ii shri chandi kavacham ii - durga devi for english page .pdf · ii shri chandi kavacham ii ... ii...

8
1: II Shri Chandi Kavacham II II Atha Chandikavacham II Shri Ganeshaya Nam: II Shri Saraswatyai Nam:II !Shri Gurubhyo Nam: II Shri Kuladevatayai Nam: Avighnamastu II !Narayanaya Nam:II !Naraya Narottamay Nam:II !Mahakali Devyai Nam:II !MahaSaraswati Devyai Nam:II !Vedvyasaya Nam:II Asya Shri Chandi Kavachasya Bramha Rushi: Anushtup cshanda: Shri Chamunda Devata: Anganyaasoktamataro bijam Digbandhadevatastattvam, Shri Jagadamba prityarthe Saptashati pathangajape viniyog:II !Nam: Chandikayai II MarkandeyaUvacha II !Yadaguhyam paramamloke sarvarakshakara mnrunam, YannakasyaChidagyatham, thanme bruhi pitamaha II1II II BrahmoUvacha II Asti guhyathamamvipra, Sarvabhootopakaarakam, Devyastu kavacham punyam tachrunushwa mahamune. II2II Pradhamam Sailaputhreeti, dwiteeya Brahma Charini, Treeteeyam Chadraghanteti Koosmandeti Chathurthakam. II3II Panchamam Skanda matheti shashtam Katyayaneeti cha, Sapthamam Kal Ratreeti MahaGoureeti Chasthamam. II4II Navam Siddhidatrich Nava Durga:prakeertita: Uktanyetani naamani Brahmanaiva Maahaatmana. II5II Agnina dahyamanastu sathrumadhye gato rane, Vishame Durgame Chaiva Bhayarta: saranam Gata:. II6II Na Thesham jayate kinchidasubham rana sankate, Naapadam tasya pashyami shokaduk: khabhayam nahi. II7II Yaistu bhaktya smruta noonam tesha siddhi: prajayate. Ye tvam smarantee Deveshi rakshasa tannasanshay: II8II Preta-sanstha tuChamunda varahi Mahishasna, Endri Gaja Samarudha Vaishnavi Garudasana. II9II Maheswari vrusharoodha Kaumaari Shikhivahana, Laxmi: padaamasana devi padamhasta Haripriya. II10II Shvetarupdhara Devi Ishwari vrushvahana, Brahmi hamsasamaroodha sarvabharana bhooshita. II11II

Upload: lykhuong

Post on 30-Jan-2018

555 views

Category:

Documents


7 download

TRANSCRIPT

Page 1: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

1:

II Shri Chandi Kavacham II

II Atha Chandikavacham II Shri Ganeshaya Nam: II Shri Saraswatyai Nam:II

!!!!Shri Gurubhyo Nam: II Shri Kuladevatayai Nam: Avighnamastu II

!!!!Narayanaya Nam:II !!!!Naraya Narottamay Nam:II !!!!Mahakali Devyai Nam:II

!MahaSaraswati Devyai Nam:II !Vedvyasaya Nam:II

Asya Shri Chandi Kavachasya Bramha Rushi: Anushtup cshanda: Shri Chamunda Devata:

Anganyaasoktamataro bijam Digbandhadevatastattvam,

Shri Jagadamba prityarthe Saptashati pathangajape viniyog:II

!!!!Nam: Chandikayai II MarkandeyaUvacha II

!!!!Yadaguhyam paramamloke sarvarakshakara mnrunam,

YannakasyaChidagyatham, thanme bruhi pitamaha II1II

II BrahmoUvacha II

Asti guhyathamamvipra, Sarvabhootopakaarakam,

Devyastu kavacham punyam tachrunushwa mahamune. II2II

Pradhamam Sailaputhreeti, dwiteeya Brahma Charini,

Treeteeyam Chadraghanteti Koosmandeti Chathurthakam. II3II

Panchamam Skanda matheti shashtam Katyayaneeti cha,

Sapthamam Kal Ratreeti MahaGoureeti Chasthamam. II4II

Navam Siddhidatrich Nava Durga:prakeertita:

Uktanyetani naamani Brahmanaiva Maahaatmana. II5II

Agnina dahyamanastu sathrumadhye gato rane,

Vishame Durgame Chaiva Bhayarta: saranam Gata:. II6II

Na Thesham jayate kinchidasubham rana sankate,

Naapadam tasya pashyami shokaduk: khabhayam nahi. II7II

Yaistu bhaktya smruta noonam tesha siddhi: prajayate.

Ye tvam smarantee Deveshi rakshasa tannasanshay: II8II

Preta-sanstha tuChamunda varahi Mahishasna,

Endri Gaja Samarudha Vaishnavi Garudasana. II9II

Maheswari vrusharoodha Kaumaari Shikhivahana,

Laxmi: padaamasana devi padamhasta Haripriya. II10II

Shvetarupdhara Devi Ishwari vrushvahana,

Brahmi hamsasamaroodha sarvabharana bhooshita. II11II

Page 2: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

2:

Ityetamatar: sarva: sarvayogsamanvit:

Nanabharana Shobhadhya Nana ratno pa Shobita:II12II

Drusyante Radhamaruda Devya: Krodha Samakul:,

Shankham Chakram, Gadham, Shaktim, Halancha, musalayudham. II13II

Gedagam, thomaramchaivaparasumpasameva cha,

Kunthayudham, trishoolan cha Shangdramayudhamuthamam. II14II

Daithyanam dehanashaya bakthanama abhayaya cha,

Darayantyaudhaanithyam devannam cha hitaya vai. II15II

Namaste| stu Maharoudre mahaghor parakrame,

Mahabale, mahothsahe, Mahabhayavinasini.II16II

Trahi maa mam dushprekshye, Satrunam Bhayavardhini,

Prachyam rakshatu mamaindri, agneyamagnidevatha. II17II

Dakshine| vatu Vaarahi, Nairytyam Khadgadharinim.

Prateenchyam varuni rakshed vayavyam mrugavahini II18II

Udinchya patu koumaari eishyanya shuldharini,

Udhrv Brahmani me rakshed|dhstada Vaishnavitatha. II19II

EvamdashadishaRaksheChamunda Sava vahana,

Jaya me chagratasthatu, vijayasthatuprushtata:.II20II

Ajita vamaparswe tu dakshine chaparajita,

Shikhan me mudhyotini raksheduma moorghirna vyavasthita. II21II

Maladhari lalate cha brovow rakshed yashaswini,

Trinetra cha bhruvomadhye yamaghanta cha nasike. II22II

Shadngkhani chakshshoormadhye, shrotrayodwarvasini,

Kapolow kalika rakshet, karnamoole tu shankari. II23II

Nasikayam sugandha cha utharoshte cha charchika,

Adhare Chamrutakala, jihwayam cha Saraswati. II24II

Dantaan rakshatu Kaumari, kanthamadhye tu Chandika,

Gantikam chitraghanta, cha mahamaya cha talukeII25II

Kamakshi chibukam rakshed, vaacham me sarvamangala,

Greevayam Bhadhrakali cha prushtavanshe danurdhari. II26II

Page 3: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

3:

Neelagriva bahi:kanthe nalikam nalakoobhari,

Skndhayo: Khdaagini raksheda bahu me vrjradharini. II27II

Hasthayordandini rakshedambika changuleestatha,

Nakhacshooleswari rakshet kukshow rakshetkuleshwari. II28II

Stanow rakshenMahadevi man: shokvinashini,

Hrudaye lalita Devi udare Shooladharini. II29II

Nabhow cha kamini rakshed, guhyam guhyeswari tatha,

Pootana kamika medram gude Mahishavahini. II30II

Katyam Bhagagawati rakshejjanuni Vindhyavasini,

Jandge mahabala prokta rakshet sarvakamapradayini. II31II

Gulphayornarasimhi cha padow chamitataijasi,

Padamangulishu shree rakshet padadhastalavasini. II32II

Nakhandamshtra: karali cha keshamscaivordhwakeshini,

Romakoopeshu Kauberi twacham Vageeswari tatha. II33II

Raktamajjavasanyasthimedansi Parvati,

Antrani kalaratrischa, pittancha mukuteshwari. II34II

Padmavati padmakoshe kaphe choodamanistatha,

Jwalamukhi nakhajwala mabhedya sarvasandhishu. II35II

Shukram Brahmani me rakshechayam Chatreswari tatha,

Ahamkaram mano buddhim raksha me charini. II36II

Pranapanou tatha vyananmoodana cha samanakam

Vajrahasta cha rkshetpranm kalyanshobhana. II37II

Rase rope cha gandhe cha shabde sparshe cha yogini,

Satvm rastamshviwva rakshenarayani sada. II38II

Aau rakshatu varahi dharm rakshatu Vaishnavi,

Yash: kirti cha Laxmi cha dhanm vidya cha chakrini. II39II

Gotramindrani me rakshet-pashunme raksha Chandike,

Putran rakshedMahalaxmibharya rakshatu Bhairavi. II40II

Panthan supada rakshemarga kshemkari tatha,

Rajdware rakshedwijaya sarvt:sthita. II41II

Rakshaheenan tu yatthan varjitam kavachena tu,

Tatsarva raksha me Devi Jayanti papnashini. II42II

Page 4: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

4:

Padamekam n gachetu yadicshe-cshubhamatmana:,

Kavachenavyato nithyam yatra yatrev gacshati. II43II

Tatra tatrartha labhascha vijaya: saarvakamika:,

Yam yam chintayate kamam tam tam prapnoti nischitam.II44II

Parameshwaryamatulam prapsyate bhootale pumaan,

Nirbhayo jayate matrya sangrameshwaparajitha:. II45II

Trilokye tu bhavetpoojya: kavachenavruta: puman,

Idanm tu Devya: kavacham Devanamapi durlabham. II46II

Y: pathetprayato nithyam trisandhyam sradhayanvita:

Daivi kalabavettasya trailokye|shvaparajita:. II47II

Jived varshashatam sagramapamrutyuvivarjita,

Nashyanti vyadhaya: sarve lutavisphotakadaya:. II48II

Sthavaram jandgamam chaiv krutrimam chapi yadvisham,

Abhicharani sarvani mantra- yantrani bhootale. II49II

Bhoochara: khechara shchaiva jalajashchoupadeshika:

Sahaja: kulaja mala: shakini-dakinitatha. II50II

Antarikshachara ghora dakinyancha mahabala,

Gruhabhootapisachascha yakshagandarwa- rakshasa:. II51II

Brahma rakshasa- vetala: Kooshmanda Bhairavadaya:,

Nashyanti darsanattasya kavache hrudi sansthite. II52II

Manonnatirbhavedragnya stejo vrudhikaram param,

Yashasa vardhate so| pi kirtimanditabhoothale. II53II

Jape saptashati Chandi krutwa tu kavacham pura,

Yavadbhoomandalam dhatte sasailavanakananam. II54II

Thavattisthanti medinya santati: putrapoutriki,

Dehante paramam sthanam yatsurairpi durlabham. II55II

Prapnoti purusho nitym mahamaya prasadat:,

Labhate paramn roop shiven saha modate. II56II

II Iti Varah purine HariharBrhmavirachittmDevya:Kavacham II

Page 5: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

5:

II Atha Devi Argala Stotram II

Asya Shri ArgalaStotramantrasya VishnuRushi: Anushtup cshanda:,

Shri Mahalaxmi Devata:Shri Jagadamba prityarthe Saptashati pathangajape viniyog:II

II !!!!Nam: Chandikayai II MarkandeyaUvacha II

!!!! Jayanti Mangala kali Bhadrakali Kapalini,

Durga Kshama Shiva dhatri swaha swadha namostute. II1II

Jai twam Devi Chamunde jai bhutarti harini,

jai sarvagate Devi Kalratri namo|stute. II2II

Madhukaitabh vidravee vidhtru varde namah:,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II3II

Mahishasura nirnash vidhatri vidhatru namah:,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II4II

Raktabeej vadhe Devi chandamunda vinashini,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II5II

Shumbhasya Nishumbhasya dhoomra-akshasya cha mardini,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II6II

Vanditanghri-yuge Devi sarva saubhagya dayini.

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II7II

Achinta-roopa parachite sarvashatru vinashini,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II8II

Natebhya: sarvada bhaktaya chandike duritapahe,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II9II

Stuvadabhyo bhakti-poorva-twam Chandike vyadhi-nashini,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II10II

Chandike satatam ye twamarchyanteeh bhaktita:,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II11II

Dehi saubhagyam-arogya dehi me param.sukham,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II12II

Page 6: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

6:

Vidhehi dvishtam nasha vidhehi bala-muchchake:,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II13II

Vidhehi Devi kalyanam vidhehi paramam sukham

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II14II

Sura-Shiro ratna nighrashta-charaneambike ,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II15II

Vidyavanta yashasvanta laxmivanta jana kuru ,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II16II

Prachanda-daitya-darpaghne chandike pranataya me,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II17II

Chaturbhuje chaturvaktra sanstute parameshwari.,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II18II

Krushnen sanstute Devi shashvad-bhaktya twambike,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II19II

Himachal-sutanath-samstute Parmeshwari ,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi II20II

Indranipati-sadbhava-poojite Parmeshwari ,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi II21II

Devi prachanda-dornanda-daityadarpa-vinashini ,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II21II

Devi bhakta-jano-ddam-datta-anand-udaye | ambike,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II22II

Putran-dehi dhanm dehi sarvakamachya dehi me,

Roopam dehi, jayam dehi yasho dehi, dvisho jahi. II23II

Patni mmanoramam dehi manovritta-anusarineema,

Tarineem Durga-sansar-sagarasya kulaudbhawama. II24II

II Iti Markendeyapurane Argala Stotram II

Page 7: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

7:

II Atha Bhagavtyam Kilak Stotram II

Asya Shri KilakStotramantrasya VishnuRushi: Anushtup cshanda:,

Shri MahaSaraswati Devata:, Shri Jagadamba prityarthe Saptashati pathangajape viniyog:II

II Nam:schandikaye Markendey uvach II

!!!!Vishuddhadyandeham tiivedivyachakdhushe,

shreya praptinimittay nam: Somardh-dharine. II 1 II

Sarvametdvina yastu mantranamapi kilakam,

So| pee kshema-mavaproti satatm japyatatpar:. II 2 II

Siddhyantucchatanadini vastuni sakalanyapi,

Aiten stuvata nityam stotramatren siddhyati. II 3 II

N mantro naoushadh tantra n kichidpi vidyte,

Vinaa japyen siddhyet sarva mucchatanadikam. II 4 II

Samagranyapi siddhyanti lokashankamimam har:,

Krutva nimantrayamas sarvamevamindam shubham. II 5 II

Stotra vai Chandikayastu taccha guhyam chakar S:,

Smaptinra cha punyasya taam mathavanniyantranama. II 6 II

So | pee kshemavapnoti sarvamevam N sanshay:,

Krushayam va chaturdashamashtamya va samahit:. II 7 II

Dadadi pratigruhanti nanythaisha prasidati,

Ithyaropen kilen mahadeven kilitam. II 8 II

Yo nishkilam vidhayainam nitynm japati sumsphutam,

Scsiddh: sa gan: so|pee gandhrvo jayate nara:. II 9 II

N chaivapyatatastasya bhayam kkapi hi jayate,

Na pamrutyuvansh yati mruto mokshaapravapnuyat. II 10 II

Dnyaatva praranmbh kuvrit hyakuvarno vinashyti,

tato dyatveva sampannamidam prarabhyatebudhai:. II 11 II

Soubhagyadi ch yatkinchidurshynte lalanajane,

Tatsarva tatprasadena ten japyamidam shubham. II 12 II

Shanaistu japymane| sminna stotre sampttirucchakai:,

Bhavtyave sam agrapi tat: prarabhyameva tat. II 13 II

Aiashvarya yatprasadena soubhagya-rogya-sampada:

shatruhani: paro moksha: stuyate saa kinm janai:. II 14 II

II Iti Bhagavtyam Kilak Stotram II

Page 8: II Shri Chandi Kavacham II - Durga Devi for English page .pdf · II Shri Chandi Kavacham II ... II Atha Devi Saptshati stotram II Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

8:

II Atha Devi Saptshati stotram II

Yaa maya Madhukaitbhapramathani, ya Mahishasurnmulini,

ya Dhumrekshanachandamunda mahyani, ya raktabijashani

Shakti: Shumbh-Nishumbh daityadalini ya Siddhilaxmi: para,

Sachandi navkotimurtisahita mam patu Vishveshvari II 1 II

Stutaa surai:purvamabhishtasanshrayattatha Surendren Dineshu sevita,

Karotu saa n: Shubhahetushrvari shumbhani bhadranyabhihantu chapada. II 2 II

Ya samprat chovdat-daityatapitairasmabhirisha cha surairnaramasyate,

Karotu saa n: Shubhahetushrvari shumbhani bhadranyabhihantu chapada. II 3 II

Ya cha smruta tatkshameva hanti n:sarvapado bhaktivinamramurtibhi:

Karotu saa n: Shubhahetushrvari shumbhani bhadranyabhihantu chapada. II 4 II

Sarvabadhaprashamanm trailokyaakhileshrvari,

evameva twaya karyamasyadwairivinashanam. II 5 II

Sarva mangalmanglye Shive savarathsadhike,

Sharanye Trynbake Gouri Narayani namo|stute. II 6 II

Srushtisthitivinaashanam shaktibhute sanatani,

Gunashraye gunamaye Narayani namo|stute. II 7 II

Sharanaagatdinartaparitranaparayane,

Sarvsyartihare Devi Narayani namo|stute. II 8 II

Sarvaswarope sarveshe sarvashaktisamanvite

Bayebhyastrahi no Durge Devi namo|stute. II 9 II

II Iti Devi Saptshati stotram II