE | tasmAt "yathA asmAkam prasiddhAni " iti suShThu uktam | aShTOttaram sahasram brAhmaH divasaH grahayugAnAm | grahayugam iti yat Etat grahasAmAnyam yugam tat parigRuhyatE | tat aShTOttarENa sahasrENa guNitam prajApatEH EkadivasapramANam bhavati | nanu ca atra api paurANikaiH saha virudhyatE | katham? paurANikaiH ã sahasrayugaparyantam ahar yat brahmaNaH viduH | rAtrim yugasahasrAntAm tE ahOrAtravidaH janAH || [bhagavadgItA, 8.17] iti sahasrayugaparyantam brahmaNaH divasapramANam uktam | atra ca aShTOttaram sahasram caturyugAnAm iti | atra tAvat vicAryatE | paurANikaiH ã "sahasrayugaparyantam ahar yat brahmaNaH viduH" iti abhidhAya taiH Eva EkasaptatiH caturyugAnAm manvantaram caturdaSa manavaH brAhmaH divasaH iti [abhihitam] | atra EkasaptatiH caturdaSaguNitA sahasrasaMkhyAm na prApnOti | ucyatE ca ã caturdaSa manvantarANi brahmaNaH divasaH, sahasram caturyugAnAm iti svavacanavirOdhaH | asmAkam tu dvAsaptatiH caturyugAnAm manvantaram, aShTOttarasahasram brAhmaH divasaH iti

Page 84: aryabati

yuktisiddham Etam | katham punar idam j~jAyatE dvAsaptatiH caturyugAnAm manvantaram iti? gItikAsUktatvAt | kAhaH manavaH Dha manuyugAH Skha | iti | [gItikAí, 5] || 8 || [utsarpiNyAdiyugavibhAgaH] utsarpiNyapasarpiNIsuShamAduShShmAparij~jAnAya Aha ãã utsarpiNI yugArdham paScAt apasarpiNI yugArdham ca | madhyE yugasya suShamA Adau antE duShShamA indUccAt || 9 || utsarpiNI nAma yasmin prANinAm AyuryaSOvIryasaukhyAdIni upacIyantE sa kAlaH utasrpiNIsaMj~jakaH | tasya ca pramANam yugArdham | yugasya ardham yugArdham | yugam tu abhihitam Eva | tasya ardhasaMkhyApramANam utsarpiNI viyadambarAkASaSUnyarasEnduyamAH [2160000] | paScAt apasarpiNI yugArdham ca | paScAt iti anEna ustarpiNIkAlAnantaram apasarpiNIkAlam darSayati | yasmAt pUrvapravRuttasya paScAt iti vyapadESaH bhavati | yasmin prANinAm AyuryaSOvIryasaukhyAdIni apacIyantE sa apasarpiNIsaMj~jakaH kAlaH | tasya ca pramANam yugasya paScArdham viyadambarAkASaSUnyarasEnduyamAH [2160000] | Evam ca ã madhyE yugasya suShamAdau antE duShShamEnUccAt | tasya pUrvArdhasya madhyE suShamA duShShamA ca | Adau antE ca | Adau suShamA antE duShShamA | suShamAduShShamApramANam yugacaturbhAgaH | katham? madhyE iti vacanAt | yugArdhasya ardham yugacaturbhAgaH iti | pratigraham yugabhEdAt Aha ã "indUccAt" | indUccAt niShpannAt yugAt EtE utsarpiNyapasarpiNIsuShamAduShShamAkAlAH avagantavyAH iti | atha kim ucyatE indUccAt iti ? nanu ca grahasAmAnyam yugam iti abhihitam | satyam | Evam Etat | pratigraham apavartanaviSEShAt yugabhEdaH | tat yathA ã ravEH maNDalAni ShaNmuniSarAH [576], divasapramANEna yugam api navavasurAmaSUnyEnduyamAH [210389] | candrasya divasapramANEna yugam SarayamAMgaviShayEShurUpadasrAH [2155625] | Evam anyEShAm api | atha yugasya kim lakShaNam? ucyatE ã caitraSuklapratipadi ardhOditE savitari laMkAyAm mInamEShasandhau pravRuttaH grahaH punar mInamEShasandhau caitraSuklapratipadi savituH ardhOdayE laMkAyAm yAvatA kAlEna prApnOti tAvat kAlaH yugam iti | uktam ca ã caitrasitAdau sUryE viShuvati ardhOditE pravRuttasya | mEShAdEH mInAntam tathAvidhasya Eva saMprAptiH || iti | bhinnAgrEShu yugEShu EkAgrIkaraNam kuTTAkArENa abhihitam ã "kaScit dvAbhyAm EkAgraH tribhiH dvyagraH" iti Adi | athavA indUccAt nimittAt utsarpiNyapasarpiNIsuShamAduShShamANAm gatagantavyam vij~jEyam iti | katham punar gatagantavyaparij~jAnasya indUccanimittatvam pratipadyatE iti ? ucyatE ã kuTTAkAragaNitEna, yasmAt indUccayAtAgrasya indUccabhagaNAH yugavarShANi yugadivasAH [vA] bhAjyabhAgahAratAm pratipadyantE | tat yathA asmin vastubhiH vA parikalpitaH uddESakaH ã niSIthinInAm adhipasya tuMgajam gatam tu rASitritayam yadA bhavEt | tadA kiyat yAtam atha ASu gaNyatAm yugasya varShAgradinAgratAm ca mE || 1 || labdham varShAgram viyadambarAkASaSUnyakRutayamAgnayaH [3240000], dinAgram ca SararavivasuvahnivEdarAmavasurudrAH [1183438125] | athavA ayam aparaH prakAraH ã utsarpiNI yugArdham | utsarpati iti utsarpiNI, upacIyatE iti arthaH | kA sA utsarpiNI? grahabhuktiH iti adhyAhAryam | sA punar kiyantam kAlam utsarpiNI iti Aha ã yugArdham | yujyantE asmin grahAH iti yugam | tat ca nakShatracakram Eva parigRuhyatE, yasmAt Ekasmin maNDalE grahasya grahaiH saha yOgaH sambhavati | tasya yugasya ardham yugArdham, ShaDrASayaH | paScAt apasarpiNI yugArdham ca | paScAt punar api apasarpiNI yugArdham Eva | rASiShaTkam iti arthaH | madhyE yugasya suShamA, tasya yugasya madhyE antarE iti arthaH | suShamA AditaH

Page 85: aryabati

antataH ca gaNyamAnE suShamA, Ekasya padasya AditaH aparasya antataH iti arthaH | [Adau antE ca] duShShamA dRuShTA | anyaprakArENa iti vAkyaSEShaH | katham EtAH punar utsarpiNyapasarpiNIsuShamAduShShamAgrahabhuktayaH vij~jAyantE iti atra Aha ã indUccAt, candrakEndrAt iti arthaH | tat yathA ã indOH kEndrasya yadA rASitrayam dvau bhAgau aShTAviMSatiH ca kalAH, tadA prabhRuti madhyamabhuktiH upacIyatE, yAvat kEndram rASiShaTkam saMjAtam iti | tataH tasmAt rASiShaTkAt kEndrAt upacitAnAm bhuktInAm utkramENa apacayaH, yAvat kEndrasya aShTau rASayaH saptaviMSatiH bhAgAH dvAtriMSat liptAH ca saMjAtAH | EtAH Eva utkramENa dvitIyapadAntAt pravigaNyamAnAH tulyAH iti Adau antE ca suShamA | athavA Adau antE ca, dvitIyapadanirdiShTakEndrAt prabhRuti kramENa yAH bhuktayaH yAH ca tRutIyapadanirdiShTakEndrAt utkramENa bhuktayaH tAH tulyAH, Evam caturthaprathamapadayOH api, iti Adau antE ca suShamA | anyathA duShShamA | atra indukEndram uddiSya AcAryENa utsarpiNyapasarpiNIsuShamAduShShamAH pradarSitAH | Etat vidhAnam anyEShAm api grahANAm pratipattavyam | tat yathA ã sUryasya yadA kEndram rASitrayam sacatuShpa~jcASalliptam, tadA sUryasya vyAsArdhatulyaH karNaH, bhuktiH ca madhyamA | yadA ca aShTau rASayaH EkOnatriMSadbhAgAH liptAH ca ShaT gatAH [tadA api] vyAsArdhatulyaH [karNaH] , madhyamA bhuktiH ca | kujA[dInAm api] vyAsArdhatulyam bhUtArAgrahavivaram bhavati | tathA "[kakShyApratimaNDalagAH] [kAlakriyAí, 17] iti asyAm kArikAyAm vakShyatE || 9 || [AryabhaTajanmakAlaH ] AcAryAryabhaTaH svajanmakAlaj~jAnArtham Aha ã ShaShTyabdAnAm ShaShTiH yadA vyatItAH trayaH ca yugapAdAH | tryadhikA viMSatiH abdAH tadA iha mama janmanaH atItAH || 10 || ShaShTyabdAnAm ShaShTiH | ShaShTiH abdAH ShaShTiguNAH iti arthaH | yadA vyatItAH | yadA yasmin kAlE, vyatItAH vyatikrAntAH | trayaH ca yugapAdAH | yugasya pAdAH yugapAdAH, tE ca yadA trisaMkhyAH vyatItAH | tryadhikAH viMSatiH abdAH | tribhiH adhikAH tryadhikAH viMSatiH abdAH | tadA | tasmin kAlE | mama janmanaH atItAH | Etat Eva AcAryAryabhaTaH SAstravyAkhyAnasamayE vA pANDuraMgasvAmi-lATadEva-niSaMku-prabhRutibhyaH prOvAca | atha atra idam praShTavyam ã asya vyAkhyAnam kim upakarOti iti? ucyatE ã anEna atItEna kAlEna parij~jAtEna sukham AdityAdInAm kAlaH atItaH anAgataH vA paThyatE | atha ca sampradAyAvicchEdAt vyatItaH kAlaH vij~jAyatE | na Etat asti | anabhidhAnE bahu atra smaraNIyam | trayANAm yugapAdAnAm varShasaMkhyA SUnyAmbarAkASaviyadvEdayamAgnayaH [3240000] | gatam ca kaliyugasya | Ekasya abhidhAnE EtAvataH tAvat sampradAyAvicchEdAt araH na kartavyaH | kintu AcAryajanmakAlAvadhEH yaH uttaraH kAlaH asya Eva sampradAyAvicchEdaH adhigantavyaH | anyat ca "ShaShTyabdAnAm ShaShTiH" iti asya abhidhAnE prayOjanam abhidhAsyatE | ayam asya abhiprAyaH ã kRutayugAdEH ahargaNaH sAdhyaH | anyathA kShEpaH SaSyuccapAtayOH jAyatE iti | kRutayugAdEH punar ahargaNE kriyamANE SaSyuccapAtayOH na Eva kShEpaH | "budhAhnyajArkOdayAt ca laMkAyAm" [gItikAí, 4] iti budhAdiH ahargaNaH divasavAraH | idAnIm tu laghugaNitavyavahArArtham kaliyugAhargaNaH kriyatE | SukrAdidivasavAraH | candrOccasya rASitrayam, rASiShaTkam ca rAhOH kShEpaH, tamasaH ca maNDalAt vilOmatvAt viSOdhyatE | athavA karaNAgatam Eva tamaH yathA iShTasphuTacandramasi prakShipya dakShiNOttaradigvidhEH vikShEpAnayanam iti | atha ahargaNE dRuShTE grahagatyAnayanam ã yadi yugAhargaNEna grahANAm gItikAbhihitabhagaNAH

Page 86: aryabati

labhyantE anEna ahargaNEna kiyantaH iti, labdham samatikrAntAH bhagaNAH | SEShE dvAdaSAdiguNitE rASyAdimadhyamagrahasiddhiH | atha atra rOmakAH pratyabdaSOdhanEna Adityam Anayanti | tEna ca AdityEna sarvAn Eva grahAn iti | Etat atra api pradarSyam | tat yathA ã pratyabdaSOdhanam hi nAma caitraSuklapratipadi ardhOdayAt Arabhya yAvat Adityaudayikasya maNDalagantavyasya bhOgakAlaH | sa yugAntE yugaravibhagaNaiH pramANEcchAbhUtaiH divasasaMkhyAH Eva bhavanti | yathA iShTaravibhagaNaiH trairASikam kriyatE, tat yathA ã "yadi yugaravibhagaNaiH bhUdivasasaMkhyaH ahargaNaH labhyatE iShTaravibhagaNaiH kiyAn iti ahargaNaH labhyatE, SEShE ShaShTyAdiguNitE ghaTikAdayaH iti ravibhagaNasamAptikAlAvadhEH ahargaNaH labhyatE | tasmAt caitraSuklAvadhiniShpannavarShAntikaH ahargaNaH SOdhyatE, caitraSuklAdEH upariShTAt ravibhagaNasamAptikAlAvadhayaH bhaviShyanti | athavA varShAntikEna ahargaNEna trairASikam ã yadi caturyugAhargaNEna khughRu-tulyAH sUryabhagaNAH labhyantE, anEna kaliyAtAhargaNEna kiyantaH iti labdham bhagaNAH | SEShAt gatagantavyam kRutvA gatagantavyarASEH yugasUryabhagaNaiH bhAgalabdham divasAH | SEShE ShaShTyAdiguNitE ghaTikAdayaH | caitraSuklAdEH upariShTAt adhaH vA ravibhagaNasamAptikAlAvadhayaH divasAdayaH bhavanti | Etat Eva pratyabdaSOdhanam asmAbhiH karmanibandhE laghutaram pratipAditam | tat yathA ã rudraiH sahasrahataShaTchakalaiH ca hatvA varShANi randhravasuvahnisamAnasaMkhyaiH | yuktvA sadA pravigaNayya kharAmabhaktE mAsAH bhavanti divasAH ca hRutE avaSiShTAH || saMhatya randhrayamalaiH sararAmabhAgaH bhUyaH agnivEdaguNitEShu harEt ca bhAgam | khavyOmakhadvimunibhiH pralayAH tithInAm saMyOjya bhUtayamarudrahRutE dinAni || varShEShu randhrakRutacandrasamAhatEShu ShaTsaptapa~jcavihRutEShu dinAdilAbhaH | tE yOjitAH daSahatAsu samAsu saMj~jAm samprApnuvanti ravijAH iti niScayaH mE || ravijadivasayOjyAH ca avamAH yE atra labdhAH satatam adhikamAsAn SOdhayEt khAgninighnAn | bhavati yat avaSiShTam SOdhanIyam samAyAm yadi tat adhikaSuddham kShEpyam Eva upadiShTam || iti | [mahAbhAskarIyam, 1.22-23, 27-28] Evam pratyabdaSOdhanam AnIya tataH arkaH sAdhyatE | katham? Etat api tatra uktam Eva ã madhusitadivasAdyaH hInahInaH gaNaH ahnAm divicarahRutaSiShTaH vAramAhAbdapAdim | tataH idam api SOdhyam SOdhanIyam samAyAm patitasamatiriktaH gRuhyatE na aparaH atra || saptatyA divasAdyAH SarabhAgAH dviguNitAH vighaTikAH ca | tadrahitaH grahadEhaH ravibudhabhRugavaH ca nirdiShTAH || iti | [mahAbhAskarIyam, 1.30-31] Evam sUryaH siddhaH | [tasmAt bhagaNEShu] dvAdaSaguNitEShu sUryabhuktarASayaH prakShipyantE | tataH triMSadguNitEShu bhAgAH iti | Evam sUryAhargaNaH siddhaH | sUryAhargaNa[tulya]m aMSam AdityaH bhuMktE | atha sarvEShAm grahANAm sUryadivasabhOgAnayanam | yugaravyabdAH ShaShTiSatatrayaguNitAH yugaravidivasAH | yadi EtaiH abhIShTagrahabhagaNAH labhyantE, tadA EkEna ravidivasEna kiyantaH iti trairASikanyAyEna [labdham bhagaNAtmikA grahagatiH] | rASibhAgaliptAnayanE dvAdaSa-triMSat-ShaShTiH ca guNakArAH | tEShAm saMvargaH khakhaShaDghanaH | ataH khakhaShaDghanasya khakhaShaDghanabhAgE Ekam, yugaravidivasAnAm khakhaShaDghanabhAgEna dvAsaptatiH sahasrANi, iti ataH dvAsaptatisahasraiH pratisvasvagrahabhagaNAnAm bhAgaH, labhyantE grahANAm sUryadivasabhuktayaH ataH ca yathAlabdhAH likhyantE ã

Page 87: aryabati

candramasaH liptAH dvAviMSatiH liptAtrisahasrabhAgAH navavasurAmAH, bhaumasya liptAH EkatriMSat liptAtrisahasrabhAgAH rUpakhamunipakShAH, bRuhaspatEH liptAH pa~jca liptApa~jcasaptatyuttaratriMSatabhAgAH dvAviMSatiH, SanaiH carasya liptAdvayam liptAShTAdaSasahasrabhAgAH SaSikRutarasAH, budhOccasya liptAH nava liptAShaTtriMSacchatabhAgAH SaSIShuvEdAH, bhRugOH liptAH saptatriMSat liptAShATsahasrabhAgAH navanavEndurAmAH | Evam yathAvilikhitasUryadivasagrahabhuktibhiH sUryAhargaNam guNayEt, sUryabhuktaliptAbhiH ca trairASikEna yat avAptam phalam prakShipya khakhaShaDghanEna vibhajEt, SESham grahabhuktaliptAH | iyAn tatra viSEShaH candramasi trayOdaSaguNaH sUryaH kShEpaH, budhOccE caturguNaH, SukrOccE rUpaguNitaH iti | Etat api aSEShagrahAnayanam karma laghutaram Eva karmanibandhE pradarSitam tatra Eva avagantavyam iti || 10 || [ yugAdikAlAnantyanirdESaH ] kAlapravRutyAnantyapratipAdanAya Aha ã yugavarShamAsadivasAH samam pravRuttAH tu caitraSuklAdEH | kAlaH ayam anAdyantaH grahabhaiH anumIyatE kShEtrE || 11 || yugam ca varSham ca mAsaH ca divasaH ca yugavarShamAsadivasAH, EtE samam pravRuttAH yugapat pravRuttAH iti arthaH | kasmAt iti Aha ã caitraSuklAdEH | caitraH mAsaH, tasya [yaH] SuklaH pakShaH, tasya Sukla[pakSha]sya yaH AdiH, [sa] ardhOdayaH iti arthaH, tasmAt caitraSuklAdEH yugAdayaH yE tE yugapat pravRuttAH | nanu ca yugE caitraSuklAdEH pravRuttE sarvE Eva samam pravRuttAH syuH | tasmAt yugam caitraSuklAdEH pravRuttam iti Etat Eva astu | na iti Aha ã SAstrAntarE varShAdInAm anyasmAt pravRuttiH abhihitA ã prathamE vAsavasya aMSE dvitIyAMSE tu ajasya tu | rEvatInAm tRutIyAMSE caturthAMSE yamasya ca || saumyasya prathamAMSE ca dvitIyAMSE punar vasOH | sArpasya aMSE tRutIyE tu caturthAMSE bhagasya ca || tvAShTrasya AdyAMSakE ca Eva dvitIyAMSE viSAkhayOH | aindrasya aMSE tRutIyE ca Apyasya aMSE caturthakE || yadA samAnAm adhipaH bRuhaspatiH ataH utthitaH | udayati aMSakAntE vA prathamaH paryayaH bhavEt || iti| Evam varShANAm pravRuttiH atidUrabhinnA | tasyAm ca varShapravRuttau bhinnAyAm mAsadivasapravRuttI api bhinnE Eva bhavataH | athavA Evam syAt ã iyam varShANAm pravRuttiH nAnAprakArA phalArthibhiH saMhitAkAraiH upadiShTA | na EShA prasiddhA lOkE, na paratantrEShu | tasmAt yA paratantrEShu lOkE ca prasiddhA pravRuttiH tasyAH grahaNam bhaviShyati iti | Etat api na | tat yathA ã surAShTrAsu kArtikaSuklapratipadaH pravRuttiH varShamAsadivasAnAm, ASvayujaH [kRuShNa]pa~jcadaSyAm nivRuttiH | tathA ca magadhAsu AShADhE kRuShNapratipadaH samAmAsadivasAnAm pravRuttiH, AShADhasitapa~jcadaSyAm nivRuttiH | tathA ca arthaSAstrE api abhihitam ã "triSatam sacatuShpa~jcASatam ahOrAtrANAm karma sAMvatsaraH, tam AShADhIparyavasAnam Unam pUrNam vA dadyAt" iti | siMharAjEna sahasrAkSharE nibaddham ã ravyudayE laMkAyAm AShADhIpaurNamAsyAm tu sOmadinE | kRutakRutavarShaiH yAtaiH SakEndrakAlAt yugasya AdiH || iti | yugAdInAm caitraSuklAdEH pravRuttyabhidhAnam siddham Eva Etat | idAnAm praShTavyam ã siMharAjEna na SuklAntaH mAsaH svatantrE pratipAditaH, tathA ca lOkE SuklAntaH Eva prasiddhaH, hOrAyAm api ã candrayutAt navabhAgAt mAsaH SuklAntanAmasamaH | iti | atra ucyatE ã yat tu siMharAjEna abhihitam tat svAbhiprAyENa adhikamAsakAvamAnAm yugapat pravRuttatvAt AShADhapaurNamAsI [taH Arabhya caturdaSI] paryantAvasAnam saMvatsaraH iti parikalpitaH | yadi api ucyatE "SuklAntaH mAsaH lOkE prasiddhaH" iti, tat na | nanu sarvEShu Eva dESEShu mAsAH | santi ca dESAH kRuShNAntamAsavyavahArAH

Page 88: aryabati

surAShTraprabhRutayaH | yat api ucyatE ã candrayutAt navabhAgAt mAsaH SuklAntanAmasamaH | iti, asya api anyaH Eva arthaH | candrayutAt navabhAgAt praShTuH mAsaH vAcyaH | [sa SuklAntEna] nAmnA sadRuSaH | SuklAntE [na] hi mAsasya nAmaparij~jAnam | kRuttikAsu yuktaH candramA asmin sati kArtikaH mAsaH iti Adi | anyat ca ã SuklAntEna mAsEna na kadAcit api mInamEShasandhau mAsasya varShasya vA antE grahAH syuH | atra Aha yavanESvaraH ã mAsE tu SuklapratipatpravRuttE pUrvE SaSI mandabalaH daSAhE | iti SuklAdiH mAsaH | yadA punar SuklAdiH mAsaH tadA punar SrutyarthaH anuShThitaH bhavati | Evam hi Srutau paThyatE ã EShA hi vai saMvatsarasya prathamA rAtriH yat phAlgunI paurNamAsI yA uttarA | iti | [yadi] kRuShNa[pratipad]AdiH mAsaH syAt, tadA katham iyam uttarA paurNamAsI phAlgunI bhavati, yat uta tat caitramAsaH syAt ? kutaH? phAlgunyAm paurNamAsyAm phAlgunaH mAsaH pUrNaH, tadA uttarA paurNamAsI caitra[mAsasya], pratipatkRuShNAditvAt mAsasya | tataH manyAmahE na adya api phAlgunaH mAsaH samApyatE iti | yasmAt Aha ã phAlgunI paurNamAsI yA uttarA | iti | anyat ca ã [ yA asau] vaiSAkhasya amAvAsyA tasyAm agnim AdadhIta, sA rOhiNyA sampadyatE | [Satapatha-brAhmaNam, 11.1.1.7] iti | yadi SuklAntaH mAsaH parikalpyatE tadA na vaiSAkhasya amAvAsyAyAm rOhiNyA candramasaH yOgaH vidyatE | yasmAt caitrapaurNamAsyAm citrAyAm sOmaH yujyatE, tasyAm caitryAm vyatItAyAm vaiSAkhapratipat | tataH ca svAtyAdiShu nakShatrEShu pratipat [prabhRuti] gaNyamAnA amAvAsyA bharaNyA yujyatE, na rOhiNyA | atha candragativiSEShAt iti [cEt, na] | nakShatrArdhasya sakalasya vA hrAsavRuddhI bhavataH, na nakShatradvayasya | SuklAdau punar mAsE vaiSAkhapaurNamAsyAm vyatItAyAm vaiSAkhasya Eva amAvAsyA bhaviShyati | tataH kRuShNapakShapratipatprabhRutyanurAdhAdiShu gaNyamAnAsu rOhiNyA amAvAsyAyAH ca yOgaH saMbhavati | anyat ca ã saH aparapakShE apa OShadhIH praviSati | iti | Satapatha [11.1.5.3] Evam paThyatE | tatra aparapakShaH kRuShNaH, [na] SuklaH | anyat ca smArtavacanam ã aparapakShE SrAddham kurvIta Urdhvam vA caturthyAH | iti atra kRuShNAdi[mAsatvAt] pUrvapakShaH kRuShNaH, aparaH SuklaH | aparatvAt SuklapakShasya SuklapakShE Eva SrAddhavidhiH prApnOti na kRuShNE, iShyatE ca SuklE [tarE], tasmAt SuklAdiH mAsaH iti | tataH "yugavarShamAsadivasAH samam pravRuttAH tu caitraSuklAdEH" iti | atra utprEkShitapUrvapakShaH draShTavyaH | yugAdInAm caitra[SuklAditaH pravRutti]tvAt kAlasya AdimattAprasaMgaH iti Aha ã kAlaH ayam anAdyantaH | ayam kAlaH asmAbhiH yugAdiH abhihitaH, caitraSuklAdEH pravRuttaH iti | na asya antaH na asya AdiH | vyavahArArtham AdiH antaH ca parikalpitaH | yadi kAlasya AdiH syAt tataH kim syAt? Aha ã saMsArasya AdimattA prApnOti, iShyatE ca anAdiH saMsAraH iti | tasmAt yuktam "kAlaH ayam anAdyantaH" iti | katham punar asya AdiH vyavahArArtham parikalpitaH iti Aha ã grahabhaiH anumIyatE kShEtrE | grahAH ca bhAni ca grahabhAni | taiH grahabhaiH anumIyatE AdiH antaH ca | "mAM mAnE" [pANinIyadhAtupAThaH 1143] iti ayam dhAtuH dhUmAt agnyanumAnam iti atra mAnE vartatE | atra punar grahabhaiH anumIyatE iti mAnArthaH Eva | vrIhyAdirASayaH prasthAdibhiH anumIyantE, kuMkumAdayaH vA palAdibhiH, Evam grahabhaiH iti | yadA sarvE Eva grahAH yugapat mInamEShasandhau kShitisaMyuktAH tadA yugasya AdiH iti | kaH bhuvaH grahasya ca yOgaH, dvayOH atyantaviprakRuShTayOH? na EShaH dOShaH | mukhyasya yOgasya asaMbhavAt gauNaH yOgaH parigRuhyatE | yatra bhUlagnaH iva grahaH lakShyatE sa

Page 89: aryabati

bhUgrahayOH yOgaH | sa ca udayAstamayayOH saMbhavati iti udayAstamayayOH vA parigRuhyatE | anyE punar anyathA vyAvarNayanti ã grahabhaiH anumIyatE iti | grahaiH ca nakShatraiH ca kAlasya AdiH antaH ca parikalpyatE | tat yathA ã udEti yasmin nakShatrE pravAsOpagataH aMgirAH | tasmAt saMvatsaraH mAsAt bArhaspatyaH pragaNyatAm || iti | bRuhaspaticAravaSAt kAlasya AdiH parikalpitaH | lOkE ca Evam vaktAraH bhavanti ã "svAtau uditE prasthAsyAmahE udayaH " iti, "SukrE astam gatE prasthitaH" iti, "adya kRuttikAsu madhyasthitAsu dArukaH [gataH]" iti Adi | kShEtrE | kShEtram bhagOlaH, tasmin bhagOlE, nakShatragrahacAravaSAt AdiH antaH ca parikalpitaH || 11 || [ grahANAm samagatitvam ] grahANAm samagatipratipAdanAya Aha ã ShaShTyA sUryAbdAnAm prapUrayanti grahAH bhapariNAham | divyEna nabhaHparidhim samam bhramantaH svakakShyAsu || 12 || ShaShTyA sUryAbdAnAm AdityavarShANAm ShaShTyA grahAH nakShatrakakShyAm prapUrayanti, nakShatrakakShyAtulyAni yOjanAni svAsu svAsu kakShyAsu gacchanti iti arthaH | [kiyadyOjanAni] punar nakShatrakakShyAyAm grahAH sUryAbdAnAm ShaShTyA pUrayanti? ucyatE ã vasuviyadambarAkASarasayamatriSailacandrAH [173260008] | na Etat asmAbhiH nakShatrakakShyApramANam dRuShTam | kim tarhi? kA EShA pratipAditA iti? ucyatE ã "bhavAMSE arkaH" [gItikAí, 6] iti | atra katham punar EtEna Eva nakShatrakakShyAtulyAni yOjanAni gacchanti iti ucyatE? yadi khyughRu-tulyaiH arkavarShaiH svAn-svAn bhagaNAn grahAH bhu~jjantE [tadA] ShaShTyA sUryAbdaiH kiyantaH iti | ShaShTibhAgEna api ShaShTyA EkaH, punar ShaShTibhAgEna EtE[ShAm] khyughRu-tulyAnAm arkavarShANAm dvAsaptatisahasrANi | Evam yathAbhAgEna avinaShTarASayaH sthApyAH | tataH punar api ã yadi EkEna bhagaNEna pratisvakakShyA labhyatE [tadA] ShaShTyabdabhOgEna kA iti sarvagrahEbhyaH nakShatrakakShyA labhyatE | divyEna nabhaHparidhim | divi bhavam divyam, yugam iti arthaH | katham punar divyaSabdEna yugam abhidhIyatE? yasmAt divi sa~jcaratAm grahANAm Ekatra yOgaH bhavati, ataH [divyam yugam uktam tEna] divyEna nabhaHparidhim | nabhasaH paridhiH nabhaHparidhiH, AkASakakShyA iti arthaH | katham idam ucyatE? nanu ca viyat aparimitayOjanapramANam iti SrUyatE | tasya parimitayOjanapramANam katham kakShyA bhavEt? ucyatE ã viyat asmAkam yAvat divasakaramarIcinidhAnam avabhAsayati tAvat viyat iti | ataH param AkASam apramEyam iti | atra khakakShyAbhidhAnEna Etat pratipAdayati, iyatpramANam viyadarkamarIcayaH prApnuvanti iti | samam bhramantaH | tulyayA [gatyA] bhramantaH iti arthaH | yAvanti yOjanAni svakakShyAyAm SaSI saMcarati tAvanti Eva yOjanAni ArkiH api svakakShyAyAm sa~jcarati | tat yathA ã yadi EkEna bhagaNEna svakakShyA labhyatE [tadA] yugabhagaNaiH kim iti khakakShyA labhyatE | athavA ã ShaShTyabdabhOgEna nakShatrakakShyA labhyatE svaiH yugabhagaNaiH kim iti khakakShyA labhyatE | Evam yOjanagatEna grahAH tulyagatayaH | kakShyAtaH grahANAm madhyamAnayanam ã yadi [yuga]bhUdinaiH sarvE Eva svAsu kakShyAsu samagatyA bhramantaH [kha]kakShyAtulyAni yOjanAni prayAnti, EkEna ahnA kiyanti iti sarvagrahANAm yOjanagatA dinabhuktiH labhyatE iti, khakakShyAyAm bhUdinaiH bhAgE hRutE yOjanagatA grahANAm dinabhuktiH labhyatE | tayA trairASikam bhaMktvA madhyamagrahAH AnIyantE ã yadi svakakShyAyOjanaiH bhagaNaH labhyatE tadA gatiyOjanaiH kim iti AhnikI bhuktiH labhyatE, tataH punar api ã yadi EkEna ahnA bhuktiH labhyatE ahargaNEna kim iti | atra EkaH pUrvatrairASikE

Page 90: aryabati

guNakAraH, [aparE bhAgahAraH |] ataH guNakArabhAgahArayOH tulyatvAt naShTayOH ahargaNasya dina[gati]yOjanAni guNakAraH sthitaH, [svakakShyAyOjanAni bhAgahAraH, labdhiH] bhagaNAdayaH | [uktam ca] ã ambarakakShyA bhUdinahRutA phalam tatra yOjanAni tEShu | gatAhasaMguNitEShu svagrahakakShyAptabhagaNAdyam || iti | a[thavA khakakShyA]hargaNasaMvargE svakakShyAbhUdinasaMvargahRutE bhagaNAdayaH bhavanti || 12 || [grahANAm samagatitvEna kakShyAvyavasthA ] samagatyA pravRuttagrahakakShyAvyavasthApradarSanArtham Aha ã maNDalam alpam adhastAt kAlEna alpEna pUrayati candraH | upariShTAt sarvEShAm mahat ca mahatA SanaiH cArI || 13 || maNDalam alpam adhastAt | sarvEShAm adhaH vyavasthitam maNDalam alpam alpE[na kAlEna pUraya]ti candramAH | adhastAt iti anEna Eva maNDalasya alpatvasiddhiH, alpam iti Etat na vaktavyam | katham adhastAt iti EtAvati ucyamAnE maNDalasya alpatvam gamyatE? ucyatE ã upari upari kakShyAH vyavasthitAH | tAsAm upari upari vyavasthitAnAm adhaH yA vyavasthitA sA sarvatanIyasI | tasmAt adhastAt [induH] syAt | na Etat asti | "bhAnAm adhaH SanaiH cara" [kAlakriyAí, 15] iti atra kakShyANAm upari upari vyavasthitim vakShyati | nanu ca anyE bruvatE ã sarvEShAm upari candramasaH kakShyA iti | [tat ayuktam |] sarvEShAm grahANAm adhaH candrakakShyA iti Aha | yadi upari syAt tadA candrasya grahanakShatrabhEdE sphuTakalaMkahariNE grahanakShatra[tArAH dRuSyEran] | sUryavaSAt yadi upari candraH syAt tadA sUryENa ArAt vyavasthitEna sadA candramasOH api svasya ArAt bhAgam akhaNDam dRuSyEta, uparisthitaH [na upalakShyatE] | tasmAt sarvEShAm adhaH candramAH | anyE punar sugata[matA]valambinaH sUryAcandramasOH EkAm kakShyAm AcakShatE ã ardhEna mErOH candrArkau pa~jcASatsaika[yOjanau] | ardharAtraH astagamanam madhyAhnaH udayaH sakRut || iti || na Evam yujyatE | yadi pa~jcASat yOjanAni candraH, Ekapa~jcASat [yOjanAni] sUryaH tadA kim iti sUryaH [na] mahAn upalabhyatE, tulyau Etau [ardhO]ditau ardhAstamitau paurNamAsyAm lakShyEtE? atha vidUratvAt arkaH na mahAn upalakShyatE iti cEt na | tarhi mandarArdhE sUryAcandramasOH dUrIbhUtaH arkaH | anyat ca tulyakakShyAvyavasthitatvAt sUryAcandramasOH sUryagrahaNam na Eva syAt | na ca candramasam muktvA anyaH rAhuH asti yEna savitA chAdyatE | yadi api adhaH candraH syAt tathA api mahattvAt sUryabimbasya na Eva arkaH sakalaH chAdyatE | na Eva arkaH candrENa chAdyatE iti cEt tat api uttaratra vyAkhyAsyatE | kAlEna alpEna pUrayati candraH | alpEna stOkEna kAlEna pUrayati | kim? tat alpam maNDalam adhaH vyavasthitam | upariShTAt sarvEShAm maNDalAnAm mahat maNDalam mahatA kAlEna SanaiH caraH pUrayati | Etau alpamahatkakShyAmaNDalaparimANau grahau uddiShTau, anyEShAm ca [maNDalAni svabuddhyA vij~jEyAni] | tat yathA ã candramAH divasasaMkhyayA saptaviMSatyA sArdhaikayA maNDalam gacchati, budhaSukraravayaH ki~jcit UnEna varShENa, bhaumaH ki~jcit UnEna varShadva[yEna, guruH] tu varShaiH dvAdaSabhiH ki~jcit UnaiH, SanaiScaraH tu triMSatA varShaiH ki~jcit UnaiH iti | Evam EtE bhinnakakShyAsthAH yOjanagatEna tulyagatayaH grahAH vyAkhyAtAH | atha yadi tulyakakShyAsthAH yOjanagatEna tulyagatayaH Eva syuH tadA EtEShAm yugAdEH saMpravRuttAnAm na kadAcit viyOgaH syAt | atha [yadi] yOjanagatEna EtE bhinnagatayaH syuH tadA EtEShAm bhuktiliptAnayanE yOjanaiH yathAsvam prasiddhabhuktiliptAH na AgacchEyuH | tasmAt

Page 91: aryabati

bhinnakakShyAsthAH api grahAH yOjanagatEna tulyagatayaH Eva iti || 13 || [ bhinnakakShyAsu rASyAdInAm alpamahattvam ] kakShyANAm alpamahattvAt rASibhAgaliptAH bahvyaH alpAH iti sandEhaH tannivRuttyartham Aha ã alpE hi maNDalE alpAH mahati mahAntaH ca rASayaH j~jEyAH | aMSAH kalAH tathA Evam vibhAgatulyAH svakakShyAsu || 14 || alpE maNDalE alpAH rASayaH mahati maNDalE mahAntaH, Evam aMSAH kalAH ca, kEvalam tu vibhAgEna sadRuSAH | tat yathA ã alpE mahati ca maNDalE maNDaladvAdaSabhAgaH rASiH, ShaShTiSatatrayabhAgaH bhAgaH, khakhaShaDghanabhAgaH liptAH iti, svAsu svAsu kakShyAsu jyOtiScakrasya tulyatvAt || 14 || [ grahakakShyAvasthitikramaH ] kakShyANAm upari adhaH ava[sthiti]kramaparij~jAnAya Aha ã bhAnAm adhaH SanaiScarasuragurubhaumArkaSukrabudhacandrAH | EShAm adhaH ca bhUmiH mEdhIbhUtA khamadhyasthA || 15 || bhAni jyOtIMShi, aSvinyAdIni | tEShAm adhaH SanaiScaraH, tasya api adhaH bRuhaspatiH, tataH aMgArakaH iti Adi | EShAm adhaH ca bhUmiH | EShAm nakShatrAdInAm bhUH adhaH | mEdhIbhUtA | atra "bhUta"-SabdaH bahuShu arthEShu vartamAnaH iva arthE pratipattavyaH | mEdhI iva sthitA | khamadhyasthA | kham AkASam tasya madhyam khamadhyam, tasmin sthitA khamadhyasthA | EShAm adhaH ca bhUmiH iti | atra ucyatE ã yadA dRuSyE cakrArdhE grahanakShatrANi, tadA tEShAm adhaH bhUmiH | yadA ataH anyEShu grahanakShatrANi smararipusutahibukasahajadhanEShu vartantE tadA katham adhaH bhUH, yat uta upari syAt | na Evam vij~jAyatE | yasmAt sarvEShAm asmadAdInAm bhUH adhaH, upari ca AkASaH, [tasmAt] sarvadA grahAH upari, bhUH adhaH | vakShyati ca ã yadvat kadambapuShpagranthaH pracitaH samantataH kusumaiH | tadvat hi sarvasattvaiH jalajaiH sthalajaiH ca bhUgOlaH || iti | [gOlaí, 7] [anyE tu imAm kalpanAm] dUravipratipannAm, bhagaNaSanaiHcarabRuhaspatikujaravisitabudhaniSAkarAn uparyuparivyavasthitAn tulya[gatikAn manyantE | tat yathA ã yA]vat alpamaNDalam bhAni bhramanti, tAvat mahAnti maNDalAni SanaiScarAdayaH [na] Saknuvanti pUrayitum iti pRuShThataH lakShyantE, yathAkakShyA[maNDalakramENa] iti | atra parihAraH prAk pradarSitaH ã yadi upari syAt tadA candrasya grahanakShatrabhEdE sphuTakalaMkahariNE grahanakShatratArAH kRuSyEran [pRuí 212] iti AdinA granthEna | anyE manyantE ã tulyakakShyAsthAH Eva bhagaNaSanaiScarabRuhaspatikujaravisitabudhaniSAkarAH | kintu yathAkramENa SIghragatayaH | ataH drutagatibhiH nakShatraiH IShamandagatiH IShat jIyatE, atimandagatiH tu dUrAt iti | IShanmandagatitvAt SanaiScaraH iShat jIyatE, atimandagatitvAt candramAH [dU]ram iti | atra api yadi prAMmukhAH grahAdayaH tadA prAMmukhaiH drutagatibhiH nakShatraiH jIyamAnaH aSvinyAm dRuShTaH rEvatyAm upalakShyEta, na bharaNyAm | vakrakAlE api ca, pratilOmagatitvAt aSvinyAm dRuShTaH bharaNyAm Eva upalakShyEta | atha EtE grahAdayaH aparAbhimukhAH kalpyantE, tathA api vakrakAlE aSvinyAm dRuShTaH pratilOmagatitvAt bharaNyAm upalakShyEta | tulyakakShyAvyavasthitAnAm ca lambanaviSEShaH na syAt | anyat ca ã anyOnyabimbacchAdanam na syAt | grahOparAgaH api ca tulyakakShyAvyavasthitatvAt na yujyatE | tasmAt "bhAnAm adhaH SanaiScaraH" iti Adi suShThu uktam || 15 || [ kAlahOrAdinAdhipatij~jAnam ] kAlahOrAdinAdhipatij~jApanAya Aha ã sapta EtE hOrESAH SanaiScarAdyAH yathAkramam SIghrAH | SIghrakramAt

Page 92: aryabati

caturthAH bhavanti sUryOdayAt dinapAH || 16 || EtE grahAH SanaiScarAdayaH tulyagatayaH api santaH yathAkramENa SIghrAH lakShyantE, maNDalAnAm yathAkramENa alpatvAt | tE Eva hOrESAH yathAkramENa | tat yathA ã SanaiScarasya kAlahOrAyAm nivRuttAyAm bRuhaspatEH kAlahOrA, tataH aMgArakasya, tataH ravEH iti Adi | Evam sUryOdayAt prabhRuti yAvat sUryasya ardhAstamayaH iti dvAdaSa kAlahOrAH | tataH ca ardhAstamayAt ardhOdayaH iti punar dvAdaSa | Evam ahOrAtrE caturviMSatikAlahOrAH | kAlahOrA hi nAma lagnarASEH ardhOdayasya kAlaH | sA ca divasE divasE divasAdhipAtaH prabhRuti pratipattavyA | uktam ca sphujidhvajayavanESvarENa ã AdityaSukrEndujacandrasaurajIvAvanEyAH syuH aharniSAsu | hOrESvarAH taddivasAdhipAdikramENa tAH tatra caturguNAH ShaT || Evam divasAdhipAt sUryOdayAt gaNyamAnAt uttaradivasasya adhipAt Eva ardhOdayAt SIghrakramAt caturthaH, yaH SIghrakramaH abhihitaH "bhAnAm adhaH SanaiScaraH" iti Adi tasmAt caturthaH divasAdhipatiH | tat yathA ã SanaiScarAt caturthaH sUryaH divasAdhipatiH, sUryAt sOmaH caturthaH, sOmAt aMgArakaH iti Adi | Evam anEna kramENa mAsAdhipAH abdAdhipAH ca avagantavyAH | katham? [mAsasya varShasya ca yaH] prathamadivasE adhipaH sa mAsAdhipaH varShAdhipaH ca | sUryOdayAt dinapAH | sUryasya udayaH sUryOdayaH | yadi api SEShENa uktaH sUryOdayaSEShENa ardhOdayaH pratipattavyaH | kutaH? idam bimbAvayavAbhidhAnE api tadavayavapramANasya mAnakAlAvadhAraNASakyatvAt ardhOdayasya ca vyaktalakShaNatvAt suparicchEdanayA ardhOdayaH ASriyatE | athavA anirdiShTEShu vastuShu madhyamapratipattEH ardhOdayAt Arabhya punar ardhOdayaH iti | atra kEcit ardhAstamayAt vArapravRuttim manyantE | tat ca ayuktam | yasmAt uktam ã AsIt idam tamObhUtam apraj~jAtam alakShaNam | apratarkyam avij~jEyam prasuptam iva sarvataH || [manusmRutiH, 1.5] atra janapadajyOtiScakrAbhAvAt na vArAdivyavahAraH sa~jjAtaH | yadA prOtpannaH sahasrakiraNaH tadA prabhRuti vArAdivyavahAraH sa~jjAtaH iti | ataH suShThu uktam sUryOdayAt dinapAH iti || 16 || [ pratimaNDalavidhinA grahagatinirUpaNam ] EtE grahAH kasmin maNDalE bhramanti iti [na j~jAyatE] ataH tannirUpaNAya Aha ã kakShyApratimaNDalagAH bhramanti sarvE grahAH svacArENa | mandOccAt anulOmam pratilOmam ca Eva SIghhrOccAt || 17 || kakShyAyAH pratimaNDalam kakShyApratimaNDalam, tat gacchanti iti kakShyApratimaNDalagAH | athavA kakShyA ca pratimaNDalam ca kakShyApratimaNDalE, tE gacchanti iti kakShyApratimaNDalagAH | atra kakShyAgAH madhyamAH grahAH, sphuTAH [prati]maNDalagAH | athavA kakShyApratimaNDalayOH yatra sampAtaH sa kakShyApratimaNDalaSabdEna ucyatE | tam gacchanti iti kakShyApratimaNDalagAH | atra anEkatvAt vigrahayOgasya, katamaH vigrahaH parigRuhyatE iti sandEhE ucyatE ã kakShyA ca pratimaNDalam ca kakShyApratimaNDalE | tE gacchanti iti kakShyApratimaNDalagAH, iti ayam parigRuhyatE | katham? iShTatvAt SEShavigrahArthavAcakatvAt ca atra iShyatE | kakShyAgAH madhyamAH grahAH yasmAt tulyabhuktayaH, pratimaNDalagAH sphuTagrahAH yataH sasadRuSabhuktayaH | atha kE tE madhyamAH, kE vA sphuTAH grahAH? nanu ca EkaH Eva sUryaH, EkaH Eva candramAH, EkaH Eva aMgArakaH iti Adi | madhyamasphuTatAyAm parigRuhyamANAyAm grahadvayam prApnOti | na Evam vij~jAyatE madhyamaH grahaH sphuTaH grahaH iti | katham tarhi? madhyamagrahaSabdEna madhyamagrahasya grahagatiH abhidhIyatE, sphuTagrahaSabdEna ca

Page 93: aryabati

sphuTagrahagatiH iti? tat yathA ã kaScit sAMvatsaram pRucchati ã "kaH savitA" iti, sa tasmA Aha ã rASiH EkaH pa~jcadaSa bhAgAH triMSat liptAH iti | tatra yaH paripRucchati yaH ca AcaShTE tayOH ubhayOH abhi[prAya]dvayaprasaMgaH | na ESha dOShaH | yA madhyamA gatiH sA sphuTagatisAdhanasya upAyaH | anyathA aniyatatvAt sphuTagatiH aSakyA syAt vij~jAtum | Evam Eva ca [madhyamagrahaH] pratimaNDalaparij~jAnArtham parikalpitaH | yat asya grahasya vyAsArdhatulyam bhUtArAgrahavivaram sa tasmAt pradESAt prabhRuti kakShyAmaNDalasya upari adhaH vA avatiShThatE | atha kaH asau ayam pradESaH? ucyatE ã yadA tRutIyE karmaNi dvitIyE padE mandOccakEndram rASitrayam dvau bhAgau pa~jcASat liptAH, tadA bRuhaspatEH mandOccakarNaH vyAsArdhatulyaH | caturthE karmaNi yadA SIghrOccakEndram rASitrayam pa~jcabhAgAH viMSatiH ca kalA, tadA vyAsArdhatulyaH SIghrOccakarNaH | atra vyAsArdhatulyam bhUtArAgrahavivaram | asmAt pradESAt prabhRuti bhUtArAgrahavivaram pratidinam apacIyatE | anayA yuktyA SEShANAm api grahANAm vyAsArdhatulyam bhUtArAgrahavivaram Uhyam | bhramanti sarvE grahAH svacArENa iti Etat nigadavyAkhyAnam Eva | mandOccAt anulOmam | "mandOccAt" iti hEtau pa~jcamI | tEna mandOccAt hEtOH anulOmam iti vyAkhyAyatE, yasmAt na mandOccE vakraparij~jAnam | pratilOmam ca Eva SIghrOccAt | SIghrOccAt hEtOH pratilOmam, yasmAt SIghrOccE vakraparij~jAnam | katham punar SIghrOccE vakraparij~jAnam? ucyatE ã yadA SIghrOccakEndram dvitIyapadE tadA sarvE grahAH vakriNaH bhavanti, yadA ca tRutIyapadE SIghrOccakEndram tadA anuvakragatayaH | uktam ca ã grahOnaSIghragrahEShu kRutaShaDvasuShu kramAt | bhavEt vakrAtivakrA ca tathA anukuTilA gatiH || iti | sUkShmataraH [ca ayam] vidhiH iti | ucyatE ã yadA adyatanAt grahAt SvastanaH grahaH tulyaH bhavati tadA vakraprArambhaH | athavA hyastanAt grahAt adyatanaH grahaH tulyaH tadA api vakraprArambhaH | yadA adyatanAt tRutIyapadE SvastanaH grahaH adhikaH tadA vakrasya nivRuttiH | athavA hyastanAt grahAt adyatanaH grahaH adhikaH tRutIyapadE tadA api vakrasya nivRuttiH | yadA grahaH bahvIH liptAH nivartatE tadA ativakragatiH | katham punar idam vidhAnam SIghrOccAt Eva gaNakaH prajAnatE, na punar mandOccAt iti? ucyatE ã yasmAt sUryavaSAt grahANAm udayAstamayavakrAnuvakrAH gatayaH | yadi Evam atra katham budhaSukrayOH anyat SIghrOccam, [madhyaH] sUryaH | atra api sUryavaSAt Eva tayOH udayAstamayaparij~jAnam | vakragatiH tu EkatvAt upAyAntarENa vij~jAyatE | athavA uccanIcamadhyamaparidhiH iti EvamAdisphuTagatisAdhanOpAya[bhUtAnAm ca] upAyAnAm na [Eva niyamO]ktiH vA vidyatE | kEvalam tu upEyasAdhakAH upAyAH | tasmAt iyam sarvA prakriyA asatyA, yayA grahANAm sphuTagatiH sAdhyatE | [Evam ca paramArthajij~jAsubhiH asatyOpAyE]na satyam pratipadyatE | tathA hi bhiShajaH hi utpalanAlAdiShu vadhAdIni abhyasyantE | nApitAH piTharAdiShu muNDanAdIni, yaj~jaSAstravidaH Su[ShkEShTyA] yaj~jAdIni, SAbdikAH prakRutipratyayavikArAgamavarNalOpavyatyayAdibhiH SabdAn pratijAnatE | Evam atra api madhyamamandOccaSIghrOccatatparidhijyAkAShThabhujAkOTikarNAdi-vyavahArENa sAMvatsarAH grahANAm sphuTagatim pratijAnatE | tasmAt upAyEShu asatyEShu satyapratipAdanaparEShu na cOdyam asti | atha kim artham imE grahAH pratidinam bhrAmyanti | atha ca lOkE kaScit bhraman kAraNEna bhramati | anyat ca ã na EvaMvidhaH kaScit dRuSyatE anavaratagatiH yathA imE tArAgrahAH bhramanti iti dRuShTAntatvEna

Page 94: aryabati

udAharaNabhUtaH iti | ucyatE ã sarvAdau kila bhagavAn prajApatiH grahAn uktavAn yat "bhavantaH mEShAdigaNEShu prajAnAm SubhASubhaphalAya bhrAmyata" iti | uktam ca sphujidhvajayavanESvarENa ã prajAH sisRukShuH kila viSvadhAtA prajApatiH prAgvratam AcacAra | sa dvAdaSAMgaprabhavam svadEham sRuShTvA AditaH vai bhagaNam sasarja || tEbhyaH sa mEShAdigaNAn prajaj~jE tEbhyaH ca tadbhEdavikalpataH anyAn | ataH bhavargasya vibhuH praNEtA prajAbhavAbhAvavidhISvaratvam || iti Adi | athavA SabdEna arthAnumAnam kriyatE | SrUyantE ca SabdAH yE ca aparE atra gativAcakAH | tat yathA ã "pathaH Shkan" [aShTAdhyAyI, 5.1.75] iti vartamAnE "panthaH Na nityam" [aShTAdhyAyI, 5.1.76] iti anEna nityam panthAnam gacchati iti asmin arthE pAnthaH iti ayam SabdaH | atra lOkE na kaScit adhvAnam anavaratam gacchan dRuSyatE, tasmAt amI Eva grahAH pAnthAH | na ca ayam SabdaH asatsvArthEShu SaSaviShANakUrmarOmavandhyAputraSabdavat pravRuttaH | tasmAt suShThu ucyatE SabdEna arthAnumAnam pAnthAH grahAH iti | athavA ayam aparaH prakAraH | mandOccAt anulOmam pratilOmam ca Eva SIghrOccAt | mandOccAt yataH mandOccakEndrAt pratimaNDalavidhAnEna AnItam phalam pratyaham upacIyatE | kva? anyasya aSrutatvAt mandOccE Eva | tasmAt mandOccAt anulOmam | pratilOmam ca Eva SIghrOccAt | yasmAt pratimaNDalavidhAnEna AnItam phalam sarvadA apacIyatE | kutaH? anyasya aSRuutatvAt SIghrOccAt Eva | tasmAt "pratilOmam ca Eva SIghrOccAt" iti || 17 || [ pratimaNDalavidhAnam ] sphuTAH pratimaNDalE bhramanti iti uktam, ataH tajj~jApanAya Aha ã kakShyAmaNDalatulyam svam svam pratimaNDalam bhavati EShAm | pratimaNDalasya madhyam ghanabhUmadhyAt atikrAntam || 18 || kakShyAmaNDalatulyam | kakShyAmaNDalEna tulyam kakShyAmaNDalatulyam | kakShyAmaNDalapramANam "SaSirASayaShTha cakram" [gItikAí, 6] iti Etasmin sUtrE vyAkhyAtam | svam svam pratimaNDalam AtmIyam AtmIyam pratimaNDalam, bhavati | EShAm grahANAm | pratimaNDalasya madhyam | yat madhyam kEndram tat ghanabhUmadhyAt atikrAntam | ghanAH ca asau bhUH ca ghanabhUH, tasyAH ghanabhuvaH madhyam ghanabhUmadhyam, tasmAt ghanabhUmadhyAt, atikrAntam nirgatam uparisthitam iti arthaH | tat yathA ã yAvat pramANaparikalpitam ShaShTiSatatrayAMSAvacchinnam kakShyAmaNDalam pUrvAparam Urdhvam vinyasya, tAdRuS Eva anyat maNDalam upari adhaH kakShyAmaNDalAt vakShyamANEna antarENa pUrvAparayOH diSOH yatra sampAtaH tatra yat badhyatE gOlE tatpratimaNDalam nAma | Evam EtE kakShyApratimaNDalE vyAkhyAtE || 18 || [ nIcOccavRuttividhinA grahagatipratipAdanam ] kakShyApratimaNDalAntarapratipAdanArtham Aha ã pratimaNDalabhUvivaram vyAsArdham svOccanIcavRuttasya | vRuttaparidhau grahAH tE madhyamacArAt bhramanti Evam || 19 || pratimaNDalasya bhUmaNDalasya ca vivaram pratimaNDalabhUvivaram | vyAsArdham svOccanIcavRuttasya | uccavRuttam nIcavRuttam ca uccanIcavRuttam, svasya uccanIcavRuttam svOccanIcavRuttam, tasya svOccanIcavRuttasya vyAsArdham pratimaNDalabhUvivaram | tat yathA ã "jhArdhAni mandavRuttam" iti adhikRutya "SaSinaH cha" [gItikAí, 10] iti sapta SaSinaH jhArdhAni uccanIccavRuttam, sArdhaikatriMSadbhAgapramANam iti arthaH | yasya yat vyAsArdham tat trairASikagaNitEna siddham | yadi "caturadhikam Satam aShTaguNam" [gaNitaí, 10] iti EvamAdEH paridhEH ayutatulyam vyAsArdham labhyatE tadA sArdhaikatriMSadbhAgapramANasya paridhEH kim iti labdham bhAgAH pa~jca, liptA ca ardhAdhikEna EkA | sUryasya api trINi jhArdhAni mandavRuttam, sArdhatrayOdaSabhAgapramANam, tasya ca

Page 95: aryabati

trairASikEna svavRuttaviShkambhArdham labdham bhAgadvayam, ardhAdhikEna nava liptAH | athavA ã yadi ShaShTiSatatraya[bhAgamita]paridhEH [vasutrikRutavahniliptAmitam] vyAsArdham labhyatE tadA uccanIcaparidhEH kim iti labdham candrasya uccanIcavyAsArdham liptAtriSatI sArdhAdhikarUpA | Evam sUryasya api Satam EkOnatriMSaduttaram [sArdham] | tatra bhAgapramANEna liptApramANEna vA kakShyApratimaNDalamadhyAntaram parikalpyam | Evam sUryAcandramasOH | anyathA anyEShAm samaviShamavRuttamandOccaSIghrOccabhEdEna anEkapratimaNDalaprasaMgabhayAt uttaratra vakShyati ã "bhUtArAgrahavivaram" [kAlakriyAí, 25] iti | vRuttaparidhiH kakShyAmaNDalam, tasmin vRuttaparidhau madhyamacAram grahAH bhramanti | pratimaNDalEShu sphuTacAram bhramanti iti arthAt avasIyatE || 19 || [ nIcOccavRuttaparidhau grahagatiH ] grahabhuktyAnayanavakrAnuvakraparij~jAnAya Aha ã yaH SIghragatiH svOccAt pratilOmagatiH svavRuttakakShyAyAm | anulOmagatiH vRuttE mandagatiH yaH grahaH bhavati || 20 || SIghrA gatiH yasya tat SIgrahgatiH, SIghragatiH ca tat svOccam ca SIghragatiH svOccam, SIghratatiHsvOccAt yaH pratilOmagatiH SIghragatiH | svOccaSabdEna svaSIghrOccabhuktiH parigRuhyatE | sA yadi SIghrOccabhuktiH svakEndrAntajyA[sAdhitasphuTamadhya]mabhuktEH [na patati] tadA sA Eva sphuTamadhyamA bhuktiH svakEndrAntajyAsAdhitA svaSIghrOccabhuktEH pratilOmE[na] pAtyatE | tadA SIghragatiH svOccagatiH iti ucyatE | pratilOmaSabdEna ca viparItapAtitaSEShaliptAH parigRuhyantE | Evam ayam vigrahArthaH niShpannaH bhavati | pratilOmA gatiH yasya saH pratilOmagatiH iti | AditaH Eva Etat bhuktyAnayanam prati vakShyatE | tat yathA ã mandOccakEndrAntajyAm kramENa utkramENa vA niShpannAm svamadhyamabhuktiliptAbhiH guNayEt | punar ca tat kAlapratidhinA guNitasya aShTAdaSabhiH sahasraiH bhAgalabdham kEndrapadavaSAt ardhIkRutya grahamadhyamabhuktiliptAsu prakShipya viSOdhya vA svaSIghrOccabhuktiliptAbhiH SOdhayEt | SESham svaSIghrOccakEndrAntajyAkramOtkramajyAguNam tat kAlaSIghrOccaparidhinA guNayEt | bhAgaH aShTAdaSabhiH sahasraiH | labdham vyAsArdhagatam svakarNEna vibhajEt | labhdasya ardham kEndrapadavaSAt grahamadhyamabhuktiliptAsu kShipEt, viSOdhayEt vA | tataH tam kShiptaviSOdhitaSESham gRuhItvA tRutIyakarma ã mandOccakEndrAntajyAkramOtkramajyAm tat kAlaparidhiguNam aShTAdaSabhiH sahasraiH vibhajEt | labdham samastam Eva grahamadhyamabhuktiliptAsu mandakEndrapadavaSAt kShipEt, viSOdhayEt vA | kShiptam viSOdhitaSiShTam vA sphuTamadhyamabhuktiliptAH avinaShTAH tAH svaSIghrOccabhuktiliptAbhyaH viSOdhayEt | SESham [gRuhItvA] caturthakarma ã SIghrOccakEndrAnta[jyAkramOtkrama]jyAm tat kAlaparidhiguNam aShTAdaSabhiH sahasraiH vibhajEt | labdham vyAsArdhaguNam karNEna vibhajEt | tatra yad avAptam tat yadi kShEpyam sphuTamadhyamabhuktiliptAsu kShipEt, niShpannA grahasya sphuTabhuktiH | atha viSOdhyam sad yadi sphuTamadhyamabhuktitaH na patati tadA pratilOmagatiH grahaH sphuTamadhyamabhuktiliptAH Eva viparItam SOdhyAH | SESham vakrabhOgaH | asmin arthE iyam kArikA ã yaH SIghragatiH svOccAt pratilOmagatiH svavRuttakakShyAyAm | pratilOmagatiH vakragatiH iti arthaH | anulOmagatiH vRuttE | asau anulOmagatiH bhavati | yadA SIghrOccAt SIghrOccakEndrAntajyAniShpannA liptAH sphuTamadhyamabhuktiliptAbhyaH viSuddhAH, tadA asau grahaH anuvakrI |

Page 96: aryabati

tatra ca viSEShaliptAH anulOmaSabdavAcyAH | tataH arthAt ayam vigrahaH avasitaH ã anulOmA gatiH yasya sa anulOmagatiH iti | sa ca alpam gaccahati iti mandagatiH abhidhIyatE || 20 || [ nIcOccavRuttabhramaNaprakArAntaram ] grahANAm sphuTIkaraNaprakArAntaram Aha ã anulOmagAni mandAt SIghrAt pratilOmagAni vRuttAni | kakShyAmaNDalalagnasvavRuttamadhyE grahaH madhyaH || 21 || anulOmam gacchati iti anulOmagatiH | tat uktam ã mandAt, uktamandOccAvadhEH madhyamAt iti | tat atra api SIghrOccAvadhEH madhyamAt iti Etat EkaprakramENa bhavitavyam | na iti Aha ã SIghrA[t pratilOmaga]tiH pratilOmAvadhEH | SIghrOccasya pratilOmagatIni viparItagatIni yAni vRuttAni paridhayaH | atra vRuttasya EkadESE vRuttaSabdOpa[cArAt paridhayaH ca] iti, yathA mandaSIghrakEndrayOH tajjyAkAShThE dhanUMShi | ataH tAni dhanUMShi mandakEndrAt jAtAni kramENa upa[cIyantE, SIghrakEndrAt] jAtAni utkramENa upacIyantE | ataH "anulOmagAni mandAt SIghrAt pratilOmagAni vRuttAni" | katham punar vRuttAni mandaSIghrakEndrayOH tajjyAdhanUMShi kramOtkrama[gatIni? gatE]H avasthAvAcakatvAt | yathA ã gatiH asti iti bhUtAnAm sukumArAyatE manaH | [anastvaniSam Eva UDham dhuram] vahati gauH iva || tathA ã dAnam bhOgaH nASaH tisraH gatayaH bhavanti vittasya | yaH na dadAti na bhuMktE tasya tRutIyA gatiH bhavati || [bhartRuhariH, nItiSatakam, 34] tasmAt yAni Eva jyAdhanUMShi tAni Eva pratilOmAnulOmagatIni | atha atra idam praShTavyam ã mandOccajyAdhanUMShi mandOccAt upacIyantE, SIghrOccajyAdhanUMShi SIghrOccAt apacIyantE | kutaH Etat? sampradAyAvicchEdAt | atha "vyAkhyAnataH viSEShapratipattiH, na hi sandEhAt alakShaNam" [aShTAdhyAyI, SivasUtram 6, pAta~jjalamahAbhAShyam] iti | athavA mandOccaSIghrOccaSravaNAt mandOccaSIghrOccayOH Eva pratipattiH, anyasya aSrutatvAt ca | [ pratimaNDalavidhinA grahasphuTIkaraNaprakriyA ] ayam AryAsUtrArthaH yathA ghaTatE tathA karmaNA pratipAdayiShyAmaH | iShTAt grahAt tat mandOccam viSOdhayEt | SESham rASyAdikam mandOccAt pravRuttam tat kakShyAmaNDalOtpannam iti pratimaNDalE kriyatE, yasmAt pratimaNDalE sphuTagrahaH bhramati | tEna tasmAt mandOccAt Arabhya yat kAShTham tat mahati maNDalE alpam bhavati | "mahati mahAntaH ca rASayaH j~jEyAH | aMSAH kalAH tathA Evam [kAlakriyAí, 14] iti | alpE pratimaNDalE tat Eva kAShTham bahutaram bhavati, mAnAlpatvAt | vrIhyAdayaH mahatA mAnaviSEShENa pramIyamAnAH prasthAdisaMkhyayA alpAH bhavanti, [tE] Eva alpEna mAnaviSEShENa mIyamAnAH prasthAdiSaMkhyayA bahavaH bhavanti Evam atra api | katham punar tat kAShTham kakShyAmaNDalOtpannam pratimaNDalE pramIyatE? ucyatE ã tat kAShThasya padAni vyatItAni pratyAkalayya vartamAnapadasya bhujAkOTijyayA karma idam kriyatE ã "pratimaNDalasya madhyam ghanabhUmadhyAt atikrAntam" [kAlakriyAí, 18] iti pratimaNDalabhUvivaram kOTyAm prathamacaturthayOH padayOH prakShipyatE, dvitIyatRutIyayOH apanIyatE | Etat pratipAdanArtham samAyAmavanau vRuttakEndram nidhAya yAvat tAvat pramANaparikalpitavyAsArdhapramANEna karkaTakEna vRuttam AlikhEt | tasya vRuttasya pUrvApara[dakShiNOttara]lEkhE kRutvA [tadvRuttakEndrAt antya]phala[jyA]pramANam [sUtram mandOccAbhimukham] dakShiNEna nidhAya tatra kakShyAmaNDalavyAsArdhatulyakarkaTakEna vRuttam AlikhEt | tat pratimaNDalam iti ucyatE | [tat prathamacaturthapadayOH] kakShyAmaNDalAt upari avatiShThatE, dvitIyatRutIyayOH

Page 97: aryabati

adhaH | tatra yA kOTijyA sA kakShyAmaNDalOtpannA kakShyAmaNDalabhUmyantarAlapramANA | tEna pratimaNDalabhUvivarAntarAlamAtrENa pratimaNDalam prathamacaturthayOH padayOH kOTiH na prApnOti iti prakShipyatE, dvitIyatRutIyapadayOH tAvatA atItAt pratimaNDalAt kOTiH iti apanIyatE | Evam pratimaNDalOtpannA kOTiH bhavati | atha yadi kOTi[jyAtaH] pratimaNDalabhUvivaram na Sudhyati, tadA pratimaNDalabhUvivarAt kOTijyA SOdhyatE | tAvatI pratimaNDalakOTiH bhavati | tatra Evam niShpannAyAH kOTEH bhujajyAyAH ca vargasamAsamUlam karNaH | tat sUkShmArthibhiH aviSiShyatE, pratimaNDalakarNasya vRuddhihrAsavaSAt dRuShTiH bhidyatE iti | tat yadi vyAsArdhatulyEna pratimaNDalakarNEna yathA uktam pratimaNDalabhUvivaram labhyatE tadA tEna pratimaNDalakarNEna kim iti | labdham pUrvakOTijyAyAm prakShipyatE apanIyatE vA | tataH tadbhujajyAvarga[samAsa]mUlam karNaH | tEna punar pratimaNDalabhUvivarAnayanam iti yAvat aviSEShaH | tataH aviSiShTakarNEna vyastatrairASikam kriyatE ã yadi vyAsArdhaviShkambhasya kakShyAmaNDalasya iyam bhujajyA labhyatE, tadA tEna karNEna pratimaNDalajEna kA iti | vyastatrairASikatvAt vyAsArdham guNakAraH, karNaH bhAgahAraH, labdham pratimaNDalabhujajyA | tat kAShTham mandOccE prakShipya sphuTaH grahaH bhavati, yasya mandOccakEndram prathamapadE | dvitIyapadE ShaDbhyaH rASibhyaH viSOdhya bhujA gRuhItA iti ShaMbhyaH apanIyatE, SESham mandOccE prakShipyatE | tRutIyapadE cakrArdhAdhikabhujA iti tat cApam cakrArdhasahitam mandOccE prakShipyatE | caturthapadE dvAdaSEbhyaH viSuddhaSESham bhujA iti cakrAt tat kAShTham viSOdhya SESham mandOccE prakShipyatE | Evam sphuTagrahaH bhavati, yasya SIghrOccam na vidyatE | yEShAm punar SIghrOccam vidyatE tEShAm karmaviSEShaH ucyatE | tat yathA ã paridhicAlanAprayOgENa sphuTIkRutaparidhinA vyAsArdham samguNayya aSItyA bhAgalabdham pratimaNDalabhUvivaram mandaSIghrOccayOH | tEna anantarAbhihitamandOccakarmaNA mandOcca[phalam] sAdhayEt | [tat] sakalasaMskRutaH grahaH bhavati | tat Evam niShpannasya, madhyamasya grahasya [ca] yat antarArdham tat madhyamAt mandOccasiddhE adhikE madhyamagrahE dhanam, UnE RuNam | Evam mandOccasaM[skaraNam] | Etat Eva karma "SanigurukujEShu mandE ardham RuNadhanam bhavati pUrvam" [kAlakriyAí, 22] iti anEna granthEna abhidhIyatE | katham? sanigurukujEShu, mandAraguruShu madhyamEShu madhyamakarmaNA siddhEShu mandAraguruShu iti arthaH | "ardham RuNadhanam bhavati pUrvam" [kAlakriyAí, 22] iti kasya ardham RuNam dhanam vA bhavati iti atra sampradAyAvicchEdAt mandasiddhamadhyamAntaram parigRuhyatE | kim tasya ardham madhyE grahE dhanam RuNam vA pUrvasiddhE mandOccakarmaNi bhavati? idam ca karma mandOccaSIghrOccayOH sAmAnyEna prasiddham | kutaH? viSEShAnuvAdanA[bhAvA]t | tat yathA ã Evam ardhEna phalEna saMskRutam madhyamam graham SIghrOccAt grahAt viSOdhayEt | tatra kEndrapadavibhAgEna bhujAkOTijyE gRuhItvA sphuTIkRutasvaSIghrOccaparidhinA vyAsArdham saMguNayya aSItyA bhAgalabdhapratimaNDalabhUvivarENa pUrvakarmaNA Eva saMskRutAt karNam AnayEt | atra aviSEShAbhAvAt aviSEShakarma na pravartatE | tataH bhujajyayA vyAsArdham saMguNayya karNEna bhAgalabdhasya kAShTham SIghrOccakEndrE prathamapadE SIghrOccAt apanIyatE, dvitIyE padE ShaDbhyaH viSOdhya SESham SIghrOccAt apanIyatE | tRutIyE padE cakrArdhayuktam, caturthE padE dvAdaSabhyaH viSuddhaSESham, "SIghrAt

Page 98: aryabati

pratilOmagAni vRuttAni" iti vacanAt | Evam sIghrOccasakalaphalasaMskRutaH grahaH bhavati | tasya mandOccasiddhasya ca pUrvavat Eva antarArdham mandOccasiddhE pUrvakalpanayA Eva dhanam RuNam vA kuryAt | tat mandaSIghra[siddha]m avinaShTam vidhAya tasmAt mandOccam viSOdhya pUrvavat Eva mandOccam sAdhayEt | tasya mandOccasiddhasya dvisaMskRutasya avinaShTasthApitasya ca yaH viSEShaH tam sakalam Eva dvisaMskRutahInamadhyamAt viSOdhayEt, adhikamadhyamE prakShipEt | [arthAt dvisaMskRutamandasiddhE UnE sati viSOdhayEt anyathA prakShipEt] | tam EvaMkRutam SIghrOccAt viSOdhya SIghrOccaprasiddhakarmaNA saMsiddhaH sphuTaH grahaH bhaviShyati iti | Etat Eva karma saMkShEpENa asmAbhiH karmanibandhE uktam ã pratimaNDalakarma api yOjyam atra vipaSicitA | mandOccE pUrvavat kuryAt SIghrOccAt tat viSOdhyatE || tat Eva kEvalam SOdhyam [cakrArdhAt SOdhya tat calAt] | cakrArdhasaMyutam cApam cakrAt Suddham ca SEShayOH || sphuTavRuttaguNAm trijyAm bhaktvA aSItyA svakOTitaH | tyaktvA padEShu yuktvA vA karNaH prAgvat prasAdhyatE | mandOccasiddhatanmadhyaviSlEShArdhasamanvitaH | mandasiddhE adhikE hInE rahitaH madhyamaH grahaH || sa SIghrOccAt punar sAdhyaH siddhayOH antarAlajam | ardhIkRutya sakRut siddhE pUrvavat parikalpayEt || EvaMkRutasya bhUyaH api mandasiddhim samAcarEt | mandasiddhasya tasya ayam viSEShaH yaH abhidhAsyatE || dvisiddhamandasiddhasya dvisiddhasya yat antaram | prAgvat tat madhyamE kRutvA SIghrasiddhaH sphuTaH grahaH || [mahAbhAskarIyam, 4.45-51] atra SanigurukujagrahaNam SIghrOccavat grahapratipAdanArtham | tEna budhaSukrayOH api idam karma kriyatE | kakShyAmaNDalalagnasvavRuttamadhyE | kakShyAmaNDalE lagnam kakShyAmaNDalalagnam | kim tat? svavRuttamadhyam, svavRuttamaNDalamadhyam | kakShyAmaNDalalagnam ca tat svavRuttamadhyam ca kakShyAmaNDalalagnasvavRuttamadhyam | tasmin kakShyAmaNDalalagnasvavRuttamadhyE | grahaH madhyaH | yaH asau madhyaH grahaH sa kakShyAmaNDalalagnasvavRuttamadhyE bhavati | Etat uktam bhavati ã kakShyApratimaNDalayOH yatra sampAtaH tatra yaH asau madhyamagrahaH, sa Eva sphuTaH iti | [ grahasphuTIkaraNE anyEShAm matapradarSanam ] atha anyE anyathA vyAkhyAnam kurvanti | anulOmam gacchanti iti anulOmagAni | kAni? vRuttAni, paridhayaH iti arthaH | mandAt | mandOccAt prabhRuti yAni mandOccavRuttAni mandOccAt Arabhya anulOmam gacchanti, yasmAt mandOccakEndram ahar ahar upacIyatE | SIghrAt pratilOmagAni | SIghrAt SIghrOccAt Arabhya yAni SIghrOccavRuttAni tAni pratilOmam gacchanti, yasmAt SIghrOccakEndram ahar ahar apacIyatE | atra idam praShTavyam ã katham vA mandOccakEndram ahar ahar upacIyatE, katham vA SIghrOccakEndram ahar ahar apacIyatE iti? ucyatE ã grahAt patitE mandOccE [mandakEndra]bhuktayaH upacIyantE, grahAt patitE SIghrOccE SIghrakEndrabhuktayaH apacIyantE | yadi Evam grahAt SIghrOccam na patati mahattvAt tarhi maNDalam prakShipya pAtyatE iti | tatra bhagaNAH bhagaNEbhyaH viSOdhyAH, rASayaH rASibhyaH, bhAgAH bhAgEbhyaH, liptAH liptAbhyaH iti EShaH kramaH | tatra grahabhagaNEbhyaH SIghrOccabhagaNAH Eva tAvat na Suddhyanti | kutaH asau bhagaNaH yam prakShipya SIghrOccam viSOdhyatE? tasmAt gaNitayuktyA yAni api SIghravRuttAni tAni api anulOmagAni Eva | AcAryENa tu karaNalAghavArtham "pratilOmagAni vRuttAni" iti uktam | kim punar atra karaNalAghavam? kAmacAraH | yadi grahaH SIghrOccAt

Page 99: aryabati

patati tadA grahaH SIghrOccAt viSOdhyatE | yadA ca SIghrOccam grahAt patati tadA grahAt SIghrOccam viSOdhyatE iti | satyam Eva Etat, kintu jyAparidhikalpanA vyabhicarati | yadA grahAt SIghrOccam viSOdhitam bhavati tadA anyathA jyA anyathA paridhiH, tadAnIm Eva SIghrOccAt viSuddhE grahE anyathA jyA anyathA Eva paridhiH | atha manyatE SIghrOccaviSuddhE grahE yat prathamapadam tat caturthapadam, yat dvitIyapadam tat tRutIyapadam, yat tRutIyapadam tat dvitIyapadam, yat caturthapadam tat prathamapadam iti | Evam tarhi yat jyAyasI kalpanA, tasmAt mandOccam grahAt viSOdhyam | grahaH ca SIghrOccAt | mandaSIghravRuttAni kramOtkramENa Eva gacchanti | kakShyAmaNDalalagnaH | kakShyAyAH maNDalam kakShyAmaNDalam | athavA kakShyA ca sA maNDalam ca tat kakShyAmaNDalam | tEna kakShyAmaNDalEna lagnaH kakShyAmaNDalalagnaH | kaH? grahaH madhyaH | svavRuttamadhyE | svasya vRuttam svavRuttam | tat ca sAmAnyEna mandavRuttam SIghravRuttam ca parigRuhyatE | tasya svamandavRuttasya [svaSIghra]vRuttasya ca madhyam svavRuttamadhyam | tatra grahasya madhyaH, sa ca kakShyAmaNDalAsaktaH | svavRuttasya kakShyAmaNDalE yathA madhyam bhavati tathA badhnIyAt | tasmin svavRuttE yathA kakShyAmaNDalE yathA madhyam bhavati tathA badhnIyAt | tasmin svavRuttE yathA kakShyAmaNDalE jyA avitiShThatE tathA Eva avatiShThamAnA draShTavyA | katham? yathA kakShyAmaNDalasya ShaNNavatyaMSakA kAShThajyA | Evam atra api ShaNNavatyaMSakA kAShThajyA parikalpanIyA | tat yathA ã uccAt Arabhya bhujajyAkOTijyAbhyAm trairASikam ã yadi ShaShTiSatatrayaparidhau imE bhujajyAkOTijyE, [tadA] uccanIcaparidhau kE iti | athavA ã vyAsArdhEna imE bhujajyAkOTijyE, tataH antyaphalatulyEna uccanIcavRuttavyAsArdhEna kE iti | labdhE uccanIcavRuttasya bhujajyAkOTijyE | tatra prathamacaturthayOH padayOH vyAsArdhAt upari kOTisAdhanam sthitam iti vyAsArdhE prakShipyatE | dvitIyatRutIyayOH padayOH vyAsArdhOnam pravRuttam iti vyAsArdhAt apanIyatE | Evam kOTikA niShpannA bhavati, bhujAkOTivargasamAsamUlam karNaH | Evam mandaSIghrayOH karNOtpattiH || 21 || [ nIcOccavRuttavidhinA SanigurukujasphuTIkaraNam ] grahANAm RuNadhanapratipAdanAya Aha ã kShayadhanadhanakShayAH syuH mandOccAt vyatyayEna SIghrOccAt | SanigurukujEShu mandAt ardham RuNam dhanam bhavati pUrvE || 22 || kShayadhanadhanakShayAH | kShayaH ca dhanaH ca dhanaH ca kShayaH ca kShayadhanadhanakShayAH | EtE kShayadhanadhanakShayAH yathAsaMkhyEna padEShu pratyEtavyAH | tat yathA ã prathamE padE kShayaH, dvitIyE padE dhanam, tRutIyE padE dhanam Eva, caturthE padE kShayaH iti | ayam kShayAdikramaH | padakramaH ca kasmAt parigRuhyatE iti Aha ã mandOccAt pravRuttAt grahAt | kutaH? ucyatE ã "mandOccAt" iyam pa~jcamI maryAdAbhidhAyinI | tataH mandOccAt iti anEna mandOccAt pravRuttaH grahaH parigRuhyatE | sa katham mandOccAt pravRuttaH grahaH j~jEyaH? ucyatE ã na atra ki~jcit api j~jEyam | yAvadbhiH mandOccAt adhikaH grahaH tavatA asau mandOccAt pravRuttaH grahaH j~jEyaH | tEna tatparij~jAnArtham mandOccam grahAt pAtyatE, tatra SEShENa rASyAdinA mandOccAt pravRuttaH asau grahaH bhavati | tasmAt prathamapadE yA kramajyA tasyAH phalam trairASikEna AnIyatE | yadi ShaShTiSatatrayaparidhEH iyam jyA, tadA iShTagrahaparidhEH kA iti phalam labhyatE | Etat Eva trairASikam | jhArdhApavartamAnaShaShTiSatatrayaparidhEH aSItiH, svaparidhibhAgAnAm yathA uktAkSharasaMkhyA | tEna paridhinA guNitajyAyAH aSItiH

Page 100: aryabati

bhAgahAraH | svaparidhyakSharasaMkhyA guNakAraH | labdham phalam RuNam Eva | dvitIyapadE utkramENa jyA vyavasthitA iti, utkramajyAphalam dhanam | punar tRutIyapadE kramENa jyA vyavasthitA iti kramajyAphalam dhanam | caturthE padE utkramENa jyA vyavasthitA iti utkramajyAphalam kShayaH | tatra prathamapadE Eva mandakEndram, tat utpannam Eva phalam grahamadhyE kShayaH | yadA dvitIyapadE kEndram tadA prathamapadavyAsArdhajyOtpannam aSEShaphalam kShayaH, dvitIyapadOtkramajyAphalam dhanam | prathamadvitIyapadAbhyAm tRutIyacaturthapadE vyAkhyAtE | athavA karaNalAghavArtham Evam kriyatE ã prathamapadE yat utpannam kramENa jyAphalam kShayaH | dvitIyapadE yat utpannam punar yat gatam rASyAdikam atItam prathamapadasaMj~jitarASitrayAt kShayAtmakAt dhanAtmakam tat dvitIyapadasya yat gatam tat viSOdhya SESham tatra kShayaH Eva avatiShThatE, tEna tat utpannam phalam madhyamagrahE kShayaH | Evam dvitIyapadAntE kShayadhanayOH tulyatvAt na ki~jcit avatiShThatE | tasmAt sAmarthyataH ayam arthaH saMjAtaH ã prathamapadE gatajyAphalam kShayaH, dvitIyapadE api AgatajyAphalam kShayaH | EtEna mandakEndraphalam mEShAdikE kShayaH | tat Etat prathamapadE gatam bhujAsaMj~jitam dvitIyapadE anAgatam | kOTisaMj~jitam [prathamapadE anAgatam] dvitIyapadE gatam | tRutIyacaturthayOH ca | tRutIyapadE kramajyAphalam dhanam | caturthapadE tRutIyapadarASitrayAt dhanAt dhanasaMj~jitAt caturthapadarASyAdigatakShayasaMj~jitam viSOdhyatE, SESham dhanam Eva avatiShThatE | Evam caturthapadAntE dhanakShayayOH tulyatvAt na kiMcit avaSiShyatE | tasmAt atra api sa Eva arthaH tulAdikEndrE bhujAphalam dhanam iti | suShThu khalu Etat avagamyatE | yadi padEShu sarvEShu tulyAH paridhayaH tadA Evam syAt | na ca tulyAH paridhayaH paThyantE | atulyEShu ca paridhiShu pratimaNDalasya ca api avasthA virudhyatE | kutaH? prathamapadE Sukrasya catuShkaH paridhiH | tatra dvitIyapadaprAptau Eva dvikaH paridhiH | tatra ardhapahalam parihIyatE | grahaH tu gacchan kramENa gacchati, na hariNaplutEna | na ESha dOShaH | tulyAH paridhayaH | nanu ca uktam ã na ca tulyAH paridhayaH paThyantE iti | na Etat asti | Evam vij~jAyatE ã EtE paridhayaH upacayA[pacayA]tmakAH, yataH tEna tulyOpacayApacayAtmakatvAt kramOtkramavyavasthAyAH, yataH tE Eva bhavanti iti | tEna tulyAH ucyantE | tat yathA ã prathamapadE kramajyAm paridhyantarENa hatvA vyAsArdhEna labdham UnE viShamapadaparidhau prakShipyatE, adhikE apanIyatE | prathamadvitIyapadAbhyAm tRutIyacaturthapadE vyAkhyAtE | vyatyayEna SIghrOccAt | SIghrOccakEndrAt padavaSAt kramOtkramajyAphalam viparItam | prathamacaturthayOH padayOH dhanam, dvitIyatRutIyayOH kShayaH iti viparyayaH | athavA bhujAphalam SIghrakramENa AnItam mEShAdau dhanam, tulAdAvRuNam | paridhicAlanAdyaSESham pUrvavat Eva | atra SIghraphalam vyAsArdhEna saMguNayya tat utpannakrarNEna bhAgalabdham phalam dhanam RuNam vA | Etat ca karma trairASikam ã yadi vyAsArdhamaNDalE idam phalam labhyatE, tadA SIghrOccakarNamaNDalE kiyat iti vyastatrairASikEna vyAsArdham guNakAraH, karNaH bhAgahAraH | atra kim iti vyastatrairASikam? ucyatE ã "alpE hi maNDalE alpAH mahati mahAntaH ca rASayaH j~jEyAH" [kAlakriyAí, 14] iti anEna | atha mandOccaphalam Evam kasmAt na kriyatE? ucyatE ã kriyamANE api tAvat Eva tat phalam bhavati iti na kriyatE | kutaH? mandOccakarNaH aviSiShyatE | tatra ca aviSEShitEna phalEna vyAsArdham saMguNayya karNEna bhAgE hRutE pUrvam

Page 101: aryabati

AnItam Eva phalam bhavati iti | atha kim iti SIghrOccakarNaH na aviSiShyatE? abhAvAt aviSEShakarmaNaH | atha atra idam praShTavyam ã kakShyAmaNDalasya yathA svayOjanakarNaH vyAsArdhaH, tat ca svaliptAbhiH mIyamAnaH vasvagnivEdarAmAH [3438], pratimaNDalasya api Etat Eva vyAsArdham iti Etat | kakShyAmaNDalOtpannajyAphalaliptAbhiH trairASikAbhAvaH, kakShyApratimaNDalayOH tulyavyAsArdhatvAt | atha manyatE ã tatkAlOtpannabhujAkOTiniShpannakarNaH vyAsArdham pratimaNDalasya | tEna trairASikOpapattiH | Evam tarhi na kakShyAmaNDalatulyam pratimaNDalam iti | atra ucyatE ã caturthapadAdau kakShyApratimaNDalE tulyE | tEna kakShyApratimaNDalayOH tulyam vyAsArdham | tataH prabhRuti pratimaNDalavyAsArdham [kramENa upacIyatE] | Evam kramENa upacIyamAnam uccatulyagrahE svOccavRuttaviShkambhArdham upacitam bhavati | tat Eva prathamapadAdau prabhRuti utkramENa apacIyamAnam prathamapadAntE vyAsArdham Eva bhavati | Evam kramENa apacIyamAnam dvitIyapadAntE uccavRuttaviShkambhArdham apacitam bhavati | tRutIyE [padAntE] ca utkramENa upacIyamAnam iti Etat kakShyAmaNDalavyAsArdham Eva | grahasya uccanIcagatikramAt upacayApacayAtmakam bhavati iti ataH pratimaNDalasya upadESaH | ghanabhUmadhyAt Eva grahasya uccanIcaparij~jAnam iti ataH vyAsArdham Eva kOTiphalEna upacIyatE apacIyatE vA | atha yadi pratimaNDalamadhyAt vyAsArdhasya vRuddhihrAsau syAtAm | tadA tRutIyam maNDalam parikalpayitavyam syAt | ghanabhUmadhyAt karNasya upacayApacayau, tEna tatkarNEna vyastatrairASikOpapattiH iti | Etat gaNitanyAyasiddham Eva | SanigurukujEShu | SaniH ca guruH ca kujaH ca SanigurukujAH | ataH tEShu SanigurukujEShu mandAt mandOccAt prabhRuti ya[t phalam upapadyatE] tat ardham RuNam dhanam vA bhavati | pUrvE pUrvakarmaNi, mandAt prabhRuti iti | SIghrAt api ca yat phalam tat tEShu ardham kriyatE prathamE SIghrakarmaNi | anyatra dvitIyakarmaNi mandaSIghrayOH sakalaphalam iti arthAt avasIyatE | mandaSIghraphalAni kAShThAni RuNam dhanam vA parikalpyatE | yataH kAShThEna grahaH bhramati | tat phalam kva RuNam kva vA dhanam iti ã SanigurukujEShu | atra SanigurukujAH madhyamAH Eva parigRuhyantE | kutaH? madhyamasya sphuTIkaraNOpAyatvAt | tadA hi EtE sphuTIbhavanti | yadi Etat karma SanigurukujEShu madhyamEShu kriyatE, mandOccaphalArdhEna madhyamE RuNadhanE kRutE tasya RuNadhanIkRutasya madhyamatvam hIyatE | [ataH] SIghrOccaphalacApArdhasya avikRutamadhyamE dhanarNE prApnutaHJ| na Etat asti | mandOccaphalacApArdhadhanarNIkRutaH Eva bhaviShyati | kutaH? "EkadESavikRutam ananyavat bhavati" iti [aShTAdhyAyI, 4.1.83 pAta~jjalamahAbhAShyam] EkadESavikRutaH api madhyaH Eva | yathA dEvakattaH svalaMkRutaH api svam AkhyAnam na jahAti, na ca karNanAsAvacchEdEna api, Evam atra api, dvE karmaNI tatra tatra Eva madhyamE kriyEtE | athavA prathamamadhyamAt mandOccAyAtam phalArdham madhyamOtpannatvAt madhyamE kriyatE | yat punar SIghrOccAyAtam sakRutsaMskRutAt phalArdham tat sakRutsaMskRutAyAtam Eva iti kRutvA sakRutsaMskRutaH Eva kriyatE | tasmAt dvikarmasaMsiddhAt mandOccaphalam tat sakalam Eva madhyamE grahE kriyatE | sa sphuTamadhyamaH bhavati | atha idam praShTavyam ã yat Etat dvikarmasiddhamandOccAyAtam tat dvikarmasaMsiddhE Eva kasmAt na kriyatE | ucyatE ã " mandOccAt sphuTamadhyAH" [kAlakriyAí, 23] iti madhyamE kriyatE | nanu ca dvikarmasiddhaH api madhyamaH Eva | kutaH? "EkadESavikRutam ananyavat bhavati" iti vacanAt | Evam tarhi siddhE,

Page 102: aryabati

punar sphuTamadhyamagrahaNam kurvan AcAryaH j~jApayati avikRutamadhyaH iti | anyathA hi sphuTamadhyamagrahaNam atiricyatE | tasmAt dvitIyaphalam mandOccAyAtam tat sakalam Eva madhyamE grahE kriyatE | SIghrOccAt ca sphuTAH j~jEyAH iti | sa EvaMkRutE sphuTamadhyamaH SIghrOccakarmaNA sphuTaH bhavati iti sphuTamadhyamE SIghrOccaphaladhanuH sakalam kriyatE, sphuTaH bhavati | RuNadhanayuktipradarSanArtham vyAsArdhatulyEna karkaTakEna samAyAmavanau samavRuttamaNDalam Alikhya mAtRupitRurEkhAm kuryAt | tat kakShyAmaNDalam rASijyArEkhAviracitam | tanmaNDalakEndrAt yAvatyaH abhIShTagrahAntyaphalaliptAH tAvati antarE ca dakShiNEna kEndram kRutvA vyAsArdhatulyEna Eva karkaTakEna tathA Eva samavRuttamaNDalam AlikhEt | tat pratimaNDalam | [kakShyA]maNDalAt yAvadbhiH pratimaNDalam niShkrAntam tAvatA vyAsArdhEna kakShyAmaNDaladakShiNOttararEkhAsaMpAtE kEndram kRutvA ubhayatra vRuttadvayam Alikhya[tE | tE nIcOcca]vRuttE | tayOH yathA kakShyAmaNDalE rASijyAvikalpaH tathA karaNIyam | prathamacaturthayOH padayOH kakShyAmaNDalAt uparisthitatvAt pratimaNDalasya vyAsArdhE kOTisAdhanam prakShipya karNaH kRutaH, tAvat pramANam sUtram [pratimaNDalaparidhim] yatra spRuSati tatra sthAnE sphuTaH grahaH | kakShyAmaNDalajyA ca tasmAt purataH iti arthaH | prathamacaturthayOH padayOH tat utpannam phalam madhyamagrahAt apacIyatE | dvitIyatRutIyayOH padayOH kakShyAmaNDalAt adhOvyavasthitatvAt pratimaNDalasya, vyAsArdhAt kOTisAdhanam apanIya kRutaH karNaH, tAvatpramANam sUtram kakShyAmaNDalamadhyAt pratimaNDalaparidhim yatra spRuSati tatra sphuTaH grahaH | sa ca kakShyAmaNDalajyApradESAt purataH avatiShThatE | tEna tat utpannam phalam dvitIyatRutIyayOH padayOH madhyamagrahAt upacIyatE | SIghrOccE punar yEShAm kShayadhanadhanakShayAH syuH mandOccAt Evam Eva SIghrOccAt iti ayam pAThaH tEShAm iyam RuNadhanOpapattiH | yEShAm punar vyatyayEna SIghrOccAt iti ayam pAThaH tEShAm iyam Eva upapattiH viparItA | katham? pratimaNDalE sphuTaH ca grahaH, madhyamaH ca SIghrOccaparikalpanAya kakShyAmaNDalE | punar kEndrajyA tEna prathamacaturthayOH padayOH pRuShThataH sthitatvAt madhyamasya kEndrajyAgrahasya AnIyamAnasya kEndrajyOtpannam phalam dhanam bhavati puraHsthitatvAt kEndrajyAgrahasya, dvitIyatRutIyayOH padayOH pRuShThataH sthitatvAt kEndrajyAgrahasya tat phalam apanIyatE | ataH Evam mandaSIghrayOH parasparaviruddhatvAt upapattEH, AcAryENa paramArthasphuTagrahapradESaH bhUtArAgrahavivarapramANapradESaH darSitaH | tEna yAvat bhUtArAgrahavivarapramANam sUtram kakShyAmaNDalamadhyAt pratimaNDalaparidhim padavibhAgEna prasAritam yatra spRuSati, tatra sphuTaH grahaH | anyE punar anyathA paThanti ã SanigurukujEShu mandE ardham RuNam dhanam bhavati pUrvam iti | mandE mandOccE ardham phalasya RuNam dhanam, yadi tat grahE RuNam dhanam tadA tat mandOccE dhanam RuNam iti arthAt avasIyatE | tatra kiyat tat phalam mandOccE RuNam sat dhanam bhavati, dhanam sat RuNam bhavati iti ucyatE ã SIghrOccaphalam yasmAt mandOccaphalam ca phaladvayam Etat | tayOH mandOccam AdhAraH | phaladvayam AdhEyaH | ataH SIghrOccaphalam kriyatE | karmacatuShTayagrahaNAt tat utpannam ca phalam tatra Eva | tat yathA ã prAg Eva SIghraphalam AnIya tat ardham RuNam dhanam vA mandOccE kRutvA tat mandAyAtam ca tEna phaladvayasaMskRutEna mandOccEna saMskRutaH sa sphuTamadhyaH grahaH bhavati | sa SIghrakarmaNA sphuTaH iti

Page 103: aryabati

prakriyAntaram Etat || 22 || [ prakArAntarENa SanigurukujasphuTIkaraNam ] grahANAm sphuTIkaraNaprakArAntaram Aha ã mandOccAt SIghrOccAt ardham RuNam dhanam grahEShu mandEShu | mandOccAt sphuTamadhyAH SIghrOccAt ca sphuTAH j~jEyAH || 23 || mandOccAt yat phalam AyAtam tasya cApArdham RuNam dhanam vA grahEShu RuNam dhanam [mandEShu vA kartavyam] | Evam tarhi cakAraH kartavyaH | cakArENa vinA grahEShu mandEShu ca iti cArthaH na labhyatE | na cakAraH kartavyaH | antarENa api cakAram cArthaH avagamyatE | [katham?] Evam ã bAlE vRuddhE kShatE kShINE kShIram yuktyA prayOjayEt | iti atra cakArENa vinA cArthasya avagamanAt | Evam ayam api | "sva"mandEShu api vaktavyam, yEna svEShu madhyamEShu svEShu ca mandEShu kriyatE | "sva"SabdaH api na kartavyaH | svasya grahasya yaH madhyamaH svasya ca yat mandam tatra Eva karmasiddhEH | yathA "mAtari vaktavyam pitari SuSrUShitavyam" iti | na ca tatra ucyatE ã "svasyAm mAtari svasmin vA pitari" iti | Evam atra api iti | atha yat Etat mandOccAyAtam phalArdham tat kShayadhanakramENa madhyE grahE dhanam RuNam vA kriyatE | mandE punar katham kriyatE, mandasya RuNadhanakramasya anabhidhAnAt? ucyatE ã mandOccam sarvadA Eva grahasya RuNabhUtam | tatra yat grahasya RuNam tat mandOccE prakShipyatE, RuNabhUtatvAt | yat grahE dhanabhUtam tat mandOccAt apanIyatE, mandOccasya RuNabhUtatvAt Eva | ayam ca gaNitanyAyaH ã RuNa[RuNayOH dhana]dhanayOH saMkShEpaH RuNadhanayOH ca viSEShaH | iti | tasmAt anEna kramENa mandOccE phalArdhasya upacayApacayau bhavataH | SIghrOccAt ca yat phalArdham tat api Evam Eva grahavaiparItyEna mandE dhanam RuNam vA kriyatE | grahEShu punar prayOjanAbhAvAt na kriyatE | mandOccAt | mandOccaSIghrOccaphalArdhEna saMskRutam mandOccam parigRuhyatE | kutaH? karmadvayavRuttau mandanirdESAt | tEna tAdRugvidhEna mandEna madhyamAt viSOdhitEna yat phalam AyAtam tat sakalam madhyEShu RuNam dhanam vA kriyatE | sphuTamadhyAH | [madhyamasya] sphuTasya antarvartitvAt [sphuTAH yE na, na avikRutEShu] madhyamEShu phalasya karaNAt madhyamAHJ| athavA sphuTasya madhyamAH sphuTamadhyamAH | EkEna karmaNA niShpannA yEna dvitIyam karmAntaram apEkShantE | SIghrOccAt ca sphuTAH j~jEyAH | SIghrOccAt AyAtam phalam tEna saMskRutAH sphuTAH | cakAraH phalayOH samuccayam abhidhattE | j~jEyAH avagantavyAH bOddhavyAH iti yAvat || 23 || [ bhRugubudhayOH sphuTIkaraNam ] bhRugubudhayOH karma Aha ã SIghrOccAt ardhOnam kartavyam RuNam dhanam svamandOccE | sphuTamadhyau tu bhRugubudhau siddhAt mandAt sphuTau bhavataH || 24 || SIghrOccAt iti prAk SIghrOccaniShpannam phalam gRuhyatE | tat Eva SIghrOccaphalam agrE | tatra tat ardhOnam ardham iti arthaH | RuNadhanam kartavyam | yadi grahE RuNam tadA dhanam kartavyam | dhanasya RuNam kartavyam iti arthAt avasIyatE | kva iti Aha ã svamandOccE | svakIyam mandOccam svamandOccam, tasmin svamandOccE | sphuTamadhyau bhRugubudhau bhavataH | katham? siddhAt mandAt | yat Eva SIghrOccaphalArdhEna saMskRutam mandOccam tat siddham iti abhidhIyatE | tasmAt siddhAt mandAt sphuTamadhyau bhavataH | Etat uktam bhavati ã yat Eta[t siddhamandam tat madhyama]grahAt viSOdhya SEShaphalasya ca RuNadhanEna tayOH bhRugubudhayOH madhyau sphuTamadhyau bhavataH | "tu"-SabdAt "SIghrOccAt ca sphuTAH j~jEyAH" [kAlakriyAí, 23] iti Etat kriyatE || 24 || [ bhUtArAgrahAntarAlam ] [bhUtArAgrahA]ntarAlapramANAnayanAya Aha ã bhUtArAgrahavivaram vyAsArdhahRutaH svakarNasaMvargaH | kakShyAyAm grahavEgaH yaH bhavati

Page 104: aryabati

sa mandanIcOccE || 25 || tArAgrahANAm bhuvaH ca yat antaram tasya AnayanOpAyaH ucyatE | bhUtArAgrahavivaram bhuvaH tArAgrahasya ca yat antaram tat bhUtArAgrahavivaram bhavati iti vakShyati | vyAsArdhahRutaH svakarNasaMvargaH | vyAsArdham trijyA | trijyayA hRutaH vyAsArdhahRutaH | svakarNayOH saMvargaH svakarNasaMvargaH | Etat uktam bhavati ã mandOccakarNasya SIghrOccakarNasya ca yaH ghAtaH saH svakarNasaMvargaH vyAsArdhahRutaH | kakShyAyAm grahavEgaH | tAvat ucchritAyAm [kakShyAyAm] grahasya yaH mandaSIghrOccaphalajanitaH vEgaH sa tasya bhUtArAgrahavivarasya agrE bhavati iti | ataH Eva bhUtArAgrahavivaram vikShEpAnayanE bhAgahAraH | aparE AhuH ã na bhUtArAgrahavivaram bhAgahAraH | kaH tarhi? vyAsArdham | yasmAt Etat atra trairASikam ã yadi trijyayA svagrahAbhihitavikShEpaH labhyatE, anayA abhIShTagrahasvapAtavivarAntarAlAMSajyayA bhujajyayA kim iti | na Etat samyak avasIyatE | yadi idam Eva trairASikam syAt, tadA nakShatratArAgrahaSaSiyOgAH sarvadA tasyAm Eva diSi tulyavikShEpavivarAH syuH, nakShatratArANAm uccanIcagatyasambhavAt | dRuSyantE ca amI grahanakShatrANAm dUrAsanna[vaSAt] bhEdAMSumardanasavyApasavyayOgagata[yaH | yadi vyAsArdha]m Eva bhAgahAraH syAt tadA sarvE Eva tulyagatayaH syuH | bhUtArAgrahavivaram | bhUtArAgrahavivaravaSAt vikShEpaH alpaH mahAn ca nakShatratArAgrahayOgEShu labhyatE | [alpE vA] mahadvikShEpE dakShiNOttaradigvaSAt niyatavikShEpAntaradiSaH yOgAH upapadyantE | tasmAt bhUtArAgrahavivaram Eva bhAgahAraH | Etat api karma trairASikadvayam | katham? yadi vyAsArdhatulyayA pAtAntarabhujajyayA yathAsvam vikShEpaH alpaH mahAn ca labhyatE, tadA ana[yA bhuja]jyayA pAtAntarOtpannayA kaH iti vikShEpaH labhyatE | [ataH] punar api vyastatrairASikam ã yadi ayam vikShEpaH kakShyAmaNDalE vyAsArdhaviShkambhE labhyatE, tadA paramArthapratimaNDalE bhUtArAgrahavivaraviShkambhArdhE kiyAn iti | pUrvatrairASikE vyAsArdham bhAgahAraH AsIt, tat Eva dvitIyatrairASikE vyastatvAt guNakAraH | ataH guNakArabhAgahArayOH naShTayOH, pAtAntarabhujajyAyAH vikShEpaH guNakAraH, bhUtArAgrahavivaram bhAgahAraH, phalam iShTagrahasya vikShEpaH | Evam iShTagrahayOH vikShEpAvabhinnadikkau viSiShyatE, yasmAt apakramamaNDalAt tau pravRuttau | tataH tadviSEShatulyam tayOH antaram bhavati, tatra api tayOH UnAdhikavikShEpavaSAt parasparApEkShayA [tayOH yAmyOttaradiktvam] | bhinnadikkau vikShEpau yOjyatE | yasmAt EkaH apakramamaNDalAt dakShiNEna aparaH uttarENa, tasmAt tadantaram [vikShEpayOga]pramANam bhavati | vikShEpaliptAntaracaturbhAgaH aMgulapramANam vAcyam | yadA punar antaraliptAH na syuH, alpAH vA [syuH] tadA tayOH anyOnyASEShAt chAdanam EkadESAt chAdanam vA [bhavati] | tatra grahaNavat iShTagrahasaMparkArdhatadvikShEpa[viSlEShENa yOgEna vA] sthityardhanADikAnayanam | [ tArAgrahANAm sphuTayOjanakarNAnayanam ] atha nakShatratArAgrahayOgEShu natilambanaparij~jAnArtham idam karma kriyatE | "SaSiMa~jaNanamAMSakAH" [gItikAí, 7] iti atra SaSiyOjanakarNaH MAdibhiH guNitaH SukrAdInAm bhAgahArAH bhavanti iti vyAkhyAtam | tEna SaSiyOjanakarNaH pa~jcabhiH guNitaH Sukrasya yOjanakarNaH bhavati daSabhiH gurOH, pa~jcadaSabhiH budhasya, viMSatyA SanEH, pa~jcaviMSatyA aMgArakasya | yadi Evam tarhi grahANAm kakShyAbhidhAnam virudhyatE | na EShaH dOShaH | tAvat kakShyAsthAH Eva grahAH, atra punar MAdiguNakAraiH dRuShTiparikarma kriyatE iti | ayam

Page 105: aryabati

yOjanakarNaH bhUtArAgrahavivaraguNitaH vyAsArdhahRutaH sphuTaH bhavati | Etat api trairASikam ã yadi vyAsArdhaliptAbhiH EtAvanti yOjanAni labhyantE bhUtArAgrahavivaraliptAbhiH kiyanti iti, athavA trairASikadvayaikIkaraNEna abhIShTagrahasphuTayOjanakarNaH AnIyatE | katham? bhUtArAgrahavivarAnayanE vyAsArdham bhAgahAraH AsIt, iha ca bhUtArAgrahavivarasvamadhyamayOjanakarNAbhyAsasya vyAsArdham Eva bhAgahAraH | ataH bhAgahArayOH saMvargaH mandOccaSIghrOccakarNasvamadhyamayOjanakarNAbhyAsasya bhAgahAraH | phalam sphuTayOjanakarNaH | tayOH ayam arthaH sa~jjAtaH ã mandaSIghra[karNa]guNitaH madhyamayOjanakarNaH vyAsArdhakRutivibhaktaH sphuTayOjanakarNaH bhavati | mandanIcOccE mandasya mandOccasya uccE nIcE ca AnItaH mandakarNaH Eva anEna vidhinA sphuTIkRutaH iti | [ grahasphuTIkaraNE viSEShaH ] atha vivasvaddhanarNOdayAstamayavaSAt sAmAnyasarvagrahANAm sphuTagaNitavidhiviSEShaH abhidhAsyatE | tat yathA ã savituH bhujAphalEna ravyAdibhuktayaH guNitAH khakhaShaDghanEna vibhajya AptakalA grahEShu bhujAphaladhanarNavaSAt kriyatE | tat vicAryatE ã idam karma anupadiShTam katham avagamyatE? na EShaH dOShaH | upadiShTam Eva Etat ã "budhAhnyajArkOdayAt ca laMkAyAm" [gItikAí, 4] iti | arkOdayAvadhEH gatEH EtEShAm pratipacchEdau iti upadESAt arkaH hi sphuTagaNitAvagatagatEH Eva udayaSikharamadhyAstE iti sphuTasya arkasya udayaH parigRuhyatE | sphuTagatiH ca madhyamA Eva svabhujAphalAdiliptAbhiH upacitApacitA vA iti ataH bhujAphalaliptAbhiH prANatulyAbhiH trairASikam kriyatE ã yadi ahOrAtraprANaiH khakhaShaDghanatulyaiH vivasvadAdisphuTabhuktayaH labhyantE, bhujAphalaliptAbhiH prANatulyAbhiH kim iti | AsAm bhujAphalaliptAnAm prANatulyatvam iti | atra ucyatE ã ravyudayAt Eva jyOtiScakrAdEH api udayAdiH iti vyAkhyAtam | tEna pravahAkShEpAt madhyamaH sarvadA svabhujAphalEna adhikaH UnaH vA bhavati | yadA adhikaH tadA jyOtiScakram bhujAphalaliptAtulyam ravigatyA jIyatE, [UnaH cEt bhujAphalaliptAtulyam ravigatyA apacIyatE] iti | anayA parikalpanayA jyOtiScakrasambandhinyaH tadA bhujAphalaliptAH bhavanti, jyOtiScakraliptAH prANAH ca tulyAH iti | ataH tAsAm prA[NatulyabhujAphalaliptAnAm abhAvaH, ahargaNAt Aga]taH [sakalaH sUryaH] yadA svOccatulyaH tadA Eva udayE bhavati iti | anyathA tatra api bhujAntaraphalam kriyatE Eva | arkaH hi sphuTagaNi[tAvagatEH Eva udaya]SikharamadhyAstE iti | Evam EtEShAm vivasvadAdInAm grahANAm sphuTagatayaH sUryOdayAvadhEH bhavanti iti ataH ravi[vaSAt Eva upacayApaca]yAtmakam phalam kriyatE | dESAntaracaradalakarmaNI ca anayA Eva upapattyA | ardharAtrAstamayadinamadhyasaMsthitasUryA[t trairASikam] ã yadi ShaShTyA nADIbhiH yathAsvam madhyamA bhuktiH labhyatE tadA pa~jcadaSabhiH ghaTikAbhiH triMSatA pa~jcacatvAriMSadbhiH ca kim iti [phalali]ptAH audayikEbhyaH grahEbhyaH viSOdhyantE, tataH tEna ravyAdayaH tAtkAlikAH bhavanti | tEShAm ca sphuTaprakriyA pUrvAbhihitA Eva | [dinamadhyArdharAtrayOH cara]dalakarma na pravartatE | kShitijamaNDalaprAptyatikrAntI ravyudayAstamayayOH Eva iti | Evam AdityagatyavadhayaH grahAH | yadA punar para[sya grahasya ravEH iva] kalpyantE tadA candrOda[yaj~jA]nEna udayakAlam Eva avagatya tadudayakAlAvadhayaH kriyantE | [tithipratipacchEdaparij~jAnam ] Evam yathOpadiShTagaNitaprakriya[yA tithi]pratipacchEdaparij~jAnAya ucyatE | tat yathA ã sphuTaSaSinaH sphuTaH raviH apanIyatE, yasmAt tithiH SaSimAsavaSAt bhavati tEna

Page 106: aryabati

"raviSaSiyOgAH bhavanti [SaSimAsAH" [kAlakriyAí, 5] iti sphuTavidhO]rinaH apanIyatE | yathAsambhavam atra bhagaNaH na sambhavati iti rASyAdayaH Eva rASyAdibhyaH apanIyantE | athavA ka[lpAditaH yE ravighagaNAH] bhuktAH tE SaSibhagaNEbhyaH viSOdhyantE, rASyAdibhyaH rASyAdayaH iti | tatra avaSiShTAH SaSimAsAdayaH bhavanti | [mAsAnAm prayOjanAbhAvaH i]ti mAsAH tyajyantE | tatra yE avaSiShTAH rASyAdayaH vartamAnaSaSimAsasya avayavabhUtAH taiH liptIkRutaiH trairASi[kam ã yadi khakhaShaDghana]tulyEna sUryAcandramasOH viSEShENa SaSimAsaH labhyatE tadA AbhiH candrAdityaviSEShaliptAbhiH kiyacchaSimAs[AH iti sampUrNa]mAsam na prayacchati iti divasAH kriyantE | "triMSaddivasaH bhavEt sa mAsaH" [kAlakriyAí, 1] iti triMSatkaH guNakAraH | tatra guNakArabhAgahArayOH apavartanE [triMSataH triMSadbhAgEna Ekam] khakhaShaDghanasya tAvadbhAgEna saptaSatAni viMSatyadhikAni | saptaSatyA viMSatyuttarayA ravicandravivaraliptAH vibhajyantE | [phalam gatatithayaH va]rtamAnaSaSimAsasya SuklapratipatpravRuttAH, tatra SEShaliptAH vartamAnatithEH bhuktAH, tadviSuddhAH bhAgahAraliptAH bhOjyAH iti | ataH tAbhiH bhuktabhOjyaliptAbhiH trairASikam ã yadi tat ahaH sUryAcandramasOH sphuTabhuktyantaraliptAbhiH EkaH SaSidivasaH labhyatE tataH AbhiH bhuktabhOjyaliptAbhiH kiyAn SaSidivasasya labhyatE iti, tatra divasEShu bhAgam na prayacchanti iti nADyaH kriyantE | "ShaShTiH nADyaH divasaH" [kAlakriyAí, 1] iti ShaShTyA saMguNayya sphuTabhuktyantaraliptAbhiH bhAgalabdhAH bhuktabhOjyAH tithEH nADyaH sUryOdayAvadhEH gatAH gantavyAH vA bhavanti iti | [ sUryAcandramasOH samaliptIkaraNam ] iShTakAlAvadhEH vA parvaNi samaliptAvidhAnam | gatagantavyatAm parvaNaH vidhAya gatagantavyaliptAbhiH trairASikam | tat yathA ã yadi sUryAcandramasOH taddinasphuTabhuktyantaraliptAbhiH sUryAcandramasOH sphuTabhuktiH yathAsvam labhyatE tataH AbhiH gatagantavyatithiliptAbhiH kiyatyaH sphuTabhuktiliptAH iti labdhAH liptAH ravau gantavyaparvaNi prakShipyantE, SaSini ca | atha gataparvaNi tayOH Eva yathAsvam trairASikAyAtaliptAH viSOdhyantE | Evam gantavyagataparvaNaH paryavasAnakAlikau samaliptau bhavataH iti gaNitapAdE api asmAbhiH "bhuktEH vilOmavivarE" [gaNitaí, 31] iti asyAm AryAyAm saMkShEpataH abhihitam iti kRutvA iha tu vistarENa pradarSitam | [ candranakShatrapratipacchEdaparij~jAnam ] candrayuktEna nakShatrENa vyavahAraH iti pratyaham candrayuktanakShatrapratipacchEda [parij~jAnam] kriyatE | tat yathA ã SaSiliptAbhiH trairASikam ã yadi maNDalaliptAbhiH khakhaShaDghanatulyAbhiH saptaviMSatiH nakShatrANi labhyantE tataH [AbhiH candragataliptAbhiH kim iti | atra guNakArabhAgahArayOH apa]vartanam kriyatE | saptaviMSatEH saptaviMSatibhAgEna Ekam khakhaShaDghanasya api tAvatbhAgEna aShTau [SatAni, ataH SaSiliptA]nAm aShTAbhiH SataiH bhAgE nakShatrANAm aSvinyAdInAm [yAni gatAni tEShAm saMkhyA] labhyatE | SEShE gatagantavyam kRutvA vartamAnasya nakShatrasya gatagantavyAH nADyaH sAdhyantE | katham? yadi sphuTabhuktyA ShaShTiH nADyaH labhyantE, AbhiH gatagantavyaliptAbhiH kiyatyaH iti gatagantavyanADyaH labhyantE | SaSibhuktEH ahOrAtrakAlAvadhiniShpannatvAt, ahOrAtrasya ca pramANam ShaShTiH nADyaH iti ShaShTyA trairASikam kriyatE || 25 || iti bhAskarasya kRutau AryabhaTatantrabhAShyE kAlakriyApAdaH samAptaH || GOlapAdaH [maMgalAcaraNam ] namaH sanmaMgalaj~jAnapUrNakumbhAya rAjatE | surAsuraSirOghRuShTapAdapIThAya vEdhasE || [ gOlabandhaH ]

Page 107: aryabati

kAlakriyAnantaram gOlam, "trINi gadati gaNitam kAlakriyAm gOlam" iti uktatvAt | gamyatE j~jAyatE asmAt iti gOlam | kim punar asmAt gamyatE? grahabhramaNadharitrIsaMsthAnAdIni sarvam | Evam paramArthajij~jAsavaH hi asatyapUrvakam satyam pratipadyantE | tat yathA bhiShajaH hi utpalanAlAdiShu sirAvEdhanAdIni pratipadyantE, yaj~jaSastravidaH SuShkEShTyA yaj~jAdIni [pratipadyantE], vaiyAkaraNAH prakRutipratyayalOpAgamavarNavikArAdibhiH sAdhuSabdam pratipadyantE, Evam atra api sAMvatsarAH vRuttaSalAkAsUtrAvalambakAdibhiH kShEtragaNitaviSEShaiH pAramArthikam gOlam pratipadyantE | tasmAt diMmAtrapradarSanam Eva Etat ArabhyatE, aSakyatvAt aSEShapradarSanasya | kaH hi citrayan nimEShOnmEShAdi api citrayati | tasmAt SrIparNiva~jculakAShThayOH anyatamam ardhavRuttacakrasvarUpam krAkacikaiH vRuttam Ekam niShpAdayEt | tataH sughaTitArdhavRuttadvayEna tribhiH vA sughaTitavRuttaSakalaiH vRuttam Ekam nirmApayEt | tatra vRuttaSakalasandhicchEdAH trayaH SurapuMkhapArSvacchEdAvayavArdhacchEdaH iti | tatra EtEShAm anyatamEna vRuttaSakalAni anyOnyam ghaTayEt | tAmrakIlakaiH tatra Evam niShpannam Ekam vRuttam pUrvAparam nidhAya dvitIyam dakShiNOttaram upari adhaH ca janitasvastikam svastikasampAtE ca maNDaladvayam ardhaccEdEna chitvA tathA saMyOjyam yathA Ekam Eva vRuttam lakShyatE | tau vihitArdhacchEdEna svastikacatuShTayam pravESya niScalam nidadhya tAmrakIlakaiH niScalIkriyatE | tataH tayOH maNDalayOH bahiH parikaravat dikcatuShTayajanitasvastikam anyam tathA Eva ardhacchEdEna svastikacatuShTayam pravESya niScalam nidadhyAt | pUrvAparamaNDalam ShaShTyaMkAMkitam kArayEt, yathA Ekaikasmin caturbhAgE pa~jcadaSa pa~jcadaSAMkAH syuH | tE ca ahOrAtraghaTikAH | Evam pariSESham maNDaladvayam api, Ekaikam ShaShTiSatatrayAMkitam [kArayEt] | tAni viShuvat [yAmya uttarakShitija]maNDalAni | tat tulyam Eva aparam maNDalam ShaShTiSatatrayAMkitam pUrvasvastikE aparasvastikE ca tiryak tribhAgacchEdam kRutvA dvau tribhAgau maNDalapradESasya svastikam ghaTayEt | yathA vA maNDalatrayasampAtam Ekam Eva lakShyatE tathA avachEdaH kalpanIyaH | pUrvAparadakShiNOttaramaNDalayOH yaH adhaH svastikaH tasmAt uttarENa uttaraSalAkAyAm caturviMSatibhAgE tathA Eva ardhacchEdEna svastikam kArayEt | upari api tathA Eva uparisvastikAt dakShiNEna [dakShiNa]SalAkAyAm caturviMSatitamE bhAgE svastikam kArayEt | sarvatra niScalIkaraNam tAmrakIlakaiH | Evam tiryak rASipadaH vyavasthitaH | sa Eva apamaNDalam iti ucyatE | tAvatpramANam Eva anyat maNDalam sa~jcAri yatra candramasaH sampAtaH vartatE tasmin badhvA tataH uttarENa parataH nivatitamE bhAgE yathA ca ardhapa~jcamabhAgAH tasya ca apakramamaNDalasya ca antarE bhavanti tathA vidhAya pAtabhAgE cakrArdhAntarE badhIyAt | Evam tataH dakShiNEna navatitamE bhAgE ardhapa~jcamA bhAgAH tasya apakramamaNDalasya ca yathA antarE bhavanti tathA nidadhyAt | Evam tat vimaNDalam, tat Eva vikShEpamaNDalam iti ucyatE | Evam anyEShAm api svEbhyaH svEbhyaH pAtabhAgEbhyaH api maNDalAni | budhaSukrayOH SIghrOccAbhyAm | svAhOrAtramaNDalAni api sa~jcArINi ã viShuvataH uttarENa mEShApakramakAShThatulyAntarE pUrvAparAyatam maNDalam mEShasya ahOrAtramaNDalam, vRuShAntApakramatulyakAShThAntarE vRuShasya, mithunAntApakramatulyakAShThAntarE mithunasya, tAni Eva utkramENa karkaTakasiMhakanyAnAm; Evam [viShuvataH] dakShiNEna tulAvRuScikadhanuShAm svAhOrAtramaNDalAni, tAni Eva utkramENa makarakumbhamInAnAm | svAhOrAtramaNDalEShu dakShiNOttarAyatAni sUtrANi

Page 108: aryabati

badhnIyAt | tEShAm ardhAni apakramajyAH | mEShasya ahOrAtramaNDalEna unmaNDalasya yatra sampAtaH tatra sUtrasya Ekam agram badhvA mInasya ahOrAtrOnmaNDalasampAtE dvitIyam agram badhnIyAt | bhUmadhyAvabhEdisUtram viShuvatA saha badhnIyAt, tasya prathamasUtrasya ca yatra sampAtaH tatra prathamasUtrArdham bhavati | Evam anyEShAm sUtrANAm ardhAni | tAni sarvANi ahOrAtrApakramajyAH santi | aSakyatvAt kvacit tu pradarSyantE | yAni vikShEpApakramasvAhOrAtramaNDalAni vyAkhyAtAni [tAni na] pradarSyantE | anyathA kAlasamaH gOlaH bhramayitum na SakyatE, maNDalabahutvAt | atha suSlakShNAm RujvIm ayaHSalAkAm gOpucchAyatavRuttAm dakShiNOttarasvastikAvabhEdinIm nirgatObhayAgrAm pa~jjarabhArasahAm nidadhyAt | tanmadhyE bhuvam samavRuttAm mRudA anyEna vA racayEt | Evam ayam EkaH Eva pa~jjaraH sarvEShAm grahANAm | yasmAt bhinnakakShyAsthAH api grahAH EkakakShyAgatAH Eva upalakShyantE, tasmAt ayam Eva EkaH pa~jjaraH | athavA sarvEShAm Eva pRuthak pRuthak pa~jjarAH yAvat tAvat paricchinnasvakakShyApramANAH Eva pradarSayitavyAH | athavA pa~jjarasya bahiH [dakShiNOttara]svastikayOH ayaHSalAkAyAm tryaMgulAm caturaMgulAm vA SlakShNAm SaradaNDikAm niScalAm nidadhyAt | tataH yAvattAvatpramANaparicchinnakhakakShyAparikalpitam ubhayataH cakrArdhAntarakRutavEdham [maNDalam] dakShiNOttarAvagAhi nidhAya tasya madhyE pa~jjaram pravESya tAm ayaHSalAkAm ubhayatra pArSvavEdhau pravESayEt, yathA sA SaradaNDikA pa~jjaradvayasImAvagAhinI bhavati | tAvatpramANam Eva anyadvRuttam pUrvAparAvagAhi upari adhaH ca janitasvastikam pUrvavat nidadhyAt | tat samamaNDalam | punar api tAvat Eva anyat maNDalam parikaravat dikcatuShTayajanitasvastikam dakShiNOttarasvastikasampAtakRutavEdham ubhayatra lOhaSalAkAm pravESya niScalam nidadhyAt | tat kShitijamaNDalam | Evam ayam gOlaH viShuvati samaH Eva avatiShThatE | viShuvataH uttarENa yAvAn akShaH tAvatsu bhAgEShu khagOlOttarasvastikAt upari vEdham kArayEt, dakShiNataH ca tAvati Eva antarE [adhaH] vEdhaH | pUrvavEdhAbhyAm ayaHSalAkAm niShkAsya svadESAkShabhAgapramANaparikalpitavEdhayOH pravESayEt | Evam svaviShayAkShapramANEna avasthitaH gOlaH, tatra sarvam Eva pradarSayEt | atha khagOlapramANam Eva anyadvRuttam ubhayataH cakrArdhAntarakRutavEdham uttaraH nirgatAyaHSalAkAgram pravESayEt | dvitIyavEdham dakShiNataH nirgatAyaHSalAkAgram pravESayEt | tatra tat niScalam nidhAya, tasya pUrvAparasvastikasampAtE pUrvavat tiryagbhEdEna pUrvAparasvastikayOH niScalam tat maNDalam nidadhyAt | tat unmaNDalam iti AcakShatE | sarvANi Eva vRuttAni ShaShTiSatatrayabhAgAMkitAni kArayEt | anyE punar samAyAmavanau khagOlArdhapramANam avaTam khAtvA tatra yathA kShitijamaNDalam upari bhavati tathA ardhanimagnam khagOlam nidhAya darSayanti | Evam ayam kAShThamayaH gOlaH kriyatE | kAShThAsambhavE paripakvAlpasuShiraSlakShNavaMSaSalAkAvRuttaiH vA gOlaH kriyatE | Evam gOlam badhvA sarvam Eva avaSESham SAstrE vyAkhyAyatE | [ bhagOlE apakramamaNDalam ] atra AditaH Eva tAvat apakramamaNDalam Aha ã mEShAdEH kanyAntam samam udak apamaNDalArdham apayAtam | taulyAdEH mInAntam SEShArdham dakShiNEna Eva || 1 || mEShAdEH mEShasya AdiH mEShAdiH, tasmAt mEShAdEH, kanyAntam antam paryavasAnam, kanyAyAH antam kanyAntam; mEShAdEH Arabhya yAvat kanyAntam | samam tulyam | udak uttarENa | apamaNDalArdham | apamaNDalasya apakramamaNDalasya ardham, apakramamaNDalArdham | apayAtam tiryak vyavasthitam |

Page 109: aryabati

taulyAdEH taulinaH AdiH taulyAdiH, tasmAt taulyAdEH, mInasya antam mInAntam; taulyAdEH Arabhya yAvat mInAntam | SEShArdham SESham ca tadardham ca SEShArdham, athavA SEShasya jyOtiScakrasya apamaNDalasaMj~jitasya ardham SEShArdham | tat dakShiNEna, dakShiNadigbhAgEna tadardham | "Eva"SabdaH AryApUraNArtahm pratipAditaH | athavA Evam ardhamAtram api paScArdhE pradarSayati, yathA uttarENa samam apakramamaNDalam tiryak vyavasthitam, Evam atra api dakShiNEna tasya Eva apakramamaNDalasya ardham tiryak Eva avatiShThatE iti | atra vinA api "sama"SabdEna ShaDrASipramANAbhidhAnAt udagdakShiNApakramamaNDalArdhasamatvam gamyatE, samagrahaNam atiricyatE | na atiricyatE ã pratidESam akShaviSEShAt rASInAm udayakAlAH viShamAH upalakShyantE, tEna samaSabdAt RutE viShamapramANAnAm rASInAm grahaNam syAt, tataH ca akShaviSEShAt mEShAdInAm apakramajyAH pratidESam bhinnapramANAH syuH | "sama"SabdE punar kriyamANE tulyapramANarASigrahaNam siddham, yasmAt sarvaH Eva rASiH jyOtiScakradvAdaSabhAgaH, sa ca triMSattriMSadbhAgapramANaH iti |Evam apakramamaNDalam viShuvataH uttarENa mEShAdEH kanyAntam tiryak avatiShThatE | tat Eva tulyAdEH mInAntam dakShiNEna viShuvataH tathA Eva avatiShThatE | katham idam anuktam gamyatE viShuvataH iti | na EShaH dOShaH | udagdakShiNEna iti b(r)uvan AcAryaH siddham Eva viShuvanmaNDalam pradarSayati | anyathA hi udagdakShiNEna iti, Etat anarthakam syAt | udagdakShiNaSabdau ca digvAcinau, dik vyavasthA apEkShayA bhavati | ataH pUrvam viShuvanmaNDalam badhvA tataH apakramamaNDalam badhyatE | sarvANi Eva maNDalAni ShaShTiSatatrayAMkitAni kriyantE, yasmAt ShaShTiSatatrayAMSam jyOtiScakram || 1 || [ apakramamaNDalacAriNaH ] tasmin ca apakramamaNDalE kE bhramanti iti Aha ã tArAgrahEndupAtAH bhramanti ajasram apamaNDalE arkaH ca | arkAt ca maNDalArdhE bhramati hi tasmin kShiticchAyA || 2 || tArAgrahAH bhaumabudhabRuhaspatiSukraSanaiScarAH, tArAgrahEndupAtAH bhramanti ajasram avyavacchEdEna, apamaNDalE apakramamaNDalE, arkaH ca na kEvalam EtE tArAgrahEndupAtAH apamaNDalE bhramanti, arkaH ca | tatra apamaNDalE ajasram arkaH ca bhramati | arkAt ca maNDalArdhE arkAt punar maNDalArdhE ShaDrASyantarE, bhramati hi tasmin tatra maNDalArdhE, bhUcchAyA | yathA stambhAdInAm pradIpavaSAt chAyA bhramati, Evam bhuvaH api arkavaSAt, na kEvalam tArAgrahEndupAtAH iti | pAtAnAm apakramamaNDalE gatiH uktA | tat kim idAnIm arkAt maNDalArdhE bhUcchAyA bhramati iti ucyatE | na ca bhUcchAyAvyatiriktaH pAtaH asti candramasaH | na EShaH dOShaH | sarvEShAm Eva tArAgrahANAm yE pAtAH tE apakramamaNDalE bhramanti | candramasaH punar pAtaH arkAt maNDalArdhE apakramamaNDalE bhramati iti Etat Eva artham | "arkAt ca maNDalArdhE bhramati hi tasmin kShiticchAyA" iti kathayati | nanu ca budhAdInAm yE pAtAH tE niScalAH tEShAm niScalAnAm katham apakramamaNDalagatiH ucyatE ? na tE niScalAH, "navarAShaha gatvA aMSakAn prathamapAtAH" [gItikAí, 9] iti atra "gatvA"-SabdEna tEShAm gatyupadESAt | "tArAgrahEndupAtAH" iti iyam AryA kim artham ArabhyatE? tArAgrahAdInAm gatiH apakramamaNDalE vij~jAyatE | uktam ca "bhApakramaH grahAMSAH" [gItikAí, 8] iti sarvE[ShAm gatimatA]m EtE apakramabhAgAH iti | yadi ca gItikOktam api atra punar ucyatE, tadA tarhi bahu atra abhidhEyam iti | athavA ravEH cakrArdhE bhUcchAyA bhramati iti Etat pradarSayitavyam syAt, tat ca na pradESAntarapradarSitatvAt | "bhUravivivaram vibhajEt" [gOlaí, 39] iti

Page 110: aryabati

atra pradIpacchAyOpapatyA bhUcchAyAnayanam upadiSEt | ravEH cakrArdhE bhUcchAyA bhramati iti Etat pradarSayati, yataH hi SaMkaH Rujusthitasya pradIpasya tat RujupravRuttacchAyA | tasmAt iyam AryA ArabdhavyA iti || 2 || [ vikShEpamaNDalacAriNaH ] grahANAm vikShEpamaNDalapradarSanAya Aha ã apamaNDalasya candraH pAtAt yAti uttarENa dakShiNataH | kujagurukONAH ca Evam SIghrOccEna api budhaSukrau || 3 || apamaNDalasya | apamaNDalam apakramamaNDalam | apakramamaNDalasya candraH | apamaNDalasaMbandhI candraH "apamaNDalasya candraH" iti ucyatE | apamaNDalasaMsthitaH vA candraH apamaNDalasya candraH, yathA ã kusUlasya vrIhayaH | athavA adhikaraNArthA iyam ShaShThI, yataH hi EkaSatam ShaShThyarthAH, apamaNDalE candraH iti Etasmin arthE | sa apamaNDalavyavasthitaH candraH pAtAt yAti gacchati | pAtaSabdEna candramasaH vikShEpApakramamaNDalayOH saMyOgaH abhidhIyatE | tasya ca saMyOgasya pratikShaNam gatimattvAt, sA gatiH pAtaSabdEna abhidhIyatE, upacArAt | ataH sa gatisaMj~jitaH pAtaH yasmin rASau yAvatithE bhAgE vartatE tasmin rASau tAvatithE bhAgE apakramamaNDalapramANam Eva anyat maNDalam tasmin badhvA dvitIyam ardham cakrArdhAntarE tathA Eva badhnIyAt yathA tat apakramamaNDalAt uttarENa avatiShThatE tasya [prathamam ardham], yathA dvitIyam ardham vA dakShiNEna upalakShyatE | Evam ca prathamapAtAt apakramamaNDalasya uttarENa vikShEpamaNDalam, dvitIyapAtAt ca dakShiNEna, ubhayatra cakracaturbhAgAntarE yathA ardhapa~jcamAH bhAgAH tasya ca apakramamaNDalasya antarE bhavanti tathA badhnIyAt vikShEpamaNDalam | tasmin candramAH bhramati | viShuvataH uttarENa dakShiNEna vA tat apakramamaNDalam | tasmAt apakramamaNDalAt uttarENa dakShiNEna vA vikShEpamaNDalam pradarSayEt | candrasya ca vikShEpamaNDalavyavasthitasya viShuvataH ca antarAnayanE iyam yuktiH ã sphuTacandramasaH bhujajyayA trairASikam ã yadi vyAsArdhatulyayA bhujajyayA caturviMSatyapakramabhAgajyA labhyatE tataH candrabhujajyayA kA iti, apakramabhAgajyA labhyatE | tataH pAtAt apakramamaNDalavyavasthitaH candraH dakShiNEna uttarENa vA yAti iti uktavAn | pAtAvadhi parij~jAnAya sphuTacandramasaH pAtaH viSOdhyatE, tatra viSEShasya yA jyA tayA trairASikam ã yadi vyAsArdhajyayA candravikShEpabhAgajyA labhyatE anayA iShTajyayA kA iti, iShTavikShEpajyA labhyatE | tayOH vikShEpApakramajyayOH kAShThIkRutayOH tulyadikkayOH yOgaH, yasmAt apakramamaNDalAt parataH candraH vartatE | bhinnadikkayOH viSEShaH, yasmAt ArAt apakramamaNDalA[t vikShEpamaNDalam] candraH ca | gOlE yathArtham pradarSayEt | yOgaviSlEShabhAgAnAm yA jyA tAvat antaram viShuvataH candramasaH ca | jyApramANEna kAShThapramANam uktam | kujagurukONAH ca Evam bhaumabRuhaspatiSanaiScarAH ca | yathA candraH svasmAt pAtAt uttarENa dakShiNEna vA apakramamaNDalasthitaH yAti, Evam Eva kujagurukONAH | EtEShAm vikShEpamaNDalAni vikShEpApakramayOgaviSEShayuktayaH candravat pratipattavyAH | cakAraH Etat Eva artham samuccinOti | SIghrOccEna api budhaSukrau | SIghrOdbhUtEna budhaSukrau pAtAt vikShEpamaNDalayOH bhramataH | EtayOH SIghrOccau apakramamaNDalE pAtabhAgapramANagatI bhavataH | pAtabhA[gAt tattatpradESE] vikShEpamaNDalE badhnIyAt | [Evam tarhi] EtayOH apakramaparij~jAnam api SIghrOccAt Eva | kutaH? apakramamaNDalAt pAtAt vikShEpam bruvatA taduccayOH apakramamaNDalasthitiH pradarSitA bhavati, yataH apakramamaNDalasthitaH vikShEpamaNDalE pravartatE | [tE]na samyak idam avagamyatE ã EtayOH apakramam api SIghrOccAt iti |

Page 111: aryabati

kutaH vikShEpasya Eva kEvalasya? "SIghrOccEna api budhaSukrau" iti SIghrOccAt pAtapravRuttAt EtayOH vikShEpaparij~jAnam ucyatE, nApamaparij~jAnam | ataH svataH E[va E]tayOH apakramAnayanam SIghrOccAt | Evam api apakramamaNDalasthitau Etau vikShEpamaNDalE pratartatE iti Eta[t upapa]nnam Eva | Etat kutaH vikShEpaparij~jAnamAtram Eva EtayOH? upAyAntarENa vikShiptam punar svataH Eva apamaNDalAt pratiyakShENa upadiShTam, candravikShEpapradarSitam Eva arthaviSESham sambhAvayati | sarvEShAm Eva vikShEpaH apakramamaNDalAt uttarENa dakShiNEna ca | [pAtAt] cakracaturbhAgAntarE yathA uktAH [vikShE]pabhAgAH vikShEpApakramamaNDalayOH antarE yathA avatiShThantE tathA pradarSyantE | "apamaNDalasya candraH pAtAt yAti" iti Etat api gItikAsu upapadiShTa[pAtAnusArENa ava]dhEyam | SaSI vikShEpamaNDalasthitapAtAt prabhRuti vikShEpamaNDalE pravartatE, iti Etat anuktam na gamyatE | "SIghrOccEna api budhaSukrau" iti E[tat api] vaktavyam | ataH avaSyam Etat AryAsUtram vaktavyam || 3 || [ grahANAm kAlAMSAH ] grahANAm udayAstamayaparij~jAnAya AdityagrahAntarabhAgAn Aha ã candraH aMSaiH dvAdaSabhiH avikShiptaH arkAntarasthitaH dRuSyaH | navabhiH bhRuguH bhRugOH taiH dvyadhikaiH dvyadhikaiH yathA SlakShNAH ||4|| candraH aMSaiH dvAdaSabhiH | ayam aMSaSabdaH sAmAnyEna vibhAgamAtravAcI | tEna "sAmAnyacOdanAH ca viSEShE avatiShThantE" iti aMSaviSEShEShu avasthApyantE | viSEShaH ca kAlAMSatA | EtE kAlavibhAgAH | tE kAlabhAgAH ucyantE | "prANEna Eti kalAm bham" [gItikAí, 6] iti uktam | tEna ucchvAsaprANasya liptAsaMj~jAtvam | tataH prANAnAm saptaSatasya viMSatyadhikasya [720] dvAdaSa bhAgAH, ghaTikAdvayam iti arthaH | yataH ghaTikAdvayasya prANAH saptaSatAni viMSatyadhikAni [720] | athavA sUryAt paScAt prAk vA kAlEna antaritaH grahaH yasmAt [dRuSyaH tasmAt] kAlAMSatvam | Evam kAlabhAgaiH dvAdaSabhiH antaritaH candraH | avikShiptaH, na vikShiptaH avikShiptaH | arkAntarasthitaH | arkAt antaram arkAntaram, tasmin arkAMtarE dvAdaSakAlAMSa-pramANEna avikShiptaH vyavasthitaH, nabhasi vyapEtAbhratamasi lakShyatE | yadA punar asau vikShiptaH ghaTikAdvayAt UnAdhikE kAlE dRuSyatE, yasmAt arkAt uttarENa vikShiptaH candraH gOlasya uttarOnnatatvAt UnE api ghaTikAdvayE kAlE dRuSyatE, dakShiNavikShiptaH ca unnatatvAt gOlasya dakShiNEna ghaTikAdvayAdhikakAlE dRuSyatE | tasmAt uktam avikShiptaH iti | tasmAt vikShEpakarmakRutvA Etat antaram AlOcyatE | navabhiH bhRuguH | tathA Eva kAlabhAgaiH navabhiH arkAntarasthitaH avikShiptaH bhRuguH dRuSyatE | navabhiH kAlabhAgaiH vikShiptasya vikShEpakarma candravat Eva | bhRugOH taiH | bhRugOH Sukrasya yE bhAgAH | navabhiH bhRuguH taiH dvyadhikaiH dvyadhikaiH iti EtAvatA siddhE punar bhRugugrahaNam kurvan AcAryaH j~jApayati ã bhRugOH iyam kAShThabhAgAH nava iti, tEbhyaH Eva navabhyaH gurvAdyantarabhAgapratipattiH | anyathA hi ayam bhRuguH ataH nyUnEShu api triShu caturShu vA antaritaH vakrakAlE udayAstamayau kurvan lakShyatE iti Etat punar bhRugugrahaNam | taiH dvyadhikaiH dvyadhikaiH iti vIpsAgrahaNam ca bhAgadvayAntaragrahaNArtham | anyathA hi sarvEShAm Eva nava Eva bhAgAH syuH | yathA SlakShNAH | EtE grahAH SlakShNAH parihIyamAnaSarIrAH pratipAditAH tathA dvyadhikaiH dvyadhikaiH arkAntarasthitAH avikShiptAH santaH dRuSyantE | uktaH ca EShAm yathASlakShNakramaH ã bhRugugurubudhaSanibhaumAH SaSi-Ma-~ja-Na-na-mAMSAkAH | [gItikAí, 7] iti | bhRugOH bhAgaiH dvyadhikaiH

Page 112: aryabati

bRuhaspatiH dRuSyatE ShaDbhAgOnaghaTikAdvayEna, taiH dvyadhikaiH bRuhaspatEH trayOdaSabhiH ShaDbhAgOttaraghaTikAdvayEna budhaH, budhabhAgaiH dvyadhikaiH SanaiScaraH sArdhEna ghAtikAdvayEna, SanaiScarabhAgaiH dvyadhikaiH bhaumaH ShaDbhAgOnaghaTikAtrayENa, EtAvadbhiH kAlabhAgaiH antaritAH dRuSyantE iti uktam | adarSanam punar EShAm katham avagamyatE? kEcit tAvat AhuH ã EtAvadbhiH Eva bhAgaiH | kutaH? tulyatA saMhitAyAm | arkAntarasthitaH dRuSyaH adRuSyaH ca | katham EtAvadbhiH Eva bAgaiH dRuSyaH adRuSyaH ca? yadA arkAt niShkrAmati grahaH tadA tAvadbhiH Eva dRuSyatE, yadA sa Eva arkam praviSati tadA [tAvadbhi]H Eva antaritaH na dRuSyatE | Etat ca [na] ã yAvatA niShkrAmataH praviSataH vA grahasya tulyam idam antaram, tEna dRuSyEna vA grahENa bhavitavyam adRuSyEna vA | sa tAvat iShTakAlAMSakaiH dRuSyaH Eva upalabhyatE | tasmAt tulyasaMhitAvyAkhyAnam asat iti | katham tarhi? ucyatE ã EtAvadbhiH Eva bhAgaiH arkAntarasthitaH niShkrAmat praviSat vA dRuSyatE | UnaiH ataH dRuSyatE iti arthAt avagamyatE, adhikaiH punar nitarAm dRuSyatE iti Etat aSAstraj~jaH api jAnAti | kAlAnayanam punar atra dESAntarAkShaviSESharASyudayapramANaiH parikalpyatE | tat yathA ã yadi triMSatA svadESarASyudayakAlaH labhyatE tadA idAnIm niShpannArkagrahAntarabhAgaiH kaH iti, kAlaH labhyatE | sa yadi abhIShTagrahAntarakAlEna tulyaH tadA asau grahaH dRuSyatE, UnE astam gataH, adhikE nitarAm dRuSyatE | athavA svadESarASyudayEna triMSatA ca trairASikam kRutvA sarvarASiShu antarabhAgAnayanam ã yadi rASyudayakAlEna triMSadbhAgAH labhyantE tadA iShTagrahAntarAbhihitakAlEna kiyantaH iti sarvarASiShu antarabhAgAH labhyantE | taiH vA sakRutsiddhaiH Eva antarabhAgaiH iShTadESE grahasya darSanam vaktavyam | grahANAm pUrvOdayAstamayayOH idam karma | aparOdayAstamayayOH tatsaptamarASyudayakAlEna Etat parikalpanam, yasmAt udayarASivaSAt Eva astam rASayaH gacchanti || 4 || [ bhUgrahAdInAm prakASahEtuH ] dharitrIgrahanakShatratArANAm prakASahEtupradarSanAya Aha ã bhUgrahabhAnAm gOlArdhAni svacchAyayA vivarNAni | ardhAni yathAsAram sUryAbhimukhAni dIpyantE || 5 || bhUH pRuthivI | grahAH sUryAdayaH | bhAni jyOtIMShi nakShatrANi | bhUH ca grahAH ca bhAni ca bhUgrahabhAni, tEShAm bhUgrahabhAnAm | gOlArdhAni | dharitryAdInAm SarIrANi gOlaSabdEna ucyantE | ataH tEShAm gOlAnAm ardhAni gOlAkAraSarIrArdhAni iti yAvat | katham EtE grahAdayaH gOlAkAraSarIrANi pratipadyantE? bhuvam tAvat anyE SakaTAkArAm darpaNavRuttAkArAm ca manyantE | na Etat Evam | yathA gOlAkArA bhUH pratipadyatE tathA uttarataH vakShyAmi | katham punar atra amI grahAH gOlAkArAH pratipadyantE? atha ca darpaNavRuttAkArau sUryAcandramasau lakShyEtE, Evam anyE api | anyat ca ã sthityardhAdiparilEkhanaprakriyA ca gOlAkAraSarIrEShu na ghaTatE | na Etat asti | EtE grahAdayaH gOlaSarIrAH api santaH dUradESavartitvAt darpaNavRuttAkArAH upalakShyantE | yA sthityardhAdiparilEkhanaprakriyA sA dRugviShayA, tasyAH dRugviShayatvAt yathAdarSanagatAni Eva bimbasaMsthAnAni aMgIkRutya AcAryENa uktam | athavA gOlAkArEShu api sthityardhAdyupapattiH SakyatE vaktum | yasmAt vikShEpAdayaH bimbamadhyAt pravRuttAH tAvat j~jAtvA gOlakAnAm bimbArdham darpaNavRuttAkAraH iva yathA bhraman niShpAditaH samudgataH tasyAH udaram darpaNavRuttAkAram Eva upalakShyatE, tasmAt gOlAkArAt api sthityardhAdyupapattisiddhiH ca | ataH paramArthataH Eva gOlAkArAH,

Page 113: aryabati

anyathA hi candramasaH sitakShayavRuddhI darpaNavRuttAkArE bimbE na saMvadEtE | tasmAt gOlAkAraSarIrAH EtE | uktam ca ã sUryaH agnimayaH gOlaH candraH ambumayaH svabhAvataH svacchaH | iti | svacchAyayA vivarNAni | svA cchAyA svacchAyA, tayA svacchAyayA ardhAni EShAm [vivarNAni aprakASAtmakAni kRuShNAni iti arthaH, na tataH anyatkArANa]m asti vaivarNyasya | yathA ghaTasya Atapasthasya Ekam pArSvam svacchAyayA Eva vivarNam, Evam atra api | yA[ni ardhAni] prakASantE tAni sUryAbhimukhAni | ardhAni | tEShAm gOlAnAm ardhAni, yAvanti avaSiShTAni svacchAyAvaivarNyAni vyatiriktAni | yathAsAram | alpAnAm alpAni, mahatAm mahAnti | sUryAbhimukhAni, AdityAbhimukhAni | dIpyantE cakAsanti | [ candrasya sitabhAgaH ] yadi ardhAni grahANAm sUryAbhimukhAni cakAsanti tadA kim iti candramasaH ardhabimbam sarvadA na cakAsti? cakAsti Eva | kim iti na upalabhyatE? ucyatE ã amAvAsyAyAm candramasaH upari AdityaH tadA tasya candramasaH upari yat bimbArdham tat aSESham avabhAsayati | candrasya amAvAsyOpalakShitOparibimbakEndrAt yathA yathA paScAt AdityaH avalambatE tathA tathA bimbakEndram api aparataH avalambatE | tat kEndravaSAt candramasaH bimbArdham yAvat Eva amAvAsyOpalakShitam bimbaparidhyardhAvadhEH avalambatE tAvat candramasaH bimbam asmAbhiH upalakShyatE | SESham uparisthitatvAt na upalakShyatE | sUryAbhimukham api savitRukarA[t chAditam api na dRuSyatE] | tasmAt yAvat yAvat candramasaH bimbam savitRubimbAt SlakShNam avalambatE tAvAn svacchaH candramasaH SuklaH upalakShyatE | tEna ca amI jyOtsnAvitAnAvabhAsinaH candrakarAH | tEna tarhi savitRumarIcayaH tu sa[lila]mayE svabhAvAt Eva [svaccha]candrabimbE sammUrcchitAH naiSam dhvAntam avadhvAMsayanti, yathA darpaNE jalE vA divasakarAH sammUrcchitAH santaH gRuhAntargatam tamaH kShapayanti | [ candraSRuMgOnnatiH ] anyat ca ã yaH yaH candrabimbapradESAH savitRumArgE RujutvEna vyavasthitaH sa Eva SRuMgOnnatau upalabhyatE, na itaraH | tathA ca tat jij~jAsavaH karma kurvanti | tat yathA ã SuklapratipadAdiShu sUryArdhAstamayakAlikau sUryAcandramasau kRutvA sUryOnacandrOtkramajyA gRuhyatE | sA yasmAt pratidivasam upacIyamAnA, candramasaH Suklam upacIyatE | utkramajyA ca upacIyamAnapramANA | tEna tayA utkramajyayA trairASikam ã yadi vyAsArdhatulyayA utkramajyayA sphuTacandrabimbArdham upalabhyatE, tadA anayA utkramajyayA kiyat iti, tat kAlasitamAnam labhyatE | SuklAShTamyAH parataH yA sitavRuddhiH sA kramajyAvaSAt upacIyamAnA lakShyatE iti kramajyA gRuhyatE | tAH kramajyAH pUrvOpacitavyAsArdhajyAsu prakShipya trairASikam kriyatE | athavA ã tAbhiH Eva kramajyAbhiH candrabimbArdhEna trairASikam kRutvA yat labdham candrabimbArdhE prakShiptam sitamAnam bhavati | SuklapratipadAdiShu yathA candramasaH sitamAnam vardhatE tathA kRuShNapratipatprabhRutibhyaH sitamAnam utkramENa apacIyatE | tEna sUryAcandramasOH viSEShAt rASiShaTkam apanIya tathA Eva karma kriyatE | [ candrasya darSanakAlaH ] darSanakAlaH hi yAvantam kAlam candraH dRuSyatE | yavatA kAlEna udEti tat AnayanOpAyaH ã SuklapakShE tAvat udayarASivaSAt Eva jyOtiScakragatiH iti ataH yAvantaH sUryAt candrarASibhAgAH tAvantaH Eva udayAvadhEH svadESarASyudayaprANAH parigRuhyantE | tat yathA ã AstamayikE savitari ShaDrASayaH parikShipyantE sa sUryAt saptamaH rASiH bhavati | tathA ca candramasi ShaDrASayaH parikShipya sUryagatarASibhAgAn triMSatA viSOdhayEt SESham sUryasya AgatarASibhAgaH | tat ShaDrASiyutasUryavartamAnarASyudayEna saMguNayya triMSatA vibhajEt, labdham prANAH | tAn EkataH vinyasEt |

Page 114: aryabati

sUryAgatarASibhAgAn ca ShaDrASiyutasUryE prakShipya tAvat svadESarASyudayaprANAH saMkalanIyAH yAvat ShaDrASiyutacandragatAH bhAgAH | tataH ShaDrASiyutacandragatAH bhAgAH tat rASyudayaprANaiH saMguNya triMSatA vibhajEt, labdham prANAH | tAn pUrvasaMkalitaprANAn ca sarvAn Ekatra nyastaprANEShu prakShipya ShaDbhiH bhAgaH, labdham vighaTikAH, ShaShTyA ghaTikAH | Evam ghaTikAdilakShaNaH darSanakAlaH | tAvatA kAlEna sUryAcandramasOH gativiSEShaH asti iti aviSEShakarma pravartatE | tat yathA ã yadi ShaShTyA ghaTikAbhiH sUryabhuktiH candrabhuktiH vA labhyatE tataH anEna darSanakAlEna tE kiyatyau tayOH bhuktI iti | sUryabhuktilabdham ShaDrASiyuktasUryE prakShipEt, candrabhuktilabdham api ShaDrASiyutacandramasi prakShipya tAvat idam kuryAt yAvat aviSEShaH | tatra yaH aviSiShTaH kAlaH sa darSanakAlaH | tAvantam kAlam SarvaryAm SaSI dRuSyatE | yaH ca ShaDrASiyuktaH candraH aviSiShTaH tasmAt cakrArdham apanayEt tAvAn candraH darSanakAlaparisamAptau astam Eti | atha kaScit yadi kiyatA kAlEna a[na]stamitE savitari candrOdayaH bhaviShyati iti Etat jij~jAsuH, idam karma kuryAt | tat yathA ã avikRutAstamayakAlAdityabhAgEbhyaH prabhRuti tAvat prANAH saMkalanIyAH yAvat avikRutaSItAMSOH gatabhAgaprANAH | tAn pUrvavat ghaTikAH kRutvA [dina]pramANaghaTikAbhyaH viSOdhayEt | tatra yaH SEShaH sa divasaSEShaH | tAvatA divasaSEShENa tadA candrOdayaH bhaviShyati | atra api sUryAcandramasOH aviSEShakarma pravartatE | tat yathA ã AsAm nADInAm yaH yaH bhOgaH tEna adhikau sUryAcandramasau iti ataH tAbhyAm apanIya apanIya aviSEShaH kriyatE | aviSEShitaH darSanakAlaH tAvatA kAlEna divasaSEShaH Eva candrOdayaH | yaH asau aviSiShTaH candraH tAvAn tatra divasaSEShOdayakAlE candraH | athavA prathamAnItadivasaSEShacandrOdayakAlEna candramasaH bhuktim saMguNayya ShaShTyA vibhajEt | labdham candrAt viSOdhayEt | sa tAvat divasaSEShakAlikaH candraH bhavati | tataH prathamAnItadivasakAlEna udayalagnam kuryAt | tat udayalagnam tEna divasaSEShOditacandrENa tulyam yadA, tadA divasaSESham candrOdayakAlaH | atha yadi tasmAt lagnAt UnaH candraH tadA prathamataram uditaH iti | tayOH lagnacandrayOH antarAlaprANAn prathamAnItadivasaSEShakAlAt viSOdhayEt | tEShAm ca prANAnAm yAvatI candrabhuktiH trairASikEna labhyatE tAvatI prathamadivasaSEShOditakAlacandrAt viSOdhyatE tAvAn candraH divasaSEShOditaH, tAvAn ca divasaSEShakAlaH | candraH ca yadA adhikaH tadA pUrvavat tadantaraprANAn divasaSEShakAlE prakShipEt tAvatAm prANAnAm candrabhOgam candramasi prakShipEt, tAvat karma yAvat aviSEShaH | athavA prathamAstamayikacandrAt Eva antarOtpannadivasaSEShakAlabhOgaH candramasaH viSOdhya tat kAlalagnakramENa aviSEShakarma kriyatE | atha yadi udayalagnAt candraH adhikaH tadA [kiyan]nADyA abhyudEti candraH iti tadantaraprANAn prathamAnItadivasaSEShE prakShipEt | tat bhuktim candramasi prakShipEt tAvat yAvat aviSEShaH | Evam udayalagnam candraH ca kRutaH bhavati, divasaSEShacandrOdayakAlaH ca | Evam yAvat paurNamAsI tAvat darSanakAlAnayanam | paurNamAsyAm punar tAvat Eva antaraghaTikAH yadi dinapramANaghaTikAbhyaH UnAH bhavEyuH tadA anastamitE AdityE candrOdayaH, yadi atiriktAH tadA astaMgatE | ubhayatra api antarakAlapramANEna aviSEShakarma anantarakarmavat Eva | kRuShNapakShapratipadAdiShu ca candrAdityAntaraghaTikAbhyaH dinapramANaghaTikAH viSOdhya SESha[ghaTikA]bhiH bhukiH trairASikEna sUryAcandramasau sa~jcArya punar tayOH antaraghaTikAbhyaH

Page 115: aryabati

dinapramANaghaTikAH viSOdhayEt | SEShaghaTikAbhiH candrAdityau tadantarAlaghaTikAH iti AdyaviSEShAntam karma kriyatE, tatra aviSiShTEna kAlEna [sUryAstamayAt paScAt candrOdayaH | Evam Eva aviSiShTEna kAlEna] sUryOdayAt prAk candrOdayaH | atha anastamitE savitari kiyatA kAlEna candraH astam yAsyati iti Etat jij~jAsuH idam karma kuryAt | tat yathA ã sUryOdayakAlOtpannam candramasam kRutvA tatra rASiShaTkam prakShipEt | [tataH] prAk candrOdayaH [j~jAtavyaH] | atha audayikAt AdityAt ShaDrASiyuktaniSAkarAvadhEH svadESarASyudayavidhAnEna yAvatyaH ghaTikAH tAH aviSEShyantE | katham? tAsAm trairASikEna yAvat candramasaH bhuktiH tAm candramasi prakShipEt iti ataH punar api tasmAt AdityAt ShaDrASiyuktacandrAvadhEH pUrvavat ghaTikAH tAvat yAvat aviSEShaH | tatra yAH aviSEShitAH ghaTikAH tAvatIbhiH divasE vyatItAbhiH candraH astam Eti | divasapramANAt viSOdhya SESham dinaSEShaghaTikAH ca | atra yaH aviSiShTaH candraH sa tasmin kAlE tAvAn, yaH ca ShaDrASiyuktaH candraH sa tasmin kAlE udayalagnam iti | [ candrasya yAmyOttarapradESaH ] atha kaScit kiyatA kAlEna SuklAShTamyA parataH candraH gaganamadhyam avagAhatE, kiyAn vA tatra candraH iti jij~jAsuH, idam karma kuryAt | atha tatkAlAt parataH svadhiyA Asannau madhyalagnaniSAkarau abhyUhya, tatra yadi madhyalagnaniSAkarau tulyau syAtAm tadA tAvAn candraH tAvatA Eva kAlEna gaganamadhyam ArOkShyati | atha yadi adhikaH candraH tadA na adya api prApnOti gaganamadhyam | tatra madhyalagnacandrAntarakAlam svadhiyA abhyUhitakAlE prakShipya madhyalagnacandrau kuryAt yAvat tulyau iti | atha madhyalagnAt UnaH candraH tadA tadantarAlakAlam svadhiyA abhyUhita[kAlAt viSOdhya] madhyalagnacandrau tAvat kuryAt yAvat madhyalagnacandrau tulyau syAtAm | Evam prasAdhitagaganamadhyAdhirUDhAmRutadIdhitEH apakramavikShEpAkShaiH madhyacchAyA prasAdhyatE | [ candraSRuMgOnnatiparilEkhanavidhiHJ] atha candrAgrAcandraSaMkvagrayOH tulyadikkayOH yOgaH, bhinnadikkayOH viSEShaH, tat yOgaviSEShatulyam iShTakAlE [bAhu]H candramasaH | sa ca antarAlataH sUryAgrayA saha Ekadikkam viSEShyatE, yataH arkAt Eva uttarENa dakShiNEna vA candraH sAdhyatE, na viShuvataH | vidikkayOH yOjyatE yasmAt yOgaH arkacandrAntaram | Etat chEdyakE gOlE vA pradarSyam | Evam pariniShThitapramANam bhujA sUryAt yAmya uttarAyatA prasAryatE | candraSaMkuH kOTiH | sa yadi sUryAt uttarENa candraH tadA bhujOttarAgrataH pUrvAparAyatA prasAryatE | yadA dakShiNEna candraH sUryAt tadA tasyAH bhujAyAH dakShiNAgrataH pUrvAparAyatA | Evam bhujakOTI yathAgatapramANEna vinyasya bhujAkOTimastakAvagAhI karNaH dUranirgatAgraH prasArya kOTyagrakarNasampAtE kEndram viracya candrabimbam AlikhEt | tasya candrabimbaparidhEH aparataH karNAnusArENa sitamAnam nItvA bindum kuryAt | candrabimbakEndrapUrvAparE karNaH, tat matsyavidhAnAt dakShiNOttarE sAdhyE | dakShiNOttararEkhAcandraparidhisampAtE bindU kriyEtE | tataH tAbhyAm pUrvavihitabindunA ca tathA chEdyakavidhAnEna tat bindutrayaSiraHspRugvRuttam AlikhEt | tasya vRuttasya candrabimbaparidhEH ca yat antaram tat candramasaH SuklaH | atha Eva SrMgOnnatiH nabhasi upalakShyatE | SuklAShTamyAH parataH astakAlOdayalagnAgrajyayA arkAgrAvat karma [kriyatE] | candrOdayalagnAntaraprANOtpannaH SaMkuH, kOTiH aparAbhimukhI tathA Eva prasAryatE | tatra yathAgatam sitamAnam candrabimbapramANAt viSOdhyam SESham asitam bhavati | tatkarNAnusArENa

Page 116: aryabati

candraparidhipUrvabhAgAt bimbAntarE asitamAnam nItvA bindum kuryAt | tEna dakShiNOttarabindubhyAm ca pUrvavat bindutrayaSiraHspRugvRuttam AlikhEt | tasya candrabimbaparidhEH ca yat antaram tat asitam | kRuShNapratipadAdiShu ca aparAbhimukhaprasAritakOTikarNAgralikhitacandraparidhyaparabhAgAt karNAnusArENa asitam antaH pUrvavat vRuttam AlikhEt | iShTakAlE tu yathA pratyAsannAstOdayalagnajyAm arkAgrAm parikalpya tatkAlacandraSaMkvagram ApAdya iShTalagnacandrAntaraprANOtpannaSaMkukOTyA candraH parilEkhanIyaH | Evam sarvatra kShitijAt upari vyavasthitasya candrasya parilEkhanaprakriyA | [ gRuhapaTalam vidArya SRuMgOnnatidarSanam ] atha SaMkubhujAkOTikarNapramANaparikalpitayantrAgrE gRuhapaTalabimbAntarE SiSiradIdhitigaNitasitapramANaSRuMgOnnatiH pradRuSyatE | tat yathA ã samyak prasiddhagRuhOdarE pUrvApararEkhAtaH uttarENa dakShiNEna vA parikalpitAMgulapramANam arkAgrAsUtram pUrvavat prasArya bindum kuryAt | saH arkabinduH | pUrvApararEkhAyAH Eva dakShiNOttarataH candrAgrataH SaMkvagrayOH yOgaviSEShajyAMgulatulyam sUtram yathA AgatadiSam prasArya bindum kuryAt | sa SaSibinduH | arkEndubindvOH antarAMgulatulyA bhujA | tatkAla[candra]SaMkutulyA kOTiH avalambakaH | tadanusArENa avalambakasthityA candrabimbAnusAriNyA gRuhapaTalam vidArayEt | tatra SaMkvagrAyatadaNDaSirasi yathAlikhitam tat chEdyakasitaSRuMgOnnatim arkabindunyastadRuShTiH karNAnusArENa utkShiptAvalambakAMgulapramANamastakAsaktam SaSalakShmANam paSyati | Evam Eva grahAH api gRuhOdaravyavasthitaiH darSanIyAH iti | [ ardhOditE candrE SRuMgOnnatikalpanA ] kShitijamaNDalAkrAntArdhabimbasya candramasaH kOTEH abhAvAt na parilikhyatE | tatra udayAstajyAcandrAgrE SRuMgasya unnatiH parikalpyatE | tat yathA ã yadi candrAgrA dakShiNEna udayajyA uttarENa tadA candramasaH uttaraSRuMgam prAk pradRuSyatE, yataH bhavRuttacandraH dakShiNEna vyavasthitaH | bhavRuttacandrAnusArENa ca sUryamarIcayaH candrabimbam karNagatyA avagAhantE | yadA punar candrAgrA uttarENa udayajyA dakShiNEna tadA candramasaH dakShiNaSRuMgam prAk pradRuSyatE | yasmAt candramasaH dakShiNEna bhavRuttaH sthitaH | bhavRuttAnusArENa ca sUryamarIcayaH candrabimbam avagAhantE | dakShiNEna tulyadikkayOH viSEShaH, candrAgrA yadA atiricyatE tadA candramasaH uttaraSRuMgam prAk pradRuSyatE, anyathA dakShiNam | uttarENa yadA candrAgrA atiricyatE tadA dakShiNaSRuMgam prAk pradRuSyatE, anyathA uttaram | yadA punar viSEShENa na ki~jcit antaram tadA yugapat ubhayaSRuMgadarSanam | yadA ca udayajyA candrAgrE na bhavataH tadA ca astamayE candramasaH astalagnajyayA candrAgrayA ca SRuMgasya prAk paScAt vA astamayam parikalpanIyam | [ candrasya sitAsitahEtuH ] Evam candramasaH sitAsitaSRuMgOnnatidarSanakAlAdayaH savitRuvaSAt Eva | Evam ca niruktE paThyatE ã tasya Ekau raSmiH candramasam prati dIpyatE | na hi tEna upEkShitavyam | AdityataH asya dIptiH bhavati | suShumNaH sUryaraSmicandramAH gandharvaH | [vAjasanEyasaMhitA, aí 18, maMí 40; taittirIyasaMhitA, 3.4.7.1 ] iti api ca nigamaH bhavati iti | tasmAt EtEna Eva liMgEna candramArgAt upari sUryamArgaH iti, anyathA anupapatyA | pariSiShTAH ca tArAgrahAH sUryamArgAt upari dUrENa vyavasthitAH | tEna tEShAm ArAtsthitAni gOlArdhAni sarvadA sakalAni Eva cakAsatE | UrdhvamukhAH sUryamarIcayaH sadA ArAdbhAgam

Page 117: aryabati

prakASayanti iti | budhaSukrayOH ca pratyAsannavartitvAt sarvataH bimbam avagAhantE arkamarIcayaH pradIpapratyAsannagOlavat tEna tayOH api asakalabimbatAbhAvaH | yadi Evam astamitE savitari katham EtE grahAdayaH cakAsatE savitRukarAbhAvAt ? na EShaH dOShaH | bhUmEH dUrENa sUryamArgaH | tEna uparimukhAnAm sUryamarIcInAm na vyavadhAnAya bhUH vartatE | yathA ghaTasya upari adhaH dUrENa avasthitasya pradIpasya ghaTaH na vyavadhAnakAraNam | kRuShNapakShapratipadAdiShu candramasaH bimbapUrvabhAgaH pratyAsannaH savituH iti tEna tat Suklam upalabhyatE | ratnAnAm ca AdityakarAH Eva dIptikAraNatvam prapadyatE | tEna tAni api rAtrau na prakASAtmakAni | uktam ca ratnaparIkShAyAm ã bhAnOH ca bhAsAm anuvEdhayOgam AsAdya raSmiprakarENa dUram | pArSvANi sarvANi anura~jjayanti guNaiH upEtAH sphaTik[AdayaH hi] || [yat] upAkhyAnAdiShu ratnAni Eva dhvAntam dhvaMsayanti iti SrUyatE tat upAkhyAna[m arthavAdamAtra]m Eva | anyE punar anyathA manyantE ã svacchAyayA arkasAmIpyAt vikalEndusamIkShaNam | iti | svacchAyayA candraH SuklaH upalabhyatE, tasya Suklasya candramasaH savitRusannikarShAt vaivarNyam bhavati iti | kutaH Etat? yadi svabhAvataH Suklasya candramasaH sUryasannikarShAt vaivarNyam syAt tadA SuklapratipadAdiShu candrasya aparabhAgaH vivarNaH syAt sUryasannikarShAt, na pUrvabhAgaH | tathA ca avAMmukham candrabimbam upalakShyatE | tasmAt mithyAj~jAnam Eva Etat yat saugataiH ucyatE || 5 || [ bhUgOlasaMsthAnam ] bhAdikakShyAbhUsaMsthAnapradarSanAya Aha ã vRuttabhapa~jjaramadhyE kakShyAparivEShTitaH khamadhyagataH | mRujjalaSikhivAyumayaH bhUgOlaH sarvataH vRuttaH || 5 || bhAni jyOtIMShi nakShatrANi | tEShAm bhAnAm pa~jjaraH bhapa~jjaraH | yasmAt [bhAni] samantataH viyati pa~jjarasthAni iva lakShyantE tataH anEna darSanEna Etat uktam | vRuttaH ca asau bhapa~jjaraH ca vRuttabhapa~jjaraH | vRuttabhapa~jjaramadhyam, madhyam antaH, tasya vRuttabhapa~jjarasya | tatra vRuttabhapa~jjaramadhyE | kakShyAparivEShTitaH kakShyAbhiH grahANAm parivEShTitaH kakShyAparivEShTitaH | khamadhyagataH, kham AkASam, tasya madhyam khamadhyam, khamadhyaMgataH khamadhyagataH, AkASamadhyasthaH iti yAvat | katham AkASamadhyE nirAlambanA bhUH avatiShThatE? [ucyatE ã svabhAva]prAdhAnyAt; yathA salilAgnivAyavaH klEdadahanaprEraNAtmakAH, na tEShAm anyaH asti kaScit klEdadahanaprEraNaprayOjakaH, Evam iyam api bhUH dhAraNAtmikA, na ca dhAryamANAtmikA | athavA patantI bhUH, "patatu adhaH" iti Aha | atha kim idam adhaH nAma | yathA asmadIyAnAm pRuthivI adhaH, Evam pRuthivyAH kim adhaH? "adhaH"-SabdaH ca digvAcI, diSaH ca vyavasthApEkShayA bhavanti | yathA yatra vivasvAn udEti sA prAcI, yatra astam Eti sA parA, yasyAm adRuSyaH gacchati sA uttarA, SEShA dakShiNA | AsAm antarAlEShu Eva vidiSaH | Evam upari adhaH ca pRuthivI apEkShayA bhavataH | tEna tasyAH pRuthivyAH na ki~jcit upari, na adhaH, tasmAt patanAbhAvaH bhuvaH | Evam ca pRuthivyAH ardham parivEShTyA avasthitaH samudraH na patiti | patantyAm ca bhuvi lOShTaSilImukhAdayaH viyati kShiptA na bhuvam AsAdayEyuH | bhUH mandam patati iti cEt, sAdhyatE ca Etat mAyAvidbhiH ca, viyati khAtakIlakaH anASrayaH bhavEt | atha anyE manyantE ã SEShENa anyEna [vA] bhUH dhriyatE iti | tat uktam | SEShAdInAm api avaSyam AdhAraviSEShaH kaScit kalpanIyaH, [taya anyaH A]dhAraH syA[t tasya api anyaH] iti anavasthA | atha tE svaSaktyA Eva avatiShThantE iti cEt, bhuvaH Eva kasmAt sA SaktiH na parikalpyatE | tasmAt jagataH dharmAdharmApEkShayA sarvabhUtadhAtrI bhUH niScalA AkASE tiShThati |

Page 118: aryabati

mRujjalaSikhivAyumayaH bhUgOlaH, pratyakSham yataH upalabhyatE | sarvataH vRuttaH | mRudAdinA kAShThAdinA vA ayaHSalAkAyAm madhyE samavRuttavat avagantavyaH | asya bahiH candrAdInAm kakShyAH darSayitavyAH || 6 || [ bhUgOlapRuShThE prANinAm sthitiH ] bhUgOlapradarSanAya Aha ã yadvat kadambapuShpagranthiH pracitaH samantataH kusumaiH | tadvat hi sarvasattvaiH jalajaiH sthalajaiH ca bhUgOlaH || 7 || yadvat kadambapuShpagranthiH [samantAt kEsaraiH] pracitaH, vyAptaH iti arthaH, tathA ayam bhUgOlaH samantAt jalajaiH sthalajaiH ca prANibhiH AvRuttaH | atha yE bhuvi vyavasthitAH prANinaH parvatAdayaH tEShAm katham avasthAnam tat ucyatE ã yatra yatra prANinaH gacchanti tatra tatra tEShAm bhUH Eva adhaH, viyat upari pratibhAti yathA asmAkam || 7 || [ bhuvaH vRuddhyapacayau ] bhUvRuddhyapacayaj~jAnAya Aha ã brahmadivasEna bhUmErupariShTAt yOjanam bhavati vRuddhiH | dinatulyayA EkarAtryA mRudupacitAyAH bhavati hAniH || 8 || tRuNakAShThabhasmAdirUpENa vidyamAnAyAH [bhuvaH] yOjanavRuddhiH bhavati | ataH Eva gRuhapAdapataDAgAdikhAtEShu ghaTapiTakAdi upari upari avayavAH labhyantE | dinatulyayA EkarAtryA brahmadivasatulyayA rAtryA | mRudupacitAyAH bhavati hAniH | mRudA upacitA mRudupacitA, tasyAH mRudupacitAyAH hAniH bhavati | kEna punar kAraNEna yat upacitam buvaH tat parikShIyatE? brahmadivasAvasAnE kila saMvartakAbhidhAnaiH jaladharaiH vicchinnadhArAbhimuktEna payasA yat upacitam bhuvaH tat parikShIyatE || 8 || [ bhUpramANam ] bhUbhramaNavAcakapUrvOttarapakShapratipAdanAya Aha ã anulOmagatiH nausthaH paSyati acalam vilOmagam yadvat | acalAni bhAni tadvat samapaScimagAni laMkAyAm || 9 || anulOmagatiH nausthaH, kaScit anulOmagatiH nausthaH, paSyati acalam, na calam vastugatyA api sthiram, vilOmagam yathA paSyati saritsAgarObhayataTasthitam vRukShadikam, [tathA Eva] ca bhUmau prAMmukham bhramatyAm upari[sthitAH janAH] nabhasthitAni acalAni bhAni pratilOmagAni aparagAni paSyanti | tathA hi laMkAsthAH bhAni samapaScimagAni paSyanti | laMkA upalakShaNamAtram | Evam anyE api paSyanti | tasmAt iyam bhUH Eva prAMmukham bhramati | niScalam jyOtiScakram | bhUgatyA taduparisthitaH yaH bhacakrapradESaH purastAt sa udayan iva ca lakShyatE, yaH tu madhyE sa gaganamadhyasthitaH iva, yaH hi dUrENa saH astam gacchan iva lakShyatE | anyathA hi niScalasya bhacakrasya udayAstAsambhavaH syAt | idam asya AdarSanam | bhUmaNDalE bhramati [sati] jagat jaladhinA AplAvEt, bhUgOlavEgajanitaprabha~jjanEna AkShiptAH taruSikharaprAsAdAdayaH viSIryEran | pakShiNaH api viyati utpatan na svanIDam AsAdayEyuH | tasmAt dharitrIbhramaNE na ki~jcit liMgam asti | tasmAt anyathA vyAkhyEyam sUtram | yathA anulOmagatiH nausthaH puruShaH calavastUni vilOmagam paSyati, Evam bhAni calAni pravahAnilAkShiptAni vEgavaSAt laMkAyAm yAni vastUni tAni pratilOmagAni paSyanti; adhOvyavasthitAm bhuvam niScalAm bhramantIm iva paSyanti | pratyakShE api nakShatrANi prAguditAni aparAm diSam AsAdayanti || 9 || [ bhUbhramaNakAraNam ] bhramaNakAraNam Aha ã udayAstamayanimittam nityam pravahENa vAyunA kShiptaH | laMkAsamapaScimagaH bhapa~jjaraH sagrahaH bhramati || 10 || udayaH ca astamayaH ca [udayAstamayau | tayOH ] udayAstamayayOH nimittam nityam pravahENa pravahasaMj~jitEna vAyunA kShiptaH bhapa~jjaraH, bhapa~jjaraH api nityagatiH Eva, laMkAyAm samapaScimaH yaH dikpradESaH sa laMkAsamapaScimaH, tam gacchati

Page 119: aryabati

iti laMkAsamapaScimagaH, saha grahaiH vartatE iti sagrahaH, bhramati kShaNam api na avatiShThatE | yadi api grahAH prAMmukham vrajanti tathA api bhapa~jjarApEkShayA aparadiksaMkramaNam kurvanti, mahatA bhapa~jjaragatyA nIyamAnAH lakShyantE, kulAlacakrasthAH kITAH iva || 10 || [ mEruvarNanam ] mErupramANam Aha ã mEruH yOjanamAtraH prabhAkaraH himavatA parikShiptaH | nandanavanasya madhyE ratnamayaH sarvataH vRuttaH || 11 || yOjanam mAtrA yasya sa yOjanamAtraH, pramANE mAtranpratyayaH | prabhAkaraH, prabhAm karOti iti prabhAkaraH | [himavatA parikShiptaH], himavatA parvatEna samantAt vEShTitaH | [nandanavanasya madhyE], nandanam vanam [dEvAnAm apsarOgaNaparivRutAnAm] krIDAsthAnam, tasya madhyE | ratnamayaH | ratnAni [suvarNarajata]muktApravAlapadmarAgamarakataprabhRutIni, taiH nirmitaH ratnamayaH | [sarvataH] samantAt | vRuttaH gOlakAkAraH iti arthaH | atha paurANikaiH lakShayOjanapramANaH mEruH paThyatE tat yuktirahitam | [laMkAtaH yAvat mErumadhyam tAvat yOjanasahasram api na asti, kutaH tat EkadESE bhaviShyati | atha bhUH Eva mahApramANA parikalpyatE, tat ayuktam |] yat sapa~jcASatsahasram yOjanAnAm bhUvyAsAmanam akShOnnatiprasAdhitam tat sOpapattikam | grahOdayAstamayamadhyAhnicchAyAvanatilambanAdibhiH siddham utsRujya kim anyat upalabhyatE | kim ca purANEShu puShkaradvIpasya uparigataH vivasvAn madhyAhnam karOti iti paThyatE | lakShayOjanAnAm kila jambUdvIpaH, [tataH dviguNOttarAH] samudrAH [dvIpAH ca] sapta, saptamaH ca puShkaradvIpaH | tat anEkaiH yOjanasahasraiH antaraiH vyavasthitam | tatra yadi madhyAhnaH vivasvataH syAt asmAkam uttaragOlabhUtatvAt SaMkOH chAyAnASaH [na] syAt | dRuSyatE tacchAyAnASaH | tasmAt viShuvati laMkAmadhyE savitA gacchati iti siddham | [viShuvati laMkAmadhyE na savitA gacchati iti taiH Eva uktam | tat ca atidUratvAt na ghaTatE | yadi pataMgavat utplutya gacchati tataH yujyatE | tat ca aSakyam parikalpayitum, pratyakShaviruddhatvAt |] tasmAt dhruvOnnatyA [AnItam Eva] bhuvaH pramANam siddham | tatra mahApramANasya mErOH avasthAnam Eva na asti | [yadi katha~jcit mahApramANaH Eva mEruH avatiShThatE tadA sa kim asmAbhiH na dRuSyatE | ] dUratvAt mEruH asmAbhiH na dRuSyatE, athavA niShprabhatvAt tat na dRuSyatE, na tarhi ratnamayaH | kim ca yadi mahApramANaH mEruH syAt mEruSikharAntaritatvAt bhAvAt uttarENa tArakAH na dRuSyEran | tasmAt tasya kanakagirEH upariSikharapradESE Eva sarvaratnamayaH mEruSabdEna ucyatE || 11 || [ mErubaDavAmukhayOH sthitI ] kva bhUpradESE mEruH, kva vA baDavAmukham iti Aha ã svaH mErU sthalamadhyE narakaH baDavAmukham ca jalamadhyE | amaramarAH manyantE parasparam adhaHsthitAH niyatam || 12 || svaH svargOpalakShitaH, mEruH ca, sthalamadhyE | narakaH baDavAmukham ca jalamadhyE | amaramarAH amarAH dEvAH, marAH narakasthAH, tE parasparam adhaHsthAH manyantE | yataH sarvEShAm bhUH adhaH, ataH anyOnyam adhaHsthitAH manyantE | yatra uttarENa ayaHSalAkA bhuvam bhitvA nirgatA tatra pradESE svargaH mEruH, yatra dakShiNEna nirgatA tatra narakaH baDavAmukham ca || 12 || [ udayAdivyavasthA ] prakRuShTadESAntaravyavasthitAn dESAn Aha ã udayaH yaH laMkAyAm saH astamayaH savituH Eva siddhapurE | madhyAhnaH yamakOTyAm rOmakaviShayE ardharAtraH syAt || 13 || laMkAnivAsinAm yaH udayaH sa Eva siddhapuranivAsinAm astamayaH, [yataH laMkApradESAt adhaH vyavasthitam siddhapuram] | madhyAhnaH yamakOTyAm, yaH Eva laMkApuranivAsinAm

Page 120: aryabati

udayaH sa Eva yamakOTinivAsinAm madhyAhnaH, yataH laMkApradESAt pUrvasyAm bhUparidhicaturbhAgE yamakOTiH | yaH laMkAnivAsinAm udayaH sa rOmakanivAsinAm ardharAtraH, yataH laMkAtaH aparabhAgE bhUparidhicaturbhAgE rOmakam | Evam EtE bhUcaturthabhAg[AntarAla]vyavasthitAH sthalajalasandhivartinaH dESAH parasparam ahOrAtracaturbhAgakAladESAntarapramANAH pradarSayitavyAH || 13 || [ samarEkhAsthanagaryau ] dESAntarapradarSanArtham Aha ã sthalajalamadhyAt laMkA bhUkakShyAyAH bhavEt caturbhAgE | ujjayinI laMkAyAH taccaturaMSE samOttarataH || 14 || sthalamadhyAt mErOH Arabhya jalamadhyAt ca baDavAmukhAt laMkA bhUkakShyAyAH caturthabhAgE vyavasthitA | bhUparidhiH 3298 17 25, caturbhAgaH 824 67 100 | EtAvati antarE vyavasthitA | ujjayinI sthalajalasandhivartilaMkAyAH samOttarE digbhAgE vyavasthitA | taccaturaMSE, tasya bhUcaturthabhAgasya caturthabhAgE | bhUparidhEH ShODaSabhAgaH 206 67 400 | EtAvati antarE laMkAtaH ujjayinI | laMkOjjayinIsamadakShiNOttararEkhAyAm vAtsyagulmacakOrapuraprabhRutIni sthAnAni vyavasthitAni | ujjayinyAH uttarENa daSapuramAlavanagaracaTTaSivasthAnESvaraprabhRutIni yAvat mEruH iti | sarvE grahAH karaNAgatAH bhUmadhyasamadakShiNOttararEkhAyAm bhavanti | pUrvabhAgavyavasthitAH prathamataram Eva ravim paSyanti, ataH dESAntaraphalam apanIyatE | paScimabhAgE [vyavasthitAH] cirENa paSyanti, ataH tatra dESAntaraphalam kShipyatE | svadESAkShasamarEkhAkShavivarabhAgaiH trairASikam ã yadi cakrAMSakaiH bhUparidhiyOjanAni labhyantE 3298 17 25, tadA akShAMSAvivarabhAgaiH kim iti, samadakShiNOttararEkhAntarAlayOjanAni bhavanti kOTyAtmakAni | svadESasthAnataH tiryagvyavasthitOjjayinyAdisthAnam | tasya antarAlayOjanAni lOkAt avagatAni karNaH | karNakOTivargaviSEShamUlam bhujayOjanAni | tataH yadi vyAsArdhatulyAvalaMbakE[na bhUparidhiH tadA iShTAvalaMbakEna kA iti, spaShTabhUparidhiH | punar yadi] spaShTabhUparidhinA grahabhuktiH labhyatE dESAntarayOjanaiH kA bhuktiH iti dESAntarphalam labhyatE | pUrvavat dhanam RuNam iti || 14 || [ bhagOlasya dRuSyAdRuSyabhAgau ] bhagOladRuSyAdRuSyaj~jApanAya Aha ã bhUvyAsArdhEna Unam dRuSyam dESAt samAt bhagOlArdham | ardham bhUmicchannam bhUvyAsArdhAdhikam ca Eva || 15 || bhuvaH vyAsaH bhUvyAsaH tasya ardham bhUvyAsArdham, 525 | tEna Unam bhagOlArdham dRuSyam upalabhyatE | kasmAt? samAt dESAt | anantaritaH samaH, mahAdridrumAdyunnatapadArtharahitaH dESaH samaH iti | ardham bhUmicchannam na dRuSyatE bhUvyAsArdhEna adhikam adRuSyam | Etat jij~jAsuH bhUgOlapRuShThAvagAhi sUtram prasArya pUrvakShitijE aparakShitijE [ca] badhnIyAt | bhUpRuShThasthitasya draShTuH prasAritasUtrAnusAriNI dRuShTiH yAti | tatra [pUrva]pradESE jyOtIMShi ardhOditAni paSyati, paScAt ardhAstamitAni [paScati] | Evam bhUvyAsArdhEna Unam [gOlArdham] gOlasUtrAntarAlasthitam dRuSyam | yat Etat adRuSyam gOlArdham gOlasUtrAntarAlam tat bhUvyAsArdhAdhikam | Etat samAyAm bhuvi | yaH punar draShTA tuMgaSailamastakE bhavati tat SailapramANAdhikam tasya adRuSyam bhavati | vidyAdharAdayaH viyati dUrE sthitAH prabhUtam jyOtiScakram paSyanti, [yasmAt] upari dUrasthitasya nirvirOdhaprasAraNA dRuShTiH bhavati | atidUrE sthitaH brahmA sarvadA vivasvantam paSyati | [bhUpRuShThavyavasthitAnAm bhUvyAsArdhOnabhapa~jjarArdhadarSinAm svAt pramANAt satatam divasaH hIyatE, niSA vardhatE | tadartham] trairASikam ã yadi ravikakShyAyAm ShaShTiH nADyaH labhyantE tadA

Page 121: aryabati

bhUvyAsArdhayOjanaiH 525 kiyatyaH | labdhEna dviguNEna sarvadA hInaH divasaH adhikA rAtriH || 15 || [ mEruvaDavAmukhasthAnAm bhagOlabhramaNadarSanam ] mErubaDavAmukhanivAsinAm darSanArtham Aha ã dEvAH paSyanti bhagOlArdham udaM mErusaMsthitAH savyam | ardham tu apasavyagatam dakShiNabaDavAmukhE prEtAH || 16 || [ udaM mErusthitAH dEvAH bhagOlasya uttaram] ardham savyam pradakShiNagatim paSyanti | dvitIyam ardham dakShiNam jyOtiScakrasya apasavyam apradakShiNagatim baDavAmukha[sthitAH] prEtAH paSyanti | [sthalajalasandhau sthitvA Etat AcAryaH pratipAdayati | tat apEkShayA hi mErubaDavAmukhayOH uttaradakShiNatvam | na mErubaDavAmukhasthAnAm diMniyamaH asti |] sUryagatyapEkShayA prAcyAdivyavahAraH | yatra vivasvAn udEti sA prAcI, [yatra astamEti sA pratIcI] | [na tathA mErubaDavAmukhasthAnAm api, paritaH sarvatra ravEH udayAstamayasambhavAt |] dESAntaravyavadhAnAt anyathA bhacakrArdhadarSanam bhavati | kaScit puruShaH uttarENa gataH dESAntaram Eti tathAtvE dhruvam upari ArOhitam paSyati, kramENa mErum prAptasya upari dhruvaH bhavati | mErOH uttarENa dakShiNEna dhruvaH avalambatE | Etat uttarAyaHSalAkAgrasvastikam upari nidhAya dakShiNAyaHSalAkAgrasvastikam ca adhOmukham nidhAya darSayEt | tathA laMkAsthasya yaH viShuvat mArgapradESaH pUrvAparaH pratibhAsatE sa mErusthAnAm kShitijAsaktaH | Evam baDavAmukhasthAnAm api cakravat bhAskaraH pratibhAsatE || 16 || [ dEvAsurapitRunarANAm dinapramANam ] mErubaDavAmukhasthAH kiyantam kAlam ravim paSyanti iti Aha ã ravivarShArdham dEvAH paSyanti uditam ravim tathA prEtAH | SaSimAsArdham pitaraH SaSigAH, kudinArdham iha manujAH || 17 || dEvAH mErunivAsinaH mEShAdiShu ShaTsu rASiShu samudgatam sUryam ravivarShArdham paSyanti ShaNmAsAn yAvat iti arthaH, pradakShiNam cakravat bhramantam kShitijAsaktam kramENa caturviMSatikrAntibhAgAn yAvat parityaktakShitijam paSyanti | Evam prEtAH api ravivarShArdham Eva sakRut udgatam sUryam paSyanti dakShiNagOlE ShaTsu rASiShu | SaSimAsArdham pitaraH SaSigAH, SaSinam gacchanti iti SaSigAH, candralOkanivAsinaH pitaraH SaSinaH mAsArdham pa~jcadaSatithayaH EtAvantam kAlam paSyanti | pit?NAm amAvAsyAyAm upari savitA bhavati | [tat] tEShAm aharmadhyam | tataH yathA yathA savitA pratipadAdiShu parataH avalambatE tathA tathA pit?NAm madhyAhnOttarabhAgaH, rASitrayAntaritaH astam Eti, astamitaH pakShENa rASiShaDantaritaH prAcyAm udEti | ataH tEShAm pakShaH ahaH, pakShaH rAtriH iti | kudinArdham iha manujAH | kudinam bhUdinam ravyudayAt ravyudayam yAvat, tadardham iha manujAH paSyanti | sarvam yathAvat sthitam gOlE pradarSayEt iti || 17 || [ khagOlE kShitijamaNDalam ] khagOlE kShitijamaNDalapradarSanAya Aha ã pUrvAparam adhaUrdhvam maNDalam atha dakShiNOttaram ca Eva | kShitijam samapArSvastham bhAnAm yatra udayAstamayau || 18 || pUrvAparamaNDalam tat iha khagOlapramANam | sa Eva Urdhvam uparyadhOvagAhi sarvabhapa~jjarANAm | tathA dakShiNOttaram anyat maNDalam tAvatpramANam, dakShiNOttarAvagAhi yAmya uttaramaNDalam upari adhaH ca janitasvastikam | kShitijam samapArSvastham tathA anyat maNDalam tAvat Eva | samapArSvAvagAhi parikaravat dikcatuShTayajanitasvastikam kShitija iti ucyatE | bhAnAm yatra udayAstamayau | yatra maNDalE bhAnAm udayAstamayau lakShyEtE | harijam iti kaiScit ucyatE | ayam khagOlaH sarvabhapa~jjarANAm bahiH avatiShThatE || 18 || [ unmaNDalam ] unmaNDalapradarSanAya Aha ã pUrvAparadiglagnam

Page 122: aryabati

kShitijAt akShAgrayOH ca lagnam yat | unmaNDalam bhavEt tat kShayavRuddhI yatra divasaniSOH || 19 || dakShiNOttarakShitijasvastikAt yAmya uttaramaNDalE svadESAkShabhAgatulyE antarE vEdhE kRutvA lOhaSalAkAgrE pravESya gOlam nidadhyAt | tataH unmaNDalam darSayEt | pUrvAparadiglagnam pUrvAparayOH diSOH lagnam | kShitijAt akShAgrayOH ca lagnam yat | dakShiNOttarakShitijasvastikayOH upari adhaH svadESAkShabhAgatulyE antarE lagnam kArayEt | tat unmaNDalam | udayamaNDalam unmaNDalam | yatra maNDalE divasasya rAtrEH ca kShayavRuddhI lakShyEtE | viShuvati unmaNDalakShitijayOH EkatvAt divasaniSOH kShayavRuddhI na staH | viShuvataH uttarENa unmaNDalam upari kShitijam adhaH avatiShThatE | tasmAt uttaragOlE aprAptE Eva unmaNDalam [savitA] caradalaghaTikApramANEna udEti | paScAt unmaNDalam atikrAntaH astam Eti | ataH divasaH uttaragOlE vardhatE | dakShiNagOlE unmaNDalam atikrAntaH kShitijAt udEti | aprAptaH Eva astamEti | ataH dakShiNagOlE rAtriH upacIyatE | ataH tattulyA divasaniSOH kShayavRuddhI | tadartham trairASikam ã yadi ShaShTyA grahabhuktiH labhyatE, tadA caradalaghaTikAbhiH kiyatI iti | labdham uttaragOlE ravau udayE viSOdhayEt | yAmyE viparItam | Evam uttaradiSi vyavasthitAnAm kramENa divasaniSOH mahatyau kShayavRuddhI bhavataH | yatra dESE raviH mithunAntasthaH na astam Eti, ShaShTiH nADyaH divasaH, tatra triMSadghaTikAH caram, pa~jcadaSaghaTikAH carArdham | tasya kAShThasya jyA carajyA | tayA viparItakarmaNA kShitijyA AnIyatE ã yadi vyAsArdhasya iyam [vyAsArdhatulyA] carajyA tadA mithunAntasvAhOrAtrArdhasya kA iti mithunAntasvAhOrAtrArdhatulyA kShitijyA labhyatE | tasyAH kShitijyAyAH mithunAntApakramajyAyAH ca vargayutEH mUlam arkAgrA trijyAtulyA | tEna tatra dESE yAmya uttarE kShitijAt upari kramENa [sama]maNDalam avagAhya khamadhyAt dakShiNEna dvicatvAriMSadbhAgE [yAmya uttaram atikramya] tataH prathamOdayE punar kShitijam ApnOti ca Eva | tatra ShaShtiH nADyaH divasaH upalakShyatE | svArkAgrataH [kShitijyA | tadartham trairASikam] ã arkAgrayA iShTatulyayA kShitijyA labhyatE vyAsArdhEna kim iti | guNakabhAjakayOH tulyatvAt naShTayOH kShitijyApramANA akShajyA bhavati | tat katham? akShaH ShaTShaShTibhAgAH | tatra dESE vyabhicArAt grahagatiH | uttarENa tasmAt iyam vyavasthA na asti iti || 19 || [ khagOlApEkShayA draShTuH sthitiH ] prAcyAdivyavasthApratipAdanAya Aha ã pUrvAparadigrEkhA adhaH ca UrdhvA dakShiNOttarasthA ca | EtAsAm sampAtaH draShTA yasmin bhavEt dESE || 20 || pUrvApararEkhA, adhaH ca UrdhvA ca yA rEkhA, dakShiNOttarasthA ca | ca[kAraH] samuccayE | EtAsAm rEkhANAm sampAtaH Ekatra yOgaH, yasmin dESE draShTA tatra tatra tAsAm sampAtaH | tasmAt draShTRuvaSAt digvyavasthA | yatra draShTA ravim udgacchan paSyati sA prAcI, yatra [raviH] madhyAhnam karOti sA dakShiNA, yatra astam Eti sA parA, yatra ardharAtram karOti sA uttarA | sarvEShAm uttaraH mEruH | laMkAnivAsinAm yadA madhyAhnE raviH bhavati rOmakanivAsinAm udEti | tatra laMkApradESE tEShAm prAcI | tadapEkShayA svasthAnAt uttaraH mEruH pratibhAsatE | yadA rOmakE madhyAhnaH tadA siddhapuranivAsinAm udayaH [tatra rOmakapradESE tEShAm prAcI] | tadapEkShayA tEShAm svasthAnAt uttaraH mEruH | Evam yamakOTyAm api | bhUmau yAvattAvatpramANam vRuttam Alikhya pUrvAhNE [aparAhNE ca] chAyAm lakShayEt | yatra pradESE SaMkucchAyA vRuttam praviSati sA paScimA | yatra niryAti sA prAcI | tadagrayOH matsyam utpAdya

Page 123: aryabati

tanmukhapucchaspRuksUtram prasArayEt | sA dakShiNOttarA dig bhavati | athavA tricchAyAgramatsyadvayamukhapucchaspRuksUtradvayasampAtaH uttarA dakShiNA ca | [athavA dik] prasAdhanIyA citrAsvAtyOH || 20 || [ dRuMmaNDalam dRukkShEpamaNDalam ca ] [ dRuMmaNDaladRukkShEpamaNDalasvarUpam Aha ã] Urdhvam adhastAt draShTuH j~jEyam dRuMmaNDalam grahAbhimukham | dRukkShEpamaNDalam api prAglagnam syAt trirASyUnam || 21 || dRuMmaNDalam [draShTuH Urdhvam adhastAt] grahAbhimukham [bhavati] | yatra draShTA bhavati tatra asya madhyam, yatra grahaH tatra asya paridhiH, yAvAn dRuggrahayOH antaram tAvatA viShkambhArdhEna dRuMmaNDalam pradRuSyam | tat Eva madhyAhnasthitE grahE dRukkShEpamaNDalam bhavati | dRukkShEpamaNDalam api | samamaNDalamadhyAt dakShiNEna uttarENa vA yatra grahAbhimukham dRuShTEH kShEpaH tatra yaH mahApramANakakShyaH grahaH sa stOkataram kShipyatE, alpapramANakakShyaH bahutaram kShipyatE iti | Etat madhyAhnE dRugjyApramANavyAsArdhEna samamaNDalamadhyAt badhnIyAt | asya AnayanOpAyaH ã prAglagnam syAt trirASyUnam | parvakAlaghaTikAH pUrvAhNE dinArdhAt SOdhayEt | SEShaprANAn trairASikAnItaravibhuktalaMkOdayaprANaiH UnIkuryAt | SEShEbhyaH yAvat laMkOdayaprANAH Sudhyanti tAvat SOdhyAH | tAnvantaH Eva rASayaH viSOdhyantE | SEShaprANAn triMSatA guNayEt, aSuddhalaMkOdayEna vibhajEt, labdham bhAgAdi pUrvaviSOdhitaiH Eva SOdhayEt | pUrvAhNE madhyalagnam bhavati | aparAhNE adhikatvAt ravEH yAvantaH laMkOdayAH viSudhyanti tAvantaH prakShipya lagnam kriyatE | AcAryENa sthUlaprakRutyA iShTaghaTikAbhiH pUrvalagnam lagnavidhinA kRutvA trirASyUnam kriyatE, madhyalagnam bhavati iti | rASayaH laMkOdayaiH madhyam avagAhantE iti laMkOdayaiH yat madhyalagnam tat sUkShmam iti | tasya apakramakAShTham svadESAkShabhAgayutam samadiSOH bhinnadiSOH viSuddham khamadhyaravikakShyAntarAlam bhavati | tasya jIvA madhyajyA iti ucyatE | candrasya apakramakAShTham vikShEpayutam viyutam kriyatE | yataH vimaNDalE candraH tataH akShabhAgayutaviyutasya jyA candramadhyajyA bhavati | anayA atra madhyajyA vyAkhyAtA || 21 || [ svayaMvahagOlayantram ] svayaMvahagOlayantrapratipAdanAya Aha ã kAShThamayam samavRuttam samantataH samagurum laghum gOlam | pAratatailajalaiH tam bhramayEt svadhiyA ca kAlasamam || 22 || kAShThaiH nirmitam kAShThamayam SrIparNyAdibhiH pUrvavat | samavRuttam | sarvEShu pradESEShu [samam], na hInAdhikam iti | samagurum | samantataH samA gurutA kAryA | yadi atimAtraguruH bhavati pAShANavat niScalaH syAt, [mahatA kAlEna bhramati iti ataH] samavRuttam samagurum | laghum atra api samaSabdaH prayOktavyaH | Etat guNaviSiShTam gOlam katham bhramayEt? pAratatailajalaiH iti | svadhiyA ca svakIyapraj~jayA ca tam bhramayEt | kAlasamam kAlEna samam kAlasamam | kAlasamam ahOrAtrasamam yathA bhramati tathA bhramayEt | tat yathA ã ShaShTighaTikAMkitasvAhOrAtramaNDalE kanyAtulAsandhipradESE kIlakam IShat unnatam Ekam kArayEt | siddhapUrvAparadakShiNOttarasthAnE jalapAtram Ekam sthApayEt | pAtram ca samam vattam dIrgham [tala]madhyanihitasUkShmacchidram ghaTikAShaShTyA jalapUrNam yathA riktam bhavati tathA svadhiyA prasAdhya tataH karma kriyatE | yAvat pAtrAt udakam sravati tAvat gurutvAt alAbuH jalavaSAt adhOgacchan gOlam AkarShati | Evam sakRut yuktaH gOlaH paramArthabhagOlavat ahOrAtrE bhramati | prathamam tAmrakIlakE pASakasUtrasya Ekam agram badhvA gOlayantram adhastAt prabhRuti parivEShTya tatra Eva pradESE

Page 124: aryabati

sUtram prApayEt iti kramaH || 22 || [ akShakShEtram ] viShuvat jyApradESapratipAdanAya Aha ã dRuggOlArdhakapAlE jyArdhEna vikalpayEt bhagOlArdham | viShujjIvAkShabhujA tasyAH tu avalambakaH kOTiH || 23 || dRuggOlArdham ghaTakapAlavat avasthitatvAt dRuggOlArdhakapAlam | bhagOlArdham Eva kEvalam dRuSyatE | yEna vyavahAraH dRuSyaH | bhagOlArdham jAtau Ekavacanam | jyArdhEna vikalpayEt | bhUmau vRuttam Alikhya pUrvAparadakShiNOttaradikcihnitam kRutvA Ekaikasmin caturthabhAgE rASitrayam aMkayEt | punar EkaikaH rASiH aShTadhA vibhajEt | tatra sUtrANi prasArayitavyAni | tAni jyAsUtrANi | tadardhAni jyArdhAni | athavA anyaH vikalpakramaH | viShuvajjIvAkShabhujA | samamaNDalasya viShuvataH uttarENa akShatulyAntarE avasthitatvAt akShaH iti ucyatE | tasya akShakAShThasya bhujA, akShajyA viShuvajjyA iti paryAyAH | vyAsArdham karNaH | bhujAkarNakRutiviSEShamUlam avalambakaH | sA kOTiH iti | Etat gOlE pradarSayEt | samamaNDalamadhyAt dakShiNEna AkShajyAtulyE antarE sUtrasya Ekam agram badhvA graham prApayEt | saH avalambakaH | bhujAkOTivargayOgasya mUlam karNaH vyAsArdham iti | Evam anyatra api dRuggOlArdhE kalpitajyArdhEShu bhujAkOTikarNavyavasthA kalpanIyA || 23 || [ svAhOrAtrArdhaviShkambhaH ] apakramAdibhiH bhujAdikalpanAm Aha ã iShTApakramavargam vyAsArdhakRutEH viSOdhya yat mUlam | viShuvadudagdakShiNataH tat ahOrAtrArdhaviShkambhaH || 24 || sUryasya iShTApakramajyAyAH candrasya iShTApakramajyAyAH ca yaH vargaH sa iShTApakramavargaH | tam vyAsArdhakRutEH viSOdhya [SEShasya] yat mUlam tat viShuvataH uttarENa dakShiNEna vA ahOrAtrasya viShkambhaH bhavati | krAntijyA bhujA | vyAsArdham karNaH | tayOH yat vargaviSEShamUlam tat svAhOrAtrArdhaviShkambhaH | pUrvavidhinA tat uttaragOlE uttarENa, dakShiNagOlE dakShiNEna pradarSayEt || 24 || [ mEShAdInAm laMkOdayAH ] laMkOdayaprANAnayanam Aha ã iShTajyAguNitam ahOrAtravyAsArdham Eva kAShThAntyam | svAhOrAtrArdhahRutam phalam ajAt laMkOdayaprAgjyAH || 25 || iShTajyA iti mEShavRuShamithunAntajyAH gRuhyantE | EtAbhiH guNitam ahOrAtravyAsArdham svAhOrAtrArdhaviShkambhaH iti arthaH | kAShThasya antaH kAShThAntaH, tatra bhavam kAShThAntyam | navatiH bhAgAH yasmin [kAShThE tasya antE bhavam] yat svahOrAtrArdham tat Eva [iShTa]jyAbhiH guNitam svahOrAtrArdhahRutam svakIyasvakIyAhOrAtrArdhahRutam phalam iShTalaMkOdayaprAgjyAH | ajAt mEShAt prabhRuti kAShTham bhavati iti kAShThIkriyatE | [mithunAnta]prAgjyAkAShThAt vRuShAntaprAgjyAkAShTham viSOdhayEt | SESham mithunasya laMkOdayaprANAH | [Evam] vRuShAntaprAgjyAkAShThAt [mEShAntaprAgjyAkAShTham viSOdhayEt | SESham vRuShabhasya laMkOdayaprANAH] | svarUpataH Eva mESha[laMkO]dayaprANAH bhavanti || 25 || [ kShitijyA ] dinaniSOH kShayavRuddhipratipAdanAya Aha ã iShTApakramaguNitAm akShajyAm lambakEna hRutvA yA | svAhOrAtrE kShitijA kShayavRuddhijyA dinaniSOH sA || 26 || iShTApakramENa guNitAm iShTApakramaguNitAm | [iShTApakramaguNitAm] akShajyAm lambakEna hRutvA phalam svAhOrAtramaNDalE kShitijyA bhavati | tatra iShTApakramajyA kOTiH, kShitijyA bhujA, tadvargayutimUlam karNaH arkAgrA bhavati iti | pUrvAparasvastikayOH arkAgrayOH sUtram badhvA bhujakOTivAsanA pradarSyA | kShitijOnmaNDalayOH antaram kShitijA iti | tayA dinaniSOH kShayavRuddhI | pUrvakShitijAt uparyadhOvyavasthitOnmaNDala[kShitijayOH madhyE jyA]vat sA pradarSyatE

Page 125: aryabati

|| 26 || [ svadESOdayAH ] rASyudayakAlapratipAdanAya Aha ã udayati hi cakrapAdaH caradalahInEna divasapAdEna | prathamaH antyaH ca atha anyau tatsahitEna kramOtkramaSaH || 27 || udayati darSanam yAti, ardham upari cakrapAdaH, trayaH rASayaH | caradalahInEna divasapAdEna iti anEna laMkOdayAH trayaH parigRuhyantE | yataH tribhiH mEShAdilaMkOdayaiH pa~jcadaSaghaTikAH tAH svAhOrAtracaturthaH aMSaH, tataH kramENa vyavasthitalaMkOdayaprANEbhyaH mEShAdicaradalaprANAn svadESAkShOtpannAn svakIyAn viSOdhayEt | mEShAdInAm svadESOdayAH bhavanti | antyaH cakrapAdaH mInakumbhamakarAH | EtE api caradalahInEna cakrapAdEna udayanti | caradalasahitEna divasapAdEna | atra api divasapAdagrahaNEna karkaTasiMhakanyAyAH utkramENa laMkOdayAH gRuhyantE | tEna karkaTasiMhakanyAyAH caraprANaiH utkramENa sahitAH udayanti | kramOtkramaSaH iti | kramOtkramagatyA kramENa caradalahInAH mEShavRuShamithunAH, utkramENa sahitAH karkaTasiMhakanyAH | EtE Eva utkramENa tulAvRuScikadhanUMShi | tataH makarakumbhamInAH utkramENa caradalahInAH | mEShavRuShamithunAH kramENa apamaNDalE tiryagvyavasthitAH, tEna mEShaH SIghram udEti ataH caradalAsubhiH apacIyatE | Evam vRuShaH mithunaH ca | EtaiH makarAdayaH vyAkhyAtAH | karkaTasiMhakanyAH [tadbhinna]saMsthAnatvAt cirENa udgacchanti | ataH caradalaprANaiH upacIyantE | EtaiH tulAdayaH vyAkhyAtAH | kShitijyA vyAsArdhaguNA svAhOrAtrArdhahRutA carajyA, tatkAShTham caradalaprANAH | pRuthak mEShAdInAm laMkOdayavat utpAdyAH | svadESarASyudayaiH iShTakAlalagnArtham sUryOdayAt prabhRuti ghaTikAH prANIkRutya sUryabhOgyarASyudayaprANAH tEbhyaH viSOdhayEt | sUryE bhOgyAMSam kShEpyam | punar yAvantaH rASyudayAH Suddhyanti tAvantaH viSOdhya sUryE rASayaH kShipyantE | SESham triMSatA guNitam asuddhOdayabhaktam bhAgAdi vardhitaravau kShipEt | lagnam bhavati | Evam rAtrau api rAtrigataghaTikAH dinamAnaghaTikAsu prakShipya lagnam anEna vidhinA kartavyam | rAtriSEShaghaTikAbhiH viparItakarmaNA ravEH gatabhAgAdinA tadutkramENa yAvantaH udayaprANAH viSuddhEyuH tAvantaH SOdhanIyAH ] SESham triMSatA guNitam vartamAnOdayabhaktam bhAgAdi SOdhitam udayalagnam | atha ravEH lagnasya ca antarakAlasAdhanam | ravEH abhuktabhAgaiH abhyudayam saMguNya triMSatA bhajEt | labdham ravEH abhuktaprANAH | Evam lagnabhuktabhAgaiH tadudayam saMguNya triMSatA vibhajEt | labdham lagnabhuktaprANAH | antaraprANayuktAH ShaDbhiH bhaktAH vighaTikAH, ShaShTyA ghaTikAH, sUryOdayAt Arabhya bhavanti || 27 || [ iShTakAlaSaMkuH ] [ iShTakAlaSaMkvAnayanArtham Aha ã ] svAhOrAtrEShTajyA kShitijAt avalambakAhatAm kRutvA | viShkambhArdhavibhaktE dinasya gataSEShayOH SaMkuH || 28 || [svAhOrAtrE]ShTajyAnayanam dinagataSEShaghaTikAbhyaH | uttaragOlE kShitija[m unmaNDalA]t adhaH vyavasthitam ataH caradalaghaTikAH [dinagataSEShaghaTikAbhyaH ] viSOdhya niShpannAH unmaNDalAvadhEH bhavanti | tAH prANIkRutya jIvA grAhyA | caradalajyayA saumyEtaragOlayOH yutaviyutA kShitijAvadhEH bhavati | [ataH trairASikam] ã yadi vyAsArdhamaNDalE iyam jyA bhavati svAhOrAtrArdhamaNDalE kiyatI iti kShitijamaNDalAvadhEH svAhOrAtrEShTajyA abhidhIyatE | tAm iShTajyAm avalambakAhRutAm kRutvA viShkambhArdhEna vyAsArdhEna vibhajEt | divasasya pUrvAhNE gatasya, aparAhNE SEShasya SaMkuH bhavati | candraSaMkvAnayanam | rAtrau candracchAyA upalakShayEt | tatra pUrvakapAlE candramasaH iShTakAlaghaTikAH, aparakapAlE tu candrAstalagnAntarAlaghaTikAH candramasaH SEShaghaTikAH AnIya iShTakarma | candrasvAhOrAtrArdham

Page 126: aryabati

kShitijyAm caradalajyAm ca AnIya caradalaviparyayaniShpannaprANaiH sUryavat karma kartavyam | atha svAhOrAtrEShTajyA dvAdaSaguNA viShuvatkarNEna bhaktA iShTaSaMkuH bhavati | athavA caradalEna adhikOnaghaTikAjyAm caradalajyAviparyayaniShpannAm, lambakaguNitAm svAhOrAtrENa saMguNya trijyAvargENa [vibhajya] SaMkulabdhiH | athavA tAm dvAdaSaguNasvAhOrAtrENa saMguNya viShuvatkarNaguNavyAsArdhEna bhajEt | phalam SaMkuH | divasagataghaTikAnayanE ca SaMkunA guNitam vyAsArdham SaMkucchAyAvargayutimUlEna bhaktam bRuhacchaMkuH bhavati | trijyAguNitaH lambakabhaktaH svAhOrAtrEShTajyA labhyatE | tEna uttaragOlE kShitijyA SOdhyatE, dakShiNE kShipyatE | tataH vyAsArdhEna hatvA svAhOrAtrArdhEna bhajEt | labdhasya kAShTham uttaragOlE caradalayutam dakShiNE hInam dinagataSEShaprANAH [ bhavanti | taiH ] prAgvat ghaTikAH || 28 || [ SaMkvagram ] SaMkvagrapradarSanAya Aha ã viShuvajjIvAguNitaH svEShTaH SaMkuH svalambakEna hRutaH | astamayOdayasUtrAt dakShiNataH sUryaSaMkvagram || 29 || svEShTaSaMkuH iShTakAlOtpannaSaMkuH, viShuvajjyayA akShajIvayA guNitaH lambakEna bhaktaH astOdayasUtrAt dakShiNataH sUryaSaMkvagram bhavati | SaMkOH agram antarAlam SaMkumUlAt samOttarAvagAhisUtram yAvat astamayOdaya[sUtra]m iti | kShitijamaNDalE prAksvastikAt dakShiNam uttaram vA arkAgrAkAShThatulyAntarE sUtrasya Ekam agram badhvA, dvitIyam agram tAvat [arkAgrAkAShThatulyAntarE] Eva aparabhAgE badhnIyAt | tat pUrvAparAyatam udayAstasUtram | tasya sUtrasya SaMkutalasya antarE SaMkvagram | SaMkumUlAt bhUmadhyam yAvat sUtram dRugjyA | bhUmadhyAt upari SaMkumastakaprApi yat sUtram karNaH vyAsArdham iti || 29 || [ arkAgrA ] arkAgrAnayanAya Aha ã paramApakramajIvAm iShTajyArdhAhatAm tataH vibhajEt | jyA lambakEna labdhArkAgrA pUrvAparE kShitijE || 30 || paramApakramajyA caturviMSatibhAgajyA 1397 | tAm iShTasya ravEH bhujajyayA guNitAm [kRutvA] lambakEna vibhajEt , [labdhA jyA] arkAgrA bhavati | iyati adhvani viShuvataH uttarENa dakShiNEna vA raviH udEti, pUrvAparE ca kShitijamaNDalapradESE || 30 || [ samaSaMkuH ] samamaNDalaSaMkvAnayanAya Aha ã sA viShuvajjyOnA cEt viShuvadudaglambakEna saMguNitA | viShuvajjyayA vibhaktA labdhaH pUrvAparE SaMkuH || 31 || sA iti anEna apakramajyA gRuhyatE | uttaragOlE viShuvajjyAtulyA krAntijyA [yadA] bhavati, tadA madhyAhnE Eva savitA samamaNDalam viSati | viShuvajjyA [yadA] krAntikAShThajyayA UnA [tadA] samamaNDalAt uttarENa yAti | [krAntikAShThajyA yadA] viShuvajjyayA UnA tadA samamaNDalam viSati | [krAntikAShThajyA] yadA UnA viShuvajjyayA, tadA [pUrvAnItA arkAgrA] lambakEna guNitA viShuvajjyayA bhaktA samamaNDalaSaMkuH bhavati | pUrvasamamaNDalEna aparasamamaNDalEna [ca] kShitijE arkAgrAntarE astamayOdayasUtram badhvA arkAkrAntarASibhAgapradESaH samapUrvAparamaNDalE yatra lagnam prAgbindutaH tat samamaNDalacApam tathA gOlE bhramayEt yathA kShitijAdhObhAgE samamaNDalE tAvati antarE lagnam bhavEt | tayOH samamaNDalabindvOH antarE sUtram badhvA tadardham SaMkuH pUrvavat Eva pUrvApararEkhAspRuk bhavati | SaMkOH uttarENa astamayOdayasUtram yAvat antaram SaMkvagram arkAgrAtulyam | samamaNDalaSaMkuH akShajyayA guNitaH paramakrAntijyAbhaktaH sUryabhujajyA bhavati | [sUryE mEShAdigE] tatkAShTham AdityaH, karkaTakAdigE ShaDrASiviSuddham, tulAdigE ShaDrASiyutam, makarAdigE cakraviSuddham raviH bhavati | chEdyakE api ã samAyAm bhUmau vRuttam Alikhya dikcihnitam kRutvA sUryabimbOdayE astE ca pUrvAparayOH bindU

Page 127: aryabati

kRutvA pUrvApararEkhAyAH dakShiNE [madhyAhnanatajyAtulyE antarE] tRutIyam bindum prakalpya bindutrayAvagAhi matsyadvayEna vRuttam AlikhEt | tat arkabhramavRuttam | arkAgrAgrE savitA uditaH tadvRuttAnusArENa samamaNDalam avagAhya dakShiNEna natajyAtulyE antarE madhyAhnam kRutvA kramENa aparabhAgE samamaNDalAt niShkrAntaH aparAgrAgrE astam Eti | arkabhramavRuttasya prAgapararEkhAyAH yatra sampAtaH tatra samamaNDalE pravESaH | samamaNDalE tu madhyam yAvat antaram samamaNDalaSaMkucchAyA bhavati | dakShiNagOlE samamaNDalAt dakShiNEna yAti | [tadA] samamaNDalasya pravESAbhAvaH || 31 || [ madhyAhnaSaMkuH ] madhyAhnaSaMkucchAyayOH AnayanAya Aha ã kShitijAt unnatabhAgAnAm yA jyA sA paraH bhavEt SaMkuH | madhyAt natabhAgajyA chAyA SaMkOH tu tasya Eva || 32 || kShitijAt iti samadakShiNOttarasvastikapradESAt yE unnatabhAgAH gOlamadhyasthitE ravau lakShitAH tEShAm yA jyA sA paramaH SaMkuH bhavati | yA madhyAt natabhAgajyA sA paramaSaMkOH chAyA syAt | iShTamadhyAhnE ravEH apakramabhAgAH akShabhAgEShu dakShiNagOlE prayOjayEt | uttarE gOlE viyOjayEt | tE natabhAgAH bhavanti | candrasya vikShEpayutaviyutAH natabhAgAH bhavanti, yataH vimaNDalE candraH | EtE navatEH viSOdhyantE | SESham unnatabhAgAH | tEShAm [jyA] unnatabhAgajyA | athavA taddinasvAhOrAtrArdham kShitijyayA svayA udagyAmyE viyutayutaM[vyAsArdhaguNam svAhOrAtrArdhabhaktam] dvAdaSaguNam viShuvatkarNahRutam mahASaMkuH tadunnatajyA bhavati || 32 || [ dRukkShEpajyA ] dRukkShEpapratipAdanAya Aha ã madhyajyOdayajIvAsaMvargE vyAsadalahRutE yat syAt | tat madhyajyAkRutyOH viSEShamUlam svadRukkShEpaH || 33 || madhyajyA ca udayajIvA ca madhyOdayajIvE | tayOH saMvargaH parasparaguNanam vyAsadalahRutam yat bhavati tasya madhyajyAyAH ca kRutyOH viSEShamUlam svakIyaH dRukkShEpaH | svagrahaNEna tu ravicandrakakShyayOH bhinnaH dRukkShEpaH || 33 || [ dRuggatijyA ] dRuggatijyAnayanAya Aha ã dRugdRukkShEpakRutiviSEShitasya mUlam svadRuggatiH kuvaSAt | kShitijE svA dRukchAyA bhUvyAsArdham nabhOmadhyAt || 34 || dRugjyAdRukkShEpakRutyOH vivarasya mUlam svakIyA dRuggatiH bhavati | kuvaSAt bhUvaSAt iyam bhavati | madhyajyOdayajIvayOH saMvargE vyAsadalahRutE yat tat madhyajyAkRutyOH viSEShAt mUlam dRukkShEpaH hi bhavati | Evam bhUvaSAt utpannatrijyASaMkuvargaviSEShAt mUlam dRugjyA bhavati | ataH bhUvaSAt utpanna[dRugjyA]dRukkShEpaniShpannatvAt kuvaSAt iti ucyatE | "kShitijE svA dRukchAyA" iti atra tu "svA" iti anEna svakIyadRukkShEpadRuggatI abhidhIyEtE | bhUvyAsArdham 525 | kShitijamaNDalE svA dRukchAyA kasmAt utpannA? nabhOmadhyAt | vyAsArdha[tulya]m Etat bhavati | tat yataH kudRuShTivaSAt samamaNDalamadhyAt pUrvAparayOH diSOH dRuggatiH [lambanam] RuNam dhanam vA iti, tathA Eva bhagOlamadhyAt dakShiNOttaradiSOH dRukkShEpasya grahaNEna natiH vA syAt | jyAnAm viSEShOtpattim darSayati | [bhUmEH gOlAkAratvAt] bhUvyAsArdha[tulya]m antaram kShitijE sUryakakShyAyAm candrakakShAyAm ca [bhavati] | sUryakakShyOtpannamadhyajyAm sUryakakShyOdayajyayA saMguNya trijyayA bhAgalabdhasya vargam madhyajyAvargAt viSOdhya mUlam ravikakShyAyAm dRukkShEpaH, tathA candrakakShyOtpannamadhyajyAm svOdayajyayA saMguNya trijyayA bhAgalabdhasya vargam svamadhyajyAvargAt viSOdhya mUlam candrakakShyAyAm dRukkShEpaH | sUryasvAhOrAtrAdibhiH sAdhitadRugjyAvargAt sUryadRukkShEpavargam viSOdhya mUlam sUryakakShyAyAm dRuggatijyA | candrasvAhOrAtrAdibhiH

Page 128: aryabati

sAdhitadRugjyAvargAt candradRukkShEpavargam viSOdhya mUlam candrakakShyAyAm dRuggatijyA bhavati | Evam anyEShAm api grahANAm samamaNDalamadhyAt dRuggatEH bhAvaH | udayE [sUrya]grahaNE candrasya tAvadadhaHsthitatvAt candrakakShyAyAm sUryabimbakEndrasUtrAt pUrvENa candrabimbam natam lakShyatE | astamayE tu tathA Eva aparataH | samabhUpradESE sthitasya draShTuH vyAsArdhatulyayA dRuggatijyayA bhUvyAsArdhatulyam dRuggatyantaram [= lambanam] | Evam Eva dakShiNOttarakapAlayOH dRukkShEpAntaram [= natiH] | [tatra idam trairASikam] ã yadi vyAsArdhatulyayA dRuggatijyayA bhUvyAsArdhayOjanatulyam dRuggatyantaram [=lambanam] tadA iShTakAlOtpannadRuggatijyayA kiyat iti | [punar ca trairASikam ã yadi] sphuTayOjanakarNEna trijyAtulyAH kalAH labhyantE, tadA dRuggati[= lambana]yOjanaiH kiyatyaH iti | atra prathamE trairASikE trijyA bhAgahAraH dvitIyE guNakAraH tulyatvAt [nASE kRutE] ravicandrayOH dRuggatEH bhUvyAsArdham guNakAraH sphuTayOjanakarNaH bhAgahAraH, phalam liptAH | sUryaliptAH candraliptAbhyaH viSOdhya trairASikam ã yadi [dinasphuTa]bhuktyantarENa ShaShTiH nADyaH [labhyantE, tadA] AbhiH liptAbhiH kiyatyaH iti | labdham nADyaH bhavanti, tAH dRuggati[=lambana]ghaTikAH | pUrvakapAlE pUrvataH grahaH kakShyAyAm nataH | tasmAt prAgyOgaH ataH grahE apanIyantE | aparakapAlE parataH natatvAt lambanaghaTikAtulyakAlEna yOgaH bhaviShyati iti ataH prakShipyantE | Evam Etat karma tAvat kriyatE yAvat aviSEShaH | Evam [ravicandrayOH] dRukkShEpaliptAH prAgvat trairASikEna j~jAtAH | yadi ravicandrayOH madhya[jyE] samadiksthE bhavataH tadA [ravicandrayOH] natiliptAnAm viSEShaH anyathA yOgaH | tataH avanatiH bhavati | tataH madhyagrahaNacandrAt pAtam viSOdhya SEShasya dakShiNOttarabhujajyA ardhapa~jcamEna guNitA trijyAbhaktA vikShEpaH | avanativikShEpayOH samadiSi yOgaH, bhinnadiSi viyOgaH [sphuTavikShEpaH] | sphuTavikShEpaH avanatiH iti paryAyaH | tayA ca avanatyA sthityardham AnIya madhyatithEH viSOdhya SEShaH sparSakAlaH | tEna prAgvat lambanavidhiH | sparSamadhyalambanaghaTikAntarENa sthityardham upacIyatE | tat punar madhyakAlAt viSOdhya asakRut sthityardham utpAdayEt yAvat sthiram bhavati | mOkShE punar prathamAnItasthityardham madhyatithau prakShipEt | pUrvavat mOkShalambanamadhyalambanaghaTikAntarENa sthityardham upacIyatE | tat punar madhyatithau prakShipya pUrvavat lambanaghaTikAH utpAdya tanmadhyalambanAntarENa sthityardham upacitam kRutvA tat Eva karma punar kriyatE yAvat sthiram bhavati | Evam sthirIkRutasthityardhasambandhinam sUryEndugatikalAbhOgam madhyagrahaNasUryEndOH sparSE viSOdhayEt mOkShE kShipEt | sparSamOkShakAlikau bhavataH | atha prAgaparakapAladvayE api lambanayOH tayOH yOgEna yutam sthityardham sphuTam bhavati | samAyAmavanau [vyAsArdhapramANEna sUtrENa] vRuttam Alikhya dikcihnitam kRutvA maNDalapUrvabhAgE prAgapararEkhAyAH uttarENa dakShiNEna vA udayajyAkAShThatulyE antarE bindU kRutvA bindudvayaSiraspRuksUtram prasArya rEkhA kuryAt udayajyA bhavati | [punar] madhyam maNDalakEndram kRutvA madhyajyAtulyasUtrENa vRuttam bhrAmayEt | tat madhyajyAmaNDalam | trijyAmaNDalaparidhibindudvayAt sUtradvayam madhyakEndram AnIya rEkhAdvayam kuryAt | tat antarajyArdham madhyajyAmaNDalE tathA Eva pUrvAparataH uttarENa dakShiNEna vA vyavasthApyatE | tat madhyajyAvargaviSEShamUlam dRukkShEpajyAkOTiH madhyajyAmaNDalE bhavati |

Page 129: aryabati

[trijyAmaNDalE pUrvAparayOH udayajyAkAShThatulyE antarE] bindU kRutvA [vRuttakEndrAt madhyAhna]natajyAtulyE antarE dRukkShEpabinduH dakShiNEna [prakalpya] bindutrayENa matsyam utpAdya tanmukhapucchaspRuksUtrasampAtAt bindutrayaspRugvRuttam bhramayEt | tat arkabhramavRuttam | tatra kShitijAt Urdhvam yatra pradESE raviH tanmadhyakEndrAntarAlasUtram dRugjyA karNaH, sthAnIyA dRukkShEpajyA kOTiH, tadagrAt Arabhya dRugjyAgram yAvat ravicihnOpalakShitam tadantarAlam dRuggatijyA sA pUrvAparA | Evam viSiShTam tryaSram kShEtram niShpAdyatE || 34 || [ akShadRukkarma ] udayAstamayayOH vikShEpavaSAt RuNadhanatvapratipAdanAya Aha ã vikShEpaguNA akShajyA lambakabhaktA bhavEt RuNam udaksthE | udayE dhanam astamayE dakShiNagE dhanam RuNam candrE || 35 || akShajyA vikShEpaguNA lambakabhaktA phalam liptAH | uttaravikShEpE udayasthitacandrE RuNam, astamayE dhanam | yAmyE vikShEpE udayasthE candrE dhanam, astamayE RuNam iti | RuNadhanayuktI ravicaradalaphalOpapattitulyA || 35 || [ ayanadRukkarma ] ayanavaSAt RuNadhanatvapratipAdanAya Aha ã vikShEpApakramaguNam utkramaNam vistarArdhakRutibhaktam | udagRuNadhanam udagayanE dakShiNagE dhanam RuNam yAmyE || 36 || vikShEpaH ca apakramaH ca vikShEpApakramau | [vikShEpApakramau guNau yasya tat vikShEpApakramaguNam | vikShEpaH tAtkAlikaH gRuhyatE, apakramaH ca paramApakramaH | utkramaNam utkramajyAm |] vikShEpENa paramApakramENa guNitAm rASitrayayutacandrasya utkramajIvAm iti arthaH | katham rASitrayayutacandrasya tat utkramaNam? utkramaNagrahaNAt rASitrayakShEpaH avagamyatE | [rASitrayayutacandrasya] utkramajyAm guNayEt | vyAsArdhakRutyA bhajEt | phalam liptAH udagvikShiptE uttarAyaNE RuNam dakShiNE dhanam | tat Eva phalam dakShiNE ayanE uttaravikShiptE dhanam, RuNam yAmyE, vikShEpE dakShiNE RuNam bhavEt iti | RuNE dhanE yuktiH api | yasmAt tulyadigvikShEpAyanayOH grahaH tAvat adhikaH prApyatE, udayAstamayakShitijayOH viSOdhyatE; bhinnAyanavikShEpayOH tAvat hInaH iti kShipyatE | sarvagrahANAm svOdayAstamayayOH idam karma pravartatE | na madhyAhnArdharAtrayOH || 36 || [ candrAdisvarUpam grahaNakAraNam ca ] candrAdisvarUpavyAvarNanAya Aha ã candraH jalam arkaH agniH mRudbhUccAyA api yA tamaH tat hi | chAdayati SaSI sUryam, SaSinam mahatI ca bhUcchAyA || 37 || yat Etat candramaNDalam tat pratyakShENa jalam, vivasvAn uShNasvabhAvAt agniH, bhUH pRuthivI mRuNmayI, bhUcchAyA tamaH svabhAvAt iti | SaSI candraH sUryam chAdayati | uparisthitaH sUryaH adhaHsthitEna candramasA chAdyatE | mahatI ca bhUcchAyA SaSinam chAdayati | grAhakabhEdaH ca anayOH asti, yataH kucchAyA viSAlA nyUnaH SaSI, SaSI nyUnaH viSAlaH dinakRut || 37 || [ grahaNamadhyakAlaH ] kadA grahaNE bhavataH, tatpratipAdanAya Aha ã sphuTaSaSimAsAntE arkam pAtAsannaH yadA praviSati induH | bhUcchAyAm pakShAntE tadA adhikOnam grahaNamadhyam || 38 || sphuTaH SaSimAsaH sphuTaSaSimAsaH, tasya antE parisamAptau amAvAsyAyAm arkam Adityam, pAtAsannaH vikShEpamArgagatyA pAtAsannaH, yadA praviSati induH yadA arkagrahaNam bhavati | [pakShAntE paurNamAsyantE pAtAsannaH induH yadA] bhUcchAyAm praviSati | tadA adhikam Unam vA grahaNamadhyam bhavati | yataH pUrvakapAlE grahaNamadhyam adhikam bhavati sphuTatithicchEdajanitam tEna tatra lambanaghaTikAH viSOdhyAH tAvatA kAlEna atItatvAt grahaNamadhyasya | aparakapAlE grahaNamadhyam Unam bhavati sphuTatithicchEdajanitam tEna tatra lambanaghaTikAH kShipyantE, bhAvitvAt grahaNamadhyasya || 38 ||

Page 130: aryabati

[ bhUcchAyAdairghyam ] bhUcchAyApramANam Aha ã bhUravivivaram vibhajEt bhUguNitam tu ravibhUviSEShENa | bhUcchAyAdIrghatvam labdham bhUgOlaviShkambhAt || 39 || bhuvaH ravEH ca antaram bhUravivivaram, raviyOjanakarNaH 459585, bhUguNitam bhUvyAsEna 1050 guNitam, ravibhuvOH viSEShENa ravibhuvOH vyAsayOH 4410, 1050, antarENa 3360 vibhajEt | tat bhUgOlacchAyAdIrghatvam bhavati 143620 bhUgOlaviShkambhAt prabhRuti | atra idam pradIpacchAyAkarma | ravivyAsaH pradIpaH bhujA, bhUvyAsaH SaMkuH, ravibhUvyAsayOH antaram ravibhUvyAsaviSEShaH, raviyOjanakarNaH SaMkupradIpacchAyayOH antaram iti pradIpacchAyAkarmasUtranibandhanam | upapattiH pradIpacchAyAkarmaNA Eva | ravibhUgOlavRuttapArSvayOH sUtradvayam tathA sUryabhUvyAsasUtradvayam Ekatra badhnIyAt | bhUcchAyA kramENa apacIyamAnA bhUviShkambhAt lakShyatE || 39 || [ tamasaH viShkambham ] candrakakShyAyAm bhUcchAyAnayanAya Aha ã chAyAgracandravivaram bhUviShkambhENa tat samabhyastam | bhUcchAyayA vibhaktam vidyAt tamasaH svaviShkambham || 40 || bhUchAyAgrAt Arabhya candram yAvat antaram chAyAgracandravivaram | bhUcchAyAdairghyam 143620 candrakarNEna 34377 anEna hInam 109243 chAyAgracandravivaram jAtam, bhUviShkambhENa 1050 guNitam bhUcchAyAdairghyENa 143620 vibhaktam labdham tamasaH viShkambhaH 689 svagrahaNE candrakakShyAyAm bhUcchAyAviShkambhaH bhavati | yadi candrayOjanakarNEna vyAsArdham 3439 labhyatE tadA tamOviShkambhArdhEna kiyat iti labdham [tamOviShkambhArdha]liptApramANam 800 | 19 || Evam svakIyasphuTayOjanakarNAbhyAm ravicandrayOH vyAsaliptAnayanam | ravivyAsaH 4410 vyAsArdha 3438 guNitaH raviyOjanakarNa 457585 bhaktaH ravibimbakalAH 33 | 00 || candravyAsaH 315 vyAsArdha 3438 guNitaH candrayOjanakarNa 34377 hRutaH candrabimbakalAH 31 | 10 || 40 || [ sthityardhAnayanam ] sthityardhapratipAdanAya Aha ã tacchaSisamparkArdhakRutEH SaSivikShEpavargitam SOdhyam | sthityardham asya mUlam j~jEyam candrArkadinabhOgAt || 41 || chAdyachAdakayOH samparkArdham mAnaikyArdham iti arthaH | tasya kRutiH tacchaSisamparkArdhakRutiH | tasyAH SaSinaH vikShEpavargitam SOdhyam | grahaNadvayE api candrAt vikShEpaH iti | ravigrahaNE avanatiyutaviyutaH sphuTavikShEpaH gRuhyatE | tasya mUlam sthityardham bhavati | katham? candrArkadinabhOgAt | candrArkadinabhOgaSabdEna candrArkadinabhuktiH gRuhyatE | tayOH anulOmagatikayOH dinagatyantarENa trairASikam karma ã yadi raviSaSigativiSEShENa ShaShTiH nADyaH labhyantE, [tadA] sthityardhaliptAbhiH kiyatyaH iti sthityardhaghaTikAH labhyantE || 41 || [ vimardArdhAnayanam ] Evam vimardArdham AnEyam | katham? candravyAsArdhOnasya vargitam yat tamOmayArdhasya | vikShEpakRutivihInam tasmAt mUlam vimardArdham || 42 || iti EtasmAt | [sthityardham] tithEH sparSE SOdhyam mOkShE dEyam, ravicandrapAtAH api sparSamOkShakAlikAH sthityardhaghaTikAbhiH kRutvA punar sparSamOkShayOH vikShEpau, tAbhyAm sthityardhE ubhE yAvat aviSESham | gaNitakarmaNA upapattiH dRuSyatE | grAhyabimbamAnArdhEna vRuttam AlikhEt | tat grAhyabimbam | tataH mAnaikyArdhatulyEna karkaTakEna tEna Eva kEndrENa aparam vRuttam AlikhEt | tat grAhyagrAhakasamparkArdhamaNDalam | tataH dakShiNOttararEkhAyAm yathAdiSam kEndrAt uttarENa dakShiNEna vA vikShEpatulyam sUtram prasArya bindum kuryAt | tanmatsyavidhinA pUrvA[parAm rEkhAm kuryAt | tatsamparkArdhamaNDalasampAtAt kEndraprApiNIm rEkhAm nayEt | Evam

Page 131: aryabati

ardhAyatacaturasram kShEtram utpadyatE | tatra samparkArdham karNaH, vikShEpaH ca bhujA | tadvargaviSlEShamUlam kOTiH sthityardham iti | yadA grAhyabimbArdhOnagrAhakabimbArdhatulyam grAhyagrAhakayOH kEndrAntarAlam, tadA grAhyagrAhakabimbArdhaviSlEShaH karNaH, vikShEpaH Eva bhujA | tadvargaviSEShamUlam kOTiH vimardArdham iti || 42 || [ candrasya agrastamAnam ] grastaSEShapramANAnayanAya Aha ã tamasaH viShkambhArdham SaSiviShkambhArdhavarjitam apOhya | vikShEpAt yat SESham na gRuhyatE tat SaSAMkasya || 43 || SaSiviShkambhArdhavarjitam tamasaH viShkambhArdham candravikShEpAt apOhya | yat SESham tat candrasya na chAdyatE | grahaNamadhyE uttarENa dakShiNEna vA yAvat Eva vikShEpaH, tadA tAvat Eva tayOH kEndrAntarAlam bhavati | yadA punar vikShEpaH, tasmAt SaSitamasaH viShkambhArdhaviSEShAt adhikaH bhavati, tadA tAvatpramANam Eva bimbakEndrAntarAlasya dvitIya pArSvataH candrabimbam tamOmadhyAt niShkrAntam lakShyatE | yAvAn bhAgaH candrasya na gRuhyatE tam candrabimbAt viSOdhya SESham grAsapramANam syAt | candravat arkE api || 43 || [ iShTakAlikagrAsaH ] iShTakAlagrAsapratipAdanAya Aha ã vikShEpavargasahitAt sthitimadhyAt iShTavarjitAt mUlam | samparkArdhAt SOdhyam SEShaH tAtkAlikaH grAsaH || 44 || vikShEpavargaH tEna sahitAt, sthitiH sparSAt Arabhya yAvanmOkShaH, tasya madhyam sthityardham, iShTakAlavarjitam iShTavarjitam, tasmAt | yat mUlam [tat] samparkArdhAt SOdhyam mAnaikyArdhAt viSOdhyam | SEShaH tAtkAlikaH grAsaH bhavati | sthityardham iShTakAlahInam bhuktyantaraguNam ShaShTihRutam liptAH | vargaH tAvataH vikShEpasya liptAtmakasya vargE yuktvA mUlIkriyatE, mUlam karNaH | [tAvatkarNam mAnaikyArdhAt viSOdhya SEShaH tAtkAlikaH grAsaH bhavati |] tAvatA karNEna praviShTaH grAhakaH || 44 || [ akShavalanam ayanavalanam ca ] valanajyApratipAdanAya Aha ã madhyAhnOtkramaguNitaH akShaH dakShiNataH ardhavistarahRutaH dik | sthityardhAt ca arkEndvOH trirASisahitAyanAt sparSE || 45 || madhyAhnAt prabhRuti utkramaH madhyAhnOtkramaH | madhyAhnatithyantarAlaghaTikA madhyAhnaSabdEna ucyatE | tatra prAkkapAlE tithighaTikA dinArdhAt viSOdhyA, aparakapAlE tEbhyaH dinArdham | madhyAhnE iti upalakShaNam | tathA ca indugrahaNE madhyarAtritihyantarAlaghaTikAH gRuhyantE | tAH ShaDguNAH bhAgAH tEShAm utkramajyA, tayA akShajyA dakShiNataH vyavasthitA guNanIyA, ardhavistarENa vyAsArdhEna bhaktA dik bhavati | dakShiNataH iti aparakapAlam adhikRutya utktam AcAryENa, yataH aparakapAlE pUrvabhAgaH dakShiNEna valati, aparabhAgaH uttarENa; prAkkapAlE punar pUrvabhAgaH uttarENa, aparabhAgaH dakShiNEna valati | Evam bimbasya pUrvAparabhAgaH uttarENa dakShiNEna valati, yataH dikSabdEna valanam ucyatE | yatra candraH bhUcchAyAyAm praviSati tatra candrabimbE khaNDyamAnE tadvalanam prAkkapAlE candrabimbapUrvabhAgE uttarENa avatiShThatE, aparabhAgE dakShiNEna | aparakapAlE viparItam | vikShEpaH ravigrahaNE yathAdiSam Eva bhavati | yadA punar bhUcchAyA grAhakatvEna kalpitA tadA vikShEpasya digviparyayaH | sthitEH ardham sthityardham, vikShEpaH | yataH sthitEH ardham vikShEpavaSAt bhavati, tEna sthityardhaSabdEna vikShEpaH ucyatE | tasmAt vikShEpavaSAt dvitIyavalanAnayanam ã arkEndvOH iti | arkaH ca induH ca arkEndU, tayOH arkEndvOH trirASisahitayOH yat ayanam | ayanaSabdEna krAntiH, trirASiSabdEna jyA utkramENa grAhyA | trirASisahitau yadA ravicandrau cakrArdhAt Unau bhavataH tadA [pUrvakapAlE] uttaram digvalanam | cankrArdhAt adhikau tadA [pUrvakapAlE] dakShiNam digvalanam |

Page 132: aryabati

utkramajyA parakrAntiguNA trijyAhRutA krAntivalanajyA | tadbimbapUrvabhAgE uttarENa uttaram, dakShiNEna dakShiNam | aparakapAlE tu [vyatyayEna] diksAdhanam kartavyam | samamaNDalamadhyAt dakShiNEna akShatulyE antarE pUrvAparAyatamaNDalasya [nADImaNDalasya] yat antaram tat akShavalanam | tat madhyAt utkramENa upacIyatE | Etat Anayanam ã samamaNDalamadhyAt natasya utkramajyayA kartavyam | pUrvakapAlE karNagatyA bimbapUrvabhAgaH uttarENa pratibhAsatE, aparabhAgaH dakShiNEna | parakapAlE bimbapUrvabhAgaH dakShiNEna aparabhAgaH uttarENa | iti gOlE pradarSayEt | ayanavalanam tu uttaradakShiNAyanAdau bhinnatvEna pratibhAsatE, mEShAdau uttaram, tulAdau dakShiNam | Evam akShavalanatrayENa parilEkhaH kriyatE | prathamam samabhUmau grAhyamaNDalam likhEt | tat kEndrAt Eva samparkArdhamaNDalam [vyAsArdhamaNDalam ca likhEt] | vyAsArdham iShTacchEdEna chinnam kartavyam | [vyAsArdhamaNDalam] pUrvAparadakShiNOttaradigaMkitam [kAryam] | akShAyanavalanE kAShTIkRutya tulyadigyOgaH bhinnadigviSlEShaH [ca kAryaH] | vyAsArdhamaNDalE dakShiNEna uttarENa vA apamaNDalagatyA [paScimabhAgE] valanam vidhAya bindum kuryAt | tataH kEndraprApi sUtram nayEt | tasya sUtrasya mAnaikyArdhaparidhEH yatra sampAtaH tasmAt uttarENa dakShiNEna vikShEpam ca apagatyA paridhyanusArENa nItvA agrE bindum kuryAt | tasmAt bindOH kEndraprApi sUtram nayEt | yatra grAhyabimbam spRuSati tatra ravEH aparabhAgE sparSaH, candrasya bimbE pUrvabhAgE sparSaH | [grAhakabimbakEndraH tu] samparkArdhamaNDalE bhavati | ravigrahaNE sparSavalanam digvaSEna mAnaikyArdhaparidhau pUrvavat | tadagrAt vikShEpam yathAdiSam, candragrahaNE viparItam prasArayEt | tadagrAt kEndraprApi sUtram nayEt | yatra grAhyaparidhim spRuSati tatra sparSaH | mOkShavalanam ravigrahaNE pUrvabhAgE, candragrahaNE aparabhAgE vyastam prasAryatE | tataH mOkShavikShEpam yathAdiSam savituH, candrasya viparItam prasArya bindum kuryAt | tadagrAt kEndraprApisUtram nayEt | yatra grAhyaparidhim spRuSati tatra mOkShaH | madhyagrahaNE madhyagrahaNavalanam vikShEpavaSAt | samparkArdhamaNDalE dakShiNavikShEpE uttaram valanam pUrvENa, dakShiNam parENa; uttarE vikShEpE, uttaram valanam parENa, dakShiNam pUrvENa praSArayEt | [ravigrahaNE viparItam kAryam |] tadagrAt yAmya uttararEkhA kAryA | tanmAnaikyArdhavRuttasampAtAt kEndraprApi sUtram nItvA rEkhAm kuryAt | rEkhAnusArENa kEndramadhyAt savituH yathAdiSam, candrasya viparItam, vikShEpam prasArya tadagrE bindum kuryAt | tasmAt grAhakabimbavyAsArdhEna [grAhyabimbam] khaNDayEt | grAhyabimbam tAvat grastam dRuSyatE | iShTaparilEkhE, pragrahaNamadhyamOkShavikShEpabindutrayENa matsyadvayam utpAdya tanmukhapucchanirgatasUtrasampAtAt bindutrayaspRuksUtrENa vRuttam bhrAmayEt | [sa] grAhyabimbakEndramArgaH | tatra iShTagrAsakarNapramANam [sUtram] kEndrAt yathAdiSam grAhakamArgAbhimukham prasArya yatra grAhakamArgam spRuSati tasmAt grAhakArdhEna parilEkhAt tatkAlakhaNDagrahaNam dRuSyatE | nimIlanOnmIlanayOH vimardArdhaliptAbhiH iShTagrAsavat karNam AnIya iShTagrAsavidhinA nimIlanOnmIlanE darSayitavyE || 45 || [ grAhyabimbasya varNaH ] [grAhyabimba]varNapratipAdanAya Aha ã pragrahaNAntE dhUmraH khaNDagrahaNE SaSI bhavati kRuShNaH | sarvagrAsE kapilaH sakRuShNatAmraH tamOmadhyE || 46 || pragrahaNE sparSE, antE mOkShE, SaSI dhUmraH bhavati | khaNDagrahaNE kRuShNaH bhavati |

Page 133: aryabati

khaNDagrahaNam pragrahaNAt ardhAsannam sarvaiH gRuhyatE | sarvagrAsE kapilaH sakRuShNatAmraH tamOmadhyE | yadA sakalam bimbam channam bhavati tadA sarvagrAsaH, tatra kapilavarNaH | tasmAt parataH vimardakAlAt madhyam yAvat sakRuShNatAmraH bhavati | sUryagrahaNE punar sarvadA kRuShNavarNaH || 46 || [ anAdESyam ravigrahaNam ] grahaNOpalabdhipradarSanAya Aha ã sUryEnduparidhiyOgE arkAShTamabhAgaH bhavati anAdESyaH | bhAnOH bhAsvarabhAvAt svacchatanutvAt ca SaSiparidhEH || 47 || sUryEnduparidhiyOgaH sUryagrahaNam | atra arkabimbasya aShTamabhAgaH channaH api anAdESyaH | bhAnOH bhAsvarabhAvAt | tIkShNAMSOH bhAsvarasvarUpatvAt iti | candrasya api svacchatanutvAt aShTamabhAgaH bimbasya channaH api anAdESyaH iti | grAhyabimbasya aShTamabhAgaH mAnaikyArdhAt viSOdhya SEShaH iShTagrAsakarNaH | tadvargAt sphuTavikShEpavargOnAt mUlam iShTOnasthitidalaliptAH bhvanti | tAH ShaShTiguNAH gatyantarahRutAH ghaTikAH | tAH sparSE tithyantE viSOdhayEt | mOkShE api tithyantE yOjayEt | tau sparSamOkShakAlau bhavataH || 47 || [ grahasAdhanOpAyaH ] grahasAdhanOpAyapradarSanArtham Aha ã kShitiH aviyOgAt dinakRut ravInduyOgAt prasAdhayEt ca indum | SaSitArAgrahayOgAt tathA Eva tArAgrahAH sarvE || 48 || kShitiH ca raviH ca, tayOH yOgaH kShitiraviyOgaH | tasmAt ravim sAdhayEt | ravInduyOgAt indum sAdhayEt | SaSitArAgrahayOgAt ca sarvE tArAgrahAH ca sAdhanIyAH | dRugucchritam salilasamIkRutabhUpradESamaNDalakam cakrabhAgAMkitavRuttaparidhim dikcatuShTayacihnitam kArayEt | tasya aparabhAgE sthitaH sAMvatsaraH prAkparidhau Asaktam udgacchantam sUryam lakShayEt | tataH tatpradESE cihnam kRutvA tiShThEt yAvat anyOdayam | tatra api yatra paridhipradESE sUryaH uditaH lakShyatE tatra cihnam nidadhyAt | Evam udayatrayENa catuShkENa vA antaraghaTikAH yantrAdinA lakShayitavyAH | tAH ravibhuktayaH ravyudayAntarAlE bhavanti | tAH Eva sphuTaravibhuktiliptAH | madhyadinacchAyayOH vEdhEna tajjyAdividhinA [ravidvayam AnayEt |] tayOH antaram [vA] sphuTaravibhuktiH | atha mEShAdau pravRuttE savitari sUryOdayAH gaNyantE yAvat mEShAdim praviSati, tE ravibhUyOgAH jAyantE | Evam samyak upalakShyamANAH ravibhagaNabhOgE Satatrayam pa~jcaShaShTyA adhikam dinam bhavati 365 | ghaTikAH pa~jcadaSa 15 | vighaTikAH EkatriMSat 31 | prANAH sArdhaikAH 3 2| tAH kramENa savarNitAH upari bhAgAH 210389, chEdaH 576 | Evam EtaiH aMSaiH ShaShTasaptapa~jcacchEdaiH EkaH arkabhagaNaH | EtaiH yagAdimAnam kriyatE | ravInduyOgaprasAdhanAya sUryAdhikrAntacandram upalakShayEt | punar dvitIyam Evam varSham prati jAgarENa dvAdaSa ravInduyOgAH 12, catvAraH rASayaH 4, dvAdaSa bhAgAH 12, ShaTcatvAriMSat liptAH 46, catvAriMSat viliptAH 40, aShTacatvAriMSat tatparAH 48 | EkEna ravibhagaNEna yutAH EtE savarNitAH 1039560048 77760000 yugagatacandrabhagaNAH trairASikEna ã yadi EkEna ravibhagaNabhOgEna EtAvantaH 1039560048 77760000 candrabhagaNAH labhyantE, tadA yuga[ravibhagaNa]bhOgEna anEna 4320000 kiyantaH iti, labdham yugE candrabhagaNAH 57753336 | athavA candrasya iShTaSuklapratipat Arabhya pratidinam candrOdayam upalakShya binduH kAryaH yAvat ravibhagaNam | Evam ravibhagaNabhOgE candrOdayasaMkhyAH jAtAH 352 53 23 28 12 savarNitAH 352 | 11532492 216000 EtaiH trairASikam ã yadi Ekasmin [ravi]bhagaNabhOgE EtAvantaH [candrOdayAH] bhavanti, [tadA yuga]ravibhagaNabhOgE kiyantaH | prAgvat yugE

Page 134: aryabati

candrOdayAH jAtAH 1524484164 | kShitibhagaNEbhyaH 1582237500 SuddhAH yugacandrabhagaNAH 57753336 | SaSitArAgrahayOgAn SaSibhagaNEbhyaH viSOdhya SESham iShTagrahasya bhagaNAH | varSham prati jAgarENa candrabRuhaspatiyOgAH bhagaNAH 13, rASayaH 3, bhAgAH 12, liptAH 25, viliptAH 33, tatparAH 36 | EtE kramENa savarNitAH jAtAH 1033004016 77760000 yadi Ekasmin ravibhagaNE EtAvantaH 1033004016 77760000 guruSaSiyOgAH labhyantE, tadA yugaravibhagaNE 4320000 kiyantaHJiti, labdhAH yugAbdE guruSaSiyOgAH 57389112 candrabhagaNEbhyaH 57753336 viSOdhya SESham gurubhagaNAH yugE jAtAH 364224 | Evam bhaumAdInAm api ravibhagaNabhOgam yAvat candrENa saha yOgAn prasAdhya grahabhagaNasAdhanam kartavyam | mArgadarSanam Eva Etat asmadAdInAm aviShayaH | budhaSukrayOH SIghrasAdhanam | prAcyAm astamitaH paScAt yAvadbhiH dinaiH uditaH tAvatAm dinAnAm ardham udayadinEbhyaH pAtayEt astamitadinEShu kShipEt | punar prAcyAm yadA astamayaH pratIcyAm udayaH tadA anEna Eva vidhinA niraMSadinasiddhiH kAryA | tayOH AdyantaniraMSayOH madhyE SIghrakEndrabhagaNaH bhavati | budhasya SIghrakEndrabhagaNadinAni AsannAni 116, Sukrasya 584 | EtaiH bhUdinEbhyaH 1577917500 bhAgam datvA labdham budhaSukraSIghrakEndrabhagaNAH bhavanti | ravyucca[paridhi]sAdhanam | madhyAhnacchAyayA ravim prasAdhya taddinamadhyamaraviNA viSEShya madhyamE adhikE RuNam, dhanamUlE | Evam pratidinam upalabhya yAvat vardhamAnam raviphalam sthirIbhavati, tatphalam paramaphalam | tataH param hrAsam EShyati | paramaphaladinE madhyamE arkE RuNaphalOpalakShitE rASitrayam SOdhayEt, SESham ravimandOccam | dhanaphalOpalakShitE rASitrayam kShipEt, mandOccam bhavati | paramaphalajyA cakrAMSahatA trijyAhRutA ravEH paridhiH bhavati | candrOccaparidhisAdhanam | sUryAstamayAt kRuShNE pakShE yAvatIbhiH ghaTikAbhiH candrOdayaH bhavati ghaTikAyantrasAdhitAbhiH tAbhiH ShaDrASiyutAt arkAt lagnam svOdayaiH tripraSnOktavidhinA kartavyam | sa sphuTacandraH | tat tAtkAlikamadhyamacandraviSlEShaSESham mAndaphalam dhanum RuNam vA | Evam pratyaham upalakShayEt pUrvavat yAvat vardhamAnaphalam sthirIbhavati | tataH ravivat uccaparidhisAdhanam | Evam pratidinam kuryAt yAvat madhyamasphuTayOH na ki~jcit antaram syAt | sa Eva candraH taduccam bhavati | taddinaparamaphalapAtadinOccayOH antaram kRutvA taddinaparamaphalArkayOH antaram kAryam | tata[H trairASikam] ã yadi anEna gatyantarENa Etat uccAntaram, tadA sUryabhagaNaiH kim iti andrOccabhagaNasiddhiH | candrasya pAtabhagaNasAdhanam | candragrahaNE [sparSakAlAt] madhyagrahaNam yAvat sthityardhaghaTikAH candragrahaNakAlOtpannAH tAH sphuTasUryaSaSibhuktyantarENa guNayEt, ShaShTyA vibhajEt, sthityardhaliptAH syuH | tadvargam samparkArdhavargAt viSOdhya SEShasya mUlam candravikShEpaH | sa trijyAhataH khAgAkShibhaktaH [270] kAShThitaH bhujacApam | Evam mOkSham api [sthityardham] madhyagrahaNAt jAnIyAt | yadi prathamasthityardham mahat OjapadE grahaH bhavati, anyathA yugmapadE syAt | yadi uttaravikShEpaH viShamapadE bhujacApam sphuTam, yugmapadE cakrArdhAt viSOdhya bhavati | dakShiNavikShEpE viShamapadE cakrArdham kShipEt, yugmapadE cakrAt viSOdhayEt | sa bAhuH syAt | Evam svadhiyA SESham ca | Evam anyat grahaNakAlikam bAhum utpAdayEt | ubhayOH antaram sAdhayEt | grahaNadvayakAlAntarajA tatpAtabhuktiH | tataH candrapAtabhagaNasiddhiH | athavA candrasya

Page 135: aryabati

dinArdhacchAyayA krAntim uktavat prasAdhayEt | tasyAH taddinacandrakrAntyantaram vikShEpaH | SESham prAgvat iti | budhasitayOH yAvatA rAtrigatakAlEna astamayaH jAyatE tAvatA lagnam ShaDrASiyutam sphuTaH budhaH SukraH ca | SEShANAm candravat Anayanam rAtrigatE kAlE | madhyasphuTayOH antaram mandaphalayutaviyutam SIghraphalam | punar pa~jcabhiH ahObhiH phalasAdhanam kartavyam | prAkphalEna saha viSlEShayEt | Evam tAvat parIkShayEt yAvat vardhamAnam SIghraphalam sthirIbhavati | Evam svadhiyA abhyUhya SIghrOcca[paridhi]sAdhanam | tArAgrahayOgAntarAt grahavikShEpasAdhanam kartavyam | udayAstamayavakrAnuvakraiH SIghrabhagaNasAdhanam vidhEyam | athavA graham yaShTyAdiyantrENa viditvA dvitIyE api dinE tAvati Eva kAlE viddhyAt, tadantaram sphuTabhuktiH | sA madhyamabhuktEH yadA UnA syAt tadA kakShyAmaNDalAt upari grahaH, adhikA cEt tadA adhaH vartatE | tadbhUmadhyAntaram karNaH | tadvaSAt paramAlpatAm paramAdhikatAm ca bhuktEH lakShayEt iti bhagaNabhOgam yAvat | bhagaNabhOgaH madhyamagatyA Eva bhavati | Evam mandaphalasya paramAdhikatAm lakShayitvA paramamandakarNavyAsArdhAntaram paramaphalam mAndam bhavati || 48 || [ sampradAyasaMsmaraNam ] bhagaNAdInAm pramANAni katham j~jAtAni AcAryENa tatpratipAdanAya Aha ã sadasajj~jAnasamudrAt samuddhRutam brahmaNaH prasAdEna | sajj~jAnOttamaratnam mayA nimagnam svamatinAvA || 49 || sadasat sat asat | sat Subham, asat aSubham | j~jAnam j~jAyatE anEna iti | sajj~jAnOttamaratnam sat j~jAnam tat Eva uttamaratnam, utkRuShTam ratnam, jyOtiHSAstram | nimagnam nilInam | svamatinAvA svakIyA matiH (svamatiH), svamatiH Eva nauH tayA svamatinAvA sadasajj~jAnasamudrAt samuddhRutam iti || 49 || [ pratika~jcukakAriNE daNDavidhAnam ] SapathapratipAdanAya Aha ã AryabhaTIyam nAmnA pUrvam svAyambhuvam sadA nityam | sukRutAyuShOH praNASam kurutE pratika~jcukam yaH asya || 50 || AryabhaTasya idam AryabhaTIyam | kim tat? yadA Eva atyantavipralInasampradAyam brahmaNaH prasAdEna vA svanAmadhEyam | yaH pUrvam svAyambhuvam AsIt idAnIm AryabhaTEna prakASitatvAt AryabhaTIyam | svAyambhuvam tat sarvadA nityam | svayaMbhuvA praNItam artham gRuhItvA AcAryAH SAstrANi racayanti | sampradAyAvicchEdAt tu saH arthaH j~jAtaH Eva | anyathA atIndriyArthAnAm katham mAnuShamAtraiH iyam yuktiH kartum SakyatE | asya pratika~jcukam pratibimbam yaH karOti tasya sukRutasya AyuShaH ca praNASam bhavati || 50 || [ sOmESvarabhAShyasya upasaMhAraSlOkaH ] spaShTArthapratipAdakam mRududhiyAm sUktam prabOdhapradam tarkavyAkaraNAdiSuddhamatinA sOmESvarENa adhunA | AcAryAryabhaTOktasUtravivRutiH yA bhAskarOtpAditA tasyAH sArataram vikRuShya racitam bhAShyam prakRuShTam laghu || iti sOmESvaraviracitam AryabhaTIyam bhAShyam samAptam | [ bhAskarabhAShyasya upasaMhAraSlOkaH ] atIndriyArthapratipAdakAni sUtrANi amUni AryabhaTOditAni | tEShAm aSakyaH arthaSatAMSakaH api vaktum kutaH asmatsadRuSaiH aSESham || iti bhAskarasya kRutau AryabhaTatantrabhAShyE gOlapAdaH samAptaH | _