śrī śrīniv āsa gadyam - · pdf fileśrī śrīniv āsa gadyam ... nāgānandin ī...

3
śrī śrīnivāsa gadyam śrīmadakhilamahīmaṇḍalamaṇḍanadharaīdhara maṇḍalākhaṇḍalasya, nikhilasurāsuravandita varāhaketra vibhūaasya, śeācala garuācala sihācala vṛṣabhācala nārāyaācalāñjanācalādi śikharimālākulasya, nāthamukha bodhanidhivīthiguasābharaa sattvanidhi tattvanidhi bhaktiguapūra śrīśailapūra guavaśavada paramapuruakpāpūra vibhramadatugaśṛṅga galadgaganagagāsamāligitasya, sīmātiga gua rāmānujamuni nāmākita bahu bhūmāśraya suradhāmālaya vanarāmāyata vanasīmāparivta viśakaataa nirantara vijmbhita bhaktirasa nirgharānantāryāhārya prasravaadhārāpūra vibhramada salilabharabharita mahātaāka maṇḍitasya, kalikardama malamardana kalitodyama vilasadyama niyamādima munigaanievyamāa pratyakībhavannijasalila samajjana namajjana nikhilapāpanāśanā pāpanāśana tīrthādhyāsitasya, murārisevaka jarādipīita nirārtijīvana nirāśa bhūsura varātisundara surāganārati karāgasauṣṭhava kumāratākti kumāratāraka samāpanodaya danūnapātaka mahāpadāmaya vihāpanodita sakalabhuvana vidita kumāradhārābhidhāna tīrthādhiṣṭhitasya, dharaitala gatasakala hatakalila śubhasalila gatabahua vividhamala haticatura ruciratara vilokanamātra vidaita vividha mahāpātaka svāmipukariī sametasya, bahusakaa narakāvaa patadutkaa kalikakaa kaluodbhaa janapātaka vinipātaka rucināaka karahāaka kalaśāhta kamalārata śubhamañjana jalasajjana bharabharita nijadurita hatinirata janasatata nirastanirargaa pepīyamāna salila sambhta viśakaa kaāhatīrtha vibhūitasya, evamādima bhūrimañjima sarvapātaka garvahāpaka sindhuambara hāriśambara vividhavipula puyatīrthanivaha nivāsasya, śrīmato vekaācalasya śikharaśekharamahākalpaśākhī, kharvībhavadati garvīkta gurumervīśagiri mukhorvīdhara kuladarvīkara dayitorvīdhara śikharorvī satata sadūrvīkti caraaghana garvacarvaanipua tanukiraamasṛṇita giriśikhara śekharatarunikara timira, vāīpatiśarvāī dayitendrāiśvara mukha nāīyorasaveī nibhaśubhavāī nutamahimāī ya stana koī bhavadakhila bhuvanabhavanodara, vaimānikaguru bhūmādhika gua rāmānuja ktadhāmākara karadhāmāri daralalāmācchakanaka dāmāyita nijarāmālaya navakisalayamaya toraamālāyita vanamālādhara, kālāmbuda mālānibha nīlālaka jālāvta bālābja salīlāmala phālākasamūlāmta dhārādvayāvadhīraa dhīralalitatara viśadatara ghana ghanasāra mayordhvapuṇḍra rekhādvayarucira, suvikasvara daabhāsvara kamalodara gatamedura navakesara tatibhāsura paripiñjara kanakāmbara kalitādara lalitodara tadālamba jambharipu maistambha gambhīrimadambhastambha samujjmbhamāa pīvaroruyugaa tadālamba pthula kadalī mukula madaharaajaghāla jaghāyugaa, navyadala bhavyamala pītamala śoimalasanmdula satkisalayāśrujalakāri bala śoatala padakamala nijāśraya balabandīkta śaradindumaṇḍalī vibhramadādabhra śubhra punarbhavādhiṣṭhitāguīgāha nipīita padmāvana, jānutalāvadhi lamba viambita vāraa śuṇḍādaṇḍa vijmbhita nīlamaimaya kalpakaśākhā vibhramadāyi mṛṇāalatāyita samujjvalatara kanakavalaya vellitaikatara bāhudaṇḍayugaa, yugapadudita koi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñcajanya samuttugita śṛṅgāpara bāhuyugaa, abhinavaśāa samuttejita mahāmahā nīlakhaṇḍa madakhaṇḍana Page 1 of 3 Vaidika Vignanam (http://www.vignanam.org)

Upload: lamhanh

Post on 06-Feb-2018

240 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: śrī śrīniv āsa gadyam - · PDF fileśrī śrīniv āsa gadyam ... nāgānandin ī yāgapriy ādi vis ṛmara sarasa g ānarucira santata santanyam āna nityotsava pak ṣotsava

śrī śrīnivāsa gadyam

śrīmadakhilamahīmaṇḍalamaṇḍanadharaṇīdhara maṇḍalākhaṇḍalasya, nikhilasurāsuravandita

varāhakṣetra vibhūṣaṇasya, śeṣācala garuḍācala siṃhācala vṛṣabhācala nārāyaṇācalāñjanācalādi

śikharimālākulasya, nāthamukha bodhanidhivīthiguṇasābharaṇa sattvanidhi tattvanidhi bhaktiguṇapūrṇa

śrīśailapūrṇa guṇavaśaṃvada paramapuruṣakṛpāpūra vibhramadatuṅgaśṛṅga

galadgaganagaṅgāsamāliṅgitasya, sīmātiga guṇa rāmānujamuni nāmāṅkita bahu bhūmāśraya

suradhāmālaya vanarāmāyata vanasīmāparivṛta viśaṅkaṭataṭa nirantara vijṛmbhita bhaktirasa

nirgharānantāryāhārya prasravaṇadhārāpūra vibhramada salilabharabharita mahātaṭāka maṇḍitasya,

kalikardama malamardana kalitodyama vilasadyama niyamādima munigaṇaniṣevyamāṇa

pratyakṣībhavannijasalila samajjana namajjana nikhilapāpanāśanā pāpanāśana tīrthādhyāsitasya,

murārisevaka jarādipīḍita nirārtijīvana nirāśa bhūsura varātisundara surāṅganārati karāṅgasauṣṭhava

kumāratākṛti kumāratāraka samāpanodaya danūnapātaka mahāpadāmaya vihāpanodita sakalabhuvana

vidita kumāradhārābhidhāna tīrthādhiṣṭhitasya, dharaṇitala gatasakala hatakalila śubhasalila gatabahuḷa

vividhamala haticatura ruciratara vilokanamātra vidaḷita vividha mahāpātaka svāmipuṣkariṇī sametasya,

bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluṣodbhaṭa janapātaka vinipātaka rucināṭaka

karahāṭaka kalaśāhṛta kamalārata śubhamañjana jalasajjana bharabharita nijadurita hatinirata janasatata

nirastanirargaḷa pepīyamāna salila sambhṛta viśaṅkaṭa kaṭāhatīrtha vibhūṣitasya, evamādima

bhūrimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrthanivaha

nivāsasya, śrīmato veṅkaṭācalasya śikharaśekharamahākalpaśākhī, kharvībhavadati garvīkṛta

gurumervīśagiri mukhorvīdhara kuladarvīkara dayitorvīdhara śikharorvī satata sadūrvīkṛti caraṇaghana

garvacarvaṇanipuṇa tanukiraṇamasṛṇita giriśikhara śekharatarunikara timiraḥ, vāṇīpatiśarvāṇī

dayitendrāṇiśvara mukha nāṇīyorasaveṇī nibhaśubhavāṇī nutamahimāṇī ya stana koṇī bhavadakhila

bhuvanabhavanodaraḥ, vaimānikaguru bhūmādhika guṇa rāmānuja kṛtadhāmākara karadhāmāri

daralalāmācchakanaka dāmāyita nijarāmālaya navakisalayamaya toraṇamālāyita vanamālādharaḥ,

kālāmbuda mālānibha nīlālaka jālāvṛta bālābja salīlāmala phālāṅkasamūlāmṛta dhārādvayāvadhīraṇa

dhīralalitatara viśadatara ghana ghanasāra mayordhvapuṇḍra rekhādvayaruciraḥ, suvikasvara

daḷabhāsvara kamalodara gatamedura navakesara tatibhāsura paripiñjara kanakāmbara kalitādara

lalitodara tadālamba jambharipu maṇistambha gambhīrimadambhastambha samujjṛmbhamāṇa

pīvaroruyugaḷa tadālamba pṛthula kadalī mukula madaharaṇajaṅghāla jaṅghāyugaḷaḥ, navyadala

bhavyamala pītamala śoṇimalasanmṛdula satkisalayāśrujalakāri bala śoṇatala padakamala nijāśraya

balabandīkṛta śaradindumaṇḍalī vibhramadādabhra śubhra punarbhavādhiṣṭhitāṅguḷīgāḍha nipīḍita

padmāvanaḥ, jānutalāvadhi lamba viḍambita vāraṇa śuṇḍādaṇḍa vijṛmbhita nīlamaṇimaya

kalpakaśākhā vibhramadāyi mṛṇāḷalatāyita samujjvalatara kanakavalaya vellitaikatara

bāhudaṇḍayugaḷaḥ, yugapadudita koṭi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñcajanya

samuttuṅgita śṛṅgāpara bāhuyugaḷaḥ, abhinavaśāṇa samuttejita mahāmahā nīlakhaṇḍa madakhaṇḍana

Page 1 of 3

Vaidika Vignanam (http://www.vignanam.org)

Page 2: śrī śrīniv āsa gadyam - · PDF fileśrī śrīniv āsa gadyam ... nāgānandin ī yāgapriy ādi vis ṛmara sarasa g ānarucira santata santanyam āna nityotsava pak ṣotsava

nipuṇa navīna paritapta kārtasvara kavacita mahanīya pṛthula sālagrāma paramparā gumbhita

nābhimaṇḍala paryanta lambamāna prālambadīpti samālambita viśāla vakṣaḥsthalaḥ, gaṅgājhara

tuṅgākṛti bhaṅgāvaḷi bhaṅgāvaha saudhāvaḷi bādhāvaha dhārānibha hārāvaḷi dūrāhata gehāntara

mohāvaha mahima masṛṇita mahātimiraḥ, piṅgākṛti bhṛṅgāra nibhāṅgāra daḷāṅgāmala niṣkāsita

duṣkāryagha niṣkāvaḷi dīpaprabha nīpacchavi tāpaprada kanakamālikā piśaṅgita sarvāṅgaḥ, navadaḷita

daḷavalita mṛdulalita kamalatati madavihati caturatara pṛthulatara sarasatara kanakasaramaya

rucirakaṇṭhikā kamanīyakaṇṭhaḥ, vātāśanādhipati śayana kamana paricaraṇa ratisametākhila

phaṇadharatati matikaravara kanakamaya nāgābharaṇa parivītākhilāṅgā vagamita śayana bhūtāhirāja

jātātiśayaḥ, ravikoṭī paripāṭī dharakoṭī ravarāṭī kitavīṭī rasadhāṭī dharamaṇigaṇakiraṇa visaraṇa

satatavidhuta timiramoha gārbhagehaḥ, aparimita vividhabhuvana bharitākhaṇḍa brahmāṇḍamaṇḍala

picaṇḍilaḥ, āryadhuryānantārya pavitra khanitrapāta pātrīkṛta nijacubuka gatavraṇakiṇa vibhūṣaṇa

vahanasūcita śritajana vatsalatātiśayaḥ, maḍḍuḍiṇḍima ḍhamaru jarghara kāhaḷī paṭahāvaḷī

mṛdumaddalādi mṛdaṅga dundubhi ḍhakkikāmukha hṛdya vādyaka madhuramaṅgaḷa nādamedura

nāṭārabhi bhūpāḷa bilahari māyāmāḷava gauḷa asāverī sāverī śuddhasāverī devagāndhārī dhanyāsī begaḍa

hindustānī kāpī toḍi nāṭakuruñjī śrīrāga sahana aṭhāṇa sāraṅgī darbāru pantuvarāḷī varāḷī kaḷyāṇī

bhūrikaḷyāṇī yamunākaḷyāṇī huśenī jañjhoṭhī kaumārī kannaḍa kharaharapriyā kalahaṃsa

nādanāmakriyā mukhārī toḍī punnāgavarāḷī kāmbhojī bhairavī yadukulakāmbhojī ānandabhairavī

śaṅkarābharaṇa mohana reguptī saurāṣṭrī nīlāmbarī guṇakriyā meghagarjanī haṃsadhvani śokavarāḷī

madhyamāvatī jeñjuruṭī suraṭī dvijāvantī malayāmbarī kāpīparaśu dhanāsirī deśikatoḍī āhirī vasantagauḷī

santu kedāragauḷa kanakāṅgī ratnāṅgī gānamūrtī vanaspatī vācaspatī dānavatī mānarūpī senāpatī

hanumattoḍī dhenukā nāṭakapriyā kokilapriyā rūpavatī gāyakapriyā vakuḷābharaṇa cakravāka

sūryakānta hāṭakāmbarī jhaṅkāradhvanī naṭabhairavī kīravāṇī harikāmbhodī dhīraśaṅkarābharaṇa

nāgānandinī yāgapriyādi visṛmara sarasa gānarucira santata santanyamāna nityotsava pakṣotsava

māsotsava saṃvatsarotsavādi vividhotsava kṛtānandaḥ śrīmadānandanilaya vimānavāsaḥ, satata

padmālayā padapadmareṇu sañcitavakṣastala paṭavāsaḥ, śrīśrīnivāsaḥ suprasanno vijayatāṃ. śrī–

alarmelmaṅgā nāyikāsametaḥ śrīśrīnivāsa svāmī suprītaḥ suprasanno varado bhūtvā, pavana pāṭalī

pālāśa bilva punnāga cūta kadaḷī candana campaka mañjuḷa mandāra hiñjulādi tilaka mātuluṅga nārikeḷa

krauñcāśoka mādhūkāmalaka hinduka nāgaketaka pūrṇakunda pūrṇagandha rasa kanda vana vañjuḷa

kharjūra sāla kovidāra hintāla panasa vikaṭa vaikasavaruṇa tarughamaraṇa vicuḷaṅkāśvattha yakṣa

vasudha varmādha mantriṇī tintriṇī bodha nyagrodha ghaṭavaṭala jambūmatallī vīratacullī vasati vāsatī

jīvanī poṣaṇī pramukha nikhila sandoha tamāla mālā mahita virājamāna caṣaka mayūra haṃsa

bhāradvāja kokila cakravāka kapota garuḍa nārāyaṇa nānāvidha pakṣijāti samūha brahma kṣatriya

vaiśya śūdra nānājātyudbhava devatā nirmāṇa māṇikya vajra vaiḍhūrya gomedhika puṣyarāga

padmarāgendra nīla pravāḷamauktika sphaṭika hema ratnakhacita dhagaddhagāyamāna ratha gaja turaga

padāti senā samūha bherī maddaḷa muravaka jhallarī śaṅkha kāhaḷa nṛtyagīta tāḷavādya kumbhavādya

pañcamukhavādya ahamīmārgannaṭīvādya kiṭikuntalavādya suraṭīcauṇḍovādya timilakavitāḷavādya

takkarāgravādya ghaṇṭātāḍana brahmatāḷa samatāḷa koṭṭarītāḷa ḍhakkarītāḷa ekkāḷa dhārāvādya

paṭahakāṃsyavādya bharatanāṭyālaṅkāra kinnera kimpuruṣa rudravīṇā mukhavīṇā vāyuvīṇā

Page 2 of 3

Vaidika Vignanam (http://www.vignanam.org)

Page 3: śrī śrīniv āsa gadyam - · PDF fileśrī śrīniv āsa gadyam ... nāgānandin ī yāgapriy ādi vis ṛmara sarasa g ānarucira santata santanyam āna nityotsava pak ṣotsava

tumburuvīṇā gāndharvavīṇā nāradavīṇā svaramaṇḍala

rāvaṇahastavīṇāstakriyālaṅkriyālaṅkṛtānekavidhavādya vāpīkūpataṭākādi gaṅgāyamunā revāvaruṇā

śoṇanadīśobhanadī suvarṇamukhī vegavatī vetravatī kṣīranadī bāhunadī garuḍanadī kāverī tāmraparṇī

pramukhāḥ mahāpuṇyanadyaḥ sajalatīrthaiḥ sahobhayakūlaṅgata sadāpravāha ṛgyajussāmātharvaṇa

vedaśāstretihāsa purāṇa sakalavidyāghoṣa bhānukoṭiprakāśa candrakoṭi samāna nityakaḷyāṇa

paramparottarottarābhivṛddhirbhūyāditi bhavanto mahāntoznugṛhṇantu, brahmaṇyo rājā dhārmikozstu,

deśoyaṃ nirupadravozstu, sarve sādhujanāssukhino vilasantu, samastasanmaṅgaḷāni santu,

uttarottarābhivṛddhirastu, sakalakaḷyāṇa samṛddhirastu ||

hariḥ oṃ ||

Web Url: http://www.vignanam.org/veda/sri-srinivasa-gadyam-english.html

Page 3 of 3

Vaidika Vignanam (http://www.vignanam.org)