matuh pathah - 19 (स्वादिगणः)

9
मातुः पाठः - १९ ( सवाि िगणः ) सवाििगणे ३४ धातवः सिित | तेषां ितङितरपािण असमाकं सवेषां कृते भमातमकािि | परितु वसतुतः तेषां रपिसििः किठिा ििसत अिप तु अतयितं तक क पूणाक | मातुः अधःसथं पाठं पठिित चेत्, अवशयं बोिधषयिित | पूवकमेव असमाििः जातं यत् सावकधातुकलकारषे ु िियापिसय ििमाकणाथथ तीिण सोपािािि सिित— १. िवकरणपतयय-िििमतकम् अङकाय कम्, तिा धातु-िवकरणपतयययोः मेलिम् २. ितङ् पतयय-िसििः ३. ितङ् पतयय-िििमतकम् अङकायथ, तिा अङ-ितङ् पतयययोः मेलिम् १. िवकरणपतयय - िििमतकम् अङकाय कम् , तिा धातु - िवकरणपतयययोः मेलिम् िवकरणपतययः शिु इित | सवाि िभयः श िुः (..७३, िसिाित० २५२३) | लशकवति िते इतयिेि शकारसय इत् -संजा, तसय लोपः इतयिेि लोपः | िइित अविशषयते | शिु िशत् अतः ितङ् -िश तसावकधा तुकम् इतयिेि सावकधातुकपतययः | सावकधातु काधकधातु कयोः इतयिेि गुणसय पाििः अिसत | उिा० िच + ि| पुगितलघूपधसय च इतयिेि गुणसय पाििः अिसत | उिा० ितग् + ि| ितग्-धातौ लघु इक् असतीित कारणतः गुणसय पाििः अिसत | परितु शिु अिपत् अतः सावकधातु कम् अिपत् इित सूतेण् िङदत् िवित | अतः िकङित च इतयिेि गुण-ििषेधः | अिेि कारणेि पथमसोपािे िकमिप कायथ िािसत | इकाराितधातवः िच + ि= िचिु उकाराितधातवः सु + ि= सुिु ऋकाराितधातवः वृ + ि= वृणु हलितधातवः ितग् + ि= ितगु तृप् + ि= तृपिु शक् + ि= शकिु आप् + ि= आपिु २. ितङ् संजकपतयय - िसििः ितङ् पतयय-िसििः जाता एव, गतकरपते | यत यत अङम् अििितं, तत सवेषां धातूिां कृते िसि-ितङ् संजकपतययाः समािाः इित तु वयं जािीमः | ३. ितङ् पतयय - िििमतकम् अङकायथ , तिा अङ - ितङ् पतयययोः मेलिम् सवाििगणे इिं कायथ मुखयम् | असय सोपािसय कृते माता सवाििगणीयधातवः िागदये िविकाः—अजितधातवः हलितधातवः च | यतः धातुः अजितो वा हलितो वा इतयिेि ितङ् पतयय-िििमतकम् अङकायथ ििदते | तिहक सवािौ वगकदयम् अिसत—अजितधातवः

Upload: bhairavanatha

Post on 07-Dec-2015

255 views

Category:

Documents


8 download

DESCRIPTION

mAtuH pAThaH

TRANSCRIPT

Page 1: mAtuH pAThaH - 19 (स्वादिगणः)

मात ु ः पाठः - १९ ( सवाििगणः )

सवाििगणे ३४ धातवः सिित | तेषां ितङितरपािण असमाकं सवेषां कृते भमातमकािि | परितु वसतुतः तेषां रपिसििः किठिा िािसत अिप तु अतयित ंतकक पूणाक | मातुः अधःसथं पाठं पठिित चेत्‌, अवशयं बोिधषयिित |

पवूकमेव असमाििः जात ंयत्‌ सावकधातुकलकारषुे िियापिसय ििमाकणाथथ तीिण सोपािािि सिित—१. िवकरणपतयय-िििमतकम् अङकायकम्‌, तिा धातु-िवकरणपतयययोः मेलिम्‌ २. ितङ्‌पतयय-िसििः३. ितङ्‌पतयय-िििमतकम्‌ अङकायथ‌, तिा अङ-ितङ्‌पतयययोः मेलिम्‌

१. िवकरणपतयय - िििमतकम् अङकायकम्‌ , तिा धातु - िवकरणपतयययोः मेलिम्‌

िवकरणपतययः शिु इित | सवाििभयः शि ु ः (३.१.७३, िसिाित० २५२३) | लशकवतििते इतयिेि शकारसय इत्‌-संजा, तसय लोपः इतयिेि लोपः | िु इित अविशषयते |

शिु िशत्‌ अतः ितङ्‌ -िशतसावकधात ुकम ् इतयिेि सावकधातुकपतययः | सावकधात ुकाधक धात ुकयोः इतयिेि गणुसय पाििः अिसत | उिा० िच + िु | प ुगितलघूपधसय च इतयिेि गणुसय पाििः अिसत | उिा० ितग्‌ + िु | ितग्‌-धातौ लघु इक्‌ असतीित कारणतः गुणसय पाििः अिसत | परितु शिु अिपत्‌ अतः सावकधात ुकम ् ‌ अिपत ् इित सूतेण् िङदत्‌ िवित | अतः िकङित च इतयिेि गणु-ििषेधः |

अिेि कारणेि पथमसोपािे िकमिप कायथ िािसत |इकाराितधातवः िच + िु = िचिुउकाराितधातवः सु + िु = सुिुऋकाराितधातवः वृ + िु = वृणुहलितधातवः ितग्‌ + िु = ितगु

तृप्‌ + िु = तृपिुशक्‌ + िु = शकिु

आप्‌ + िु = आपिु

२. ितङ्‌संजकपतयय - िसििः

ितङ्‌पतयय-िसििः जाता एव, गतकरपते | यत यत अङम्‌ अििितं, तत तत सवेषां धातूिां कृते िसि-ितङ्‌संजकपतययाः समािाः इित तु वयं जािीमः |

३. ितङ्‌पतयय - िििमतकम्‌ अङकायथ , तिा अङ - ितङ्‌पतयययोः मेलिम्‌

सवाििगणे इि ंकायथ मुखयम्‌ | असय सोपािसय कृते माता सवाििगणीयधातवः िागदये िविकाः—अजितधातवः हलितधातवः च | यतः धातुः अजितो वा हलितो वा इतयिेि ितङ्‌पतयय-िििमतकम्‌ अङकायथ ििदते | तिहक सवािौ वगकदयम्‌ अिसत—अजितधातवः

Page 2: mAtuH pAThaH - 19 (स्वादिगणः)

िच धातुिरव, अिप च हलितधातवः शक्‌ धातुिरव; अििे वगकदयेि असमाकं सवथ कायथ‌ पवतकते |

अत हलितधातवः सामाियाः, अजितधातवः िवशेषाः इित अवगमयताम्‌ | िाम सवाििगणे ये सामाियिियमाः सिित, हलितधातवः ताि्‌ िियमाि्‌ अिुसृतय पवतकिते | अजितधातवः आिधकयेि ताि्‌ िियमाि्‌ अिुसृतय पवतकिते—िकितु सथलतये िवशेषाः िविित (|सथलतयम्‌ अधः सूिचतम्‌ अिसत ) | सवाििगणे पितिििध-चतुषेयं‌ सवीिियताम्‌—

अजितः परसमपैििधातुः = िचहलितः परसमपैििधातुः = शक्‌अजितः आतमिेपििधातुः = िचहलितः आतमिेपििधातुः = अश्‌

एषां धातूिां रपािण चतुषक ु सावकधातुकलकारषुे (लट्‌-लोट्‌-लङ्‌-िविधिलङसु) जािीमः चेत्‌, तिहक सवेषां सवाििगणीय-धातूिा ंसावकधातुकलकार-रपािण जािीमः एव | कणठसथीकरणीयम्‌ इित ि; सवथ तकाकधारणे पवतकते—अधः पशयेम |

गतवगे असमाििः दषं यत्‌ िसि-ितङपतययाः चतुिवकधाः— हलािििपतः, अजािििपतः, हलादिपतः‌, अजादिपतः‌ इित (| एते सवे गतकरपतसय सिमे पटेु सूिचताः ) | तिहक सवाििगणे अजितधातुििः सह, हलितधातुििः सह च, एषां चतुणाथ पतययािां योजिेि कीदशं कायथ िवित इित मुखयम्‌ |

हलितधातूिां कायकम्—हलाििषु िपतसु = गणुः (यथा शकिु + ित शकिोित→ )अजाििषु िपतसु = गणुः, तिा अवािेशः (यथा शकिु + आिि शकिो → + आिि शकि्‌‌ → + अव्‌ + आिि शकिवािि→ )हलादिपतसु = िकङित च इतयिेि गणु ििषेधः; िकमिप कायथ िािसत (यथा शकिु + तः शकिुतः→ ) अजादिपतसु = अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ इतयिेि उवङ्‌ -आिेशः (यथा शकि ु + अिित शकि ् ‌ → + उव् ‌ + अिित शकि ुविित→ )

अजितधातूिां कायथ केवलं सथलतये ििदते | सथलतयमिप अिपतसु एव; िपतसु ि कोऽिप िेिः | अधः समयकया तोलयितु—

अजितधातूिां कायकम्—हलाििषु िपतसु = गणुः (यथा िचिु + ित िचिोित→ )अजाििषु िपतसु = गणुः, तिा अवािेशः (यथा िचिु + आिि िचिो → + आिि िचि्‌ → + अव्‌ + आिि िचिवािि→ )हलादिपतसु =

- लोिट िह-लोपः (यथा िचि ु + िह िचि ु→ ) - वकारे मकारे परे , उकारसय वा लोपः (यथा िचि ु + वः िचिवः → / िचि ुवः) - शेषे िकङित च इतयिेि गणु ििषेधः (यथा िचिु + तः िचिुतः→ )अजादिपतसु = हुशि ुवोः सावकधात ुके इतयिेि यण् ‌ ‌-आिेशः (यथा िचि ु + अिित िचि ् ‌ → + व् ‌ + अिित → िचिविित)

Page 3: mAtuH pAThaH - 19 (स्वादिगणः)

िकमथथ सथलतये हलितधात ुरपेभयः अजितधात ुरपािण ििदिते ?

कसयािप सवाििगणीय-धातोः अङम्‌ उकाराित ंिवित िकल—शक्‌ + िु शकिु→ ; िच + िु िचिु → | अियोः अङयोः िेिः कः ? शकिु इित अङे उकारात्‌ पाक्‌ संयोगः अिसत (| वयञिदयम्‌ अिसत चेत्‌—दयोः वयञियोः मधये सवरः िािसत चेत्‌, संयोगः इित उचयते | लघु० अिििरवयविहता हलः संयोगसंजाः सयःु ) | तिहक शकिु इित अङे, कि्‌ इित संयोगः अिसत | सवाििगणे धातुः हलितः चेत्‌, तिहक तसय धातोः अङे उकारात्‌ पाक्‌ संयोगः िवित एव | यतोिह धातुः हलितः खलु; तसमात्‌ पर े"ि"ु संयिुयते चेत्‌ धातोः अिितमवयञिेि सह िकारसय संयोगः सिा िवित | शकिु इतयिसमि्‌ कि्‌; आपिु इतयिसमि्‌ पि्‌; अशिु इतयिसमि्‌ शि्‌ इित |

अतः सवाििगणे हलितधातूिाम्‌ अङे उकारात्‌ पाक्‌ संयोगः अिसत; अिप च अजितधातूिाम्‌ अङे उकारात्‌ पाक्‌ संयोगः ि किािप िवित | िच + िु िचिु→ ; अत िच-धातुः अजितः (इकाराितः) अतः िकारणे सह वयञिसय संयोगः िािसत | तथवै सवकत अजितधातुषु | सु + िु सुिु→ , वृ + िु वृणु → | अतैव हलित-अजितयोः िेिः—हलितेषु अङसय यः उकारः, सः संयोगपूवकः उकारः; अजितेषु अङसय यः उकारः, सः असंयोगपूवकः उकारः इित |

दयोः मधये, ितङितेषु सथलतये िेिः वतकते; तसय कृते सूततयं, पतयेकिसमि्‌ सूते अिया रीतया िेिः उकः यत्‌ अङे उकारः असंयोगपूवकः चेत्‌, तिहक कायथ ििदते | असंयोगपूवक-उकारः केवलम्‌ अजितधातुषु िवित अतः यत सूतेषु "असंयोगपूवक" दशयते, तत अजितधातुः इित बोधयम्‌ |

) a पथमिेिः— अजादिपतसु हलितधातूिां उवङ्‌, अजितधातूिां यण्‌

अजादिपतसु उवङ्‌ आिेशः इित सामािय-िियमः | हलितधातवः सामाियाः अतः ते इमं िियमं पालयिित | अजितधातवः अत अपवाििूताः; तेषां यण्‌ आिेशः िवित (उवङ्‌ पबाधय) |

शकिु + अिित शकि्‌ → + उव्‌ + अिित शकिुविित → (उवङ्‌)िचिु + अिित िचि्‌ → + व्‌ + अिित िचिविित → (यण्‌)

अत तकक िमः एवम्‌—

"शकिु + अिित" अत अङम्‌ उकाराितं, पतययः अजादिपत् | अिसमि्‌ पसङे यण्‌-सिधेः पसिकः (इको यणिच); इि ंसूतं सवकसामाियम्‌ | िाम शकिु + अिित शकि्‌ → + व्‌ + अिित → "शकिविित" इित िवित सम इको यणिच इित सूतेण् | िकितु यण्‌-सििध ंपबाधय अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ इित सूतेण उवङ्‌ िवधीयते |

अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ (६.४.७७, लघु० १९९) = सवाििगणे फिलताथकः एव ंयत्‌ अजादिपतसु शिुपतययाितसय उकारसय सथािे उव्‌ आिेशः | सवेषां सवाििगणीय-धातूिां कृते असय सूतसय पसिकः | सूताथकः = (िकित िङित) अिच परे, शिुपतययािताङसय (सवाििगणसय अङसय यथा शकि,ु िचिु इतयियोः), इकाराित-उकाराितधातुरिप-अङसय, भू-पाितपििकसय च इकारसय उकारसय सथािे िमशः इयङ्‌ उवङ्‌ आिेशः िवित | यवोः इित िवशेषणं "धातु" शबिसय | बिुं यतोिह शिपुतययािताङम्‌ अिप, भू पाितपििकम्‌ अिप उकाराितः एव अतः तत इयङ्‌ इतयसय पसिकः िाहकित | ििषकषकः एव ंयत्‌ "धातु" इतयेव अविशषयते यसय कृते यवोः इित िवशेषणं योगयम्‌ | शिुशच धातुशच, भुशच तयोः इतरतेरदिदः शिुधातुभुवः, तेषां शिधुातुभुवाम्‌ | इशच उशच तयोः

Page 4: mAtuH pAThaH - 19 (स्वादिगणः)

इतरतेरदिदः यू, तयोः यवोः | इयङ्‌ च उवङ्‌ च तयोः इतरतेरदिदः, इयङुवङौ | अिच सिमयितं, शिुधातुभुवां षषठितं, यवोः षषठितम्‌, इयङुवङौ पथमाितम्‌, अिेकपििमि ंसूतम्‌ | अङसय इतयसय अिधकारः | अिुवृित-सिहत-सूतम्‌—अिच शि ुधात ुभ ुवाम ् ‌अङािा ं यवोः इयङुवङौ इित |

अिेकाल् ‌ िशतसवक सय (१.१.५५, लघु० ४५) इित सूतं विित यत्‌ पतययः अिेकाल्‌ अिसत चेत्‌ (पतयेये एकः एव वणकः ि अिप तु अिेके वणाकः), तिहक सवकसय, िाम सवाकङसय सथािे आिेशः आयाित | उवङ्‌ इतयसय पतययसय ङकारसय अकारसय च इत्‌-संजा िवित अतः उव्‌ अविशषयते | उव्‌‌ इतयिसमि्‌ एकः एव वणकः ि अिप तु तसमात्‌ अिधकाः वणाकः (“उ”, “व्‌‌” इित), अतः अिेकाल्‌ अिसत | तिहक अत पणूकसय "शकि"ु इतयसय सथािे उवङ्‌ इित इि ंसूतं विक | परितु िङचच (१.१.५३, लघु० ४६) तसय अपवािसूतम्‌ | इि ंसूतं विक यत्‌ आिेशः िङत्‌ चेत्‌, तिहक अिेकाल्‌ चेििप अङसय अितयसय एव सथािे आिेशः इित | यथा शकि ुइतयिसमि्‌ उकारसय एव सथािे उव्‌ आिेशः (| तोिाििगणे अिप इि ंसूतं दषम्‌ असमाििः, इकाराितधातुषु उकाराितधातुषु च )|

तिहक अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ इित सूतं विित यत्‌ अजादिपतसु शिुपतययाितसय उकारसय सथािे उव्‌ आिेशः | सवेषा ंसवाििगणीय-धातुिां कृते—हलितधातूिाम्‌ अिप (यथा शक्‌), अजितधातूिाम्‌ अिप (यथा िच)—अयम्‌ उव्‌ आििषः | िकितु अत हुशि ुवोः सावकधात ुके इित सूतं विक यत्‌ अङसय पतयय-समबिधी उकारः असंयोगपूवकः चेत्‌, तिहक यण्‌-आिेशः िवधीयते |

हुशि ुवोः सावकधात ुके (६.४.८७, लघु० ५०१) = सवाििगणे फिलताथकः एव ंयत् अजादिपित पर ेअसंयोगपूवकसय उकारसय सथाि ेयण्‌-आिेशः िवित | सूताथकः (= िकित िङित) अजािि-सावकधातुकपतयये पर ेहु-धातोः, अिप च शिु-पतययाितसय असंयोगपूवकसय, उकारसय सथािे यण्‌-आिेशः िवित | हु धातुः च अिेकाच्‌ शिुपतययाितम्‌ अङं च, तयोः, असंयोगपूवकसय अङाितसय उकारसय सथािे यण्‌ आिेशः िवित अजािि-सावकधातुकपतययः पर ेअिसत चेत्‌ | हुशच शिुशच तयोिरतरतेरदिदः हुशिुवौ, तयोः हुशिुवोः | हुशिुवोः षषठितं, सावकधातुके सिमयितं, िदपििमि ंसूतम्‌ | अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ इतयसमात्‌ अिच इतयसय अिुवृितः; इणो यण् ‌ इतयसमात् यण् ‌ इतयसय अिुवृितः; एरिेकाचोऽसंयोगप ूवक सय इतयसमात्‌ अिेकाचः असंयोगप ूवक सय इतयियोः अिुवृितः; ओः सु िप इतयसमात् ओः इतयसय अिुवृितः | अङसय इतयसय अिधकारः | अिुवृित-सिहत-सूतम्‌—अिच सावकधात ुके हुशि ुवोः अिेकाचः अङसय असंयोगप ूवक सय ओः यण् ‌ इित |

अतः अजादिपतसु, सवेषां सवाििगणीय-धातूिां कृते इको यणिच इतयिेि यण्‌-आिेशः िवित सम; तिा त ंपबाधय उवङ्‌ िविहतः सवेषां धातूिां कृते; तिा अजितधातूिां कृते त ंपबाधय पुिः यण्‌-आिेशः िविहतः |

) b िदतीयिेिः—परसमपैिे लोिट मधयमपरुषकैवचिे, िस-सथािे िह-आिेशः | हलितधातुषु सः "िह" ितषित यथासामाियम्‌, अजितधातुषु िह-लोपः |

सामाियिियमः एव ंयत्‌ अििताङािां कृते िह-लोपः (अतो हेः (६.४.१०५)), अिििताङिां कृते िह-लोपः ि इित | परितु उकारािताङं चेत्‌, अिप च सः उकारः असंयोगपूवकः चेत्, तिहक तत अङम्‌ अििित ंसतयिप िह-लोपः िवित |

उतशच पतययािसंयोगप ूवा कत ् (६.४.१०६, लघु० ५०३) = पतययावयव-उकारात्‌ पाक्‌ संयोगः िािसत चेत्‌, तिहक पर ंिह पतययः अिसत चेत्‌ तसय लुक्‌ (लोपः) िवित | िािसत संयोगः पूवे यसमात्‌, सः असंयोगपूवः, तसमात्‌ असंयोगपूवाकत्‌ | उतः पञमयितं, च अवययपि,ं पतययात्‌ पञमयितम्‌, असंयोगपूवाकत्‌ पञमयितम्‌, अिेकपििमि ंसूतेम्‌ | अतो हेः इतयसमात्‌ हे ः इतयसय अिुवृितः | िचणो ल ुक्‌ इतयसमात्‌ ल ुक्‌ इतयसय अिुवृितः |

Page 5: mAtuH pAThaH - 19 (स्वादिगणः)

) c तृतीयिेिः—हलादिपतसु िकमिप कायथ िािसत इित सामाियिियमः | हलितधातूिां कृते असय िियमसय पालि ंसवकत; अजितधातूिां कृते, हलादिपत्‌ पतययः मकारािि वकारािि वा चेत्‌, तिहक िवकलपेि अङाितसय उकारसय लोपः िवित |

लोपशचासयाियतरसया ं मवोः (६.४.१०७, लघु० ५०२) = पतययावयव-उकारात्‌ पाक्‌ संयोगः िािसत चेत्‌, अिप च उकारात्‌ पर ेम्‌ वा व्‌ चेत्‌, तिहक उकारसय िवकलपेि लोपः िवित | म्‌ च व्‌ च तयोिरतरतेरदिदः मवौ, तयोः मवोः | लोपः पथमाितं, च अवययपिम्‌, अियतरसयां सिमयितं, मवोः सिमयितम्‌, अिेकपििमि ंसूतम्‌ | उतशच पतययािसंयोगप ूवा कत ् इतयसमात्‌ उतः इतयसय अिुवृितः | अङसय इतयसय अिधकारः |

सारांशः एव ंयत्‌ अङम्‌ उकाराितम्‌ अिसत चेत्‌, अिप च उकारात्‌ पाक्‌ संयोगः िािसत चेत्‌, अिप च पर ेमकारािि वकारािि वा पतययः अिसत चेत्‌, तिहक उकारसय लोपः िवित िवकलपेि |

चतूणा थ सावकधात ुकलकाराणा ं ितङितरपािण

सवकपथमं धातुः अजितो वा हलितो वा इित जािातु | तिा सवकत असमाकं िचितििमः एवम्‌—१. ितङ्‌पतययः िपत्‌ वा अिपत्‌ वा ?२. ितङ्‌पतययः अजािि वा हलािि वा ?

अियोः पशियोः उतर ंजािीमः चेत्‌, तिहक सवाकिण रपािण जािीमः एव | तावत्‌ एव अिसत | अधिुा एकवार ंअधःसथािि उिाहरणािि अवलोकिताम्‌ | तिा गतकरपतसय सिमपुटं परुतः सथापियतवा शक्‌, िच (परसमपैिे), अश्‌, िच (आतमिेपिे) इतयेषां ितङितरपािण चतुषक ु लकारषुे उचचारयितु |

परसमपैिे लट्— (सथूलाकरःै िलिखताः पतययाः िपतः इित | अिये अिपतः )|

ित, तः, अिितिस, थः, थिम, वः, मः

. A हलितधातुषु शक्‌ धातुः

शक् + शिु शक् → + िु शकिु इतयङम्‌ → | अधः सवकत शकिु इतयङं सवीकृतय कायकम्‌ अग ेसरित |

शकिु + ित िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः); हलाििषु सििधकायथ िािसत शकिोित→

शकिु + तः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत शकिुतः→

शकिु + अिित अिपतसु गणु→ -ििषेधः; अजादिपतसु (अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) उवङ्‌ -आिेशः शकि्‌ → + उव्‌ + अिित शकिुविित→

शकिु + िस िपतसु गणुः अतः इकः गुणः → (सावकधात ुकाधकधात ुकयोः); हलाििषु सििधकायथ िािसत शकिो → + िस इण्‌→ -

Page 6: mAtuH pAThaH - 19 (स्वादिगणः)

पतयाहारात्‌ पतययावयव-सकारसय षकारािेशः (आिेशपतययोः अधः पशयितु) → शकिोिषशकिु + थः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत शकिुथः→

शकिु + थ अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत शकिुथ →

शकिु + िम िपतसु गुणः अतः इकः गणुः → (सावकधात ुकाधकधात ुकयोः); हलाििषु सििधकायथ िािसत शकिोिम→

शकिु + वः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत शकिुवः→

शकिु + मः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत शकिुमः→

धयंे यत्‌ अिपतसु सावकधात ुकाधकधात ुकयोः इतयिेि गुणसय पाििः अिसत | िकमथकम्‌ ? सवे ितङ्‌-संजकपतययाः सावकधातुकाः एव ितङ्‌ -िशतसावकधात ुकम ् इित सूतेण् | परितु सावकधात ुकम ् ‌ अिपत ् इतयिेि अिपत्‌ सावकधातुकपतययाः िङतवत्‌ िविित | तिा िकङित च इतयिेि गणु-ििषेधः |

आिेशपतयययोः (८.३.५९, लघु० १५०) = इण्‌-पतयाहारात्‌ कवगीयात्‌ वा पर ेअपिाितः आिेशरपी पतययावयवो वा सकारः अिसत चेत्‌, तिहक तसय सकारसय सथािे षकारािेशो िवित (| आिेशः तु मूधकियवणकसय इतयेव उकं, पर ंसथािेऽितरतमः इतयिेि ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इतयेषु मूधकियवणेषु षकारसय िकैटम्‌, अतः षकारः एव आििषः िवित ) | आिेशशच पतययशच आिेशपतययौ, तयोः आिेशपतयययोः इतरतेरदिदः | षषठितमेकपििमि ंसूतम्‌ | सहे साडः सः इतयसमात्‌ सः इतयसय अिुवृितः | इणकोः, अपिाितसय म ूधक ियः इतयियोः अिधकारः | अिुवृित-सिहत ंसूतमेवम्‌—[िुं िवसजक िीयशवयक वायेऽिप ] इणकोः आिेशपतयययोः अपिाितसय सः म ूधक ियः इित | इण्‌ पतयाहारः = इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल इित | असय कायकसय िाम षतविविधः इित |

शकिोिम, शकिािम (पठािम इव) िकमथथ ि ? अतो िीघो यिि * इतयसय पसिकः िािसत यतोिह अङम्‌ अिित ंिािसत |

*अतो िीघो यिि (७.३.१०१, लघु० ३९०) = अतः षषठित,ं िीघकः पथमाित,ं यिि सिमयितं, ितपििमि ंसूतम्‌ |लघु० अतोऽङसय िीघो यिािौ सावकधातुके |अिुवृित-सिहत ंसूतम्‌- “अतः िीघकः यिि अङसय सावकधातुके"यि्‌ पतयाहारः = य व र ल ि म ङ ण ि झ ि

. B अजितधातुषु िच धातुः उियपिी | अत परसमपैिे लट्‌-रपािण |

िच + शिु िच → + िु गणुसय पाििः→ , तिा ििषेधः िचिु इतयङम्‌ → | अधः सवकत िचिु इतयङं सवीकृतय कायकम्‌ अगे सरित |

िचिु + ित िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः); हलाििषु सििधकायथ िािसत िचिोित→

िचिु + तः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत िचिुतः→

िचिु + अिित अिपतसु गणु→ -ििषेधः; अजादिपतसु यण् ‌-सििधः (हुशि ुवोः सावकधात ुके इतयिेि यण्‌-आिेशः) → िचि्‌ + व्‌ + अिित िचिविित→

िचिु + िस िपतसु गुणः अतः इकः गणुः → (सावकधात ुकाधकधात ुकयोः); हलाििषु सििधकायथ िािसत िचिो → + िस इण्‌→ -पतयाहारात्‌ पतययावयव-सकारसय षकारािेशः िचिोिष→

िचिु + थः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत िचिुथः→

Page 7: mAtuH pAThaH - 19 (स्वादिगणः)

िचिु + थ अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत िचिथु →

िचिु + िम िपतसु गुणः अतः इकः गणुः → (सावकधात ुकाधकधात ुकयोः); हलाििषु सििधकायथ िािसत िचिोिम→

िचिु + वः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत → असंयोगप ूवक-उकारसय िवकलपेि लोपः (लोपशचासयाियतरसया ं मवोः) → िचिवः / िचिुवःिचिु + मः अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत → असंयोगप ूवक -उकारसय िवकलपेि लोपः (लोपशचासयाियतरसया ं मवोः) → िचिमः / िचिुमः

परसमपैिे लोट्—

तु, तात्‌ ताम्‌ अितु िह, तात्‌, तम्‌ त आिि आव आम

. C हलितधातुषु शक्‌ धातुः [शकिु इित अङम्‌]

शकिु + तु िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः); हलाििषु सििधकायथ िािसत शकिोतु→

शकिु + तात्‌ अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत शकिुतात्‌→

शकिु + ताम्‌ अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत शकिुताम्‌→

शकिु + अितु अिपतसु गणु→ -ििषेधः; अजादिपतसु (अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) उवङ्‌ -आिेशः शकि्‌ → + उव्‌ + अितु शकिुवितु→

शकिु + िह अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत शकिुिह→

शकिु + तात्‌ अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत शकिुतात्‌→

शकिु + तम्‌ अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत शकिुतम्‌→

शकिु + त अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत शकिुत→

शकिु + आिि िपतसु गुणः अतः इकः गणुः → (सावकधात ुकाधकधात ुकयोः) → शकिो + आिि अव्‌ आिेशः→ (एचोऽयवायावः) → शकि्‌ + अव्‌ + आिि शकिवािि→

शकिु + आव िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः) → शकिो + आव अव्‌ आिेशः→ (एचोऽयवायावः) → शकि्‌ + अव्‌ + आव शकिवाव→

शकिु + आम िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः) → शकिो + आम अव्‌ आिेशः→ (एचोऽयवायावः) → शकि्‌ + अव्‌ + आम शकिवाम→

तात्‌ इतयसय मूलरपं तातङ्‌ | अयं पतययः िङत्‌ अिसत, अतः िकङित च इित सूतेण गणु-ििषेधः |

िह बलात्‌ अिपत्‌ | सूतेण अितििशयते | सेहक िपचच (३.४.८७, लघु० ४१५) = सेः षषठितं, िहः पथमाितम्‌, अिपत्‌ पथमाितं, च अवययपिम्‌, अिेकपििमि ंसूतम्‌ | लोटो लङ्‌वत ् ‌ इतयसमात्‌ लोटः इतयसय अिुवृितः |

. D अजितधातुषु िच धातुः [िचिु इित अङम्‌]

Page 8: mAtuH pAThaH - 19 (स्वादिगणः)

िचिु + तु िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः); हलाििषु सििधकायथ िािसत िचिोतु→

िचिु + तात्‌ अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत िचिुतात्‌→

िचिु + ताम्‌ अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत िचिुताम्‌→

िचिु + अितु → अिपतसु गणु-ििषेधः; अजादिपतसु यण् ‌-सििधः (हुशि ुवोः सावकधात ुके इतयिेि यण्‌-आिेशः) → िचि्‌ + व्‌ + अितु िचिवितु→

िचिु + िह अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); असंयोगप ूवा कत ् ‌ उकारात ् ‌ िह लोपः(उतशच पतययािसंयोगप ूवा कत ्) → िचिुिचिु + तात्‌ अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत िचिुतात्‌→

िचिु + तम्‌ अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत िचिुतम्‌→

िचिु + त अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत िचिुत→

िचिु + आिि िपतसु गुणः अतः इकः गणुः → (सावकधात ुकाधकधात ुकयोः) → िचिो + आिि अव्‌ आिेशः→ (एचोऽयवायावः) → िचि्‌ + अव्‌ + आिि िचिवािि→

िचिु + आव िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः) → िचिो + आव अव्‌ आिेशः → (एचोऽयवायावः) → िचि्‌ + अव्‌ + आव िचिवाव→

िचिु + आम िपतसु गणुः अतः इकः गणुः → (सावकधात ुकाधक धात ुकयोः) → िचिो + आम अव्‌ आिेशः → (एचोऽयवायावः) → िचि्‌‌ + अव्‌ + आम िचिवाम→

आतमिेपिे लट्—

ते आते अतेसे आथे धवेए वहे महे

. E हलितधातुषु अश्‌ धातुः [अशिु इित अङम्‌ (] अश्‌ वयािौ)

अशिु + ते अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत अशिुते→

अशिु + आते अिपतसु गुण→ -ििषेधः; अजादिपतस ु (अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) उवङ्‌ -आिेशः अशि्‌ → + उव्‌ + आते अशिुवाते→

अशिु + अते अिपतसु गणु→ -ििषेधः; अजादिपतसु (अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) उवङ्‌ -आिेशः अशि्‌ → + उव्‌ + आते अशिुवते→

अशिु + से अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत अशिु → + से ण्‌→ -पतयाहारात्‌ पतययावयव-सकारसय षकारािेशः अशिुषे→

अशिु + आथे अिपतसु गुण→ -ििषेधः; अजादिपतस ु (अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) उवङ्‌ -आिेशः अशि्‌ → + उव्‌ + आथे अशिुवाथे→

अशिु + धवे अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत अशिुधवे→

अशिु + ए अिपतसु गणु→ -ििषेधः; अजादिपतसु (अिच शि ुधात ुभ ुवा ं यवोिरयङुवङौ ) उवङ्‌ -आिेशः अशि्‌ → + उव्‌

Page 9: mAtuH pAThaH - 19 (स्वादिगणः)

+ ए अशिुवे→

अशिु + वहे अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत अशिुवहे→

अशिु + महे अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत अशिुमहे→

. F अजितधातुषु िच धातुः [िचिु इित अङम्‌]

िचिु + ते अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ् , िकङित च); हलाििषु सििधकायथ िािसत िचिुते→

िचिु + आते अिपतसु गणु→ -ििषेधः; अजादिपतसु यण् ‌-सििधः (हुशि ुवोः सावकधात ुके इतयिेि यण्‌-आिेशः) → िचि्‌ + व्‌ + आते िचिवाते→

िचिु + अते अिपतसु गणु→ -ििषेधः; अजादिपतस ु यण् ‌-सििधः (हुशि ुवोः सावकधात ुके इतयिेि यण्‌-आिेशः) → िचि्‌ + व्‌ + अते िचिवते→

िचिु + से अिपतसु गणु→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत िचिु → + से इण्‌→ -पतयाहारात्‌ पतययावयव-सकारसय षकारािेशः िचिुषे→

िचिु + आथे अिपतसु गणु→ -ििषेधः; अजादिपतसु यण् ‌-सििधः (हुशि ुवोः सावकधात ुके इतयिेि यण्‌-आिेशः) → िचि्‌ + व्‌ + आथे िचिवाथे→

िचिु + धवे अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत िचिधुवे→

िचिु + ए अिपतसु गणु→ -ििषेधः; अजादिपतस ु यण् ‌-सििधः (हुशि ुवोः सावकधात ुके इतयिेि यण्‌-आिेशः) → िचि्‌ + व्‌ + ए िचिवे→

िचिु + वहे अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत → असंयोगप ूवक -उकारसय िवकलपेि लोपः (लोपशचासयाियतरसया ं मवोः) → िचिवहे / िचिुवहेिचिु + महे अिपतसु गुण→ -ििषेधः (सावकधात ुकम ् ‌ अिपत ्, िकङित च); हलाििषु सििधकायथ िािसत → असंयोगप ूवक -उकारसय िवकलपेि लोपः (लोपशचासयाियतरसया ं मवोः) → िचिमहे / िचिुमहे

एतावता पिितः अवगता सयात्‌ ‌ | सवकपथमं धातुः अजितो वा हलितो वा इित जािातु | तिा सवकत असमाकं िचितििमः एवम्‌—१. ितङ्‌पतययः िपत्‌ वा अिपत्‌ वा ?२. ितङ्‌पतययः अजािि वा हलािि वा ?

अधुिा गतकरपतसय सिमपुटं परुतः सथापियतवा शक्‌, िच (परसमपैिे), अश्‌, िच (आतमिेपिे) इतयेषां ितङितरपािण चतुषक ु लकारषुे उचचारयितु |

इि ंसवथ मातुः धातुपाठपुसतके अिप उकं, पृषसङखयाः १४० – १४४ | तत चतुषक ु लकारषुे सवाकिण रपािण अिप ितािि |

– Swarup June 2013