bhartṛhareḥ śataka triśati - nīti...

21
bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye | svānubhūtyekamānāya namaḥ śāntāya tejase || 1.1 || boddhāro matsaragrastāḥ prabhavaḥ smayadūśhitāḥ | abodhopahatāḥ cānye jīrṇaṃ aṅge subhāśhitaṃ || 1.2 || aGYaḥ sukhaṃ ārādhyaḥ sukhataraṃ ārādhyate viśeśhaGYaḥ | GYānalavadurvidagdhaṃ brahmāpi taṃ naraṃ na rañjayati || 1.3 || prasahya maṇiṃ uddharenmakaravaktradaṃśhṭrāntarāt samudraṃ api santaretpracaladūrmimālākulaṃ | bhujaṅgaṃ api kopitaṃ śirasi puśhpavaddhārayet na tu pratiniviśhṭamū^^ṛkhajanacittaṃ ārādhayeth || 1.4 || labheta sikatāsu tailaṃ api yatnataḥ pīḍayan pibecca mṛgatṛśhṇikāsu salilaṃ pipāsārditaḥ | kvacidapi paryaṭanśaśaviśhāṇaṃ āsādayet na tu pratiniviśhṭamūrkhacittaṃ ārādhayeth || 1.5 || vyālaṃ bālamṛṇālatantubhirasau roddhuṃ samujjṛmbhate 1 https://www.vignanam.org

Upload: others

Post on 24-Jan-2021

20 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

bhartṛhareḥśatakatriśati-nītiśatakam

dikkālādyanavacChinnānantacinmātramūrtaye|svānubhūtyekamānāyanamaḥśāntāyatejase||1.1||

boddhāromatsaragrastāḥprabhavaḥsmayadūśhitāḥ|abodhopahatāḥcānyejīrṇaṃaṅgesubhāśhitaṃ||1.2||

aGYaḥsukhaṃārādhyaḥsukhataraṃārādhyateviśeśhaGYaḥ|GYānalavadurvidagdhaṃbrahmāpitaṃnaraṃnarañjayati||1.3||

prasahyamaṇiṃuddharenmakaravaktradaṃśhṭrāntarātsamudraṃapisantaretpracaladūrmimālākulaṃ|bhujaṅgaṃapikopitaṃśirasipuśhpavaddhārayetnatupratiniviśhṭamū^^ṛkhajanacittaṃārādhayeth||1.4||

labhetasikatāsutailaṃapiyatnataḥpīḍayanpibeccamṛgatṛśhṇikāsusalilaṃpipāsārditaḥ|kvacidapiparyaṭanśaśaviśhāṇaṃāsādayetnatupratiniviśhṭamūrkhacittaṃārādhayeth||1.5||

vyālaṃbālamṛṇālatantubhirasauroddhuṃsamujjṛmbhate

1

https://www.vignanam.org

Page 2: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

Chettuṃvajramaṇiṃśirīśhakusumaprāntenasannahyati|mādhuryaṃmadhubindunāracayituṃkśhārāmudherīhatenetuṃvāñChantiyaḥkhalānpathisatāṃsūktaiḥsudhāsyandibhiḥ||1.6||

svāyattaṃekāntaguṇaṃvidhātrāvinirmitaṃChādanaṃaGYatāyāḥ|viśeśhā^^ataḥsarvavidāṃsamājevibhūśhaṇaṃmaunaṃapaṇḍitānāṃ||1.7||

yadākiñcijGYoahaṃdvipaivamadāndhaḥsamabhavaṃtadāsarvaGYoasmītyabhavadavaliptaṃmamamanaḥyadākiñcitkiñcidbudhajanasakāśādavagataṃtadāmūrkhoasmītijvaraivamadomevyapagataḥ||1.8||

kṛmikulacittaṃlālāklinnaṃvigandhijugupsitaṃnirupamarasaṃprītyākhādannarāsthinirāmiśhaṃ|surapatiṃapiśvāpārśvasthaṃvilokyanaśaṅkatenahigaṇayatikśhudrojantuḥparigrahaphalgutāṃ||1.9||

śiraḥśārvaṃsvargātpaśupatiśirastaḥkśhitidharaṃmhīdhrāduttuṅgādavaniṃavaneścāpijaladhiṃ|adhoadhogaṅgeyaṃpadaṃupagatāstokamathavāvivekabhraśhṭānāṃbhavativinipātaḥśatamukhaḥ||1.10||

śakyovārayituṃjalenahutabhukcChatreṇasūryātaponāgendroniśitāgkuśenasamadodaṇḍenagogardabhau|

2

https://www.vignanam.org

Page 3: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

vyādhirbheśhajasaṅgrahaiścavividhairmantraprayogairviśhaṃsarvasyauśhadhaṃastiśāstravihitaṃmūrkhasyanastyauśhadhiṃ||1.11||

sāhityasaṅgītakalāvihīnaḥsākśhātpaśuḥpucChaviśhāṇahīnaḥ|tṛṇaṃnakhādannapijīvamānastadbhāgadheyaṃparamaṃpaśūnāṃ||1.12||

yeśhāṃnavidyānataponadānaṃGYānaṃnaśīlaṃnaguṇonadharmaḥ|temartyalokebhuvibhārabhūtāmanuśhyarūpeṇamṛgāścaranti||1.13||

varaṃparvatadurgeśhubhrāntaṃvanacaraiḥsahanamūrkhajanasamparkaḥsurendrabhavaneśhvapi||1.14||

śāstropaskṛtaśabdasundaragiraḥśiśhyapradeyāgamāvikhyātāḥkavayovasantiviśhayeyasyaprabhornirdhanāḥ|tajjāḍyaṃvasudhādipasyakavayastvarthaṃvināpīśvarāḥkutsyāḥsyuḥkuparīkśhakāhimaṇayoyairarghataḥpātitāḥ||1.15||

harturyātinagocaraṃkiṃapiśaṃpuśhṇātiyatsarvadā'pyarthibhyaḥpratipādyamānaṃaniśaṃprāpnotivṛddhiṃparāṃ|kalpānteśhvapinaprayātinidhanaṃvidyākhyaṃantardhanaṃ

3

https://www.vignanam.org

Page 4: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

yeśhāṃtānpratimānaṃujjhatanṛpāḥkastaiḥsahaspardhate||1.16||

adhigataparamārthānpaṇḍitānmāvamaṃsthāstṛṇaṃivalaghulakśhmīrnaivatānsaṃruṇaddhi|abhinavamadalekhāśyāmagaṇḍasthalānāṃnabhavatibisatanturvāraṇaṃvāraṇānāṃ||1.17||

ambhojinīvanavihāravilāsaṃevahaṃsasyahantinitarāṃkupitovidhātā|natvasyadugdhajalabhedavidhauprasiddhāṃvaidagdhīkīrtiṃapahartuṃasausamarthaḥ||1.18||

keyūrāṇinabhūśhayantipuruśhaṃhārānacandrojjvalānasnānaṃnavilepanaṃnakusumaṃnālaṅkṛtāmūrdhajāḥ|vāṇyekāsamalaṅkarotipuruśhaṃyāsaṃskṛtādhāryatekśhīyantekhalubhūśhaṇānisatataṃvāgbhūśhaṇaṃbhūśhaṇaṃ||1.19||

vidyānāmanarasyarūpaṃadhikaṃpracChannaguptaṃdhanaṃvidyābhogakarīyaśaḥsukhakarīvidyāgurūṇāṃguruḥ|vidyābandhujanovideśagamanevidyāparādevatāvidyārājasupūjyatenatudhanaṃvidyāvihīnaḥpaśuḥ||1.20||

kśhāntiścetkavacenakiṃkiṃaribhiḥkrodhoasticeddehināṃGYātiścedanalenakiṃyadisuhṛddivyauśhadhaṃkiṃphalaṃ|kiṃsarpairyadidurjanāḥkiṃudhanairvidyā'navadyāyadi

4

https://www.vignanam.org

Page 5: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

vrīḍācetkiṃubhūśhaṇaiḥsukavitāyadyastirājyenakiṃ||1.21||

dākśhiṇyaṃsvajanedayāparijaneśāṭhyaṃsadādurjaneprītiḥsādhujanenayonṛpajanevidvajjanecārjavaṃ|śauryaṃśatrujanekśhamāgurujanekāntājanedhṛśhṭatāyecaivaṃpuruśhāḥkalāsukuśalāsteśhvevalokasthitiḥ||1.22||

jāḍyaṃdhiyoharatisiñcativācisatyaṃmānonnatiṃdiśatipāpaṃapākaroti|cetaḥprasādayatidikśhutanotikīrtiṃsatsaṅgatiḥkathayakiṃnakarotipuṃsāṃ||1.23||

jayantitesukṛtinorasasiddhāḥkavīśvarāḥ|nāstiyeśhāṃyaśaḥkāyejarāmaraṇajaṃbhayaṃ||1.24||

sūnuḥsaccaritaḥsatīpriyatamāsvāmīprasādonmukhaḥsnigdhaṃmitraṃavañcakaḥparijanoniḥkleśaleśaṃmanaḥ|ākāroruciraḥsthiraścavibhavovidyāvadātaṃmukhaṃtuśhṭeviśhṭapakaśhṭahāriṇiharausamprāpyatedehinā||1.25||

prāṇāghātānnivṛttiḥparadhanaharaṇesaṃyamaḥsatyavākyaṃkāleśaktyāpradānaṃyuvatijanakathāmūkabhāvaḥpareśhāṃ|tṛśhṇāsrotovibhaṅgoguruśhucavinayaḥsarvabhūtānukampāsāmānyaḥsarvaśāstreśhvanupahatavidhiḥśreyasāṃeśhapanthāḥ||1.26||

5

https://www.vignanam.org

Page 6: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

prārabhyatenakhaluvighnabhayenanīcaiḥprārabhyavighnavihatāviramantimadhyāḥ|vighnaiḥpunaḥpunarapipratihanyamānāḥprārabdhaṃuttamajanānaparityajanti||1.27||

asantonābhyarthyāḥsuhṛdapinayācyaḥkṛśadhanaḥpriyānyāyyāvṛttirmalinaṃasubhaṅgeapyasukaraṃ|vipadyuccaiḥstheyaṃpadaṃanuvidheyaṃcamahatāṃsatāṃkenoddiśhṭaṃviśhamaṃasidhārāvrataṃidaṃ||1.28||

kśhutkśhāmoapijarākṛśoapiśithilaprāṇoapikaśhṭāṃdaśāmāpannoapivipannadīdhitiritiprāṇeśhunaśyatsvapi|mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥkiṃjīrṇaṃtṛṇaṃattimānamahatāṃagresaraḥkesarī||1.29||

svalpasnāyuvasāvaśeśhamalinaṃnirmāṃsaṃapyasthigoḥśvālabdhvāparitośhaṃetinatutattasyakśhudhāśāntaye|siṃhojambukaṃaṅkaṃāgataṃapityaktvānihantidvipaṃsarvaḥkṛcChragatoapivāñChantijanaḥsattvānurūpaṃphalaṃ||1.30||

lāṅgūlacālanaṃadhaścaraṇāvapātaṃbhūmaunipatyavadanodaradarśanaṃca|śvāpiṇḍadasyakurutegajapuṅgavastudhīraṃvilokayaticāṭuśataiścabhuṅkte||1.31||

6

https://www.vignanam.org

Page 7: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

parivartinisaṃsāremṛtaḥkovānajāyate|sajātoyenajātenayātivaṃśaḥsamunnatiṃ||1.32||

kusumastavakasyevadvayīvṛttirmanasvinaḥ|mūrdhnivāsarvalokasyaśīryatevanaevavā||1.33||

santyanyeapibṛhaspatiprabhṛtayaḥsambhāvitāḥpañcaśhāstānpratyeśhaviśeśhavikramarucīrāhurnavairāyate|dvāvevagrasatedivākaraniśāprāṇeśvaraubhāskaraubhrātaḥparvaṇipaśyadānavapatiḥśīrśhāvaśeśhākṛtiḥ||1.34||

vahatibhuvanaśreṇiṃśeśhaḥphaṇāphalakasthitāṃkamaṭhapatināmadhyepṛśhṭhaṃsadāsacadhāryate|taṃapikurutekroḍādhīnaṃpayodhiranādarādahahamahatāṃniḥsīmānaścaritravibhūtayaḥ||1.35||

varaṃpakśhacChedaḥsamadamaghavanmuktakuliśaprahārairudgacChadbahuladahanodgāragurubhiḥ|tuśhārādreḥsūnorahahapitarikleśavivaśenacāsausampātaḥpayasipayasāṃpatyurucitaḥ||1.36||

siṃhaḥśiśurapinipatatimadamalinakapolabhittiśhugajeśhu|

7

https://www.vignanam.org

Page 8: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

prakṛtiriyaṃsattvavatāṃnakhaluvayastejasohetuḥ||1.37||

jātiryāturasātalaṃguṇagaṇaistatrāpyadhogamyatāṃśīlaṃśailataṭātpatatvabhijanaḥsandahyatāṃvahninā|śauryevairiṇivajraṃāśunipatatvarthoastunaḥkevalaṃyenaikenavināguṇastṛṇalavaprāyāḥsamastāime||1.38||

dhanaṃarjayakākutsthadhanamūlaṃidaṃjagat|antaraṃnābhijānāminirdhanasyamṛtasyaca||1.39||

tānīndriyāṇyavikalānitadevanāmasābuddhirapratihatāvacanaṃtadeva|arthośhmaṇāvirahitaḥpuruśhaḥkśhaṇenasoapyanyaevabhavatītivicitraṃetath||1.40||

yasyāstivittaṃsanaraḥkulīnaḥsapaṇḍitaḥsaśrutavānguṇaGYaḥ|saevavaktāsacadarśanīyaḥsarveguṇāḥkāñcanaṃāśrayanti||1.41||

daurmantryānnṛpatirvinaśyatiyatiḥsaṅgātsutolālanātviproanadhyayanātkulaṃkutanayācChīlaṃkhalopāsanāt|hrīrmadyādanavekśhaṇādapikṛśhiḥsnehaḥpravāsāśrayānmaitrīcāpraṇayātsamṛddhiranayāttyāgapramādāddhanaṃ||1.42||

8

https://www.vignanam.org

Page 9: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

dānaṃbhogonāśastisrogatayobhavantivittasya|yonadadātinabhuṅktetasyatṛtīyāgatirbhavati||1.43||

maṇiḥśāṇollīḍhaḥsamaravijayīhetidalitomadakśhīṇonāgaḥśaradisaritaḥśyānapulināḥ|kalāśeśhaścandraḥsuratamṛditābālavanitātannimnāśobhantegalitavibhavāścārthiśhunarāḥ||1.44||

parikśhīṇaḥkaścitspṛhayatiyavānāṃprasṛtayesapaścātsampūrṇaḥkalayatidharitrīṃtṛṇasamāṃ|ataścānaikāntyādgurulaghutayā'rtheśhudhanināmavasthāvastūniprathayaticasaṅkocayatica||1.45||

rājandudhukśhasiyadikśhitidhenuṃetāṃtenādyavatsaṃivalokaṃamuṃpuśhāṇatasmiṃścasamyaganiśaṃparipośhyamāṇenānāphalaiḥphalatikalpalatevabhūmiḥ||1.46||

satyānṛtācaparuśhāpriyavādinīcahiṃsrādayālurapicārthaparāvadānyā|nityavyayāpracuranityadhanāgamācavārāṅganevanṛpanītiranekarūpā||1.47||

āGYākīrtiḥpālanaṃbrāhmaṇānāṃ

9

https://www.vignanam.org

Page 10: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

dānaṃbhogomitrasaṃrakśhaṇaṃcayeśhāṃeteśhaḍguṇānapravṛttāḥkoarthasteśhāṃpārthivopāśrayeṇa||1.48||

yaddhātrānijabhālapaṭṭalikhitaṃstokaṃmahadvādhanaṃtatprāpnotimarusthaleapinitarāṃmerautatonādhikaṃ|taddhīrobhavavittavatsukṛpaṇāṃvṛttiṃvṛthāsākṛthāḥkūpepaśyapayonidhāvapighaṭogṛhṇātitulyaṃjalaṃ||1.49||

tvaṃevacātakādhāroasītikeśhāṃnagocaraḥ|kiṃambhodavarāsmākaṃkārpaṇyoktaṃpratīkśhase||1.50||

rerecātakasāvadhānamanasāmitrakśhaṇaṃśrūyatāmambhodābahavovasantigaganesarveapinaitādṛśāḥ|kecidvṛśhṭibhirārdrayantivasudhāṃgarjantikecidvṛthāyaṃyaṃpaśyasitasyatasyapuratomābrūhidīnaṃvacaḥ||1.51||

akaruṇatvaṃakāraṇavigrahaḥparadhaneparayośhiticaspṛhā|sujanabandhujaneśhvasahiśhṇutāprakṛtisiddhaṃidaṃhidurātmanāṃ||1.52||

durjanaḥparihartavyovidyayā'lakṛtoapisan|maṇinābhūśhitaḥsarpaḥ

10

https://www.vignanam.org

Page 11: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

kiṃasaunabhayaṅkaraḥ||1.53||

jāḍyaṃhrīmatigaṇyatevratarucaudambhaḥśucaukaitavaṃśūrenirghṛṇatāmunauvimatitādainyaṃpriyālāpini|tejasvinyavaliptatāmukharatāvaktaryaśaktiḥsthiretatkonāmaguṇobhavetsaguṇināṃyodurjanairnāṅkitaḥ||1.54||

lobhaścedaguṇenakiṃpiśunatāyadyastikiṃpātakaiḥsatyaṃcettapasācakiṃśucimanoyadyastitīrthenakiṃ|saujanyaṃyadikiṃguṇaiḥsumahimāyadyastikiṃmaṇḍanaiḥsadvidyāyadikiṃdhanairapayaśoyadyastikiṃmṛtyunā||1.55||

śaśīdivasadhūsarogalitayauvanākāminīsarovigatavārijaṃmukhaṃanakśharaṃsvākṛteḥ|prabhurdhanaparāyaṇaḥsatatadurgataḥsajjanonṛpāṅgaṇagataḥkhalomanasisaptaśalyānime||1.56||

nakaściccaṇḍakopānāmātmīyonāmabhūbhujāṃ|hotāraṃapijuhvānaṃspṛśhṭovahatipāvakaḥ||1.57||

maunoum^^ūkaḥpravacanapaṭurbāṭulojalpakovādhṛśhṭaḥpārśvevasaticasadādūrataścāpragalbhaḥ|kśhāntyābhīruryadinasahateprāyaśonābhijātaḥsevādharmaḥparamagahanoyogināṃapyagamyaḥ||1.58||

11

https://www.vignanam.org

Page 12: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

udbhāsitākhilakhalasyaviśṛṅkhalasyaprāgjātavistṛtanijādhamakarmavṛtteḥ|daivādavāptavibhavasyaguṇadviśhoasyanīcasyagocaragataiḥsukhaṃāpyate||1.59||

ārambhagurvīkśhayiṇīkrameṇalaghvīpurāvṛddhimatīcapaścāt|dinasyapūrvārdhaparārdhabhinnāChāyevamaitrīkhalasajjanānāṃ||1.60||

mṛgamīnasajjanānāṃtṛṇajalasantośhavihitavṛttīnāṃ|lubdhakadhīvarapiśunāniśhkāraṇavairiṇojagati||1.61||

vāñChāsajjanasaṅgameparaguṇeprītirguraunamratāvidyāyāṃvyasanaṃsvayośhitiratirlokāpavādādbhayaṃ|bhaktiḥśūliniśaktirātmadamanesaṃsargamuktiḥkhaleyeśhvetenivasantinirmalaguṇāstebhyonarebhyonamaḥ||1.62||

vipadidhairyaṃathābhyudayekśhamāsadasivākyapaṭutāyudhivikramaḥ|yaśasicābhirucirvyasanaṃśrutauprakṛtisiddhaṃidaṃhimahātmanāṃ||1.63||

pradānaṃpracChannaṃgṛhaṃupagatesambhramavidhiḥpriyaṃkṛtvāmaunaṃsadasikathanaṃcāpyupakṛteḥ|anutsekolakśhmyāṃanabhibhavagandhāḥparakathāḥsatāṃkenoddiśhṭaṃviśhamaṃasidhārāvrataṃidaṃ||1.64||

12

https://www.vignanam.org

Page 13: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

kareślāghyastyāgaḥśirasigurupādapraṇayitāmukhesatyāvāṇīvijayibhujayorvīryaṃatulaṃ|hṛdisvacChāvṛttiḥśrutiṃadhigataṃcaśravaṇayorvināpyaiśvaryeṇaprakṛtimahatāṃmaṇḍanaṃidaṃ||1.65||

sampatsumahatāṃcittaṃbhavatyutpalakoum^^alaṃ|āpatsucamahāśailaśilāsaṅghātakarkaśaṃ||1.66||

santaptāyasisaṃsthitasyapayasonāmāpinaGYāyatemuktākāratayātadevanalinīpatrasthitaṃrājate|svātyāṃsāgaraśuktimadhyapatitaṃtanmauktikaṃjāyateprāyeṇādhamamadhyamottamaguṇaḥsaṃsargatojāyate||1.67||

prīṇātiyaḥsucaritaiḥpitaraṃsaputroyadbharturevahitaṃicChatitatkalatraṃ|tanmitraṃāpadisukhecasamakriyaṃyadetattrayaṃjagatipuṇyakṛtolabhante||1.68||

ekodevaḥkeśavovāśivovāhyekaṃmitraṃbhūpatirvāyatirvā|ekovāsaḥpattanevāvanevāhyekābhāryāsundarīvādarīvā||1.69||

namratvenonnamantaḥparaguṇakathanaiḥsvānguṇānkhyāpayantaḥsvārthānsampādayantovitatapṛthutarārambhayatnāḥparārthe|

13

https://www.vignanam.org

Page 14: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

kśhāntyaivākśheparukśhākśharamukharamukhāndurjanāndūśhayantaḥsantaḥsāścaryacaryājagatibahumatāḥkasyanābhyarcanīyāḥ||1.70||

bhavantinamrāstaravaḥphalodgamairnavāmbubhirdūrāvalambinoghanāḥ|anuddhatāḥsatpuruśhāḥsamṛddhibhiḥsvabhāvaeśhaparopakāriṇāṃ||1.71||

śrotraṃśrutenaivanakuṇḍalenadānenapāṇirnatukaṅkaṇena|vibhātikāyaḥkaruṇaparāṇāṃparopakārairnatucandanena||1.72||

pāpānnivārayatiyojayatehitāyaguhyaṃnigūhatiguṇānprakaṭīkaroti|āpadgataṃcanajahātidadātikālesanmitralakśhaṇaṃidaṃpravadantisantaḥ||1.73||

padmākaraṃdinakarovikacīkaroticamdrpvolāsayatikairavacakravālaṃ|nābhyarthitojaladharoapijalaṃdadātisantaḥsvayaṃparahitevihitābhiyogāḥ||1.74||

ekesatpuruśhāḥparārthaghaṭakāḥsvārthaṃparityajantiyesāmānyāstuparārthaṃudyamabhṛtaḥsvārthāvirodhenaye|teamīmānuśharākśhasāḥparahitaṃsvārthāyanighnantiye

14

https://www.vignanam.org

Page 15: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

yetughnantinirarthakaṃparahitaṃtekenajānīmahe||1.75||

kśhīreṇātmagatodakāyahiguṇādattāpurāteakhilākśhīrottāpaṃavekśhyatenapayasāsvātmākṛśānauhutaḥ|gantuṃpāvakaṃunmanastadabhavaddṛśhṭvātumitrāpadaṃyuktaṃtenajalenaśāmyatisatāṃmaitrīpunastvīdṛśī||1.76||

itaḥsvapitikeśavaḥkulaṃitastadīyadviśhāmitaścaśaraṇārthināṃśikhariṇāṃgaṇāḥśerate|itoapibaḍavānalaḥsahasamastasaṃvartakai^^ṛahovitataṃūrjitaṃbharasahaṃsindhorvapuḥ||1.77||

tṛśhṇāṃChindhibhajakśhamāṃjahimadaṃpāperatiṃmākṛthāḥsatyaṃbrūhyanuyāhisādhupadavīṃsevasvavidvajjanaṃ|mānyānmānayavidviśhoapyanunayaprakhyāpayapraśrayaṃkīrtiṃpālayaduḥkhitekurudayāṃetatsatāṃceśhṭitaṃ||1.78||

manasivacasikāyepuṇyapīyūśhapūrṇāstribhuvanaṃupakāraśreṇibhiḥprīṇayantaḥ|paraguṇaparamāṇūnparvatīkṛtyanityaṃnijahṛdivikasantaḥsantasantaḥkiyantaḥ||1.79||

kiṃtenahemagiriṇārajatādriṇāvāyatrāśritāścataravastaravastaeva|manyāmahemalayaṃevayad^^āśrayeṇakaṅkolanimbakaṭujāapicandanāḥsyuḥ||1.80||

15

https://www.vignanam.org

Page 16: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

ratnairmahārhaistutuśhurnadevānabhejirebhīmaviśheṇabhītiṃ|sudhāṃvinānaparayurvirāmaṃnaniścitārthādviramantidhīrāḥ||1.81||

kvacitpṛthvīśayyaḥkvacidapicaparaṅkaśayanaḥkvacicChākāhāraḥkvacidapicaśālyodanaruciḥ|kvacitkanthādhārīkvacidapicadivyāmbaradharomanasvīkāryārthīnagaṇayatiduḥkhaṃnacasukhaṃ||1.82||

aiśvaryasyavibhūśhaṇaṃsujanatāśauryasyavāksaṃyamoGYānasyopaśamaḥśrutasyavinayovittasyapātrevyayaḥ|akrodhastapasaḥkśhamāprabhaviturdharmasyanirvājatāsarveśhāṃapisarvakāraṇaṃidaṃśīlaṃparaṃbhūśhaṇaṃ||1.83||

nindantunītinipuṇāyadivāstuvantulakśhmīḥsamāviśatugacChatuvāyatheśhṭhaṃ|adyaivavāmaraṇaṃastuyugāntarevānyāyyātpathaḥpravicalantipadaṃnadhīrāḥ||1.84||

bhagnāśasyakaraṇḍapiṇḍitatanormlānendriyasyakśhudhākṛtvākhurvivaraṃsvayaṃnipatitonaktaṃmukhebhoginaḥ|tṛptastatpiśitenasatvaraṃasautenaivayātaḥyathālokāḥpaśyatadaivaṃevahinṛṇāṃvṛddhaukśhayekāraṇaṃ||1.85||

ālasyaṃhimanuśhyāṇāṃ

16

https://www.vignanam.org

Page 17: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

śarīrasthomahānripuḥ|nāstyudyamasamobandhuḥkurvāṇonāvasīdati||1.86||

Chinnoapirohatitarkśhīṇoapyupacīyatepunaścandraḥ|itivimṛśantaḥsantaḥsantapyantenaduḥkheśhu||1.87||

netāyasyabṛhaspatiḥpraharaṇaṃvajraṃsurāḥsainikāḥsvargodurgaṃanugrahaḥkilaharerairāvatovāraṇaḥ|ityaiśvaryabalānvitoapibalabhidbhagnaḥparaiḥsaṅgaretadvyaktaṃnanudaivaṃevaśaraṇaṃdhigdhigvṛthāpauruśhaṃ||1.88||

karmāyattaṃphalaṃpuṃsāṃbuddhiḥkarmānusāriṇī|tathāpisudhiyābhāvyaṃsuvicāryaivakurvatā||1.89||

khalvātodivaseśvarasyakiraṇaiḥsantāḍitomastakevāñChandeśaṃanātapaṃvidhivaśāttālasyamūlaṃgataḥ|tatrāpyasyamahāphalenapatatābhagnaṃsaśabdaṃśiraḥprāyogacChatiyatrabhāgyarahitastatraivayāntyāpadaḥ||1.90||

raviniśākarayorgrahapīḍanaṃgajabhujaṅgamayorapibandhanaṃ|matimatāṃcavilokyadaridratāṃvidhirahobalavānitimematiḥ||1.91||

17

https://www.vignanam.org

Page 18: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

sṛjatitāvadaśeśhaguṇakaraṃpuruśharatnaṃalaṅkaraṇaṃbhuvaḥ|tadapitatkśhaṇabhaṅgikaroticedahahakaśhṭaṃapaṇḍitatāvidheḥ||1.92||

patraṃnaivayadākarīraviṭapedośhovasantasyakimnolūkoapyava^^okateyadidivāsūryasyakiṃdūśhaṇaṃ|dhārānaivapatanticātakamukhemeghasyakiṃdūśhaṇamyatpūrvaṃvidhinālalāṭalikhitaṃtanmārjituṃkaḥkśhamaḥ||1.93||

namasyāmodevānnanuhatavidhesteapivaśagāvidhirvandyaḥsoapipratiniyatakarmaikaphaladaḥ|phalaṃkarmāyattaṃyadikiṃamaraiḥkiṃcavidhinānamastatkarmabhyovidhirapinayebhyaḥprabhavati||1.94||

brahmāyenakulālavanniyamitobrahmāḍabhāṇḍodareviśhṇuryenadaśāvatāragahanekśhiptomahāsaṅkaṭe|rudroyenakapālapāṇipuṭakebhikśhāṭanaṃkāritaḥsūryobhrāmyatinityaṃevagaganetasmainamaḥkarmaṇe||1.95||

naivākṛtiḥphalatinaivākulaṃnaśīlaṃvidyāpinaivanacayatnakṛtāpisevā|bhāgyānipūrvatapasākhalusañcitānikālephalantipuruśhasyayathaivavṛkśhāḥ||1.96||

vaneraṇeśatrujalāgnimadhye

18

https://www.vignanam.org

Page 19: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

mahārṇaveparvatamastakevā|suptaṃpramattaṃviśhamasthitaṃvārakśhantipuṇyānipurākṛtāni||1.97||

yāsādhūṃścakhalānkarotividuśhomūrkhānhitāndveśhiṇaḥpratyakśhaṃkuruteparīkśhaṃamṛtaṃhālāhalaṃtatkśhaṇāt|tāṃārādhayasatkriyāṃbhagavatīṃbhoktuṃphalaṃvāñChitaṃhesādhovyasanairguṇeśhuvipuleśhvāsthāṃvṛthāmākṛthāḥ||1.98||

guṇavadaguṇavadvākurvatākāryajātaṃpariṇatiravadhāryāyatnataḥpaṇḍitena|atirabhasakṛtānāṃkarmaṇāṃāvipatterbhavatihṛdayadāhīśalyatulyovipākaḥ||1.99||

sthālyāṃvaidūryamayyāṃpacatitilakaṇāṃścandanairindhanaughaiḥsauvarṇairlāṅgalāgrairvilikhativasudhāṃarkamūlasyahetoḥ|kṛtvākarpūrakhaṇḍānvṛttiṃihakurutekodravāṇāṃsamantātprāpyemāṃkarmbhūmiṃnacaratimanujoyastopamandabhāgyaḥ||1.100||

majjatvambhasiyātumeruśikharaṃśatruṃjayatvāhavevāṇijyaṃkṛśhisevanecasakalāvidyāḥkalāḥśikśhatāṃ|ākāśaṃvipulaṃprayātukhagavatkṛtvāprayatnaṃparaṃnābhāvyaṃbhavatīhakarmavaśatobhāvyasyanāśaḥkutaḥ||1.101||

19

https://www.vignanam.org

Page 20: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

bhīmaṃvanaṃbhavatitasyapuraṃpradhānaṃsarvojanaḥsvajanatāṃupayātitasya|kṛtsnācabhūrbhavatisannidhiratnapūrṇāyasyāstipūrvasukṛtaṃvipulaṃnarasya||1.102||

kolābhoguṇisaṅgamaḥkiṃasukhaṃprāGYetaraiḥsaṅgatiḥkāhāniḥsamayacyutirnipuṇatākādharmatattveratiḥ|kaḥśūrovijitendriyaḥpriyatamākā'nuvratākiṃdhanaṃvidyākiṃsukhaṃapravāsagamanaṃrājyaṃkiṃāGYāphalaṃ||1.103||

apriyavacanadaridraiḥpriyavacanadhanāḍhyaiḥsvadāraparituśhṭaiḥ|paraparivādanivṛttaiḥkvacitkvacinmaṇḍitāvasudhā||1.104||

kadarthitasyāpihidhairyavṛtternaśakyatedhairyaguṇaḥpramārśhṭuṃ|adhoum^^ukhasyāpikṛtasyavahnernādhaḥśikhāyātikadācideva||1.105||

kāntākaṭākśhaviśikhānalunantiyasyacittaṃnanirdahatikipakṛśānutāpaḥ|karśhantibhūriviśhayāścanalobhapāśairlokatrayaṃjayatikṛtsnaṃidaṃsadhīraḥ||1.106||

ekenāpihiśūreṇapādākrāntaṃmahītalaṃ|kriyatebhāskareṇaiva

20

https://www.vignanam.org

Page 21: bhartṛhareḥ śataka triśati - nīti śatakamvignanam.org/lyrics/english/Bhartruhari_Sataka_Trisati... · 2020. 5. 25. · bhartṛhareḥ śataka triśati - nīti śatakam dikkālādyanavacChinnānantacinmātramūrtaye

sphārasphuritatejasā||1.107||

vahnistasyajalāyatejalanidhiḥkulyāyatetatkśhaṇānmeruḥsvalpaśilāyatemṛgapatiḥsadyaḥkuraṅgāyate|vyālomālyaguṇāyateviśharasaḥpīyūśhavarśhāyateyasyāṅgeakhilalokavallabhatamaṃśīlaṃsamunmīlati||1.108||

lajjāguṇaughajananīṃjananīṃivasvāmatyantaśuddhahṛdayāṃanuvartamānāṃ|tejasvinaḥsukhaṃasūnapisantyajanatisatyavratavyasaninonapunaḥpratiGYāṃ||1.109||

WebUrl:https://www.vignanam.org/veda/bhartruhari-sataka-trisati---neeti-satakam-english.html

21

https://www.vignanam.org