´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´...

18

Click here to load reader

Upload: vankhanh

Post on 19-Aug-2018

212 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

ragataramgin. ı

srı srı locanapamd. itaviracita

(Typeset using pdfLaTeX)

c© October 2006

Page 2: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

‖ srI gan. esaya namah ‖athais.amutpattinidanam nado niupyate |

nadah |

nabherurdhvam hrdisthananmarutah pran. asamj nakah |nadati brahmarandhrante tena nadah prakırtitah ‖

akasagnimarujjato nabherurdhvam samuccaran |mukhe’tivyaktimayati yah sa nada itıritah ‖

sa ca pran. ibhavo’pran. ibhava ubhayasambhavah |adyah kayabhavo vın. adibhavo’pi dvitıyakah ‖

trtıyo’pi hi vamsadibhava ittham tridhamatah |yaduktam brahman. asthanam brahmagranthisca yo matah ‖

tanmadhye samsthitah pran. ah pran. advahnisamudbhavah ‖

na nadena vina gıtam na nadena vina svarah |na nadena vina j nanam na nadena vina sivah ‖

etadrsanadamayamurchanadhına ca ragotpattih |taduktam svarah sammurchayate yatra ragatam pratipadyate ‖

murchana ca gıyamanagıte kvacijjayate iti gıtam nirupyate |tamtrabhiyuktah |

gıtam |

dhatumatusamayuktam gıtamityucyate budhaih |tatra nadatmako dhaturmaturaks.arasambhavah ‖

ata eva kevalaks.arasamcaye gıtavyavaharo maturiti mantavyam |tacca gıtam dvividham

Page 3: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

gıtam tu dvividham proktam yamtragatravibhedatah |yamtram syadven. uvın. adi gatram tu mukhamucyate ‖

pratyekametadapi dvividham |

nibaddhamanibaddham ca gıtam dvividhamucyate |anibaddham bhavedgıtam varn. adiniyamairvina ‖

yadva gamakadhatvamgavarn. adiniyamairvina |nibaddham ca bhavedgıtam talamanarasa ncitam ‖

chamdo gamakadhatvamgavarn. adiniyamaih krtam |

gamakah kampitadayah | dhaturnadah | amgani padani | tena birudadıni

| talasca ca ncatput.acacaput.adayah | manam tu prasiddham | rasah

srmgaradayah | chamdamsi elajhumbakadını |

etes.am prapamcastu matkrtaragasamgıtasamgrahe’nves.t.ayah |tadrsamapi gıtam dvividham |

margadesı vibhedena gıtam tu dvividham matam —

margastu gamdharvadigıtagatayah | desyasca tattdragasritastastastattad-

desagıtagatayah | iha tu margabhavannodahrtah | agre tu kvaciduda-

hartavyah desyamapi svadesıyatvatprathamam mithilapabhramsabhas.aya

srıvidhyapatikavi- nibaddhdastasta maithilagıtagatayah pradarsyante ‖

zzzzzzzz

atha yamtrajadiragasamanyotpattyupayuktasamsthiti-

sadhanıbhutasvarasamj naprakaran. am |

Page 4: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

svasvases.asrutim tyaktva yada ris.abhadhaivatau |gıyate gun. ibhih sarvaistada tau komalau matau ‖

grhn. ati madhyamasyapi gamdharah prathamam srutim |yada yada janaires.a tıvra ityabhidhıyate ‖

dvitıyamapi cedevam tada tıvratarah smrtah |trtıyamapi cedevam tada tıvratamah smrtah ‖

caturthımapi cedevamatitıvratamah smrtah |atitıvratamo gastu saramge parigıyate ‖

s.ad. jasya ca nis.adasced grhn. ati prathamam srutim |tada samgıtibhih so’pi tıvra ityabhidhıyate ‖

dvitıyamapi cedevam tada tıvratarah smrtah |trtıyamapi cedevam tada tıvratamah smrtah ‖

s.ad. jasya dve srutı grhn. an nis.adah kakalı smrtah |tıvratare nis.adaiva geya saiva vicaks.an. aih ‖

sapayo ridhayoscaiva tathaiva ganipadayoh |samvadah kathito vij nairmasayoh svarayormithah ‖

hrdi mamdro gale madhyo murdhni tara iti kramat |dvigun. ah purvapurvasmat svarah syaduttarottarah ‖

zzzzzzzz

srutinamani tıvrakumudvatı i

vın. ayam sarvaragan. am svaran. am samsthitistu ya

tasya vadanamatren. a svaravyaktih prajayate ‖

tastu samsthitayah pracyo ragan. am dvadasa smrtah—

Page 5: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

yabhıragah pragıyante praCınaa ragaparagaih ‖

bhairavı t.od. ika tadvat gaurı karn. at.a eva ca |kedara imanastadvat saramgo megharagakah ‖

dhanasrıh puravı kimca mukharı dıpakastatha |etes.ameva samsthane sarve raga vyavasthitah ‖

tatra yadragasamsthane ye ye raga vyavasthitah |yatha yadragasamsthanam tattathaiva vadamyaham ‖

iti samsthanasamj na prakaran. am |

1 bhairavı |

sudhdah saptasvara ramya vadanıyah prayatnatah

tena vadanamatren. a bhairavı jayate subha ‖

anye tu bhairavırage dhaivatam komalam viduh |tadasuddham yatastadrk nayam rago’nuramjakah ‖

2 t.od. ı |

sudhdah saptasvarah karya ridhau tes.u ca komalau |t.od. ı suragin. ı j neya tato gayatanayakaih ‖

3 gaurı

evam sati ca gamdharo dve srutı madhyamasya cet |grhn. ati kakalı nih syat tada gaurı pravartate ‖

asyarthah — ris.abhadhaivatau komalau bhavatah | gamdharasca mad-

hyamasya srutidvayam grhn. ati | nis.adasca s.ad. jasya srutidvayam grhn. ati

| tada gaurı samsthanam bhavati ‖

Page 6: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

4 karn. at.ah |

sudhdah saptasvarastes.u gamdharo madhyamasya cet |grhn. ati dve srutı gıta karn. at.ı jayate tada ‖

asyarthah — sudhdes.u saptasvares.u gamdharo madhyamasya srutidvayam

grhn. ati tada kanarakhyatam karn. at.asamsthamam bhavati |

5 kedarah |

evam sati nis.adascet kakalı bhavati sphut.am |vın. ayam vyaktimadhatte kedarasamsthitistada ‖

asyarthah — gamdharo madhyamasya srutidvayam grhn. ati | nis.adasca

s.ad. jasya srutidvayah grhn. ati tada kedarasamsthanam bhavati ‖

6 ımanah |

evam sati ca samsthane madhyamah pamcamasya cet |grhn. ati dve srutı raga ımano jayate tada ‖

asyarthah — gamdharo madhyamasya srutivayam grhn. ati | nis.adasca

s.ad. jasya srutidvayam grhn. ati | madhyamah pamcamasya srutidvayam

grhn. ati tada ımana samsthanam bhavati |

7 saramgah |

evam sati ca gamdharah suddhamadhyamatam vrajet |dhasca suddhanis.adah syat saramgo jayate tada ‖

8 meghah |

dhanis.adau ca sar”ngasya karn. at.asya gamau yadi |bhavetam ragarajanyo megharagah prajayate ‖

Page 7: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

asyarthah — gamdharo madhyamasya srutidvayam grhn. ati | madhyamah

pa ncamarya srutidvayam grhn. ati — nis.adah s.ad. jasya srutidvayam grhn. ati

| madhyamah suddho bhavati | tada meghasamsthanam bhavati —

9 dhanasrıh |

ris.abhah komalo gastu dve srutı madhyamasya cet |grhn. ati dve srutı masca pa ncamasya vises.atah ‖

dhaivatah komalo nisca s.ad. jasya dve srutı yada |grhn. ati ragin. ı ramya dhanasrırjayate tada ‖

asyarthah — ris.abhadaivatau komalau bhavatah | gamdharo madhya-

masya srutidvayam grhn. ati | madhyamah pamcamasya srutidvayam grhn. ati

| nis.adah s.ad. jasya srutidvayam grhn. ati | tada dhanasrısamsthanam bha-

vati ‖

10 purva |

ımanasvarasamsthane nis.adaprathamam srutim |grhn. ati dhaivatascais.a purvayah svarasamsthitih ‖

asyarthah — gamdharo madhyamasya srutidvayam grhn. ati | madhyamah

pamcamsya srutidvayam grhn. ati | nis.adah s.ad. jasya srutidvayam grhn. ati

| dhaivatasca nis.adasyaikam srutim grhn. ati | tada purvasamsthanam bha-

vati ‖

11 mukharı |

suddhah saptasvarastes.u dhaivatam komalo bhavet | vın. ayam jayate

suddha mukharı samsthitistada ‖

Page 8: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

asyarthah — sudhdasaptasvares.u ceddhaivatah komalo bhavati | tada

mukharı samsthitirbhavati |

12 dıpakah |

sarvairmilitva dıpako’pi lekhyah ‖

janyaragah |

bhairavısamsthitau |

nılambarı sada geya bhairavıragin. ısthitau |

t.od. ısamsthitau |

t.od. ı suragin. ı kapi svasthitau saiva gıyate |

gaurısamsthitau |

malavah sthangun. amayah srıgaurı ca vises.atah |caitıgaurı tatha prokta pahad. ı gaurika punah ‖

desıt.od. ı desakaro gaurı rages.u sattamah |trivan. ah syanmulatanıdhanasrısca vasamtakah ‖

gaura bhairavaragasca vibhaso ragasattamah |

ramakalı tatha geya gurjarı bahulı tatah |reva ca bhat.iyarasca s.ad. ragasca thottamah ‖

malavah pamacamah kimca jayamtasrısca ragin. ı |asavarı tatha j neya devagamdhara eva ca ‖

simdhı asavarı j neya j neya gun. akarı tatha |gaurı samsthanamadhye tu ete raga vyavasthitah ‖

karn. at.asamsthitau |

s.ad. avah kanaro rago desı vikhyatimagatah |

Page 9: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

vagısvarıkanarasca khammaicı tu raginı ‖

sorat.hah parajo maru jaijayamtı tatha para |kakubho’pi ca kamodah kamodı lokamodinı ‖

kedarı ragin. ı ya gaurah syat malakausikah |himdolah sugharaı syadad. ano ragasattamah ‖

garekanaranama ca srıragasca sukhavahah |karn. at.asamsthitavete ragah rantıti niscitam ‖

kedarasamsthane |

kedarasvarasamsthane srutah kedaranat.akah |abhıranat.anama ca geyo ragastathaparah ‖

khambavatı tato j neya samkarabharan. astatha |bihagara ca hamvırah syamah srutimanoharah ‖

chayanat.asca bhupalı j neya bhımapalasika |kausikasca tatha geyo maru rago vicaks.an. aih ‖

ımanasamsthane |

ımanasvarasamsthane suddhakalyan. a ıritah |puriya vidita loke jayatkalyan. a eva ca ‖

saramgasamsthane |

saramgasvarasamsthaneh prathama pat.amamjarı |vrmdavanı tatha j neya samamto bad. ahamsakah ‖

meghasamsthane |

megharagasya samsthane megho mallara eva ca |gaud. asaramganat.au ca rago velavalı tatha ‖

alahiya tatha j neya suddhasuhava eva ca |

Page 10: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

desı suhava desakhau sudhdanat.astathaiva ca ‖

dhanasrısamsthare |

dhanasrısvarasamsthane dhanasrırlalitastatha

purvasamsthane |

purvayah svarasamsthane purvaiva parigıyate ‖

mukharı samsthane |

mukharısvarasamsthane mukharı parigıyate —

sarves.amatha ragan. am ye ye’nukramatah svarah |tes.u sarvasvares.vadyah s.ad. ja ityabhidhıyate ‖

tathahi —

sariga mapadha nih sah sanidhapamaga risau |rohavarohayogena sampurn. a bhairavı mata ‖

evam tattadragasvararohavarohastvanyatra dras.t.avyah | iha tu vistarab-

hayanna likhitah ‖

atha sakaladesasadharan. a-

gun. igan. aprasiddharagasamkarah —

srımadvelavalat gumd. ayogat kamodapamcakam |tatradhyah, sudhdayogattu dvitıyo’pi ca vaks.yate ‖

kamodakedariyogat samamtakhyo bhavetsa tu, |tilakadikas.ad. ragayogattu tilakadikah, ‖

kalyan. adyo bhavet gumd. asramadımanayogatah, |vararı gurjarı gaurı syama casavarıti ca ‖

Page 11: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

gamdharasamyuta etah syuh s.ad. raga itıritah, |gurjaryasavarıyogacchrımadgun. akarı mata, ‖

sivarat.milanadanya dhannasrıh kummarıti ca, |malasrıh sudhdamalarairmadhumadhavinirmitih, ‖

harabhus.an. asuddhabhyam nat.t.anarayan. ena ca |sarasvatyah samutpatti,rdhanasrırmalavavalaih ‖

gaurya ca bad. ahamsah, syat kanaraddhavaladapi |puriya ragin. ı saiva mamgalas.t.akasabdita ‖

kedaracalagaurıbhirlamkadahananamakah, |gamdharo gurjarı syama ramakaryatha cedbhavet, ‖

velavalakedarabhyam yogato harabhus.an. ah, |velavalakedarakakalyan. airımanah smrtah, ‖

gaurı asavarı devagirıbhirbhairavadapi |sindhuraragatah prokto gamdharah prthivıtale, ‖

dhanasrıh kanarayogat vagısvaryakhyaragin. ı |phirodastastu puravigaurısyamabhireva ca, ‖

varadivamgapalabhyam vibhasamilanadapi |ad. anaragin. ı prokta, phirodastat dhanena ca ‖

kanad. ayogatah prokta, sahana kapi ragin. ı, |marudhavalakummarı dhanasrımilanadbhavet ‖

pat.amamjarı tatah, suddhasamkarabharan. adapi |mallarakanarabhyam ca desakhah samudıritah, ‖

gaud. asaramgamilanadbhavet velavalı bhuvi, |tatra sorat.hakauravyamilanat kaumudı mata, ‖

marudhavalakedarajayatsrımilanat bhavet |

Page 12: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

ghamt.olanamako ragah samgıtibhırurıkrtah, ‖

puravısailajadevagiribhirgumd. ayogatah |haravatyakhyasamkırn. a ragin. ı lokadurlabha, ‖

dhanasrıpuriyabhyam ca bhavet bhımapalasika, |malasrısuddhasamyogat mallaramilanadapi ‖

khambavatyah samutpattirvadanti kila gayakah, |sailajadesakarabhyam t.od. ıto’pi varad. ika, ‖

s.ad. ragasavarıdesyo heturgamdhavarı bhavet, |sarasvatyatha marusca kedarapi manohara ‖

bihagarasamutpattinidanam tritayam matam, |jayatsrıdesakarabhyam lalitadyalilavatı, ‖

malavacalagaurıbhih trivan. amilananmatah |gun. igos.t.ıs.u vikhyatah ko’pi rago manoharah, —

hammıra ımanat suddhakedarayogatah smrtah, |purya srıragayukta cet kanara kimciddhesatah ‖

bhairavat kimcidadaya tada t.amkah pravartate, |mallaramilanat kimcit kedaranagakadhvanih, ‖

gurjarya desakarascet kalyan. o’pi yuto bhavet |ahırı ragin. ı ramya tadaiva bhuvi jayate, ‖

samkarabharan. o nat.ah sorat.ı samgatau yadi |tada tu rabhasadih syanmamgala kapi ragin. ı, ‖

gamdharı gurjarı tadvat bagalı pamcamastatha |bhairavısamyutairetairbhavet sauras.t.ranamakah, ‖

khammarı puriyat.od. ıyogannarayan. o matah, |manoharayutastadvat malavo rajahamsakah, ‖

Page 13: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

malasrısuddhat.amkaistu bhavedbhımapalasika, |srımanmalavagamdharabad. ahamsairyuto harah ‖

s.ad. ragadhavalahamsairdesıt.od. ıyutairbhavet, |puravı suddhasaramgairdevagiryapi ragin. ı, ‖

kanarayatakalyan. asamyutacet bihagara |tada tu gıtivikhyatah ragah kolahalo matah, ‖

samkarabharan. opetamalasrıramyuto yadi |srıragah sukhadah ko’pi bhavet srıraman. astada, ‖

kedarapuravıvelavalıbhih kakubha mata, |sarasvatya tu kummarı malasrıyogato’pi ca, ‖

devakarı bhavet ko’pi kadacicchruyate tu sa, |syamaramakarıbhyam ca srımadgamdharayogatah ‖

bahulopetagurjarya mamgalopetagurjarı, |varad. ıgaurika cetyah srı purvaraman. o’pi ca ‖

etes.am samkaratkapi vicitra nama ragin. ı, |gaurı lalitayordesakarasamyogatah kila ‖

trivan. anamako ragah samgıtıgıtisattamah, |ad. anakanaravelavalıbhirnat.apurvakat ‖

narayan. at samakhyata kulaı nama ragin. ı, |puriyamadhumadhavıyogadvagısvarı mata ‖

bad. ahamsat.amkagaurısrırago ragasattamah |puryavelavalı tadvat kakubhapi kedarika ‖

es.am parasparam yogat daks.in. anat.o’pi sattamah, |samkarabharan. am gaurı madhupurva ca madhavı ‖

velavalı parastadvad dahanolamkapurvakah |

Page 14: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

narayan. o bhavedragah surloke’pi durlabhah ‖

lalitapamcamapurvabhih lılavatimanoharı |yutau cettatra himdolah tadaiva kila jayate, ‖

srımatkalyan. akamoda samamtairmegharagakah, |mallaranat.asaramgastadvat velavalı kila ‖

devagiryastu samyogadetes.am pamcamah smrtah, |himdoladardhamardhardham kanararagato’pi ca ‖

puriyato’pi tavattu syat samadaya bhairavah, |samkarabharan. at tadvat kanaramadhumadhavı ‖

etavadyogatah prokta kamarasatsukhavaha |kedarahiranat.au ca suddho dhavala eva ca ‖

vagesvarıkanarasca yogat syat madhumadhavı |lamkadahanasorat.hısamkarat kila jayate ‖

sakrasamkraman. ı nama ragin. ı tu sukhavaha —

iti sakalasamgıtasiddha ragasamkarah |

samayah |

ragan. am ganakalah | tumburunat.ake |

srıpamcamım samarabhya yavatsyat sayanam hareh |tavadvasamtaragasya ganamuktam manıs.ibhih ‖

imdutthanam samarabhya yavaddurgamahotsavam |pratargeyastu desakho lalitah pat.amamjarı ‖

bibhaso bhairavı caiva kamodo gumd. akaryapi |eka varad. i madhyahne sayam karn. at.amalavau ‖

nat.ascaiva vises.en. a ses.ayogastu sarvada |

Page 15: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

himdolasca vasamtasca vasamte raktidayakah ‖

nat.o gaud. ı varad. ı ca gurjarı desireva ca |purvahne ganametes.am nis.iddhamiti tadvitah ‖

naivaparahne gatavyau bhairavlalitau kvacit |dasadamd. atparam ratrau sarves.am ganamıritam ‖

ramgabhumau nrpaj nayam kalados.o na vidyate |suddhasalagasamkırn. adhatumatuvibhedatah ‖

desabhas.avibhedasca ragasamkhya na vidyate |na ragan. am na talanamamtah kutrapi vidyate ‖

yatha kale samarabdham gıtam bhavati ramjakam |atah svarasya niyamad rage’pi niyamah krtah ‖

arvacınastu |

brahme muhurte gatavyo bhairavo ragasattamah |arun. edayavelayam geya ramakarı punah ‖

pratarvelavalı geya purvahne subhago’pi ca—

purvahne yati gayettam tod. ı matimanoharam ‖

samkaradau varad. ı ca geya gayakanayakaih |diva trtıyaprahare gatavyasavarı janaih ‖

kaphı madhyahnamadhye tu saramgo’pi ca gıyate |aparahne nat.o j neyastadvat gayettu malavam ‖

aparahnavasane va sayahne sati yati va |

sayamkalastu kalo vai gaurıragasya bhutale |nisamukhe tu kalyan. ah kedarastu mahanisi ‖

dvitıyaprahare ratrau karn. at.ah sarvasammatah |trtıyaprahare ratravad. ano’pi ca gıyate ‖

Page 16: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

aparahn. a’pi sauras.t.rah prabhate samgave’pi ca |pamcamo meghasamcare mallarah parikırtitah ‖

alam va bahubhih |

bhujavasudasamitasake

srımadballalasenarajyadau |vars.aikas.as.t.ibhoge

munayastvasan visakhayam ‖

iti locanapamd. itaviracita ragataramgin. ı samapta ‖

‖ subham bhavatu ‖

zzzzzzzz

samaptam

zzzzzzzz

Page 17: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr

ragataramgin. ıgatasvarapatrakam |

srutinamani suddhasvarah vikat.asvarah

1 tıvra tıvranis.adah

2 kumudvatı (12) tıvrataranis.adah

kakalınis.adah

3 mamda tıvratamanis.adah mrdus.ad. jah

4 chamdovatı (1) s.ad. jah

5 dayavatı

6 ramjanı (8) komalaris.abhah

7 ratika (2) rs.abhah

8 raudrı

9 krodha (3) gamdharah

10 vajrika tıvragamdharah

11 prasarin. ı (9) tıvrataragamdharah

amtaragamdharah

12 prıtih tıvratamagamdharah

13 marjanı (4) madhyamah atitıvratamagamdharah

14 ks.itih tıvramadhyamah

15 rakta (10) tıvrataramadhyamah

16 samdıpinı tıvratamamadhyamah

mrdupamcamah

17 alapinı (5) pamcamah

18 mamdatı

19 rohin. ı (11) komaladhaivatah

20 ramya (6) dhaivatah

21 ugra

22 ks.obhin. ı (7) nis.adah

zzzzzzzz

Page 18: ´sr ¯ı´sr ¯ılocanapa¯ md˙ .itaviracita¯ - ibiblio · reva ca bhat¯ .iyara¯ sca s´ .ad.raga¯ sca thottama´ h˙ k malava¯ h pa˙ macama˙ h ki˙ mca jaya˙ mta˙ ´sr