suśrutasaṃhitā; a sarit edition // suśruta

965
Suśruta Suśrutasaṃhitā — A SARIT edition SARIT SARIT

Upload: others

Post on 16-Oct-2021

8 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśruta

Suśrutasaṃhitā— A SARIT edition

SARITSARIT

Page 2: Suśrutasaṃhitā; A SARIT edition // Suśruta
Page 3: Suśrutasaṃhitā; A SARIT edition // Suśruta

Contents

Contents i

1 sūtrasthānam 11.1 prathamo+adhyāyaḥ / . . . . . . . . . 11.2 dvitīyo+adhyāyaḥ / . . . . . . . . . . . 51.3 tṛtīyo+adhyāyaḥ / . . . . . . . . . . . . 71.4 caturtho+adhyāyaḥ / . . . . . . . . . . 131.5 pañcamo+adhyāyaḥ / . . . . . . . . . 141.6 śaṣṭho+adhyāyaḥ / . . . . . . . . . . . 191.7 saptamo+adhyāyaḥ / . . . . . . . . . . 231.8 aṣṭamo+adhyāyaḥ / . . . . . . . . . . . 261.9 navamo+adhyāyaḥ / . . . . . . . . . . 281.10 daśamo+adhyāyaḥ / . . . . . . . . . . 291.11 ekādaśo+adhyāyaḥ / . . . . . . . . . . 301.12 dvādaśo+adhyāyaḥ / . . . . . . . . . . 341.13 trayodaśo+adhyāyaḥ / . . . . . . . . . 381.14 caturdaśo+adhyāyaḥ / . . . . . . . . . 411.15 pañcadaśo+adhyāyaḥ / . . . . . . . . . 461.16 ṣoḍaśo+adhyāyaḥ / . . . . . . . . . . . 521.17 saptadaśo+adhyāyaḥ / . . . . . . . . . 591.18 aṣṭādaśo+adhyāyaḥ / . . . . . . . . . . 621.19 ekonaviṃśo+adhyāyaḥ / . . . . . . . . 671.20 viṃśatitamo+adhyāyaḥ / . . . . . . . 701.21 ekaviṃśatitamo+adhyāyaḥ / . . . . . 741.22 dvāviṃśatitamo+adhyāyaḥ / . . . . . 801.23 trayoviṃśatitamo+adhyāyaḥ / . . . . 821.24 caturviṃśatitamo+adhyāyaḥ / . . . . 851.25 pañcaviṃśatitamo+adhyāyaḥ / . . . . 871.26 ṣaḍviṃśatitamo+adhyāyaḥ / . . . . . 921.27 saptaviṃśatitamo+adhyāyaḥ / . . . . 961.28 aṣṭāviṃśatitamo+adhyāyaḥ / . . . . . 991.29 ekonatriṃśattamo+adhyāyaḥ / . . . . 1011.30 triṃśattamo+adhyāyaḥ / . . . . . . . . 1101.31 ekatriṃśattamo+adhyāyaḥ / . . . . . . 1121.32 dvātriṃśattamo+adhyāyaḥ / . . . . . 1151.33 trayastriṃśattamo+adhyāyaḥ / . . . . 117

i

Page 4: Suśrutasaṃhitā; A SARIT edition // Suśruta

Contents

1.34 catustriṃśattamo+adhyāyaḥ / . . . . . 1201.35 pañcatriṃśattamo+adhyāyaḥ / . . . . 1231.36 ṣaḍtriṃśattamo+adhyāyaḥ / . . . . . . 1301.37 saptatriṃśattamo+adhyāyaḥ / . . . . 1321.38 aṣṭatriṃśattamo+adhyāyaḥ / . . . . . 1351.39 ekonacatvāriṃśattamo+adhyāyaḥ / . 1431.40 catvāriṃśattamo+adhayāyaḥ / . . . . 1451.41 ekacatvāriṃśattamo+adhyāyaḥ / . . . 1481.42 dvicatvāriṃśattamo+adhyāyaḥ / . . . 1511.43 tricatvāriṃśattamo+adhyāyaḥ / . . . . 1551.44 catuścatvāriṃśattamo+adhyāyaḥ / . . 1571.45 pañcacatvāriṃśattamo+adhyāyaḥ / . 1671.46 ṣaṭcatvāriṃśattamo+adhyāyaḥ / . . . 193

2 nidānasthānam 2502.1 prathamo+adhyāyaḥ/ . . . . . . . . . 2502.2 dvitīyo+adhyāyaḥ/ . . . . . . . . . . . 2572.3 tṛtīyo+adhyāyaḥ/ . . . . . . . . . . . . 2602.4 caturtho+adhyāyaḥ/ . . . . . . . . . . 2632.5 pañcamo+adhyāyaḥ/ . . . . . . . . . . 2652.6 ṣaṣṭho+adhyāyaḥ/ . . . . . . . . . . . 2682.7 saptamo+adhyāyaḥ/ . . . . . . . . . . 2712.8 aṣṭamo+adhyāyaḥ/ . . . . . . . . . . . 2732.9 navamo+adhyāyaḥ/ . . . . . . . . . . 2752.10 daśamo+adhyāyaḥ/ . . . . . . . . . . . 2782.11 ekādaśo+adhyāyaḥ// . . . . . . . . . . 2802.12 dvādaśo+adhyāyaḥ/ . . . . . . . . . . 2832.13 trayodaśo+adhyāyaḥ/ . . . . . . . . . 2852.14 caturdaśo+adhyāyaḥ/ . . . . . . . . . 2902.15 pañcadaśo+adhyāyaḥ/ . . . . . . . . . 2922.16 ṣoḍaśo+adhyāyaḥ/ . . . . . . . . . . . 294

3 śārīrasthānam 2993.1 prathamo+adhyāyaḥ/ . . . . . . . . . 2993.2 dvitīyo+adhyāyaḥ/ . . . . . . . . . . . 3023.3 tṛtīyo+adhyāyaḥ/ . . . . . . . . . . . . 3083.4 caturtho+adhyāyaḥ/ . . . . . . . . . . 3133.5 pañcamo+adhyāyaḥ/ . . . . . . . . . . 324

ii Revision : 63c8b84 Compiled : March 13, 2018

Page 5: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

3.6 ṣaṣṭho+adhyāyaḥ/ . . . . . . . . . . . 3333.7 saptamo+adhyāyaḥ/ . . . . . . . . . . 3403.8 aṣṭamo+adhyāyaḥ/ . . . . . . . . . . . 3443.9 navamo+adhyāyaḥ/ . . . . . . . . . . 349

4 cikitsāsthānaṃ 3524.1 prathamo+adhyāyaḥ/ . . . . . . . . . 3524.2 dvitīyo+adhyāyaḥ/ . . . . . . . . . . . 3644.3 tṛtīyo+adhyāyaḥ/ . . . . . . . . . . . . 3714.4 caturtho+adhyāyaḥ/ . . . . . . . . . . 3774.5 pañcamo+adhyāyaḥ/ . . . . . . . . . . 3804.6 ṣaṣṭho+adhyāyaḥ/ . . . . . . . . . . . 3874.7 saptamo+adhyāyaḥ/ . . . . . . . . . . 3924.8 aṣṭamo+adhyāyaḥ/ . . . . . . . . . . . 3964.9 navamo+adhyāyaḥ/ . . . . . . . . . . 4004.10 daśamo+adhyāyaḥ/ . . . . . . . . . . . 4074.11 ekādaśo+adhyāyaḥ/ . . . . . . . . . . 4114.12 dvādaśo+adhyāyaḥ/ . . . . . . . . . . 4134.13 trayodaśo+adhyāyaḥ/ . . . . . . . . . 4164.14 caturdaśo+adhyāyaḥ/ . . . . . . . . . 4194.15 pañcadaśo+adhyāyaḥ/ . . . . . . . . . 4234.16 ṣoḍaśo+adhyāyaḥ/ . . . . . . . . . . . 4274.17 saptadaśo+adhyāyaḥ/ . . . . . . . . . 4304.18 aṣṭādaśo+adhyāyaḥ/ . . . . . . . . . . 4344.19 ekonaviṃśo+adhyāyaḥ/ . . . . . . . . 4394.20 viṃśatitamo+adhyāyaḥ/ . . . . . . . . 4444.21 ekaviṃśatitamo+adhyāyaḥ/ . . . . . . 4494.22 dvāviṃśatitamo+adhyāyaḥ/ . . . . . . 4514.23 trayoviṃśatitamo+adhyāyaḥ/ . . . . . 4574.24 caturviṃśatitamo+adhyāyaḥ/ . . . . . 4594.25 pañcaviṃśatitamo+adhyāyaḥ/ . . . . 4704.26 ṣaḍviṃśatitamo+adhyāyaḥ/ . . . . . . 4744.27 saptaviṃśatitamo+adhyāyaḥ/ . . . . . 4774.28 aṣṭaviṃśatitamo+adhyāyaḥ/ . . . . . 4794.29 ekonatriṃśattamo+adhyāyaḥ/ . . . . 4834.30 triṃśattamo+adhyāyaḥ/ . . . . . . . . 4874.31 ekatriṃśattamo+adhyāyaḥ/ . . . . . . 4904.32 dvātriṃśattamo+adhyāyaḥ/ . . . . . . 496

Compiled : March 13, 2018 Revision : 63c8b84 iii

Page 6: Suśrutasaṃhitā; A SARIT edition // Suśruta

Contents

4.33 trayastriṃśattamo+adhyāyaḥ/ . . . . 4994.34 catustriṃśattamo+adhyāyaḥ/ . . . . . 5044.35 pañcatriṃśattamo+adhyāyaḥ/ . . . . 5084.36 ṣaṭtriṃśattamo+adhyāyaḥ/ . . . . . . 5124.37 saptatriṃśattamo+adhyāyaḥ/ . . . . . 5164.38 aṣṭatriṃśattamo+adhyāyaḥ/ . . . . . . 5264.39 ekonacatvāriṃśattamo+adhyāyaḥ/ . . 5354.40 catvāriṃśattamo+adhyāyaḥ/ . . . . . 539

5 kalpasthānam 5465.1 prathamo+adhyāyaḥ/ . . . . . . . . . 5465.2 dvitīyo+adhyāyaḥ/ . . . . . . . . . . . 5565.3 tṛtīyo+adhyāyaḥ/ . . . . . . . . . . . . 5635.4 caturtho+adhyāyaḥ/ . . . . . . . . . . 5695.5 pañcamo+adhyāyaḥ/ . . . . . . . . . . 5765.6 ṣaṣṭho+adhyāyaḥ/ . . . . . . . . . . . 5875.7 saptamo+adhyāyaḥ/ . . . . . . . . . . 5925.8 aṣṭamo+adhyāyaḥ/ . . . . . . . . . . . 599

6 uttaratantram 6176.1 prathamo+adhyāyaḥ/ . . . . . . . . . 6176.2 dvitīyo+adhyāyaḥ/ . . . . . . . . . . . 6236.3 tṛtīyo+adhyāyaḥ/ . . . . . . . . . . . . 6246.4 caturtho+adhyāyaḥ/ . . . . . . . . . . 6286.5 pañcamo+adhyāyaḥ/ . . . . . . . . . . 6296.6 ṣaṣṭho+adhyāyaḥ/ . . . . . . . . . . . 6316.7 saptamo+adhyāyaḥ/ . . . . . . . . . . 6346.8 aṣṭamo+adhyāyaḥ/ . . . . . . . . . . . 6406.9 navamo+adhyāyaḥ/ . . . . . . . . . . 6426.10 daśamo+adhyāyaḥ/ . . . . . . . . . . . 6456.11 ekādaśo+adhyāyaḥ/ . . . . . . . . . . 6476.12 dvādaśo+adhyāyaḥ/ . . . . . . . . . . 6496.13 trayodaśo+adhyāyaḥ/ . . . . . . . . . 6566.14 caturdaśo+adhyāyaḥ/ . . . . . . . . . 6586.15 pañcadaśo+adhyāyaḥ/ . . . . . . . . . 6606.16 ṣoḍaśo+adhyāyaḥ/ . . . . . . . . . . . 6646.17 saptadaśo+adhyāyaḥ/ . . . . . . . . . 6656.18 aṣṭādaśo+adhyāyaḥ/ . . . . . . . . . . 677

iv Revision : 63c8b84 Compiled : March 13, 2018

Page 7: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

6.19 ekonaviṃśatitamo+adhyāyaḥ/ . . . . 6906.20 viṃśatitamo+adhyāyaḥ/ . . . . . . . . 6936.21 ekoviṃśatitamo+adhyāyaḥ/ . . . . . . 6956.22 dvāviṃśatitamo+adhyāyaḥ// . . . . . 7026.23 trayoviṃśatitamo+adhyāyaḥ/ . . . . . 7056.24 caturviṃśatitamo+adhyāyaḥ/ . . . . . 7066.25 pañcaviṃśatitamo+adhyāyaḥ/ . . . . 7126.26 ṣaḍviṃśatitamo+adhyāyaḥ/ . . . . . . 7146.27 saptaviṃśatitamo+adhyāyaḥ/ . . . . . 7206.28 aṣṭāviṃśatitamo+adhyāyaḥ/ . . . . . 7226.29 ekonatriṃśattamo+adhyāyaḥ/ . . . . 7246.30 triṃśattamo+adhyāyaḥ/ . . . . . . . . 7256.31 ekatriṃśattamo+adhyāyaḥ/ . . . . . . 7276.32 dvātriṃśattamo+adhyāyaḥ/ . . . . . . 7286.33 trayastriṃśattamo+adhyāyaḥ/ . . . . 7296.34 catustriṃśattamo+adhyāyaḥ/ . . . . . 7306.35 pañcatriṃśattamo+adhyāyaḥ/ . . . . 7316.36 ṣaṭtriṃśattamo+adhyāyaḥ/ . . . . . . 7326.37 saptatriṃśattamo+adhyāyaḥ/ . . . . . 7346.38 aṣṭatriṃśattamo+adhyāyaḥ/ . . . . . . 7366.39 ekonacatvāriṃśattamo+adhyāyaḥ/ . . 7406.40 catvāriṃśattamo+adhyāyaḥ/ . . . . . 7806.41 ekacatvāriṃśattamo+adhyāyaḥ/ . . . 8026.42 dvicatvāriṃśattamo+adhyāyaḥ/ . . . 8106.43 tricatvāriṃśattamo+adhyāyaḥ/ . . . . 8276.44 catuścatvāriṃśattamo+adhyāyaḥ/ . . 8306.45 pañcacatvāriṃśattamo+adhyāyaḥ/ . . 8356.46 ṣaṭcatvāriṃśattamo+adhyāyaḥ/ . . . . 8416.47 saptacatvāriṃśattamo+adhyāyaḥ/ . . 8456.48 aṣṭacatvāriṃśattamo+adhyāyaḥ/ . . . 8566.49 ekonapañcāśattamo+adhyāyaḥ/ . . . 8616.50 pañcāśattamo+adhyāyaḥ/ . . . . . . . 8656.51 ekapañcāśattamo+adhyāyaḥ/ . . . . . 8696.52 dvipañcāśattamo+adhyāyaḥ/ . . . . . 8766.53 tripañcāśattamo+adhyāyaḥ/ . . . . . . 8826.54 catuḥpañcāśattamo+adhyāyaḥ/ . . . . 8856.55 pañcapañcāśattamo+adhyāyaḥ/ . . . 8906.56 ṣaṭpañcāśattamo+adhyāyaḥ/ . . . . . 896

Compiled : March 13, 2018 Revision : 63c8b84 v

Page 8: Suśrutasaṃhitā; A SARIT edition // Suśruta

Contents

6.57 saptapañcāśattamo+adhyāyaḥ/ . . . . 9006.58 aṣṭāpañcāśattamo+adhyāyaḥ/ . . . . . 9026.59 ūnaṣaṣṭitamo+adhyāyaḥ/ . . . . . . . 9116.60 ṣaṣṭitamo+adhyāyaḥ/ . . . . . . . . . . 9156.61 ekaṣaṣṭitamo+adhyāyaḥ/ . . . . . . . 9226.62 dviṣaṣṭitamo+adhyāyaḥ/ . . . . . . . . 9276.63 triṣaṣṭitamo+adhyāyaḥ/ . . . . . . . . 9316.64 catuḥṣaṣṭitamo+adhyāyaḥ/ . . . . . . 9356.65 pañcaṣaṣṭitamo+adhyāyaḥ/ . . . . . . 9456.66 ṣaṭṣaṣṭitamo+adhyāyaḥ/ . . . . . . . . 951

The TEI Header 954

vi Revision : 63c8b84 Compiled : March 13, 2018

Page 9: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1 sūtrasthānam

1.1 prathamo+adhyāyaḥ /[[label : Su.1.1.1]] athāto vedotpattimadhyāyaṃ vyākhyā-syāmaḥ //

[[label : Su.1.1.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.1.3]] atha khalu bhagavantamamarava-

ramṛṣigaṇaparivṛtamāśramasthaṃ kāśirājaṃ divodāsaṃdhanvantarimaupadhenavavaitaraṇaurabhrapauṣkalāvata-See → †karavīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ// 1

bhagavan śārīramānasāgantuvyādhibhirvividhavedanā- Su.1.1.4

bhighātopadrutān sanāthānapyanāthavadviceṣṭamānān vi-krośataśca mānavānabhisamīkṣya manasi naḥ pīḍā bha-vati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaśca pr-

5 āṇayātrārthaṃ pragāhitahetorāyurvedaṃ śrotumicchāmaihopadiśyamānaṃ atrā+āyattamaihikamāmuṣmikaṃ caśreyaḥ tadbhagavantamupapannāḥ smaḥ śiṣyatveneti //§ 1

[label : Su.1.1.5] tānuvāca bhagavān svāgataṃ vaḥ sarvaevāmīmāṃsyā adhyāpyāśca bhavanto vatsāḥ //

[[label : Su.1.1.6]] iha khalvāyurvedo nāmopāṅgamath-arvavedasyānutpādyaivaprajāḥ ślokaśatasahasramadhyā-yasahasraṃ ca kṛtavān svayambhūḥ tato+alpāyuṣṭvamalpamedhastvaṃcālokya narāṇāṃ bhūyo+aṣṭadhā praṇītavān //

[[label : Su.1.1.7]] tadyathā śalyaṃ śālākyaṃ kāyaciki-tsā bhūtavidyā kaumārabhṛtyaṃ agadatantraṃ rasāyana-tantraṃ vājīkaraṇatantramiti //

[[label : Su.1.1.8.0]] athāsya pratyaṅgalakṣaṇasamāsaḥ/

[[label : Su.1.1.8.1]] tatra śalyaṃ nāma vividhatṛṇakā-ṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavra-ṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipr-aṇidhānavraṇaviniścayārthaṃ ca //

1. karavīra

Compiled : March 13, 2018 Revision : 63c8b84 1

Page 10: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.1.8.2]] śālākyaṃ nāmordhvajatrugatānāṃśravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām-upaśamanārthaṃ //

[[label : Su.1.1.8.3]] kāyacikītsā nāma sarvāṅgasaṃśrit-ānāṃ vyādhīnāṃ jvara{O.atīsāra}raktapittaśoṣonmādāpa-smārakuṣṭhamehātisārādīnāmupaśamanārtham //

[[label : Su.1.1.8.4]] bhūtavidyā nāma devāsuragandha-rvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śā-ntikarmabaloharaṇādigrahopaśamanārtham //

[[label : Su.1.1.8.5]] kaumārabhṛtyaṃ nāma kumārabh-araṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrah-asamutthānāṃ ca vyādhīnāmupaśamanārtham //

[[label : Su.1.1.8.6]] agadatantraṃ nāma sarpakīṭalūtā-mūśikādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogop-aśamanārthaṃ ca //

[[label : Su.1.1.8.7]] rasāyanatantraṃ nāma vayaḥsthā-panamāyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca//

[[label : Su.1.1.8.8]] vājīkaraṇatantraṃ nāmālpaduṣṭa-kṣīṇaviśuṣkaretasāmāpyāyanaprasādopacayajanananimittaṃpraharṣajananārthaṃ ca //

[[label : Su.1.1.9]] evamayamāyurvedo+aṣṭāṅga upadi-śyate atra kasmai kimucyatāmiti //

[[label : Su.1.1.10]] ta ūcuḥ asmākaṃ sarveṣāmeva śaly-ajñānaṃ mūlaṃ kṛtvopadiśatu bhagavāniti //

[[label : Su.1.1.11]] sa uvācaivamastviti //[[label : Su.1.1.12]] ta ūcurbhūyo+api bhagavantam

asmākamekamatīnāṃ matamabhisamīkṣya suśruto bhag-avantaṃ prakṣyati asmai copadiśyamānaṃ vayamapyup-adhārayiṣyāmaḥ //

[[label : Su.1.1.13]] sa hovācaivamastviti //[[label : Su.1.1.14]] vatsa suśruta iha khalvāyurvedapra-

yojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokaṣaḥ svasth-asya rakṣaṇaṃ ca //

[[label : Su.1.1.15]] āyurasmin vidyate+anena vā+āyurvindatītyāyurvedaḥ//

[[label : Su.1.1.16]] tasyāṅgavaramādyaṃ pratyakṣāga-mānumānopamānairaviruddhamucyamānamupadharaya //

2 Revision : 63c8b84 Compiled : March 13, 2018

Page 11: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.1.17]] etaddhyaṅgaṃ prathamaṃ prāga-bhighātavraṇasaṃrohāt yajñaśiraḥsandhānācca / śrūyatehi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvi-nāvabhigamyocuḥ bhagavantau naḥ śreṣṭhatamau yuvāṃbhaviṣyathaḥ bhavadbhyāṃ yajñasyaśeraḥ sandhātavya-miti / tāvūcaturevamastviti / atha tayorarthe devā indraṃyajñabhagena prāsādayan / tābhyāṃ yajñasya śiraḥ saṃh-itam iti //

[[label : Su.1.1.18]] aṣṭāsvapi cāyurvedatantreṣvetadev-ādhikamabhimataṃ āmāśukriyākaraṇādyantraśastrakṣār-āgnipraṇidhānāt sarvatantrasāmānyācca //

[[label : Su.1.1.19]] tadidaṃ śāśvataṃ puṇyaṃ sva-rgyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //

[[label : Su.1.1.20]] brahmā provāca tataḥ prajāpati-radhijage tasmādaśvinau aśvibhyāmindraḥ indrādaḥaṃmayā tviha pradeyamarthibhyaḥ prajāhitahetoḥ //

[[label : Su.1.1.21]] bhavati cātra[[label : Su.1.1.21ab]] ahaṃ hi dhanvantarirādidevo jar-

ārujāmṛtyuharo+amarāṇām /[[label : Su.1.1.21cd]] śalyāṅgamaṅgairaparairupetaṃ

prāpto+asmi gāṃ bhūya ihopadeṣṭum //[[label : Su.1.1.22]] asmin śāstre pañcamahābhūtaśarīri-

samavāyaḥ puruṣa ityucyate / tasmin kriyā so+adhiṣṭhānaṃkasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro ja-ṅgamaśca dvividhātmaka evāgneyaḥ saumyaśca tadbhū-yastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ sa-ṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradh-ānaṃ tasyopakaraṇamanyat tasmāt puruṣo+adhiṣṭhānam//

[[label : Su.1.1.23]] tadduḥkhasaṃyogā vyādhaya ucya-nte //

[[label : Su.1.1.24]] te caturvidhāḥ āgantavaḥ śārīrāḥmānasāḥ svābhāvikāśceti //

[[label : Su.1.1.25.1]] teṣāmāgantavo+abhighātanimittāḥ//

[[label : Su.1.1.25.2]] śārīrāstvannapānamūlā vātapitta-kaphaśoṇitasannipātavaiṣamyanimittāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 3

Page 12: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.1.25.3]] mānasāstu krodhaśokabhayaha-rṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛta-ya icchādveṣabhedairbhavanti //

[[label : Su.1.1.25.4]] svābhāvikāstu kṣutpipāsājarāmṛ-tyunidrāprakṛtayaḥ //

[[label : Su.1.1.26]] ta ete manaḥśarīrādhiṣṭhānāḥ //[[label : Su.1.1.27]] teṣāṃ saṃśodhanasaṃśamanāhārā-

cārāḥ samyakprayuktā nigrahahetavaḥ //[[label : Su.1.1.28]] prāṇināṃ punarmūlamāhāro balav-

arṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyā-śrayāḥ dravyāṇi punaroṣadhayaḥ / tāstu dvividhāḥ sthā-varā jaṅgamāśca //

[[label : Su.1.1.29]] tāsāṃ sthāvarāścaturvidhāḥ vana-spatayo vṛkṣā vīrudha oṣadhaya iti / tāsu apuṣpāḥ phal-avanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānava-tyaḥ stambinyaśca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti//

[[label : Su.1.1.30]] jaṅgamāḥ khalvapi catuvidhāḥ ja-rāyujāṇḍajasvedajodbhijjāḥ / tatra paśumanuṣyavyālād-ayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo+aṇḍajāḥ kṛ-mikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūka-prabhṛtaya udbhijjāḥ //

[[label : Su.1.1.31]] tatra sthāvarebhyastvakpatrapuṣpa-phalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ ja-ṅgamebhyaścarmanakharomarudhirādayaḥ //

[[label : Su.1.1.32]] pārthivāḥ suvarṇarajatamaṇimuktā-manaḥśilāmṛtkapālādayaḥ //

[[label : Su.1.1.33]] kālakṛtāḥ pravātanivātātapacchāyā-jyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥsaṃvatsaraviśeṣāḥ //

[[label : Su.1.1.34]] ta ete svabhāvata eva doṣāṇāṃsañcayaprakopapraśamapratīkārahetavaḥ prayojanavant-aśca //

[[label : Su.1.1.35]] bhavanti cātra ślokāḥ[[label : Su.1.1.35ab]] śārīrāṇāṃ vikārāṇāmeṣa vargaśc-

atuvidhaḥ /[[label : Su.1.1.35cd]] prakope praśame caiva heturukt-

aścikitsakaiḥ //

4 Revision : 63c8b84 Compiled : March 13, 2018

Page 13: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.1.36ab]] āgantavastu ye rogāste dvidhā ni-patanti hi /

[[label : Su.1.1.36cd]] manasyanye śarīre+anye teṣāṃ tudvividhā kriyā //

[[label : Su.1.1.37ab]] śarīrapatitānāṃ tu śārīravadupa-kramaḥ /

[[label : Su.1.1.37cd]] mānasānāṃ tu śabdādiriṣṭo va-rgaḥ sukhāvahaḥ //

[[label : Su.1.1.38]] evametat puruṣo vyādhirauṣadhaṃkriyākāla iti catuṣṭayaṃ samāsena vyākhyātam / tatra pu-ruṣagrahaṇāttatsaṃbhavadravyasamūho bhūtādiruktast-adaṅgapratyaṅgavikalpāśca tvaṅnāṃsāsthisirāsnāyupra-bhṛtayaḥ vyādhigrahaṇādvātapittakaphaśoṇitasannipāta-vaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣa-dhagrahaṇāddravyarasaguṇavīryavipākānāmādeśaḥ kri-yāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātānikālagrahaṇāt savakriyākālānāmādeśaḥ //

[[label : Su.1.1.39]] bhavati cātra /[[label : Su.1.1.39ab]] bījaṃ cikitsitasyaitatsamāsena pr-

akīrtitam /[[label : Su.1.1.39cd]] saviṃśamadhyāyaśatamasya vy-

ākhyā bhaviṣyati //[[label : Su.1.1.40]] tacca saviṃśamadhyāyaśataṃ pañc-

asu sthāneṣu sūtranidānaśārīracikitsitakalpeṣvarthavaśātsaṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //

[[label : Su.1.1.41]] bhavati cātra /[[label : Su.1.1.41ab]] svayambhuvā proktamidaṃ san-

ātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /[[label : Su.1.1.41cd]] sa puṇyakarmā bhuvi pūjito nṛp-

airasukṣaye śakrasalokatāṃ vrajet //iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattirnāma

prathamo+adhyāyaḥ //

1.2 dvitīyo+adhyāyaḥ /[[label : Su.1.2.1]] athātaḥ śiṣyopanayanīyamadhyāyaṃ vy-ākhyāsyāmaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 5

Page 14: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.2.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.2.3]] brāhmaṇakṣatriyavaiśyānāmanyata-

mamanvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhā-dhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantākra-mṛjuvaktrākṣināsaṃprasannacittavākceṣṭaṃ kleśasaḥaṃ cabhiṣak śiṣyamupanayet ato viparītaguṇaṃ noapanayet //

[[label : Su.1.2.4]] upanayanīyaṃ tu brāhmaṇaṃ pr-aśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśiśucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam-upalipya gomayena darbhaiḥ saṃstīrya puṣpairlājabha-ktai ratnaiśca devatāḥ pūjayitvā viprān bhiṣajaśca ta-trollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpa-yitvā+agnimupasamādhāya khadirapalāśadevadārubilvā-nāṃ samidbhiścaturṇāṃ vā kṣīravṛkṣāṇāṃ ( ? nyagrodho-dumbarāśvatthamadhūkānāṃ ) dadhimadhughṛtāktābhi-rdārvīhaumikena vidhinā sruveṇājyāhutīrjuhuyāt sapraṇ-avābhirmahāvyahṛtibhiḥ tataḥ pratidaivatamṛṣīṃśca svā-hākāraṃ kuryāt śiṣyamapi kārayet //

[[label : Su.1.2.5]] brāhmaṇastrayāṇāṃ varṇānāmupan-ayanaṃ kartumarhati rājanyo dvayasya vaiśyo vaiśyasya-iveti śūdramapi kulaguṇasaṃpannaṃ mantravarjamanu-panītamadhyāpayedityeke //

[[label : Su.1.2.6]] tato+agniṃ triḥ pariṇīyāgnisākṣi-kaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṇkā-rerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakh-aromṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābh-ivādanatatpareṇā+avaśyaṃ bhavitavyaṃ madanumata-sthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvāmatpriyahiteṣu vartitavyaṃ ato+anyathā te vartamānasyā-dharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti//

[[label : Su.1.2.7]] ahaṃ vā tvayi samyagvartamāne ya-dyanyathādarśī syāmenobhāgbhaveyamaphalavidyaśca //

[[label : Su.1.2.8]] dvijagurudaridramitrapravrajitopa-natasādhvanāthābhyupagatānāṃ cātmabāndhavānāmivasvabhaiṣajaiḥ pratikartavyamevaṃ sādhu bhavati vyādh-aśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ evaṃvidyā prakāśate mitrayaśodharmārthakāmāṃśca prāpnoti//6 Revision : 63c8b84 Compiled : March 13, 2018

Page 15: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.2.9]] bhavataścātra /[[label : Su.1.2.9ab]] kṛṣṇe+aṣṭamī tannidhane+ahanī

dve śukle tathā+apyevamahardvisandhyam /[[label : Su.1.2.9cd]] akālavidyutstanayitnughoṣe svata-

ntrarāṣṭrakṣitipavyathāsu //[[label : Su.1.2.10ab]] śmaśānayānādyatanāhaveṣu ma-

hotsavautpātikadarśaneṣu /[[label : Su.1.2.10cd]] nādhyeyamanyeṣu ca yeṣu vaprā

nādhīyate nāśucinā ca nityam //iti suśrutasaṃhitāyāṃ sūtrasthāne śiṣyopanayanīyo nāma

dvitīyo+adhyāyaḥ //

1.3 tṛtīyo+adhyāyaḥ /[[label : Su.1.3.1]] athāto+adhyayanasaṃpradānīyamadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.3.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.3.3]] prāgabhihitaṃ saviṃśamadhyāyaśa-

taṃ pañcasu sthāneṣu / tatra sūtrasthānamadhyāyāḥ ṣaṭc-atvāriṃśat ṣoḍśa nidānāni daśa śārīrāṇi catvāriṃśaccikits-itāni aṣṭau kalpāḥ taduttaraṃ ṣaṭsāṣṭiḥ //

[[label : Su.1.3.4ab]] vedotpattiḥ śiṣyanayastathā+adhyayanadānikaḥ/

[[label : Su.1.3.4cd]] prabhāṣaṇāgraharaṇāvṛtucaryāthayāntrikaḥ //

[[label : Su.1.3.5ab]] śastrāvacāaraṇaṃ yogyā viśikhākṣārakalpanam /

[[label : Su.1.3.5cd]] agnikarmajalaukākhyāvadhyāyauraktavarṇanam //

[[label : Su.1.3.6ab]] doṣadhātumalādyānāṃ vijñānā-dhyāya eva ca /

[[label : Su.1.3.6cd]] karṇavyadhāmapakvaiṣāvālepo vr-aṇyupāsanam //

[[label : Su.1.3.7ab]] hitāhito vraṇapraśno vraṇāsrāva-śca yaḥ pṛthak /

[[label : Su.1.3.7cd]] kṛtyākṛtyavidhirvyādhisamuddeś-īya eva ca //

Compiled : March 13, 2018 Revision : 63c8b84 7

Page 16: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.3.8ab]] viniścayaḥ śastravidhau pranaṣṭa-jñānikastathā /

[[label : Su.1.3.8cd]] śalyoddhṛtirvraṇajñānaṃ dūtasva-pnanidarśanam //

[[label : Su.1.3.9ab]] pañcendriyaṃ tathā chāyā svabhā-vādvaikṛtaṃ tathā /

[[label : Su.1.3.9cd]] vāraṇo yuktasenīya āturakramabh-ūnikau //

[[label : Su.1.3.10ab]] miśrakākhyo dravyagaṇaḥ saṃś-uddhau śamane ca yaḥ /

[[label : Su.1.3.10cd]] dravyādīnāṃ ca vijñānaṃ viśeṣodravyago+aparaḥ //

[[label : Su.1.3.11ab]] rasajñānaṃ vamanārthamadhy-āyo recanāya ca /

[[label : Su.1.3.11cd]] dravaddravyavidhistadvadanna-pānavidhistathā //

[[label : Su.1.3.12ab]] sūcanāt sūtraṇāccaiva savanāccā-rthasantateḥ /

[[label : Su.1.3.12cd]] ṣaṭcatvāriṃśadadhyāyaṃ sūtra-sthānaṃ pracakṣate //

[[label : Su.1.3.13ab]] vātavyādhikamarśāṃsi sāśmari-śca bhagandaraḥ /

[[label : Su.1.3.13cd]] kuṣṭhamehodarā mūḍho vidra-dhiḥ parisarpaṇam //

[[label : Su.1.3.14ab]] granthivṛddhikṣudraśūkabhakn-āśca mukharogikam /

[[label : Su.1.3.14cd]] hetulakṣaṇanirdeśānnidānānītiṣoḍaśa //

[[label : Su.1.3.15ab]] bhūtacintā rajaḥśuddhirgarbhāv-akrāntireva ca /

[[label : Su.1.3.15cd]] vyākaraṇaṃ ca garbhasya śarīra-sya ca yatsmṛtam //

[[label : Su.1.3.16ab]] pratyekaṃ marmanirdeśaḥ sirāv-arṇanameva ca /

[[label : Su.1.3.16cd]] sirāvyadho dhamanīnāṃ garbhi-ṇyā vyākṛtistathā //

[[label : Su.1.3.17ab]] nirdiṣṭāni daśaitāni śārīrāṇi mah-arṣiṇā /

8 Revision : 63c8b84 Compiled : March 13, 2018

Page 17: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.3.17cd]] vijñānārthaṃ śarīrasya bhiṣajāṃyogināmapi //

[[label : Su.1.3.18ab]] dvivraṇīyo vraṇaḥ sadyo bhagnā-nāṃ vātarogikam /

[[label : Su.1.3.18cd]] mahāvātikamarśāṃsi sāśmariścabhagandaraḥ //

[[label : Su.1.3.19ab]] kuṣṭhānāṃ mahatāṃ cāpi maihi-kaṃ paiḍakaṃ tathā /

[[label : Su.1.3.19cd]] makhumehacikitsā ca tathā coda-riṇāmapi //

[[label : Su.1.3.20ab]] mūḍhagarbhacikitsā ca vidradhī-nāṃ visarpiṇām /

[[label : Su.1.3.20cd]] granthivṛddhyupadaṃśānāṃ ta-thā ca kṣudrarogikam //

[[label : Su.1.3.21ab]] śūkadoṣacikitsā ca tathā ca mukh-arogiṇām /

[[label : Su.1.3.21cd]] śophasyānāgatānāṃ ca niṣedhomiśrakaṃ tathā //

[[label : Su.1.3.22ab]] vājīkaraṃ ca yat kṣīṇe sarvābādh-aśamo+api ca /

[[label : Su.1.3.22cd]] medhāyuṣkaraṇaṃ cāpi svabhāv-avyādhivāraṇam //

[[label : Su.1.3.23ab]] nivṛttasaṃtāpakaraṃ kīrtitaṃ carasāyanam /

[[label : Su.1.3.23cd]] snehopayaugikaḥ svedo vamaneca virecane //

[[label : Su.1.3.24ab]] tayorvyāpaccikitsā ca netrabastiv-ibhāgikaḥ /

[[label : Su.1.3.24cd]] netrabastivipatsiddhistathā cotta-rabastikaḥ //

[[label : Su.1.3.25ab]] nirūhakramasaṃjñaśca tathaivāt-urasaṃjñakaḥ /

[[label : Su.1.3.25cd]] dhūmanasyavidhiścāntyaścatvār-iṃśaditi smṛtāḥ //

[[label : Su.1.3.26ab]] prāyaścittaṃ praśamanaṃ cikitsāśāntikarma ca /

[[label : Su.1.3.26cd]] paryāyāstasya nirdeśāccikitsāsth-ānamucyate //

Compiled : March 13, 2018 Revision : 63c8b84 9

Page 18: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.3.27ab]] annasya rakṣā vijñānaṃ sthāvara-syetarasya ca /

[[label : Su.1.3.27cd]] sarpadaṣṭaviṣajñānaṃ tasyaiva cacikitsitam //

[[label : Su.1.3.28ab]] dundubhermūṣikāṇāṃ ca kīṭā-nāṃ kalpa eva ca /

[[label : Su.1.3.28cd]] aṣṭau kalpāḥ samākhyātā viṣabh-eṣajakalpanāt //

[[label : Su.1.3.29ab]] adhyāyānāṃ śataṃ viṃśameva-metadudīritam /

[[label : Su.1.3.29cd]] ataḥ paraṃ svanāmnaiva tantra-muttaramucyate //

[[label : Su.1.3.30ab]] adhikṛtya kṛtaṃ yasmāttantrame-tadupadravān /

[[label : Su.1.3.30cd]] opadravika ityeṣa tasyāgryatvā-nnirucyate //

[[label : Su.1.3.31ab]] sandhau vartmani śukle ca kṛṣṇesarvatra dṛṣṭiṣu /

[[label : Su.1.3.31cd]] saṃvijñānārthamadhyāyā gadā-nāṃ tu prati prati //

[[label : Su.1.3.32ab]] cikitsāpravibhāgīyo vātābhiṣya-ndavāraṇaḥ /

[[label : Su.1.3.32cd]] paittasya ślaiṣmikasyāpi raudhir-asya tathaiva ca /

[[label : Su.1.3.33ab]] lekhyabhedyaniṣedhau ca chedy-ānāṃ vartmadṛṣṭiṣu /

[[label : Su.1.3.33cd]] kriyākalpo+abhighātaśca karṇo-tthāstaccikitsitam //

[[label : Su.1.3.34ab]] ghrāṇotthānāṃ ca vijñānaṃ tadg-adapratiṣedhanam /

[[label : Su.1.3.34cd]] pratiśyāyaniṣedhaśca śirogadavi-vecanam //

[[label : Su.1.3.35ab]] cikitsā tadgadānāṃ ca śālākyaṃtantramucyate /

[[label : Su.1.3.35cd]] navagrahākṛtijñānaṃ skandasyaca niṣedhanam //

[[label : Su.1.3.36ab]] apasmāraśakunyośca revatyāścapunaḥ pṛthak /

10 Revision : 63c8b84 Compiled : March 13, 2018

Page 19: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.3.36cd]] pūtanāyāstathā+andhāyā maṇḍ-ikā śītapūtanā //

[[label : Su.1.3.37ab]] naigameśacikitsā ca grahotpattiḥsayonijā /

[[label : Su.1.3.37cd]] kaumāratantramityetacchārīreṣuca kīrtitam //

[[label : Su.1.3.38ab]] jvarātisāraśoṣāṇāṃ gulmahṛdrog-iṇāmapi /

[[label : Su.1.3.38cd]] pāṇḍūnāṃ raktapittasya mūrcch-āyāḥ pānajāśca ye //

[[label : Su.1.3.39ab]] tṛṣṇāyāśchardihikkānāṃ niṣe-dhaḥ śvāsakāsayoḥ /

[[label : Su.1.3.39cd]] svarabhedacikitsā ca kṛmyudāva-rtinoḥ prthak //

[[label : Su.1.3.40ab]] visūcikārocakayormūtrāghātavi-kṛcchrayoḥ /

[[label : Su.1.3.40cd]] iti kāyacikitsāyāḥ śeṣamatra prak-īrtitam //

[[label : Su.1.3.41ab]] amānuṣaniṣedhaśca tathā+āpasmāriko+aparaḥ/

[[label : Su.1.3.41cd]] unmādapratiṣedhaśca bhūtavidyānirucyate //

[[label : Su.1.3.42ab]] rasabhedāḥ svasthavṛttiryuktaya-stāntrikāśca yāḥ /

[[label : Su.1.3.42cd]] doṣabhedā iti jñeyā adhyāyāsta-ntrabhūṣaṇāḥ //

[[label : Su.1.3.43ab]] śreṣṭhatvāduttaraṃ hyetattantra-māhurmaharṣayaḥ /

[[label : Su.1.3.43cd]] bahvarthasaṃgrahācchreṣṭhamu-ttaraṃ cāpi paścimam //

[[label : Su.1.3.44ab]] śālākyatantraṃ kaumāraṃ cikitsākāyikī ca yā /

[[label : Su.1.3.44cd]] bhūtavidyeti catvāri tantre tūttar-asaṃjñite //

[[label : Su.1.3.45ab]] vājīkaraṃ cakitsāsu rasāyanavi-dhistathā /

[[label : Su.1.3.45cd]] viṣatantraṃ punaḥ kalpāḥ śalya-jñānaṃ samantataḥ //

Compiled : March 13, 2018 Revision : 63c8b84 11

Page 20: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.3.46ab]] ityaṣṭāṅgamidaṃ tantramādidev-aprakāśitam /

[[label : Su.1.3.46cd]] vidhinā+adhītya yuñjānā bhava-nti prāṇadā bhuvi //

[[label : Su.1.3.47]] etaddhyavaśyamadhyeyaṃ adhītyaca karmāpyavaśyamupāsitavyaṃ ubhayajño hi bhiṣak rāj-ārho bhavati //

[[label : Su.1.3.48]] bhavanti cātra /[[label : Su.1.3.48ab]] yastu kevalaśāstrajñaḥ karmasva-

pariniṣṭhitaḥ /[[label : Su.1.3.48cd]] sa muhyatyāturaṃ prāpya prāpya

bhīrurivāhavam //[[label : Su.1.3.49ab]] yastu karmasu niṣṇāto dhārṣṭyā-

cchāstrabahiṣkṛtaḥ /[[label : Su.1.3.49cd]] sa satsu pūjāṃ nāpnoti vadhaṃ

cārhati rājataḥ //[[label : Su.1.3.50ab]] ubhāvetāvanipuṇāvasamarthau

svakarmaṇi /[[label : Su.1.3.50cd]] ardhavedadharāvetāvekapakṣāv-

iva dvijau //[[label : Su.1.3.51ab]] oṣadhyo+amṛtakalpāstu śastrāśa-

niviṣopamāḥ /[[label : Su.1.3.51cd]] bhavantyajñairupahṛtāstasmāde-

tān vivarjayet //[[label : Su.1.3.52ab]] snehādiṣvanabhijñā ye chedyād-

iṣu ca karmasu /[[label : Su.1.3.52cd]] te nihanti janaṃ lobhāt kuvaidyā

nṛpadoṣataḥ //[[label : Su.1.3.53ab]] yastūbhayajño matimān sa sama-

rtho+arthasādhane /[[label : Su.1.3.53cd]] āhave karma nirvoḍhuṃ dvica-

kraḥ syandano yathā //[[label : Su.1.3.54]] atha vatsa tadetadadhyeyaṃ tathā

tathopadhāraya mayā procyamānaṃ atha śucaye kṛtott-arāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya ya-thāśakti gururupadiśet padaṃ pādaṃ ślokaṃ vā te capadapādaślokābhūyaḥ krameṇānusaṃdheyāḥ evamekai-kaśo ghaṭayedātmanā cānupaṭhet adrutamavilambitam-

12 Revision : 63c8b84 Compiled : March 13, 2018

Page 21: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

aviśaṇkitamananunāsikaṃ vyaktākṣramapīḍitavarṇama-kṣibhruvauṣṭhahastairanabhinītaṃ susaṃskṛtaṃ nātyucc-airnātinīcaiśca svaraiḥ paṭhet / na cāntareṇa kaścidvrajettayoradhīyānayoḥ //

[[label : Su.1.3.55]] bhavataścātra /[[label : Su.1.3.55ab]] śucirguruparo dakṣastandrānidr-

āvivarjitaḥ /[[label : Su.1.3.55cd]] paṭhannetena vidhinā śiṣyaḥ śā-

strāntamāpnuyāt //[[label : Su.1.3.56ab]] vāksauṣṭhave+arthavijñāne prāg-

albhye karmanaipuṇe /[[label : Su.1.3.56cd]] tadabhyāse ca siddhau ca yatetā-

dhyayanāntagaḥ //iti suśrutasaṃhitāhaṃ

sūtrasthāne+adhyayanasaṃpradānīyo nāmatṛtīyo+adhyāyaḥ //

1.4 caturtho+adhyāyaḥ /[[label : Su.1.4.1]] athātaḥ prabhāṣaṇīyamadhyāyaṃ vyā-khyāsyāmaḥ //

[[label : Su.1.4.2]] yāthovāca bhagavān dhanvantariḥ //[[label : Su.1.4.3]] adhigatamapyadhyayanamaprabhāṣ-

itamarthataḥ kharasya candanabhāra iva kevalaṃ pariśra-makaraṃ bhavati //

[[label : Su.1.4.4]] bhavati cātra /[[label : Su.1.4.4ab]] yathā kharaścandanabhāravāhī bh-

ārasya vettā na tu candanasya /[[label : Su.1.4.4cd]] evaṃ hi śāstrāṇi baḥūnyadhītya cā-

rtheṣu mūḍhāḥ kharavadvahanti //[[label : Su.1.4.5]] tasmāt saviṃśamadhyāyaśatamanu-

padapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca ka-smāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātu-malāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadra-vyasamūhavibhāgāstathā pranaṣṭaśalyoddharaṇavraṇav-iniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā cavikārāṇāmevamādayaścānye sahasraśo viśeṣā ye vicintya-mānā vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ

Compiled : March 13, 2018 Revision : 63c8b84 13

Page 22: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

punaralpabuddheḥ tasmādavaśyamanupadapādaślokama-nuvarṇayitavyamanuśrotavyaṃ ca //

[[label : Su.1.4.6]] anyaśāstropapannānāṃ cārthānāmi-hopanītānāmarthavaśātteṣāṃ tadvidyebhya eva vyākhyā-namanuśrotavyaṃ kasmāt nahyekasmin śāstre śakyaḥ sa-rvaśāstrāṇāmavarodhaḥ kartum //

[[label : Su.1.4.7]] bhavanti cātra /[[label : Su.1.4.7ab]] ekaṃ śāstramadhīyāno na vidyā-

cchāstraniścayam /[[label : Su.1.4.7cd]] tasmādbahuśrutaḥ śāstraṃ vijānī-

yāccikitsakaḥ //[[label : Su.1.4.8ab]] śāstraṃ gurumukhodbīrṇamādāy-

opāsya cāsakṛt /[[label : Su.1.4.8cd]] yaḥ karmakurute vaiyaḥ sa vai-

dyo+anye tu taskarāḥ //[[label : Su.1.4.9ab]] aupadhenavamaurabhraṃ sauśru-

taṃ pauṣkalāvatam /[[label : Su.1.4.9cd]] śeṣāṇāṃ śalyatantrāṇāṃ mūlānye-

tāni nirdiśet //iti suśrutasaṃhitāyāṃ sūtrasthāne prabhāṣanīyo nāma

caturtho+adhyāyaḥ //

1.5 pañcamo+adhyāyaḥ /[[label : Su.1.5.1]] athāto+agropaharaṇīyamadhyāyaṃ vyā-khyāsyāmaḥ //

[[label : Su.1.5.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.5.3]] trividhaṃ karma pūrvakarma pra-

dhānakarma paścātkarmeti tadvyādhīṃ prati pratyupad-ekṣyāmaḥ //

[[label : Su.1.5.4]] asmin śāstre śāstrakarmaprākhānyā-cchastrakarmaiva tāvat pūrvamupadekṣyāmastatsambhā-rāṃśca //

[[label : Su.1.5.5]] tacca śastrakarmā+aṣṭavidhaṃ tadya-thā chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃvisrāvyaṃ sīvyamiti //

14 Revision : 63c8b84 Compiled : March 13, 2018

Page 23: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.5.6]] ato+anyataṃ karma cikīrśatā vaidy-ena pūrvamevopakalpayitavyāni yantraśastrakṣārāgniśa-lākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapa-ṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavya-janaśītoṣṇodakakaṭāhādīni parikarmiṇaśca snigdhāḥ sth-irā balavantaḥ //

[[label : Su.1.5.7]] tataḥ praśasteṣu tithikaraṇamuhūrt-anakṣatreṣu dadhyakṣatānnapānaratnairagniṃ viprān mi-ṣajaścārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhu-ktavantaṃ prāṅnukhamāturamupaveśya yantrayitvā pr-atyṅnukho vaidyo marmasirāsnāyusandhyasthidhamanīḥpariharan anulomaṃ śastraṃ nidadhyādāpūyadarśanātsakṛdevāpaharecchastramāśu ca mahatsvapi ca pākeṣudvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam//

[[label : Su.1.5.8]] tatrāyato viṣālaḥ samaḥ suvibhaktonirāśraya iti vraṇaguṇāḥ

[[label : Su.1.5.9]] bhavatścātra /[[label : Su.1.5.9ab]] āyataśca viśālaśca suvibhakto nirā-

śrayaḥ /[[label : Su.1.5.9cd]] prāptakālakṛtaścāpi vraṇaḥ karm-

aṇi śasyate //[[label : Su.1.5.10ab]] śauryamāśukriyā śastrataikṣṇya-

masvedavepathu /[[label : Su.1.5.10cd]] asaṃmohaśca vaidyasya śastrak-

armaṇi śasyate //[[label : Su.1.5.11]] ekena vā vraṇenā+aṣudhyamāne

nā+antarā buddhyā+avekṣyāparān vraṇān kuryāt //[[label : Su.1.5.12]] bhavati cātra /[[label : Su.1.5.12ab]] yato yato gatiṃ vidyādutsaṅgo

yatra yatra ca /[[label : Su.1.5.12cd]] tatra tatra vraṇaṃ kuryādyathā

doṣo na niṣṭhati //[[label : Su.1.5.13]] tatra bhrūgaṇḍaśaṅkhalalāṭākṣi-

puṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiyak chedauktaḥ // ( ?

[[label : Su.1.5.14ab]] candramaṇḍalavacchedān pāṇip-ādeṣu kārayet /

Compiled : March 13, 2018 Revision : 63c8b84 15

Page 24: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.5.14cd]] ardhacandrākṛtīṃścāpi gude me-ḍhre ca buddhimān //)

[[label : Su.1.5.15]] anyathā tu sirāsnāyucchedanaṃ at-imātraṃ vedanā cirādvraṇasaṃroho māṃsakandīprādu-rbhāvaśceti //

[[label : Su.1.5.16]] mūḍhagarbhodarārśo+aśmarībhagandaramukharogeṣvabhuktavataḥkarma kurvīta //

[[label : Su.1.5.17]] tataḥ śastramavacārya śītābhira-dbhirāturamāśvāsya samantāt paripīḍyāṅgulyā vraṇam-abhimṛdya(ā.jya) prakṣālya kaṣāyeṇa protenodakamād-āya tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ nā-tisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalk-enācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena ba-dhnīyāt vedanārakṣoghnairdhūpairdhūpayet rakṣoghnai-śca mantnrai rakṣāṃ kurvīta //

[[label : Su.1.5.18]] tato guggulvagurusarjarasavacāgau-rasarṣapacūrṇairlavaṇanimbapatravimiśrairājyayuktairdhū-payet ājyaśeṣeṇa cāsya prāṇān samālabheta //

[[label : Su.1.5.19]] udakumbhāccāpo gṛhītvāprokṣayanrakṣākarma kuyāt //tadvakṣyāmaḥ

[[label : Su.1.5.20ab]] kṛtyānāṃpratighātārthaṃ tathārakṣobhayasya ca /

[[label : Su.1.5.20cd]] rakṣākarma kariṣyāmi brahmā ta-danumanyatām //

[[label : Su.1.5.21ab]] nāgāḥ piśācā gandharvāḥ pitaroyakṣarākṣasāḥ /

[[label : Su.1.5.21cd]] abhidravanti ye ye tvāṃ brahmā-dyā ghnantu tān sadā //

[[label : Su.1.5.22ab]] pṛthivyāmantarīkṣe ca ye carantiniśācarāḥ /

[[label : Su.1.5.22cd]] dikṣu vāstunivāsāśca pāntu tvāṃte namaskṛtāḥ //

[[label : Su.1.5.23ab]] pāntu tvāṃ munayo brāhayā di-vyā rājarṣayastathā /

[[label : Su.1.5.23cd]] parvatāścaiva nadyaśca sarvāḥ sa-rve ca sāgarāḥ //

[[label : Su.1.5.24ab]] sgnī rakṣatu te jihvāṃ prāṇān vā-yustathaiva ca /

16 Revision : 63c8b84 Compiled : March 13, 2018

Page 25: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.5.24cd]] somo vyānamapāna te parjanyaḥparirakṣatu //

[[label : Su.1.5.25ab]] udānaṃ vidyutaḥ pāntu samā-naṃ stanayitnavaḥ /

[[label : Su.1.5.25cd]] balamindro balapatirmanurma-nye matiṃ tathā //

[[label : Su.1.5.26ab]] kāmāṃste pāntu gandharvāḥ sa-ttvamindro+abhirakṣatu /

[[label : Su.1.5.26cd]] prajñāṃ te varuṇo rājā samudronābhimaṇḍalam //

[[label : Su.1.5.27ab]] cakṣuḥ sūryo diśaḥ śrotre candra-māḥ pātu te manaḥ /

[[label : Su.1.5.27cd]] nakṣatrāṇi sadā rūpaṃ chāyāṃpāntu niśāstava //

[[label : Su.1.5.28ab]] retastvāpyāyayantvāpo romāṇyo-ṣadhayastathā /

[[label : Su.1.5.28cd]] ākāśaṃ khāni te pātu dehāṃ tavavasundharā //

[[label : Su.1.5.29ab]] vaiṣvānaraḥ śiraḥ pātu viṣṇustavaparākramam /

[[label : Su.1.5.29cd]] pauruśaṃ puruṣaśreṣṭho bra-hmā+ātmānaṃ dhruvo bhruvau //

[[label : Su.1.5.30ab]] etā dehe viśeṣeṇa tava nityā hi de-vatāḥ /

[[label : Su.1.5.30cd]] etāstvāṃ satataṃ pāntu dīrgham-āyuravāpnuhi //

[[label : Su.1.5.31ab]] svasti te bhagavān brahmā svastidevāśca kurvatām / [

[[label : Su.1.5.31cd]] svasti te candrasūryau ca svastināradaparvatau /]

[[label : Su.1.5.31ef]] svastyagniścaiva vāyuśca svastidevāḥ sahendragāḥ //

[[label : Su.1.5.32ab]] pitāmahakṛtā rakṣā svastyāyurv-ardhatāṃ tava /

[[label : Su.1.5.32cd]] ītayaste praśāmyantu sadā bhavagatavyathaḥ //

[[label : Su.1.5.33]] iti svāhā //

Compiled : March 13, 2018 Revision : 63c8b84 17

Page 26: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.5.33ab]] etairvedātmakairmantraiḥ iṛtyā-vyādhivināśanaiḥ /

[[label : Su.1.5.33cd]] mayaivaṃ kṛtarakṣastvaṃ dīrgh-amāyuravāpnuhi //

[[label : Su.1.5.34]] tataḥ kṛtarakṣamāturamāgāraṃ pr-aveśya ācārikamādiśet //

[[label : Su.1.5.35]] tatastṛtīye+ahani vimucyaivamevabadhnīyādvastrapaṭṭena na cainaṃ tvaramāṇo+aparedyurmokṣayet//

[[label : Su.1.5.36]] dvitīyadivasaparimokṣaṇādvigrath-ito vraṇaścirādupasaṃrohati tīvrarujaśca bhavati //

[[label : Su.1.5.37]] ata ūrdhvaṃ doṣakālabalādīnave-kṣya kaṣāyālepanabandhāhārācārān vedadhyāt //

[[label : Su.1.5.38]] na cainaṃ tvaramāṇaḥ sāntardoṣaṃropayet sa hyalpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛ-tvā bhūyo+api vikaroti /

[[label : Su.1.5.39]] bhavanti cātra //[[label : Su.1.5.39ab]] tasmādantarbahiścaiva suśuddhaṃ

ropayedvraṇam /[[label : Su.1.5.39cd]] rūḍhe+apyajīrṇavyāyāmavyavāyādīn

vivarjayet /[[label : Su.1.5.39ef]] harṣaṃ krodhaṃ bhayaṃ cāpi yā-

vat sthairyopasaṃbhavāt //[[label : Su.1.5.40ab]] hemante śiśire caiva vasante cāpi

mokṣayet /[[label : Su.1.5.40cd]] tryahāddvyahāccharadgrīṣmava-

rṣāsvapi ca buddhimān //[[label : Su.1.5.41ab]] atipātiṣu rogeṣu necchedvidhimi-

maṃ bhiṣak /[[label : Su.1.5.41cd]] pradīptāgāravacchīghraṃ tatra

kuryāt pratikriyām //[[label : Su.1.5.42ab]] yāvedanā śastranipātajātā tīvrā śa-

rīraṃ pradunoti jantoḥ /[[label : Su.1.5.42cd]] ghṛtena sā śāntimupaiti siktā ko-

ṣṇena yaṣṭīmadhukānvitena //iti suśrutasaṃhitāyāṃ sūtrsthāne+agropaharaṇīyo nāma

pañcamo+adhyāyaḥ //

18 Revision : 63c8b84 Compiled : March 13, 2018

Page 27: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1.6 śaṣṭho+adhyāyaḥ /[[label : Su.1.6.1]] athāta ṛtucaryamadhyāyaṃ vyākhyāsy-āmaḥ //

[[label : Su.1.6.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.6.3]] kālo hi nāma bhagavān svayambhur-

anādimadhyanidhano+atra rasavyāpatsampattī jīvitamar-aṇe ca manuṣyāṇāmāyatte / sa sūkṣmāmapi kalāṃ na līy-ata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //

[[label : Su.1.6.4]] tasya saṃvatsarātmano bhagavānād-ityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣa-māsartvayanasaṃvatsarayugapravibhāgaṃ karoti //

[[label : Su.1.6.5]] tatra laghvakṣaroccāraṇamātro+akṣinimeṣaḥpañcadaśā+akṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃś-atikalo muhūrtaḥ kalādaśabhāgaśca triṃśanmuhūrtamah-orātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śu-klaḥ kṛṣṇaśca tau māsaḥ //

[[label : Su.1.6.6]] tatra māghādayo dvādaśa māsāḥ sa-ṃvatsaraḥ dvimāsikamṛtuṃ kṛtva ṣaḍṛtavo bhavanti teśiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣaṃ tapasta-psyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grī-ṣmaḥ nabhonabhasyau varśāḥ iṣorjau śarat sahaḥsahasyauhemanta iti //

[[label : Su.1.6.7]] ta ete śītoṣṇavarṣalakṣaṇāścandrād-ityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇa-muttaraṃ ca / tayordakṣiṇaṃ varṣāśaraddhemantāḥ teṣubhaganānāpyāyate somaḥ amlalavaṇamadhurāśca rasābalavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam-abhivardhate / uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bh-agavānāpyāyate+arkaḥ tiktakaṣāyakaṭukāśca rasā balava-nto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balamapahī-yate //

[[label : Su.1.6.8]] bhavati cātra /[[label : Su.1.6.8ab]] śītāṃśuḥ kledayatyurvīṃ vivasvān

śoṣayatyapi /[[label : Su.1.6.8cd]] tāvubhāvapi saṃśritya vāyuḥ pāl-

ayati prajāḥ //[[label : Su.1.6.9]] atha khalvayane dve yugapat saṃv-

atsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante saCompiled : March 13, 2018 Revision : 63c8b84 19

Page 28: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamā-naḥ kālacakramucyata ityeke //

[[label : Su.1.6.10]] iha tu varṣāśaraddhemantavasanta-grīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopop-aśamanimittaṃ te tu bhādrapadādyena dvimāsikena vy-ākhyātāḥ tadyathā bhādrapadāśvayujau varṣāḥ kārtikam-ārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrauvasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāv-ṛḍiti //

[[label : Su.1.6.11]] tatra varṣāsvoṣadhayastaruṇyo+alpavīryāāpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabh-asi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehā-nāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vi-dāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi prav-iralameghe viyatyupaśuṣyati paṅke+arkakiraṇapravilāyitaḥpaittikān vyādhīn janayati / tā evauṣadhayaḥ kālapari-ṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaścaprasannāḥ snigdhā atyarthaṃ gurvyaśca tā upayujyam-ānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhi-tadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravā-dupalepācca śleṣmasaṃcayamāpādayanti sa saṃcayo va-sante+arakraśmipravilāyita īṣatstabdhadehānāṃ dehināṃślaiṣmikān vyādhīn janayati / tā evauṣadhayo nidāghe ni-ḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaśca tā upay-ujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ rau-kṣyāllaghutvādvaiśadyācca vāyoḥ saṃcayamāpādyanti sasaṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmauklinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyā-dhīn janayati / evameṣa doṣāṇāṃ saṃcayaprakopahetu-ruktaḥ //

[[label : Su.1.6.12]][[label : Su.1.6.13]] tatra varśāhemantagrīṣmeṣu saṃcit-

ānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ ni-rharaṇaṃ kartavyam //

[[label : Su.1.6.14]] tatra paittikānāṃ vyādhīnāmupaś-amo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi sv-abhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ//

20 Revision : 63c8b84 Compiled : March 13, 2018

Page 29: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.6.15]] tatra pūrvāhṇe vasantasya liṅgaṃmadhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣ-ikāṃ śāradamardharātre pratyuṣasi haimantamupalakṣ-ayet evamahorātramapi varṣamiva śītoṣṇavarṣalakṣaṇaṃdoṣopacayaprakopopaśamairjānīyāt //

[[label : Su.1.6.16]] tatra avyāpanneṣvṛtuṣvavyāpannāoṣadhayo bhavantyāpaśca tā upayujyamānāḥ prāṇāyurb-alavīryaujaskaryo bhavanti //

[[label : Su.1.6.17]] teṣāṃ punarvyāpado+adṛṣṭakāritāḥṣītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty-apaśca //

[[label : Su.1.6.18]] tāsāmupayogādvividharogaprādu-rbhāvo marako vā bhavediti //

[[label : Su.1.6.19]] tatra avyāpannānāmoṣadhīnāma-pāṃ copayogaḥ //

[[label : Su.1.6.20]] kadācidavyāpanneṣvapyṛtuṣu kṛ-tyābhiśāparakṣaḥkrodhādharmairupadhvasyante janapa-dāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyateto deśastatra doṣaprakṛtyaviśeṣeṇa kāsaścāsavamathu-pratiśyāyaśirorugjvarairupatapyante grahanakṣatracarita-irvā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇa-garhitalakṣaṇanimittaprādurbhāvairvā //

[[label : Su.1.6.21]] tatra sthānaparityāgaśāntikarma-prāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponi-yamadayādānadīkṣābhyupagamadevatābrāhmaṇagurupa-rairbhavitavyaṃ evaṃ sādhu bhavati //

[[label : Su.1.6.22]] ata ūrdhvamavyāpannānāmṛtūnāṃlakṣaṇānyupadekṣyāmaḥ //

[[label : Su.1.6.23ab]] vāyurvātyuttaraḥ śīto rajodhūmā-kulā diśaḥ /

[[label : Su.1.6.23cd]] channastuṣāraiḥ saviyā himāna-ddhā jalāśayāḥ //

[[label : Su.1.6.24ab]] darpitā dhvāṅkṣakhaṅgāhvamah-iṣorabhrakuñjarāḥ /

[[label : Su.1.6.24cd]] rodhrapriyaṅgupunnāgāḥ puṣp-itā himasāhvaye //

[[label : Su.1.6.25ab]] śiśire śītamadhikaṃ vātavṛṣṭyāk-ulā diśaḥ /

Compiled : March 13, 2018 Revision : 63c8b84 21

Page 30: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.6.25cd]] śeṣaṃ hemantavat sarvaṃ vijñe-yaṃ lakṣaṇaṃ budhaiḥ //

[[label : Su.1.6.26ab]] siddhavidyādharavadhūcaraṇāl-aktakāṅkite /

[[label : Su.1.6.26cd]] malaye candanalatāpariṣvaṅgā-dhivāsite //

[[label : Su.1.6.27ab]] vāti kāmijanānandajanano+anaṅgadīpanaḥ/

[[label : Su.1.6.27cd]] dampatyormānabhiduro vasantedakṣiṇo+anilaḥ //

[[label : Su.1.6.28ab]] diśo vasante vimalāḥ kānanairup-aśobhitāḥ /

[[label : Su.1.6.28cd]] kiṃśukāmbhojabakulacūtāśokād-ipuṣpitaiḥ //

[[label : Su.1.6.29ab]] kokilāṣaṭpadagaṇairupagītā man-oharāḥ /

[[label : Su.1.6.29cd]] dakṣiṇānilasaṃvītāḥ sumukhāḥpallavojjvalāḥ //

[[label : Su.1.6.30ab]] grīṣme tīkṣṇāṃśurādityo mārutonairṛto+asukhaḥ /

[[label : Su.1.6.30cd]] bhūstaptā saritastanvyo diśaḥ pr-ajvalitā iva //

[[label : Su.1.6.31ab]] bhrāntacakrāhvayugalāḥ payaḥp-ānākulā mṛgāḥ /

[[label : Su.1.6.31cd]] dhvastavīruttṛṇalatā viparṇāṅkit-apādapāḥ //

[[label : Su.1.6.32ab]] prāvṛṣyambaramānaddhaṃ paśc-imānilakarṣitaiḥ /

[[label : Su.1.6.32cd]] ambudairvidyududdyotaprasrut-aistumulasvanaiḥ //

[[label : Su.1.6.33ab]] komalaśyāmaśaṣpāḍhyā śakrago-pojjvalā mahī /

[[label : Su.1.6.33cd]] kadambanīpakuṭajasarjaketaki-bhūṣitā //

[[label : Su.1.6.34ab]] tatra varṣasu nadyo+ambhaśchanno{O.-t}khātataṭadrumāḥ /

[[label : Su.1.6.34cd]] vāpyaḥ protphullakumudanīlotp-alavirājitāḥ //

22 Revision : 63c8b84 Compiled : March 13, 2018

Page 31: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.6.35ab]] bhūravyaktasthalaśvabhrā bahu-śasyopaśobhitā /

[[label : Su.1.6.35cd]] nātigarjatsravanmeghaniruddhā-rkagrahaṃ nabhaḥ //

[[label : Su.1.6.36ab]] babhruruṣṇaḥ śaradyarkaḥ śvetā-bhravimalaṃ nabhaḥ /

[[label : Su.1.6.36cd]] tathā sarāṃsyamburuhairbhāntihaṃsāṃsaghaṭṭitaiḥ //

[[label : Su.1.6.37ab]] paṅkaśuṣkadrumākīrṇā nimno-nnatasameṣu bhūḥ /

[[label : Su.1.6.37cd]] bāṇasaptāhvabandhūkakāśāsana-virājitā //

[[label : Su.1.6.38ab]] svaguṇairatiyukteṣu viparīteṣu vāpunaḥ /

[[label : Su.1.6.38cd]] viṣameṣvapi vā doṣāḥ kupyantyṛ-tuṣu dehinām //

[[label : Su.1.6.39ab]] haredvasante śleṣmāṇaṃ pittaṃśaradi nirharet /

[[label : Su.1.6.39cd]] varṣāsu śamayedvāyuṃ prāgvik-ārasamucchrayāt //

iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāmaṣasṭho+adhyāyaḥ //

1.7 saptamo+adhyāyaḥ /[[label : Su.1.7.1]] athāto yantravidhimadhyāyaṃ vyākhyā-syāmaḥ //

[[label : Su.1.7.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.7.3]] yantraśatamekottaraṃ atrahastam-

eva pradhānatamaṃ yantrāṇāmavagaccha ( ?.kiṃ kāra-ṇaṃ yasmāddhastādṛte yantrāṇāmapravṛttireva ) tadadh-īnatvādyantrakarmaṇām //

[[label : Su.1.7.4]] tatra manaḥśarīrābādhakarāṇi śalyāniteṣāmāharaṇopāyo yantrāṇi //

[[label : Su.1.7.5]] tāni ṣaṭprakārāṇi tadyathā svastikay-antrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalā-kāyantrāṇi upayantrāṇi ceti //

Compiled : March 13, 2018 Revision : 63c8b84 23

Page 32: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.7.6]] tatra caturviṃśatiḥ svastikayantrāṇidve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥaṣṭāviṃśatiḥ śalākāḥ panñcaviṃśatirupayantrāṇi //

[[label : Su.1.7.7]] tāni prāyaśo lauhāni bhavanti tatpra-tirūpakāṇi vā tadalābhe //

[[label : Su.1.7.8]] tatra nānāprakārāṇāṃ vyālānāṃ mṛ-gapakṣiṇāṃ mukhairmukhāni yantrāṇāṃ prāyaśaḥ sadṛś-āni tasmāttatsārūpyādāgamādupadeśādanyayantradarśa-nādyuktitaśca kārayet //

[[label : Su.1.7.9ab]] samāhitāni yantrāṇi kharaślakṣṇa-mukhāni ca /

[[label : Su.1.7.9cd]] sudṛḍhāni surūpāṇi sugrahāṇi cakārayet //

[[label : Su.1.7.10]] tatra svastikayantrāṇi aṣṭādaśāṅgu-lapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāra-śṛgālamṛgairivārukakākakaṅkakuraracāsabhāsaśaśaghātyu-lūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañja-nanandi(ā.ndī)mukhamukhāni masūrākṛtibhiḥ kīlairava-baddhāni mūle+aṅkuśavadāvṛttavāraṅgāṇi asthividaṣṭaś-alyoddharaṇārthamupadiśyante //

[[label : Su.1.7.11]] sanigraho+anigrahaśca saṃdaṃśauṣoḍaśāṅgulau bhvataḥ tau svaṅnāṃsasirāsnāyugataśa-lyoddharaṇārthamupadiśyete //

[[label : Su.1.7.12]] tālayantre dvādaśāṅgule matsya-tālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇā-rtham //

[[label : Su.1.7.13]] nāḍīyantrāṇi apyanekaprakārāṇi an-ekaprayojanāni ekatomukhānyubhayatomukhāni ca tānisrotogataśalyoddharaṇārthaṃ rogadarśanārthaṃ ācūṣaṇ-ārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāh-āni yathāyogadīrghāṇi ca / tatra bhagandarārśovraṇaba-styuttarabastimūtravṛddhidakodaradhūmaniruddhapraka-śasanniruddhagudayantrāṇyalābūśṛṅgayantrāṇi coprari-ṣṭādvakṣyāmaḥ //

[[label : Su.1.7.14]] śalākāyantrāṇyapi nānāprakārāṇinānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ ga-ṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣ-aṇavyūhanacālanāharaṇārthamupadiśyete masūradalam-

24 Revision : 63c8b84 Compiled : March 13, 2018

Page 33: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

ātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇā-rthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi da-rvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃtrīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣa-ḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃkolāsthidalamātramukhaṃ khallatīkṣṇoṣṭhaṃ añjanārtha-mekaṃ kalāyaparimaṇḍalamubhuyato mukulāgraṃ mū-tramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapra-māṇaparimaṇḍalamiti //

[[label : Su.1.7.15]] upayantrāṇyapi-rajjuveṇikāpaṭṭaca-rmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgu-lijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravā-haṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti //

[[label : Su.1.7.16ab]] etāni dehe sarvasmin dehasyāva-yave tathā /

[[label : Su.1.7.16cd]] saṃdhau koṣṭhe dhamanyāṃ cayathāyogaṃ prayojayet //

[[label : Su.1.7.17]] yantrakarmāṇi tu nirghātanapūra-ṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍa-namārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinama-nabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣāla-napradhamanapramārjanāni caturviṃśatiḥ //

[[label : Su.1.7.18ab]] svabuddhyā cāpi vibhajedyantra-karmāṇi buddhimān /

[[label : Su.1.7.18cd]] asaṃkhyeyavikalpatvācchalyānā-miti niścayaḥ //

[[label : Su.1.7.19]] tatra atisthūlaṃ asāraṃ atidīrghaṃatihrasvaṃ agrāhi viṣamagrāhi vakraṃ śithilaṃ atyunna-taṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa ya-ntradoṣāḥ //

[[label : Su.1.7.20ab]] etairdoṣairvinirmuktaṃ yantram-aṣṭādaśāṅgulam /

[[label : Su.1.7.20cd]] praśastaṃ bhiṣajā jñeyaṃ taddhikarmasu yojayet //

[[label : Su.1.7.21ab]] dṛśyaṃ siṃhamukhādyaistu gū-ḍhaṃ kaṅkamukhādibhiḥ /

[[label : Su.1.7.21cd]] nirharettu śanaiḥ śalyaṃ śa(ā.śā)strayuktivyapekṣayā//

Compiled : March 13, 2018 Revision : 63c8b84 25

Page 34: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.7.22ab]] ni(ā.vi)vartate sādhvavagāhate caśalyaṃ nigṛhyoddharate ca yasmāt //

[[label : Su.1.7.22cd]] yantreṣvataḥ kaṅkamukhaṃ pra-dhānaṃ sthāneṣu sarveṣvadhi(ā.vi)kāri caiva //

iti suśrutasaṃhitāyāṃ sūtrasthāne yantravidhirnāmasaptamo+adhyāyaḥ //

1.8 aṣṭamo+adhyāyaḥ /[[label : Su.1.8.1]] athātaḥ śastrāvacāraṇīyamadhyāyaṃ vy-ākhyāsyāmaḥ //

[[label : Su.1.8.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.8.3]] viṃśatiḥ śāstrāṇi tadyathā maṇḍalā-

grakarapatravṛddhipatranakhaśastramudrikotpalapatrakā-rdhadhārasūcīkuśapatrāṭīmukhaśarārimaukhāntarmukha-trikūrcakakuṭhārikāvrīhimukhārāvetasapatrakabaḍiśadanta-śaṅkveṣaṇya iti //

[[label : Su.1.8.4]] tatra maṇḍalāgrakarapatre syātāṃchedane lekhane ca vṛddhipatranakhaśastramudrikotpala-patrakārdhadhārāṇi chedane bhedane ca sūcīkuśapatrāṭī-mukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe ku-ṭhārikāvrīhimukhārāvetasapatrakāṇi vyadhane sūcī ca ba-ḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulobhye ca sū-cyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vy-ākkhyātaḥ //

[[label : Su.1.8.5]] teṣamatha yathāyogaṃ grahaṇas-amāsopāyaḥ karmasuvakṣyate tatra vṛddhipatraṃ vṛ-ntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sa-rvāṇi vṛddhipatraṃ maṇḍalāgraṃ ca kiṃciduttānenapāṇinā lekhane bahuśo+avacāryaṃ vṛntāgre visrāvaṇ-āni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rā-jñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapr-acchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃkuṭhārikāṃ vāmahastanyastāmitarahastamadhyamāṅgu-lyā+aṅguṣṭhaviṣṭabdhayā+abhihanyāt ārākarapatraiṣaṇyomūle śeṣāṇi tu yathāyogaṃ kṛhṇīyāt //

[[label : Su.1.8.6]] teṣāṃ nāmabhirevākṛtayaḥ prāyeṇavyākhyātāḥ //

26 Revision : 63c8b84 Compiled : March 13, 2018

Page 35: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.8.7]] tatra nakhaśastraiṣaṇyāvaṣṭāṅgulesūcyo vakṣyante ( ? pradeśinyagraparvapradeśapramāṇāmudrikā daśāṅgulā śarārimukhī sā ca kartarīti kathyate /)śeṣāṇi tu ṣaḍaṅgulāni //

[[label : Su.1.8.8]] tāni sugrahāṇi sulohāni sudhārāṇi su-rūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat//

[[label : Su.1.8.9]] tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kh-aradhāraṃ atisthūlaṃ atitucchaṃ atidīrghaṃ atihrasvaṃityaṣṭau śastradoṣāḥ / ato viparītaguṇamādadīta anyatrakarapatrāt taddhi kharadhāramasthicchedanārtham//

[[label : Su.1.8.10]] tatra dhārā bhedanānāṃ māsūrī le-khanānāmardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ cakaiśikī chedanānāmardhakaiśikīti //

[[label : Su.1.8.11]] baḍiśaṃ dantaśaṅkuścānatāgre / tī-kṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī ( ? gaṇḍūpa-dākāramukhī ca ) //

[[label : Su.1.8.12]] teṣāṃ pāyanā trividhā kśārodakata-ileṣu / tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udak-apāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃsirāvyadhanasnāyucchedaneṣu //

[[label : Su.1.8.13]] teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣ-avarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakamiti //

[[label : Su.1.8.14]] bhavati cātra /[[label : Su.1.8.14ab]] yadā suniśitaṃ śastraṃ romacch-

edi susaṃsthitam /[[label : Su.1.8.14cd]] sugṛhītaṃ pramāṇena tadā karm-

asu yojayet //[[label : Su.1.8.15]] anuśastrāṇi tu tvaksārasphaṭikakā-

cakuruvindajalaukognikṣāranakhagojīśephālikāśākapatra-karīrabālāṅgulaya iti //

[[label : Su.1.8.16ab]] śiṣūnāṃ śastrabhīrūṇāṃ śastrā-bhāve ca yojayet /

[[label : Su.1.8.16cd]] tvaksārādicaturvargaṃ chedye cabuddhimān //

[[label : Su.1.8.17ab]] āhāryacchedyabhedyeṣu nakhaṃśakyeṣu yojayet /

Compiled : March 13, 2018 Revision : 63c8b84 27

Page 36: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.8.17cd]] vidhiḥ pravakṣyate paścāt kṣāra-vahnijalaukasām //

[[label : Su.1.8.18ab]] ye syurmukhagatā rogā netrava-rtmagatāśca ye /

[[label : Su.1.8.18cd]] gojīśephālikāśākapatrairvisrāvay-ettu tān //

[[label : Su.1.8.19ab]] eṣyeṣveṣaṇyalābhe tu bālāṅguly-aṅkurā hitāḥ /

[[label : Su.1.8.19cd]] śastrāṇyetāni matimān śuddhaśa-ikyāyasāni tu /

[[label : Su.1.8.19ef]] kārayet karaṇaprāptaṃ karmāraṃkarmakovidam //

[[label : Su.1.8.20ab]] prayogajñasya vaidyasya siddhi-rbhavati nityaśaḥ /

[[label : Su.1.8.20cd]] tasmāt paricayaṃ kuryācchastrā-ṇāṃ grahaṇe sadā //

iti suśrutasaṃhitāyāṃ sūtrasthāne śastrāvacāraṇīyonāmāṣṭamo+adhyāyaḥ //

1.9 navamo+adhyāyaḥ /[[label : Su.1.9.1]] athāto yogyāsūtrīyamadhyāyaṃ vyākhy-āsyāmaḥ //

[[label : Su.1.9.2]] yathovāca bhagavān dhanvantariḥ //[[label : Su.1.9.3]] adhigatasarvaśāstrārthamapi śiṣyaṃ

yogyāṃ kārayet / snehādiṣu chedyādīṣu ca karmapatham-upadiśet / subahuśruto+apyakṛtayogyaḥ karmasvayogyobhavati //

[[label : Su.1.9.4]] tatra puṣpaphalālābūkālindakatrap-usai(ā.so)rvārukarkārukaprabhṛtiṣu chedyaviśeṣān darś-ayet utkartanaparikartanāni copadiśet dṛtibastipraseva-kaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇicarmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu cavedhyasya ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmu-kheṣveṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvā-hāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvya-sya sūkṣmaghanavastrāntayormṛducarmāntayośca sīvya-

28 Revision : 63c8b84 Compiled : March 13, 2018

Page 37: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sya pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanay-ogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasa-ndhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣvagnikṣāray-ogyāṃ udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu canetrapraṇidhānabastivraṇabastipīḍanayogyāmiti //

[[label : Su.1.9.5]] bhavataścātra /[[label : Su.1.9.5ab]] evamādiṣu medhāvī yogyārheṣu

yathāvidhi /[[label : Su.1.9.5cd]] dravyeṣu yogyāṃ kurvāṇo na pra-

muhyati karmasu //[[label : Su.1.9.6ab]] tasmāt kauśalamanvicchan śastra-

kṣārāgnikarmasu /[[label : Su.1.9.6cd]] yasya yatreha sādharmyaṃ tatra

yogyāṃ samācaret //iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo nāma

navamo+adhyāyaḥ //

1.10 daśamo+adhyāyaḥ /[[label : Su.1.10.1]] athāto viśikhānupraveśanīyamadhyā-yaṃ vyākhyāsyāmaḥ //

[[label : Su.1.10.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.10.3]] adhigatatantreṇopāsitatantrārthenadṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñāt-ena nīcanakharomṇā ṣucinā śuklavastraparihitena chatr-avatā daṇḍahastena sopānatkenānuddhataveśena suman-asā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūt-ānāṃ susahāyavatā vaidyena niśikhā+anupraveṣṭavyā //

[[label : Su.1.10.4]] tato dūtanimittaśakunamaṅgalā-nulomyenāturagṛhamabhigamya upaviśya āturamabhipa-śyet spṛśet pṛcchecca tribhiretairvijñānopāyai rogāḥ prāy-aśo veditavyā ityeke tattu na samyak ṣaḍvidho hi rogāṇāṃvijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnenaceti //

[[label : Su.1.10.5]] tatra śrotrendriyavijñeyā viśeṣā ro-geṣu vraṇāsrāvanijñānīyādiṣu vakṣyante tatra saphenaṃ

Compiled : March 13, 2018 Revision : 63c8b84 29

Page 38: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

raktamīrayannanilaḥ saśabdo nirgacchati ityevamādayaḥsparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhi-natvādayaḥ sparśaviśeṣā jvaraśophādeṣu cakṣurindriyavi-jñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārāda-yaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghr-āṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ cagandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃsātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ bala-mantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kāl-aprakarṣādīṃśca viśeṣān / ātmasadṛśeṣu vijñānābhyupā-yeṣu tatsthānīyairjānīyāt //

[[label : Su.1.10.6]] bhavati cātra /[[label : Su.1.10.6ab]] mithyādṛṣṭā vikārā hi durākhyāt-

āstathaiva ca /[[label : Su.1.10.6cd]] tathā duṣparimṛṣṭāśca mohayey-

uścikitsakam //[[label : Su.1.10.7]] yāpayet asādhyānnopakramet pari-

saṃvatsarotthitāṃśca vikārān prāyaśo varjayet //[[label : Su.1.10.8]] tatra sādhyā api vyādhayaḥ prāyeṇ-

aiṣāṃ duścikitsyatamā bhavanti / tadyathā śrotriyanṛpati-strībālavṛddhabhīrurājasevakakitavadrubalavaidyavidagdha-vyādhigopakadaridrakṛpaṇakrodhanānāmanātmavatāma-nāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārtha-kāmayaśāṃsi prāpnoti //

[[label : Su.1.10.9]] bhavati cātra /[[label : Su.1.10.9ab]] strībhiḥ sahāsyāṃ saṃvāsaṃ pa-

rihāsaṃ ca varjayet /[[label : Su.1.10.9cd]] dattaṃ ca tābhyo nādeyamannād-

anyadbhiṣagvaraiḥ //iti suśrutasaṃhitāyāṃ sūtrasthāne viśikhānupraveśanīyo

nāma daśamo+adhyāyaḥ //

1.11 ekādaśo+adhyāyaḥ /[[label : Su.1.11.1]] athātaḥ kṣārapākavidhimadhyāyaṃ vy-ākhyāsyāmaḥ //

[[label : Su.1.11.2]] yathovāca bhagavān dhanvantariḥ//

30 Revision : 63c8b84 Compiled : March 13, 2018

Page 39: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.11.3]] śastrānuśastrebhyaḥ kṣāraḥ pradh-ānatamaḥ chedyabhedyalekhyakaraṇāttridoṣaghnavādvi-śeṣakriyāvacāraṇācca //

[[label : Su.1.11.4]] tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ //[[label : Su.1.11.5]] nānauṣadhisamavāyāttridoṣaghnaḥ

śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacana-dāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhū-yiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pa(ā.pā)cano vilayanaḥ śo-dhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmaka-phakuṣṭhaviṣamedasāmupahantā puṃstvasya cātisevitaḥ//

[[label : Su.1.11.6]] sa dvividhaḥ pratisāraṇīyaḥ pānīya-śca //

[[label : Su.1.11.7]] tatra pratisāraṇīyaḥ kuṣṭhakiṭibha-dadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍī-carmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛ-miviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhij-ihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevā-nuśastrapraṇidhānamuktam //

[[label : Su.1.11.8]] pānīyastu garagulmodarāgnisaṅgā-jīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣā-rśaḥsūpayujyate //

[[label : Su.1.11.9]] ahitastu raktapitta(ā.tti)jvaritapitta-prakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparī-tebhyo+anyebhyaścaivaṃvidhebhyaḥ //

[[label : Su.1.11.10]] taṃ cetarakṣāravaddagdhvā pari-srāvayet tasya vistaro+anyatra //

[[label : Su.1.11.11]] athetarastrividho mṛdurmadhyast-īkṣṇaśca / taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣyapraśaste+ahani praśastadeśajātamanupahataṃ madhyam-avayasaṃ mahāntamasitamuṣkakamadhivāsyāparedyuḥpāṭayitvā svaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nici-tiṃ kṛtvā sudhāśarkarāśca prakṣipya nilanālairādīpayet /athopaśānte+agnau tadbhasma pṛthaggṛhṇīyādbhasmaś-arkarāśca / athānenaiva vidhānena kuṭajapalāśāśvakarṇa-pāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārga-pāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotā-śvamārakasaptacchadāgnimanthaguñjāścatasraśca kośāt-

Compiled : March 13, 2018 Revision : 63c8b84 31

Page 40: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

akīḥ samūlaphalapatraśākhā dahet / tataḥ kṣāradro-ṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtrairvā yathoktai-rekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanairda-rvyā+avaghaṭṭayan vipacet / sa yadā bhavatyaccho rakt-astīkṣṇaḥ picchilaśca tamādāya mahati vastre parisrāvyet-araṃ vibhajya punaragnāvidhiśrayet / tata eva cakṣārod-akāt kuḍavamadhyardhaṃ vā+apanayet / tataḥ kaṭaśarka-rābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ kṛtvā+āyasepātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidr-oṇe+aṣṭapalasaṃmitaṃ śaṅkhānābhyādīnāṃ pramāṇaṃprativāpya satatamaprmattaścainamavaghaṭṭayan vipacet/ sa yathā nātisāndro nātidravaśca bhavati tathā prayateta/ athainamāgatapākamavatāryānuguptamāyase kumbhesaṃvṛtamukhe nidadhyādeṣa madhyamaḥ //

[[label : Su.1.11.12]] eṣa evāpratīvāpaḥ pakvaḥ saṃvy-ūhimo sṛduḥ //

[[label : Su.1.11.13]] pratīvāpe yathālābhaṃ dantīdrava-ntīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikāka-nakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipra-māṇāḥ pratīvāpaḥ / sa eva sapratīvāpaḥ pakvaḥ pākyast-īkṣṇaḥ //

[[label : Su.1.11.14]] teṣāṃ yathāvyādhibalamupayogaḥ//

[[label : Su.1.11.15]] kṣīṇabale tu kṣārodakamāvapedb-alakaraṇārtham //

[[label : Su.1.11.16]] bhavataścātra /[[label : Su.1.11.16ab]] naivātitīkṣṇo na mṛduḥ śuklaḥ

ślakṣṇo+atha picchilaḥ /[[label : Su.1.11.16cd]] aviṣyandī śivaḥ śīghraḥ kṣāro hy-

aṣṭaguṇaḥ smṛtaḥ //[[label : Su.1.11.17ab]] atimārdavaśvaityauṣṇyataikṣṇy-

apaicchilyasarpitāḥ /[[label : Su.1.11.17cd]] sāndratā+apakvatā hīnadravyatā

doṣa ucyate //[[label : Su.1.11.18]] tatra kṣārasādhyavyādhivyādhita-

mupaveśya nivātātape deśe+asaṃbādhe+agropaharaṇīyoktenavidhānenopasaṃbhṛtasaṃbhāraṃ tato+asya tamavakā-śaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣā-raṃ pratisārayet dattvā vākśatamātramupekṣeta //32 Revision : 63c8b84 Compiled : March 13, 2018

Page 41: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.11.19ab]] tasminnipatite vyādhau kṛṣṇatādagdhalakṣaṇam /

[[label : Su.1.11.19cd]] tatrāmlavargaḥ śamanaḥ sarpi-rmadhukasaṃyutaḥ //

[[label : Su.1.11.20ab]] atha cet sthiramūlatvāt kṣārada-gdhaṃ ca śīryate /

[[label : Su.1.11.20cd]] idamālepanaṃ tatra samagram-avacārayet //

[[label : Su.1.11.21ab]] amlakāñjikabījāni tilān madhuk-ameva ca /

[[label : Su.1.11.21cd]] prapeṣya samabhāgāni tenaina-manulepayet //

[[label : Su.1.11.22ab]] tilakalkaḥ samadhuko ghṛtāktovraṇaropaṇaḥ /

[[label : Su.1.11.22cd]] rasenāmlena tīkṣṇena vīryoṣṇ-ena ca yojitaḥ //

[[label : Su.1.11.23ab]] āgneyenāgninā tulyaḥ kathaṃkṣāraḥ praśāmyati /

[[label : Su.1.11.23cd]] evaṃ cenmanyase vatsa procya-mānaṃ nibodha me //

[[label : Su.1.11.24ab]] kaṭukastatra bhūyiṣṭho lavaṇo+anurasastathā/

[[label : Su.1.11.24cd]] amlena saha saṃyuktaḥ satīkṣṇ-alavaṇo rasaḥ //

[[label : Su.1.11.25ab]] mādhuyaṃ bhajate+atyarthaṃtīkṣṇabhāvaṃ vimuñcati /

[[label : Su.1.11.25cd]] mādhuryācchamamāpnoti vahn-iradbhirivāplutaḥ //

[[label : Su.1.11.26]] tatra samyagdagdhe vikāropaśamolāghavamanāsrāvaśca // hīnadagdhe todakaṇḍujāḍyānivyādhivṛddhiśca // atidagdhe dāhapākarāgasrāvāṅgam-ardaklamapipāsāmūrcchāḥ syurmaraṇaṃ vā //

[[label : Su.1.11.27]] kṣāradagdhavraṇaṃ tu yathādo-ṣaṃ yathādoṣaṃ yathāvyādhi copakramet //

[[label : Su.1.11.28]] atha naite kṣārakṛtyāḥ tadya-thā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapitti-garbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛ-ṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 33

Page 42: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.11.29]] tathā marmasirāsnāyusandhitaru-ṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsva-lpamāṃseṣu ca pradeśeṣvakṣṇośca na dadyādanyatra va-rtmarogāt //

[[label : Su.1.11.30]] tatra kṣārasādhyeṣvapi vyādhiṣuśūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍ-opadrutaṃ ca kṣāro na sādhayati //

[[label : Su.1.11.31]] bhavati cātra /[[label : Su.1.11.31ab]] viṣāgniśastrāśanimṛtyukalpaḥ

kṣāro bhavatyalpamatiprayuktaḥ /[[label : Su.1.11.31cd]] sa dhīmatā samyaganuprayukto

rogānnihanyādacireṇa ghorān //iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne

kṣārapākavidhirnāmaikādaśo+adhyāyaḥ //

1.12 dvādaśo+adhyāyaḥ /[[label : Su.1.12.1]] athāto+agnikarmavidhimadhyāyam vy-ākhyāsyāmaḥ //

[[label : Su.1.12.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.12.3]] kṣārādagnirgarīyān kriyāsu vyākhy-ātaḥ taddagdhānām rogāṇāmapunarbhāvādbheṣajaśastra-kṣārairasādhyānām satsādhyatvācca //

[[label : Su.1.12.4]] athemāni dahanopakaraṇāni tady-athā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetara-lauhāḥ kṣaudraguḍasnehāśca / tatra pippalyajāśakṛdgod-antaśaraśalākāstvaggatānām jāmbavauṣṭhetaralauhā mā-msagatānām kṣaudraguḍasnehāḥ sirāsnāyusandhyasthig-atānām //

[[label : Su.1.12.5]] tatrāgnikarma sarvartuṣu kuryāda-nyatra śaradgrīṣmābhyām tatrāpyātyayike+agnikarmasādhyevyādhau tatpratyanīkam vidhim kṛtvā //

[[label : Su.1.12.6]] sarvavyādhiṣvṛtuṣu ca picchilama-nnam bhuktavataḥ ( ? karma kurvīta) aśmarībhagandarā-rśomukharogeṣvabhuktavataḥ //

34 Revision : 63c8b84 Compiled : March 13, 2018

Page 43: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.12.7]] tatra dvividhamagnikarmāhureketvagdagdham māmsadagdham ca iha tu sirāsnāyusandhy-asthiṣvapi va pratiṣiddho+agniḥ //

[[label : Su.1.12.8]] tatra śabdaprādurbhāvo durgandh-atā tvaksamkocaśca tvagdagdhe kapotavarṇatā+alpaśvayathuvedanāśuṣkasamkucitavraṇatā ca māmsadagdhe kṛṣṇonnatavr-aṇatā srāvasannirodhaśca sirāsnāyudagdhe rūkṣāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe //

[[label : Su.1.12.9]] tatra śirorogādhimanthayorbhrūlal-āṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapra-ticchannām dṛṣṭim kṛvā vartmaromakūpān ( ? dahet ) //

[[label : Su.1.12.10]] tvaṅnāmsasirāsnāyusandhyasthi-sthite+atyugraruji vāyāvucchritakaṭhinasupramāmse vr-aṇe granthyarśo+arbudabhagandarāpacīślīpadacarmakī-latilakālakāntravṛddhisandhisirācchedanādiṣu nāḍīśoṇit-ātipravṛttiṣu cāgnikarma kuryāt //

[[label : Su.1.12.11]] tatra valaya-bindu-vilekhā-pratisāraṇānītidahanaviśeṣāḥ //

[[label : Su.1.12.12]] bhavati cātra /[[label : Su.1.12.12ab]] rogasya samsthānamavekṣya sa-

myaṅgarasya marmāṇi balābalam ca /[[label : Su.1.12.12cd]] vyādhim tathartum ca samīkṣya

samyak tato vyavasyedbhiṣagagnikarma //[[label : Su.1.12.13]] tatra samyagdagdhe madhusarpi-

rbhyāmabhyaṅgaḥ //[[label : Su.1.12.14]] athemānagninā pariharet pittapr-

akṛtimantaḥśoṇitam bhinnakoṣṭhamanuddhṛtaśalyam du-rbalam bālam vṛddham bhīrumanekavraṇapīḍitamasve-dyāmśceti //

[[label : Su.1.12.15]] ata ūrdhvamitarathādagdhalakṣa-ṇam vakṣyāmaḥ / tatra snigdham rūkṣam va+āśritya dr-avyamagnirdahati agnisamtapto hi snehaḥ sūkṣmasirān-usāritvāttvagādīnanupraviśyāśu dahati tasmāt snehada-gdhe+adhikā rujo bhavanti //

[[label : Su.1.12.16]] tatra pluṣṭam durdagdham samy-agdagdhamatidagdham ceti caturvidhamagnidagdham /tatra yadvivarṇam pluṣyate+atimātram tat pluṣṭam ya-trottiṣṭhanti sphoṭāstīvrāścoṣadāharāgapākavedanāścirā-

Compiled : March 13, 2018 Revision : 63c8b84 35

Page 44: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

ccopaśāmyanti taddrudagdham samyagdgdhamanavag-āḍham tālaphalavarṇam susamsthitam pūrvalakṣaṇayu-ktam ca atidagdhe māmsāvalambanam gātraviśleṣaḥ sir-āsnāyusandhyasthivyāpādanamatimātram jvaradāhapip-āsāmūrcchāścopadravā bhavanti vraṇaścāsya cireṇa rohatirūḍhaśca vivarṇo bhavati / tadetaccaturvidhamagnida-gdhalakṣaṇamātmakarmaprasādhakam(ā.nam)bhavati //

[[label : Su.1.12.17]] bhavati cātra /[[label : Su.1.12.17ab]] agninā kopitam raktam bhṛśam

jantoḥ prakupyati /[[label : Su.1.12.17cd]] tatastenaiva vegena pittamasyā-

bhyudīryate //[[label : Su.1.12.18ab]] tulyavīrye ubhe hyete rasato dr-

avyatastathā /[[label : Su.1.12.18cd]] tenāsya vedanāstīvrāḥ prakṛtyā

ca vidahyate /[[label : Su.1.12.19ab]] sphoṭāḥ śīghram prajāyante jva-

rastṛṣṇā ca vardhate //[[label : Su.1.12.19cd]] dagdhasyopaśamārthāya cikitsā

sampravakṣyate //[[label : Su.1.12.20ab]] pluṣṭasyāgnipratapanam kārya-

muṣṇam tathauṣadham /[[label : Su.1.12.20cd]] śarīre svinnabhūyiṣṭhe svinnam

bhavati śoṇitam //[[label : Su.1.12.21ab]] prakṛtyā hyudakam śītam skand-

ayatyatiśoṇitam /[[label : Su.1.12.21cd]] tasmāt sukhayati hyuṣṇam natu

śītam kathamcana //[[label : Su.1.12.22ab]] śītāmuṣṇām ca durdagdhe kri-

yām kuryādbhiṣak punaḥ /[[label : Su.1.12.22cd]] ghṛtālepanasekāmstu śītānevā-

sya kārayet //[[label : Su.1.12.23ab]] samyagdagdhe tugākṣīrīplakṣa-

candanagairikaiḥ /[[label : Su.1.12.23cd]] sāmṛtaiḥ sarpiṣā snigdhairāle-

pam kārayedbhiṣak //[[label : Su.1.12.24ab]] grāmyānūpaudakaiścainam piṣṭ-

airmāmsaiḥ pralepayet /

36 Revision : 63c8b84 Compiled : March 13, 2018

Page 45: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.12.24cd]] pittavidradhivaccainam santato-ṣmāṇamācaret //

[[label : Su.1.12.25ab]] atidagdhe viśīrṇāni māmsānyu-ddhṛtya śītalām /

[[label : Su.1.12.25cd]] kriyām kuryādbhiṣak paścācch-ālitaṇḍulakaṇḍanaiḥ //

[[label : Su.1.12.26ab]] tindukītvakkapālairvā ghṛtami-śraiḥ pralepayet /

[[label : Su.1.12.26cd]] vraṇam guḍūcīpatrairvā chāda-yedathavaudakaiḥ //

[[label : Su.1.12.27ab]] kriyām ca nikhilām kuryādbhi-ṣak pittavisarpavat /

[[label : Su.1.12.27cd]] madhūcchiṣṭam samadhukamrodhram sarjarasam tathā //

[[label : Su.1.12.28ab]] mañjiṣṭhām cadanam mūrvāmpiṣṭvā sarpirvipācayet /

[[label : Su.1.12.28cd]] sarveṣāmagnidagdhānāmetadr-opaṇamuttamam //

[[label : Su.1.12.29ab]] snehadagdhe kriyām rūkṣām vi-śeṣeṇāvacārayet /

[[label : Su.1.12.29cd]] ata ūrdhvam pravakṣyāmi dhū-mopahatalakṣaṇam //

[[label : Su.1.12.30ab]] śvasiti kṣauti cātyarthamatyādh-amati kāsate /

[[label : Su.1.12.30cd]] cakṣuṣoḥ paridāhaśca rāgaścaiv-opajāyate //

[[label : Su.1.12.31ab]] sadhūmakam niśvasiti ghreyam-anyanna vetti ca /

[[label : Su.1.12.31cd]] tathaiva ca rasān sarvān śrutiśc-āsyopahanyate //

[[label : Su.1.12.32ab]] tṛṣṇādāhajvarayutaḥ sīdatyathaca mūrcchati /

[[label : Su.1.12.32cd]] dhūmopahata ityevam śṛṇu ta-sya cikitsitam //

[[label : Su.1.12.33ab]] sarpirikṣurasam drākṣām payovā śarkarāmbu vā /

[[label : Su.1.12.33cd]] madhurāmlau rasau vā+api va-manāya pradāpayet //

Compiled : March 13, 2018 Revision : 63c8b84 37

Page 46: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.12.34ab]] vamataḥ koṣṭhaśuddhiḥ syāddh-ūmagandhaśca naśyati /

[[label : Su.1.12.34cd]] vidhinā+anena śāmyanti sadan-akṣavathujvarāḥ //

[[label : Su.1.12.35ab]] dāhamūrcchātṛḍādhmānaśvāsa-kāsāśca dāruṇāḥ /

[[label : Su.1.12.35cd]] madhurairlavaṇāmlaiśca kaṭuk-aiḥ kavalagrahaiḥ //

[[label : Su.1.12.36ab]] samyaggṛhṇātīndriyārthān man-aścāsya prasīdati /

[[label : Su.1.12.36cd]] śirovirecanam cāsmai dadyādy-ogena śāstravit //

[[label : Su.1.12.37ab]] dṛṣṭirviśudhyate cāsya śirogrī-vam ca dehinaḥ /

[[label : Su.1.12.37cd]] avidāhi laghu snigdhamāhāramcāsya kalpayet //

[[label : Su.1.12.38ab]] uṣṇavātātapairdagdhe śītaḥ kā-ryo vidhiḥ sadā /

[[label : Su.1.12.38cd]] śītavarṣānilairdagdhe snigdha-muṣṇam ca śasyate //

[[label : Su.1.12.39ab]] tathā+atitejasā dagdhe siddhirn-āsti kathamcan /

[[label : Su.1.12.39cd]] indravajrāgnidaghe+api jīvatipratikārayet //

iti śrīsuśrutasamhitāyāmsūtrasthāne+agnikarmavidhairnāma dvādaśo+adhyāyaḥ

//

1.13 trayodaśo+adhyāyaḥ /[[label : Su.1.13.1]] athāto jalaukāvacāraṇīyamadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.13.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.13.3]] nṛpāḍhyabālasthavirabhīrudurbala-nārīsukumārāṇāmanugrahārthaṃ paramasukumāro+ayaṃśoṇitāvasecanopāyo+abhihito jalaukasaḥ //

38 Revision : 63c8b84 Compiled : March 13, 2018

Page 47: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.13.4]] tatra vātapittakaphaduṣṭaśoṇitaṃyathāsaṃkhyaṃ śṛṅgajalaukolābubhiravasecayet ( ? sni-gdhaśītarūkṣatvāt ) sarvāṇi sarvairvā //

[[label : Su.1.13.5]] bhavanti cātra /[[label : Su.1.13.5ab]] uṣṇaṃ samadhurasnigdhaṃ ga-

vāṃ śṛṅgaṃ prakīrtitam /[[label : Su.1.13.5cd]] tasmādvātopasṛṣṭe tu hitaṃ tada-

vasecane //[[label : Su.1.13.6ab]] śītādhivāsā madhurā jalaukā vār-

isaṃbhavā /[[label : Su.1.13.6cd]] tasmāt pittopasṛṣṭe tu hitā sā tva-

vasecane //[[label : Su.1.13.7ab]] alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca

parikīrtitam /[[label : Su.1.13.7cd]] tasmāccleṣmopasṛṣṭe tu hitaṃ ta-

davasecane //[[label : Su.1.13.8]] tatra pracchite tanubastipaṭalāvan-

addhena śrṅgeṇa śoṇitamavasecayedācūṣaṇāt sāntardīp-ayā+alābvā //

[[label : Su.1.13.9]] jalamāsāmāyuriti jalāyukāḥ jalamā-sāmoka iti jalaukasaḥ //

[[label : Su.1.13.10]] tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāva-tya eva nirviṣāḥ //

[[label : Su.1.13.11]] tatra saviṣāḥ kṛṣṇā karburā alaga-rdā indrāyudhā sāmudrikā gocandanā ceti / tāsu añjan-acūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chi-nnonnatakukṣiḥ karburā romaśā mahāpārśvākṛṣṇamukhīalagardā indrāyudhavadūrdhvarājibhiścitritā indrāyudhāīṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikāḥ govṛṣaṇ-avadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti/ tābhirdaṣṭe puruṣe daśe śvayathuratimātraṃ kaṇḍūrm-ūrcchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bha-vanti / tatra mahāgadaḥ pānālepananasyakarmādiṣūpay-ojyaḥ / indrāyudhādaṣṭamasādhyam / ityetāḥ saviṣāḥ sa-cikitsitā vyākhyātāḥ //

[[label : Su.1.13.12]] atha nirviṣāḥ kapilā piṅgalā śaṅk-umukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti / tatra ma-naḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṭṣhe snigdhamu-

Compiled : March 13, 2018 Revision : 63c8b84 39

Page 48: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

dgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dirghatīkṣṇam-ukhī śaṅkumukhī mūṣikākṛtivarṇā+aniṣṭagandhā ca mū-ṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhīsnigdhā padmapatravarṇā+aṣṭādaśāṅgulapramāṇā sāvar-ikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //

[[label : Su.1.13.13]] tāsāṃ yavanapāṇḍyasahyapautan-ādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyomahāśanā nirviṣāśca viśeṣeṇa bhvanti / tatra saviṣam-atsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambha-ḥsu ca sabiṣāḥ padmotpalanalinakumudasaugandhikaku-valayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu canirviṣāḥ //

[[label : Su.1.13.14]] bhavati cātra /[[label : Su.1.13.14ab]] kṣetreṣu vicarantyetāḥ salilāḍhy-

asugandhiṣu /[[label : Su.1.13.14cd]] na ca saṃkīrṇacāriṇyo na ca pa-

ṅkeśayāḥ sukhāḥ //[[label : Su.1.13.15]] tāsāṃ grahaṇamārdracarmaṇā any-

airvā prayogairgṛhṇīyāt //[[label : Su.1.13.16]] athaināṃ nave mahati ghaṭe sarast-

aḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām-upaharecchaivalaṃ vallūramaudakāṃśca kandāṃścūrṇī-kṛtya śayyārthaṃ tṛṇamaudakāni ca patrāṇi tryahāttryah-āccābhyo+anyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt sa-ptarātrācca ghaṭamanyaṃ saṃkrāmayet //

[[label : Su.1.13.17]] bhavati cātra /[[label : Su.1.13.17ab]] sthūlamadhyāḥ parikliṣṭāḥ pṛ-

thvyo mandaviceṣṭitāḥ /[[label : Su.1.13.17cd]] agrāhiṇyo+alpapāyinyaḥ saviṣā-

śca na pūjitāḥ //[[label : Su.1.13.18]] atha jalaukovasekasādhyavyādhi-

tamupaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃmṛdgomayacūrṇairyadyarujaḥ syāt / gṛhītāśca tāḥ sarṣap-arajanīkalkodakapradigdhagātrīḥ salilasarakamadhye mu-hūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet / śl-akṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapā-vṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā da-dyācchastrapadāni vā kurvīta yadyevamapi na gṛhṇīyātt-adā+anyāṃ grāhayet //40 Revision : 63c8b84 Compiled : March 13, 2018

Page 49: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.13.19]] yadā ca niviśate+aśvakhuravadānanaṃkṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdrav-astrāvacchannāṃ dhārayet secayecca //

[[label : Su.1.13.20]] daṃśe todakaṇḍuprādurbhāvairj-ānīyācchuddhamiyamādatta iti śuddhamādadānāmapan-ayet atha śoṇitagandhena na muñcenmukhamasyāḥ sai-ndhavacūrṇenāvakiret //

[[label : Su.1.13.21]] atha patiatāṃ taṇḍulakaṇḍanapra-digdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅgu-ṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅg-ulibhyāṃ śanaiḥ śanairanulomamanumārjayedāmukhātvāmayet tāvadyāvat samyagvāntaliṅgānīti / samyagvāntāsalilasarakanyastā bhoktukāmā satī caret / yā sīdatī na ce-ṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet / durvānt-āyā vyādhirasādhya indramado (ā.raktamado) nāma bha-vati / atha suvāntāṃ pūrvavat sannidadhyāt //

[[label : Su.1.13.22]] śoṇitasya ca yogāyogānavekṣyaśatadhautaghṛtābhyaṅgastatpicudhāraṇaṃ vā jalaukovr-aṇān madhunā+avaghaṭṭayet śitābhiradbhiśca pariṣecay-edbadhnīta vā kaṣāyamadhurasnigdhaśītaiśca pradehaiḥpradihyādit //

[[label : Su.1.13.23]] bhavati cātra /[[label : Su.1.13.23ab]] kṣetrāṇi grahaṇaṃ jātīḥ poṣa-

ṇaṃ sāvacāraṇam /[[label : Su.1.13.23cd]] jalaukasāṃ ca yo vetti tatsādhyān

sa jayedgadān //iti suśrutasaṃhitāyāṃ sūtrasthāne jalaukāvacāraṇīyo

nāma trayodaśo+adhyāyaḥ //

1.14 caturdaśo+adhyāyaḥ /[[label : Su.1.14.1]] athātaḥ śoṇitavarṇanīyamadhyāyamvyākhyāsyāmaḥ //

[[label : Su.1.14.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.14.3]] tatra pāñcabhautikasya caturvidha-sya ṣaḍrasasya dvividhavīryasyāṣṭavidhāvīryasya vā+anekaguṇasyopayuktasyāhārasya

Compiled : March 13, 2018 Revision : 63c8b84 41

Page 50: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥsa rasa ityucyate tasya ca hṛdayam sthānam sa hṛdayāccat-urvimśtimdhamanīranupraviśyordhvagā daśa daśa cādh-ogāminyaścatasraśca tiryaggāḥ kṛtsnam śarīramaharaha-starpayati vardhayati dhārayati yāpayati cādṛṣṭahetukenakarmaṇā / tasya śarīramanusarato+anumānādgatirupalakṣayitavyākṣayavṛddhivaikṛtaiḥ / tasmin sarvaśarīrāvayavadoṣadh-ātumalāśayānusāriṇi rase jijñāsā kimayam saumyastaijasaiti / atrocyate sa khalu dravānusārī snehanajīvanatarpaṇ-adhāraṇādibhirviśeṣaiḥ saumya ityavagamyate //

[[label : Su.1.14.4]] sa khalvāpyo raso yakṛtplīhānau pr-āpya rāgamupaiti //

[[label : Su.1.14.5]] bhavataścātra /[[label : Su.1.14.5ab]] rañjitāstejasā tvāpaḥ śarīrasthena

dehinām /[[label : Su.1.14.5cd]] avyāpannāḥ prasannena raktami-

tyabhidhīyate //[[label : Su.1.14.6ab]] rasādeva striyā raktam rajaḥsa-

mjñam pravartate /[[label : Su.1.14.6cd]] tadvarṣāddvyādaśādūrdhvam yāti

pañcāśataḥ kṣayam //[[label : Su.1.14.7]] ārtavam śoṇitam tvāgneyam agnīṣo-

mīyatvādgarbhasya //[[label : Su.1.14.8]] pāñcabhautikam tvapare jīvarakta-

māhurācāryāḥ //[[label : Su.1.14.9ab]] vesratā dravatā rāgaḥ spandanam

laghutā tathā /[[label : Su.1.14.9cd]] bhūmyādīnām guṇā hyete dṛśya-

nte cātra śoṇite //[[label : Su.1.14.10ab]] rasādraktam tato māmsam mā-

msānmedaḥ prajāyate /[[label : Su.1.14.10cd]] medaso+asthi tato majjā majjñaḥ

śukram tu jāyate //[[label : Su.1.14.11]] tatraiṣām ( ? sarva ) dhātūnāmann-

apānarasaḥ prīṇayitā //[[label : Su.1.14.12ab]] rasajam puruṣam vidyādrasam

rakṣetprayatnaḥ /

42 Revision : 63c8b84 Compiled : March 13, 2018

Page 51: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.14.12cd]] annātpānācca matimānācārāccā-pyatandritaḥ //

[[label : Su.1.14.13]] tatra rasa gatau dhātuḥ aharaharg-acchatītyato rasaḥ //

[[label : Su.1.14.14]] sa khalu trīṇi trīṇi kalāsahasrāṇi pa-ñcadaśa ca kalā ekaikasmin dhātāvavatiṣṭhate evam mās-ena rasaḥ śukrībhavati strīṇām cārtavam //

[[label : Su.1.14.15]] bhavati cātra /[[label : Su.1.14.15ab]] aṣṭādaśasahasrāṇi saṅkhyā hya-

smin samuccaye /[[label : Su.1.14.15cd]] kalānām navatiḥ proktā svata-

ntraparatantrayoḥ //[[label : Su.1.14.16]] sa śabdārcirjalasantānavadaṇunā

viśeṣeṇānudhāvatyevam śarīram kevalam //[[label : Su.1.14.17]] vājīkaraṇyastvoṣadhayaḥ svabal-

aguṇotkarṣādvirecanavadupayuktāḥ śukram virecayanti//

[[label : Su.1.14.18]] yathāhi puṣpamukulastho gandhona śakyamihāstīti vaktumatho naivā(ā.naiva cā)stīti ath-avā+a( ? ca)sti satām bhāvānāmabhivyaktiriti kṛ(ā.jñā)tvākevalam saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapa-trakeśare kālāntareṇābhivyaktim gacchati evam bālānām-api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarā-jyādayaśca viśeṣā nārīṇām / ( ? rajasi copacīyamāne śanaiḥśanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati //

[[label : Su.1.14.19]] sa evānnaraso vṛddhānām ( ?jarā)paripakvaśarīratvādaprīṇano bhavati //

[[label : Su.1.14.20]] ta ete śrīradhāraṇāddhātava ityucy-ante //

[[label : Su.1.14.21]] teṣām kṣayavṛddhī śoṇitanimittetasmāttadadhikṛtya vakṣyāmaḥ / tatra phanilamaruṇamkṛṣṇam parūṣam tanu śīghragamaskandi ca vātena duṣṭamnīlam pītam haritam śyāvam visramaniṣṭam pipīlikāmakṣ-ikāṇāmaskandi ca pittaduṣṭam gairikodakapratīkāśam sn-igdham śītalam bahalam picchilam cirasrāvi māmsapeśī-prabham ca śleṣmaduṣṭam sarvalakṣaṇasamyuktam kāñj-ikābham viśeṣato durgandhi ca sannipātaduṣṭam ( ? pitta-vadraktenātikṛṣṇam ca) dvidoṣaliṅgam samsṛṣṭam / ( ? jī-vaśoṇitamanyatra vakṣyāmaḥ )//Compiled : March 13, 2018 Revision : 63c8b84 43

Page 52: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.14.22]] indragopakapratīkāśamasamhata-mavivarṇam ca prakṛtistham jānīyāt //

[[label : Su.1.14.23]] visrāvyāṇyanyatra vakṣyāmaḥ //[[label : Su.1.14.24]] athāvisrāvyāḥ sarvāṅgaśophaḥ kṣī-

ṇasya cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣiga-rbhiṇīnām ca śvayathavaḥ //

[[label : Su.1.14.25]] tatra śastravisrāvaṇam dvividhampracchānam sirāvyadhanam ca //

[[label : Su.1.14.26]] tatra ṛjvasamkīrṇam sūkṣmam sa-mamanavagāḍhamanuttānamāśu ca śastram pātayenma-rmasirāsnāyusandhīnām cānupaghāti //

[[label : Su.1.14.27]] tatra durvine durviddhe śītavātay-orasvinne bhuktamātre skandatvācchoṇitam na sravatya-lpam vā sravati //

[[label : Su.1.14.28ab]] madamūrcchāśramārtānām vāt-aviṇmūtrasamginām /

[[label : Su.1.14.28cd]] nidrābhibhūtabhītānām nṛṇāmnāsṛk pravartate //

[[label : Su.1.14.29]] tadduṣṭam śoṇitamanirhriyamā-ṇam kaṇḍūśopharāgadāhapākavedanā janayet //

[[label : Su.1.14.30]] atyuṣṇe+atisvinne+atividdhe+ajñairvasrāvitamatipravartatetadatipravṛttam śiro+abhitāpamāndhyamadhimanthatimiraprādurbhāvamdhātukṣayamākṣepakam pakṣāghātamekāṅgavikāram tṛ-ṣṇādāhau hikkām kāsam śvāsam pāṇḍurogam maraṇamcāpādayati //

[[label : Su.1.14.31]] bhavanti cātra /[[label : Su.1.14.31ab]] tasmānna śite nātyuṣṇe nāsvinne

nātitāpite /[[label : Su.1.14.31cd]] yavāgūm pratipītasya śoṇitam

mokṣayedbhiṣak //[[label : Su.1.14.32ab]] samyaggatvā yadā raktam svay-

amevāvatiṣṭhate /[[label : Su.1.14.32cd]] śuddham tadā vijānīyāt samya-

gvisrāvitam ca tat //[[label : Su.1.14.33ab]] lāghavam vedanāśāntirvyādhe-

rvegaparikṣayaḥ /[[label : Su.1.14.33cd]] samyagvisrāvite liṅgam prasādo

manasastathā //

44 Revision : 63c8b84 Compiled : March 13, 2018

Page 53: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.14.34ab]] tvagdoṣā granthayaḥ śophā ro-gāḥ śoṇitajāśca ye /

[[label : Su.1.14.34cd]] raktamokṣaṇaśīlānām na bhava-nti kadācana //

[[label : Su.1.14.35]] atha khalvapravartamāne rakte elā-śītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrika-ṭukāgāradhūmaharidrārkāṅkuranaktamālaphalairyathālā-bham tribhiścaturbhiḥ samastairvā cūrṇīkṛtairlavanātaila-pragāḍhairvraṇamukhamavagharṣayedevam samyak pra-vartate //

[[label : Su.1.14.36]] athātipravṛtte rodhramadhukapri-yaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkha-śuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanairvraṇamu-khamavacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjūnārimeda-meṣaśṛnṅgadhavadhanvantvagbhirvā cūrṇitābhiḥ kṣaum-eṇa vā dhmāpitena samudraphenalākṣācūrṇairvā yathokt-airvraṇabandhanadravyairgāḍham badhnīyāt śītāccchād-anabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣār-enāgninā vā dahedyathoktam vyadhanādanantaram vā tā-mevātipravṛttām sirām vidhyet kākolyādikvātham vā śa-rkarāmadhumadhuram pāyayet eṇahariṇorabhraśaśama-hiṣavarāhāṇām vā rudhiram kṣirayūṣarasaiḥ susnigdhai-ścāśnīyāt upadravāmśca yathāsvamupacaret //

[[label : Su.1.14.37ab]] dhātukṣayāt srute rakte mandaḥsamjāyate+analaḥ /

[[label : Su.1.14.37cd]] pavanaśca param lopam yāti ta-smāt prayatnaḥ //

[[label : Su.1.14.38ab]] tam nātiśītairlaghubhiḥ snigdh-aiḥ śoṇitavardhanaiḥ /

[[label : Su.1.14.38cd]] īṣadamlairanamlairvā bhojanaiḥsamupācaret //

[[label : Su.1.14.39ab]] caturvidham yadetaddhi rudhir-asya nivāraṇam /

[[label : Su.1.14.39cd]] samdhānam skandanam caivapācanam dahanam tathā //

[[label : Su.1.14.40ab]] vraṇam kaṣāyaḥ samdhatte ra-ktam skandayate himam /

Compiled : March 13, 2018 Revision : 63c8b84 45

Page 54: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.14.40cd]] tathā sampācayedbhasma dāhaḥsamkocayet sirāḥ //

[[label : Su.1.14.41ab]] askandamāne rudhire samdhān-āni prayojayet /

[[label : Su.1.14.41cd]] samdhāne bhraśyamāne tu pāc-anaiḥ samupācaret /

[[label : Su.1.14.42ab]] kalpairetaistribhirvaidyaḥ pray-ateta yathāvidhi /

[[label : Su.1.14.42cd]] asiddhimatsu caiteṣu dāhaḥ par-ama iṣyate /

[[label : Su.1.14.43ab]] śeṣadoṣe yato rakte na vyādhira-tivartate /

[[label : Su.1.14.43cd]] sāvaśeṣe tataḥ stheyam na tu ku-ryādatikramam //

[[label : Su.1.14.44ab]] dehasya rudhiram mūlam rudh-ireṇaiva dhāryate /

[[label : Su.1.14.44cd]] tasmādyatnena samrakṣyam ra-ktam jīva iti sthitiḥ //

[[label : Su.1.14.45ab]] srutaraktasya sekādyaiḥ śītaiḥprakupite+anile /

[[label : Su.1.14.45cd]] śopham satodam loṣṇena sarpiṣāpariṣecayet //iti suśrutasamhitāyām sūtrasthāne śoṇitavarṇanīyo nāma

caturdaśo+adhyāyaḥ //

1.15 pañcadaśo+adhyāyaḥ /[[label : Su.1.15.1]] athāto doṣadhātumalakṣayavṛddhivijñ-ānīyamadhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.15.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.15.3]] doṣadhātumalamūlaṃ hi śarīraṃ ta-smādeteṣāṃ lakṣaṇamucyamānamupadhāraya //

[[label : Su.1.15.4.1]] tatra praspandanodvahanapūran-āvivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śa-rīraṃ dhārayati //

46 Revision : 63c8b84 Compiled : March 13, 2018

Page 55: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.15.4.2]] rāgapaktyojastejomedhoṣmakṛtp-ittaṃ pañcadhā pravibhaktamagnikarmaṇā+anugrahaṃkaroti //

[[label : Su.1.15.4.3]] sandhisaṃśleṣaṇasnehanaropaṇa-pūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta ud-akakarmaṇā+anugrahaṃ karoti //

[[label : Su.1.15.5]] rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati camāṃsaṃ śarīrapuṣṭiṃ medasaśca medaḥ snehasvedau dṛ-ḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ ma-jjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃpūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃprītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca //

[[label : Su.1.15.6]] purīṣamupastambhaṃ vāyvagnidh-āraṇaṃ ca bastipūraṇavikledakṛnmūtraṃ svedaḥ kledatv-aksaukumāryakṛt //

[[label : Su.1.15.7]] raktalakṣaṇamārtavaṃ garbhakṛccagarbho garbhalakṣaṇaṃ stanyaṃ stanayorāpīnatvajana-naṃ jīvanaṃ ceti //

[[label : Su.1.15.8]] tatra vidhivatparirakṣaṇaṃ kurvīt//

[[label : Su.1.15.9]] ata ūrdhvameṣāṃ kṣīṇalakṣaṇaṃvakṣyāmaḥ tatra vātakṣaye mandaceṣṭatā+alpāvāktvamapraharṣomūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabha-tvaṃ(ā.tā) ca śleṣmakṣaye rūkṣatā+antardāha āmāśayeta-raśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā daurbalyaṃprajāgaraṇaṃ ca //

[[label : Su.1.15.10]] tatra svayonivardhanānyeva pratī-kāraḥ //

[[label : Su.1.15.11]] rasakṣaye hṛtpīḍākampaśūnyātā-stṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā si-rāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoru-vakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātr-āṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhā-bhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprā-rthanā ca asthikṣaye+asthiśūlaṃ dantanakhabhaṅgo rau-kṣyaṃ ca majjakṣaye+alpaśukratā parvabhedo+asthinistodo+asthiśūnyatā

Compiled : March 13, 2018 Revision : 63c8b84 47

Page 56: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

ca śukrakṣaye meḍhravṛṣaṇavedanā+aśaktirmaithune cir-ādvā prasekaḥ pradeke cālparaktaśukradarśanam //

[[label : Su.1.15.12]] tatrāpi svayonivardhanadravyopa-yogaḥ pratīkāraḥ //

[[label : Su.1.15.13]] purīṣakṣaye hṛdayapārśvapīḍā sa-śabdasya ca vāyorūrdhvagamanaṃ kukṣau saṃcaraṇaṃca mūtrakṣaye bastitodo+alpamūtratā ca atrāpi svayoniv-ardhanadravyāṇi pratīkāraḥ / svedakṣaye stabdharomak-ūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaśca tatrābhy-aṅgaḥ svedopayogaśca //

[[label : Su.1.15.14]] ārtavakṣaye yathocitakālādarśana-malpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃca dravyāṇāṃ vidhivadupayogaḥ / stanyakṣaye stnayo-rmlānatā stanyāsaṃbhavo+alpatā vā tatra śleṣmavardhan-adravyopayogaḥ / garbhakṣaye garbhāspandanamanunn-atakukṣitā ca tatra prāptabastikālāyāḥ kṣīrabastiprayogomedhyānnopayogaśceti //

[[label : Su.1.15.15]] ata ūrdhvamativṛddhānāṃ doṣa-dhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ / vṛddhiḥ punare-ṣāṃ svayonivardhanātyupasevanādbhavati / tatra vātavṛ-ddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam-uṣṇakāmitā nidrānāśo+alpabalatvaṃ gāḍhavarcastvaṃ capittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvamalpa-nidratā mūrcchā balahānirindriyadaurbalyaṃ pītaviṇmū-tranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthai-ryaṃ gauravamavasādastandrā nidrā sandhyasthiviśleṣa-śca //

[[label : Su.1.15.16]] raso+ativṛddho hṛdayotkledaṃ pr-asekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛ-ddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatāmudarapā-rśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhya-sthīnyadhidantāṃśca majjā sarvāṅganetragauravaṃ ca śu-kraṃ śukrāśmarīmatiprādurbhāvaṃ ca //

[[label : Su.1.15.17]] purīṣamāṭopaṃ kukṣau śūlaṃ camūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ bastitod-amādhmānaṃ ca svedastvaco daugandhyaṃ kaṇḍūṃ ca//

48 Revision : 63c8b84 Compiled : March 13, 2018

Page 57: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.15.18]] ārtavamaṅgamardamatipravṛttiṃdaurgandhyaṃ ca stanyaṃ stanayorāpīnatvaṃ muhurm-uhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ sve-daṃ ca //

[[label : Su.1.15.19]] teṣāṃyathāsvaṃ saṃśodhanaṃ kṣ-apaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīt //

[[label : Su.1.15.20ab]] pūrvaḥ pūrvo+ativṛddhatvādvardhayeddhiparaṃ param /

[[label : Su.1.15.20cd]] tasamādatipravṛddhānāṃ dhāt-ūnāṃ hrāsanaṃ hitam //

[[label : Su.1.15.21]] balalakṣaṇaṃ balakṣayalakṣaṇaṃcāta ūrdhvamupadekṣyāmaḥ / tatra rasādīnāṃ śukrāntā-nāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balami-tyucyate svaśāstrasiddhāntāt //

[[label : Su.1.15.22]] tatra balena sthiropacitamāṃsatāsarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmā-bhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati//

[[label : Su.1.15.23]] bhavanti cātra /[[label : Su.1.15.23ab]] ojaḥ somātmakaṃ snigdhaṃ śu-

klaṃ śītaṃ sthiraṃ saram /[[label : Su.1.15.23cd]] viviktaṃ mṛdu mṛtsnaṃ ca prā-

ṇāyatanamutttamam //[[label : Su.1.15.24ab]] dehaḥ sāvayavastena vyāpto bh-

avati dehinām /[[label : Su.1.15.24cd]] tadabhāvācca śīryante śarīrāṇi

śarīriṇām //[[label : Su.1.15.25]] abhighātātkṣayātkopācchokāddhy-

ānācchramātkṣudhaḥ /[[label : Su.1.15.25ab]] ojaḥ saṃkṣīyate hyebhyo dhātu-

grahaṇaniḥsṛtam /[[label : Su.1.15.25cd]] tejaḥ samīritaṃ tasmādvisraṃs-

ayate dehinaḥ //[[label : Su.1.15.26-27]] tasya visraṃso vyāpat kṣaya iti

liṅgāni vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sa-danaṃ doṣacyavanaṃ kriyā+a(O.kriyā)sannirodhaśca vi-sraṃse stabdhagurugātratā vātaśopho varṇabhedo glāni-standrā nidrā ca vyāpanne mūrcchā māṃsakṣayo mohaḥpralāpo maraṇamiti ca kṣaye //Compiled : March 13, 2018 Revision : 63c8b84 49

Page 58: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.15.28]] bhavanti cātra /[[label : Su.1.15.28ab]] trayo doṣā balasyoktā vyāpadvi-

sraṃsanakṣayāḥ /[[label : Su.1.15.28cd]] viśleṣasādau gātrāṇāṃ doṣavisr-

aṃsanaṃ śramaḥ /[[label : Su.1.15.28ef]] aprācuryaṃ kriyānāṃ ca balavi-

sraṃsalakṣaṇam //[[label : Su.1.15.29ab]] gurutvaṃ stabdhatā+aṇgeṣu gl-

ānirvarṇasya bhedanam /[[label : Su.1.15.29cd]] tandrā nidrā vātaśopho balavyā-

padi lakṣaṇam //[[label : Su.1.15.30ab]] mūrcchā māṃsakṣāyo mohaḥ pr-

alāpo+ajñānameva ca /[[label : Su.1.15.30cd]] pūrvoktāni ca liṅgāni maraṇaṃ

ca balakṣaye //[[label : Su.1.15.31]] tatra visraṃse vyāpanne ca kriy-

āviśeṣairaviruddhairbalamāpyāyayet itaraṃ tu mūḍhasa-ṃjñaṃ varjayet //

[[label : Su.1.15.32ab]] doṣadhātumalakṣīṇo balakṣīṇi+apivā naraḥ /

[[label : Su.1.15.32cd]] svayonivardhanaṃ yattadanna-pānaṃ prakāṅkṣati //

[[label : Su.1.15.33ab]] yadyadāhārajātaṃ tu kṣīṇaḥ pr-ārthayate naraḥ /

[[label : Su.1.15.33cd]] tasya tasya sa lābhe tu taṃ taṃkṣayamapohati //

[[label : Su.1.15.34ab]] yasya dhātukṣayādvāyuḥ sa-ṃjñāṃ karma ca nāśayet /

[[label : Su.1.15.34cd]] prakṣiṇaṃ ca balaṃ yasya nāsuśakyaścikitsitum //

[[label : Su.1.15.35]] rasanimittameva sthaulyaṃ kā-rśyaṃ ca / tatra śleṣmalāhārasevino+adhyaśanaśīlasyāvyāyāminodivāsvapnaratasya cāma evānnaraso madhurataraśca śarī-ramanukrāmannatisnehānmedo janayati tadatisthaulyam-āpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapna-svedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣ-ipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasa-marthaḥ kaphamedoniruddhamārgartvāccālpavyavāyo bh-avati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante+atyarthamato+alpaprāṇo50 Revision : 63c8b84 Compiled : March 13, 2018

Page 59: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

bhavati pramehapīḍakājvarabhagandaravidradhivātavikā-rāṇāmanyataṃ prāpya pañcatvamupayāti sarva eva cāsyarogā balavanto bhavantyāvṛtamārgatvāt srotasāṃ atasta-syotpattihetuṃ pariharet / utpanne tu śilājatuguggulu-gomūtratriphalāloharajorasāñjanamadhuyavamudgakora-dūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃdravyāṇaṃ vidhivadupayogo vyāyāmo lekhanabastyupa-yogaśceti //

[[label : Su.1.15.36]] tatra punarvātalāhārasevino+ati-vyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇa-pipāsākṣutkaṣāyālpāśanaprabhṛtibhirupaśoṣito rasadhātuḥśarīramananukrāmannalpatvānna prīṇāti tasmādatikārśyaṃbhavati so+atikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādā-neṣvasahiṣṇurvātarogaprāyo+alpaprāṇaśca kriyāsu bhav-ati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānāma-nyatamamāsādya maraṇamupayāti sarva eva cāsya rogābalavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pa-riharet / utpanne tu payasyāśvagandhāvidārigandhāśa-tāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsaṃ cauṣ-adhīnāmupayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayav-agodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛha-ṇabastyupayogaśceti //

[[label : Su.1.15.37]] yaḥ punarubhayasādhāraṇānyāse-veta tasyānnarasaḥ śarīramanukrāman samān dhātūnup-acinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsusamarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃśca sasatatamanupālayitavya iti //

[[label : Su.1.15.38]] bhavanti cātra /[[label : Su.1.15.38ab]] atyantagarhitāvetau sadā sthūla-

kṛśau narau /[[label : Su.1.15.38cd]] śreṣṭho madhyaśarīrastu kṛśaḥ

sthūlāttu pūjitaḥ //[[label : Su.1.15.39ab]] doṣaḥ prakupito dhātūn kṣapay-

atyātmatejasā /[[label : Su.1.15.39cd]] iddhaḥ svatejasā vahnirukhāga-

tamivodakam //[[label : Su.1.15.40ab]] vailakṣaṇyāccharīrāṇāmasthāyi-

tvāttathaiva ca /

Compiled : March 13, 2018 Revision : 63c8b84 51

Page 60: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.15.40cd]] doṣadhātumalānāṃ tu parimā-ṇaṃ na vidyate //

[[label : Su.1.15.41ab]] eṣāṃ samatvaṃ yaccāpi bhiṣa-gbhiravadhāryate /

[[label : Su.1.15.41cd]] na tat svāsthyādṛte śakyaṃ vakt-umanyena hetunā //

[[label : Su.1.15.42ab]] doṣādīnāṃ tvasamatāmanumā-nena lakṣayet /

[[label : Su.1.15.42cd]] aprasannendriyaṃ vīkṣya puru-ṣaṃ kuśalo bhiṣak //

[[label : Su.1.15.43ab]] svasthasya rakṣaṇaṃ kuryādasv-asthasya tu buddhimān /

[[label : Su.1.15.43cd]] kṣapayedbṛṃhayeccāpi doṣadh-ātumalān bhiṣak /

[[label : Su.1.15.43ef]] tāvadyāvadarogaḥ syādetatsā-myasya lakṣaṇam //

[[label : Su.1.15.44ab]] samadoṣaḥ samāgniśca samadh-ātumalakriyaḥ /

[[label : Su.1.15.44cd]] prasannātmendriyamanāḥ sva-sthā ityabhidhīyate //

iti suśrutasaṃhitāyāṃ sūtrasthānedoṣaghatumalakṣayavṛddhivijñānīyao nāma

pañcadaśo+adhyāyaḥ //

1.16 ṣoḍaśo+adhyāyaḥ /[[label : Su.1.16.1]] athātaḥ karṇavyadhabandhavidhima-dhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.16.2]] yathovāca bhagavān dhanavatariaḥ//

[[label : Su.1.16.3]] rakṣābhūṣaṇanimittaṃ bālasya ka-rṇau vidhyete / tau ṣaṣṭhe māsi saptame vā śuklapakṣeprśasteṣu tithikaraṇamuhūrtanakṣatreṣe kṛtamaṅgalasva-stivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāramup-aveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvā-mahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabh-āsite śanaiḥ śanairdakṣiṇahastenarju vidhyet pratanukaṃ

52 Revision : 63c8b84 Compiled : March 13, 2018

Page 61: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sūcyā bahalamārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃkumāryāḥ tataḥ picuvartiṃ praveśayet //

[[label : Su.1.16.4]] śoṇitabahutvena vedanayā cānyade-śaviddhamiti jānīyāt nirupadravatayā taddeśaviddhamiti//

[[label : Su.1.16.5]] tatrājñena yadṛcchayā viddhāsu si-rāsu kālikāmarmarikālohitikāsūpadravā bhavanti / tatrakālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marm-arikāyāṃ vedanā jvaro granthayaśca lohitikāyāṃ manyā-stambhāpatānakaśirograhakarṇaśūlāni bhavanti / teṣu ya-thāsvaṃ pratikurvīt //

[[label : Su.1.16.6]] kliṣṭajihmāpraśastasūcīvyadhādgā-ḍhataravartitvāddoṣasamudāyādapraśastavyadhādvā ya-tra saṃrambho vedanā vā bhavati tatra vartimupahṛty-āśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkairmadhu-ghṛtapragāḍhairālepayettāvadyāvat surūḍha iti surūḍhaṃcainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //

[[label : Su.1.16.7]] tatra samyagviddhamāmatailenapariṣecayettryahāttryahācca vartiṃ sthūlatarāṃ dadyātpariṣekaṃ ca tameva //

[[label : Su.1.16.8]] atha vyapagatadoṣopadrave karṇevardhanārthaṃ laghuvardhanakaṃ kuryāt //

[[label : Su.1.16.9ab]] evaṃ vivardhitaḥ karṇaśchidyatetu dvidhā nṛṇām /

[[label : Su.1.16.9cd]] doṣato vā+abhighātādvā sandhā-naṃ tasya me śṛṇu //

[[label : Su.1.16.10]] tatra samāsena pañcadaśakarṇa-bandhākṛtayaḥ / tadyathā nemisandhānaka utpalabhe-dyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedh-imo vyāyojimaḥ kapāṭasandhiko+ardhakapāṭasandhikaḥsaṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭh-aka iti / teṣu pṛthulāyatasamobhayapālirnemisandhā-nakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrsva-vṛttasamobhayapālirvallūrakaḥ abhyantaradīrghaikapāli-rāsaṅgimaḥ bāhyadīrghaikapālirgaṇḍakarṇaḥ apālirubh-ayato+apyāhāryaḥ pīṭhopamapālirubhayataḥ kṣīṇaputr-ikāśrito nirvedhimaḥ sthūlāṇusamaviṣamapālirvyāyoji-maḥ abhyantaradīrghaikapāliritarālpapāliḥ kapāṭasandhi-

Compiled : March 13, 2018 Revision : 63c8b84 53

Page 62: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

kaḥ bhāhyadīrghaikapāliritārālpapālirardhakapāṭasandhi-kaḥ / tatra daśaite karṇabandhavikalpāḥ sādhyāḥ te-ṣāṃ svanāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ / sa-ṃkṣiptādayaḥ pañcāsādhyāḥ / tatra śuṣkaśaṣkulirutsann-apāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ parya-ntayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallī-karṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālirya-ṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭh-aka iti / baddheṣvapi tu śophadāharāgapākapiḍakāsrāva-yuktā na siddhimupayānti //

[[label : Su.1.16.11]] bhavanti cātra /[[label : Su.1.16.11ab]] yasya pālidvayamapi karṇasya

na bhavediha /[[label : Su.1.16.11cd]] karṇapīṭhaṃ same madhye tasya

viddhvā vivardhayet //[[label : Su.1.16.12ab]] bāhyāyāmiha dīrghāyāṃ sandh-

irābhyantaro bhavet /[[label : Su.1.16.12cd]] ābhyantarāyāṃ dīrghāyāṃ bhā-

hyasandhirudāhṛtaḥ //[[label : Su.1.16.13ab]] ekaiva tu bhavet pāliḥ sthūlā pṛ-

thvī sthirā ca yā /[[label : Su.1.16.13cd]] tāṃ dvidhā pāṭayitvā tu chittvā

copari sandhayet //[[label : Su.1.16.14ab]] gaṇḍādutpāṭya māṃsena sānub-

andhena jīvatā /[[label : Su.1.16.14cd]] karṇapālīmāpālestu kuryānnirli-

khya śāstravit //[[label : Su.1.16.15]] atonyatamaṃ bandhaṃ cikīrṣur-

agropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataścātro-paharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapā-lacūrṇaṃ ceti / tato+aṅganāṃ puruṣaṃ vā grathitakeś-āntaṃ laghu bhuktavantamāptaiḥ muparigṛhītaṃ ca kṛ-tvā bandhamupadhārya chedyabhedyalekhyavyadhanai-rupapannairupapādya karṇaśoṇitamavekṣya duṣṭamadu-ṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pi-ttaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇ-odakābhyāṃ prakṣālya karṇau punaravalikhyānunnata-mahīnamaviṣamaṃ ca karṇasandhiṃ sanniveśya shtita-

54 Revision : 63c8b84 Compiled : March 13, 2018

Page 63: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

raktaṃ sandadhyāt / tato madhughṛtenābhyajya picu-plotayoranyatareṇāvaguṇṭhya sūtreṇānavagāḍhamanatiś-ithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikamupadi-śeddvivraṇīyoktena ca vidhānenopacaret //

[[label : Su.1.16.16]] bhvati cātra /[[label : Su.1.16.16ab]] vighaṭṭanaṃ divāsvapnaṃ vyā-

yāmamatibhojanam /[[label : Su.1.16.16cd]] vyavāyamagnisaṃtāpaṃ vākśr-

amaṃ ca vivarjayet //[[label : Su.1.16.16.1ab]]( ?āmatailaparīṣekaṃ trirātram-

avacārayet /[[label : Su.1.16.16.1cd]] tatastailena saṃsṛṣṭaṃ tryahā-

dapanayet picum //)[[label : Su.1.16.17]] na cāśuddharaktamatipravṛttara-

ktaṃ kṣīṇaraktaṃ vā saṃdadhyāt / sa hi vātaduṣṭe rakterūḍho+api paripuṭanavān pittaduṣṭe dāhapākarāgavedan-āvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śy-āvaśophavān kṣīṇo+alpamāṃso na vṛddhimupaiti //

[[label : Su.1.16.18]] āmatailena trirātraṃ pariṣecayet tr-irātrācca picuṃ parivartayet / sa yadā surūḍho nirupadra-vaḥ savarṇo bhavati tadainaṃ śanaiśśanairabhivardhayet/ ato+anyathā saṃrambhadāhapākarāgavedanāvān puna-śchidyate vā //

[[label : Su.1.16.19]] athāsyāpraduṣṭasyābhivardhanā-rthamabhyaṅgaḥ / tadyathā godhāpratudaviṣkirānūpau-dakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ cayathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgā-śvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravarga-payasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ ni-dadhyāt //

[[label : Su.1.16.20ab]] sveditonmarditaṃ karṇaṃ sneh-enaitena yojayet /

[[label : Su.1.16.20cd]] ataḥnupadravaḥ samyagbalavā-ṃśca vivardhate //

[[label : Su.1.16.21ab]] yavāśvagandhāyaṣṭyāhvaistilai-ścodvartanaṃ hitam /

[[label : Su.1.16.21cd]] śatāvaryaśvagandhābhyāṃ pay-asyairaṇḍajīvanaiḥ //

Compiled : March 13, 2018 Revision : 63c8b84 55

Page 64: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.16.22ab]] tailaṃ vipakvaṃ sakṣīramabhy-aṅgāt pālivardhanam /

[[label : Su.1.16.22cd]] ye tu karṇā na vardhante sveda-snehopapāditāḥ //

[[label : Su.1.16.23ab]] teṣāmapāṅgadeśe tu kuryāt pra-cchānameva tu /

[[label : Su.1.16.23cd]] bāhyacchedaṃ na kurvīta vyāp-adaḥ syustato dhruvāḥ //

[[label : Su.1.16.24ab]] baddhamātraṃ tu yaḥ karṇaṃsahasaivābhivardhayet /

[[label : Su.1.16.24cd]] āmakośī samādhmātaḥ kṣipram-eva vimucyate //

[[label : Su.1.16.25ab]] jātaromā suvartmā ca śliṣṭasa-ndhiḥ samaḥ sthiraḥ /

[[label : Su.1.16.25cd]] surūḍho+avedano yaśca taṃ ka-rṇaṃ vardhayecchanaiḥ //

[[label : Su.1.16.26ab]] amitāḥ karṇabandhāstu vijñeyāḥkuśalairiha /

[[label : Su.1.16.26cd]] yo yathā suviśiṣṭaḥ syāttaṃ tta-thā viniyojayet //

[[label : Su.1.16.26.1ab]] ( ?karṇapālyāmayānnṇnāṃ pu-narvakṣyāmi suśruta /

[[label : Su.1.16.26.1cd]] karṇapalyāṃ prakupaitā vāta-pittakaphāstrayaḥ //

[[label : Su.1.16.26.2ab]] dvidhā vā+apyathā saṃsṛṣṭāḥkurvanti vividhā rujaḥ /

[[label : Su.1.16.26.2cd]] visphoṭaḥ stabdhatā śophaḥpālyāṃ doṣe tu vātike //

[[label : Su.1.16.26.3ab]] dāhavisphiṭajananaṃ śophaḥpākaśca paittike /

[[label : Su.1.16.26.3cd]] kaṇḍūḥ saśvayathuḥ stambhogurutvaṃ ca kaphātmake //

[[label : Su.1.16.26.4ab]] yathādoṣaṃ ca saṃśodhya ku-ryātteṣāṃ cikitsitam /

[[label : Su.1.16.26.4cd]] svedābhyaṅgaparīṣekaiḥ pral-epāsṛgvimokṣaṇaiḥ //

[[label : Su.1.16.26.5ab]] mṛdvīṃ kriyāṃ bṛṃhaṇīyairy-athāsvaṃ bhojanaistathā /

56 Revision : 63c8b84 Compiled : March 13, 2018

Page 65: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.16.26.5cd]] ya evaṃ vetti doṣāṇāṃ ciki-tsāṃ kartumarhati //

[[label : Su.1.16.26.6ab]] ata ūrdhvaṃ nāmaliṅgairva-kṣye pālyāmupadravān /

[[label : Su.1.16.26.6cd]] atpāṭakaścotpuṭakaḥ śyāvaḥkaṇḍūyuto bhṛśam //

[[label : Su.1.16.26.7ab]] avamanthaḥ sakaṇḍūko gra-nthiko jambulastathā /

[[label : Su.1.16.26.7cd]] srāvī ca dāhavāṃścaiva śṛṇve-ṣāṃ kramaśaḥ kriyām //

[[label : Su.1.16.26.8ab]] apāmārgaḥ sarjarasaḥ pāṭalāl-akucatvacau /

[[label : Su.1.16.26.8cd]] utpāṭake pralepaḥ syāttailame-bhiśca pācayet //

[[label : Su.1.16.26.9ab]] śampākaśigrupūtīkān godām-edo+atha tadvasām /

[[label : Su.1.16.26.9cd]] vārāhaṃ gavyamaiṇeyaṃ pi-ttaṃ sarpiśca saṃsṛjet //

[[label : Su.1.16.26.10ab]] lepamutpuṭake dadyāttailam-ebhiśca sādhitam /

[[label : Su.1.16.26.10cd]] gaurīṃ sugandhāṃ saśyāmā-manantāṃ taṇḍulīyakam /

[[label : Su.1.16.26.11ab]] śyāve pralepanaṃ dadyāttail-amebhiśca sādhitam /

[[label : Su.1.16.26.11cd]] pāṭhāṃ rasāñjanaṃ kṣau-draṃ tathā syāduṣṇakāñjikam //

[[label : Su.1.16.26.12ab]] dadyāllepaṃ sakaṇḍūke tail-amebhiśca sādhitam /

[[label : Su.1.16.26.12cd]] vraṇībhūtasya deyaṃ syādi-daṃ tailaṃ vijānatā //

[[label : Su.1.16.26.13ab]] madhukakṣīrakākolījīvakā-dyairvipācitam /

[[label : Su.1.16.26.13cd]] godhāvarāhasarpāṇāṃ vasāḥsyuḥ kṛtabṛṃhaṇe //

[[label : Su.1.16.26.14ab]] pralepanamidaṃ dadyādava-sicyāvamanthake /

[[label : Su.1.16.26.14cd]] prapauṇḍarīkaṃ madhukaṃsamaṅgāṃ dhavameva ca //

Compiled : March 13, 2018 Revision : 63c8b84 57

Page 66: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.16.26.15ab]] tailamebhiśca saṃpakvaṃśṛṇu kaṇḍūmataḥ kriyām /

[[label : Su.1.16.26.15cd]] sahadevā viśvadevā ajākṣīraṃsasaindhavam /

[[label : Su.1.16.26.15ef]] etairālepanaṃ dadyāttailame-bhiśca sādhitam //

[[label : Su.1.16.26.16ab]] granthike guṭikāṃ pūrvaṃ sr-āvayedavapāṭya tu /

[[label : Su.1.16.26.16cd]] tataḥ saindhavacūrṇaṃ tu gh-ṛṣṭvā lepaṃ pradāpayet //

[[label : Su.1.16.26.17ab]] likhitvā tatsrutaṃ ghṛṣṭvā cū-rṇairlodhrasya jambule /

[[label : Su.1.16.26.17cd]] kṣīreṇa pratisāryainaṃ śu-ddhaṃ saṃropayettataḥ //

[[label : Su.1.16.26.18ab]] madhuparṇī madhūkaṃ cama madhukaṃ madhunā saha /

[[label : Su.1.16.26.18cd]] lepaḥ srāviṇi dātavyastailam-ebhiśca sādhitam //

[[label : Su.1.16.26.19ab]] pañcavalkaiḥ samadhukaiḥpiṣṭaistaiśca ghṛtānvitaiḥ /

[[label : Su.1.16.26.19cd]] jīvakādyaiḥ sasarpiṣkairdahy-amānaṃ pralepayet //)

[[label : Su.1.16.27ab]] viśleṣitāyāstvatha nāsikāyā va-kṣyāmi sandhānavidhiṃ yathāvat /

[[label : Su.1.16.27cd]] nāsāpramāṇaṃ pṛthivīruhāṇāṃpatraṃ gṛhītvā tvavalambi tasya //

[[label : Su.1.16.28ab]] tena pramāṇena hi gaṇḍapārśv-ādutkṛtya baddhaṃ tvatha nāsikāgram /

[[label : Su.1.16.28cd]] vilikhya cāśu pratisaṃdadhītatat sādhubandhairbhiṣagapramattaḥ //

[[label : Su.1.16.29ab]] susaṃhitaṃ samyagato yathāva-nnāḍīdvayenābhisamīkṣya baddhvā /

[[label : Su.1.16.29cd]] prānnamya caināmavacūrṇaye-ttu pataṅgayaṣṭīmadhukāñjanaiśca //

[[label : Su.1.16.30ab]] saṃchādya samyak picunā sitenatailana siñcedasakṛttilānām /

[[label : Su.1.16.30cd]] ghṛtaṃ ca pāyyaḥ sa naraḥ sujī-rṇe snigdho virecyaḥ sa yathopadeśam //

58 Revision : 63c8b84 Compiled : March 13, 2018

Page 67: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.16.31ab]] rūḍhaṃ ca sandhānamupāgataṃsyāttadardhaśeṣaṃ tu punarnikṛntet /

[[label : Su.1.16.31cd]] hīnāṃ punarvardhayituṃ yatetasamāṃ ca kuryādativṛddhamāṃsām //

[[label : Su.1.16.32ab]] nāḍīyogaṃ vinauṣṭhasya nāsās-andhānavadvidhim /

[[label : Su.1.16.32cd]] ya evameva jānīyāt sa rājñaḥ ka-rtumarhati //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthānekarṇavyadhabandhavidhirnāma ṣoḍaśo+adhyāyaḥ //

1.17 saptadaśo+adhyāyaḥ /[[label : Su.1.17.1]] athāta āmapakvaiṣaṇīyamadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.17.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.17.3]] śophasamutthānā granthividradhy-alajīprabhṛtayaḥ prāyeṇa vyādhayo+abhihitā anekākṛta-yaḥ tairvilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅn-āṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ity-ucyate //

[[label : Su.1.17.4]] sa ṣaḍvidho vātapittakaphaśoṇitas-annipātāgantunimittaḥ / tasya doṣarūpavyañjanairlakṣa-ṇāni vyākhyāsyāmaḥ / tatra vātaśopho+aruṇaḥ kṛṣṇo vāparuṣo mṛduranavasthitāstodāyaścātra vedanāviśeṣā bha-vanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣ-ādayaścātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥśuklo vā kaṭhinaḥ śitaḥ snigdho mandānusārī kaṇḍvāday-aścātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannip-ātajaḥ pittavacchoṇitajo+atikṛṣṇaśca pittaraktalakṣaṇa āg-anturlohitāvabhāsaśca //

[[label : Su.1.17.5]] sa yadā bāhyābhyantaraiḥ kriyāvi-śeṣairna saṃbhāvitaḥ praśamayituṃ kriyāviparyayādba-hutvādvā doṣāṇāṃ tadā pākābhimukho bhavati / tasyā-msya pacyamānasya pakvasya ca lakṣaṇamucyamānam-upadhāraya / tatra mandoṣmatā tvaksavarṇatā śītaśoph-

Compiled : March 13, 2018 Revision : 63c8b84 59

Page 68: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

atā sthairyaṃ mandavedanatā+alpaśophatā cāmalakṣaṇa-muddiṣṭaṃ sūcibhiriva nistudyate daśyata iva pipīlikābh-istābhiśca saṃsarpyata iva chidyata iva śastreṇa bhidyataiva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā gha-ṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyāṃoṣacoṣaparīdāhāśca bhavanti vṛścikaviddha iva ca sthā-nāsanaśayaneṣu na śāntimupaiti ādhmātabastirivātataścaśopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāh-apipāsā bhaktāruciśca pacyamānaliṅgaṃ vedanopaśāntiḥpāṇḍutā+alpaśophatā valīprādurbhāvastvakparipuṭanaṃnimnadarśanamaṅgulyā+avapīḍite pratyunnamanaṃ ba-stāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamanta-mante vā+avapīḍite muhurmuhustodaḥ kaṇḍūrunnatatāvyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam//

[[label : Su.1.17.6]] kaphajeṣu tu rogeṣu gambhīragati-tvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃdṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅnohamupa-iti / yatra hi tvaksavarṇatā śītaśophatā sthaulyamalparuj-atā+aśmavacca ghanatā na tatra mohamupeyāditi //

[[label : Su.1.17.7]] bhavanti cātra /[[label : Su.1.17.7ab]] āmaṃ vipacyamānaṃ ca samyak

pakvaṃ ca yo bhiṣak /[[label : Su.1.17.7cd]] jānīyāt sa bhavedvaidyaḥ śeṣāsta-

skaravṛttayaḥ //[[label : Su.1.17.8ab]] vātādṛte nāsti rujā na pākaḥ pittā-

dṛte nāsti kaphācca pūyaḥ /[[label : Su.1.17.8cd]] tasmāt samastāḥ paripākakāle pa-

canti śophāṃstraya eva doṣāḥ //[[label : Su.1.17.9ab]] kālāntareṇābhyuditaṃ tu pittaṃ

kṛtvā vaśe vātakaphau prasahya /[[label : Su.1.17.9cd]] pacatyataḥ śoṇitameva pāko mato+apareṣāṃ

viduṣāṃ dvitīyaḥ //[[label : Su.1.17.10]] tatra āmacchede māṃsasirāsnāyva-

sthisandhivyāpādanamatimātraṃ śoṇitātipravṛttirvedan-āprādurbhāvo+avadaraṇamanekopadravadarśanaṃ kṣat-avidradhirvā bhavati / sa yadā bhayamohābhyāṃ pakv-amapyapakvamiti manyamānaściramupekṣate vyādhiṃ

60 Revision : 63c8b84 Compiled : March 13, 2018

Page 69: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

vaidyastadā gambhīrānugato dvāramalabhamānaḥ pū-yaḥ svamāśrayamavadā(ā.dī)ryotasaṅgaṃ mahāntamava-kāśaṃ kṛtvā nāḍīṃ janayitvā kṛcchrasādhyo bhavatyasā-dhyo veti //

[[label : Su.1.17.11]] bhavanti cātra /[[label : Su.1.17.11ab]] yaśchinattyāmamajñānādyaśca

pakvamupekṣate /[[label : Su.1.17.11cd]] śvapacāviva mantavyau tāvani-

ścitakāriṇau //[[label : Su.1.17.12ab]] prāk śastrakarmaṇaśceṣṭaṃ bho-

jayedāturaṃ bhiṣak /[[label : Su.1.17.12cd]] madyapaṃ pāyayenmadyaṃ tī-

kṣṇaṃ yo vedanāsahaḥ //[[label : Su.1.17.13ab]] na mūrcchatyannasaṃyogānma-

ttaḥ śastraṃ na budhyate /[[label : Su.1.17.13cd]] tasmādavaśyaṃ bhoktavyaṃ ro-

geṣūkteṣu karmaṇi //[[label : Su.1.17.14ab]] prāṇo hyābhyantaro nṇṇāṃ bā-

hyaprāṇaguṇānvitaḥ /[[label : Su.1.17.14cd]] dhārayatyavirodhena śarīraṃ

pāñcabhautikam //[[label : Su.1.17.15ab]] alpo mahān vā kriyayā vinā yaḥ

samucchritaḥ pākamupaiti śophaḥ /[[label : Su.1.17.15cd]] viśālamūlo viṣamo vidagdhaḥ sa

kṛcchritāṃ yātyavagāḍhadoṣaḥ //[[label : Su.1.17.16ab]] ālepavisrāvaṇaśodhanaistu sa-

myak prayukairyadi nopaśāmyet /[[label : Su.1.17.16cd]] pacyet śīghraṃ samamalpamū-

laḥ sa piṇḍitaścopari connataḥ syāt //[[label : Su.1.17.17ab]] kakṣaṃ samāsādya yathaiva va-

hnirvāte(ā.yvī)ritaḥ saṃdahati prasahya /[[label : Su.1.17.17cd]] tathaiva pūyo+apyaviniḥsṛto hi

māṃsaṃ sirāḥ snāyu ca khādatīha //[[label : Su.1.17.18ab]] ādau vimlāpanaṃ kuryāddvitīy-

amavasecanam /[[label : Su.1.17.18cd]] tṛtīyamupanāhaṃ tu caturthīṃ

pāṭanakriyām //

Compiled : March 13, 2018 Revision : 63c8b84 61

Page 70: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.17.19ab]] pañcamaṃ śodhanaṃ kuryāt ṣa-ṣṭhaṃ ropaṇamiṣyate /

[[label : Su.1.17.19cd]] ete kramā vraṇasyoktāḥ sapta-maṃ vaikṛtāpaham //

iti suśrutasaṃhitāyāṃ sūtrasthāneāmapakvaiṣaṇīyo+anāma saptadaśo+adhyāyaḥ //

1.18 aṣṭādaśo+adhyāyaḥ /[[label : Su.1.18.1]] athāto vraṇālepanabandhavidhimadhy-āyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.18.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.18.3]] ālipa ādya upakramaḥ eṣa sarvaś-ophānāṃ sāmānyaḥ pradhānatamaśca taṃ ca pratirogaṃvakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇar-opaṇamasthisaṃdhisthairyaṃ ca //

[[label : Su.1.18.4]] tatra pratilomamālimpennānulo-mam / pratilome hi samyagauṣadhamavatiṣṭhate+anupraviśatiromakūpān svedavāhibhiśca sirāmukhairvīryaṃ prāpnoti//

[[label : Su.1.18.5]] na ca śuṣyamāṇamupekṣeta anyatrapīḍayitavyāt śuṣko hyapārthako rukkaraśca //

[[label : Su.1.18.6]] sa trividhaḥ pralepaḥ pradeha ālep-aśca / teṣāmantaraṃ pralepaḥ śītastanuraviśoṣī viśoṣī capradehastūṣṇaḥ śīto vā bahalo+abahuraviśoṣī ca madha-ymo+atrālepaḥ / tatra raktapittaprasādakṛdālepaḥ prad-eho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥśophavedanāpahaśca tasyopayogaḥ kṣatākṣateṣu yastu kṣ-ateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niru-ddālepanasaṃjñaḥ tenāsrāvasannirodho mṛdutā pūtimā-ṃsāpakarṣaṇamanantardoṣatā vraṇaśuddhiśca bhavati //

[[label : Su.1.18.7ab]] avidagdheṣu śopheṣu hitamālep-anaṃ bhavet /

[[label : Su.1.18.7cd]] yathāsvaṃ doṣaśamanaṃ dāhak-aṇḍūrujāpaham //

[[label : Su.1.18.8ab]] tvakprasādanamevāgryaṃ mā-ṃsaraktaprasādanam /

62 Revision : 63c8b84 Compiled : March 13, 2018

Page 71: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.18.8cd]] dāhapraśamanaṃ śreṣṭhaṃ toda-kaṇḍūvināśanam //

[[label : Su.1.18.9ab]] marmadeśeṣu ye togā guhyeṣvapitathā nṛām /

[[label : Su.1.18.9cd]] saṃśodhanāya teṣāṃ hi kuryādā-lepanaṃ bhiṣak //

[[label : Su.1.18.10ab]] ( ?ṣaḍbhāgaṃ paittike snehaṃcatrubhāgaṃ tu vātike /

[[label : Su.1.18.10cd]] aṣṭabhāgaṃ tu kaphaje sneham-ātrāṃ pradāpayet //)

[[label : Su.1.18.11]] tasya pramāṇamārdramāhiṣacarm-otsedhamupadiśanti //

[[label : Su.1.18.12]] na cālepaṃ rātrau prayuñjīta mābhūcchaityapihitoṣmaṇastadanirgamādvikārapravṛtti(ā.ddhi)riti//

[[label : Su.1.18.13ab]] pradehasādhye vyādhau tu hita-mālepanaṃ divā /

[[label : Su.1.18.13cd]] pittaraktābhighātotthe saviṣe caviśeṣataḥ //

[[label : Su.1.18.14ab]] na ca paryuṣitaṃ lepaṃ kadāci-davacārayet /

[[label : Su.1.18.14cd]] uparyupari lepaṃ tu na kadācitpradāpayet //

[[label : Su.1.18.15ab]] ūṣmāṇaṃ vedanāṃ dāhaṃ gha-natvājjanayet sa hi /

[[label : Su.1.18.15cd]] na ca tenaiva lepena pradehaṃdāpayet punaḥ /

[[label : Su.1.18.15ef]] śuṣkabhāvātsa nirvīryo yukto+apisyādapārthakaḥ //

[[label : Su.1.18.16]] ata ūrdhvaṃ vraṇabandhanadra-vyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukū-lakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalala-tāvidalarajjutūlaphalasantānikālauhānīti teṣaṃ vyādhiṃkālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //

[[label : Su.1.18.17]] tatra kośadāmasvastikānuvellitapra(ā.mu)tolī-maṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagopha-ṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ / teṣāṃ nām-abhirevākṛtayaḥ prāyeṇa vyākhyātāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 63

Page 72: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.18.18]] tatra kośamaṅguṣṭhāṅguliparvasuvidadhyāt dāmasaṃbādhe+aṅge sandhikūrcakabhrūstan-āntaratalakarṇeṣu svastikaṃ anuvellitaṃ tu śākhāsu grīv-āmeḍhrayoḥ pratolīṃ vṛtte+aṅge maṇḍalaṃ aṅguṣṭhāṅg-ulimeḍhrāgreṣu sthagikāṃ yamalavraṇayoryamakaṃ ha-nuśaṅkhagaṇḍeṣu khaṭvāṃ apāṅgayoścīnaṃ pṛṣṭhodaro-raḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃs-abastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vāyasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vida-dhyāt //

[[label : Su.1.18.19]] yantraṇamūrdhvamadhistiryak ca//

[[label : Su.1.18.20]] tatra ghanāṃ kavalikāṃ dattvā vā-mahastaparikṣepamṛjumanāviddhamasaṃkucitaṃ mṛdupaṭṭaṃ niveśya badhnīyāt / na ca vraṇasyopari kuryādgr-anthimābādhakaraṃ ca //

[[label : Su.1.18.21]] na ca vikeśikauṣadhe+atisnigdhe+atirūkṣeviṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedodurnyāsāhraṇavartmāvagharṣaṇamiti //

[[label : Su.1.18.22]] tatra vraṇayatanaviśeṣādbandhav-iśeṣastrividho bhavati gāḍhaḥ samaḥ śithila iti //

[[label : Su.1.18.23ab]] pīḍayannarujo gāḍhaḥ socchvā-saḥ śithilaḥ smṛtaḥ /

[[label : Su.1.18.23cd]] naiva gāḍho na śithilaḥ samo ba-ndhaḥ prakīrtitaḥ //

[[label : Su.1.18.24]] tatra sphikkukṣikakṣāvaṅkṣaṇor-uśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣka-pṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithilati //

[[label : Su.1.18.25]] tatra paittikaṃ gāḍhasthāne sa-maṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naivaevaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ sa-masthāne gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ vātadu-ṣṭaṃ ca //

[[label : Su.1.18.26]] tatra paittikaṃ śaradi grīṣme dvi-rahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ he-mantavasantayostryahāt vātopadrutamapyevam / evam-abhyūhya bandhaviparyayaṃ ca kuryāt //

64 Revision : 63c8b84 Compiled : March 13, 2018

Page 73: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.18.27]] tatra samaśithilasthāneṣu gāḍhaṃbaddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprād-urbhāvaśca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśi-kauṣadhapatanaṃ paṭṭasaṃcārāhraṇavartmāvagharṣana-miti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti//

[[label : Su.1.18.28]] aviparītabandhe vedanopaśāntira-sṛkprasādo mārdavaṃ ca //

[[label : Su.1.18.29]] abadhyamāno daṃśamaśakatṛṇa-kāṣṭhopalapāṃśuśītavātātapaprabhṛtibhirviśeṣairabhihanya-te vraṇo vividhavedanopadrutaśca duṣṭatāmupaityālepa-nādīni cāsya viśoṣamupayānti //

[[label : Su.1.18.30ab]] cūrṇitaṃ mathitaṃ bhagnaṃ vi-śliṣṭamatipātitam /

[[label : Su.1.18.30cd]] asthisnāyusirācchinnamāśu ba-ndhena rohati //

[[label : Su.1.18.31ab]] sukhamevaṃ vraṇī śete sukhaṃgacchati tiṣṭhati /

[[label : Su.1.18.31cd]] sukhaṃ śayyāsanasthasya kṣi-praṃ saṃrohati vraṇaḥ //

[[label : Su.1.18.32]] abandhyāḥ pittaraktābhighātaviṣa-nimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥkṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāśca bh-avanti //

[[label : Su.1.18.33ab]] kuṣṭhināmagnidagdhānāṃ piḍ-akā madhumehinām /

[[label : Su.1.18.33cd]] karṇikāśconduruviṣe viṣajuṣṭa-vraṇāśca ye //

[[label : Su.1.18.34ab]] māṃsāpāke na badhyante guda-pāke ca dāruṇe /

[[label : Su.1.18.34cd]] svabuddhyā cāpi vibhajetkṛtyāk-ṛtyāṃśca buddhimān //

[[label : Su.1.18.35ab]] deśaṃ doṣaṃ ca vijñāya vraṇaṃca vraṇakovidaḥ /

[[label : Su.1.18.35cd]] ṛtūṃśca parisaṃkhyāya tato ba-ndhānniveśayet //

[[label : Su.1.18.36ab]] ūrdhvaṃ tiryagadhastācca ya-ntraṇā trividhā smṛtā /

Compiled : March 13, 2018 Revision : 63c8b84 65

Page 74: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.18.36cd]] yathā ca badhyate bandhastathāvakṣyāmyaśeṣataḥ //

[[label : Su.1.18.37ab]] ghanāṃ kavalikāṃ dattvā mṛducaivāpi paṭṭakam /

[[label : Su.1.18.37cd]] vikeśikāmauṣadhaṃ ca nātisni-gdhaṃ samācaret //

[[label : Su.1.18.38ab]] prakledayatyatisnigdhā tathā rū-kṣā kṣiṇoti ca /

[[label : Su.1.18.38cd]] yuktasnehā ropayati durnyastāvartma gharṣati //

[[label : Su.1.18.39ab]] viṣamaṃ ca vraṇaṃ kuryāt sta-mbhayet srāvayettathā /

[[label : Su.1.18.39cd]] yathāvraṇaṃ viditvā tu yogaṃvaidyaḥ prayojayet //

[[label : Su.1.18.40ab]] pittaje raktaje vā+api sakṛtevaparikṣipet /

[[label : Su.1.18.40cd]] asakṛt kaphaje vā+api vātaje cavicakṣaṇaḥ //

[[label : Su.1.18.41ab]] talena pratipīḍyātha srāvayeda-nulomataḥ /

[[label : Su.1.18.41cd]] sarvāṃśca bandhān gūḍhāntānsandhīṃśca viniveśayet //

[[label : Su.1.18.42ab]] oṣṭhasyāpyeṣa sandhāne yatho-ddiṣṭo vidhiḥ smṛtaḥ /

[[label : Su.1.18.42cd]] buddhyotprekṣyābhiyuktena ta-thā cāsthiṣu jānatā //

[[label : Su.1.18.43ab]] uttiṣṭhato niṣaṇṇasya śayanaṃvā+adhigacchataḥ /

[[label : Su.1.18.43cd]] gacchato vividhairyānairnāsyaduṣyati sa vraṇaḥ //

[[label : Su.1.18.44ab]] ye ca syurmāṃsasaṃsthā vai tv-aggatāśca tathā vraṇāḥ /

[[label : Su.1.18.44cd]] sandhyasthikoṣṭhaprāptāśca sir-āsnāyugatāstathā //

[[label : Su.1.18.45ab]] tathā+avagāḍhagambhīrāḥ sarv-ato viṣamasthitāḥ /

[[label : Su.1.18.45cd]] naite sādhayituṃ śakyā ṛte ba-ndhādbhavanti hi //

66 Revision : 63c8b84 Compiled : March 13, 2018

Page 75: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

iti suśrutasaṃhitāyāṃ sūtrasthānevraṇālepanabandhavidhirnāmāṣṭādaśo+adhyāyaḥ //

1.19 ekonaviṃśo+adhyāyaḥ /[[label : Su.1.19.1]] athāto vraṇitopāsanīyamadhyāyaṃ vy-ākhyāsyāmaḥ //

[[label : Su.1.19.2]] yathovāca bhagavān dhanvantriḥ //[[label : Su.1.19.3]] vraṇitasya prathamamevāgārama-

nvicchet taccāgāraṃ praśastavāstvādikaṃ karyam //[[label : Su.1.19.4ab]] praśastavāstuni gṛhe śucāvātapa-

varjite /[[label : Su.1.19.4cd]] nivāte na ca rogāḥ syuḥ śārīrāga-

ntumānasāḥ //[[label : Su.1.19.5]] tasmin śayanamasaṃbādhaṃ svāst-

īrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīt //[[label : Su.1.19.6ab]] sukhaceṣṭāpracāraḥ syāt svāstīrṇe

śayane vraṇī /[[label : Su.1.19.6cd]] prācyāṃ diśi sthitā devāstatpūjā-

rthaṃ ca tacchiraḥ //[[label : Su.1.19.7]] tasmin suhṛdbhiranukūlaiḥ priya-

ṃvadairupāsyamāno yatheṣṭamāsīt //[[label : Su.1.19.8ab]] suhṛdo vikṣipantyāśu kathābhi-

rvraṇavedanāḥ /[[label : Su.1.19.8cd]] āśvāsayanto bahuśastvanukūlāḥ

priyaṃvadāḥ //[[label : Su.1.19.9]] na ca divānidrāvaśagaḥ syāt //[[label : Su.1.19.10ab]] divāsvapnāddraṇe kaṇḍūrgātrā-

ṇāṃ gauravaṃ tathā /[[label : Su.1.19.10cd]] śvayathurvedanā rāgaḥ srāvaśc-

aiva bhṛśaṃ bhavet ////[[label : Su.1.19.11]] utthānasaṃveśanaparivartanaca-

ṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsvapramatto vraṇaṃsaṃrakṣet //

[[label : Su.1.19.12ab]] sthānāsanaṃ caṅkramaṇaṃ div-āsvapnaṃ tathaiva ca /

Compiled : March 13, 2018 Revision : 63c8b84 67

Page 76: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.19.12cd]] vraṇito na niṣeveta śaktimānapimānavaḥ //

[[label : Su.1.19.13ab]] utthānādyāsanaṃ sthānaṃ śa-yyā cātiniṣevitā /

[[label : Su.1.19.13cd]] prāpnuyānmārutādaṅge rujasta-smādvivarjayet //

[[label : Su.1.19.14]] gamyānāṃ ca strīṇāṃ saṃdarśan-asaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet //

[[label : Su.1.19.15ab]] strīdarśanādibhiḥ śukraṃ kadā-ciccalitaṃ sravet /

[[label : Su.1.19.15cd]] grāmyadharmakṛtāndoṣān so+asaṃsarge+apyavāpnuyāt//

[[label : Su.1.19.16]] navadhānyamāṣatilakalāyakulattha-niṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallū-raśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpā-yasadadhidugdhatakraprabhṛtīn pariharet //

[[label : Su.1.19.17ab]] takrānto navadhānyādiryo+ayaṃvarga udāhṛtaḥ /

[[label : Su.1.19.17cd]] doṣasaṃjanano hyeṣa vijñeyaḥpūyavardhanaḥ //

[[label : Su.1.19.18]] madyapaśca maireyāriṣṭāsavaśīdh-usurāvikārān pariharet //

[[label : Su.1.19.19ab]] madyamamlaṃ tathā rūkṣaṃ tī-kṣṇamuṣṇaṃ ca vīryataḥ /

[[label : Su.1.19.19cd]] āśukāri ca tat pītaṃ kṣipraṃ vy-āpādayeddraṇam //

[[label : Su.1.19.20]] vātātaparajodhūmāvaśyāyātiseva-nātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodha-śokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyā-yāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇama-kṣikādyā bādhāḥ pariharet //

[[label : Su.1.19.21ab]] vraṇinaḥ saṃprataptasya kāraṇ-airevamādibhiḥ /

[[label : Su.1.19.21cd]] kṣīṇaśoṇitamāṃsasya bhuktaṃsamyaṅga jīryati //

[[label : Su.1.19.22ab]] ajīrṇāt pavanādīnāṃ vibhramobalavān bhavet /

68 Revision : 63c8b84 Compiled : March 13, 2018

Page 77: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.19.22cd]] tataḥ śopharujāsrāvadāhapākān-avāpnuyāt //

[[label : Su.1.19.23]] sadā nīcanakharomṇā śucinā śukl-avāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavi-tavyamiti / tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīry-āṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇ-itapriyatvāt kṣatajanimittaṃ vraṇinamupasarpanti satkār-ārthaṃ jighāṃsūni vā kadācit //

[[label : Su.1.19.24]] bhavati cātra /[[label : Su.1.19.24ab]] teṣāṃ satkārakāmānāṃ prayate-

tāntarātmanā /[[label : Su.1.19.24cd]] dhūpabalyupahārāṃśca bhakṣy-

āṃścaivopahārayet //[[label : Su.1.19.25]] te tu saṃtarpitā ātmavantamk na

hiṃsyuḥ / tasmāt satatamatandrito janaparivṛto nityaṃdīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani sā-ṃpanmaṅgalamano+anukūlāḥ kathāḥ śṛṇvannāsīta //

[[label : Su.1.19.26ab]] saṃpadādyanukūlābhiḥ kathā-bhiḥ prītamānasaḥ /

[[label : Su.1.19.26cd]] āśāvān vyādhimokṣāya kṣipraṃsukhamavāpnuyāt //

[[label : Su.1.19.27]] ṛgyajuḥsāmātharvavedābhihitaira-paraiścāśīrvidhānairupādhyāyā bhiṣajaśca sandhyayo ra-kṣāṃ kuryuḥ //

[[label : Su.1.19.28ab]] sarṣapāriṣṭapatrābhyāṃ sarpiṣālavaṇena ca /

[[label : Su.1.19.28cd]] dvirahnaḥ kārayeddhūpaṃ daś-arātramatandritaḥ //

[[label : Su.1.19.29]] chatrāmaticchatrāṃ lāṅgū(ā.ṅga)līṃjaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāma-tiviṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śir-asā dhārayet //

[[label : Su.1.19.30ab]] vyajyeta bālavyajanairvraṇaṃ naca vighaṭṭayet /

[[label : Su.1.19.30cd]] na tudenna ca kaṇḍūyecchayā-naḥ paripālayet //

[[label : Su.1.19.31ab]] anena vidhinā yuktamādāvevaniśācarāḥ /

Compiled : March 13, 2018 Revision : 63c8b84 69

Page 78: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.19.31cd]] vanaṃ keśāriṇā+ākrāntaṃ varj-ayanti mṛgā iva //

[[label : Su.1.19.32ab]] jīrṇaśālyodanaṃ snigdhamalpa-muṣṇaṃ dravottaram /

[[label : Su.1.19.32cd]] bhuñjāno jāṅgalairmāṃsaiḥ śī-ghraṃ vraṇamapohati //

[[label : Su.1.19.33ab]] taṇḍulīyakajīvantīsuniṣaṇṇaka-vāstukaiḥ /

[[label : Su.1.19.33cd]] bālamūlakavātārkapaṭolaiḥ kār-avellakaiḥ //

[[label : Su.1.19.34ab]] sadāḍimaiḥ sāmalakairghṛtabh-ṛṣṭaiḥ sasaindhavaiḥ /

[[label : Su.1.19.34cd]] anyairevaṃguṇairvā+api mudg-ādīnāṃ rasena vā //

[[label : Su.1.19.35ab]] śaktūn vilepīṃ kulmāṣaṃ jalaṃcāpi śṛtaṃ pibet /

[[label : Su.1.19.35cd]] divā na nidrāvaśago nivātagṛha-gocaraḥ // ^

[[label : Su.1.19.35ef]] vraṇī vaidyavaśe tiṣṭhan śīghraṃvraṇamapohati /

[[label : Su.1.19.36ab]] vraṇe śvayathurāyāsāt sa ca rāg-aśca jāgarāt /

[[label : Su.1.19.36cd]] tau ca ruk ca divāsvāpāttāśca mṛ-tyuśca maithunāt //

[[label : Su.1.19.37ab]] evaṃvṛttasamācāro vraṇī saṃp-adyate sukhī /

[[label : Su.1.19.37cd]] āyuśca dīrghamāpnoti dhanva-ntarivaco yathā //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne vraṇitopāsanīyonamaikonaviṃśo+adhyāyaḥ //

1.20 viṃśatitamo+adhyāyaḥ /[[label : Su.1.20.1]] athāto hitāhitīyamadhyāyaṃ vyākhyā-syāmaḥ //

[[label : Su.1.20.2]] yathovāca bhagavān dhanvantariḥ//

70 Revision : 63c8b84 Compiled : March 13, 2018

Page 79: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.20.3]] yadvāyoḥ pathyaṃ tat pittasyāpa-thyamityanena hetunā na kiṃciddravyamekāntena hitam-ahitaṃ vā+astīti kecidācāryā bruvate / tattu na samyak /iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikā-ntahitānyekāntāhitāni hitāhitāni ca bhavanti //

[[label : Su.1.20.4]] tatra ekāntahitāni jātisātmyāt salil-aghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapa-canamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogād-aparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pa-thyaṃ tatpittasyāpathyamiti //

[[label : Su.1.20.5]] ataḥ sarvaprāṇināmayamāhārārthaṃvarga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamuku-ndakapāṇḍukapītakapramodakakālakāsanapuṣpakakarda-makaśakunāhṛtasugandhakakalamanīvārakodravoddālaka-śyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛga-mātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjala-vartīravartikādīnāṃ māṃsāni mudgavanamudgamaku-ṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ ci-llivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥgavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥsarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //

[[label : Su.1.20.6]] tathā brahmacaryanivātaśayanoṣṇoda-kasnānaniśāsvapnavyāyāmāścaikāntataḥ pathyatamāḥ //

[[label : Su.1.20.7]] ekāntahitānyekāntāhitāni ca prāgu-padiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpa-thyamiti //

[[label : Su.1.20.8]] saṃyogatastvaparāṇi viṣatulyānibhavanti / tadyathā vallīphalakavakakarīrāmlaphalalava-ṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamā-ṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃśca naik-adhyamaśnīyāt payasā //

[[label : Su.1.20.9ab]] rogaṃ sātmyaṃ ca deśaṃ ca kā-laṃ dehaṃ ca buddhimān /

[[label : Su.1.20.9cd]] avekṣyāgnyādikān bhāvān rogav-ṛtteḥ prayojayet //

[[label : Su.1.20.10ab]] avasthāntarabāhulyādrogādīnāṃvyavasthitam /

Compiled : March 13, 2018 Revision : 63c8b84 71

Page 80: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.20.10cd]] dravyaṃ necchanti bhiṣaja icch-anti svastharakṣaṇe //

[[label : Su.1.20.11ab]] dvayoranyatarādāne vadanti vi-ṣadugdhayoḥ /

[[label : Su.1.20.11cd]] dugdhasyaikāntahitatāṃ viṣam-ekāntato+ahitam //

[[label : Su.1.20.12ab]] evaṃ yuktaraseṣveṣu dravyeṣusalilādiṣu /

[[label : Su.1.20.12cd]] ekāntahitatāṃ viddhi vatsa su-śrta nānyathā //

[[label : Su.1.20.13]] ato+anyānyapi saṃyogādahitānivakṣyāmaḥ na vavirūḍhadhānyairvasāmadhupayoguḍa-māṣairvā grāmyānūpaudakapiśitādīni nābhyavaharet napayomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vā+aśnīyātbalākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaric-ābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃmadhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surāk-ṛśarāpāyasāṃśca naikadhyaṃ sauvīrakeṇa saha tilaśaṣk-ulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ ma-dhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha vir-uddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkarago-dhāśca sarvāṃśca matsyān payasā viśeṣeṇa cilicimaṃ ka-dalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakuca-phalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ pay-aso+ante vā //

[[label : Su.1.20.14]] ataḥ karmaviruddhān vakṣyā-maḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayū-ralāvatittirigodhāścairaṇḍadārvyagnisiddhā eraṇḍatailas-iddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sa-rpiḥ madhu coṣṇairuṣṇe vā matsyaparipacane śrṇgavera-paripacane vā siddhāṃ kākamācīṃ tilakalkasiddhamup-odikāśākaṃ nārikelena varāhavasā paribhṛṣṭāṃ balākāṃbhāsamaṅgāraśūlyaṃ nāśnīyāditi //

[[label : Su.1.20.15]] ato mānaviruddhān vakṣyāmaḥmadhvambunī madhusarpiṣī mānatastulye nāśnīyāt sne-hau madhusnehau jalasnehau vā viśeṣādāntarīkṣodakān-upānau //

72 Revision : 63c8b84 Compiled : March 13, 2018

Page 81: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.20.16]] ata ūrdhvaṃ rasadvandvāni rasatovīryato vipākataśca viruddhāni vakṣyāmaḥ tatra madhur-āmlau rasavīryaviruddhau madhuralavaṇau ca madhura-kaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ ma-dhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasa-vipākābhyāṃ amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇa-kaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau casarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tikta-kaṣāyau rasataḥ //

[[label : Su.1.20.17]] taratamayogayuktāṃśca bhāvāna-tirūkṣānatisnigdhānatyuṣṇānatiśītānityevamādīn vivarja-yet //

[[label : Su.1.20.18]] bhavanti cātra /[[label : Su.1.20.18ab]] viruddhānyevamādīni vīryato

yāni kāni ca /[[label : Su.1.20.18cd]] tānyekāntāhitānyeva śeṣaṃ vi-

dyāddhitāhitam //[[label : Su.1.20.19ab]] vyādhimindriyadaurbalyaṃ ma-

raṇaṃ cādhigacchati /[[label : Su.1.20.19cd]] viruddharasavīryāṇi bhuñjāno+anātmavānnaraḥ

//[[label : Su.1.20.20ab]] yatkiṃciddoṣamutkleśya bhu-

ktaṃ kāyānna nirharet /[[label : Su.1.20.20cd]] rasādiṣvayathārthaṃ vā tadvik-

ārāya kalpate //[[label : Su.1.20.21ab]] viruddhāśanajān rogān pratiha-

nti virecanam /[[label : Su.1.20.21cd]] vamanaṃ śamanaṃ vā+api pū-

rvaṃ vā hitasevanam //[[label : Su.1.20.22ab]] sātymyato+alpatayā vā+api dīpt-

āgnestaruṇasya ca /[[label : Su.1.20.22cd]] snigdhavyāyāmabalināṃ viru-

ddhaṃ vitathaṃ bhavet //[[label : Su.1.20.23]] atha vātaguṇān vakṣyāmaḥ[[label : Su.1.20.23ab]] pūrvaḥ samadhuraḥ snigdho la-

vaṇaścaiva mārutaḥ /[[label : Su.1.20.23cd]] gururvidāhajanano raktapittā-

bhivardhanaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 73

Page 82: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.20.24ab]] kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥśleṣmalāśca /

[[label : Su.1.20.24cd]] teṣāmeva viśeṣeṇa sadā rogaviv-ardhanaḥ //

[[label : Su.1.20.25ab]] vātalānāṃ praśastaśca śrāntā-nāṃ kaphaśoṣiṇām /

[[label : Su.1.20.25cd]] teṣāmeva viśeṣeṇa vraṇakledav-ivardhanaḥ //

[[label : Su.1.20.26ab]] madhuraścāvidāhī ca kaṣāyānu-raso laghuḥ /

[[label : Su.1.20.26cd]] dakṣiṇo mārutaḥ śreṣṭhaścakṣu-ṣyo balavardhanaḥ //

[[label : Su.1.20.27ab]] raktapittapraśamano na ca vāta-prakopaṇaḥ /

[[label : Su.1.20.27cd]] viśado rūkṣaparuṣaḥ kharaḥ sn-ehabalāpahaḥ //

[[label : Su.1.20.28ab]] paścimo mārutastīkṣṇaḥ kapha-medoviśoṣaṇaḥ /

[[label : Su.1.20.28cd]] sadyaḥ prāṇakṣayakaraḥ śoṣaṇ-astu śarīriṇām //

[[label : Su.1.20.29ab]] uttaro mārutaḥ snigdho mṛdu-rmadhura eva ca /

[[label : Su.1.20.29cd]] kaṣāyānurasaḥ śīto doṣāṇāṃ cā-prakopaṇaḥ //

[[label : Su.1.20.30ab]] tasmācca prakṛtisthānāṃ kled-ano balavardhanaḥ /

[[label : Su.1.20.30cd]] kṣīṇakṣayaviṣārtānāṃ viśeṣeṇatu pūjitaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo nāmaviṃśo+adhyāyaḥ //

1.21 ekaviṃśatitamo+adhyāyaḥ /[[label : Su.1.21.1]] athāto vraṇapraśnamadhyāyaṃ vyā-khyāsyāmaḥ //

[[label : Su.1.21.2]] yathovāca bhagavān dhanvantariḥ//

74 Revision : 63c8b84 Compiled : March 13, 2018

Page 83: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.21.3]] vātapittaśleṣmāṇa eva dehasaṃbha-vahetavaḥ / tairevāvyāpannairadhomadhyordhvasanniv-iṣṭaiḥ śarīramidaṃ dhāryate+agāramiva sthūṇābhistisṛbh-irataśca tristhūṇamāhureke / ta eva ca vyāpannāḥ pralaya-hetavaḥ / tadebhireva śoṇitacaturthaiḥ saṃbhavasthitipr-alayeṣvapyavirahitaṃ śarīraṃ bhavati //

[[label : Su.1.21.4]] bhavati cātra /[[label : Su.1.21.4ab]] narte dehāḥ kaphādasti na pittā-

nna ca mārutāt /[[label : Su.1.21.4cd]] śoṇitādapi vā nityaṃ deha etaistu

dhāryate //[[label : Su.1.21.5]] tatra vā gatigandhanayoriti dhātuḥ

tapa santāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayai-rvātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //

[[label : Su.1.21.6]] doṣasthānānyata ūrdhvaṃ vakṣyā-maḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ tadupary-adho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasyaāmāśayaḥ śleṣmaṇaḥ //

[[label : Su.1.21.7]] ataḥ paraṃ pañcadhā vibhajyante /tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhā-nau hṛdayaṃ dṛṣtistvak pūrvoktaṃ ca śleṣmaṇastūraḥśir-aḥkaṇṭhasandhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃsthānānyavyāpannānām //

[[label : Su.1.21.8ab]] visargādānavikṣepaiḥ somasūry-ānilā yathā /

[[label : Su.1.21.8cd]] dhārayanti jagaddehaṃ kaphapi-ttānilāstathā //

[[label : Su.1.21.9]] tatra jijñāsyaṃ kiṃ pittavyatirekā-danyo+agniḥ āhosvit pittamevāgniriti / atrocyate na kh-alu pittavyatirekādanyo+agnirupalabhyate āgneyatvāt pi-tte dahanapacanādiṣvabhipravartamāneṣvagnivadupacā-raḥ kriyate+antaragniriti kṣiṇe hyagniguṇe tatsamānadr-avyopayogādativṛddhe śītakriyopayogādāgamācca paśy-āmo na khalu pittavyatirekādanyo+agniriti //

[[label : Su.1.21.10]] taccādṛṣṭahetukena viśeṣeṇa pa-kvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃpacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrasthameva

Compiled : March 13, 2018 Revision : 63c8b84 75

Page 84: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnika-rmaṇā+anugrahaṃ karoti tasmin pitte pācako+agniriti sa-ṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako+agniriti sa-ṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃtasmin sādhako+agniriti saṃjñā so+abhiprārthitamanorathasādhanakṛduktaḥyaddṛṣṭyāṃ pittaṃ tasminnālocako+agniriti saṃjñā sarūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrāj-ako+agniriti saṃjñā so+abhyaṅgapariṣekāvagāhāvalepanādīnāṃkriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //

[[label : Su.1.21.11ab]] pittaṃ tīkṣṇaṃ dravam pūti nī-laṃ pītaṃ tathaiva ca /

[[label : Su.1.21.11cd]] uṣṇaṃ kaṭurasaṃ caiva vida-gdhaṃ cāmlameva ca //

[[label : Su.1.21.12]] ata ūrdhvaṃ śleṣmasthānānyanu-vyākhyāsyāmaḥ / tatra āmāśayaḥ pittāśayasyopariṣṭhātta-tpratyanīkatvādūrdhvagatitvāttejasaścandra iva ādityasyasa caturvidhasyāhārasyādhāraḥ sa ca tatraudakairguṇair-āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraśca bhavati//

[[label : Su.1.21.13ab]] mādhuryāt picchilatvācca prakl-editvāttathaiva ca /

[[label : Su.1.21.13cd]] āmāśaye saṃbhavati śleṣmā ma-dhuraśītalaḥ //

[[label : Su.1.21.14]] sa tatrastha eva svaśaktyā śeṣāṇāṃśleṣmasthānānāṃ śarīrasya codakakarmaṇā+anugrahaṃkaroti uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasa-hitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho ji-hvendriyasya saumyatvāt samyagrasajñāne vartate śiḥra-sthaḥ snehasaṃtarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇā-nugrahaṃ karoti sandhisthastu śleṣmā sarvasandhisaṃśl-eṣāt sarvasandhyagranuhaṃ karoti //

[[label : Su.1.21.15ab]] śleṣmā śveto guruḥ snigdhaḥ pi-cchilaḥ śīta eva ca /

[[label : Su.1.21.15cd]] madhurastvavigdhaḥ syādvida-gdho lavaṇaḥ srṃtaḥ //

[[label : Su.1.21.16]] śoṇitasya sthānaṃ yakṛtplīhānautacca prāgabhihitaṃ tatrasthameva śeṣāṇāṃ śoṇitasthān-ānāmanugrahaṃ karoti //

76 Revision : 63c8b84 Compiled : March 13, 2018

Page 85: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.21.17ab]] anuṣṇaśītaṃ madhuraṃ sni-gdhaṃ raktaṃ ca varṇataḥ /

[[label : Su.1.21.17cd]] śoṇitaṃ guru visraṃ syādvidāh-aścāsya pittavat //

[[label : Su.1.21.18]] etāni khalu doṣasthānāni eṣu saṃc-īyante doṣāḥ / prāk saṃcayaheturuktaḥ / tatra saṃcitā-nāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatāmandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavi-dveṣaśceti liṅgāni bhavanti / tatra prathamaḥ kriyākālaḥ//

[[label : Su.1.21.19]] ata ūrdhvaṃ prakopaṇāni vakṣy-āmaḥ / tatra balavadvigrahātivyāyāmavyavāyādhyayana-prapatanapradhāvanaprapīḍanābhighātalaṅghanaplavana-taraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryā-kaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravara-koddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīha-reṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtra-purīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhi-rviśeṣairvāyuḥ prakopamāpadyate //

[[label : Su.1.21.20ab]] sa śītābhrapravāteṣu gharmānteca viśeṣataḥ /

[[label : Su.1.21.20cd]] pratyūṣasyaparāhṇe tu jīrṇe+anneca prakupyati //

[[label : Su.1.21.21]] krodhaśokabhayāyāsopavāsavida-gdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvi-dāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhā-matsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurā-vikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṃ prakopamāp-adyate //

[[label : Su.1.21.22ab]] taduṣṇairuṣṇakāle ca meghānteca viṣeśataḥ /

[[label : Su.1.21.22cd]] madhyāhne cārdharātre ca jīrya-tyanne ca kupyati //

[[label : Su.1.21.23]] divāsvapnāvyāyāmālasyamadhu-rāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakaya-vakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭaka-madhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmāprakopamāpadyate //Compiled : March 13, 2018 Revision : 63c8b84 77

Page 86: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.21.24ab]] sa śītaiḥ śītakāle ca vasante ca vi-śeṣataḥ /

[[label : Su.1.21.24cd]] pūrvāhṇe ca pradoṣe ca bhukta-mātre prakupyati //

[[label : Su.1.21.25]] pittaprakopaṇaireva cābhīkṣṇaṃdravasnigdhagurubhirāhārairdivāsvapnakrodhānalātapaśra-mābhighātājīrṇaviruddhādhyaśanādibhirviśeṣairasṛk pra-kopamāpadyate //

[[label : Su.1.21.26ab]] yasmādraktmaṃ vinā doṣairnākadācit prakupyati /

[[label : Su.1.21.26cd]] tasmāttasya yathādoṣaṃ kālaṃvidyātprakopaṇe //

[[label : Su.1.21.27]] teṣāṃ prakopāt koṣṭhatodasaṃca-raṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāśca jāya-nte / tatra dvitīyaḥ kriyākālaḥ //

[[label : Su.1.21.28]] ata ūrdhvaṃ prasaraṃ vakṣyā-maḥ teṣāmebhirātaṅkaviśeṣaiḥ prakupitānāṃ(paryuṣita)kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati/ teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaita-nye / sa hi rajobhūyiṣṭhaḥ rajaśca pravartakaṃ sarvabh-āvānām / yathā mahānudakasaṃcayo+ativṛddhaḥ setu-mavadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvatievaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitāvā+anekadhā prasaranti / tadyathā vātaḥ pittaṃ śleṣmāśoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇ-ite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣma-śoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittaka-phaśoṇitāni ityevaṃ pañcadaśadhā prasanti //

[[label : Su.1.21.29ab]] kṛtsne+ardhe+avayave vā+apiyatrāṅge kupito bhṛśam /

[[label : Su.1.21.29cd]] doṣo vikāraṃ nabhasi meghava-ttatra varṣati //

[[label : Su.1.21.30ab]] nātyarthaṃ kupitaścāpi līno mā-rgeṣu tiṣṭhati /

[[label : Su.1.21.30cd]] niṣpratyanīkaḥ kālena hetumās-ādya kupyati //

[[label : Su.1.21.31]] tatra vāyoḥ pittasthānagatasya pitt-avat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat

78 Revision : 63c8b84 Compiled : March 13, 2018

Page 87: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ//

[[label : Su.1.21.32]] evaṃ prakupitānāṃ prasaratāṃca vāyorvimārgagamanāṭopau oṣacoṣaparidāhadhūmāya-nāni pittasya arocakāvipākāṅgasādāśchardiśceti śleṣmaṇoliṅgāni bavanti tatra tṛtīyaḥ kriyākālaḥ //

[[label : Su.1.21.33]] ata ūrdhvaṃ sthānasaṃśrayaṃ/ evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tā-ṃstān vyādhīn janayanti / te yadodarasanniveśaṃ ku-rvanti tadā gulmavidradhyudarāgnisaṅgānāhavisūcikāti-sāraprabhṛtīn janayanti bastigatāḥ pramehāśmarīmūtrā-ghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhra-gatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn guda-gatā bhagandarārśaḥprabhṛtīn ūrdhvajatrugatāstūrdhva-jān tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpā-ṃśca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛ-tīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpad-avātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgāgatā jvarasara-vāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarū-paprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ / tatra pūrv-arūpagateṣu caturthaḥ kriyākālaḥ //

[[label : Su.1.21.34]] ata ūrdhvaṃ vyādherdarśanaṃ va-kṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃpravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca / tatra pa-ñcamaḥ kriyākālaḥ //

[[label : Su.1.21.35]] ata ūrdhvameteṣāmavadīrṇānāṃbraṇabhāvamāpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāra-prabhṛtīnāṃ ca dīrghakālānubandhaḥ / tatrāpratikriyam-āṇe+asādhyatāmupayānti //

[[label : Su.1.21.36]] bhavanti cātra /[[label : Su.1.21.36ab]] saṃcayaṃ ca prakopaṃ ca pras-

araṃ sthānasaṃśrayam /[[label : Su.1.21.36cd]] vyaktiṃ bhedaṃ ca yo vetti doṣ-

āṇāṃ sa bhavedbhiṣak //[[label : Su.1.21.37ab]] saṃcaye+apahṛtā doṣā labhante

nottarā gatīḥ /[[label : Su.1.21.37cd]] te tūttarāsu gatiṣu bhavanti bal-

avattarāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 79

Page 88: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.21.38ab]] sarvairbhāvaistribhirvā+api dv-ābhyāmekena vā punaḥ /

[[label : Su.1.21.38cd]] saṃsarge kupitaḥ kruddhaṃ do-ṣaṃ doṣo+anudhāvati //

[[label : Su.1.21.39ab]] saṃsarge yo garīyān syādupakr-amyaḥ sa vai bhavet /

[[label : Su.1.21.39cd]] śeṣadoṣāvirodhena sannipāte ta-thaiva ca //

[[label : Su.1.21.40ab]] vṛṇoti yasmāt rūḍhe+api vraṇa-vastu na naśyati /

[[label : Su.1.21.40cd]] ādehadhāraṇāttasmāddraṇa ity-ucyate budhaiḥ //

iti suśrutasaṃhitāyāṃ sūtrashtāne vraṇapraśnādhyāyonāmaikaviṃśodhyāyaḥ

1.22 dvāviṃśatitamo+adhyāyaḥ /[[label : Su.1.22.1]] athāto vraṇāsrāvavijñānīyamadhyāyaṃvyākhyāsyamaḥ //

[[label : Su.1.22.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.22.3]] tvaṅnāṃsasirāsnāyvasthisandhiko-ṣṭhamarmāṇītyaṣṭau vraṇavastūni / atra sarvavraṇasann-iveśaḥ //

[[label : Su.1.22.4]] tatra ādyaikavastusanniveśī tvagbh-edī vraṇaḥ sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā duru-pacārāḥ //

[[label : Su.1.22.5]] tatrāyataścaturasro vṛttastripuṭakaiti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramābhavanti //

[[label : Su.1.22.6]] sarva eva vraṇāḥ kṣipraṃ saṃroh-antyātmavatāṃ subhiṣagbhiścopakrāntāḥ anātmavatāma-jñaiścopakrāntāḥ praduṣyanti pravṛddhatvācca doṣāṇāṃ//

[[label : Su.1.22.7]] tatrātisaṃvṛto+ativivṛto+atikaṭhino+atimṛdurutsanno+avasanno+atiśīto+atyuṣṇaḥkṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bha-iravaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pū-tipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho+atyarthaṃ

80 Revision : 63c8b84 Compiled : March 13, 2018

Page 89: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto+atyarthaṃduṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅg-āni / tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pr-atīkāre prayateta //

[[label : Su.1.22.8]] ata ūrdhvaṃ sarvasrāvān vakṣyā-maḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣuvidāriteṣu vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥpītāvabhāsaśca māṃsagataḥ sadyaśchinnāsu sirāsu raktā-tipravṛttiḥ pakvāsu ca toyanāḍībhiriva toyāgamanaṃ pū-yasya āsrāvaścātra tanurvicchinnaḥ picchilo+avalambī śy-āvo+avaśyāyapratimaśca snāyugataḥ snigdho ghanaḥ si-ṃghāṇakapratimaḥ saraktaśca asthigato+asthanyabhihatesphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthiniḥsāraṃ śuktidhautamivābhāti āsrāvaścātra majjami-śraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamānona pravartate ākuñcanaprasāraṇonnamanavinamanapra-dhāvanotkāsanapravāhaṇaiśca sravati āsrāvaścātra picch-ilo+avalambī saphenapūyarudhironmathitaśca koṣṭhag-ato+asṛṅnūtrapurīṣapūyodakāni sravati marmagatastvag-ādiṣvavaruddhatvānnocyate / tatra tvagādigatānāmāsr-āvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastu-kṣārodakamāṃsadhāvanapulākodakasannibhatvāni mār-utādbhavanti pittādgomedagomūtrabhasmaśaṅkhakaṣā-yodakamādhvīkatailasannibhatvāni pittavadraktādativisr-atvaṃ ca kaphānnavanītakāsīsamajjapiṣṭatilanārikeloda-kavarāhavasāsannibhatvāni sannipātānnārikelodakairvā-rukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmu-dgayūṣasavarṇatvānīti //

[[label : Su.1.22.9]] ślokau cātra bhavataḥ /

pakvāśayādasādhyastu pulākodakasannibhiḥ / Su.1.22.9ab

kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan Su.1.22.9cd

//§ 24

āmāśayāt kalāyāmbhonibhaśca trikasandhijaḥ / Su.1.22.10ab

srāvānetān parīkṣyādau tataḥ Su.1.22.10cd

karmācaredbhiṣak //§ 26

Compiled : March 13, 2018 Revision : 63c8b84 81

Page 90: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.22.11]] ata ūrdhvaṃ sarvavraṇavedanā va-kṣyāmaḥ todanabhedanatāḍanacchedanāyamanamantha-navikṣepaṇacum cumāyananirdahanāvabhañjanasphoṭa-navidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇa-pūraṇastambhanasvapnākuñcanāṅkuśikāḥ saṃbhavanti an-imittavividhavedanāprādurbhāvo vā muhurmuhuryatr-āgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣ-aparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇamivapacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktava-cca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadrakt-asamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvamupad-eho+alpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ śla-iṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃsānnipātikamiti vidyāt //

[[label : Su.1.22.12]] ata ūrdhvaṃ vraṇavarṇān vakṣy-āmaḥ bhasmakapotāsthivarṇaḥ paruṣo+aruṇaḥ kṛṣṇa itimārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥpiṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍu-riti śleṣmajasya sarvavarṇopetaḥ sānnipātika iti //

[[label : Su.1.22.13]] bhavati cātra /[[label : Su.1.22.13ab]] na kevalaṃ vraṇeṣūkto vedanā-

varṇasaṃgrahaḥ /[[label : Su.1.22.13cd]] sarvaśophavikāreṣu vraṇavalla-

kṣayedbhiṣak //

1.23 trayoviṃśatitamo+adhyāyaḥ /[[label : Su.1.23.1]] athātaḥ kṛtyākṛtyavidhimadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.23.2]] yathovāca bhagavān dhanantariḥ //[[label : Su.1.23.3]] tatra vayaḥsthānāṃ dṛḍhānāṃ prā-

ṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥekasmin vā pur-uṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ/ tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā roha-nti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryam-āṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedan-ābhighātāhārayantraṇādibhirna glānirutpadyate sattvava-

82 Revision : 63c8b84 Compiled : March 13, 2018

Page 91: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tāṃ dāruṇairapi kriyāviśeṣairna vyathā bhavati tasmādet-eṣāṃ sukhasādhanīyatamāḥ //

[[label : Su.1.23.4]] ta eva viparītaguṇā vṛddhakṛśālpa-prāṇabhīruṣu draṣṭavyāḥ //

[[label : Su.1.23.5]] sphikpāyuprajananalalāṭagaṇḍau-ṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥsukharopaṇīyā vraṇāḥ //

[[label : Su.1.23.6]] akṣidantanāsāpāṅgaśrotranābhija-ṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhā-gagatāḥ saphenapūyaraktānilavāhino+antaḥśalyāśca du-ścikitsyāḥ adhobhāgāścordhvabhāganirvāhiṇo romāntop-anakhamarmajaṅghāsthisaṃśritāśca bhagandaramapi cā-ntarmukhaṃ sevanīkuṭakāsthisaṃśritam //

[[label : Su.1.23.7ab]] kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇaṃmadhumehinām /

[[label : Su.1.23.7cd]] vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃcāpi vraṇe vraṇāḥ //

[[label : Su.1.23.8]] avapāṭikāniruddhaprakaśasanniru-ddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ ko-ṣṭhajāśca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛ-śyante śarkarā sikatāmeho vātakuṇḍalikā+aṣṭhīlā dantaś-arkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāśca danta-veṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaścayāpyāḥ //

[[label : Su.1.23.9ab]] sādhyā yāpyatvamāyānti yāpyāśc-āsādhyatāṃ tathā /

[[label : Su.1.23.9cd]] ghnanti prāṇānasādhyāstu narāṇ-āmakriyāvatām //

[[label : Su.1.23.10ab]] yāpanīyaṃ vijānīyāt kriyā dhār-ayate tu yam /

[[label : Su.1.23.10cd]] kriyāyāṃ tu nivṛttāyāṃ sadyaeva vinaśyati //

[[label : Su.1.23.11ab]] prāptā kriyā dhārayati yāpyava-yādhitamāturam /

[[label : Su.1.23.11cd]] prapatiṣyadivāgāraṃ viṣkambhaḥsādhuyoajitaḥ //

[[label : Su.1.23.12]] ata ūrdhvamasādhyān vakṣyāmaḥmāṃsapiṇḍavadudgatāḥ prasekino+antaḥpūyavedanāvanto+aśvāpānavadudvṛttauṣṭhāḥ

Compiled : March 13, 2018 Revision : 63c8b84 83

Page 92: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

kecit kaṭhinā gośṛṅgavadunnatamṛdumāṃsaprarohāḥ ap-are duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā ma-dhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavatsnāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅga-srāviṇaśca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhin-aśca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pū-yaraktanirvāhiṇaḥ (ā.kṣīṇamāṃsānāṃ ca) sarvatogataya-ścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhina-śca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirv-āhiṇo+arocakāvipākakāsaśvāsopadravayuktāḥ bhinne vāśiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprād-urbhāvaḥ kāsaśvāsau vā yasyeti //

[[label : Su.1.23.13]] bhavanti cātra /[[label : Su.1.23.13ab]] vasāṃ medo+atha majjānaṃ ma-

stuluṅgaṃ ca yaḥ sravet /[[label : Su.1.23.13cd]] āgantustu vraṇaḥ sidhyenna si-

dhyeddoṣasaṃbhavaḥ //[[label : Su.1.23.14ab]] amarmopahite deśe sirāsandhy-

asthivarjite /[[label : Su.1.23.14cd]] vikāro yo+anuparyeti tadasā-

dhyasya lakṣaṇam //[[label : Su.1.23.15ab]] krameṇopacayaṃ prāpya dhatū-

nanugataḥ śanaiḥ /[[label : Su.1.23.15cd]] na śakya unmūlayituṃ vṛddho

vṛkṣa ivāmayaḥ //[[label : Su.1.23.16ab]] sa sthiratvānmahattvācca dhātv-

anukramaṇena ca /[[label : Su.1.23.16cd]] nihantyauṣadhavīryāṇi mantrān

duṣṭagraho yathā //[[label : Su.1.23.17ab]] ato yo viparītaḥ syāt sukhasā-

dhyaḥ sa ucyate /[[label : Su.1.23.17cd]] abaddhamūlaḥ kṣupako yadva-

dutpāṭane sukhaḥ //[[label : Su.1.23.18ab]] tribhirdoṣairanākrāntaḥ śyāvau-

ṣṭhaḥ piḍakī samaḥ /[[label : Su.1.23.18cd]] avedano nirāsrāvo vraṇaḥ śu-

ddha ihocyate //

84 Revision : 63c8b84 Compiled : March 13, 2018

Page 93: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.23.19ab]] kapotavarṇapratimā yasyāntāḥkledavarjitāḥ /

[[label : Su.1.23.19cd]] sthirāścipiṭikāvanto rohatīti tam-ādiśet //

[[label : Su.1.23.20ab]] rūḍhavartmānamagranthimaśū-namarujaṃ vraṇam /

[[label : Su.1.23.20cd]] tvaksavarṇaṃ samatalaṃ samy-agrūḍhaṃ vinirdiśet //

[[label : Su.1.23.21ab]] doṣaprakopādvyāyāmādabhigh-ātādajīrṇataḥ /

[[label : Su.1.23.21cd]] harṣāt krodhādbhayādvā+api vr-aṇo rūḍho+api dīryate //iti suśrutasaṃhitāyāṃ sūtrasthāne kṛtyākṛtyavidhirnāma

trayoviṃśo+adhyāyaḥ //

1.24 caturviṃśatitamo+adhyāyaḥ /[[label : Su.1.24.1]] athāto vyādhisamuddeśīyamadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.24.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.24.3]] dvividhāstu vyādhayaḥ śastrasā-dhyāḥ snehādikriyāsādhyāśca / tatra śastrasādhyeṣu sne-hādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrak-arma na kriyate //

[[label : Su.1.24.4]] asmin punaḥ śāstre sarvatantrasām-ānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kri-yate / pragabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti /tacca duḥkhaṃ trividhaṃ ādhyātmikaṃ ādhibhautikaṃādhidaivikamiti / tattu saptavidhe vyādhāvupanipatati /te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛ-ttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabal-apravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhā-vabalapravṛttā iti //

[[label : Su.1.24.5]] tatrādibalapravṛttā ye śukraśoṇitad-oṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te+api dvividhāḥ māt-ṛjāḥ pitṛjāśca / janmabalapravṛttā ye māturapacārāt paṅg-

Compiled : March 13, 2018 Revision : 63c8b84 85

Page 94: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

ujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāy-ante te+api dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāśca /doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārak-ṛtāśca te+api dvividhāḥ āmāśayasamutthāḥ pakvāśayasa-mutthāśca / punaśca dvividhāḥ śārīrā mānasāśca / ta eteādhyātmikāḥ //

[[label : Su.1.24.6]] saṃghātabalapravṛttā ya āgantavodurbalasya balavadvigrahāt te+api dvividhāḥ śastrakṛtāvyālakṛtāśca / ete ādhibhautikāḥ //

[[label : Su.1.24.7]] kālabalapravṛttā ye śītoṣṇavātavarṣ-āprabhṛtinimittāḥ te+api dvividhāḥ vyāpannartukṛtā avy-āpannartukṛtāśca / daivabalapravṛttā ye devadrohādabh-iśastakā atharvaṇakṛtā upasargajāśca te+api dvividhāḥ vi-dyudaśanikrtāḥ piśācādikṛtāśca punaśca dvividhāḥ saṃs-argajā ākasmikāśca / svabhāvabalapravṛttāḥ kṣutpipāsāj-arāmṛtyunidrāprabhṛtayaḥ te+api dvividhāḥ kālakṛtā ak-ālakṛtāśca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇa-kṛtā akālakṛtāḥ / ete ādhidaivikāḥ / atra sarvavyādhyav-arodhaḥ //

[[label : Su.1.24.8]] sarveṣāṃ ca vyādhīnāṃ vātapittaśl-eṣmāṇa eva mūlaṃ talliṅgatvāddṛṣṭaphalatvādāgamācca/ yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sa-ttvarajastamāṃsi na vyatiricyante evameva kṛtsnaṃ vikā-rajātaṃ viśvarūpeṇāvasthitamavyatiricya vātapittaśleṣm-āṇo vartante / doṣadhātumalasaṃsargādāyatanaviśeṣā-nnimittataścaiṣāṃ vikalpaḥ / doṣadūṣiteṣvatyarthaṃ dh-ātuṣu saṃjñā kriyate rasajo+ayaṃ śoṇitajo+ayaṃ māṃs-ajo+ayaṃ medojo+ayaṃ asthijo+ayaṃ majjajo+ayaṃ śukr-ajo+ayam vyādhiriti //

[[label : Su.1.24.9]] tatra annāśraddhārocakāvipākāṅga-mardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodha-kārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo ra-sadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakā-lakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇi-tārśo+arbudāṅgamardāsṛgdararaktapittaprabhṛtayo rakt-adoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo+a-dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭha-prakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ gra-

86 Revision : 63c8b84 Compiled : March 13, 2018

Page 95: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

nthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehā-tisthaulyātisvedaprabhṛtayo+asthidoṣajāḥ tamodarśanamū-rcchābhramaparvasthūlamūlārurjanmanetrābhisyandapra-bhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukrameha-śukradoṣādayaśca taddoṣajāḥ tvagdoṣāḥ saṅgo+atipravṛttirayathāpravṛttirvāmalāyatanadoṣāḥ indriyāṇāmapravṛttirayathāpravṛttirvendri-yāyatanadoṣāḥ ityeṣa samāsa uktaḥ vistaraṃ nimittāni ca-iṣāṃ pratirogaṃ vakṣyāmaḥ //

[[label : Su.1.24.10]] bhavati cātra /[[label : Su.1.24.10ab]] kupitānāṃ hi doṣāṇāṃ śarīre pa-

ridhāvatām /[[label : Su.1.24.10cd]] yatra saṅgaḥ khavaiguṇyādvyā-

dhistatropajāyate //[[label : Su.1.24.11]] bhūyo+atra jijñāsyaṃ kiṃ vātādī-

nāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadinityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥsyuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra va-rtamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyatevātādayo jvarādīnāṃ mūlānīti tanna / atrocyate doṣān pr-atyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sa-ṃbandhaḥ yathāhi vidyaudvātāśanivarṣāṇyākāśaṃ pra-tyākhyāya na bhavanti satyapyākāśe kadācinna bhavantiatha ca nimittatastata evotpattiriti taraṅgabudbudādaya-ścodakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevamsaṃśleṣo na paricchedaḥ śāśvātikaḥ atha ca nimittata ev-otpattiriti //

[[label : Su.1.24.12]] bhavati cātra /[[label : Su.1.24.12ab]] vikāraparimāṇaṃ ca saṃkhyā

caiṣāṃ pṛthak pṛthak /[[label : Su.1.24.12cd]] vistareṇottare tantre sarvābādh-

āśca vakṣyate //iti suśrutasaṃhitāyāṃ sūtrasthāne vyādhisamuddeśīyo

nāma caturviṃśo+adhyāyaḥ //

1.25 pañcaviṃśatitamo+adhyāyaḥ /[[label : Su.1.25.1]] athāto+aṣṭavidhaśastrakarmīyam{O. ?}adhyāyaṃvyākhyāstāmaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 87

Page 96: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.25.2]] yathovāca bhagavān dhanvantariḥ /[[label : Su.1.25.3ab]] chedyā bhagandarā granthiḥ ślai-

ṣmikastilakālakaḥ /[[label : Su.1.25.3cd]] vraṇavartmārbudānyarśaścarma-

kīlo+asthimāṃsagam //[[label : Su.1.25.4ab]] śalyaṃ jatumaṇirmāṃsasaṃgh-

āto galaśuṇḍikā /[[label : Su.1.25.4cd]] srāyumāṃsasirākotho valmīkaṃ

śataponakaḥ //[[label : Su.1.25.5ab]] adhruṣaścopadaṃśāśca māṃsak-

andyadhimāṃsakaḥ /[[label : Su.1.25.5cd]] bhedyā vidradhayo+anyatra sarv-

ajādgranthayastrayaḥ //[[label : Su.1.25.6ab]] ādito ye visarpāśca vṛddhayaḥ sa-

vidārikāḥ /[[label : Su.1.25.6cd]] pramehapiḍakāśophastanarogāv-

amanthakāḥ //[[label : Su.1.25.7ab]] kumbhīkānuśayīnāḍyo vṛndau

puṣkarikālajī /[[label : Su.1.25.7cd]] prāyaśaḥ kṣudrarogāśca puppu-

ṭau tāludantajau //[[label : Su.1.25.8ab]] tuṇḍikerī gilāyuśca pūrvaṃ ye ca

prapākiṇaḥ /[[label : Su.1.25.8cd]] bastistathā+aśmarīhetormedojā

ye ca kecana //[[label : Su.1.25.9ab]] lekhyāścatasro rohiṇyaḥ kilāsam-

upajihvikā /[[label : Su.1.25.9cd]] medojo dantavaidarbho granthi-

rvartmādhijihvikā //[[label : Su.1.25.10ab]] arśāṃsi maṇḍalaṃ māṃsakandī

māṃsonnatistathā /[[label : Su.1.25.10cd]] vedhyāḥ sirā bahuvidhā mūtrav-

ṛddhirdakodaram //[[label : Su.1.25.11ab]] eṣyā nāḍyaḥ saśalyāśca vraṇā

unmārgiṇaśca /[[label : Su.1.25.11cd]] āhāryāḥ śarkarāstisro dantakarṇ-

amalo+aśmarī //

88 Revision : 63c8b84 Compiled : March 13, 2018

Page 97: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.25.12ab]] śalyāni mūḍhagarbhāśca varca-śca nicitaṃ gude /

[[label : Su.1.25.12cd]] srāvyā vidradhayaḥ pañca bhav-eyuḥ sarvajādṛte //

[[label : Su.1.25.13ab]] kuṣṭhāni vāyuḥ sarujaḥ śophoyaścaikadeśajaḥ /

[[label : Su.1.25.13cd]] pālyāmayāḥ ślīpadāni viṣaju-ṣṭaṃ ca śoṇitam //

[[label : Su.1.25.14ab]] arbudāni visarpāśca granthaya-ścāditastu ye /

[[label : Su.1.25.14cd]] trayastrayaścopadaṃśāḥ stanar-ogā vidārikā //

[[label : Su.1.25.15ab]] suṣiro galaśālūkaṃ kaṇṭakāḥ kṛ-midantakaḥ /

[[label : Su.1.25.15cd]] dentaveṣṭaḥ sopakuśaḥ śītādodantapuppuṭaḥ //

[[label : Su.1.25.16ab]] pittāsṛkkaphajāścauṣṭhyāḥ kṣu-drarogāśca bhūyaśaḥ /

[[label : Su.1.25.16cd]] sīvyā medaḥsamutthāśca bhi-nnāḥ sulikhitā gadāḥ //

[[label : Su.1.25.17ab]] sadyovraṇāśca ye caiva calasa-ndhivyapāśritāḥ /

[[label : Su.1.25.17cd]] na kṣārāgniviṣairjuṣṭā na ca mā-rutavāhinaḥ //

[[label : Su.1.25.18ab]] nāntarlohitaśalyāśca teṣu samya-gviśodhanam /

[[label : Su.1.25.18cd]] pāṃśuromanakhādīni calama-sthi bhavecca yat //

[[label : Su.1.25.19ab]] ahṛtāni yato+amūni pācayeyu-rbhṛśaṃ vraṇam /

[[label : Su.1.25.19cd]] rujaśca vividhāḥ kuryustasmād-etān viśodhayet //

[[label : Su.1.25.20ab]] tato vraṇaṃ samunnamya sthā-payitvā yathāsthitam /

[[label : Su.1.25.20cd]] sīvyet sūkṣmeṇa sūtreṇa valken-āśmantakasya vā //

[[label : Su.1.25.21ab]] śaṇajakṣaumasūtrābhyāṃ snā-yvā bālena vā punaḥ /

Compiled : March 13, 2018 Revision : 63c8b84 89

Page 98: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.25.21cd]] mūrvāguḍūcītānairvā sīvyedve-llitakaṃ śanaiḥ //

[[label : Su.1.25.22ab]] sīvyedgophaṇikāṃ vā+api sīvy-edvā tunnasevanīm /

[[label : Su.1.25.22cd]] ṛjugranthimatho vā+api yathāy-ogamathāpi vā //

[[label : Su.1.25.23ab]] deśe+alpamāṃse sandhau casūcī vṛttā+aṅguladvayam /

[[label : Su.1.25.23cd]] āyatā tryaṅgulā tryasrā māṃsalevā+api pūjitā //

[[label : Su.1.25.24ab]] dhanurvakrā hitā marmaphalak-ośodaropari /

[[label : Su.1.25.24cd]] ityetāstrividhāḥ sūcīstīkṣṇāgrāḥsusamāhitāḥ //

[[label : Su.1.25.25ab]] kārayenmālatīpuṣpavṛntāgrapa-rimaṇḍalāḥ /

[[label : Su.1.25.25cd]] nātidūre nikṛṣṭe vā sūcīṃ karm-aṇi pātayet //

[[label : Su.1.25.26ab]] dūrādrujo vraṇauṣṭhasya sanni-kṛṣṭe+avaluñcanam //

[[label : Su.1.25.27ab]] atha kṣaumapicucchannaṃ su-syūtaṃ pratisārayet /

[[label : Su.1.25.27cd]] priyaṅgvañjanayaṣṭyāhvarodhr-acūrnaiḥ samantataḥ //

[[label : Su.1.25.28ab]] śallakīphalacūrnṇairvā kṣauma-dhyāmena vā punaḥ /

[[label : Su.1.25.28cd]] tato vraṇaṃ yathāyogaṃ ba-ddhvā+ācārikamādiśet //

[[label : Su.1.25.29ab]] etadaṣṭavidhaṃ karma samās-ena prakīrtitam /

[[label : Su.1.25.29cd]] cikitsiteṣu kārtsnyena vistarasta-sya vakṣyate //

[[label : Su.1.25.30ab]] hīnātiriktaṃ tiryak ca gātracche-danamātmanaḥ /

[[label : Su.1.25.30cd]] etāścatasro+aṣṭavidhe karmaṇivyāpadaḥ smṛtāḥ /

[[label : Su.1.25.31ab]] ajñānalobhāhitavākyayogabhay-apramohairaparaiśca bhāvaiḥ /

90 Revision : 63c8b84 Compiled : March 13, 2018

Page 99: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.25.31cd]] yadā prayuñjīta bhiṣak kuśa-straṃ tadā sa śeṣān kurute vikārān //

[[label : Su.1.25.32ab]] taṃ kṣāraśastrāgnibhirauṣadha-iśca bhūyo+abhiyuñjānamayuktiyuktam /

[[label : Su.1.25.32cd]] jijīviṣurdūrata eva vaidyaṃ viv-arjayedugraviṣāhitulyam //

[[label : Su.1.25.33ab]] tadeva yuktaṃ tvati marmasa-ndhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /

[[label : Su.1.25.33cd]] mūrkhaprayuktaṃ puruṣaṃ kṣ-aṇena prāṇairviyuñjyādathavā kathaṃcit //

[[label : Su.1.25.34ab]] bhramaḥ pralāpaḥ patanaṃ pra-moho viceṣṭanaṃ saṃlayanoṣṇate ca /

[[label : Su.1.25.34cd]] srastāṅgatā mūrcchanamūrdhv-avātastīvrā rujo vātakṛtāśca tāstāḥ //

[[label : Su.1.25.35ab]] māṃsodakābhaṃ rudhiraṃ cagacchet sarvendriyārthoparamastathaiva /

[[label : Su.1.25.35cd]] daśārdhasaṃkhyeṣvapi hi kṣat-eṣu sāmānyato marmasu liṅgamuktam //

[[label : Su.1.25.36ab]] surendragopapratimaṃ prabhū-taṃ raktaṃ sravedvai kṣatataśca vāyuḥ /

[[label : Su.1.25.36cd]] karoti rogān vividhān yathoktā-ṃśchinnāsu bhinnāsvathavā sirāsu //

[[label : Su.1.25.37ab]] kaubjyaṃ śarīrāvyavāvasādaḥkriyāsvaśaktistumulā rujaśca /

[[label : Su.1.25.37cd]] cirāddraṇo rohati yasya cāpi taṃsnāyuviddhaṃ manujaṃ vyavasyet //

[[label : Su.1.25.38ab]] śophātivṛddhistumulā rujaścabalakṣayaḥ parvasu bhedaśophau /

[[label : Su.1.25.38cd]] kṣateṣu sandhiṣvacalācaleṣu syātsandhikarmoparatiśca liṅgam //

[[label : Su.1.25.39ab]] ghorā rujo yasya niśādineṣu sa-rvāsvavasthāsu na śāntirasti /

[[label : Su.1.25.39cd]] tṛṣṇā+aṅgasādau śvayathuścarukṣaḥ tamasthividdhaṃ manujaṃ vyavasyet //

[[label : Su.1.25.40ab]] yathāsvametāni vibhāvayeyurli-ṅgāni marmasvabhitāḍiteṣu /

[[label : Su.1.25.40cd]] sparśaṃ na jānāti vipāṇḍuvarṇoyo māṃsamarmaṇyabhitāḍitaḥ syāt //

Compiled : March 13, 2018 Revision : 63c8b84 91

Page 100: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.25.41ab]] ātmānamevātha jaghanyakārī śa-streṇa yo hanti hi karma kurvan /

[[label : Su.1.25.41cd]] tamātmāvānātmahanaṃ kuvai-dyaṃ vivarjayedāyurabhīpsamānaḥ //

[[label : Su.1.25.42ab]] tiryakpraṇihite śastre doṣāḥ pu-rvamudāhṛtāḥ /

[[label : Su.1.25.42cd]] tasmāt pariharan doṣān kuruyā-cchastranipātanam //

[[label : Su.1.25.43ab]] mātaraṃ pitaraṃ putrān bāndh-avānapi cāturaḥ /

[[label : Su.1.25.43cd]] apyetānabhiśaṅketa vaidye viśv-āsameti ca //

[[label : Su.1.25.44ab]] visṛjatyātmanā+ātmānaṃ na ca-inaṃ pariśaṅkate /

[[label : Su.1.25.44cd]] tasmāt putravadevainaṃ pālay-edāturaṃ bhiṣak //

[[label : Su.1.25.45ab]] dharmārthau kīrtimityarthaṃsatāṃ grahaṇamuttamam /

[[label : Su.1.25.45cd]] prāpnuyāt svargavāsaṃ ca hita-mārabhya karmaṇā //

[[label : Su.1.25.46ab]] karmaṇā kaścidekena dvābhyāṃkaścittribhistathā /

[[label : Su.1.25.46cd]] vikāraḥ sādhyate kaściccaturbh-irapi karmabhiḥ //

iti suśrutasaṃhitāyāṃsūtrasthāne+aṣṭavidhaśastrakarmaṇyo nāma

pañcaviṃśo+adhyāyaḥ //

1.26 ṣaḍviṃśatitamo+adhyāyaḥ /[[label : Su.1.26.1]] athātaḥ pranaṣṭaśalyavijñānīyamadhy-āyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.26.2]] yathovāca bhagavān dhanvantiriḥ//

[[label : Su.1.26.3]] śala śvala āśugamane dhatuḥ tasyaśalyamiti rūpam //

[[label : Su.1.26.4]] taddvividhaṃ śārīaramāgantukaṃca //

92 Revision : 63c8b84 Compiled : March 13, 2018

Page 101: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.26.5]] sarvaśarīrābādhakaraṃ śalyaṃ tad-ihopadiśyata ityataḥ śalyaśāstram //

[[label : Su.1.26.6]] tatra śārīraṃ romanakhādi dhāt-avo+annamalā doṣāśca duṣṭāḥ āgantvapi śārīraśalyavyati-rekeṇa yāvanto bhāvā duḥkhamutpādayanti //

[[label : Su.1.26.7]] adhikāro hi lohaveṇuvṛkṣatṛṇaśṛ-ṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthop-apannatvāllohasya lohānāmapi durvāratvādaṇumukhatv-āddūraprayojanakaratvācca śara evādhikṛtaḥ / sa dvivi-dhaḥ karṇī ślakṣṇaśca prāyeṇa vividhavṛkṣapatrapuṣpa-phalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśā-śca //

[[label : Su.1.26.8]] sarvaśalyānāṃ tu mahatāmaṇūnāṃvā pañcavidho gativiśeṣa ūrdhvamadho+arvācīnastiryagṛjuriti//

[[label : Su.1.26.9]] tāni vegakṣayāt pratighātādvā tvag-ādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto+asthivivarapeśīprabhṛtiṣuvā śarīrapradeśeṣu //

[[label : Su.1.26.10]] tatra śalyalakṣaṇamucyamānamu-padhāraya / tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca/ śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmu-huḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃca vraṇaṃ jānīyāt saśalyo+ayamiti / sāmānyametallakṣa-ṇamuktam / vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bha-vatyāyataḥ kaṭhinaśca māṃsagate śophābhivṛddhiḥ śaly-amārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca pe-śyantarasthe+apyetadeva coṣaśophavarjaṃ sirāgate sirā-dhmānam sirāśūlaṃ sirāśophaśca snāyugate snāyujālotkṣ-epaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ sv-akarmaguṇahāni dhamanīsthe saphenaṃ raktamīrayann-anilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaścaasthigate vividhavedanāprādurbhāvaḥśophaśca asthivi-varagate+asthipūrṇatā+asthitodaḥ saṃharṣo balavāṃścasandhigate+asthivacceṣṭoparamaśca koṣṭhagata āṭopānā-hau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmag-ate marmaviddhāvacceṣṭate / sūkṣmagatiṣu śalyeṣvetāny-eva lakṣaṇānyaspaṣṭāni bhavanti //

Compiled : March 13, 2018 Revision : 63c8b84 93

Page 102: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.26.11]] mahāntyalpāni vā śuddhadehānā-manulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsi-ṛatvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājī-rṇebhyaḥ pracalitāni punarbādhante //

[[label : Su.1.26.12]] tatra tvakpranaṣṭe snigdhasvinnā-yāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci ya-tra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānī-yāt styānaghṛtamṛccandanakalkairvā pradigdhāyāṃ śaly-oṣmaṇā+āśu visarati ghṛtamupaśuṣyati vā lepo yatra ta-tra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kr-iyāviśeṣairaviruddairāturamupapādayet karśitasya tu śi-thilībhūtamanavabaddhaṃ kṣubhyamāṇaṃ yatra saṃr-ambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyātkoṣṭhāsthisandhipeśīvivareṣvavasthitamevameva parīkṣ-eta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyu-kte yāne vyādhitamāropyāśu viṣame+adhvani yāyādyatrasaṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asth-ipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanā-bhyāṃ bhṛśamupācaredyatra saṃrambho vedanā vābha-vati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapa-nnān sandhīn prasaraṇākuñcanabandhanapīḍanairbhṛśa-mupācaret yatra saṃrambho vedanā vā bhavati tatra śa-lyaṃ vijānīyāt marmapranaṣṭe tvananyabhāvānmarmaṇā-muktaṃ parīkṣaṇaṃ bhavati //

[[label : Su.1.26.13]] sāmānyalakṣaṇamapi ca hastiska-ndhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadruta-yānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyā-yāmairjṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāma-irvātamūtrapurīṣaśukrotsargairvā yatra saṃrambho ved-anā vā bhavati tatra śalyaṃ jānīyāt //

[[label : Su.1.26.14]] bhavanti cātra /[[label : Su.1.26.14ab]] yasmiṃstodādayo deśo suptatā

gurutā+api ca /[[label : Su.1.26.14cd]] ghaṭṭate bahuśo yatra srūyate tu-

dyate+api ca //[[label : Su.1.26.15ab]] āturaścāpi yaṃ deśamabhīkṣṇaṃ

parirakṣati /[[label : Su.1.26.15cd]] saṃvāhyamāno bahuśastatra śa-

lyaṃ vinirdiśet //94 Revision : 63c8b84 Compiled : March 13, 2018

Page 103: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.26.16ab]] alpābādhamaśūnaṃ ca nīrujaṃnirupadravam /

[[label : Su.1.26.16cd]] prasannaṃ mṛduparyantaṃ nir-āghaṭṭamanunnatam //

[[label : Su.1.26.17ab]] eṣaṇyā sarvato dṛṣṭvā yathāmā-rgaṃ cikitsakaḥ /

[[label : Su.1.26.17cd]] prasārākuñcanānnūnaṃ niḥśa-lyamiti nirdiśet //

[[label : Su.1.26.18ab]] asthyātmakaṃ bhajyate tu śalya-mantaśca śīryate /

[[label : Su.1.26.18cd]] prāyo nirbhujyate śārṅgamāya-saṃ ceti niścayaḥ //

[[label : Su.1.26.19ab]] vārkṣavaiṇavatārṇāni nirhraya-nte tu no yadi /

[[label : Su.1.26.19cd]] pacanti raktaṃ māṃsaṃ ca kṣi-prametāni dehinām //

[[label : Su.1.26.20ab]] kānakaṃ rājataṃ tāmraṃ raiti-kaṃ trapusīsakam /

[[label : Su.1.26.20cd]] cirasthānādvilīyante pittateja-ḥpratāpanāt //

[[label : Su.1.26.21ab]] svabhāvaśītā mṛdavo ye cā-nye+apīdṛśā matāḥ /

[[label : Su.1.26.21cd]] dravībhūtāḥ śarīre+asminnekatvaṃyānti dhātubhiḥ //

[[label : Su.1.26.22ab]] viṣāṇadantakeśāsthiveṇudārūp-alāni tu /

[[label : Su.1.26.22cd]] śalyāni na viśīryante śarīre mṛ-nmayāni ca //

[[label : Su.1.26.23ab]] dvividhaṃ pañcagatimattvagād-ivraṇavastuṣu /

[[label : Su.1.26.23cd]] viśliṣṭaṃ vetti yaḥ śalyaṃ sa rā-jñaḥ kartumarhati //iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo

nāma ṣaḍviṃśatitamo+adhyāyaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 95

Page 104: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

1.27 saptaviṃśatitamo+adhyāyaḥ /[[label : Su.1.27.1]] athātaḥ śalyāpanayanīyamadhyāyaṃvyākhyāsayāmaḥ //

[[label : Su.1.27.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.27.3]] śalyaṃ dvividhamavabaddhamana-vabaddhaṃ ca //

[[label : Su.1.27.4]] tatra samāsenānavabaddhaśalyo-ddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ / tadyathāsvabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramā-rjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃpratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaśceti//

[[label : Su.1.27.5]] tatrāśrukṣavathūdgārakāsamūtrap-urīṣānilaiḥ svabhāvabalapravṛttairnayanādibhyaḥ patatimāṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā pr-akothā(ā.pā)ttasya pūyaśoṇitavegādgauravādvā patati /pakvamabhidyamānaṃ bhedayeddārayedvā / bhinnam-anirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhirvā / aṇū-nyakṣaśalyāni pariṣecanādhmāpanairbālavastrapāṇibhiḥpramārjayet / āhāraśeṣaśleṣmahīnāṇuśalyāni śvasano-tkāsanapradhamanairnirdhamet / annaśalyāni vamanā-ṅgulipratimarśaprabhṛtibhiḥ / virecanaiḥ pakvāśayaga-tāni / vraṇadoṣāśayagatāni prakṣālanaiḥ / vātamūtr-apurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ / mārutoda-kasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇairvā/ anulomamanavabaddhamakarṇamanalpavraṇamukha-mayaskāntena / hṛdyavasthitamanekakāraṇotpannaṃ śo-kaśalyaṃ harṣeṇeti //

[[label : Su.1.27.6]] sarvaśalyānāṃ tu mahatāmaṇūnāṃvā dvāvevāharaṇahetū bhavataḥ pratilomo+anulomaśca//

[[label : Su.1.27.7]] tatra pratilomamarvācīnamānayetanulomaṃ parācīnam //

[[label : Su.1.27.8]] uttuṇḍitaṃ chitvā nirghātayecched-anīyamukham //

96 Revision : 63c8b84 Compiled : March 13, 2018

Page 105: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.27.9]] chedanīyamukhānyapi kukṣivakṣa-ḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ ya-thāmārgeṇa hastenaivāpahartuṃ prayateta //

[[label : Su.1.27.10]] hastenāpahartumaśakyaṃ viśasyaśastreṇa yantreṇāpaharet //

[[label : Su.1.27.11]] bhavati cātra /[[label : Su.1.27.11ab]] śītalena jalenainaṃ mūrcchanta-

mavasecayet /[[label : Su.1.27.11cd]] saṃrakṣedasya marmāṇi muhu-

rāśvāsayecca tam //[[label : Su.1.27.12]] tataḥ śalyamuddhṛtya nirlohitaṃ

vraṇaṃ kṛtvā svedārhamagnigh ;rtaprabhṛtibhiḥ saṃsve-dya vidahya pradihya sarpirmadhubhyāṃ baddhvā+ācārikamupadiśet/ ( ? sirāsnāyuvilagnaṃ śalākādibhirvimocyāpanayet śva-yathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalav-āraṅgaṃ kuśādibhirbaddhvā /)

[[label : Su.1.27.13]] hṛdayamabhito vartamānaṃ śa-lyaṃ śītajalādibhirudvejitasyāpaharedyathāmārgaṃ dur-upaharamanyato+apabādhyamānaṃ pāṭayitvoddharet //

[[label : Su.1.27.14]] asthivivarapraviṣṭamasthividaṣṭaṃvā+avagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃvā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śaly-avāraṅgaṃ pravibhujya dhanurguṇairbaddhaikataścāsyapañcāṅgyāmupasaṃyatasyāśvasya vaktrakavike badhnī-yāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegenaśalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya ta-syāṃ pūrvavadbaddhvoddharet //

[[label : Su.1.27.15]] adeśottuṇḍitamaṣṭhīlāśmamudga-rāṇāmnyatamasya prahāreṇa vicālya yathāmārgameva ya-ntreṇa //

[[label : Su.1.27.16]] ( ? yantreṇa ) vimṛditakarṇāni ka-rṇavantyanābādhakaradeśottuṇḍitāni purastādeva //

[[label : Su.1.27.17]] jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃpraveśyāgnitaptāṃ ca śalākāṃ tayā+avagṛhya śītābhira-dbhiḥ pariṣicya sthirībhūtāmuddharet //

[[label : Su.1.27.18]] ajātuṣaṃ jatumadhūcchiṣṭapralipt-ayā śalākayā pūrvakalpenetyeke //

Compiled : March 13, 2018 Revision : 63c8b84 97

Page 106: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.27.19]] asthiśalyamanyadvā tiryakkaṇṭhā-saktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dra-vabhaktopahitaṃ pāyayedākaṇṭhāt pūrṇakoṣṭhaṃ ca vā-mayet vamataśca śalyaikadeśasaktaṃ jñātvā sūtraṃ sah-asā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharetpraṇudedvā+antaḥ / kṣatakaṇṭhāya ca madhusarpiṣī le-ḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimi-śram //

[[label : Su.1.27.20]] udakapūrṇodaramavākśirasama-vapīḍayeddhunīyādvāmayedvā bhasmarāśau vā nikhane-dāmukhāt //

[[label : Su.1.27.21]] grāsaśalye tu kaṇṭhāsakte niḥśaṅk-amanavabuddhaṃ skandhe muṣṭinā+abhihanyāt snehaṃmadyaṃ pānīyaṃ vā pāyayet //

[[label : Su.1.27.22]] bāhurajjulatāpāśaiḥ kaṇṭhapīḍan-ādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇa-ddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayatitamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ da-dyādrasaṃ ca vātaghnaṃ vidadhyāditi //

[[label : Su.1.27.23]] bhavanti cātra /[[label : Su.1.27.23ab]] śalyākṛtiviśeṣāṃśca sthānānyāv-

ekṣya buddhimān /[[label : Su.1.27.23cd]] tathā yantrapṛthaktvaṃ ca sa-

myak śalyamathāharet //[[label : Su.1.27.24ab]] karṇavanti tu śalyāni duḥkhāhā-

ryāṇi yāni ca /[[label : Su.1.27.24cd]] ādadīta bhiṣak tasmāttāni yuktyā

samāhitaḥ //[[label : Su.1.27.25ab]] etairupāyaiḥ śalyaṃ tu naiva ni-

ryātyate yadi /[[label : Su.1.27.25cd]] matyā nipuṇayā vaidyo yantray-

ogaiśca nirharet //[[label : Su.1.27.26ab]] śothapākau rujaścogrāḥ kuryā-

cchalyamanirhṛtam /[[label : Su.1.27.26cd]] vaikalyaṃ maraṇaṃ cā+api ta-

smādyatnādvinirharet //iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma

saptaviṃśatitamo+adhyāyaḥ //

98 Revision : 63c8b84 Compiled : March 13, 2018

Page 107: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1.28 aṣṭāviṃśatitamo+adhyāyaḥ /[[label : Su.1.28.1]] athāto viparītāviparītavraṇavijñānīya-madhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.28.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.28.3ab]] phalāgnijalavṛṣṭīnāṃ puṣpadhū-māmbudā yathā /

[[label : Su.1.28.3cd]] khyāpayanti bhaviṣyatvaṃ tathāriṣṭāni pañcatām //

[[label : Su.1.28.4ab]] tāni saukṣmyāt pramādādvā tath-aivāśu vyatikramāt /

[[label : Su.1.28.4cd]] gṛhyante nodgatānyajñairmumū-rṣorna tvasaṃbhavāt //

[[label : Su.1.28.5ab]] dhruvaṃ tu maraṇaṃ riṣṭe brā-hmaṇaistat kilāmalaiḥ /

[[label : Su.1.28.5cd]] rasāyanatapojapyatatparairvā ni-vāryate //

[[label : Su.1.28.6ab]] nakṣatrapīḍā bahudhā yathā kā-laṃ vipacyate /

[[label : Su.1.28.6cd]] tathaivāriṣṭapākaṃ ca bruvate ba-havo janāḥ //

[[label : Su.1.28.7ab]] asiddhimāpnuyālloke pratiku-rvan gatāyuṣaḥ /

[[label : Su.1.28.7cd]] ato+ariṣṭani yatnena lakṣayet ku-śalo bhiṣak //

[[label : Su.1.28.8ab]] gandhavarṇarasādīnāṃ viśeṣā-ṇāṃ svabhāvataḥ /

[[label : Su.1.28.8cd]] vaikṛtaṃ yat tadācaṣṭe vraṇinaḥpakvalakṣaṇam //

[[label : Su.1.28.9ab]] kaṭustīkṣṇaśca visraśca gandhastupavanādibhiḥ /

[[label : Su.1.28.9cd]] lohagandhistu raktena vyāmiśraḥsānnipātikaḥ //

[[label : Su.1.28.10ab]] lājātasītailasamāḥ kiṃcidvisrā-śca gandhataḥ /

[[label : Su.1.28.10cd]] jñeyāḥ prakṛtigandhāḥ syuḥrato+anyadgandhavaikṛtam //

Compiled : March 13, 2018 Revision : 63c8b84 99

Page 108: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.28.11ab]] madhyāgurvājyasumanaḥpadm-acandanacampakaiḥ /

[[label : Su.1.28.11cd]] sagandhā divyagandhāśca mu-mūrṣūṇāṃ vraṇāḥ smṛtāḥ //

[[label : Su.1.28.12ab]] śvavājimūṣikadhvāṅkṣapūtivall-ūramatkuṇaiḥ /

[[label : Su.1.28.12cd]] sagandhāḥ paṅkagandhāśca bh-ūmigandhāśca garhitāḥ //

[[label : Su.1.28.13ab]] dhyāmakuṅkumakaṅkuṣṭhasav-arṇāḥ pittakopataḥ /

[[label : Su.1.28.13cd]] na dahyante na cūṣyante bhiṣaktān parivarjayet //

[[label : Su.1.28.14ab]] kaṇḍūmantaḥ sthirāḥ śvetāḥ sn-igdhāḥ kaphanimittataḥ /

[[label : Su.1.28.14cd]] dūyante vā+api dahyante bhiṣaktān parivarjayet //

[[label : Su.1.28.15ab]] kṛṣṇāstu ye tanusrāvā vātajā ma-rmatāpinaḥ /

[[label : Su.1.28.15cd]] svalpāmapi na kurvanti rujaṃtān parivarjayet //

[[label : Su.1.28.16ab]] kṣveḍanti ghurghurāyante jvala-ntīva ca ye vraṇāḥ /

[[label : Su.1.28.16cd]] tvaṅnāṃsasthāśca pavanaṃ saś-abdaṃ visṛjanti ye //

[[label : Su.1.28.17ab]] ye ca marmasvasaṃbhūtā bhav-antyatyarthavedanāḥ /

[[label : Su.1.28.17cd]] dahyante cāntaratyarthaṃ bahiḥśītāśca ye vraṇāḥ //

[[label : Su.1.28.18ab]] dahyante bahiratyarthaṃ bhav-antyantaśca śītalāḥ /

[[label : Su.1.28.18cd]] śaktidhvajarathā kuntavājivāra-ṇagovṛṣāḥ //

[[label : Su.1.28.19ab]] yeṣu cāpyavabhāseran prāsādā-kṛtayastathā /

[[label : Su.1.28.19cd]] cūrṇāvakīrṇā iva ye bhānti vā naca cūrṇitāḥ //

[[label : Su.1.28.20ab]] prāṇamāṃsakṣayaśvāsakāsāroc-akapīḍitāḥ /

100 Revision : 63c8b84 Compiled : March 13, 2018

Page 109: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.28.20cd]] pravṛddhapūyarudhirā vraṇāyeṣāṃ ca marmasu //

[[label : Su.1.28.21ab]] kriyābhiḥ samyagārabdhā na si-dhyanti ca ye vraṇāḥ /

[[label : Su.1.28.21cd]] varjayettān bhiṣak prājñaḥ saṃr-akṣannātmano yaśaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāneviparītāviparītavraṇavijñānīyo

nāmāṣṭaviṃśatitamo+adhyāyaḥ //

1.29 ekonatriṃśattamo+adhyāyaḥ /[[label : Su.1.29.1]] athāto viparītāviparītasvapnanidarśan-īyamadhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.29.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.29.3ab]] dūtadarśanasaṃbhāṣā veṣāśceṣṭi-tameva ca /

[[label : Su.1.29.3cd]] ṛkṣaṃ velā tithiścaiva nimittaṃśakuno+anilaḥ //

[[label : Su.1.29.4ab]] deśo vaidyasya vāgdehamanasāṃca viceṣṭitam /

[[label : Su.1.29.4cd]] kathayantyāturagataṃ śubhaṃ vāyadi vā+aśubham //

[[label : Su.1.29.5ab]] pākhaṇḍāśramavarṇānāṃ sapa-kṣāḥ karmasiddhaye /

[[label : Su.1.29.5cd]] ta eva viparītāḥ syurdūtāḥ karm-avipattaye //

[[label : Su.1.29.6ab]] napuṃsakaṃ strī bahavo naikak-āryā asūyakāḥ /

[[label : Su.1.29.6cd]] gardabhoṣṭrarathaprāptāḥ prāptāvā syuḥ paramparāḥ //

[[label : Su.1.29.7ab]] vaidyaṃ ya upasarpanti dūtāstecāpi garhitāḥ /

[[label : Su.1.29.7cd]] pāśadaṇḍāyudhadharāḥ pāṇḍur-etaravāsasaḥ //

[[label : Su.1.29.8ab]] ārdrajīrṇāpasavyaikamalinoddhv-astavāsasaḥ /

Compiled : March 13, 2018 Revision : 63c8b84 101

Page 110: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.29.8cd]] nyūnādhikāṅgā udvignā vikṛtāraudrarūpiṇaḥ //

[[label : Su.1.29.9ab]] rūkṣaniṣṭhuravādāścāpyamāṅga-lyābhidhāyinaḥ /

[[label : Su.1.29.9cd]] chindantastṛṇakāṣṭhāni spṛśantonāsikāṃ stanam //

[[label : Su.1.29.10ab]] vastrāntānāmikākeśanakharom-adaśāspṛśaḥ /

[[label : Su.1.29.10cd]] srotovarodhahṛdgaṇḍamūrdho-raḥkukṣipāṇayaḥ //

[[label : Su.1.29.11ab]] kapālopalabhasmāsthituṣāṅgār-akarāśca ye /

[[label : Su.1.29.11cd]] vilikhanto mahīṃ kiṃcinmuñc-anto loṣṭabhedinaḥ //

[[label : Su.1.29.12ab]] tailakardamadigdhāṅgā raktasr-aganulepanāḥ /

[[label : Su.1.29.12cd]] phalaṃ pakvamasāraṃ vā gṛhī-tvā+anyacca tadvidham //

[[label : Su.1.29.13ab]] nakhairnakhāntaraṃ vā+api ka-reṇa caraṇaṃ tathā /

[[label : Su.1.29.13cd]] upānaccarmahastā vā vikṛtavyā-dhipīḍitāḥ //

[[label : Su.1.29.14ab]] vāmācārā rudantaśca śvāsino vi-kṛtekṣaṇāḥ /

[[label : Su.1.29.14cd]] yāmyāṃ diśaṃ prāñjalayo viṣa-maikapade sthitāḥ //

[[label : Su.1.29.15ab]] vaidyaṃ ya upasarpanti dūtāstecāpi garhitāḥ /

[[label : Su.1.29.15cd]] dakṣiṇābhimukhaṃ deśe tvaśu-cau vā hutāśanam / ^

[[label : Su.1.29.15ef]] jvalayantaṃ pacantaṃ vā krūra-karmaṇi codyatam //

[[label : Su.1.29.16ab]] nagnaṃ bhūmau śayānaṃ vā ve-gotsargeṣu vā+aśucim /

[[label : Su.1.29.16cd]] prakīrnākeśamabhyaktaṃ svi-nnaṃ viklavameva vā //

[[label : Su.1.29.17ab]] vaidyaṃ ya upasarpanti dūtāstecāpi garhitāḥ /

102 Revision : 63c8b84 Compiled : March 13, 2018

Page 111: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.29.17cd]] vaidyasya paitrye daive vā kāryecotpātadarśane //

[[label : Su.1.29.18ab]] madhyāhne cārdharātre vā sa-ndhyayoḥ kṛttikāsu ca /

[[label : Su.1.29.18cd]] ārdrāśleṣāmaghāmūlapūrvāsubharaṇīṣu ca //

[[label : Su.1.29.19ab]] caturthyāṃ vā navamyāṃ vā ṣa-ṣṭhyāṃ sandhidineṣu ca /

[[label : Su.1.29.19cd]] vaidyaṃ ya upasarpanti dūtāstecāpi garhitāḥ //

[[label : Su.1.29.20ab]] svinnābhitaptā madhyāhne jval-anasya samīpataḥ /

[[label : Su.1.29.20cd]] garhitāḥ pittarogeṣu dūtā vaidy-amupāgatāḥ //

[[label : Su.1.29.21ab]] ta eva kapharogeṣu karmasiddh-ikarāḥ smṛtāḥ /

[[label : Su.1.29.21cd]] etena śeṣaṃ vyākhyātaṃ bu-ddhvā saṃvibhajettu tat //

[[label : Su.1.29.22ab]] raktapittātisāreṣu prameheṣu ta-thaiva ca /

[[label : Su.1.29.22cd]] praśasto jalarodheṣu dūtavaidy-asamāgamaḥ //

[[label : Su.1.29.23ab]] vijñāyaivaṃ vibhāgaṃ tu śeṣaṃbudhyeta paṇḍitaḥ /

[[label : Su.1.29.23cd]] śuklavāsāḥ śucirgauraḥ śyāmovā priyadarśanaḥ //

[[label : Su.1.29.24ab]] svasyām jātau svagotro vā dūtaḥkāryakaraḥ smṛtaḥ /

[[label : Su.1.29.24cd]] goyānenāgatastuṣṭaḥ pādābhyāṃśubhaceṣṭitaḥ //

[[label : Su.1.29.25ab]] smṛtimān vidhikālajñaḥ svata-ntraḥ pratipattimān /

[[label : Su.1.29.25cd]] alaṅkṛto maṅgalavān dūtaḥ kā-ryakaraḥ smṛtaḥ //

[[label : Su.1.29.26ab]] svasthaṃ prāṅnukhamāsīnaṃsame deśe śucau śucim /

[[label : Su.1.29.26cd]] upasarpati yo vaidyaṃ sa ca kā-ryakaraḥ smṛtaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 103

Page 112: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.29.27ab]] māṃsodakumbhātapatraviprav-āraṇagovṛṣāḥ /

[[label : Su.1.29.27cd]] śuklavarṇāśca pūjyante prasth-āne darśanaṃ gatāḥ //

[[label : Su.1.29.28ab]] strī putriṇī savatsā gaurvardha-mānamalaṅkṛtā /

[[label : Su.1.29.28cd]] kanyā matsyāḥ phalaṃ cāmaṃsvastikaṃ modakā dadhi //

[[label : Su.1.29.29ab]] hiraṇyākṣatapātraṃ vā ratnānisumano nṛpaḥ /

[[label : Su.1.29.29cd]] apraśānto+analo vājī haṃsaścā-ṣaḥ śikhī tathā //

[[label : Su.1.29.30ab]] brahmadundubhijīmūtaśaṅkha-veṇurathasvanāḥ /

[[label : Su.1.29.30cd]] siṃhagovṛṣanādāśca hreṣitaṃgajabṛṃhitam //

[[label : Su.1.29.31ab]] śastaṃ haṃsarutaṃ nṇṇāṃ kau-śikaṃ caiva vāmataḥ /

[[label : Su.1.29.31cd]] prasthāne yāyinaḥ śreṣṭhā vāca-śca hṛdayaṅgamāḥ //

[[label : Su.1.29.32ab]] patrapuṣpaphalopetān sakṣīrā-nnīrujo drumān /

[[label : Su.1.29.32cd]] āśritā vā nabhoveśmadhvajator-aṇavedikāḥ //

[[label : Su.1.29.33ab]] dikṣu śāntāsu vaktāro madhu-raṃ pṛṣṭhato+anugāḥ /

[[label : Su.1.29.33cd]] vāmā vā dakṣīṇā vā+api śakunāḥkarmasiddhaye //

[[label : Su.1.29.34ab]] śuṣke+aśanihate+apatre vallīna-ddhe sakaṇṭake /

[[label : Su.1.29.34cd]] vṛkṣe+athavā+aśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu//

[[label : Su.1.29.35ab]] caityavalmīkaviṣamasthitā dīpt-akharasvarāḥ /

[[label : Su.1.29.35cd]] purato dikṣu dīptāsu vaktāro nā-rthasādhakāḥ //

[[label : Su.1.29.36ab]] punnāmānaḥ khagā vāmāḥ strī-saṃjñā dakṣiṇāḥ śubhāḥ /

104 Revision : 63c8b84 Compiled : March 13, 2018

Page 113: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.29.36cd]] dakṣiṇādvāmagamanaṃ praśa-staṃ śvaśṛgālayoḥ / ^

[[label : Su.1.29.36ef]] vāmaṃ nakulacāṣāṇāṃ nobha-yaṃ śaśasarpayoḥ //

[[label : Su.1.29.37ab]] bhāsakauśikayoścaiva na praśa-staṃ kilobhayam /

[[label : Su.1.29.37cd]] darśanaṃ vā rutaṃ cāpi na go-dhākṛkalāsayoḥ //

[[label : Su.1.29.38ab]] dūtairaniṣṭaistulyānāmaścastaṃdarśanaṃ nṛṇām /

[[label : Su.1.29.38cd]] kulatthatilakārpāsatuṣapāṣāṇa-bhasmanām //

[[label : Su.1.29.39ab]] pātraṃ neṣṭaṃ tathā+aṅgāratailakardamapūritam/

[[label : Su.1.29.39cd]] prasannetaramadyānāṃ pūrṇaṃvā raktasarṣapaiḥ //

[[label : Su.1.29.40ab]] śavakāṣṭhapalāśānāṃ śuṣkāṇāṃpathi saṅgamāḥ /

[[label : Su.1.29.40cd]] neṣyante patitāntasthadīnāndh-aripavastathā //

[[label : Su.1.29.41ab]] mṛduḥ śīto+anukūlaśca suga-ndhiścānilaḥ śubhaḥ /

[[label : Su.1.29.41cd]] kharoṣṇo+aniṣṭagandhaśca prat-ilomaśca garhitaḥ //

[[label : Su.1.29.42ab]] granthyarbudādiṣu sadā chedaś-abdastu pūjitaḥ /

[[label : Su.1.29.42cd]] vidradhyudaragulmeṣu bhedaś-abdastathaiva ca //

[[label : Su.1.29.43ab]] raktapittātisāreṣu ruddhaśabdaḥpraśasyate /

[[label : Su.1.29.43cd]] evaṃ vyādhiviśeṣeṇa nimittam-upadhārayet //

[[label : Su.1.29.44ab]] tathaivākruṣṭahākaṣṭamākrand-aruditasvanāḥ /

[[label : Su.1.29.44cd]] chardyāṃ vātapurīṣāṇāṃ śabdovai gardabhoṣṭrayoḥ //

[[label : Su.1.29.45ab]] pratiṣiddhaṃ tathā bhagnaṃ kṣ-utaṃ skhalitamāhatam /

Compiled : March 13, 2018 Revision : 63c8b84 105

Page 114: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.29.45cd]] daurmanasyaṃ ca vaidyasya yā-trāyāṃ na praśasyate //

[[label : Su.1.29.46ab]] praveśe+apyetaduddeśādavekṣyaṃca tathā+āture /

[[label : Su.1.29.46cd]] pratidvāraṃ gṛhe vā+asya puna-retanna gaṇyate //

[[label : Su.1.29.47ab]] keśabhasmāsthikāṣṭhāśmatuṣak-ārpāsakaṇṭakāḥ /

[[label : Su.1.29.47cd]] khaṭvordhvapādā madyāpo vasātailaṃ tilāstṛṇam //

[[label : Su.1.29.48ab]] napuṃsakavyaṅgabhagnanagn-amuṇḍāsitāmbarāḥ /

[[label : Su.1.29.48cd]] prasthāne vā praveśe vā neṣyantedarśanaṃ gatāḥ //

[[label : Su.1.29.49ab]] bhāṇḍānāṃ saṃkarasthānāṃsthānāt saṃcaraṇaṃ tathā /

[[label : Su.1.29.49cd]] nikhātotpāṭanaṃ bhaṅgaḥ pata-naṃ nirgamastathā //

[[label : Su.1.29.50ab]] vaidyāsanāvasādo vā rogī vā sy-ādadhomukhaḥ /

[[label : Su.1.29.50cd]] vaidyaṃ saṃbhāṣamāṇo+aṅgaṃkuḍyamāstaraṇāni vā //

[[label : Su.1.29.51ab]] pramṛjyādvā dhunīyādvā karaupṛṣṭhaṃ śirastathā /

[[label : Su.1.29.51cd]] hastaṃ cākṛṣya vaidyasya nyas-ecchirasi corasi //

[[label : Su.1.29.52ab]] yo vaidyamunmukhaḥ pṛcched-unmārṣṭi svāṅgamāturaḥ /

[[label : Su.1.29.52cd]] na sa sidhyati vaidyo vā gṛhe ya-sya na pūjyate //

[[label : Su.1.29.53ab]] bhavane pūjyate vā+api yasyavaidyaḥ sa sidhyati /

[[label : Su.1.29.53cd]] śubhaṃ śubheṣu dūtādiṣvaśu-bhaṃ hyaśubheṣu ca //

[[label : Su.1.29.54ab]] āturasya dhruvaṃ tasmāddūtā-dīn lakṣayedbhiṣak /

[[label : Su.1.29.54cd]] svapnānataḥ pravakṣyāmi mar-aṇāya śubhāya ca //

106 Revision : 63c8b84 Compiled : March 13, 2018

Page 115: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.29.55ab]] suhṛdo yāṃ śca paśyanti vyādh-ito vā svayaṃ tathā /

[[label : Su.1.29.55cd]] snehābhyaktaśarīrastu karabha-vyālagardabhaiḥ //

[[label : Su.1.29.56ab]] varāhairmahiṣairvā+api yo yāy-āddakṣiṇāmukhaḥ /

[[label : Su.1.29.56cd]] raktāmbaradharā kṛṣṇā hasantīmuktamūrdhajā //

[[label : Su.1.29.57ab]] yaṃ vā karṣati baddhvā strī nṛ-tyantī dakṣiṇāmukham /

[[label : Su.1.29.57cd]] antāvasāyibhiryo vā+ākṛṣyatedakṣiṇāmukhaḥ //

[[label : Su.1.29.58ab]] pariṣvajeran yaṃ vā+api pretāḥpravrajitāstathā /

[[label : Su.1.29.58cd]] muhurāghrāyate yastu śvāpada-irvikṛtānanaiḥ //

[[label : Su.1.29.59ab]] pibenmadhu ca tailaṃ ca yo vāpaṅke+avasīdati /

[[label : Su.1.29.59cd]] paṅkapradigdhagātro vā pranṛ-tyet prahasettathā //

[[label : Su.1.29.60ab]] nirambaraśca yo raktāṃ dhāray-ecchirasi srajam /

[[label : Su.1.29.60cd]] yasya vaṃśo nalo vā+api tālo vo-rasi jāyate //

[[label : Su.1.29.61ab]] yaṃ vā matsyo grasedyo vā jan-anīṃ praviśennaraḥ /

[[label : Su.1.29.61cd]] parvatāgrāt patedyo vā śvabhrevā tamasā+āvṛte //

[[label : Su.1.29.62ab]] hriyate srotasā yo vā yo vā mau-ṇḍyamavāpnuyāt /

[[label : Su.1.29.62cd]] parājīyeta badhyeta kākādyai-rvā+abhibhūyate //

[[label : Su.1.29.63ab]] patanaṃ tārakādīnāṃ praṇāśaṃdīpacakṣuṣoḥ /

[[label : Su.1.29.63cd]] yaḥ paśyeddevatānāṃ ca (ā.vā)prakampamavanestathā //

[[label : Su.1.29.64ab]] yasya chardirvireko vā daśanāḥprapatanti vā /

Compiled : March 13, 2018 Revision : 63c8b84 107

Page 116: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.29.64cd]] śālmalīṃ kiṃśukaṃ yūpaṃ va-lmīkaṃ pāribhadrakam //

[[label : Su.1.29.65ab]] puṣpāḍhyaṃ kovidāraṃ vā ci-tāṃ vā yo+adhirohati /

[[label : Su.1.29.65cd]] kārpāsatailapiṇyākalohāni lava-ṇaṃ tilān //

[[label : Su.1.29.66ab]] labhetāśnīta vā pakvamannaṃyaśca pibet surām /

[[label : Su.1.29.66cd]] svasthaḥ sa labhate vyādhiṃ vy-ādhito mṛtyumṛcchati //

[[label : Su.1.29.67ab]] yathāsvaṃ prakṛtisvapno vism-ṛto vihatastathā /

[[label : Su.1.29.67cd]] cintākṛto divā dṛṣto bhavantya-phaladāstu te //

[[label : Su.1.29.68ab]] jvaritānāṃ śunā sakhyaṃ kapis-akhyaṃ tu śoṣiṇām /

[[label : Su.1.29.68cd]] unmāde rākṣasaiḥ pretairapasm-āre pravartanam //

[[label : Su.1.29.69ab]] mehātisāriṇāṃ toyapānaṃ sneh-asya kuṣṭhinām /

[[label : Su.1.29.69cd]] gulmeṣu sthāvarotpattiḥ koṣṭhemūrdhni śiroruji //

[[label : Su.1.29.70ab]] śaṣkulībhakṣaṇaṃ chardyāma-dhvā śvāsapipāsayoḥ /

[[label : Su.1.29.70cd]] haridraṃ bhojanaṃ vā+api ya-sya syāt pāṇḍurogiṇaḥ //

[[label : Su.1.29.71ab]] raktapittī pibedyastu śoṇitaṃ savinaśyati /

[[label : Su.1.29.71cd]] svapnānevaṃvidhān dṛṣṭvā prā-tarutthāya yatnavān //

[[label : Su.1.29.72ab]] dadyānmāṣāṃstilāṃllohaṃ vi-prebhyaḥ kāñcanaṃ tathā /

[[label : Su.1.29.72cd]] japeccāpi śubhān mantrān gāya-trīṃ tripadāṃ tathā //

[[label : Su.1.29.73ab]] dṛṣṭvā tu prathame yāme sva-pyād dhyātvā punaḥ śubham /

[[label : Su.1.29.73cd]] japedvā+anyatamaṃ vede bra-hmacārī samāhitaḥ //

108 Revision : 63c8b84 Compiled : March 13, 2018

Page 117: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.29.74ab]] devatāyatane caiva vasedrātritr-ayaṃ tathā /

[[label : Su.1.29.74cd]] viprāṃśca pūjayennityaṃ du-ḥsvapnāt pravimucyate //

[[label : Su.1.29.75ab]] ata ūrdhvaṃ pravakṣyāmi praś-astaṃ svapnadarśanam /

[[label : Su.1.29.75cd]] devān dvijāngovṛṣabhān jīvataḥsuhṛdo nṛpān //

[[label : Su.1.29.76ab]] samiddhamagniṃ sādhūṃścanirmalāni jalāni ca /

[[label : Su.1.29.76cd]] paśyet kalyāṇalābhāya vyādher-apagamāya ca //

[[label : Su.1.29.77ab]] māṃsaṃ matsyān srajaḥ śvetāvāsāṃsi ca phalāni ca /

[[label : Su.1.29.77cd]] labhante dhanalābhāya vyādhe-rapagamāya ca //

[[label : Su.1.29.78ab]] mahāprāsādasaphalavṛkṣavāra-ṇaparvatān /

[[label : Su.1.29.78cd]] āroheddravyalābhāya vyādhera-pagamāya ca //

[[label : Su.1.29.79ab]] nadīnadasamudrāṃśca kṣubhi-tān kaluṣodakān /

[[label : Su.1.29.79cd]] taret kalyāṇalābhāya vyādherap-agamāya ca //

[[label : Su.1.29.80ab]] urago vā jalauko vā bhramarovā+api yaṃ daśet /

[[label : Su.1.29.80cd]] ārogyaṃ nirdiśettasya dhanalā-bhaṃ ca buddhimān //

[[label : Su.1.29.81ab]] evaṃrūpān śubhān svapnān yaḥpaśyedvyādhito naraḥ /

[[label : Su.1.29.81cd]] sa dīrghāyuriti jñeyastasmai ka-rma samācaret //

iti suśrutasaṃhitāyāṃ sūtrasthāneviparītāviparītasvapnanidarśanīyo

nāmaikonatriṃśattamo+adhyāyaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 109

Page 118: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

1.30 triṃśattamo+adhyāyaḥ /[[label : Su.1.30.1]] athātaḥ pañcendriyārthavipratipattim-adhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.30.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.30.3ab]] śarīraśīlayoryasya prakṛtervikṛti-rbhavet /

[[label : Su.1.30.3cd]] tattvariṣṭaṃ samāsena vyāsatastunibodha me //

[[label : Su.1.30.4ab]] śṛṇoti vividhān śabdān yo divyā-nāmabhāvataḥ /

[[label : Su.1.30.4cd]] samudrapurameghānāmasaṃpa-ttau ca niḥsvanān //

[[label : Su.1.30.5ab]] tān svanānnāvagṛhṇāti manyatecānyaśabdavat /

[[label : Su.1.30.5cd]] grāmyāraṇyasvanāṃścāpi viparī-tān śṛṇoti ca //

[[label : Su.1.30.6ab]] dviṣacchabdeṣu ramate suhṛccha-bdeṣu kupyati /

[[label : Su.1.30.6cd]] na śṛṇoti ca yo+akasmāttaṃ bru-vanti gatāyuṣam //

[[label : Su.1.30.7ab]] yastūṣṇamiva gṛhṇāti śītamu-ṣṇaṃ ca śītavat /

[[label : Su.1.30.7cd]] saṃjātaśītapiḍako yaśca dāhenapīḍyate //

[[label : Su.1.30.8ab]] uṣṇagātro+atimātraṃ ca yaḥ śīt-ena pravepate /

[[label : Su.1.30.8cd]] prahārānnābhijānāti yo+aṅgacchedamathāpivā //

[[label : Su.1.30.9ab]] pāṃśunevāvakīrṇāni yaśca gātr-āṇi manyate /

[[label : Su.1.30.9cd]] varṇānyatā vā rājyo vā yasya gātrebhavanti hi //

[[label : Su.1.30.10ab]] snātānuliptaṃ yaṃ cāpi bhajantenīlamakṣikāḥ /

[[label : Su.1.30.10cd]] sugandhirvā+ati yo+akasmāttaṃbruvanti gatāyuṣam //

110 Revision : 63c8b84 Compiled : March 13, 2018

Page 119: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.30.11ab]] viparītena gṛhṇāti rasān yaścop-ayojitān /

[[label : Su.1.30.11cd]] upayuktāḥ kramādyasya rasādoṣābhivṛddhaye //

[[label : Su.1.30.12ab]] yasya doṣāgnisāmyaṃ ca kuryu-rmithyopayojitāḥ /

[[label : Su.1.30.12cd]] yo vā rasānna saṃvetti gatāsuṃtaṃ pracakṣate //

[[label : Su.1.30.13ab]] sugandhaṃ vetti durgandhaṃdurgandhasya sugandhitām /

[[label : Su.1.30.13cd]] gṛhṇīte vā+anyathā gandhaṃ śā-nte dīpe ca nīrujaḥ //

[[label : Su.1.30.14ab]] yo vā gandhānna jānāti gatāsuṃtaṃ vinirdiśet /

[[label : Su.1.30.14cd]] dvandvānyuṣṇahimādīni kālāv-asthā diśastathā //

[[label : Su.1.30.15ab]] viparītena gṛhṇāti bhāvānanyā-ṃśca yo naraḥ /

[[label : Su.1.30.15cd]] divā jyotīṃṣi yaścāpi jvalitānīvapaśyati //

[[label : Su.1.30.16ab]] rātrau sūryaṃ jvalantaṃ vā divāvā candravarcasam /

[[label : Su.1.30.16cd]] ameghopaplave yaśca śakracāp-ataḍidguṇān //

[[label : Su.1.30.17ab]] taḍittvato+asitān yo vā nirmalegagane ghanān /

[[label : Su.1.30.17cd]] vimānayānaprāsādairyaśca sa-ṃkulamambaram //

[[label : Su.1.30.18ab]] yaścānilaṃ mūrtimantamantari-kṣaṃ ca paśyati /

[[label : Su.1.30.18cd]] dhūmanīhāravāsobhirāvṛtāmivamedinīm //

[[label : Su.1.30.19ab]] pradīptamiva lokaṃ ca yo vā pl-utamivāmbhasā /

[[label : Su.1.30.19cd]] bhūmimaṣṭāpadākārāṃ lekhā-bhiryaśca paśyati //

[[label : Su.1.30.20ab]] na paśyati sanakṣatrāṃ yaścā de-vīmarundhatīm /

Compiled : March 13, 2018 Revision : 63c8b84 111

Page 120: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.30.20cd]] dhruvamākāśagaṅgāṃ vā taṃvadanti gatāyuṣam //

[[label : Su.1.30.21ab]] jyotsnādarśoṣṇatoyeṣu chāyāṃyaśca na paśyati /

[[label : Su.1.30.21cd]] paśyatyekāṅgahīnāṃ vā vikṛtāṃvā+anyasattvajām //

[[label : Su.1.30.22ab]] śvakākakaṅkagṛdhṛāṇāṃ pretā-nāṃ yakṣarakṣasām /

[[label : Su.1.30.22cd]] piśācoraganāgānāṃ bhūtānāṃvikṛtāmapi //

[[label : Su.1.30.23ab]] yo vā mayūrakaṇṭhābhaṃ vidh-ūmaṃ vahnimīkṣate /

[[label : Su.1.30.23cd]] āturasya bhavenmṛtyuḥ svasthovyādhimāvāpnuyāt //

iti suśrutasaṃhitāyāṃ sūtrasthānepañcendriyārthavipratipattirnāma triṃśo+adhyāyaḥ //

1.31 ekatriṃśattamo+adhyāyaḥ /[[label : Su.1.31.1]] athātaśchāyāvipratipattimadhyāyaṃ vy-ākhyāsyāmaḥ //

[[label : Su.1.31.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.31.3ab]] śyāvā lohitikā nīlā pītikā vā+apimānavam /

[[label : Su.1.31.3cd]] abhidravanti yaṃ chāyāḥ sa parā-surasaṃśayam //

[[label : Su.1.31.4ab]] hīrapakramate yasya prabhādhṛt-ismṛtiśriyaḥ /

[[label : Su.1.31.4cd]] akasmādyaṃ bhajante vā sa parā-surasaṃśayam //

[[label : Su.1.31.5ab]] yasyādharauṣṭhaḥ patitaḥ kṣipta-ścordhvaṃ tathottaraḥ /

[[label : Su.1.31.5cd]] ubhau vā jāmbavābhāsau durla-bhaṃ tasya jīvitam //

[[label : Su.1.31.6ab]] āraktā daśanā yasya śyāvā vā syuḥpatanti vā /

112 Revision : 63c8b84 Compiled : March 13, 2018

Page 121: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.31.6cd]] khañjanapratimā vā+api taṃ gat-āyuṣamādiśet //

[[label : Su.1.31.7ab]] kṛṣṇā stabdhā+avaliptā vā jihvāśūnā ca yasya vai /

[[label : Su.1.31.7cd]] karkaśā vā bhavedyasya so+acirādvijahātyasūn//

[[label : Su.1.31.8ab]] kuṭilā sphuṭitā vā+api śuṣkā vā ya-sya nāsikā /

[[label : Su.1.31.8cd]] avasphūrjati magnā vā na sa jīvatimānavaḥ //

[[label : Su.1.31.9ab]] saṃkṣipte viṣame stabdhe raktesraste ca locane /

[[label : Su.1.31.9cd]] syātāṃ vā prasrute yasya sa gatā-yurnaro dhruvam //

[[label : Su.1.31.10ab]] keśāḥ sīmantino yasya saṃkṣiptevinate bhruvau /

[[label : Su.1.31.10cd]] lunanti cākṣipakṣmāṇi so+acirādyātimṛtyave //

[[label : Su.1.31.11ab]] nāharatyannamāsyasthaṃ nadhārayati yaḥ śiraḥ /

[[label : Su.1.31.11cd]] ekāgradṛṣṭirmūḍhātmā sadyaḥprāṇān jahāti saḥ //

[[label : Su.1.31.12ab]] balavān durbalo vā+api saṃmo-haṃ yo+adhigacchati /

[[label : Su.1.31.12cd]] utthāpyamāno bahuśastaṃ pa-kvaṃ bhiṣagādiśet //

[[label : Su.1.31.13ab]] uttānaḥ sarvadā śete pādau vik-urute ca yaḥ /

[[label : Su.1.31.13cd]] viprasāraṇaśīlo vā na sa jīvatimānavaḥ //

[[label : Su.1.31.14ab]] śītapādakarocchvāsaśchinnocchv-āsaśca yo bhavet /

[[label : Su.1.31.14cd]] kākocchvāsaśca yo martyastaṃdhīraḥ parivarjayet //

[[label : Su.1.31.15ab]] nidrā na chidyate yasya yo vā jā-garti sarvadā /

[[label : Su.1.31.15cd]] muhyedvā vaktukāmaśca praty-ākhyeyaḥ sa jānatā //

Compiled : March 13, 2018 Revision : 63c8b84 113

Page 122: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.31.16ab]] uttarauṣṭhaṃ ca yo lihyādutkār-āṃśca karoti yaḥ /

[[label : Su.1.31.16cd]] pretairvā bhāṣate sārdhaṃ pret-arūpaṃ tamādiśet //

[[label : Su.1.31.17ab]] svebhyaḥ saromakūpebhyo ya-sya raktaṃ pravartate /

[[label : Su.1.31.17cd]] puruṣasyāviṣārtasya sadyo ja-hyāt sa jīvitam //

[[label : Su.1.31.18ab]] vātāṣṭhīlā tu hṛdaye yasyordhva-manuyāyinī /

[[label : Su.1.31.18cd]] rujā+annavidveṣakarī sa parāsu-rasaṃśayam //

[[label : Su.1.31.19ab]] ananyopadravakṛtaḥ śophaḥ pā-dasamutthitaḥ /

[[label : Su.1.31.19cd]] puruṣaṃ hanti nārīṃ tu mukhajoguhyajo dvayam //

[[label : Su.1.31.20ab]] atisāro jvaro hikkā chardiḥ śūn-āṇḍameḍhratā /

[[label : Su.1.31.20cd]] śvāsinaḥ kāsino vā+api yasyataṃ kṣīṇamādiśet //

[[label : Su.1.31.21ab]] svedo dāhaśca balavān hikkā śv-āsaśca mānavam /

[[label : Su.1.31.21cd]] balavantamapi prāṇairviyuñjantina saṃśayaḥ //

[[label : Su.1.31.22ab]] śyāvā jihvā bhavedyasya savyaṃcākṣi nimajjati /

[[label : Su.1.31.22cd]] mukhaṃ ca jāyate pūti yasya taṃparivarjayet //

[[label : Su.1.31.23ab]] vaktramāpūryate+aśrubhiḥ svi-dyataścaraṇāvubhau /

[[label : Su.1.31.23cd]] cakṣuścākulatāṃ yāti yamarā-ṣṭraṃ gamiṣyataḥ //

[[label : Su.1.31.24ab]] atimātraṃ laghūni syurgātrāṇigurukāṇi vā /

[[label : Su.1.31.24cd]] yasyākasmāt sa vijñeyo gantā va-ivasvatālayam //

[[label : Su.1.31.25ab]] paṅkamatsyavasātailaghṛtaga-ndhāṃśca ye narāḥ /

114 Revision : 63c8b84 Compiled : March 13, 2018

Page 123: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.31.25cd]] mṛṣṭagandhāṃśca ye vānti gant-āraste yamālayam //

[[label : Su.1.31.26ab]] yūkā lalāṭamāyānti baliṃ nāśna-nti vāyasāḥ /

[[label : Su.1.31.26cd]] yeṣāṃ vā+api ratirnāsti yātārasteyamālayam //

[[label : Su.1.31.27ab]] jvarātisāraśophāḥ syuryasyāny-onyāvasādinaḥ /

[[label : Su.1.31.27cd]] prakṣīṇabalamāṃsasya nāsauśakyaścikitsitum //

[[label : Su.1.31.28ab]] kṣīṇasya yasya kṣuttṛṣṇe hṛdyai-rmiṣṭairhitaistathā /

[[label : Su.1.31.28cd]] na śāmyato+annapānaiśca tasyamṛtyurupasthitaḥ //

[[label : Su.1.31.29ab]] pravāhikā śiraḥśūlaṃ koṣṭhaśū-laṃ ca dāruṇam /

[[label : Su.1.31.29cd]] pipāsā balahāniśca tasya mṛtyu-rupasthitaḥ //

[[label : Su.1.31.30ab]] viṣameṇopacāreṇa karmabhiścapurākṛtaiḥ /

[[label : Su.1.31.30cd]] anityatvācca jantūnāṃ jīvitaṃnidhanaṃ vrajet //

[[label : Su.1.31.31ab]] pretā bhūtāḥ piśācāśca rakṣāṃsivividhāni ca /

[[label : Su.1.31.31cd]] maraṇābhimukhaṃ nityamupa-sarpanti mānavam //

[[label : Su.1.31.32ab]] tāni bheṣajavīryāṇi pratighnantijighāṃsayā /

[[label : Su.1.31.32cd]] tasmānmoghāḥ kriyāḥ sarvā bh-avantyeva gatāyuṣām //

iti suśrutasaṃhitāyāṃ sūtrasthānechāyāvipratipattirnāmaikatriṃśattamo+adhyāyaḥ //

1.32 dvātriṃśattamo+adhyāyaḥ /[[label : Su.1.32.1]] athātaḥ svabhāvavipratipattimadhyā-yaṃ vyākhyāsyāmaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 115

Page 124: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.32.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.32.3]] svabhāvaprasiddhānāṃ śarīraikad-eśānāmanyabhāvitvaṃ maraṇāya / tadyathā śuklānāṃ kṛ-ṣṇatvaṃ kṛsṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sth-irāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvaṃacalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃpṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā ap-atanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇāma-patanadharmitvaṃ akasmācca śaityauṣṇyasnaigdhyarau-kṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //

[[label : Su.1.32.4]] svebhyaḥ sthānebhyaḥ śarīraika-deśānāmavasrastotkṣiptabhrāntāvakṣiptapatitavimuktani-rgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādu-rbhāvo vā+apyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsā-vaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netr-arogādvinā vā+aśrupravṛttiḥ gomayacūrṇaprakāśasya vārajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkak-ākaprabhṛtīnāṃ sūtrapurīṣavṛddhirabhuñjānānāṃ tatpra-ṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotp-attayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ vipary-ayo vā tathā+ardhāṅge śvayathuḥ śoṣo+aṅgapakṣayorvānaṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbh-āvo vā dantamukhanakhaśarīreṣu yasya vā+apsu kaph-apurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinn-avikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yobhāti yaśca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kā-samānaśca tṛṣnābhibhūtaḥ kṣīṇaścchardibhaktadveṣayu-ktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipann-aśca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo+annadveṣīsrastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pū-rvāhṇe bhuktamaparāhṇe chardayatyavidagdhamatisāry-ate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadv-ilapan yaśca bhūmau patati srastamuṣkaḥ stabdhame-ḍhro bhagnagrīvaḥ pranaṣṭamehanaśca manuṣyaḥ prā-gviśuṣyamāṇahṛdaya ārdraśarīraḥ yaśca loṣṭaṃ loṣṭen-ābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adha-roṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā ka-rṇāu keśāṃśca devadvijagurusuhṛdvaidyāṃśca dveṣṭi116 Revision : 63c8b84 Compiled : March 13, 2018

Page 125: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍ-ayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyatehorā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopaka-raṇagarhitalakṣaṇanimittaprādurbhāvo veti //

[[label : Su.1.32.5]] bhavanti cātra /[[label : Su.1.32.5ab]] cikitsyamānaḥ samyak ca vikāro

yo+abhivardhate /[[label : Su.1.32.5cd]] prakṣīṇabalamāṃsasya lakṣaṇaṃ

tadgatāyuṣaḥ //[[label : Su.1.32.6ab]] nivartate mahāvyādhiḥ sahasā ya-

sya dehinaḥ /[[label : Su.1.32.6cd]] na cāhāraphalaṃ yasya dṛśyate sa

vinaśyati //[[label : Su.1.32.7ab]] etānyariṣṭarūpāṇi samyag budhy-

eta yo bhiṣak /[[label : Su.1.32.7cd]] sādhyāsādhyaparīkṣāyāṃ sa rā-

jñaḥ saṃmato bhavet //iti suśrutasaṃhitāyāṃ sūtrasthāne

svabhāvavipratipattirnāma dvātriṃśo+adhyāyaḥsamāptaḥ //

1.33 trayastriṃśattamo+adhyāyaḥ /[[label : Su.1.33.1]] athāto+avāraṇīyamadhyāyaṃ vyākhyā-syāmaḥ //

[[label : Su.1.33.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.33.3ab]] upadravaistu ye juṣṭā vyādhayoyāntyavāryatām /

[[label : Su.1.33.3cd]] rasāyanādvinā vatsa tān śṛṇveka-manā mama //

[[label : Su.1.33.4ab]] vātavyādhiḥ pramehaśca kuṣṭha-marśo bhagandaram /

[[label : Su.1.33.4cd]] aśmarī mūḍhagarbhaśca tathaiv-odaramaṣṭamam //

[[label : Su.1.33.5ab]] aṣṭāvete prakṛtyaiva duścikitsyāmahāgadāḥ /

Compiled : March 13, 2018 Revision : 63c8b84 117

Page 126: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.33.5cd]] prāṇamāṃsakṣayaśvāsatṛṣnāśoṣ-avamījvaraiḥ //

[[label : Su.1.33.6ab]] mūrcchātisārahikkābhiḥ punaśca-itairupadrutāḥ /

[[label : Su.1.33.6cd]] varjanīyā viśeṣeṇa bhiṣajā siddhi-micchatā //

[[label : Su.1.33.7ab]] śūnaṃ suptatvacaṃ bhagnaṃ ka-mpādhmānanipīḍitam /

[[label : Su.1.33.7cd]] naraṃ rujārtamantaśca vātavyā-dhirvināśayet //

[[label : Su.1.33.8ab]] yathoktopadravāviṣṭamatiprasru-tameva vā /

[[label : Su.1.33.8cd]] piḍakāpīḍitaṃ gāḍhaṃ pramehohanti mānavam //

[[label : Su.1.33.9ab]] prabhinnaṃ prasrutāṅgaṃ ca ra-ktanetraṃ hatasvaram /

[[label : Su.1.33.9cd]] pañcakarmaguṇātītaṃ kuṣṭhaṃhantīha kuṣṭhinam //

[[label : Su.1.33.10ab]] tṛṣṇārocakaśūlārtamatiprasruta-śoṇitam /

[[label : Su.1.33.10cd]] śophātīsārasaṃyuktamarśovyā-dhirvināśayet //

[[label : Su.1.33.11ab]] vātamūtrapurīṣāṇi krimayaḥ śu-krameva ca /

[[label : Su.1.33.11cd]] bhagandarāt prasravanti yasyataṃ parivarjayet //

[[label : Su.1.33.12ab]] praśūnanābhivṛṣaṇaṃ ruddha-mūtraṃ ruganvitam /

[[label : Su.1.33.12cd]] aśmarī kṣapayatyāśu sikatāśark-arānvitā //

[[label : Su.1.33.13ab]] garbhakoṣaparāsaṅgo makkalloyonisaṃvṛtiḥ /

[[label : Su.1.33.13cd]] hanyāt striyaṃ mūḍhagarbhe ya-thoktāścāpyupadravāḥ //

[[label : Su.1.33.14ab]] pārśvabhaṅgānnavidveṣaśophā-tīsārapīḍitam /

[[label : Su.1.33.14cd]] viriktaṃ pūryamāṇaṃ ca varja-yedudarārditam //

118 Revision : 63c8b84 Compiled : March 13, 2018

Page 127: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.33.15ab]] yastāmyati visaṃjñaśca śete nip-atito+api vā /

[[label : Su.1.33.15cd]] śītārdito+antaruṣṇaśca jvareṇamriyate naraḥ //

[[label : Su.1.33.16ab]] yo hṛṣṭaromā raktākṣo hṛdi sa-ṃghātaśūlavān /

[[label : Su.1.33.16cd]] nityaṃ vaktreṇa cocchvasyāttaṃjvaro hanti mānavam //

[[label : Su.1.33.17ab]] hikkāśvāsapipāsārtaṃ mūḍhaṃvibhrāntalocanam /

[[label : Su.1.33.17cd]] santatocchvāsinaṃ kṣīṇaṃ na-raṃ kṣapayati jvaraḥ //

[[label : Su.1.33.18ab]] āvilākṣaṃ pratāmyantaṃ nidrā-yuktamatīva ca /

[[label : Su.1.33.18cd]] kṣīṇaśoṇitamāṃsaṃ ca naraṃnāśayati jvaraḥ //

[[label : Su.1.33.19ab]] śvāsaśūlapipāsārtaṃ kṣīṇaṃ jv-aranipīḍitam /

[[label : Su.1.33.19cd]] viśeṣeṇa naraṃ vṛddhamatīsārovināśayet //

[[label : Su.1.33.20ab]] śuklākṣamannadveṣṭāramūrdhv-aśvāsanipīḍitam /

[[label : Su.1.33.20cd]] kṛcchreṇa bahu mehantaṃ ya-kṣmā hantīha mānavam //

[[label : Su.1.33.21ab]] śvāsaśūlapipāsānnavidveṣagra-nthimūḍhatāḥ /

[[label : Su.1.33.21cd]] bhavanti durbalatvaṃ ca gulm-ino mṛtyumeṣyataḥ //

[[label : Su.1.33.22ab]] ādhmātaṃ baddhaniṣyandaṃchardihikkātṛḍanvitam /

[[label : Su.1.33.22cd]] rujāśvāsasamāviṣṭaṃ vidradhi-rnāśayennaram //

[[label : Su.1.33.23ab]] pāṇḍudantanakho yaśca pāṇḍu-netraśca mānavaḥ /

[[label : Su.1.33.23cd]] pāṇḍusaṃghātadarśī ca pāṇḍur-ogī vinaśyati //

[[label : Su.1.33.24ab]] lohitaṃ chardayedyastu bahuśolohitekṣaṇaḥ /

Compiled : March 13, 2018 Revision : 63c8b84 119

Page 128: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.33.24cd]] raktānāṃ ca diśāṃ draṣṭā rakta-pittī vinaśyati //

[[label : Su.1.33.25ab]] avāṅnukhastūnmukho vā kṣīṇa-māṃsabalo naraḥ /

[[label : Su.1.33.25cd]] jāgariṣṇurasandehamunmādenavinaśyati //

[[label : Su.1.33.26ab]] bahuśo+apasmarantaṃ tu prakṣ-īṇaṃ calitabhruvam /

[[label : Su.1.33.26cd]] netrābhyāṃ ca vikurvāṇamapa-smāro vināśayet //

iti suśrutasaṃhitāyāṃ sūtrasthāne+avāraṇīyo nāmatrayastriṃśattamo+adhyāyaḥ //

1.34 catustriṃśattamo+adhyāyaḥ /[[label : Su.1.34.1]] athāto yuktasenīyamadhyāyaṃ vyā-khyāsyāmaḥ //

[[label : Su.1.34.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.34.3ab]] yuktasenasya nṛpateḥ parānabhi-jigīṣataḥ /

[[label : Su.1.34.3cd]] bhiṣajā rakṣaṇaṃ kāryaṃ yathātadupadekṣyate //

[[label : Su.1.34.4ab]] vijigīṣuḥ sahāmātyairyātrāyuktaḥprayatnataḥ /

[[label : Su.1.34.4cd]] rakṣitavyo viśeṣeṇa viṣādeva nar-ādhipaḥ //

[[label : Su.1.34.5ab]] panthānamudakaṃ chāyāṃ bha-ktaṃ yavasamindhanam /

[[label : Su.1.34.5cd]] dūṣayantyarayastacca jānīyāccho-dhayettathā / ^

[[label : Su.1.34.5ef]] tasya liṅgaṃ cikitsā ca kalpasthānepravakṣyate //

[[label : Su.1.34.6ab]] ekottaraṃ mṛtyuśatamatharvā-ṇaḥ pracakṣate /

[[label : Su.1.34.6cd]] tatraikaḥ kālasaṃyuktaḥ śeṣā āg-antavaḥ smṛtāḥ //

120 Revision : 63c8b84 Compiled : March 13, 2018

Page 129: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.34.7ab]] doṣāgantujamṛtyubhyo rasama-ntraviśāradau /

[[label : Su.1.34.7cd]] rakṣetāṃ nṛpatiṃ nityaṃ yattauvaidyapurohitau //

[[label : Su.1.34.8ab]] brahmā vedāṅgamaṣṭāṅgamāyu-rvedamabhāṣata /

[[label : Su.1.34.8cd]] purohitamate tasmādvarteta bhi-ṣagātmavān //

[[label : Su.1.34.9ab]] saṃkaraḥ sarvavarṇānāṃ praṇ-āśo dharmakarmaṇām /

[[label : Su.1.34.9cd]] prajānāmapi cocchittirnṛpavyasa-nahetutaḥ //

[[label : Su.1.34.10ab]] puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃtulyamūrtitā /

[[label : Su.1.34.10cd]] ājñā tyāgaḥ kṣamā dhairyaṃ vi-kramaścāpyamānuṣaḥ //

[[label : Su.1.34.11ab]] tasmāddevamivābhīkṣṇaṃ vā-ṅnanaḥkarmabhiḥ śubhaiḥ /

[[label : Su.1.34.11cd]] cintayennṛpatiṃ vaidyaḥ śreyā-ṃsīcchan vicakṣaṇaḥ //

[[label : Su.1.34.12ab]] skandhāvāre ca mahati rājagehā-danantaram /

[[label : Su.1.34.12cd]] bhavetsannihito nityaṃ sarvop-akaraṇānvitaḥ //

[[label : Su.1.34.13ab]] tatrasthamenaṃ dhvajavadyaśa-ḥkhyātisamucchritam /

[[label : Su.1.34.13cd]] upasarpantyamohena viṣaśalyā-mayārditāḥ //

[[label : Su.1.34.14ab]] svatantrakuśalo+anyeṣu śāstrā-rtheṣvabahiṣkṛtaḥ /

[[label : Su.1.34.14cd]] vaidyo dhvaja ivābhāti nṛpata-dvidyapūjitaḥ //

[[label : Su.1.34.15ab]] vaidyo vyādhyupasṛṣṭaśca bheṣ-ajaṃ paricārakaḥ /

[[label : Su.1.34.15cd]] ete pādāścikitsāyāḥ karmasādh-anahetavaḥ //

[[label : Su.1.34.16ab]] guṇavadbhistribhiḥ pādaiścatu-rtho guṇavān bhiṣak /

Compiled : March 13, 2018 Revision : 63c8b84 121

Page 130: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.34.16cd]] vyādhimalpena kālena mahānt-amapi sādhayet //

[[label : Su.1.34.17ab]] vaidyahīnāstrayaḥ pādā guṇav-anto+apyapārthakāḥ /

[[label : Su.1.34.17cd]] udgātṛhotṛbrahmāṇo yathā+adhvaryuṃvinā+adhvare //

[[label : Su.1.34.18ab]] vaidyastu guṇavānekastārayed-āturān sadā /

[[label : Su.1.34.18cd]] plavaṃ pratitarairhīnaṃ karṇa-dhāra ivāmbhasi //

[[label : Su.1.34.19ab]] tattvādhigataśāstrārtho dṛṣṭaka-rmā svayaṃkṛtī /

[[label : Su.1.34.19cd]] laghuhastaḥ śuciḥ śūraḥ sajjopa-skarabheṣajaḥ //

[[label : Su.1.34.20ab]] pratyutpannamadtirdhīmān vy-avasāyī viśāradaḥ /

[[label : Su.1.34.20cd]] satyadharmaparo yaśca sa bhi-ṣak pāda ucyate //

[[label : Su.1.34.21ab]] āyuṣmān sattvavān sādhyo dra-vyavānātmavānapi /

[[label : Su.1.34.21cd]] āstiko vaidyavākyastho vyādhi-taḥ pāda ucyate //

[[label : Su.1.34.22ab]] praśastadeśasaṃbhūtaṃ praśa-ste+ahani coddhṛtam /

[[label : Su.1.34.22cd]] yuktamātraṃ manaskāntaṃ ga-ndhavarṇarasānvitam //

[[label : Su.1.34.23ab]] doṣaghnamaglānikaramavikāriviparyaye /

[[label : Su.1.34.23cd]] samīkṣya dattaṃ kāle ca bheṣa-jaṃ pāda ucyate //

[[label : Su.1.34.24ab]] snigdho+ajugupsurbalavān yu-kto vyādhitarakṣaṇe /

[[label : Su.1.34.24cd]] vaidyavākyakṛdaśrāntaḥ pādaḥparicaraḥ smṛtaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāmacatustriṃśattamo+adhyāyaḥ //

122 Revision : 63c8b84 Compiled : March 13, 2018

Page 131: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1.35 pañcatriṃśattamo+adhyāyaḥ /[[label : Su.1.35.1]] athātaḥ āturopakramaṇīyamadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.35.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.35.3]] āturamupakramamāṇena bhiṣajā+āyurādāvevaparīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasa-ttvasātmyaprakṛtibheṣajadeśān parīkṣeta //

[[label : Su.1.35.4]] tatra mahāpāṇipādapārśvapṛṣṭha-stanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvo-cchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hr-asvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhima-nuccairbaddhastanamupacitamahāromaśakarṇaṃ paścā-nmastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā viśuṣyamā-ṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīy-āddīrghāyuḥ khalvayamiti / tamekāntenopakramet / ebh-irlakṣaṇairviparītairalpāyuḥ miśrairmadhyamāyuriti //

[[label : Su.1.35.5]] bhavanti cātra /[[label : Su.1.35.5ab]] gūḍhasandhisirāsnāyuḥ saṃhatā-

ṅgaḥ sthirendriyaḥ /[[label : Su.1.35.5cd]] uttarottarasukṣetro yaḥ sa dīrgh-

āyurucyate //[[label : Su.1.35.6ab]] garbhātprabhṛtyarogo yaḥ śanaiḥ

samupacīyate /[[label : Su.1.35.6cd]] śarīrajñānavijñānaiḥ sa dīrghāyuḥ

samāsataḥ //[[label : Su.1.35.7ab]] madhyamasyāyuṣo jñānamata

ūrdhvaṃ nibodha me /[[label : Su.1.35.7cd]] adhastādakṣayoryasya lekhāḥ sy-

urvyaktamāyatāḥ //[[label : Su.1.35.8ab]] dve vā tisro+adhikā vā+api pādau

karṇau ca māṃsalau /[[label : Su.1.35.8cd]] nāsāgramūrdhvaṃ ca bhavedū-

rdhvaṃ lekhāśca pṛṣṭhataḥ //[[label : Su.1.35.9ab]] yasya syustasya paramamāyurbh-

avati saptatiḥ /[[label : Su.1.35.9cd]] jaghanyasyāyuṣo jñānamata ūrdhvaṃ

nibodha me //Compiled : March 13, 2018 Revision : 63c8b84 123

Page 132: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.35.10ab]] hrasvāni yasya parvāṇi sumaha-ccāpi mehanam /

[[label : Su.1.35.10cd]] tathorasyavalīḍhāni na ca syātp-ṛṣṭhamāyatam //

[[label : Su.1.35.11ab]] ūrdhvaṃ ca śravaṇau sthānānn-āsā coccā śarīriṇaḥ /

[[label : Su.1.35.11cd]] sahato jalpato vā+api dantamā-ṃsaṃ pradṛśyate / ^

[[label : Su.1.35.11ef]] prekṣate yaśca vibhrāntaṃ sa jīv-etpañcaviṃśatim //

[[label : Su.1.35.12]] atha punarāyuṣo vijñānārthāma-ṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ / tatrāṅgāny-antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti /tatra svairaṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulā-yate pradeśinyāstu madhyāmānāmikākaniṣṭhikā yathott-araṃ pañcamabhāgahīnāḥ catur{O.pañca}aṅgulāyate pa-ñcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatav-istṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgul-apariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅg-ulā jaṅghā jānūpariṣṭācca dvātriṃśadaṅgulamevaṃ pa-ñcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibuka-daśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi caturaṅg-ulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛ-ṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛ-dayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhastha-ulyāni indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣo-ḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅg-ulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇiba-ndhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgul-āyāmavistāraṃ aṅguṣṭhamūlapradeśinīśravaṇāpāṅgānta-ramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pra-deśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau cat-urviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgula-vistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakānavamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaś-āṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭva-ntaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strī-śroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasyakaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //124 Revision : 63c8b84 Compiled : March 13, 2018

Page 133: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.35.13]] bhavanti cātra /[[label : Su.1.35.13ab]] pañcaviṃśe tato varṣe pumān

nārī tu ṣoḍaśe /[[label : Su.1.35.13cd]] samatvāgatavīryau tau jānīyāt

kuśalo bhiṣak //[[label : Su.1.35.14ab]] dehaḥ svairaṅgulaireṣa yathāva-

danukīrtitaḥ /[[label : Su.1.35.14cd]] yuktaḥ pramāṇenānena pumān

vā yadi vā+aṅganā //[[label : Su.1.35.15ab]] dīrghamāyuravāpnoti vittaṃ ca

mahadṛcchati /[[label : Su.1.35.15cd]] madhyamaṃ madhaymairāyu-

rvittaṃ hīnaistathā+avaram //[[label : Su.1.35.16]] atha sārān vakṣyāmaḥ smṛtibh-

aktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvas-āraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bah-ulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhaga-mbhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca ma-jjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhama-sthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīramāyāsā-sahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ mā-ṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālu-jihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagr-omāṇaṃ tvaksāraṃ vidyāditi / eṣāṃ pūrvaṃ pūrvaṃ pr-adhānamāyuḥsaubhāgyayoriti //

[[label : Su.1.35.17ab]] veśeṣato+aṅgapratyaṅgapramāṇādathasārataḥ /

[[label : Su.1.35.17cd]] parīkṣyāyuḥ sunipuṇo bhiṣak si-dhyati karmasu //

[[label : Su.1.35.18]] vyādhiviśeṣāstu prāgabhihitāḥ sa-rva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāśca / ta-traitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ pr-ākkevalo+anyalakṣaṇa iti / tatra aupasargiko yaḥ pūrv-otpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati satanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotp-anno vyādhirapūrvarūpo+anupadravaśca anyalakṣaṇo yobhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ / tatra

Compiled : March 13, 2018 Revision : 63c8b84 125

Page 134: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

sopadravamanyonyāvirodhenopakrameta blavantamupa-dravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣ-aṇe tvādivyādhau prayateta //

[[label : Su.1.35.19]] bhavati cātra /[[label : Su.1.35.19ab]] nāsti rogo vinā doṣairyasmātta-

smādvicakṣaṇaḥ /[[label : Su.1.35.19cd]] anuktamapi doṣāṇāṃ liṅgairvy-

ādhimupācaret //[[label : Su.1.35.20]] prāgabhihitā ṛtavaḥ //[[label : Su.1.35.21ab]] śīte śītapratīkāramuṣṇe coṣṇani-

vāraṇam /[[label : Su.1.35.21cd]] kṛtvā kuryāt kriyāṃ prāptāṃ kr-

iyākālaṃ na hāpayet //[[label : Su.1.35.22ab]] aprāpte vā kriyākāle prāpte vā na

kṛtā kriyā /[[label : Su.1.35.22cd]] kriyā hīnā+atiriktā vā sādhyeṣv-

api na sidhyati //[[label : Su.1.35.23ab]] yā hyudīrṇaṃ śamayati nānyaṃ

vyādhiṃ karoti ca /[[label : Su.1.35.23cd]] sā kriyā na tu yā vyādhiṃ hara-

tyanyamudīrayet //[[label : Su.1.35.24]] prāgabhihito+agnirannasya pāca-

kaḥ / sa caturvidho bhavati doṣānabhipanna ekaḥ vikr-iyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pi-ttena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyād-iti / tatra yo yathākālamupayuktamannaṃ samyak pa-cati sa samaḥ samairdoṣaiḥ yaḥ kadācit samyak pa-cati kāḍcidādhmānaśūlodāvartātisārajaṭharagauravāntra-kūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtamapy-upayuktamannamāśu pacati sa tīkṣṇaḥ sa evābhivardha-māno+atyagnirityabhāṣyate sa muhurmuhuḥ prabhūtam-apyupayuktamannamāśutaraṃ pacati pākānte ca galatālv-oṣṭhaśoṣadāhasantāpāñjanayati yastvalpamapyupayukta-mudaraśirogauravakāsaśvāsaprasekacchardigātrasadanānikṛtvā mahatā kālena pacati sa mandaḥ //

[[label : Su.1.35.25ab]] viṣamo vātajān rogāṃstīkṣṇaḥpittanimittajān /

126 Revision : 63c8b84 Compiled : March 13, 2018

Page 135: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.35.25cd]] karotyagnistathā mando vikārānkaphasaṃbhavān //

[[label : Su.1.35.26]] tatra same parirakṣaṇaṃ kurvītaviṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tī-kṣṇe madhurasnigdhaśītairvirekaiśca evamevātyagnau vi-śeṣeṇa māhiṣaiśca kṣīradadhisarpirbhiḥ mande kaṭutikta-kaṣāyairvamanaiśca //

[[label : Su.1.35.27ab]] jāṭharo bhagavānagnirīśvaro+annasyapācakaḥ /

[[label : Su.1.35.27cd]] saukṣmyādrasānādadāno vive-ktuṃ naiva śakyate //

[[label : Su.1.35.28ab]] prāṇāpānasamānaistu sarvataḥpavanaistribhiḥ /

[[label : Su.1.35.28cd]] dhmāyate pācyate cāpi sve svesthāne vyavasthitaiḥ //

[[label : Su.1.35.29]] vayastu trividhaṃ bālyaṃ ma-dhyaṃ vṛddhamiti / tatronaṣoḍaśavarṣā bālāḥ / te+apitrividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti / teṣu saṃvats-araparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāh par-ato+annādā iti / ṣoḍaśasaptatyorantare madhyaṃ vayaḥ/ tasya vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hāniriti /tatra āviṃśatervṛddhiḥ ātriṃśate yauvanaṃ ācatvāriṃś-ataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata ūrdhva-mīṣatparihāṇiryāvat saptatiriti / saptaterūrdhvaṃ kṣīya-māṇadhātvindriyabalavīryotsāhamahanyahani valīpalita-khālityajuṣṭaṃ kāsaśvāsaprabhṛtibhirupadravairabhibhū-yamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭ-amavasīdantaṃ vṛddhamācakṣate //

[[label : Su.1.35.30]] tatrottarottarāsu vayovasthāsūttar-ottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrā-dyāpikṣayā pratikurvīta //

[[label : Su.1.35.31]] bhavanti cātra /[[label : Su.1.35.31ab]] bāle vivardhate śleṣmā madhy-

ame pittameva tu /[[label : Su.1.35.31cd]] bhūyiṣṭhaṃ vardhate vāyurvṛ-

ddhe tadvīkṣya yojayet //[[label : Su.1.35.32ab]] agnikṣāravirekaistu bālavṛddhau

vivarjayet /

Compiled : March 13, 2018 Revision : 63c8b84 127

Page 136: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.35.32cd]] tatsādhyeṣu vikāreṣu mṛdvīṃkuryāt kriyāṃ śanaiḥ //

[[label : Su.1.35.33ab]] dehaḥ sthūlaḥ kṛśo madhya itiprāgupadiṣṭaḥ //

[[label : Su.1.35.34ab]] karśayedbṛṃhayeccāpi sadā sth-ūlakṛśau narau /

[[label : Su.1.35.34cd]] rakṣaṇaṃ caiva madhyasya ku-rvīta satataṃ bhiṣak //

[[label : Su.1.35.35]] balamabhihitaguṇaṃ daurbalyaṃca svabhāvadeṣajarādibhiravekṣitavyam / yasmādbalava-taḥ sarvakriyāpravṛttistasmādbalameva pradhānamadhi-karaṇānām //

[[label : Su.1.35.36ab]] kecit kṛśāḥ prāṇavantaḥ sthūlā-ścālpabalā narāḥ /

[[label : Su.1.35.36cd]] yasmāt sthiratvavyāyāmairba-laṃ vaidyaḥ pratarkayet //

[[label : Su.1.35.37]] sattvaṃ tu vyasanābhyudayakriy-ādisthāneṣuvaviklavakaram //

[[label : Su.1.35.38ab]] sattvavān sahate sarvaṃ saṃsta-bhyātmānamātamanā /

[[label : Su.1.35.38cd]] rājasaḥ stabhyamāno+anyaiḥ sa-hate naiva tāmasaḥ //

[[label : Su.1.35.39]] sātmyāni tu deśakālajātyṛturoga-vyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhā-nyapi yānyabādhakarāṇi bhavanti //

[[label : Su.1.35.40ab]] yo rasaḥ kalpate yasya sukhāya-iva niṣevitaḥ /

[[label : Su.1.35.40cd]] vyāyāmajātamanyadvā tat sā-tmyamiti nirdiśet //

[[label : Su.1.35.41]] prakṛtiṃ bheṣajaṃ copariṣṭādva-kṣyāmaḥ //

[[label : Su.1.35.42]] deśastvānūpo jāṅgalaḥ sādhāraṇaiti / tatra bahūdakanimnonnatanadīvarṣagahano mṛduśī-tānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīr-amanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaścānupaḥ ākāś-asamaḥ praviralālpakaṇṭakivṛkṣaprāyo+alpavarṣaprasravaṇodapānodakāprāyauṣṇadāruṇavāyaḥ praviralālpaśailaḥ sthirakṛśaśarīraman-uṣyaprāyo vātapittarogabhūyiṣṭhaśca jāṅgalaḥ ubhayade-śalakṣaṇaḥ sādhāraṇa iti //128 Revision : 63c8b84 Compiled : March 13, 2018

Page 137: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.35.43]] bhavanti cātra /[[label : Su.1.35.43ab]] samāḥ sādhāraṇe yasmācchītav-

arṣoṣmamārutāḥ /[[label : Su.1.35.43cd]] doṣāṇāṃ samatā jantostasmātsā-

dhāraṇo mataḥ //[[label : Su.1.35.44ab]] na tathā balavantaḥ syurjalajā va

sthalāhṛtāḥ /[[label : Su.1.35.44cd]] svadeśe nicitā doṣā anyasmin ko-

pamāgatāḥ //[[label : Su.1.35.45ab]] ucite vartamānasya nāsti deśakṛ-

taṃ bhayam /[[label : Su.1.35.45cd]] āhārasvapnaceṣṭādau taddeśa-

sya guṇe sati //[[label : Su.1.35.46ab]] deśaprakṛtisātmye tu vipar-

īto+acirotthitaḥ /[[label : Su.1.35.46cd]] saṃpattau bhiṣagādīnāṃ balas-

attvāyuṣāṃ tathā //[[label : Su.1.35.47ab]] kevalaḥ samadehāgneḥ sukhas-

ādhyatamo gadaḥ /[[label : Su.1.35.47cd]] ato+anyathā tvasādhyaḥ syāt kṛ-

cchro vyāmiśralakṣaṇaḥ //[[label : Su.1.35.48ab]] kriyāyāstu guṇālābhe kriyāma-

nyāṃ prayojayet /[[label : Su.1.35.48cd]] pūrvasyāṃ śantavegāyāṃ na kr-

iyāsaṃkaro hitaḥ //[[label : Su.1.35.49ab]] guṇālābhe+api sapadi yadi saiva

kriyā hitā /[[label : Su.1.35.49cd]] kartavyaiva tadā vyādhiḥ kṛ-

cchrasādhyatamo yadi //[[label : Su.1.35.50ab]] ya evamenaṃ vidhimekarūpaṃ

bibharti kālādivaśena dhīmān /[[label : Su.1.35.50cd]] sa mṛtyupāśān jagato gadaughān

chinatti bhaiṣajyaparaśvadhena //iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo

nāma pañcatriṃśo+adhayāyaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 129

Page 138: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

1.36 ṣaḍtriṃśattamo+adhyāyaḥ /[[label : Su.1.36.1]] athāto bhūmipravibhāgīyamadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.36.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.36.3]] śvabhraśarkarāśmaviṣamavalmīka-śmaśānāghātanadevatāyatanasikatābhiranupahatāmanūṣa-rāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛ-dvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmi-mauṣadhārthaṃ parīkṣeta / tasyāṃ jātamapi kṛmiviṣaśa-strātapapavanadahanatoyasambādhamārgairanupahatameka-rasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadha-mādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //

[[label : Su.1.36.4]] viśeṣatastu tatra aśmavatī sthirā gu-rvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyi-ṣṭhā snigdhā śītalā+āsannodakā snigdhaśasyatṛṇakomala-vṛkṣaprāyā śuklā+ambuguṇabhūyiṣṭhā nānāvarṇā laghv-aśmavatī praviralālpapāṇḍuvṛkṣaprarohā+agniguṇabhūyiṣṭhārūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣa-prāyā+anilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavy-aktarasajalā sarvato+asāravṛkṣā mahāparvatavṛkṣaprāyāśyāmā cākāśaguṇabhūyiṣṭhā //

[[label : Su.1.36.5]] atra kecidāhurācāryāḥ prāvṛḍvarṣ-āśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūla-patratvakkṣīrasāraphalānyādadīteti tattu na samyak sau-myāgneyatvājjagataḥ / saumyānyauṣadhāni saumyeṣvṛt-uṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bha-vanti / saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni som-aguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśī-tāni jāyante / etena śeṣaṃ vyākhyātam //

[[label : Su.1.36.6]] tatra pṛthivyambuguṇabhūyiṣṭhā-yāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśa-mārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇa-bhūyiṣṭhāyāmubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃsaṃśamanāni evaṃ balavattarāṇi bhavanti //

[[label : Su.1.36.7]] sarvāṇyeva cābhinavānyanyatra ma-dhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīr-

130 Revision : 63c8b84 Compiled : March 13, 2018

Page 139: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

āṇi vīryavanti ) teṣāmasampattāva(ā.na)tikrāntasaṃvatsarāṇyādadīteti//

[[label : Su.1.36.8]] bhavanti cātra /[[label : Su.1.36.8ab]] gopālāstāpasā vyādhā ye cānye

vanacāriṇaḥ /[[label : Su.1.36.8cd]] mūlāhārāśca ye tebhyo bheṣajavy-

aktiriṣyate //[[label : Su.1.36.9ab]] sarvāvayavasādhyeṣu palāśalava-

ṇādiṣu /[[label : Su.1.36.9cd]] vyavasthito na kālo+asti tatra sa-

rvo vidhīyate //[[label : Su.1.36.10ab]] gandhavarṇarasopetā ṣaḍvidhā

bhūmiriṣyate /[[label : Su.1.36.10cd]] tasmādbhūmisvabhāvena bījinaḥ

ṣaḍrasāyutāḥ //[[label : Su.1.36.11ab]] avyaktaḥ kila toyasya raso niśca-

yaniścitaḥ /[[label : Su.1.36.11cd]] rasaḥ sa eva cāvyakto vyakto bh-

ūmirasādbhavet //[[label : Su.1.36.12ab]] sarvalakṣaṇasaṃpannā bhūmiḥ

sādhāraṇā smṛtā /[[label : Su.1.36.12cd]] dravyāṇi yatra tatraiva tadguṇ-

āni viśeṣataḥ //[[label : Su.1.36.13ab]] vigandhenāparāmṛṣṭamavipa-

nnaṃ rasādibhiḥ /[[label : Su.1.36.13cd]] navaṃ dravyaṃ purāṇaṃ vā gr-

āhyameva vinirdiśet //[[label : Su.1.36.14ab]] viḍaṅgaṃ pippalī kṣaudraṃ sa-

rpiścāpyanavaṃ hitam /[[label : Su.1.36.14cd]] śeṣamanyattvabhinavaṃ gṛhṇīy-

āddoṣavarjitam //[[label : Su.1.36.15ab]] jaṅgamānāṃ vayaḥsthānāṃ ra-

ktaromanakhādikam /[[label : Su.1.36.15cd]] kṣīramūtrapurīṣāṇi jīrṇāhāreṣu

saṃharet //[[label : Su.1.36.16ab]] plotamṛdbhāṇḍaphalakaśaṅku-

vinyastabheṣajam /[[label : Su.1.36.16cd]] praśastāyāṃ diśi śucau bheṣajā-

gāramiṣyate //Compiled : March 13, 2018 Revision : 63c8b84 131

Page 140: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

1.37 saptatriṃśattamo+adhyāyaḥ /[[label : Su.1.37.1]] athāto miśrakamadhyāyaṃ vyākhyāsy-āmaḥ //

[[label : Su.1.37.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.37.3ab]] mātuluṅgāgnimanthau ca bhadr-adāru mahauṣadham /

[[label : Su.1.37.3cd]] ahiṃsrā caiva rāsnā ca pralepo vā-taśophajit //

[[label : Su.1.37.4ab]] dūrvā ca nalamūlaṃ ca madhu-kaṃ candanaṃ tathā /

[[label : Su.1.37.4cd]] śītalāśca gaṇāḥ sarve pralepaḥ pi-ttaśophahṛt //

[[label : Su.1.37.5ab]] āgantuje raktaje ca hyeṣa eva vi-dhiḥ smṛtaḥ /

[[label : Su.1.37.5cd]] vidhirviṣaghno viṣaje pittaghno+apihitasthathā //

[[label : Su.1.37.6ab]] ajagandhā+aśvagandhā ca kālā sa-ralayā saha /

[[label : Su.1.37.6cd]] ekaiṣikā+ajaśrṅgī ca pralepaḥ śle-ṣmaśophahṛt //

[[label : Su.1.37.7ab]] ete vargāstrayo lodhraṃ pathyāpiṇḍītakāni ca /

[[label : Su.1.37.7cd]] anantā ceti lepo+ayaṃ sānnipāti-kaśophahṛt //

[[label : Su.1.37.8ab]] snigdhāmlalavaṇo vāte koṣṇaḥ śī-taḥ payoyutaḥ /

[[label : Su.1.37.8cd]] pitte coṣṇah kaphe kṣāramūtrā-ḍhyastatpraśāntaye //

[[label : Su.1.37.9ab]] śaṇamūlakaśigrūṇāṃ phalāni til-asarṣapāḥ /

[[label : Su.1.37.9cd]] śaktavaḥ kiṇvamatasī dravyāṇyu-ṣṇāni pācanam //

[[label : Su.1.37.10ab]] cirabilvo+agniko dantī citrakohayamārakaḥ /

[[label : Su.1.37.10cd]] kapotagṛdhrakaṅkāṇāṃ purīṣ-āṇi ca dāraṇam / ^

132 Revision : 63c8b84 Compiled : March 13, 2018

Page 141: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.37.10ef]] kṣāradravyāṇi vā yāni kṣāro vādāraṇaṃ param //

[[label : Su.1.37.11ab]] dravyāṇāṃ picchilānāṃ tu tva-ṅnūlāni prapīḍanam /

[[label : Su.1.37.11cd]] yavagodhūmamāṣāṇāṃ cūrṇānica samāsataḥ //

[[label : Su.1.37.12ab]] śaṅkhinyaṅkoṭhasumanaḥkara-vīrasuvarcalāḥ /

[[label : Su.1.37.12cd]] śodhanāni kaṣāyāṇi vargaścāra-gvadhādikaḥ //

[[label : Su.1.37.13ab]] ajagandhā+ajaśṛṅgī ca gavākṣīlāṅgalāhvayā /

[[label : Su.1.37.13cd]] pūtīkaścitrakaḥ pāṭhā viḍaṅgail-āhareṇavaḥ //

[[label : Su.1.37.14ab]] kaṭutrikaṃ yavakṣāro lavaṇānimanaḥśilā /

[[label : Su.1.37.14cd]] kāsīsaṃ trivṛtā dantī haritālaṃsurāṣṭrajā //

[[label : Su.1.37.15ab]] saṃśodhanīnāṃ vartīnāṃ dra-vyāṇyetāni nirdiśet /

[[label : Su.1.37.15cd]] etairevauṣadhaiḥ kuryātkalkān-api ca śodhanān //

[[label : Su.1.37.16ab]] kāsīsakaṭurohiṇyorjātīkandaha-ridrayoḥ /

[[label : Su.1.37.16cd]] pūrvoddiṣṭeṣu cāṅgeṣu kuryātt-ailaghṛtāni vai //

[[label : Su.1.37.17ab]] arkottamāṃ snuhīkṣīraṃ piṣṭvākṣārottamānapi /

[[label : Su.1.37.17cd]] jātīmūlaṃ haridre dve kāsīsaṃkaṭurohiṇīm //

[[label : Su.1.37.18ab]] pūrvoddiṣṭāni cānyāni kuryāt sa-ṃśodhanaṃ ghṛtam /

[[label : Su.1.37.18cd]] mayūrako rājavṛkṣo nimbaḥ ko-śātakī tilāḥ //

[[label : Su.1.37.19ab]] bṛhatī kaṇṭakārī ca haritālaṃ ma-naḥśilā /

[[label : Su.1.37.19cd]] śodhanāni ca yojyāni taile dravy-āṇi śodhane //

Compiled : March 13, 2018 Revision : 63c8b84 133

Page 142: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.37.20ab]] kāsīse saindhave kiṇve vacāyāṃrajanīdvaye /

[[label : Su.1.37.20cd]] śodhanāṅgeṣu cānyeṣu cūrṇaṃkurvīta śodhanam //

[[label : Su.1.37.21ab]] sālasārādisāreṣu paṭolatriphal-āsu ca /

[[label : Su.1.37.21cd]] rasakriyā vidhātavyā śodhanī śo-dhaneṣu ca //

[[label : Su.1.37.22ab]] śrīveṣṭake sarjarase sarale deva-dāruṇi /

[[label : Su.1.37.22cd]] sāreṣvapi ca kurvīta matimān vr-aṇadhūpanam //

[[label : Su.1.37.23ab]] kaṣāyāṇāmanuṣṇānāṃ vṛkṣā-ṇāṃ tvakṣu sādhitam /

[[label : Su.1.37.23cd]] śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇā-rtheṣu śasyate //

[[label : Su.1.37.24ab]] somāmṛtāśvagandhāsu kākolyā-dau gaṇe tathā /

[[label : Su.1.37.24cd]] kṣīripraroheṣvapi ca vartayo ro-paṇāḥ smṛtāḥ //

[[label : Su.1.37.25ab]] samaṇgā somasaralā somavalkaḥsacandanaḥ /

[[label : Su.1.37.25cd]] kākolyādiśca kalkaḥ syāt praśa-sto vraṇaropaṇe //

[[label : Su.1.37.26ab]] pṛthakparṇyātmaguptā ca hari-dre mālatī sitā /

[[label : Su.1.37.26cd]] kākolyādiśca yojyaḥ syādbhiṣajāropaṇe ghṛte //

[[label : Su.1.37.27ab]] kālānusāryāguruṇī haridre dev-adāru ca /

[[label : Su.1.37.27cd]] priyaṅgavaśca rodhraṃ ca taileyojyāni ropaṇe //

[[label : Su.1.37.28ab]] kaṅgukā triphalā rodhraṃ kāsī-saṃ śravaṇāhvayā /

[[label : Su.1.37.28cd]] dhavāśvakarṇayostvak ca ropa-ṇaṃ cūrṇamiṣyate //

[[label : Su.1.37.29ab]] priyaṅgukā sarjarasaḥ puṣpakā-sīsameva ca /

134 Revision : 63c8b84 Compiled : March 13, 2018

Page 143: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.37.29cd]] tvakcūrṇaṃ dhavajaṃ caiva ro-paṇārthaṃ praśasyate //

[[label : Su.1.37.30ab]] tvakṣu nyagrodhavargasya tri-phalāyāstathaiva ca /

[[label : Su.1.37.30cd]] rasakriyāṃ ropaṇārthe vidadhītayathākramam //

[[label : Su.1.37.31ab]] apāmārgo+asvagandhā ca tālap-atrī suvarcalā /

[[label : Su.1.37.31cd]] utsādane praśasyante kākolyād-iśca yo gaṇaḥ //

[[label : Su.1.37.32ab]] kāsīsaṃ saindhavaṃ kiṇvaṃ ku-ruvindo manaḥśilā /

[[label : Su.1.37.32cd]] kukkuṭāṇḍakapālāni sumanom-ukulāni ca //

[[label : Su.1.37.33ab]] phale śairīṣakārañje dhātucūrṇ-āni yāni ca /

[[label : Su.1.37.33cd]] vraṇeṣūtsannamāṃseṣu praśast-ānyavasādane //

[[label : Su.1.37.34ab]] samastaṃ vargamardhaṃ vā ya-thālābhamathāpi vā /

[[label : Su.1.37.34cd]] prayuñjīta bhiṣak prājño yatho-ddiṣṭeṣu karmasu //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyonāma saptatriṃśattamo+adhyāyaḥ //

1.38 aṣṭatriṃśattamo+adhyāyaḥ /[[label : Su.1.38.1]] athāto dravayasaṃgrahaṇīyamadhyā-yaṃ vyākhyāsyāmaḥ //

[[label : Su.1.38.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.38.3]] samāsena saptatriṃśaddravyagaṇābhavanti //

[[label : Su.1.38.4]] tadyathā vidārigandhā vidārī viśv-adevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivākṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛha-tyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //

Compiled : March 13, 2018 Revision : 63c8b84 135

Page 144: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.38.5ab]] vidārīgandhādirayaṃ gaṇaḥ pitt-ānilāpahaḥ /

[[label : Su.1.38.5cd]] śoṣagulmāṅgamardordhvaśvāsa-kāsavināśanaḥ //

[[label : Su.1.38.6]] āragvadhamadanagopaghoṇṭāka-ṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbaku-ruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakānisuṣavī ceti //

[[label : Su.1.38.7ab]] āragvadhādirityeṣa gaṇaḥ śleṣm-aviṣāpahaḥ /

[[label : Su.1.38.7cd]] mehakuṣṭhajvaravamīkaṇḍūghnovraṇaśodhanaḥ //

[[label : Su.1.38.8]] varuṇārtagalaśigrumadhuśigruta-rkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyaka-dvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhābṛhatīdvayaṃ ceti //

[[label : Su.1.38.9ab]] varuṇādirgaṇo hyeṣa kaphamed-onivāraṇaḥ /

[[label : Su.1.38.9cd]] vinihanti śiraḥśūlagulmābhyanta-ravidradhīn //

[[label : Su.1.38.10]] vīratarusahacaradvayadarbhavṛ-kṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamora-ṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śv-adaṃṣṭrā ceti //

[[label : Su.1.38.11ab]] vīratarvādirityeṣa gaṇo vātavik-āranut /

[[label : Su.1.38.11cd]] aśmarīśarkarāmūtrakṛcchrāghā-tarujāpahaḥ //

[[label : Su.1.38.12]] sālasārājakarṇakhadirakadarakāla-skandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandana-śiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśva-karṇāgurūṇi kālīyakaṃ ceti //

[[label : Su.1.38.13ab]] sālasārādirityeṣa gaṇaḥ kuṣṭhav-ināśanaḥ /

[[label : Su.1.38.13cd]] mehapāṇḍvāmayaharaḥ kapha-medoviśoṣaṇaḥ //

[[label : Su.1.38.14]] rodhrasāvararodhrapalāśakuṭanna-ṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥkadalī ceti //136 Revision : 63c8b84 Compiled : March 13, 2018

Page 145: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.38.15ab]] eṣa rodhrādirityukto medaḥka-phaharo gaṇaḥ /

[[label : Su.1.38.15cd]] yonidoṣaharaḥ stambhī varṇyoviṣavināśanaḥ //

[[label : Su.1.38.16]] arkālarkakarañjadvayamāgadantī-mayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛ-ścikālyalavaṇāstāpasavṛkṣaśceti //

[[label : Su.1.38.17ab]] arkādiko gaṇo hyeṣa kaphamed-oviṣāpahaḥ /

[[label : Su.1.38.17cd]] kṛmikuṣṭhapraśamano viśeṣā-ddraṇaśodhanaḥ //

[[label : Su.1.38.18]] surasāśvetasurasāphaṇijjñakārja-kabhūstṛṇasugandhakasumukhakālamālakāsamardakṣava-kakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondu-rukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaśceti //

[[label : Su.1.38.19ab]] surasādirgaṇo hyeṣa kaphahṛtkṛmisūdanaḥ /

[[label : Su.1.38.19cd]] pratiśyāyāruciśvāsakāsaghno vr-aṇaśodhanaḥ //

[[label : Su.1.38.20]] muṣkakapalāśadhavacitrakamada-navṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti //

[[label : Su.1.38.21ab]] muṣkakādirgaṇo hyeṣa medo-ghnaḥ śukradoṣahṛt /

[[label : Su.1.38.21cd]] mehārśaḥpāṇḍurogaghnaḥ śark-arānāśanaḥ paraḥ //

[[label : Su.1.38.22]] pippalīpippalīmūlacavyacitrakaśṛ-ṅgaveramaricahastipippalīhareṇukailājamodendrayavapā-ṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasā-tiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //

[[label : Su.1.38.23ab]] pippalyādiḥ kaphaharaḥ pratiśy-āyānilārucīḥ /

[[label : Su.1.38.23cd]] nihanyāddīpano gulmaśūlaghn-aścāmapācanaḥ //

[[label : Su.1.38.24]] elātagarakuṣṭhamāṃsīdhyāmaka-tvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukti-caṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O. ?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumānipunnāgakeśaraṃ ceti //

Compiled : March 13, 2018 Revision : 63c8b84 137

Page 146: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.38.25ab]] eladiko vātakaphau nihanyādvi-ṣameva ca /

[[label : Su.1.38.25cd]] varṇaprasādanaḥ kaṇḍūpiḍakā-loṭhanāśanaḥ //

[[label : Su.1.38.26]] vacāmustātiviṣābhayābhadradār-ūṇi nāgakeśaraṃ ceti //

[[label : Su.1.38.27]] haridrādāruharidrākalaśīkuṭajabīj-āni madhukaṃ ceti //

[[label : Su.1.38.28ab]] etau vacāharidrādī gaṇau stany-aviśodhanau /

[[label : Su.1.38.28cd]] āmātisāraśamanau viśeṣāddoṣa-pācanau //

[[label : Su.1.38.29]] śyāmāmahāśyāmātrivṛddantīśaṅkhi-nītilvakakampillakaramyakakramukaputraśreṇīgavākṣīra-javṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ su-varṇakṣīrī ceti //

[[label : Su.1.38.30ab]] uktaḥ śyāmādirityeṣa gaṇo gu-lmaviṣāpahaḥ /

[[label : Su.1.38.30cd]] ānāhodaraviḍbhedī tathodāvart-anāśanaḥ //

[[label : Su.1.38.31]] bṛhatīkaṇṭakārikākuṭajaphalapā-ṭhā madhukaṃ ceti //

[[label : Su.1.38.32ab]] pācanīyo bṛhatyādirgaṇaḥ pittā-nilāpahaḥ /

[[label : Su.1.38.32cd]] kaphārocakahṛdrogamūtrakṛ-cchrarujāpahaḥ //

[[label : Su.1.38.33]] paṭolacandanakucandanamūrvāg-uḍūcīpāṭhāḥ kaṭurohiṇī ceti //

[[label : Su.1.38.34ab]] paṭolādirgaṇaḥ pittakaphāroca-kanāśanaḥ /

[[label : Su.1.38.34cd]] jvaropaśamano vraṇyaśchardik-aṇḍūviṣāpahaḥ //

[[label : Su.1.38.35]] kākolīkṣīrakākolījīvakarṣabhaka-mudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarka-ṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvī-kājīvantyo madhukaṃ ceti //

[[label : Su.1.38.36ab]] kākolyādirayṃ pittaśoṇitānilan-āśanaḥ /

138 Revision : 63c8b84 Compiled : March 13, 2018

Page 147: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.38.36cd]] jīvano bṛṃhaṇo vṛṣyaḥ stanyaśl-eṣmakarastathā //

[[label : Su.1.38.37]] ūṣakasaindhavaśilājatukāsīsadva-yahiṅgūni tutthakaṃ ceti //

[[label : Su.1.38.38ab]] ūṣakādiḥ kaphaṃ hanti gaṇomedoviśoṣaṇaḥ /

[[label : Su.1.38.38cd]] aśmarīśarkarāmūtrakṛcchragu-lmapraṇāśanaḥ //

[[label : Su.1.38.39]] sārivāmadhukacandanakucanda-napadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti //

[[label : Su.1.38.40ab]] sārivādiḥ pipāsāghno raktapitta-haro gaṇaḥ /

[[label : Su.1.38.40cd]] pittajvarapraśamano viśeṣāddā-hanāśanaḥ //

[[label : Su.1.38.41]] añjanarasāñjananāgapuṣpapriya-ṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti //

[[label : Su.1.38.42ab]] añjanādirgaṇo hyeṣa raktapitta-nibarhaṇaḥ /

[[label : Su.1.38.42cd]] viṣopaśamano dāhaṃ nihantyā-bhyantaraṃ tathā //

[[label : Su.1.38.43]] parūṣakadrākṣākaṭphaladāḍimarā-jādanakatakaphalaśākaphalāni triphalā ceti //

[[label : Su.1.38.44ab]] parūṣakādirityeṣa gaṇo+anilavināśanaḥ/

[[label : Su.1.38.44cd]] mūtradoṣaharo hṛdyaḥ pipāsā-ghno rucipradaḥ //

[[label : Su.1.38.45]] priyaṅgusamaṅgādhātakīpunnā-ganāgapuṣpacandanakucandanamocarasarasāñjanakumbhī-kasrotoñjanapadmakesarayojanavallayo dīrghamūlā ceti//

[[label : Su.1.38.46]] ambaṣṭhādhātakīkusumasamaṅgā-kaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛ-kṣāḥ padmakeśarāṇi ceti //

[[label : Su.1.38.47ab]] gaṇau priyaṅgvambaṣṭhādī pa-kvātīsāranāśanau /

[[label : Su.1.38.47cd]] sandhānīyau hitau pitte vraṇā-nāṃ cāpi ropaṇau //

Compiled : March 13, 2018 Revision : 63c8b84 139

Page 148: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.38.48]] nyagrodhodumbarāśvatthaplakṣa-madhukakapītanakakubhāmrakośāmracorakapatrajambū-dvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukī-sallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaśc-eti //

[[label : Su.1.38.49ab]] nyagrodhādirgaṇo vraṇyaḥ sa-ṃgrāhī bhagnasādhakaḥ /

[[label : Su.1.38.49cd]] raktapittaharo dāhamedoghnoyonidoṣahṛt //

[[label : Su.1.38.50]] guḍūcīnimbakustumburucandan-āni padmakaṃ ceti //

[[label : Su.1.38.51ab]] eṣa sarvajvarān hanti guḍūcyād-istu dīpanaḥ /

[[label : Su.1.38.51cd]] hallāsārocakavamīpipāsādāhan-āśanaḥ //

[[label : Su.1.38.52]] utpalaraktotpalakumudasaugandhi-kakuvalayapuṇḍarīkāṇi madhukaṃ ceti //

[[label : Su.1.38.53ab]] utpalādirayaṃ dāhapittaraktav-ināśanaḥ /

[[label : Su.1.38.53cd]] pipāsāviṣahṛdrogacchardimū-rcchāharo gaṇaḥ //

[[label : Su.1.38.54]] mustāharidrādāruharidrāharītakyā-malakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅga-ṣṭātiviṣādrāviḍībhallātakāni citrakaśceti //

[[label : Su.1.38.55ab]] eṣa mustādiko nāmnā gaṇaḥ śle-ṣmaniṣūdanaḥ /

[[label : Su.1.38.55cd]] yonidoṣaharaḥ stanyaśodhanaḥpācanastathā //

[[label : Su.1.38.56]] harītakyāmalakabibhītakāni triph-alā //

[[label : Su.1.38.57ab]] triphalā kaphapittaghnī mehak-uṣṭhavināśanī /

[[label : Su.1.38.57cd]] cukṣuṣyā dīpanī caiva viṣamajv-aranāśanī //

[[label : Su.1.38.58]] pippalīmaricaśṛṅgaverāṇi trikaṭu-kam //

[[label : Su.1.38.59ab]] tryūṣaṇaṃ kaphamedoghnaṃmehakuṣṭhatvagāmayān /

140 Revision : 63c8b84 Compiled : March 13, 2018

Page 149: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.38.59cd]] nihanyāddīpanaṃ gulmapīnasā-gnyalpatāmapi //

[[label : Su.1.38.60]] āmalakīharītakīpippalyaścitrakaśc-eti //

[[label : Su.1.38.61ab]] āmalakyādirityeṣa gaṇaḥ sarva-jvarāpahaḥ /

[[label : Su.1.38.61cd]] cakṣuṣyo dīpano vṛṣyaḥ kaphār-ocakanāśanaḥ //

[[label : Su.1.38.62]] trapusīsatāmrarajatakṛṣṇalohasuv-arṇāni lohamalaśceti //

[[label : Su.1.38.63ab]] gaṇastrapvādirityeṣa garakrimi-haraḥ paraḥ /

[[label : Su.1.38.63cd]] pipāsāviṣahṛdrogapaṇḍumeha-harastathā //

[[label : Su.1.38.64]] lākṣārevatakuṭajāśvamārakaṭpha-laharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti//

[[label : Su.1.38.65ab]] kāṣāyastiktamadhuraḥ kaphapi-ttārtināśanaḥ /

[[label : Su.1.38.65cd]] kuṣṭhakrimiharaścaiva duṣṭavr-aṇaviśodhanaḥ //

[[label : Su.1.38.66]] pañca pañcamūlānyata ūrdhvaṃvakṣyāmaḥ / tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vi-dārigandhā ceti kanīyaḥ //

[[label : Su.1.38.67ab]] kaṣāyatiktamadhuraṃ kanīyaḥpañcamūlakam /

[[label : Su.1.38.67cd]] vātaghnaṃ pittaśamanaṃ bṛṃh-aṇaṃ balavardhanam //

[[label : Su.1.38.68]] bilvāgnimanthaṭiṇṭukapāṭalāḥ kā-śmaryaśceti mahat //

[[label : Su.1.38.69ab]] satiktaṃ kaphavātaghnaṃ pākelaghvagnidīpanam /

[[label : Su.1.38.69cd]] madhurānurasaṃ caiva pañcam-ūlaṃ mahat smṛtaḥ //

[[label : Su.1.38.70]] anayordaśamūlamucyate //[[label : Su.1.38.71ab]] gaṇaḥ śvāsaharo hyeṣa kaphapi-

ttānilāpahaḥ /

Compiled : March 13, 2018 Revision : 63c8b84 141

Page 150: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.38.71cd]] āmasya pācanaścaiva sarvajvar-avināśanaḥ //

[[label : Su.1.38.72]] vidārīsārivārajanīguḍūcyo+ajaśṛṅgīceti vallīsaṃjñaḥ //

[[label : Su.1.38.73]] karamardatrikaṇṭakasairīyakaśatā-varīgṛdhranakhya iti kaṇṭakasaṃjñaḥ //

[[label : Su.1.38.74ab]] raktapittaharau hyetau śophatr-ayavināśanau /

[[label : Su.1.38.74cd]] sarvamehaharau caiva śukrado-ṣavināśanau //

[[label : Su.1.38.75]] kuśakāśanaladarbhakāṇḍekṣukā ititṛṇasaṃjñakaḥ //

[[label : Su.1.38.76]] antyaḥ prayuktaḥ kṣīreṇa śīghram-eva vināśayet //

[[label : Su.1.38.77ab]] eṣāṃ vātaharāvādyāvantyaḥ pi-ttavināśanaḥ /

[[label : Su.1.38.77cd]] pañcakau śleṣmaśamanāvitarauparikīrtitau //

[[label : Su.1.38.78]] trivṛtādikamanyatropadekṣyāmaḥ//

[[label : Su.1.38.79ab]] samāsena gaṇā hyete proktāste-ṣāṃ tu vistaram /

[[label : Su.1.38.79cd]] cikitsiteṣu vakṣyāmi jñātvā doṣ-abalābalam //

[[label : Su.1.38.80ab]] ebhirlepān kaṣāyāṃśca tailaṃsarpīṃṣi pānakān /

[[label : Su.1.38.80cd]] pravibhajya yathānyāyaṃ kurv-īta matimān bhiṣak //

[[label : Su.1.38.81ab]] bhūmavarṣānilakledaiḥ sarvart-uṣvanabhidrute /

[[label : Su.1.38.81cd]] grāhayitvā gṛhe nyasyedvidhin-auṣadhasaṃgraham //

[[label : Su.1.38.82ab]] samīkṣya doṣabhedāṃśca mi-śrān bhinnān prayojayet /

[[label : Su.1.38.82cd]] pṛthaṅniśrān samastānvā gaṇaṃvā vyastasaṃhatam //iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo

nāmāṣṭatriṃśo+adhyāyaḥ //

142 Revision : 63c8b84 Compiled : March 13, 2018

Page 151: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1.39 ekonacatvāriṃśatt-amo+adhyāyaḥ/

[[label : Su.1.39.1]] athātaḥ saṃśodhanasaṃśamanīyama-dhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.39.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.39.3]] madanakuṭajajīmūtakekṣvākudhā-mārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapu-nnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīva-kaśvetāśaṇapuṣpībimbīvacāmṛgervāruścitrā cetyūrdhva-bhāgaharāṇi / tatra kovidārapūrvāṇāṃ phalāni kovidār-ādīnāṃ mūlāni //

[[label : Su.1.39.4]] vivṛtāśyāmādantīdravantīsaptalāśa-ṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitraka-kiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharīta-kyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛ-kṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi / tatratilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tva-caḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ pha-lāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //

[[label : Su.1.39.5]] koṣātakī saptalā śaṅkhinī devadālīkāravellikā cetyubhayatobhāgaharāṇi / eṣāṃ svarasā iti//

[[label : Su.1.39.6]] pippalīviḍaṅgāpāmārgaśigrusiddhā-rthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyoti-ṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasura-sārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlu-jātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamū-trāṇīti śirovirecanāni / tatra karavīrapūrvāṇāṃ phal-āni karavīrādīnāmarkāntānāṃ mūlāni tālīśapūrvāṇāṃ ka-ndāḥ tālīśādīnāmarjakāntānāṃ patāṇi iṅgukīmeṣaśṛṅgyo-stavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi śālatālam-adhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthiva-viśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti//

Compiled : March 13, 2018 Revision : 63c8b84 143

Page 152: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.39.7]] saṃśamanānyata ūrdhvaṃ vakṣy-āmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgība-lātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgni-manthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpuna-rnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūra-badarayavakolakulatthaprabhṛtīni vidārigandhādiśca dvecādye pañcamūlyau samasena vātasaṃśamano vargaḥ //

[[label : Su.1.39.8]] candanakucandanahrīverośīrama-ñjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpa-lakanda(ā.da)līdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivā-dirañjanādirutpalādirnyagrodhādistṛṇapañcamūlamiti sa-māsena pittasaṃśamano vargaḥ //

[[label : Su.1.39.9]] kāleyakāgurutilaparṇīkuṣṭhahari-drāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsuma-naḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛ-tīni vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmu-ṣkakādirvacādiḥ surasādirāragvadhādiriti samāsena śle-ṣmasaṃśamano vargaḥ //

[[label : Su.1.39.10]] tatra sarvāṇyevauṣadhāni vyādhy-agnipuruṣabalānyam{ ??}isamīkṣya vidadhyāt / tatra vyā-dhibalādadhikamauṣadhamupayuktaṃ tamupaśamya vy-ādhiṃ vyādhimanyamāvahati agnibalādadhikamajīrṇaṃviṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrcchā-madānāvahati saṃśamanaṃ evaṃ saṃśodhanamatipāta-yati / hīnamebhyo dattamakiṃcitkaraṃ bhavati / tasmā-tsamameva vidadhyāt //

[[label : Su.1.39.11]] bhavanti cātra /[[label : Su.1.39.11ab]] roge śodhanasādhye tu yo bhav-

eddoṣadurbalaḥ /[[label : Su.1.39.11cd]] tasmai dadyādbhiṣak prājño do-

ṣapracyāvanaṃ mṛdu //[[label : Su.1.39.12ab]] cale doṣe mṛdau koṣṭhe nekṣetā-

tra balaṃ nṛṇām /[[label : Su.1.39.12cd]] avyādhidurbalasyāpi śodhanaṃ

hi tadā bhavet //[[label : Su.1.39.13ab]] svayaṃ pravṛttadoṣasya mṛduk-

oṣṭhasya śodhanam /

144 Revision : 63c8b84 Compiled : March 13, 2018

Page 153: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.39.13cd]] bhavedalpabalasyāpi prayuktaṃvyādhināśanam //

[[label : Su.1.39.14ab]] vyādhyādiṣu tu madhyeṣu kvā-thasyāñjaliriṣyate /

[[label : Su.1.39.14cd]] biḍālapadakaṃ cūrṇaṃ deyaḥkalko+akṣasaṃitaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthānesaṃśodhanasaṃśamanīyo

nāmaikonacatvāriṃśo+adhyāyaḥ //

1.40 catvāriṃśattamo+adhayāyaḥ /[[label : Su.1.40.1]] athāto dravyarasaguṇavīryavipākavijñ-ānīyamadhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.40.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.40.3]] kecidācāryā bruvate dravyaṃ pra-dhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vy-avasthitaṃ na rasādayaḥ yathā āme phale ye rasādaya-ste pakve na santi nityatvācca nityaṃ hi dravyamanityāguṇāḥ yathā kalkādipravibhāgaḥ sa eva saṃpannarasag-andho vyāpannarasagandho vā bhavati svajātyavasthān-ācca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacch-atyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhirindriy-airgṛhyate dravyaṃ na rasādayaḥ āśrayatavācca dravya-māśritā rasādayo bhavanti ārambhasāmarthyācca dravyā-śrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudyavipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmā-ṇyācca śāstre hi dravyaṃ pradhānamupadeśe hi yogānāṃyathā mātuluṅgāgnimanthau cetyādau na rasādaya upadi-śyante kramāpekṣitatvācca rasādīnāṃ rasādayo hi dravya-kramamapekṣante yathā taruṇe taruṇāḥ saṃpūrṇe saṃp-ūrṇā iti ekadeśasādhyatvācca dravyāṇāmekadeśenāpi vy-ādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmāddra-vyaṃ pradhānam / dravyalakṣaṇaṃ tu kriyāguṇavat sa-mavāyikāraṇam iti //

Compiled : March 13, 2018 Revision : 63c8b84 145

Page 154: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.40.4]] netyāhuranye rasāstu pradhānaṃkasmāt āgamāt āgamo hi śāstramucyate śāstre hi rasā adh-ikṛtāḥ yathā rasāyatta āhāra iti tasmiṃśca prāṇāḥ upadeś-ācca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃśamayanti anumānācca rasena hyanumīyate dravyaṃ ya-thā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā ki-ṃcidijyārthaṃ madhuramāharediti tasmādrasāḥ pradhā-naṃ raseṣu guṇasaṃjñā / rasalakṣaṇamanyatropadekṣyā-maḥ //

[[label : Su.1.40.5]] netyāhuranye vīryaṃ pradhānamiti/ kasmāt tadvaśenauṣadhakarmaniṣpatteḥ / ihauṣadha-karmāṇyūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśa-manasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāya-navājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprā-ṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti / ta-cca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājja-gataḥ / kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rū-kṣaṃ viśadaṃ piccilaṃ mṛdu tīkṣṇaṃ ceti / etāni vīry-āṇi svabalaguṇotkarṣādrasamabhibhūyātmakarma kurv-anti / yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānur-asaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthāḥ kaṣ-āyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvācca madhuraścekṣur-aso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃśamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ sa-idhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīry-atvāt madhurā matsyāśca kaṭukaṃ mūlakaṃ śleṣmāṇaṃśamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadeta-nnidarśanamātramuktam //

[[label : Su.1.40.6]] bhavanti cātra /[[label : Su.1.40.6ab]] ye rasā vātaśamanā bhavanti yadi

teṣu vai /[[label : Su.1.40.6cd]] raukṣyalāghavaśaityāni na te ha-

nyuḥ samīraṇam //[[label : Su.1.40.7ab]] ye rasāḥ pittaśamanā bhavanti

yadi teṣu vai /[[label : Su.1.40.7cd]] taikṣṇyauṣṇyalaghutāścaiva na te

tatkarmakāriṇaḥ //[[label : Su.1.40.8ab]] ye rasāḥ śleṣmaśamanā bhavanti

yadi teṣu vai /146 Revision : 63c8b84 Compiled : March 13, 2018

Page 155: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.40.8cd]] snehagauravaśaityāni na te tatka-rmakāriṇaḥ //

[[label : Su.1.40.9]] tasmādvīryaṃ pradhānamiti //[[label : Su.1.40.10]] netyāhuranye vipākaḥ pradhān-

amiti / kasmāt samyaṅnithyāvipākatvāt iha sarvadrav-āṇy{O.vyāṇy}abhyavahṛtāni samyaṅnithyāvipakvāni gu-ṇaṃ doṣaṃ vā janayanti / tatrāhuranye prati rasaṃ pākaiti / kecittrividhamicchanti madhuramamlaṃ kaṭukaṃceti / tattu na samyak bhūtaguṇādāmāccānyo+amlo vip-āko nāsti pittaṃ hi vidagdhamamlatāmupaityagnermand-atvāt yadyevaṃ lavaṇo+apyanyaḥ pāko bhaviṣyanti śle-ṣmā hi vidagdho lavaṇatāmupaitīti / madhuro madhur-asyāmlo+amlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃcopadiśanti yathā tāvat kṣīramukhāgataṃ pacyamānaṃmadhurameva syāttathā śāliyavamudgādayaḥ prakīrṇāḥsvabhāvamuttarakāle+api na parityajanti tadvaditi / keci-dvadanti abalavanto balavatāṃ vaśamāyāntīti / evamana-vasthitiḥ tasmādasiddhānta eṣaḥ / āgame hi dvividha evapāko madhuraḥ kaṭukaśca / tayormadhurākhyo guruḥ ka-ṭukākhyo laghuriti / tatra pṛthivyaptejovāyvākāśānāṃ dv-aividhyaṃ bhavati guṇasādharmyādgurutā laghutā ca pṛ-thivyāpaśca gurvyaḥ śeṣāṇi laghūni tasmāddvividha evapāka iti //

[[label : Su.1.40.11]] bhavanti cātra /[[label : Su.1.40.11ab]] dravyeṣu pacyamāneṣu yeṣva-

mbupṛthivīguṇāḥ /[[label : Su.1.40.11cd]] nirvartante+adhikāstatra pāko

madhura ucyate //[[label : Su.1.40.12ab]] tejo+anilākāśaguṇāḥ pacyamān-

eṣu yeṣu tu /[[label : Su.1.40.12cd]] nirvartante+adhikāstatra pākaḥ

kaṭuka ucyate //[[label : Su.1.40.13ab]] pṛthaktvadarśināmeṣa vādināṃ

vādasaṃgrahaḥ /[[label : Su.1.40.13cd]] catruṇāmapi sāmagryamiccha-

ntyatra vipaścitaḥ //[[label : Su.1.40.14ab]] taddravyamātmanā kiṃcitkiṃc-

idvīryeṇa sevitam /

Compiled : March 13, 2018 Revision : 63c8b84 147

Page 156: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.40.14cd]] kiṃcidrasavipākābhyāṃ doṣaṃhanti karoti vā //

[[label : Su.1.40.15ab]] pāko nāsti vinā vīryādvīryaṃ nā-sti vinā rasāt /

[[label : Su.1.40.15cd]] raso nāsti vinā dravyāddravyaṃśreṣṭhataṃ smṛtam //

[[label : Su.1.40.16ab]] janma tu dravyarasayoranyony-āpekṣikaṃ smṛtam /

[[label : Su.1.40.16cd]] anyonyāpekṣikaṃ janma yathāsyāddehadehinoḥ //

[[label : Su.1.40.17ab]] vīryasaṃjñā guṇā ye+aṣṭau te+apidravyāśrayāḥ smṛtāḥ /

[[label : Su.1.40.17cd]] raseṣu na bhavantyete nirguṇā-stu guṇāḥ smṛtāḥ //

[[label : Su.1.40.18ab]] dravye dravyāṇi yasmāddhi vip-acyante na ṣaḍrasāḥ /

[[label : Su.1.40.18cd]] śreṣṭhaṃ dravyamato jñeyaṃśeṣā bhāvāstadāśrayāḥ //

[[label : Su.1.40.19ab]] amīmāṃsyānyacintyāni prasi-ddhāni svabhāvataḥ /

[[label : Su.1.40.19cd]] āgamenopayojyāni bheṣajāni vi-cakṣaṇaiḥ //

[[label : Su.1.40.20ab]] pratyakṣalakṣaṇaphalāḥ prasi-ddhāśca svabhāvataḥ /

[[label : Su.1.40.20cd]] nauṣadhīrhetubhirvidvān parī-kṣeta kathaṃ(ā.dā)cana //

[[label : Su.1.40.21ab]] sahasroṇāpi hetūnāṃ nāmbaṣṭh-ādirvirecayet /

[[label : Su.1.40.21cd]] tasmāttiṣṭhettu matimānāgamena tu hetuṣu //

iti śrīsuśrutasaṃhitāyaṃ sūtrasthānedravyaguṇarasavīryavipākavijñānīyo nāma

catvāriṃśattamo+adhyāyaḥ //

1.41 ekacatvāriṃśattamo+adhyāyaḥ /[[label : Su.1.41.1]] athāto dravyaviśeṣavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ //

148 Revision : 63c8b84 Compiled : March 13, 2018

Page 157: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.41.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.41.3]] tatra pṛthivyaptejovāyvākāśānāṃsamudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyājñjalo bh-avati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāy-avyamidamākāśīyamiti //

[[label : Su.1.41.4.1]] tatra sthūlasārasāndramandasthir-agurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo ma-dhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopa-cayakaraṃ viśeṣataścādhogatisvabhāvamiti //

[[label : Su.1.41.4.2]] śītastimitasnigdhamandagurusa-rasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalava-ṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakled-anabandhanaviṣyandanakaramiti //

[[label : Su.1.41.4.3]] uṣṇatīkṣṇasūkṣmarūkṣakharala-ghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ ka-ṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvamiti taij-asaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāva-rṇakaramiti //

[[label : Su.1.41.4.4]] sūkṣmarūkṣakharaśiśiralaghuviś-adaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyamiti vāy-avīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇaka-ramiti //

[[label : Su.1.41.4.5]] ślakṣṇasūkṣmamṛduvyavāyiviśa-daviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tanmā-rdavaśauṣiryalāghavakaramiti //

[[label : Su.1.41.5]] anena nidarśanena nānauṣadhībhū-taṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśe-ṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇikārmukāṇi bhavanti / tāni yadā kurvanti sa kālaḥ yatk-urvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvantitadadhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādaya-nti tat phalamiti //

[[label : Su.1.41.6]] tatra virecanadravyāṇi pṛthivya-mbuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvāda-dho gacchanti tasmādvirecanamadhoguṇabhūyiṣṭhaman-umānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agn-ivāyū hi laghū laghutvācca tānyūrdhvamuttiṣṭhanti ta-

Compiled : March 13, 2018 Revision : 63c8b84 149

Page 158: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

smādvamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇa-bhūyiṣṭhamubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃś-amanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣ-aṇātmakatvāt dīpanamagniguṇabhūyiṣṭhaṃ ( ? tatsamān-atvāt ) lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛ-thivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanum-ānātsādhayet //

[[label : Su.1.41.7]] bhavanti cātra /[[label : Su.1.41.7ab]] bhūtejovārijairdravyaiḥ śamaṃ

yāti samīraṇaḥ /[[label : Su.1.41.7cd]] bhūmyambuvāyujaiḥ pittaṃ kṣi-

pramāpnoti nirvṛtim //[[label : Su.1.41.8ab]] khatejonilajaiḥ śleṣmā śamameti

śarīriṇām /[[label : Su.1.41.8cd]] viyatpavanajātābhyāṃ vṛddhim-

āpnoti mārutaḥ //[[label : Su.1.41.9ab]] āgneyameva yaddravyaṃ tena pi-

ttamudīryate /[[label : Su.1.41.9cd]] vasudhājalajātābhyāṃ balāsaḥ pa-

rivardhate //[[label : Su.1.41.10ab]] evametadguṇādhikyaṃ dravye

dravye viniścitam /[[label : Su.1.41.10cd]] dviśo vā bahuśo vā+api jñātvā

doṣeṣu cācaret //[[label : Su.1.41.11]] tatra ya ime guṇā vīryasaṃjña-

kāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃtīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛ-thivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyi-ṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitis-amīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvu-ktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicch-ilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ śleṣmaghnāḥ gurup-āko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛ-duśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśā-bhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpād-anāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca lagh-urbaddhaviṇmūtratayā mārutakopena ca / tatra tulyaguṇ-eṣu bhūteṣu rasavaiśeṣyamupalakṣayet tadyathā madhuroguruśca pārthivaḥ madhuraḥ snigdhaścāpya iti //150 Revision : 63c8b84 Compiled : March 13, 2018

Page 159: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.41.12]] bhavati cātra /[[label : Su.1.41.12ab]] guṇā ya uktā dravyeṣu śarīreṣv-

api te tathā /[[label : Su.1.41.12cd]] sthānavṛddhikṣayāstasmāddeh-

ināṃ dravyahetukāḥ //iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo

nāmaikacatvāriṃśattamo+adhyāyaḥ //

1.42 dvicatvāriṃśattamo+adhyāyaḥ /[[label : Su.1.42.1]] athāto rasaviśeṣavijñānīyamadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.42.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.42.3]] ākāśapavanadahanatoyabhūmiṣuyathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparas-agandhāḥ tasmādāpyo rasaḥ / parasparasaṃsargāt para-sparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃsānnidhyamasti utkarṣāpakarṣāttu grahaṇam / sa khalv-āpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibha-jyate tadyathā madhuro+amlo lavaṇaḥ kaṭukastiktaḥ ka-ṣāya iti / te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā bhi-dyante / tatra bhūmyambuguṇabāhulyānmadhuraḥ bhū-myagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥvāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyātt-iktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //

[[label : Su.1.42.4]] tatra madhurāmlalavaṇā vātaghnāḥmadhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣm-aghnāḥ //

[[label : Su.1.42.5]] tatra vāyo(ā.yu)rātmaivātmā pittam-āgneyaṃ śleṣmā saumya iti //

[[label : Su.1.42.6]] ta ete rasāḥ svayonivardhanā anya-yonipraśamanāśca //

[[label : Su.1.42.7]] kecidāhuragnīṣomīyatvājjagato rasādvividhāḥ saumyā āgneyāśca / tatra madhuratiktakaṣā-yāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ / tatra madhurā-mlalavaṇāḥ snigdhā guravaśca kaṭutiktakaṣāyā rūkṣā la-ghavaśca saumyāḥ śītā āgneyāścoṣṇāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 151

Page 160: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.42.8.1]] tatra śaityaraukṣyalāghavavaiśa-dyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥkaṣāyo rasaḥ so+asya śaityācchaityaṃ vardhayati raukṣyā-draukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭ-ambhyādvaiṣṭambhyamiti //

[[label : Su.1.42.8.2]] auṣṇyataikṣṇyaraukṣyalāghava-vaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭ-uko rasaḥ so+asyauṣṇyādauṣṇaṃ vardhayati taikṣṇyātta-ikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyā-dvaiśadyamiti //

[[label : Su.1.42.8.3]] mādhuryasnehagauravaśaityapa-icchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhurorasaḥ so+asya mādhuryānmādhuryaṃ vardhayati snehātsnehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātp-aicchilyamiti //

[[label : Su.1.42.8]]{ṃ.4} tasya punaranyoniḥ kaṭuko ra-saḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryam-abhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyā-cchaityaṃ vaiśadyātpaicchilyamiti / tadetannidarśanam-ātramuktam //

[[label : Su.1.42.9]] rasalakṣaṇamata ūrdhvaṃ vakṣyā-maḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayatijīvayati mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhiva-rdhayati sa madhuraḥ yo dantaharṣamutpādayati mukh-āsrāvaṃ janayati śraddhāṃ cotpādayati so+amlaḥ yo bh-aktarucimutpādayati kaphaprasekaṃ janayati mārdavamcāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ ja-nayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo galecoṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃcāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati ji-hvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pī-ḍayati ca sa kaṣāyaḥ //

[[label : Su.1.42.10.1]] rasaguṇānata ūrdhvaṃ vakṣyā-maḥ tatra madhuro raso rasaraktamāṃsamedo+asthimajjaujaḥśukrastanyavardhanaścakṣuṣyaḥkeṣyo varṇyo balakṛtsandhānaḥ śoṇitarasaprasādano bā-lavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛ-ṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛm-ikaphakaraśceti sa evaṃguṇo+apyeka evātyarthamāse-

152 Revision : 63c8b84 Compiled : March 13, 2018

Page 161: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

vyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasva-ropaghātakṛmigalagaṇḍānāpādayati tathā+arbudaślīpada-bastigudopalepābhiṣyandaprabhṛtīñjanayati //

[[label : Su.1.42.10.2]] amlo jaraṇaḥ pācano dīpanaḥ pa-vananigrahaṇo+anulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kl-edanaḥ prāyaśo hṛdyaśceti sa evaṃguṇo+apyeka evātya-rthamupasevyamāno dantaharṣanayanasaṃmīlanaroma-saṃvejanakaphavilayanaśarīraśaithilyānyāpādyati tathā kṣa-tābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtri-tavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgne-yasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti //

[[label : Su.1.42.10.3]] lavaṇaḥ saṃśodhanaḥ pācano vi-śleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīkomārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraśceti saevaṃguṇo+apyeka evātyarthamāsevyamāno gātrakaṇḍū-koṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhā-kṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati //

[[label : Su.1.42.10.4]] kaṭuko dīpanaḥ pācano rocanaḥśodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśa-manaḥ sandhibandhavicchedano+avasādnaḥ stanyaśukr-amedasāmupahantā ceti sa evaṃguṇo+apyeka evātyarth-amupasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasa-ṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśva-pṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati //

[[label : Su.1.42.10.5]] tiktaśchedano rocano dīpanaḥ śo-dhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stany-aśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaśceti saevaṃguṇo+apyeka evātyarthamupasevyamāno gātrama-nyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedā-syavairasyānyāpādayati //

[[label : Su.1.42.10.6]]{ṃ.6} kaṣāyaḥ saṃgrāhako ropa-ṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kle-dopaśoṣaṇaśceti sa evaṃguṇo+apyeka evātyarthamupas-evyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyā-stambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇapra-bhṛtīñjanayati //

[[label : Su.1.42.11]] ataḥ sarveṣāmeva dravyāṇyupad-ekṣyāmaḥ / tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāli-

Compiled : March 13, 2018 Revision : 63c8b84 153

Page 162: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

ṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvāru-karkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśma-ryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikāra-balātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭama-dhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥdāḍimāmalakamātuluṅgāmrātakakapitthakaramardabada-rakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetra-phalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasau-vīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥsaindhavasauvarcalaviḍapākyaromakasāmudrakapaktrima-yavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lav-aṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūla-kalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāva-lgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛ-tīni sālasārādiśca prāyaśaḥ kaṭuko vargaḥ āragvadhādi-rguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendraya-vavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdra-vantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīraka-ravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā+aśokarohi-ṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtī-ni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ pri-yaṅvādī rodhrādistriphalā śallakījambvāmrabakulatindu-kaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sā-lasārādiśca prāyaśaḥ kuruvakakovidārakajīvantīcillīpāla-ṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo mudgādayaścavaidalāḥ samāsena kaṣāyo vargaḥ //

[[label : Su.1.42.12]] tatraiteṣāṃ rasānāṃ saṃyogāstriṣ-aṣṭirbhavanti / tadyathā pañcadaśa dvikāḥ viṃśatistrikāḥpañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥṣaṭka iti / teṣāmanyatra prayojanāni vakṣyāmaḥ //

[[label : Su.1.42.13]] bhavati cātra /[[label : Su.1.42.13ab]] jagdhāḥ ṣaḍadhigacchanti balino

vaśatāṃ rasāḥ /[[label : Su.1.42.13cd]] yathā prakupitā doṣā vaśaṃ yā-

nti balīyasaḥ //iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo

nāma dvācatravāriṃśattamo+adhyāyaḥ //

154 Revision : 63c8b84 Compiled : March 13, 2018

Page 163: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1.43 tricatvāriṃśattamo+adhyāyaḥ /[[label : Su.1.43.1]] athāto vamanadravyavikalpavijñānīya-madhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.43.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.43.3]] vamanadravyāṇāṃ phalādīnāṃ ma-danaphalāni śreṣṭhatamāni bhavanti / atha madanapu-ṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpu-ṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya madhu-saindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet/ madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayukt-āni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucū-rṇasiddhāṃ vā tilataṇḍulayavāgūm / nirvṛttānāṃ vā nā-tiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapra-liptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarā-troṣitaklinnabhinnānāṃ phalānāṃ phalapippalīruddhṛty-ātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣk-āṇāṃ subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīm-adhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pra-mṛdya rātriparyuṣitaṃ madhusaindhavayuktamāśīrbhira-bhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ pāyayed-anena mantreṇābhimantrya ---

[[label : Su.1.43.3.1ab]] brahmadakṣāśvirudrendrabhū-candrārkānalānilāḥ /

[[label : Su.1.43.3.1cd]] ṛṣayaḥ sauṣadhigrāmā bhūtasa-ṃghāśca pāntu te //

[[label : Su.1.43.3.2ab]] rasāyanamivarṣīṇāṃ devānām-amṛtaṃ yathā /

[[label : Su.1.43.3.2cd]] sudhevottamanāgānāṃ bhaiṣa-jyamidamastu te // viśeṣeṇa śleṣmajvarapratiśyāyāntarvi-dradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣap-akalkonmiśraiḥ salavaṇaistuṣāmbubhiḥ punaḥ punaḥ pr-avartayedāsamyagvāntalakṣaṇāditi / madanaphalamajja-cūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇamadanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣ-audrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ mad-anaphalamajjasiddhena vā payasā yavāgūm adhobhāgā-

Compiled : March 13, 2018 Revision : 63c8b84 155

Page 164: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

sṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā pay-aso dadhibhāvamupagatasya dadhyuttaraṃ dadhi vā ka-phaprasekacchardimūrcchātamakeṣu madanaphalamajja-rasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayetātapapariśuṣkaṃ vā tameva jīvantīkaṣāyeṇa pitte kapha-sthānagate madanaphalamajjakvāthaṃ vā pippalyādipr-atīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayoranyatar-eṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajja-cūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa / madana-phalavidhānamuktam //

[[label : Su.1.43.4]] jīmūtakakusumacūrṇaṃ pūrvavad-eva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santāni-kāṃ aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatk-aṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍu-rogayakṣmasu paryāgateṣu madanaphalamajjavadupayo-gaḥ //

[[label : Su.1.43.5]] tadvadeva kuṭajaphalavidhānam //[[label : Su.1.43.6]] kṛtavedhanānāmapyeṣa eva kalpaḥ

//[[label : Su.1.43.7]] ikṣvākukusumacūrṇaṃ vā pūrvavat

evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //[[label : Su.1.43.8]] dhāmārgavasyāpi madanaphalam-

ajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśle-ṣmāmayeṣu vāyau ca kaphasthānagate //

[[label : Su.1.43.9]] kṛtavedhanaphalapippalīnāṃ vam-anadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣudattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavā-gūmākaṇṭhātpītavatsu ca vidadhyāt / vamanavirecanaśir-ovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti //

[[label : Su.1.43.10]] bhavataścātra /[[label : Su.1.43.10ab]] vamanadravyayogāṇāṃ digiyaṃ

saṃprakīrtitā /[[label : Su.1.43.10cd]] tāṃ vibhajya yathāvyādhi kālaś-

aktiviniścayāt //[[label : Su.1.43.11ab]] kaṣāyaiḥ svarasaiḥ kalkaiścūrṇ-

airapi ca buddhimān /[[label : Su.1.43.11cd]] peyalehyādyabhojyeṣu vamanā-

nyupakalpayet //

156 Revision : 63c8b84 Compiled : March 13, 2018

Page 165: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

iti suśrutasaṃhitāyāṃ sūtrasthānevamanadravyavikalpavijñānīyo nāma

tricatvāriṃśattamo+adhyāyaḥ //

1.44 catuścatvāriṃśattamo+adhyāyaḥ/

[[label : Su.1.44.1]] athāto virecanadravyavikalpavijñānīy-amadhyāyaṃ vyākhyāsyāmaḥ //

[[label : Su.1.44.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.44.3ab]] aruṇābhaṃ trivṛnmūlaṃ śre-ṣṭhaṃ mūlavirecane /

[[label : Su.1.44.3cd]] pradhānaṃ tilvakastvakṣu phale-ṣvapi harītakī //

[[label : Su.1.44.4ab]] taileṣveraṇḍajaṃ tailaṃ svarasekāravellikā /

[[label : Su.1.44.4cd]] sudhāpayaḥ payaḥsūktamiti prā-dhānyasaṃgrahaḥ /

[[label : Su.1.44.4ef]] teṣāṃ vidhānaṃ vakṣyāmi yathā-vadanupūrvaśaḥ //

[[label : Su.1.44.5ab]] vairecanadravyarasānupītaṃ mū-laṃ mahattraivṛtamastadoṣam /

[[label : Su.1.44.5cd]] cūrṇīkṛtam saindhavanāgarāḍhy-amamlaiḥ pibenmārutarogajuṣṭaḥ //

[[label : Su.1.44.6ab]] ikṣorvikārairmadhurai rasaistatpaitte gade kṣīrayutaṃ pibecca /

[[label : Su.1.44.6cd]] guḍūcyariṣṭatriphalārasena savy-oṣamūtraṃ kaphaje pibettat //

[[label : Su.1.44.7ab]] trivarṇakatryūṣaṇayuktametadg-uḍena lihyādanavena cūrṇam /

[[label : Su.1.44.7cd]] prasthe ca tanmūlarasasya dattvātanmūlakalkaṃ kuḍavapramāṇam //

[[label : Su.1.44.8ab]] karṣonmite saindhanāgare ca vip-ācya kalkīkṛtametadadyāt /

[[label : Su.1.44.8cd]] tatkalkabhāgaḥ samahauṣadhā-rdhaḥ sasaindhavo mūtrayutaśca peyaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 157

Page 166: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.44.9ab]] samāstrivṛnnāgarakābhayāḥ syu-rbhāgārdhakaṃ pūgaphalaṃ supakvam /

[[label : Su.1.44.9cd]] viḍaṅgasāro maricaṃ sadāru yo-gaḥ sasindhūdbhavamūtrayuktaḥ //

[[label : Su.1.44.10ab]] virecanadravyabhavaṃ tu cū-rṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /

[[label : Su.1.44.10cd]] tanmūlasiddhena ca sarpiṣā+āktaṃsevyaṃ tadājye guṭikīkṛtaṃ ca //

[[label : Su.1.44.11ab]] guḍe ca pākābhimukhe nidhāyacūrṇīkṛtaṃ samyagidaṃ vipācya /

[[label : Su.1.44.11cd]] śītaṃ trijātāktamatho vimṛdyayogānurūpā guṭikāḥ prayogyāḥ //

[[label : Su.1.44.12ab]] vairekīyadravyacūrṇasya bhā-gaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ /

[[label : Su.1.44.12cd]] āmṛdnīyāt sarpiṣā tacchṛtena ta-tkvāthoṣmasveditaṃ sāmitaṃ ca //

[[label : Su.1.44.13ab]] pākaprāpte phāṇite cūrṇitaṃ tatkṣiptaṃ pakvaṃ cāvatārya prayatnāt /

[[label : Su.1.44.13cd]] śītībhūtā modakā hṛdyagandhāḥkāryāstvete bhakṣyakalpāḥ samāsāt //

[[label : Su.1.44.14ab]] rasena teṣāṃ paribhāvya mu-dgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ /

[[label : Su.1.44.14cd]] vairecane+anyairapi vaidalaiḥsyādevaṃ vidadhyādvamanauṣadhaiśca //

[[label : Su.1.44.15ab]] bhittvā dvidhekṣuṃ parilipyakalkaistribhaṇḍijātaiḥ pratibadhya rajjvā /

[[label : Su.1.44.15cd]] pakvaṃ ca samyak puṭapākayu-ktyā khādettu taṃ pittagadī suśītam //

[[label : Su.1.44.16ab]] sitājagandhātvakkṣīrīvidārītrivṛ-tāḥ samāḥ /

[[label : Su.1.44.16cd]] lihyānmadhughṛtābhyāṃ tu tṛ-ḍdāhajvaraśāntaye //

[[label : Su.1.44.17ab]] śarkarākṣaudrasaṃyuktaṃ triv-ṛccūrṇāvacūrṇitam /

[[label : Su.1.44.17cd]] recanaṃ sukumārāṇāṃ tvakpa-tramaricāṃśakam //

[[label : Su.1.44.18ab]] pacellehaṃ sitākṣaudrapalārdh-akuḍavānvitam /

158 Revision : 63c8b84 Compiled : March 13, 2018

Page 167: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.44.18cd]] trivṛccūrṇayutaṃ śītaṃ pitta-ghnaṃ tadvirecanam //

[[label : Su.1.44.19ab]] trivṛcchyāmākṣāraśuṇṭhīpippal-īrmadhunā+āpnuyāt /

[[label : Su.1.44.19cd]] sarvaśleṣmavikārāṇāṃ śreṣṭha-metadvirecanam //

[[label : Su.1.44.20ab]] bījāḍhyapathyākāśmaryadhātrī-dāḍimakolajān /

[[label : Su.1.44.20cd]] tailabhṛṣṭān rasānamlaphalairā-vāpya sādhayet //

[[label : Su.1.44.21ab]] ghanībhūtaṃ trisaugandhyaṃtrivṛtkṣaudrasamanvitam /

[[label : Su.1.44.21cd]] lehyametatkaphaprāyaiḥ suku-mārairvirecanam //

[[label : Su.1.44.22ab]] nīlītulyaṃ tvagelaṃ ca taistrivṛ-tsasitopalā /

[[label : Su.1.44.22cd]] cūrṇaṃ saṃtarpaṇaṃ kṣaudra-phalāmlaṃ sannipātanut //

[[label : Su.1.44.23ab]] trivṛcchyāmāsitākṛṣṇātriphalā-mākṣikaiḥ samaiḥ /

[[label : Su.1.44.23cd]] modakāḥ sannipātordhvarakta-pittajvarāpahāḥ //

[[label : Su.1.44.24ab]] trivṛdbhāgāstrayaḥ proktāstri-phalā tatsamā tathā /

[[label : Su.1.44.24cd]] kṣārakṛṣṇāviḍaṅgāni saṃcūrṇyamadhusarpiṣā //

[[label : Su.1.44.25ab]] lihyādguḍena guṭikāḥ kṛtvāvā+apyatha bhakṣayet /

[[label : Su.1.44.25cd]] kaphavātakṛtān gulmān plīhod-arahalīmakān //

[[label : Su.1.44.26ab]] hantyanyānapi cāpyetannirapā-yaṃ virecanam /

[[label : Su.1.44.26cd]] cūrṇaṃ śyāmātrivṛnnīlī kaṭvīmustā durālabhā //

[[label : Su.1.44.27ab]] cavyendrabījaṃ triphalā sarpi-rmāṃsarasāmbubhiḥ /

[[label : Su.1.44.27cd]] pītaṃ virecanaṃ taddhi rūkṣāṇ-āmapi śasyate //

Compiled : March 13, 2018 Revision : 63c8b84 159

Page 168: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.44.28ab]] vairecanikaniḥkvāthabhāgāḥ śīt-āstrayo matāḥ /

[[label : Su.1.44.28cd]] dvau phāṇitasya taccāpi punara-gnāvadhiśrayet //

[[label : Su.1.44.29ab]] tat sādhusiddhaṃ vijñāya śītaṃkṛtvā nidhāpayet /

[[label : Su.1.44.29cd]] kalase kṛtasaṃskāre vibhajyartūhimāhimau //

[[label : Su.1.44.30ab]] māsādūrdhvaṃ jātarasaṃ ma-dhugandhaṃ varāsavam /

[[label : Su.1.44.30cd]] pibedasāveva vidhiḥ kṣāramūtr-āsaveṣvapi //

[[label : Su.1.44.31ab]] vairecanikamūlāṇāṃ kvāthe mā-ṣān subhāvitān /

[[label : Su.1.44.31cd]] sudhautāṃstatkaṣāyeṇa śālīnāṃcāpi taṇḍulān //

[[label : Su.1.44.32ab]] avakṣudyaikataḥ piṇḍān kṛtvāśuṣkān sucūrṇitān /

[[label : Su.1.44.32cd]] śālitaṇḍulacūrṇaṃ ca tatkaṣāyo-ṣmasādhitam //

[[label : Su.1.44.33ab]] tasya piṣṭasya bhāgāṃstrīn kiṇv-abhāgavimiśritān /

[[label : Su.1.44.33cd]] maṇḍodakārthe kvāthaṃ ca da-dyāttatsarvamekataḥ //

[[label : Su.1.44.34ab]] nidadhyātkalase tāṃ tu surāṃ jā-tarasāṃ pibet /

[[label : Su.1.44.34cd]] eṣa eva surākalpo vamaneṣvapikīrtitaḥ //

[[label : Su.1.44.35ab]] mūlāni trivṛdādīnāṃ prathama-sya gaṇasya ca /

[[label : Su.1.44.35cd]] mahataḥ pañcamūlasya mūrvāś-ārṅgaṣṭayorapi //

[[label : Su.1.44.36ab]] sudhāṃ haimavatīṃ caiva triph-alātiviṣe vacām /

[[label : Su.1.44.36cd]] saṃhṛtyaitāni bhāgau dvau kār-ayedekametayoḥ //

[[label : Su.1.44.37ab]] kuryānniḥkvāthamekasminnek-asmiṃścūrṇameva tu /

160 Revision : 63c8b84 Compiled : March 13, 2018

Page 169: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.44.37cd]] kṣuṇṇāṃstasmiṃstu niḥkvāthebhāvayedbahuśo yavān //

[[label : Su.1.44.38ab]] śuṣkāṇāṃ mṛdubhṛṣṭānāṃ te-ṣāṃ bhāgāstrayo matāḥ /

[[label : Su.1.44.38cd]] caturthaṃ bhāgamāvāpya cūrṇ-ānāmanu(ā.tra)kīrtitam //

[[label : Su.1.44.39ab]] prakṣipya kalase samyak sama-staṃ tadanantaram /

[[label : Su.1.44.39cd]] teṣāmeva kaṣāyeṇa śītalena suy-ojitam //

[[label : Su.1.44.40ab]] pūrvavatsannidadhyāttu jñeyaṃsauvīrakaṃ hi tat /

[[label : Su.1.44.40cd]] pūrvoktaṃ vargamāhṛtya dvi-dhā kṛtvaikametayoḥ //

[[label : Su.1.44.41ab]] bhāgaṃ saṃkṣudya saṃsṛjya ya-vaiḥ sthālyāmadhiśrayet /

[[label : Su.1.44.41cd]] ajaśṛṅgyāḥ kaṣāyeṇa tamabhyā-sicya sādhayet //

[[label : Su.1.44.42ab]] susiddhāṃścāvatāryaitānauṣa-dhibhyo vivecayet /

[[label : Su.1.44.42cd]] vimṛdya satuṣān samyak tatastānpūrvavanmitān //

[[label : Su.1.44.43ab]] pūrvoktauṣadhabhāgasya cū-rṇaṃ dattvā tu pūrvavat /

[[label : Su.1.44.43cd]] tenaiva saha yūṣeṇa kalase pūrv-avatkṣipet //

[[label : Su.1.44.44ab]] jñātvā jātarasaṃ cāpi tattuṣoda-kamādiśet /

[[label : Su.1.44.44cd]] tuṣāmbusauvīrakayorvidhireṣaprakīrtitaḥ //

[[label : Su.1.44.45ab]] ṣaḍrātrāt saptarātrādvā te ca peyeprakīrtite /

[[label : Su.1.44.45cd]] vairecaneṣu sarveṣu trivṛnmūla-vidhiḥ smṛtaḥ //

[[label : Su.1.44.46ab]] dantīdravantyormūlāni viśeṣā-nmṛtkuśāntare /

[[label : Su.1.44.46cd]] pippalīkṣaudrayutkāni svinnā-nyuddhṛtya śoṣayet //

Compiled : March 13, 2018 Revision : 63c8b84 161

Page 170: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.44.47ab]] tatastrivṛdvidhānena yojayecchl-eṣmapittayoḥ /

[[label : Su.1.44.47cd]] tayoḥ kalkakaṣāyābhyāṃ cakra-tailaṃ vipācayet //

[[label : Su.1.44.48ab]] sarpiśca pakvaṃ vīsarpakakṣād-āhālajīrjayet /

[[label : Su.1.44.48cd]] mehagulmānilaśleṣmavibandhā-ṃstailameva ca //

[[label : Su.1.44.49ab]] catuḥsnehaṃ śakṛcchukravātas-aṃrodhajā rujaḥ /

[[label : Su.1.44.49cd]] dantīdravantīmaricakanakāhva-yavāsakaiḥ //

[[label : Su.1.44.50ab]] viśvabheṣajamṛdvīkācitrakairm-ūtrabhāvitam /

[[label : Su.1.44.50cd]] saptāhaṃ sarpiṣā cūrṇaṃ yojya-metadvirecanam //

[[label : Su.1.44.51ab]] jīrṇe santarpaṇaṃ kṣaudraṃ pi-ttaśleṣmarujāpaham /

[[label : Su.1.44.51cd]] ajīrṇapārśvarukpāṇḍuplīhodar-anibarhaṇam //

[[label : Su.1.44.52ab]] guḍasyāṣṭapale pathyā viṃśatiḥsyuḥ palaṃ palam /

[[label : Su.1.44.52cd]] dantīcitrakayoḥ karṣau pippalī-trivṛtordaśa //

[[label : Su.1.44.53ab]] kṛtvaitānmodakānekaṃ daśamedaśame+ahani /

[[label : Su.1.44.53cd]] tataḥ khādeduṣṇatoyasevī nirya-ntraṇāstvime //

[[label : Su.1.44.54ab]] doṣaghnā grahaṇīpāṇḍurogārśa-ḥkuṣṭhanāśanāḥ /

[[label : Su.1.44.54cd]] vyoṣaṃ trijātakaṃ mustā viḍa-ṅgāmalake tathā //

[[label : Su.1.44.55ab]] navaitāni samāṃśāni trivṛdaṣṭa-guṇāni vai /

[[label : Su.1.44.55cd]] ślakṣṇacūrṇīkṛtānīha dantībhāg-advayaṃ tathā //

[[label : Su.1.44.56ab]] sarvāṇi cūrṇitānīha gālitāni vim-iśrayet /

162 Revision : 63c8b84 Compiled : March 13, 2018

Page 171: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.44.56cd]] ṣaḍbhiśca śarkarābhāgairīṣatsai-ndhavamākṣikaiḥ //

[[label : Su.1.44.57ab]] piṇḍitam bhakṣayitvā tu tataḥ śī-tāmbu pāyayet /

[[label : Su.1.44.57cd]] bastiruktṛḍjvaracchardiśoṣapā-ṇḍubhramāpaham //

[[label : Su.1.44.58ab]] niryantraṇamidaṃ sarvaṃ viṣa-ghnaṃ tu virecanam /

[[label : Su.1.44.58cd]] rivṛdaṣṭakasaṃjño+ayaṃ praśa-staḥ pittarogiṇām //

[[label : Su.1.44.59ab]] bhakṣyaḥ kṣīrānupāno vā pitta-śleṣmāturairnaraiḥ /

[[label : Su.1.44.59cd]] bhakṣyarūpasadharmatvādāḍhy-eṣveva vidhīyate //

[[label : Su.1.44.60ab]] tilvaksya tvacaṃ bāhyāmantarv-alkavivarjitām /

[[label : Su.1.44.60cd]] cūrṇayitvā tu dvau bhāgau tatk-aṣāyeṇa gālayet //

[[label : Su.1.44.61ab]] tṛtīyaṃ bhāvitaṃ tena bhāgaṃśuṣkaṃ tu bhāvitam /

[[label : Su.1.44.61cd]] daśamūlīkaṣāyeṇa trivṛdvatsa-ṃprayojayet //

[[label : Su.1.44.62ab]] vidhānaṃ tvakṣu nirdiṣṭaṃ ph-alānāmatha vakṣyate /

[[label : Su.1.44.62cd]] harītakyāḥ phalaṃ tvasthivimu-ktaṃ doṣavarjitam //

[[label : Su.1.44.63ab]] yojyaṃ trivṛdvidhānena sarva-vyādhinibarhaṇam /

[[label : Su.1.44.63cd]] rasāyanaṃ paraṃ medhyaṃ du-ṣṭāntarvraṇaśodhanam //

[[label : Su.1.44.64ab]] harītakī viḍaṅgāni saindhavaṃnāgaraṃ trivṛt /

[[label : Su.1.44.64cd]] maricāni ca tatsarvaṃ gomūtr-eṇa virecanam //

[[label : Su.1.44.65ab]] harītakī bhadradāru kuṣṭhaṃpūgaphalaṃ tathā /

[[label : Su.1.44.65cd]] saindhavaṃ śṛṅgaveraṃ ca go-mūtreṇa virecanam //

Compiled : March 13, 2018 Revision : 63c8b84 163

Page 172: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.44.66ab]] nīlinīphalacūrṇaṃ ca nāgarābh-ayayostathā /

[[label : Su.1.44.66cd]] lihyādguḍena salilaṃ paścādu-ṣṇaṃ pibennaraḥ //

[[label : Su.1.44.67ab]] pippalyādikaṣāyeṇa pibetpiṣṭāṃharītakīm /

[[label : Su.1.44.67cd]] saindhavopahitāṃ sadya eṣayogo virecayet //

[[label : Su.1.44.68ab]] harītakī bhakṣyamāṇā nāgareṇaguḍena vā /

[[label : Su.1.44.68cd]] saidhavopahitā vā+api sātatyen-āgnidīpanī //

[[label : Su.1.44.69ab]] vātānulomanī vṛṣyā cendriyā-ṇāṃ prasādanī /

[[label : Su.1.44.69cd]] santarpaṇakṛtān rogān prāyo ha-nti harītakī //

[[label : Su.1.44.70ab]] śītamāmalakaṃ rūkṣaṃ pittam-edaḥkaphāpaham /

[[label : Su.1.44.70cd]] bibhītakamanuṣṇaṃ tu kaphap-ittanibarhaṇam //

[[label : Su.1.44.71ab]] trīṇyapyamlakaṣāyāṇi satiktam-adhurāṇi ca /

[[label : Su.1.44.71cd]] triphalā sarvarogaghnī tribhāga-ghṛtamūrcchitā //

[[label : Su.1.44.72ab]] vayasaḥ sthāpanaṃ cāpi kuryātsaṃtatasevitā /

[[label : Su.1.44.72cd]] harītakīvidhānena phalānyevaṃprayojayet //

[[label : Su.1.44.73ab]] virecanāni sarvāṇi viśeṣāccatur-aṅgulāt /

[[label : Su.1.44.73cd]] phalaṃ kāle samuddhṛtya sikat-āyāṃ nidhāpayet //

[[label : Su.1.44.74ab]] saptāhamātape śuṣkaṃ tato ma-jjānamuddharet /

[[label : Su.1.44.74cd]] tailaṃ grāhyaṃ jale paktvā tilav-advā prapīḍya ca //

[[label : Su.1.44.75ab]] tasyopayogo bālānāṃ yāvadva-rṣāṇi dvādaśa /

164 Revision : 63c8b84 Compiled : March 13, 2018

Page 173: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.44.75cd]] lihyāderaṇḍatailena kuṣṭhatrika-ṭukānvitam //

[[label : Su.1.44.76ab]] sukhodakaṃ cānupibedeṣa yogovirecayet /

[[label : Su.1.44.76cd]] eraṇḍatailaṃ triphalākvāthenatriguṇena tu //

[[label : Su.1.44.77ab]] yuktaṃ pītaṃ tathā kṣīrarasā-bhyāṃ tu virecayet /

[[label : Su.1.44.77cd]] bālavṛddhakṣatakṣīṇasukumār-eṣu yojitam //

[[label : Su.1.44.78ab]] phalānāṃ vidhiruddiṣṭaḥ kṣīrā-ṇāṃ śṛṇu suśruta /

[[label : Su.1.44.78cd]] virecanānāṃ tīkṣṇānāṃ payaḥsaudhaṃ paraṃ matam //

[[label : Su.1.44.79ab]] ajñaprayuktaṃ taddhanti viṣavatkarmavibhramāt /

[[label : Su.1.44.79cd]] vijānatā prayuktaṃ tu mahānta-mapi saṃcayam //

[[label : Su.1.44.80ab]] bhinattyāśveva doṣāṇāṃ rogānhanti ca dustarān /

[[label : Su.1.44.80cd]] mahatyāḥ pañcamūlyāstu bṛha-tyoścaikaśaḥ pṛthak //

[[label : Su.1.44.81ab]] kaṣāyaiḥ samabhāgaṃ tu tada-ṅgārairviśoṣitam /

[[label : Su.1.44.81cd]] amlādimiḥ pūrvavattu prayo-jyaṃ kolasaṃmitam //

[[label : Su.1.44.82ab]] mahāvṛkṣapayaḥ pītairyavāgū-staṇḍulaiḥ kṛtā /

[[label : Su.1.44.82cd]] pītā virecayatyāśu guḍenotkār-ikā kṛtā //

[[label : Su.1.44.83ab]] leho vā sādhitaḥ samyak snuhī-kṣīrapayoghṛtaiḥ /

[[label : Su.1.44.83cd]] bhāvitāstu snuhīkṣīre pippalyolavaṇānvitāḥ //

[[label : Su.1.44.84ab]] cūrṇaṃ kāmpillakaṃ vā+api ta-tpītaṃ guṭikīkṛtam /

[[label : Su.1.44.84cd]] saptalā śaṅkhinī dantī trivṛdāra-gvadhaṃ gavām //

Compiled : March 13, 2018 Revision : 63c8b84 165

Page 174: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.44.85ab]] mūtreṇāplāvya saptāhaṃ snuhī-kṣīre tataḥ param /

[[label : Su.1.44.85cd]] kīrṇaṃ tenaiva cūrṇena mālyaṃvasanameva ca //

[[label : Su.1.44.86ab]] āghrāyāvṛtya vā samyaṅnṛduko-ṣṭho viricyate /

[[label : Su.1.44.86cd]] kṣīratvakadphalamūlānāṃ vidh-ānaiḥ parikīrtitaiḥ /

[[label : Su.1.44.86ef]] avekṣya samyagrogādīn yathāva-dupayojayet //

[[label : Su.1.44.87ab]] trivṛcchāṇamitāstisrastisraśca tr-iphalātvacaḥ /

[[label : Su.1.44.87cd]] viḍaṅgapippalīkṣaraśāṇāstisra-śca cūrṇitāḥ //

[[label : Su.1.44.88ab]] lihyāt sarpirmadhubhyāṃ camodakaṃ vā guḍena vā /

[[label : Su.1.44.88cd]] bhakṣayenniṣparīhārametacchr-eṣṭhaṃ virecanam //

[[label : Su.1.44.89ab]] gulmān plīhodaram kāsaṃ halī-makamarocakam /

[[label : Su.1.44.89cd]] kaphavātakṛtāṃścānyān vyādh-īnetadvyapohati //

[[label : Su.1.44.90ab]] ghṛteṣu taileṣu payaḥsu cāpi ma-dyeṣu mūtreṣu tathā raseṣu /

[[label : Su.1.44.90cd]] bhakṣyānnalehyeṣu ca teṣu teṣuvirecanānyagramatirvidadhyāt //

[[label : Su.1.44.91ab]] kṣīraṃ rasaḥ kalkamatho kaṣā-yaḥ śṛtaśca śītaśca tathaiva phāṇṭam /

[[label : Su.1.44.91cd]] kalpāh ṣaḍete khalu bheṣajānāṃyathottaraṃ te laghavaḥ pradiṣṭāḥ //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthānevirecanadravyaviklpavijñānīyo nāma

catuścatvāriṃśo+adhyāyaḥ //

166 Revision : 63c8b84 Compiled : March 13, 2018

Page 175: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1.45 pañcacatvāriṃśatt-amo+adhyāyaḥ/

[[label : Su.1.45.1]] athāto dravadravyavidhimadhyāyaṃvyākhyāsyāmaḥ //

[[label : Su.1.45.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.45.3]] pānīyamāntarīkṣamanirdeśyarasa-mamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃśramaklamapipāsāmadamūrcchātandrānidrādāhapraśama-namekāntataḥ pathyatamaṃ ca //

[[label : Su.1.45.4]] tadevāvanipatitamanyatamaṃ ras-amupalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkū-pacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāne-ṣvavasthitamiti //

[[label : Su.1.45.5]] tatra lohitakapilapāṇḍunīlapītaśukl-eṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇiyathāsaṅkhyamudakāni saṃbhavantītyeke bhāṣante //

[[label : Su.1.45.6]] tattu na samyak / tatra pṛthivyād-īnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāp-akarṣeṇa / tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃlavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejogu-ṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhā-yāṃ kaṣāyaṃ ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avy-aktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt ta-tpeyamāntarīkṣalābhe //

[[label : Su.1.45.7]] tatrāntarīkṣaṃ caturvidham / tady-āthā dhāraṃ kāraṃ tauṣāraṃ haimamiti / teṣāṃ dhāraṃpradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sām-udraṃ ceti / tatra gāṅgamāśvayuje māsi prāyaśo varṣati/ tayordvayorapi parīkṣaṇaṃ kurvīta śālyodanapiṇḍam-akuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati devebahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavatitadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapr-aklede ca sāmudramiti vidyāt tannopādeyam / sāmudra-mapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati / gāṅgaṃ

Compiled : March 13, 2018 Revision : 63c8b84 167

Page 176: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

punaḥ pradhānaṃ tadupādadītāśvayuje māsi / śuciśukla-vitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭam-anyairvā śucibhirbhājanairgṛhītaṃ sauvarṇe rajate mṛnm-aye vā pātre nidadhyāt / tatsarvakālamupayuñjīta tasyālā-bhe bhaumam / taccākāśaguṇabahulam / tat punaḥ sapt-avidham / tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃprāsravaṇaṃ audbhidaṃ cauṇṭyamiti //

[[label : Su.1.45.8]] tatra varṣāsvāntarikṣamaudbhidaṃvā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hem-ante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vāgrīṣme+apyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ sarvaṃceti //

[[label : Su.1.45.9ab]] kīṭamūtrapurīṣāṇḍaśavakothapr-adūṣitam /

[[label : Su.1.45.9cd]] tṛṇaparṇotkarayutaṃ kaluṣaṃ vi-ṣasaṃyutam //

[[label : Su.1.45.10ab]] yo+avagāheta varṣāsu pibe-dvā+api navaṃ jalam /

[[label : Su.1.45.10cd]] sa bāhyābhyantarān rogān prā-pnuyāt kṣiprameva tu //

[[label : Su.1.45.11]] tatra yat paṅkaśaivalahaṭatṛṇapa-dmapatraprabhṛtibhiravacchannaṃ śaśisūryakiraṇānilai-rnābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpanna-miti vidyāt / tasya sparśarūparasagandhavīryavipākado-ṣāḥ ṣaṭ saṃbhavanti / tatra kharatā paicchilyamauṣṇyaṃdantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabbahuva-rṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatāgandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphapra-sekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipa-cyate viṣṭambhayati vā sa vipākadoṣa iti / ta ete āntarikṣena santi //

[[label : Su.1.45.12]] vyāpannasya cāgnikvathanaṃ sū-ryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā ni-rvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpala-pāṭalāpuṣpaprabhṛtibhiścādhivāsanamiti //

[[label : Su.1.45.13ab]] sauvarṇe rājate tāmre kāṃsyemaṇimaye+api vā /

168 Revision : 63c8b84 Compiled : March 13, 2018

Page 177: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.13cd]] puṣpāvataṃsaṃ bhaume vā su-gandhi salilaṃ pibet //

[[label : Su.1.45.14ab]] vyāpannaṃ varjayennityaṃ to-yaṃ yaccāpyanārtavam /

[[label : Su.1.45.14cd]] doṣasaṃjananaṃ hyetannādadī-tāhitaṃ tu tat //

[[label : Su.1.45.15ab]] vyāpannam salilaṃ yastu pibat-īhāprasādhitam /

[[label : Su.1.45.15cd]] śvayathuṃ pāṇḍurogaṃ ca tva-gdoṣamavipākatām //

[[label : Su.1.45.16ab]] śvāsakāsapratiśyāyaśūlagulmo-darāṇi ca /

[[label : Su.1.45.16cd]] anyānvā viṣamānrogānprāpnuy-ādacireṇa saḥ //

[[label : Su.1.45.17]] tatra sapta kaluṣasya prasādanānibhavanti / tadyathā katakagomedakabisagranthiśaivāla-mūlavastrāṇi muktāmaṇiśceti //

[[label : Su.1.45.18]] pañca nikṣepaṇāni bhavanti / ta-dyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikāśikyaṃ ceti //

[[label : Su.1.45.19]] sapta śītīkaraṇāni bhavanti pravā-tasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vy-ajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvala-mbanaṃ ceti //

[[label : Su.1.45.20ab]] nirgandhamavyaktarasaṃ tṛṣṇā-ghnaṃ śuci śītalam /

[[label : Su.1.45.20cd]] acchaṃ laghu ca hṛdyaṃ ca to-yaṃ guṇavaducyate //

[[label : Su.1.45.21]] tatra nadyaḥ paścimābhimukhāḥpathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasya-nte gurūdakatvāt dakṣiṇābhimukhā nā+atidoṣalāḥ sādh-āraṇatvāt / tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vi-ndhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabha-vāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatpr-abhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prā-cyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātra-prabhavāḥ pathyā balārogyakarya iti //

Compiled : March 13, 2018 Revision : 63c8b84 169

Page 178: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.22ab]] nadyaḥ śīghravahā laghvyaḥ pr-oktā yāścāmalodakāḥ /

[[label : Su.1.45.22cd]] gurvyaḥ śaivālasaṃcchannāḥkaluṣā mandagāśca yāḥ //

[[label : Su.1.45.23ab]] prāyeṇa nadyo maruṣu satiktā la-vaṇānvitāḥ /

[[label : Su.1.45.23cd]] laghvyaḥ samadhurāścaiva pau-ruṣeyā bale hitāḥ //

[[label : Su.1.45.24]] tatra sarveṣāṃ bhaumānāṃ graha-ṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bh-avati sa eva cāpāṃ paro guṇa iti //

[[label : Su.1.45.25ab]] divārkakiraṇairjuṣṭaṃ niśāyām-induraśmibhiḥ /

[[label : Su.1.45.25cd]] arūkṣamanabhiṣyandi tattulyaṃgaganāmbunā //

[[label : Su.1.45.26ab]] gaganāmbu tridoṣaghnaṃ gṛhī-taṃ yat subhājane /

[[label : Su.1.45.26cd]] balyaṃ rasāyanaṃ medhyaṃ pā-trāpekṣi tataḥ param //

[[label : Su.1.45.27ab]] rakṣoghnaṃ śītalaṃ hlādi jvara-dāhaviṣāpaham /

[[label : Su.1.45.27cd]] candrakāntodbhavaṃ vāri pitta-ghnaṃ vimalaṃ smṛtam //

[[label : Su.1.45.28ab]] mūrcchāpittoṣṇadāheṣu viṣe ra-kte madatyaye /

[[label : Su.1.45.28cd]] bhramaklamaparīteṣu tamakevamathau tathā //

[[label : Su.1.45.29ab]] ūrdhvage raktapitte ca śītama-mbhaḥ praśasyate /

[[label : Su.1.45.29cd]] prārśvaśūle pratiśyāye vātarogegalagrahe //

[[label : Su.1.45.30ab]] ādhmāne stimite loṣṭhe sadyaḥś-uddhe navajvare /

[[label : Su.1.45.30cd]] hikkāyāṃ snehapite ca śītāmbuparivarjayet //

[[label : Su.1.45.31ab]] nādeyaṃ vātalaṃ rūkṣaṃ dīpa-naṃ laghu lekhanam /

170 Revision : 63c8b84 Compiled : March 13, 2018

Page 179: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.31cd]] tadabhiṣyandi madhuraṃ sā-ndraṃ guru kaphāvaham //

[[label : Su.1.45.32ab]] tṛṣṇāghnaṃ sārasaṃ balyaṃ ka-ṣāyaṃ madhuraṃ laghu /

[[label : Su.1.45.32cd]] tāḍāgaṃ vātalaṃ svādu kaṣāyaṃkaṭupāki ca //

[[label : Su.1.45.33ab]] vātaśleṣmaharam vāpyaṃ sakṣā-raṃ kaṭu pittalam /

[[label : Su.1.45.33cd]] sakṣāraṃ pittalaṃ kaupaṃ śle-ṣmaghnaṃ dīpanaṃ laghu //

[[label : Su.1.45.34ab]] cauṇṭyamagnikaraṃ rūkṣaṃmadhuraṃ kaphakṛnna ca /

[[label : Su.1.45.34cd]] kaphaghnaṃ dīpanaṃ hṛdyaṃlaghu prasravaṇodbhavam //

[[label : Su.1.45.35ab]] madhuraṃ pittaśamanamavidā-hyaudbhidaṃ smṛtam /

[[label : Su.1.45.35cd]] vaikiraṃ kaṭu sakṣāraṃ śleṣma-ghnaṃ laghu dīpanam //

[[label : Su.1.45.36ab]] kaidāraṃ madhuraṃ proktaṃvipāke guru doṣalam /

[[label : Su.1.45.36cd]] tadvatpālvalamuddiṣṭaṃ viśeṣā-ddoṣalaṃ tu tat //

[[label : Su.1.45.37ab]] sāmudramudakaṃ visraṃ lava-ṇaṃ sarvadoṣakṛt /

[[label : Su.1.45.37cd]] anekadoṣamānūpaṃ vāryabhi-ṣyandi garihitam //

[[label : Su.1.45.38ab]] ebhirdoṣairasaṃyuktaṃ nirava-dyaṃ tu jāṅgalam /

[[label : Su.1.45.38cd]] pāke+avidāhi tṛṣṇāghnaṃ praś-astaṃ prītivardhanaram //

[[label : Su.1.45.39ab]] dīpanaṃ svādu śītaṃ ca toyaṃsādhāraṇaṃ laghu /

[[label : Su.1.45.39cd]] kaphamedo+anilāmaghnaṃ dī-panaṃ bastiśodhanam //

[[label : Su.1.45.40ab]] śvāsakāsajvaraharaṃ pathyamu-ṣṇodakaṃ sadā /

[[label : Su.1.45.40cd]] yat kvāthyamānaṃ nirvegaṃ vi-ṣphenaṃ nirmalaṃ laghu //

Compiled : March 13, 2018 Revision : 63c8b84 171

Page 180: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.41ab]] caturbhāgāvaśeṣaṃ tu tattoyaṃguṇavat smṛtam /

[[label : Su.1.45.41cd]] na ca paryuṣitaṃ deyaṃ kadāci-dvāri jānatā //

[[label : Su.1.45.42ab]] amlībhūtaṃ kaphotkleśi na hi-taṃ tat pipāsave /

[[label : Su.1.45.42cd]] madyapānātsamudbhūte rogepittotthite tathā //

[[label : Su.1.45.43ab]] sanīpātasamutthe ca śṛtaśītaṃpraśasyate /

[[label : Su.1.45.43cd]] snigdhaṃ svādu himaṃ hṛdyaṃdīpanaṃ bistiśodhanam //

[[label : Su.1.45.44ab]] vṛṣyaṃ pittapipāsāghnaṃ nārik-elodakaṃ guru /

[[label : Su.1.45.44cd]] dāhātīsārapittāsṛṅnūrcchāma-dyaviṣārtiṣu //

[[label : Su.1.45.45ab]] śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇācch-ardibhrameṣu ca /

[[label : Su.1.45.45cd]] arocake pratiśyāye praseke śvay-athau kṣaye //

[[label : Su.1.45.46ab]] mande+agnāvudare kuṣṭhe jvarenetrāmaye tathā /

[[label : Su.1.45.46cd]] vraṇe ca madhumehe ca pānī-yaṃ mandamācaret //iti jalavargaḥ / § 48

[label : Su.1.45.47] atha kṣīravargaḥ /[[label : Su.1.45.47ab]] gavyamājaṃ tathā cauṣṭramāvi-

kaṃ māhiṣaṃ ca yat /[[label : Su.1.45.47cd]] aśvāyāścaiva nāryāśca kareṇū-

nāṃ ca yatpayaḥ //[[label : Su.1.45.48ab]] tattvanekauṣadhirasaprasādaṃ

prāṇadaṃ guru /[[label : Su.1.45.48cd]] madhuraṃ picchilaṃ śītaṃ sni-

gdhaṃ ślakṣṇaṃ saraṃ mṛdu /[[label : Su.1.45.48ef]] sarvaprāṇabhṛtāṃ tasmāt sā-

tmyaṃ kṣīramihocyate ///[[label : Su.1.45.49]] tatra sarvameva kṣīraṃ prāṇi-

nāmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣv-

172 Revision : 63c8b84 Compiled : March 13, 2018

Page 181: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

api vikāreṣuvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣaya-gulmonmādodaramūrcchābhramamadadāhapipāsāhṛdba-stidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravā-hikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pā-pmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ me-dhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃjīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyagu-ṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣu-dvyavāyavyāyāmakarśitānāṃ ca pathyatamam //

[[label : Su.1.45.50ab]] alpābhiṣyandi gokṣīraṃ sni-gdhaṃ guru rasāyanam /

[[label : Su.1.45.50cd]] raktapittaharaṃ śītaṃ madhu-raṃ rasapākayoḥ //

[[label : Su.1.45.51ab]] jīvanīyaṃ tathā vātapittaghnaṃparamaṃ smṛtam /

[[label : Su.1.45.51cd]] gavyatulyaguṇaṃ tvājaṃ viśeṣ-ācchoṣiṇāṃ hitam //

[[label : Su.1.45.52ab]] dīpanaṃ laghu saṃgrāhi śvāsa-kāsāsrapittanut /

[[label : Su.1.45.52cd]] ajānāmalpakāyatvāt kaṭutiktani-ṣevaṇāt //

[[label : Su.1.45.53ab]] nātyambupānādvyāyāmātsarva-vyādhiharaṃ payaḥ /

[[label : Su.1.45.53cd]] rūkṣoṣṇaṃ lavaṇaṃ kiṃcidau-ṣṭraṃ svādurasaṃ laghu //

[[label : Su.1.45.54ab]] śophagulmodarārśoghnaṃ kṛm-ikuṣṭhaviṣāpaham /

[[label : Su.1.45.54cd]] āvikaṃ madhuraṃ snigdhaṃguru pittakaphāvaham //

[[label : Su.1.45.55ab]] pathyaṃ kevalavāteṣu kāse cān-ilasaṃbhave /

[[label : Su.1.45.55cd]] mahābhiṣyandi madhuraṃ mā-hiṣaṃ vahnināśanam //

[[label : Su.1.45.56ab]] nidrākaraṃ śītataraṃ gavyāt sn-igdhataraṃ guru /

[[label : Su.1.45.56cd]] uṣṇamaikaśaphaṃ balyaṃ śākh-āvātaharaṃ payaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 173

Page 182: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.57ab]] madhurāmlagsaṃ rūkṣaṃ lava-ṇānurasaṃ laghu /

[[label : Su.1.45.57cd]] nāryāstu madhruaṃ stanyaṃ ka-ṣāyānurasaṃ himam //

[[label : Su.1.45.58ab]] nasyāścayotanayoḥ pathyaṃ jīv-anaṃ laghu dīpanam /

[[label : Su.1.45.58cd]] hastinyā madhuraṃ vṛṣyaṃ kaṣ-āyānurasaṃ guru //

[[label : Su.1.45.59ab]] snigdhaṃ sthairyakaraṃ śītaṃcakṣuṣyaṃ balavardhanam /

[[label : Su.1.45.59cd]] prāyaḥ prābhātikaṃ kṣīraṃ guruviṣṭambhi śītalam //

[[label : Su.1.45.60ab]] rātryāḥ somaguṇatvācca vyāyā-mābhāvatastathā /

[[label : Su.1.45.60cd]] divākarābhitaptānāṃ vyāyāmā-nilasevanāt //

[[label : Su.1.45.61ab]] vātānulomi śrāntighnaṃ cakṣu-ṣyaṃ cāparāhṇikam /

[[label : Su.1.45.61cd]] payo+abhiṣyandi gurvāmaṃ pr-āyaśaḥ parikīrtitam //

[[label : Su.1.45.62ab]] tadevoktaṃ laghutaramanabhi-ṣyandi vai śṛtam /

[[label : Su.1.45.62cd]] varjayitvā striyāḥ stanyamāma-meva hi taddhitam //

[[label : Su.1.45.63ab]] dhāroṣṇaṃ guṇavat kṣīraṃ vip-arītamato+anyathā /

[[label : Su.1.45.63cd]] tadevātiśṛtaṃ śītaṃ guru bṛṃh-aṇamucyate //

[[label : Su.1.45.64ab]] aniṣṭagandhamamlaṃ ca viva-rṇaṃ virasaṃ ca yat /

[[label : Su.1.45.64cd]] varjyaṃ salavaṇaṃ kṣīraṃ taccavigrathitaṃ bhavet //

iti kṣīravargaḥ /

atha dadhivargaḥ /

[[label : Su.1.45.65a]] dadhi tu madhuramamlamatyamlaṃceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajva-rātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇak-araṃ maṅgalyaṃ ca //174 Revision : 63c8b84 Compiled : March 13, 2018

Page 183: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.66ab]] mahābhiṣyandi madhuraṃ ka-phamedovivardhanam /

[[label : Su.1.45.66cd]] kaphapittakṛdamlaṃ syādatya-mlaṃ raktadūṣaṇam //

[[label : Su.1.45.67ab]] vidāhi sṛṣṭaviṇmūtraṃ mandaj-ātaṃ tridoṣakṛt /

[[label : Su.1.45.67cd]] snigdhaṃ vipāke madhuraṃ dī-panaṃ balavardhanam //

[[label : Su.1.45.68ab]] vātāpaham pavitraṃ ca dadhigavyaṃ rucipradam /

[[label : Su.1.45.68cd]] dadhyājaṃ kaphapittaghnaṃ la-ghu vātakṣayāpaham //

[[label : Su.1.45.69ab]] durnāmaśvāsakāseṣu hitamagn-eśca dīpanam /

[[label : Su.1.45.69cd]] vipāke madhuraṃ vṛṣyaṃ vāta-pittaprasādanam //

[[label : Su.1.45.70ab]] balāsavardhanaṃ snigdhaṃ viś-eṣāddadhi māhiṣam /

[[label : Su.1.45.70cd]] vipāke kaṭu sakṣāraṃ guru bhe-dyauṣṭrikaṃ dadhi //

[[label : Su.1.45.71ab]] vātamarśāṃsi kuṣṭhāni kṛmīnhantyudarāṇi ca /

[[label : Su.1.45.71cd]] kopanaṃ kaphavātānāṃ durnā-mnāṃ cāvikaṃ dadhi //

[[label : Su.1.45.72ab]] rase pāke ca madhuramatyabhi-ṣyandi doṣalam /

[[label : Su.1.45.72cd]] dīpanīyamacakṣuṣyaṃ vāḍavaṃdadhi vātalam //

[[label : Su.1.45.73ab]] rūkṣamuṣṇaṃ kaṣāyaṃ ca kaph-amūtrāpahaṃ ca tat /

[[label : Su.1.45.73cd]] snigdhaṃ vipāke madhuraṃ ba-lyaṃ santarpaṇaṃ guru //

[[label : Su.1.45.74ab]] cakṣuṣyamagryaṃ doṣaghnaṃdadhi nāryā guṇottaram /

[[label : Su.1.45.74cd]] laghu pāke balāsaghnaṃ vīryo-ṣṇaṃ paktināśanam //

[[label : Su.1.45.75ab]] kaṣāyānurasaṃ nāgyā dadhi va-rcovivardhanam /

Compiled : March 13, 2018 Revision : 63c8b84 175

Page 184: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.75cd]] dadhīnyuktāni yānīha gavyādīnipṛthak pṛthak //

[[label : Su.1.45.76ab]] vijñeyamevaṃ sarveṣu gavyam-eva guṇottaram /

[[label : Su.1.45.76cd]] vātaghnaṃ kaphakṛt snigdhaṃbṛṃhaṇaṃ nātipittakṛt //

[[label : Su.1.45.77ab]] kuryādbhaktābhilāṣaṃ ca dadhiyat suparisrutam /

[[label : Su.1.45.77cd]] śṛtāt kṣīrāttu yajjātaṃ guṇavadd-adhi tat smṛtam //

[[label : Su.1.45.78ab]] vātapittaharaṃ rucyaṃ dhātva-gnibalavardhanam /

[[label : Su.1.45.78cd]] dadhnaḥ saro gururvṛṣyo vijñ-eyo+a nilanāśanaḥ //

[[label : Su.1.45.79ab]] vahnervidhamanaścāpi kaphaś-ukravivardhanaḥ /

[[label : Su.1.45.79cd]] dadhi tvasāraṃ rūkṣaṃ ca grāhiviṣṭambhi vātalam //

[[label : Su.1.45.80ab]] dīpanīyaṃ laghutaraṃ sakaṣā-yaṃ rucipradam /

[[label : Su.1.45.80cd]] śaradgrīṣmavasanteṣu prāyaśodadhi garhitam //

[[label : Su.1.45.81ab]] hemante śiśire caiva varṣāsu da-dhi śasyate /

[[label : Su.1.45.81cd]] tṛṣṇāklamaharaṃ mastu laghusrotoviśodhanam //

[[label : Su.1.45.82ab]] amlaṃ kaṣāyaṃ madhuramavṛ-ṣyaṃ kaphavātanut /

[[label : Su.1.45.82cd]] prahlādanaṃ prīṇanaṃ ca bhin-attyāśu malaṃ ca tat //

[[label : Su.1.45.82ef]] balamāvahate kṣipraṃ bhakta-cchandaṃ karoti ca //

[[label : Su.1.45.83ab]] svādv-amlam-atyamlaka-mandajātaṃtathā śṛtakṣīrabhavaṃ saraśca /

[[label : Su.1.45.83cd]] asāramevaṃ dadhi saptadhā+asminvarge smṛtā mastuguṇāstathaiva //

iti dadhivargaḥ /

176 Revision : 63c8b84 Compiled : March 13, 2018

Page 185: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

atha takravargaḥ /

[[label : Su.1.45.84]] takraṃ madhuramamlaṃ kaṣāyānur-asamuṣṇavīryaṃ laghu rūkṣamagnidīpanaṃ garaśophāti-sāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvara-tṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhur-avipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanam-avṛṣyaṃ ca //

[[label : Su.1.45.85ab]] manthanādipṛthagbhūtasneha-mardhodakaṃ ca yat /

[[label : Su.1.45.85cd]] nātisāndradravaṃ takraṃ svā-dvamlaṃ tuvaraṃ rase /

[[label : Su.1.45.85ef]] yattu sasnegamajalaṃ mathitamgholamucyate //

[[label : Su.1.45.86ab]] naiva takraṃ kṣate tadyānnoṣṇ-akāle na durbale /

[[label : Su.1.45.86cd]] na mūrcchābhramadāheṣu naroge raktapaittike //

[[label : Su.1.45.87ab]] śītakāle+agnimāndye ca kapho-ttheṣvāmayeṣu ca /

[[label : Su.1.45.87cd]] mārgāvarodhe duṣṭe ca vāyau ta-kraṃ praśasyate //

[[label : Su.1.45.88]] tat punarmadhuraṃ śleṣmaprako-paṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃca //

[[label : Su.1.45.89ab]] vāte+amlaṃ saindhavopetaṃsvādu pitte saśarkaram /

[[label : Su.1.45.89cd]] pibettakraṃ kaphe cāpi vyoṣakṣ-ārasamanvitam //

[[label : Su.1.45.90ab]] grāhiṇī vātalā rūkṣā durjarā takr-akūrcikā /

[[label : Su.1.45.90cd]] takrāllaghutaro maṇḍaḥ kūrcik-ādadhitakrajaḥ //

[[label : Su.1.45.91ab]] guruḥ kilāṭo+anilahā puṃstvan-idrāpradaḥ smṛtaḥ /

[[label : Su.1.45.91cd]] madhurau bṛṃhaṇau vṛṣyau ta-dvatpīyūṣamoraṭau //

Compiled : March 13, 2018 Revision : 63c8b84 177

Page 186: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.92]] navanītaṃ punaḥ sadyaskaṃ la-ghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃmedhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛ-ṣyamavidāhi kṣayakāsavraṇaśoṣārśo+arditāpahaṃ ciro-tthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃha-ṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //

[[label : Su.1.45.93]] kṣīrotthaṃ punarnavanītamutk-ṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣu-ṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca//

[[label : Su.1.45.94]] santānikā punarvātaghnī tarpaṇībalyā vṛṣyā snegdhā rucyā madhurā madhuravipākā rakt-apittaprasādanī gurvī ca //

[[label : Su.1.45.95ab]] vikalpa eṣa dadhyādiḥ śreṣṭhogavyo+abhivarṇitaḥ /

[[label : Su.1.45.95cd]] vikalpānavaśiṣṭāṃstu kṣīravīry-ātsamādiśet //

[[label : Su.1.45.96]] atha ghṛtam /[[label : Su.1.45.96]] ghṛtaṃ tu madhuraṃ saumyaṃ

mrḍuśītavīryamalpābhiṣyandi snehanamudāvartonmādā-pasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ smṛ-timatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalaka-ramāyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru ca-kṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃviṣaharaṃ rakṣoghnaṃ ca //

[[label : Su.1.45.97ab]] vipāke madhuraṃ śītaṃ vātapi-ttaviṣāpaham /

[[label : Su.1.45.97cd]] cakṣuṣyamagryaṃ balyaṃ ca ga-vyaṃ sarpirguṇottaram //

[[label : Su.1.45.98ab]] ājaṃ ghṛtaṃ dīpanīyaṃ cakṣu-ṣyaṃ balavardhanam /

[[label : Su.1.45.98cd]] kāse śvāse kṣaye cāpi pathyaṃpāke ca tallaghu //

[[label : Su.1.45.99ab]] madhuraṃ raktapittaghnaṃ gurupāke kaphāvaham /

[[label : Su.1.45.99cd]] vātapittapraśamanaṃ suśītaṃmāhiṣaṃ ghṛtam //

178 Revision : 63c8b84 Compiled : March 13, 2018

Page 187: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.100ab]] auṣṭraṃ kaṭu ghṛtaṃ pāke śo-phakrimiviṣāpaham /

[[label : Su.1.45.100cd]] dīpanaṃ kaphavātaghnaṃ ku-ṣṭhagulmodarāpaham //

[[label : Su.1.45.101ab]] pāke laghvāvikaṃ sarpirna capittaprakopaṇam /

[[label : Su.1.45.101cd]] kaphe+anile yonidoṣe śoṣe ka-mpe ca taddhitam //

[[label : Su.1.45.102ab]] pāke laghūṣṇavīryaṃ ca kaṣā-yaṃ kaphanāśanam /

[[label : Su.1.45.102cd]] dīpanaṃ baddhamūtraṃ ca vi-dyādaikaśaphaṃ ghṛtam //

[[label : Su.1.45.103ab]] cakṣuṣyamagryaṃ strīṇāṃ tusarpiḥ syādamṛtopamam /

[[label : Su.1.45.103cd]] vṛddhiṃ karoti dehāgnyorlagh-upākaṃ viṣāpaham //

[[label : Su.1.45.104ab]] kaṣāyaṃ baddhaviṇmūtram ti-ktamagnikaraṃ laghu /

[[label : Su.1.45.104cd]] hanti kāreṇavaṃ sarpiḥ kapha-kuṣṭhaviṣakrimīn //

[[label : Su.1.45.105]] kṣīraghṛtaṃ punaḥ saṃgrāhi ra-ktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca//

[[label : Su.1.45.106]] sarpirmaṇḍastu madhuraḥ saroyoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpa-diśyate //

[[label : Su.1.45.107]] sarpiḥ purāṇaṃ saraṃ kaṭuvi-pākaṃ tridoṣāpahaṃ mūrcchāmadonmādosarajvaragara-śoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ basti-nasyākṣipūraṇeṣūpadiśyate //

[[label : Su.1.45.108]] bhavati cātra /[[label : Su.1.45.108ab]] purāṇaṃ timiraśvāsapīnasajva-

rakāsanut /[[label : Su.1.45.108cd]] mūrcchākuṣṭhaviṣonmādagra-

hāpasmāranāśanam //[[label : Su.1.45.109ab]] ekādaśaśataṃ caiva vatsarānu-

ṣitaṃ ghṛtam /

Compiled : March 13, 2018 Revision : 63c8b84 179

Page 188: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.109cd]] rakṣoghnaṃ kumbhasarpiḥsyāt paratastu mahāghṛtam //

[[label : Su.1.45.110ab]] peyaṃ mahāghṛtaṃ bhūtaiḥkaphaghnaṃ pavanādhikaiḥ /

[[label : Su.1.45.110cd]] balyaṃ pavitraṃ medhyaṃ caviśeṣāttimirāpaham //

[[label : Su.1.45.111]] sarvabhūtaharaṃ caiva ghṛtame-tat praśasyate //

[[label : Su.1.45.112]] atha tailāni /[[label : Su.1.45.112]] tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ

madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyav-āyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakpr-asādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇ-abalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktak-aṣāyānurasaṃ pācanamanilabalāsakṣayakaraṃ krimighn-amaśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ ga-rbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭa-cyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhavi-śliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣuca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //

[[label : Su.1.45.113ab]] tadbastiṣu ca pāneṣu nasye ka-rṇākṣipūraṇe /

[[label : Su.1.45.113cd]] annapānavidhau cāpi prayo-jyaṃ vātaśāntaye //

[[label : Su.1.45.114]] paraṇḍatailaṃ madhuramuṣṇaṃtīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotovi-śodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthā-panaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibal-akaraṃ vātakaphaharamadhobhāgadoṣaharaṃ ca //

[[label : Su.1.45.115]] nimbātasīkusumbhamūlakajīmū-takavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkā-pīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatī-phalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipā-kāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpahar-āṇi ceti //

[[label : Su.1.45.116ab]] vātaghnaṃ madhuraṃ teṣu kṣ-aumaṃ tailaṃ balāpaham /

180 Revision : 63c8b84 Compiled : March 13, 2018

Page 189: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.116cd]] kaṭupākamacakṣuṣyaṃ snigdh-oṣṇaṃ guru pittalam //

[[label : Su.1.45.117ab]] kṛmighnaṃ sārṣapaṃ tailaṃkaṇḍūkuṣṭhāpahaṃ laghu /

[[label : Su.1.45.117cd]] kaphamedonilaharaṃ lekha-naṃ kaṭu dīpanam //

[[label : Su.1.45.118ab]] kṛmighnamiṅgukītailamīṣatti-ktaṃ tathā laghu /

[[label : Su.1.45.118cd]] kūṣṭhāmayakṛmiharaṃ dṛṣṭiśu-krabalāpaham //

[[label : Su.1.45.119ab]] vipāke kaṭukaṃ tailaṃ kausu-mbhaṃ sarvadoṣakṛt /

[[label : Su.1.45.119cd]] raktapittakaraṃ tīkṣṇamacakṣ-uṣyaṃ vidāhi ca //

[[label : Su.1.45.120]] kirātatiktakātimuktakabibhītaka-nālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapu-sairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhur-āṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇya-bhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //

[[label : Su.1.45.121]] madhukakāśmaryapalāśatailānimadhurakaṣāyāṇi kaphapittapraśamanāni //

[[label : Su.1.45.122]] tvarakabhallātakataile uṣṇe ma-durakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmi-praśamane ubhayatobhāgadoṣahare ca //

[[label : Su.1.45.123]] saraladevadārugaṇḍīraśiṃśapā-gurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛ-mikaphakuṣṭhānilaharāśca //

[[label : Su.1.45.124]] tumbīkośāmradantīdravantīśyā-māsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyāadhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavr-aṇaśodhanāśca //

[[label : Su.1.45.125]] yavatiktātailaṃ sarvadoṣapraśa-manamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pa-thyaṃ rasāyanaṃ ca //

[[label : Su.1.45.126]] ekaiṣikātailaṃ madhuramatiśītaṃpittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //

[[label : Su.1.45.127]] sahakāratailamīṣattiktamatisuga-ndhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasava-nnātipittakaraṃ ca //Compiled : March 13, 2018 Revision : 63c8b84 181

Page 190: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.128ab]] phalodbhavāni tailāni yānyukt-ānīha kānicit /

[[label : Su.1.45.128cd]] guṇān karma ca vijñāya phalā-nīva vinirdiśet //

[[label : Su.1.45.129ab]] yāvantaḥ sthāvarāḥ snehāḥ sa-māsātparikīrtitāḥ /

[[label : Su.1.45.129cd]] sarve tailaguṇā jñeyāḥ sarve cā-nilanāśanāḥ //

[[label : Su.1.45.130ab]] sarvebhyastviha tailebhyastila-tailaṃ viśiṣyate /

[[label : Su.1.45.130cd]] niṣpattestadguṇatvācca tailatv-amitareṣvapi //

[[label : Su.1.45.131]] grāmyānūpaudakānāṃ ca vasām-edomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśapha-kravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratuda-viṣkirāṇāṃ śleṣmaghnāḥ / tatra ghṛtatailavasāmedomajj-āno yathottaraṃ guruvipākā vātaharāśca //

[[label : Su.1.45.132]] atha madhuvargaḥ /[[label : Su.1.45.132v]] madhu tu madhuraṃ kaṣāyān-

urasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ la-ghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhā-naṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasāda-naṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvā-sakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi trido-ṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyā-nmādhuryātkaṣāyabhāvācca vātapittaghnam //

[[label : Su.1.45.133ab]] pauttikaṃ bhrāmaraṃ kṣau-draṃ mākṣikaṃ chātrameva ca /

[[label : Su.1.45.133cd]] ārghyamauddālakaṃ dālamity-aṣṭau madhujātayaḥ //

[[label : Su.1.45.134ab]] viśeṣātpauttikaṃ teṣu rūkṣo-ṣṇaṃ saviṣānvayāt /

[[label : Su.1.45.134cd]] vātāsṛkpittakṛcchedi vidāhi ma-dakṛnmadhu //

[[label : Su.1.45.135ab]] paicchilyāt svādubhūtastvā-dbhrāmaraṃ gurusaṃjñitam /

[[label : Su.1.45.135cd]] kṣaudraṃ viśeṣato jñeyaṃ śīta-laṃ laghu lekhanam //

182 Revision : 63c8b84 Compiled : March 13, 2018

Page 191: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.136ab]] tasmāllaghutaraṃ rūkṣaṃ mā-kṣikaṃ pravaraṃ smṛtam /

[[label : Su.1.45.136cd]] śvāsādiṣu ca rogeṣu praśastaṃtadviśeṣataḥ //

[[label : Su.1.45.137ab]] svādupākaṃ guru himaṃ pi-cchilaṃ raktapittajit /

[[label : Su.1.45.137cd]] śvitramehakṛmighnaṃ ca vidy-ācchātraṃ guṇottaram //

[[label : Su.1.45.138ab]] ārghyaṃ madhvaticakṣuṣyaṃkaphapittaharaṃ param /

[[label : Su.1.45.138cd]] kaṣāyaṃ kaṭu pāke ca balyaṃtiktamavātakṛt //

[[label : Su.1.45.139ab]] auddālakaṃ rucikaraṃ sva-ryaṃ kuṣṭhaviṣāpaham /

[[label : Su.1.45.139cd]] kaṣāyamuṣṇamamlaṃ ca pitta-kṛt kaṭupāki ca //

[[label : Su.1.45.140ab]] chardimehapraśamanaṃ ma-dhu rūkṣaṃ dalodbhavam /

[[label : Su.1.45.140cd]] bṛṃhaṇīyaṃ madhu navaṃ nā-tiśleṣmaharaṃ saram //

[[label : Su.1.45.141ab]] medaḥsthaulyāpahaṃ grāhipurāṇamatilekhanam /

[[label : Su.1.45.141cd]] doṣatrayaharaṃ pakvamāma-mamlaṃ tridoṣakṛt //

[[label : Su.1.45.142ab]] tadyuktaṃ vividhairyogairnih-anyādāmayān bahūn /

[[label : Su.1.45.142cd]] nānādravyātmakatvācca yoga-vāhi paraṃ madhu //

[[label : Su.1.45.143]] tattu nānādravyarasaguṇavīryav-ipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbha-vatvāccānuṣṇopacāram //

[[label : Su.1.45.144ab]] uṣṇairvirudhyate sarvaṃ viṣā-nvayatayā madhu /

[[label : Su.1.45.144cd]] uṣṇārtamuṣṇairuṣṇe vā tannih-anti yathā viṣam //

[[label : Su.1.45.145ab]] tatsaukumāryācca tathaiva śai-tyānnānauṣadhīnāṃ rasasaṃbhavācca /

Compiled : March 13, 2018 Revision : 63c8b84 183

Page 192: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.145cd]] uṣṇairvirudhyeta viśeṣataścatathā+antarīkṣeṇa jalena cāpi //

[[label : Su.1.45.146ab]] uṣṇena madhu saṃyuktaṃ va-maneṣvavacāritam /

[[label : Su.1.45.146cd]] apākādanavasthānānna viru-dhyeta pūrvavat //

[[label : Su.1.45.147ab]] madhvāmātparatastvanyadā-maṃ kaṣṭaṃ na vidyate /

[[label : Su.1.45.147cd]] viruddhopakramatvāttat sa-rvaṃ hanti yathā viṣam //

[[label : Su.1.45.148v]] athekṣuvargaḥ /[[label : Su.1.45.148]] ikṣavo madhurā madhuravipākā

guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraś-amanāḥ kṛmikaphakarāśceti //

[[label : Su.1.45.149]] te cānekavidhāḥ / tadyathā[[label : Su.1.45.149ab]] pauṇḍrako bhīrukaścaiva va-

ṃśakaḥ śvetaporakaḥ /[[label : Su.1.45.149cd]] kāntārastāpasekṣuśca kāṣṭhe-

kṣuḥ sūcipatrakaḥ //[[label : Su.1.45.150ab]] nepālo dīrghapatraśca nīlap-

oro+ātha kośakṛt /[[label : Su.1.45.150cd]] ityetā jātayaḥ sthaulyād guṇān

vakṣyāmyataḥ param //[[label : Su.1.45.151ab]] suśīto madhuraḥ snigdho bṛ-

ṃhaṇaḥ śleṣmalaḥ saraḥ /[[label : Su.1.45.151cd]] avidāhī gururvṛṣyaḥ pauṇḍr-

ako bhīrukastathā //[[label : Su.1.45.152ab]] ābhyāṃ tulyaguṇaḥ kiṃcitsakṣ-

āro vaṃśako mataḥ /[[label : Su.1.45.152cd]] vaṃśavacchvetaporastu kiṃci-

duṣṇaḥ sa vātahā //[[label : Su.1.45.153ab]] kāntāratāpasāvikṣū vaṃśakān-

ugatau matau /[[label : Su.1.45.153cd]] evaṃguṇastu kāṣṭhekṣuḥ sa tu

vātaprakopaṇaḥ //[[label : Su.1.45.154ab]] sūcīpatro nīlaporau naipālo dī-

rghapatrakaḥ /

184 Revision : 63c8b84 Compiled : March 13, 2018

Page 193: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.154cd]] vātalāḥ kaphapittaghnāḥ saka-ṣāyā vidāhinaḥ //

[[label : Su.1.45.155ab]] kośakāro guruḥ śīto raktapitta-kṣayāpahaḥ /

[[label : Su.1.45.155cd]] atīva madhuro mūle madhyemadhura eva tu //

[[label : Su.1.45.156ab]] agreṣvakṣiṣu vijñeya ikṣūṇāṃlavaṇo rasaḥ //

[[label : Su.1.45.157ab]] avidāhī kaphakaro vātapittani-vāraṇaḥ /

[[label : Su.1.45.157cd]] vaktraprahlādano vṛṣyo danta-niṣpīḍito rasaḥ //

[[label : Su.1.45.158ab]] gururvidāhī viṣṭambhī yāntrik-astu prakīrtitaḥ /

[[label : Su.1.45.158cd]] pakvo guruḥ saraḥ snigdhaḥ sa-tīkṣṇaḥ kaphavātanut //

[[label : Su.1.45.159]] phāṇitaṃ guru madhuramabhiṣy-andi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //

[[label : Su.1.45.160]] guḍaḥ sakṣāramadhuro nātiśī-taḥ snigdho mūtraraktaśodhano nātipittajidvātaghno me-daḥ(ā.kṛmi)kaphakaro balyo vṛṣyaśca //

[[label : Su.1.45.161ab]] pittaghno madhuraḥ śuddhovātaghno+asṛkprasādanaḥ /

[[label : Su.1.45.161cd]] sa purāṇo+adhikaguṇo guḍaḥpathyatamaḥ smṛtaḥ //

[[label : Su.1.45.162]] matsyaṇḍikākhaṇḍaśarkarā vim-alajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarāvṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //

[[label : Su.1.45.163ab]] yathā yathaiṣāṃ vaimalyaṃmadhuratvaṃ tathā tathā /

[[label : Su.1.45.163cd]] snehagauravaśaityāni saratvaṃca tathā tathā //

[[label : Su.1.45.164ab]] yo yo matsyaṇḍikākhaṇḍaśark-arāṇāṃ svako guṇaḥ /

[[label : Su.1.45.164cd]] tena tenaiva nirdeśyasteṣāṃ vi-srāvaṇo guṇaḥ //

[[label : Su.1.45.165ab]] sārasthitā suvimalā niḥkṣārā cayathā yathā /

Compiled : March 13, 2018 Revision : 63c8b84 185

Page 194: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.165cd]] tathā tathā guṇavatī vijñeyā śa-rkarā budhaiḥ //

[[label : Su.1.45.166]] madhuśarkarā punaśchardyatīsā-raharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhura-vipākā ca //

[[label : Su.1.45.167]] yavāsaśarkarā madhurakaṣāyā ti-ktānurasā śleṣmaharī sarā ceti //

[[label : Su.1.45.168ab]] yāvatyaḥ śarkarāḥ proktāḥ sa-rvā dahapraṇāśanāḥ /

[[label : Su.1.45.168cd]] raktapittapraśamanāśchardim-ūrcchātṛṣāpahāḥ //

[[label : Su.1.45.169ab]] rūkṣaṃ madhūkapuṣpotthaṃphāṇitaṃ vātapittakṛt /

[[label : Su.1.45.169cd]] kaphaghnaṃ madhuraṃ pākekaṣāyaṃ bastidūṣaṇam //

[[label : Su.1.45.170]] atha madyavargaḥ /[[label : Su.1.45.170ab]] sarvaṃ pittakaraṃ madyama-

mlaṃ rocanadīpanam /[[label : Su.1.45.170cd]] bhedanaṃ kaphavātaghnaṃ

hṛdyaṃ bastiviśodhanam //[[label : Su.1.45.171ab]] pāke laghu vidāhyuṣṇaṃ tīkṣṇ-

amindriyabodhanam /[[label : Su.1.45.171cd]] vikāsi sṛṣṭaviṇmūtraṃ śrṇu ta-

sya viśeṣaṇam //[[label : Su.1.45.172ab]] mārdvīkamavidāhitvānmadhu-

rānvayatastathā /[[label : Su.1.45.172cd]] raktapitte+api satataṃ budhai-

rna pratiṣidhyate //[[label : Su.1.45.173ab]] madhuraṃ taddhi rūkṣaṃ ca

kaṣāyānurasaṃ laghu /[[label : Su.1.45.173cd]] laghupāki saraṃ śoṣaviṣamajv-

aranāśanam //[[label : Su.1.45.174ab]] mārdvīkālpāntaraṃ kiṃcit kh-

ārjūraṃ vātakopanam /[[label : Su.1.45.174cd]] tadeva viśadaṃ rucyaṃ kapha-

ghnaṃ karśanaṃ laghu //[[label : Su.1.45.175ab]] kaṣāyamadhuraṃ hṛdyaṃ sug-

andhīndriyabodhanam /

186 Revision : 63c8b84 Compiled : March 13, 2018

Page 195: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.175cd]] kāsārśograhaṇīdoṣamūtraghāt-ānilāpahā //

[[label : Su.1.45.176ab]] stanyaraktakṣayahitā surā bṛ-ṃhaṇadīpanī /

[[label : Su.1.45.176cd]] kāsārśograhaṇīśvāsapratiśyāy-avināśanī //

[[label : Su.1.45.176ef]] śvetā mūtrakaphastanyaraktam-āṃsakarī surā /

[[label : Su.1.45.177cd]] chardyarocakahṛtkukṣitodaśūl-apramardanī //

[[label : Su.1.45.178ab]] prasannā kaphavātārśoviba-ndhānāhanāśanī /

[[label : Su.1.45.178cd]] pittalā+alpakaphā rūkṣā yavai-rvātaprakopaṇī //

[[label : Su.1.45.179ab]] viṣṭambhinī surā gurvī śleṣmalātu madhūlikā /

[[label : Su.1.45.179cd]] rūkṣā nātikaphā vṛṣyā pācanīcākṣikī smṛtā //

[[label : Su.1.45.180ab]] tridoṣo bhedyavṛṣyaśca kohalovadanapriyaḥ /

[[label : Su.1.45.180cd]] grāhyuṣṇo jagalaḥ paktā rūkṣa-stṛṭkaphaśophakṛt //

[[label : Su.1.45.181ab]] hṛdyaḥ pravāhikāṭopadurnām-ānilaśoṣahṛt /

[[label : Su.1.45.181cd]] bakva(ā.kka)so hṛtasāratvādvi-ṣṭambhī vātakopanaḥ //

[[label : Su.1.45.182ab]] dīpanaḥ sṛṣṭaviṇmūtro viś-ado+alpamado guruḥ /

[[label : Su.1.45.182cd]] kaṣāyo madhuraḥ sīdhurgau-ḍaḥ pācanadīpanaḥ //

[[label : Su.1.45.183ab]] śārkaro madhuro rucyo dīpanobastiśodhanaḥ /

[[label : Su.1.45.183cd]] vātaghno madhuraḥ pāke hṛ-dya indriyabodhanaḥ //

[[label : Su.1.45.184ab]] tadvat pakvarasaḥ sīdhurbala-varṇakaraḥ saraḥ /

[[label : Su.1.45.184cd]] śophaghno dīpano hṛdyo ru-cyaḥ śleṣmārśasāṃ hitaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 187

Page 196: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.185ab]] karśanaḥ śītarasikaḥ śvayathū-daranāśanaḥ /

[[label : Su.1.45.185cd]] varṇakṛjjaraṇaḥ svaryo viba-ndhaghno+arśasāṃ hitaḥ //

[[label : Su.1.45.186ab]] ākṣikaḥ pāṇḍurogaghno vra-ṇyaḥ saṃgrāhako laghuḥ /

[[label : Su.1.45.186cd]] kaṣāyamadhuraḥ sīdhuḥ pitta-ghno+asṛkprasādanaḥ //

[[label : Su.1.45.187ab]] jāmbavo baddhanisyandastuv-aro vātakopanaḥ /

[[label : Su.1.45.187cd]] tīkṣṇaḥ surāsavo hṛdyo mūtra-laḥ kaphavātanut //

[[label : Su.1.45.188ab]] mukhapriyaḥ sthiramado vijñ-eyo+anilanāśanaḥ /

[[label : Su.1.45.188cd]] laghurmadhvāsavaśchedī meh-akuṣṭhaviṣāpahaḥ //

[[label : Su.1.45.189ab]] tiktaḥ kaṣāyaḥ śophaghnastī-kṣṇaḥ svāduravātakṛt /

[[label : Su.1.45.189cd]] tīkṣṇaḥ kaṣāyo madakṛddurnā-makaphagulmahṛt //

[[label : Su.1.45.190ab]] kṛmimedonilaharo maireyo ma-dhuro guruḥ /

[[label : Su.1.45.190cd]] balyaḥ pittaharo varṇyo hṛdya-ścekṣurasāsavaḥ //

[[label : Su.1.45.191ab]] śīghurmadhūkapuṣpottho vih-āhyagnibalapradaḥ /

[[label : Su.1.45.191cd]] rūkṣaḥ kaṣāyakaphahṛdvātapi-ttaprakopaṇaḥ //

[[label : Su.1.45.192ab]] nirdiśedrasataścānyānkandam-ūlaphalāsavān /

[[label : Su.1.45.192cd]] navaṃ madyamabhiṣyandi guruvātādikopanam //

[[label : Su.1.45.193ab]] aniṣṭagandhi virasamahṛdyaṃca vidāhi ca /

[[label : Su.1.45.193cd]] sugandhi dīpanaṃ hṛdyaṃ ro-ciṣṇu kṛmināśanam //

[[label : Su.1.45.194ab]] sphuṭasrotaskaraṃ jīrṇaṃ la-ghu vātakaphāpaham /

188 Revision : 63c8b84 Compiled : March 13, 2018

Page 197: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.194cd]] ariṣṭo dravyasaṃyogasaṃskār-ādadhiko guṇaiḥ //

[[label : Su.1.45.195ab]] bahudoṣaharaścaiva doṣāṇāṃśamanaśca saḥ /

[[label : Su.1.45.195cd]] dīpanaḥ kaphavātaghnaḥ saraḥpittāvirodhanaḥ //

[[label : Su.1.45.196ab]] śūlādhmānodaraplīhajvarājīrṇ-ārśasāṃ hitaḥ /

[[label : Su.1.45.196cd]] pippalyādikṛto gulmakapharo-gaharaḥ smṛtaḥ //

[[label : Su.1.45.197ab]] cikitsiteṣu vakṣyante+ariṣṭā ro-gaharāḥ pṛthak /

[[label : Su.1.45.197cd]] ariṣṭāsavasīdhūnāṃ guṇān ka-rmāṇi cādiśet //

[[label : Su.1.45.198ab]] buddhyā yathāsvaṃ saṃskāra-mavekṣya kuśalo bhiṣak /

[[label : Su.1.45.198cd]] sāndraṃ vidāhi durgandhaṃvirasaṃ kṛmilaṃ guru //

[[label : Su.1.45.199ab]] ahṛdyaṃ taruṇaṃ tīkṣṇamu-ṣṇaṃ durbhājanasthitam /

[[label : Su.1.45.199cd]] alpauṣadhaṃ paryuṣitamatya-cchaṃ picchilaṃ ca yat //

[[label : Su.1.45.200ab]] tadvarjyaṃ sarvadā madyaṃkiṃciccheṣaṃ ca yadbhavet /

[[label : Su.1.45.200cd]] tatra yat stokasambhāraṃ taru-ṇaṃ picchilaṃ guru //

[[label : Su.1.45.201ab]] kaphaprakopi tanmadyaṃ du-rjaraṃ ca viśeṣataḥ /

[[label : Su.1.45.201cd]] pittaprakopi bahalaṃ tīkṣṇam-uṣṇaṃ vidāhi ca //

[[label : Su.1.45.202ab]] ahṛdyaṃ pelavaṃ pūti kṛmilaṃvirasaṃ ca yat /

[[label : Su.1.45.202cd]] tathā paryuṣitaṃ cāpi vidyāda-nilakopanam //

[[label : Su.1.45.203ab]] sarvadoṣairupetaṃ tu sarvado-ṣaprakopaṇam /

[[label : Su.1.45.203cd]] cirasthitaṃ jātarasaṃ dīpanaṃkaphavātajit //

Compiled : March 13, 2018 Revision : 63c8b84 189

Page 198: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.204ab]] rucyaṃ prasannaṃ surabhi ma-dyaṃ sevyaṃ madāvaham /

[[label : Su.1.45.204cd]] tasyānekaprakārasya madyasyarasavīryataḥ //

[[label : Su.1.45.205ab]] saukṣmayādauṣṇyācca taikṣṇy-ācca vikāsitvācca vahninā /

[[label : Su.1.45.205cd]] sametya hṛdayaṃ prāpya dha-manīrūrdhvamāgatam //

[[label : Su.1.45.206ab]] vikṣobhyendriyacetāṃsi vī-ryaṃ madayate+acirāt /

[[label : Su.1.45.206cd]] cireṇa ślaiṣmike puṃsi pānatojāyate madaḥ /

[[label : Su.1.45.206ef]] acirādvātike dṛṣṭaḥ paittike śī-ghrameva tu //

[[label : Su.1.45.207ab]] sāttvike śaucadākṣiṇyaharṣam-aṇḍanalālasaḥ /

[[label : Su.1.45.207cd]] gītādhyayanasaubhāgyasurato-tsāhakṛnmadaḥ //

[[label : Su.1.45.208ab]] rājase duḥkhaśīlatvamātmatyā-gaṃ sasāhasam /

[[label : Su.1.45.208cd]] kalahaṃ sānubandhaṃ tu kar-oti puruṣe madaḥ //

[[label : Su.1.45.209ab]] aśaucanidrāmātsaryāgamyāga-manalolatāḥ /

[[label : Su.1.45.209cd]] asatyabhāṣaṇaṃ cāpi kuryā-ddhi tāmase madaḥ //

[[label : Su.1.45.210ab]] raktapittakaraṃ śuktaṃ chedibhuktavipācanam /

[[label : Su.1.45.210cd]] vaisvaryaṃ jaraṇaṃ śleṣmapā-ṇḍukrimiharaṃ laghu //

[[label : Su.1.45.211ab]] tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃkaphaghnaṃ kaṭupāki ca /

[[label : Su.1.45.211cd]] tadvattadāsutaṃ sarvaṃ roca-nam ca viśeṣataḥ //

[[label : Su.1.45.212ab]] gauḍāni rasaśuktāni madhuśu-ktāni yāni ca /

[[label : Su.1.45.212cd]] yathāpūrvaṃ gurutarāṇyabhi-ṣyandakarāṇi ca //

190 Revision : 63c8b84 Compiled : March 13, 2018

Page 199: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.45.213ab]] tuṣāmbu dīpanaṃ hṛdyaṃ hṛ-tpāṇḍukṛmiroganut /

[[label : Su.1.45.213cd]] grahaṇyarśovikāraghnaṃ bh-edi sauvīrakaṃ tathā //

[[label : Su.1.45.214ab]] dhānyāmlaṃ dhānyayonitvājjī-vanaṃ dāhanāśanam /

[[label : Su.1.45.214cd]] sparśātpānāttu pavanakaphatṛ-ṣṇāharaṃ laghu //

[[label : Su.1.45.215ab]] taikṣṇyācca nirharedāśu ka-phaṃ gaṇḍūṣadhāraṇāt /

[[label : Su.1.45.215cd]] mukhavairasyadaurgandhya-malaśoṣaklamāpaham //

[[label : Su.1.45.216ab]] dīpanaṃ jaraṇaṃ bhedi hitam-āsthāpaneṣu ca /

[[label : Su.1.45.216cd]] samudramāśritānāṃ ca janā-nāṃ sātmyamucyate //

[[label : Su.1.45.217v]] atha mūtrāṇi /[[label : Su.1.45.217]] atha mūtrāṇi gomahiṣājāvigajah-

ayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānu-rasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmā-rśa udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dī-panāni ca sāmānyataḥ //

[[label : Su.1.45.218]] bhavataścātra /[[label : Su.1.45.218ab]] tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lav-

aṇānurasaṃ laghu /[[label : Su.1.45.218cd]] śodhanaṃ kaphavātaghnaṃ kṛ-

mimedoviṣāpaham //[[label : Su.1.45.219ab]] arśojaṭharagulmaghnaṃ śoph-

ārocakanāśanam /[[label : Su.1.45.219cd]] pāṇḍurogaharaṃ bhedi hṛ-

dyaṃ dīpanapācanam //[[label : Su.1.45.220ab]] gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sa-

kṣāratvānna vātalam /[[label : Su.1.45.220cd]] laghvagnidīpanaṃ medhyaṃ

pittalaṃ kaphavātajit //[[label : Su.1.45.221ab]] śūlagulmodarānāhavirekāsthā-

panādiṣu /

Compiled : March 13, 2018 Revision : 63c8b84 191

Page 200: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.45.221cd]] mūtraprayogasādhyeṣu gavyaṃmūtraṃ prayojayet //

[[label : Su.1.45.222ab]] durnāmodaraśūleṣu kuṣṭhame-hāviśuddhiṣu /

[[label : Su.1.45.222cd]] ānāhaśophagulmeṣu pāṇḍur-oge ca māhiṣam //

[[label : Su.1.45.223ab]] kāsaśvāsāpahaṃ śophakāmalā-pāṇḍuroganut /

[[label : Su.1.45.223cd]] kaṭutiktānvitaṃ chāgamīṣanm-ārutakopanam //

[[label : Su.1.45.224ab]] kāsaplīhodaraśvāsaśoṣavarco-grahe hitam /

[[label : Su.1.45.224cd]] sakṣāraṃ tiktakaṭukamuṣṇaṃvātaghnamāvikam //

[[label : Su.1.45.225ab]] dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vāta-cetovikāranut /

[[label : Su.1.45.225cd]] āśvaṃ kaphaharaṃ mūtraṃ kṛ-midadruṣu śasyate //

[[label : Su.1.45.226ab]] satiktaṃ lavaṇaṃ bhedi vāta-ghnaṃ pittakopanam /

[[label : Su.1.45.226cd]] tīkṣṇaṃ kṣāre kilāse ca nāgaṃmūtraṃ prayojayet //

[[label : Su.1.45.227ab]] garacetovikāraghnaṃ tīkṣṇaṃgrahaṇiroganut /

[[label : Su.1.45.227cd]] dīpanaṃ gārdabhaṃ mūtraṃkṛmivātakaphāpaham //

[[label : Su.1.45.228ab]] śophakuṣṭhodaronmādamārut-akrimināśanam /

[[label : Su.1.45.228cd]] arśoghnaṃ kārabhaṃ mūtraṃmānuṣaṃ ca viṣāpaham //

[[label : Su.1.45.229ab]] dravadravyāṇi sarvāṇi samāsātkīrtitāni tu /

[[label : Su.1.45.229cd]] kāladeśavibhāgajño nṛpaterdā-tumarhati //iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo

nāma pañcatvāriṃśo+adhyāyaḥ //

192 Revision : 63c8b84 Compiled : March 13, 2018

Page 201: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

1.46 ṣaṭcatvāriṃśattamo+adhyāyaḥ /[[label : Su.1.46.1]] athāto+annapānavidhimadhyāyaṃ vy-ākhyāsyāmaḥ //

[[label : Su.1.46.2]] yathovāca bhagavān dhanvantariḥ//

[[label : Su.1.46.3]] dhanvantarimabhivādya suśruta uv-āca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balava-rṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyā-śrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛ-ddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥsthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamāro-gyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyāda-svāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātma-kasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmijñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānu-vṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyatt-āśca sarvaprāṇino yasmāttasmādannapānavidhimupadiś-atu me bhagavān ityuktaḥ provāca bhagavān dhanvanta-riḥ atha khalu vatsa suśruta yathāpraśnamucyamānamu-padhārayasva //

[[label : Su.1.46.4]] tatra lohitaśālikalamakardamakapā-ṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahā-śāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahi-ṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śā-layaḥ //

[[label : Su.1.46.5ab]] madhurā vīryataḥ śītā laghupākābalāvahāḥ /

[[label : Su.1.46.5cd]] pittaghnālpānilakaphāḥ snigdhābaddhālpavarcasaḥ //

[[label : Su.1.46.6ab]] teṣāṃ lohitakaḥ śreṣṭho doṣa-ghnaḥ śukramūtralaḥ /

[[label : Su.1.46.6cd]] cakṣuṣyo varṇabalakṛt svaryo hṛ-dyastṛṣāpahaḥ //

[[label : Su.1.46.7ab]] vraṇyo jvaraharaścaiva sarvadoṣ-aviṣāpahaḥ /

[[label : Su.1.46.7cd]] tasmādalpāntaraguṇāḥ kramaśaḥśālayo+avarāḥ //Compiled : March 13, 2018 Revision : 63c8b84 193

Page 202: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.8]] ṣaṣṭikakāṅgukamukundakapītaka-pramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakura-vakakedāraprabhṛtayaḥ ṣaṣṭikāḥ //

[[label : Su.1.46.9ab]] rase pāke ca madhurāḥ śamanāvātapittayoḥ /

[[label : Su.1.46.9cd]] śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥkaphaśukralāḥ //

[[label : Su.1.46.10ab]] ṣadṣtikaḥ pravarsteṣāṃ kaṣāyā-nuraso laghuḥ /

[[label : Su.1.46.10cd]] mṛduḥ snigdhastridoṣaghnaḥsthairyakṛdvalavardhanaḥ //

[[label : Su.1.46.11ab]] vipāke madhuro grāhī tulyo loh-itaśālibhiḥ /

[[label : Su.1.46.11cd]] śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥkramaśo guṇaiḥ //

[[label : Su.1.46.12]] kṛṣṇavrīhiśālāmukhajatumukha-nandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvataka-pāṭakaprabhṛtayo vrīhayaḥ //

[[label : Su.1.46.13ab]] kaṣāyamadhurāḥ pāke+amadhurāvīryato+ahimāḥ /

[[label : Su.1.46.13cd]] alpābhiṣyandinastulyāḥ ṣaṣṭika-ribaddhavarcasaḥ //

[[label : Su.1.46.14ab]] kṛṣṇavrīhirvarasteṣāṃ kaṣāyān-uraso laghuḥ /

[[label : Su.1.46.14cd]] tasmādalpāntaraguṇāḥ kramaśovrīhayo+apare //

[[label : Su.1.46.15ab]] dagdhāyāmavanau jātāḥ śālayolaghupākinaḥ /

[[label : Su.1.46.15cd]] kaṣāyā baddhaviṇmūtrā rūkṣāḥśleṣmāpakarṣaṇāḥ //

[[label : Su.1.46.16ab]] sthalajāḥ kaphapittaghnāḥ kaṣā-yāḥ kaṭukānvayāḥ /

[[label : Su.1.46.16cd]] kiṃcitsatiktamadhurāḥ pavanā-nalavardhanāḥ //

[[label : Su.1.46.17ab]] kaidārā madhurā vṛṣyā balyāḥpittanibarhaṇāḥ /

[[label : Su.1.46.17cd]] īṣatkaṣāyālpamalā guravaḥ ka-phaśukralāḥ //

194 Revision : 63c8b84 Compiled : March 13, 2018

Page 203: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.18ab]] ropyātiropyā laghavaḥ śīghrap-ākā guṇottarāḥ /

[[label : Su.1.46.18cd]] adāhino doṣaharā balyā mūtrav-ivardhanāḥ //

[[label : Su.1.46.19ab]] śālayaśchinnarūḍhā ye rūkṣāstebaddhavarcasaḥ /

[[label : Su.1.46.19cd]] tiktāḥ kaṣāyāḥ pittaghnā laghu-pākāḥ kaphāpahāḥ //

[[label : Su.1.46.20ab]] vistareṇāyamuddiṣṭaḥ śālivargohitāhitaḥ /

[[label : Su.1.46.20cd]] tadvat kudhānyamudgādimāṣā-dīnāṃ ca vakṣyate //

[[label : Su.1.46.21]] atha kudhānyavargaḥ / koradūṣa-kaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūli-kānāndīmukhīkuruvindagavedhukasarabarukatoda( ?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥkudhānyaviśeṣāḥ //

[[label : Su.1.46.22ab]] uṣṇāḥ kaṣāyamadhurā rūkṣāḥkaṭuvipākinaḥ /

[[label : Su.1.46.22cd]] śleṣamaghnā baddhanisyandāvātapittaprakopaṇāḥ //

[[label : Su.1.46.23ab]] kāṣayamadhurasteṣāṃ śītaḥ pi-ttāpahaḥ smṛtaḥ /

[[label : Su.1.46.23cd]] kodravaśca sanīvāraḥ śyāmāka-śca saśāntanuḥ //

[[label : Su.1.46.24ab]] kṛṣṇā raktāśca pītāśca śvetāśca-iva priyaṅgavaḥ /

[[label : Su.1.46.24cd]] yathottaram pradhānāḥ syū rū-kṣāḥ kaphaharāḥ smṛtāḥ //

[[label : Su.1.46.25ab]] madhūlī madhurā śītā snigdhānandīmukhī tathā /

[[label : Su.1.46.25cd]] viśoṣī tatra bhūyiṣṭhaṃ varukaḥsamukundakaḥ //

[[label : Su.1.46.26ab]] rūkṣā veṇuyavā jñeyā vīryoṣṇāḥkaṭupākinaḥ /

[[label : Su.1.46.26cd]] baddhamūtrāḥ kaphaharāḥ kaṣ-āyā vātakopanāḥ //

[[label : Su.1.46.27]] mudgavanamudgakalāyamakuṣṭha-masūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛ-tayo vaidalāḥ //Compiled : March 13, 2018 Revision : 63c8b84 195

Page 204: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.28ab]] kaṣāyamadhurāḥ śītāḥ kaṭupākāmarutkarāḥ /

[[label : Su.1.46.28cd]] baddhamūtrapurīṣāśca pittaśle-ṣmaharāstathā //

[[label : Su.1.46.29ab]] nātyarthaṃ vātalāsteṣu mudgādṛṣṭiprasādanaḥ /

[[label : Su.1.46.29cd]] pradhānā haritāstatra vanyā mu-dgasamāḥ smṛtāḥ //

[[label : Su.1.46.30ab]] vipāke madhurāḥ proktā masūrābaddhavarcasaḥ /

[[label : Su.1.46.30cd]] makuṣṭhakāḥ kṛmikarāḥ kalāyāḥpracurānilāḥ //

[[label : Su.1.46.31ab]] āḍhakī kaphapittaghnī nātivāta-prakopaṇī /

[[label : Su.1.46.31cd]] vātalāḥ śītamadhurāḥ sakaṣāyāvirūkṣaṇāḥ //

[[label : Su.1.46.32ab]] kaphaśoṇitapittaghnāścaṇakāḥpuṃstvanāśanāḥ /

[[label : Su.1.46.32cd]] ta eva ghṛtasaṃyuktāstridoṣaśa-manāḥ param //

[[label : Su.1.46.33ab]] hareṇavaḥ satīnāśca vijñeyā ba-ddhavarcasaḥ /

[[label : Su.1.46.33cd]] ṛte mudgamasūrābhyāmanye tv-ādhmānakārakāḥ //

[[label : Su.1.46.34ab]] māṣo gururbhinnapurīṣamūtraḥsnigdhoṣṇavṛṣyo madhuro+anilaghnaḥ /

[[label : Su.1.46.34cd]] santarpaṇaḥ stnayakaro viśeṣā-dbalapradaḥ śukrakaphāvahaśca //

[[label : Su.1.46.35ab]] kaṣāyabhāvānna purīṣabhedī namūtralo naiva kaphasya kartā /

[[label : Su.1.46.35cd]] svādurvipāke madhuro+alasāndraḥsantarpaṇaḥ stanyarucipradaśca //

[[label : Su.1.46.36ab]] māṣaiḥ samānaṃ phalamātmag-uptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /

[[label : Su.1.46.36cd]] āraṇyamāṣā guṇataḥ pradiṣṭā rū-kṣāḥ kaṣāyā avidāhinaśca //

[[label : Su.1.46.37ab]] uṣṇaḥ kulattho rasataḥ kaṣāyaḥkaṭurvipāke kaphamārutaghnaḥ /

196 Revision : 63c8b84 Compiled : March 13, 2018

Page 205: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.37cd]] śukrāśmarīgulmaniṣūdanaścasāṃgrāhikaḥ pīnasakāsahārī //

[[label : Su.1.46.38ab]] ānāhamedogudakīlahikkāśvāsā-pahaḥ śoṇitapittakṛcca /

[[label : Su.1.46.38cd]] kaphasya hantā nayanāmaya-ghno viśeṣato vanyakulattha uktaḥ //

[[label : Su.1.46.39ab]] īṣatkaṣāyo madhuraḥ satiktaḥ sā-ṃgrāhikaḥ pittarakarastathoṣṇaḥ /

[[label : Su.1.46.39cd]] tilo vipāke madhuro baliṣṭhaḥsnigdho vraṇālepana eva pathyaḥ //

[[label : Su.1.46.40ab]] dantyo+agnimedhājanano+alpamūtrastvacyo+athakeśyo+anilahā guruśca /

[[label : Su.1.46.40cd]] tileṣu sarveṣvasitaḥ pradhānomadhyaḥ sito hīnatarāstathā+anye //

[[label : Su.1.46.41ab]] yavaḥ kaṣāyo madhuro himaścakaṭurvipāke kaphapittahārī /

[[label : Su.1.46.41cd]] vraṇeṣu pathyastilavacca nityaṃprabaddhamūtro bahuvātavarcāḥ //

[[label : Su.1.46.42ab]] sthairyāgnimedhāsvaravarṇakṛ-cca sapicchilaḥ sthūlavilekhanaśca /

[[label : Su.1.46.42cd]] medomaruttṛḍ{ṃ.-}haraṇo+atirūkṣaḥprasādanaḥ śoṇitapittayośca //

[[label : Su.1.46.43ab]] ebhirguṇairhīnataraistu kiṃci-dvidyādyavebhyo+atiyavānaśeṣaiḥ /

[[label : Su.1.46.43cd]] godhūma ukto madhuro guruścabalyaḥ sthiraḥ śukrarucipradaśca //

[[label : Su.1.46.44ab]] snigdho+atiśīto+anilapittahantāsandhānakṛt śleṣmakaraḥ saraśca /

[[label : Su.1.46.44cd]] rūkṣaḥ kaṣāyo viṣaśoṣaśukrabal-āsadṛṣṭikṣayakṛdvidāhī //

[[label : Su.1.46.45ab]] kaṭurvipāke madhurastu śimbaḥprabandhaviṇmārutapittalaśca /

[[label : Su.1.46.45cd]] sitāsitāḥ pītakaraktavarṇā bhav-anti ye+anekavidhāstu śimbāḥ //

[[label : Su.1.46.46ab]] yathoditāste guṇataḥ pradhānājñeyāḥ kaṭūṣṇā rasapākayośca /

[[label : Su.1.46.46cd]] sahādvayaṃ mūlakajāśca śi-mbāḥ kuśimbivallīprabhavāstu śimbāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 197

Page 206: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.47ab]] jñeyā vipāke madhurā rase ca ba-lapradāḥ pittanibarhaṇāśca /

[[label : Su.1.46.47cd]] vidāhavantaśca bhṛśaṃ virūkṣāviṣṭabhya jīryantyanilapradāśca //

[[label : Su.1.46.48ab]] rucipradāścaiva sudurjarāśca sa-rve smṛtā vaidalikāstu śimbāḥ /

[[label : Su.1.46.48cd]] kaṭurvipāke kaṭukaḥ kaphaghnovidāhibhāvādahitaḥ kusumbaḥ //

[[label : Su.1.46.49ab]] uṣṇā+atasī svādurasā+anilaghnīpittolbaṇā syāt kaṭukā vipāke /

[[label : Su.1.46.49cd]] pāke rase cāpi kaṭuḥ pradiṣṭaḥ si-ddhārthakaḥ śoṇitapittakopī /

[[label : Su.1.46.49ef]] tīkṣṇoṣṇarūkṣaḥ kaphamāruta-ghnastathāguṇaścāsitasarṣapo+api //

[[label : Su.1.46.50ab]] anārtavaṃ vyādhihatamaparyā-gatameva ca /

[[label : Su.1.46.50cd]] abhūmijaṃ navaṃ cāpi na dhā-nyaṃ guṇavat smṛtam //

[[label : Su.1.46.51ab]] navaṃ dhānyamabhiṣyandi la-ghu saṃvatsaroṣitam /

[[label : Su.1.46.51cd]] vidāhi guru viṣṭambhi virūḍhaṃdṛṣṭidūṣaṇam //

[[label : Su.1.46.52ab]] śālyādeḥ sarṣapāntasya vividha-syāsya bhāgaśaḥ /

[[label : Su.1.46.52cd]] kālapramāṇasaṃskāramātrāḥ sa-ṃparikīrtitāḥ //

[[label : Su.1.46.53]] athordhvaṃ māṃsavargānupade-kṣyāmaḥ //

[[label : Su.1.46.53cd]] tadyathā jaleśayā ānūpā grā-myāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsava-rgāḥ / eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ /te punardvividhājāṅgalā ānūpāśceti / tatra jāṅgalava-rgo+aṣṭavidhaḥ / tadyathā jaṅghālā viṣkirāḥ pratudā guh-āśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti / teṣaṃjaṅghālaviṣkirau pradhānatamau //

[[label : Su.1.46.54]] tāveṇahariṇarkṣakuraṅgakarālakṛ-tamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāpra-bhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapitt-aharāstīkṣṇā hṛdyā bastiśodhanāśca //198 Revision : 63c8b84 Compiled : March 13, 2018

Page 207: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.55ab]] kaṣāyo madhuro hṛdyaḥ pittāsṛ-kkapharogahā /

[[label : Su.1.46.55cd]] saṃgrāhī rocano balyasteṣāmeṇojvarāpahaḥ //

[[label : Su.1.46.56ab]] madhuro madhuraḥ pāke doṣa-ghno+analadīpanaḥ /

[[label : Su.1.46.56cd]] śītalo baddhaviṇmūtraḥ suga-ndhirhariṇo laghuḥ //

[[label : Su.1.46.57ab]] eṇaḥ kṛṣṇastayorjñeyo hariṇast-āmra ucyate /

[[label : Su.1.46.57cd]] yo na kṛṣṇo na tāmraśca kura-ṅgaḥ so+abhidhīyate //

[[label : Su.1.46.58ab]] śītā+asṛkpittaśamanī vijñeyā mṛ-gamātṛkā /

[[label : Su.1.46.58cd]] sannipātakṣayaśvāsakāsahikkār-ucipraṇut //

[[label : Su.1.46.59]] lāvatittirikapiñjalavartīravartikāva-rtakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakra-kukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakapra-bhṛtayastryāhalā viṣkirāḥ //

[[label : Su.1.46.60ab]] laghavaḥ śītamadhurāḥ kaṣāyādoṣanāśanāḥ /

[[label : Su.1.46.60cd]] saṃgrāhī dīpanaścaiva kaṣāya-madhuro laghuḥ /

[[label : Su.1.46.60ef]] lāvaḥ kaṭuvipākaśca sannipāte capūjitaḥ //

[[label : Su.1.46.61ab]] īṣadgurūṣṇamadhuro vṛṣyo me-dhāgnivardhanaḥ /

[[label : Su.1.46.61cd]] tittiriḥ sarvadoṣaghno grāhī va-rṇaprasādanaḥ //

[[label : Su.1.46.62ab]] raktapittaharaḥ śīto laghuścāpikapiñjalaḥ /

[[label : Su.1.46.62cd]] kaphottheṣu ca rogeṣu mandav-āte ca śasyate //

[[label : Su.1.46.63ab]] hikkāśvāsānilaharo viśeṣādgau-ratittiriḥ /

[[label : Su.1.46.63cd]] vātapittaharā vṛṣyā medhāgnib-alavardhanāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 199

Page 208: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.64ab]] laghavaḥ krakarā hṛdyāstathācaivopacakrakāḥ /

[[label : Su.1.46.64cd]] kaṣāyaḥ svādulavaṇastvacyaḥkeśyo+arucau hitaḥ //

[[label : Su.1.46.65ab]] mayūraḥ svaramedhāgnidṛkśro-trendiryadārḍhyakṛt /

[[label : Su.1.46.65cd]] snigdhoṣṇo+anilahā vṛṣyaḥ sve-dasvarabalāvahaḥ //

[[label : Su.1.46.66ab]] bṛṃhaṇaḥ kukkuṭo vanyastadv-adgrāmyo gurustu saḥ /

[[label : Su.1.46.66cd]] vātarogakṣayavamīviṣamajvara-nāśanaḥ //

[[label : Su.1.46.67]] kapotapārāvatabhṛṅgarājaparabhṛ-takoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavaka-śatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśāla-ṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pr-atudāḥ //

[[label : Su.1.46.68ab]] kaṣāyamadhurā rūkṣāḥ phalāh-ārā marutkarāḥ /

[[label : Su.1.46.68cd]] pittaśleṣmaharāḥ śītā baddham-ūtrālpavarcasaḥ //

[[label : Su.1.46.69ab]] sarvadoṣakarasteṣāṃ bhedāśīmaladūṣakaḥ /

[[label : Su.1.46.69cd]] kaṣāyasvādulavaṇo guruḥ kāṇa-kapotakaḥ //

[[label : Su.1.46.70ab]] raktapittapraśamanaḥ kaṣāyavi-śado+api ca /

[[label : Su.1.46.70cd]] vipāke madhuraścāpi guruḥ pā-rāvataḥ smṛtaḥ //

[[label : Su.1.46.71ab]] kuliṅgo madhuraḥ snigdhaḥ ka-phaśukravivardhanaḥ /

[[label : Su.1.46.71cd]] raktapittaharo veśmakuliṅgastv-atiśukralaḥ //

[[label : Su.1.46.72]] siṃhavyāghravṛkatarakṣvṛkṣadvī-pimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //

[[label : Su.1.46.73ab]] madhurā guravaḥ snigdhā balyāmārutanāśanāḥ /

200 Revision : 63c8b84 Compiled : March 13, 2018

Page 209: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.73cd]] uṣṇavīryā hitā nityaṃ netragu-hyavikāriṇām //

[[label : Su.1.46.74]] kākakaṅkakuraracāṣabhāsaśaśa-ghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //

[[label : Su.1.46.75ab]] ete siṃhādibhiḥ sarve samānāvāyasādayaḥ /

[[label : Su.1.46.75cd]] rasavīryavipākeṣu viśeṣācchoṣ-iṇe hitāḥ //

[[label : Su.1.46.76]] madgumūṣikavṛkṣaśāyikāvakuśa-pūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ //

[[label : Su.1.46.77ab]] madhurā guravo vṛṣyāścakṣu-ṣyāḥ śoṣiṇe hitāḥ /

[[label : Su.1.46.77cd]] sṛṣṭamūtrapurīṣāśca kāsārśaḥśv-āsanāśanāḥ //

[[label : Su.1.46.78]] śvāvicchalyakagodhāśaśavṛṣada-ṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamū-ṣikanakulamahābabhruprabhṛtayo vileśayāḥ //

[[label : Su.1.46.79ab]] varcomūtraṃ saṃhataṃ kuryu-rete vīrye coṣṇāḥ pūrvavat svādupākāḥ /

[[label : Su.1.46.79cd]] vātaṃ hanyuḥ śleṣmapitte ca ku-ryuḥ sngidhāḥ kāsaśvāsakārśyāpahāśca //

[[label : Su.1.46.80ab]] kaṣāyamadhurasteṣāṃ śaśaḥ pi-ttakaphāpahaḥ /

[[label : Su.1.46.80cd]] nātiśītalavīryatvādvātasādhār-aṇo mataḥ //

[[label : Su.1.46.81ab]] godhā vipāke madhurā kaṣāyak-aṭukā smṛtā /

[[label : Su.1.46.81cd]] vātapittapraśamanī bṛṃhaṇī ba-lavardhanī //

[[label : Su.1.46.82ab]] śalyakaḥ svādupittaghno laghuḥśīto viṣāpahaḥ /

[[label : Su.1.46.82cd]] priyako mārute pathyo+ajagarastvarśasāṃhitaḥ //

[[label : Su.1.46.83ab]] durnāmāniladoṣaghnāḥ kṛmidū-ṣīviṣāpahāḥ /

[[label : Su.1.46.83cd]] cakṣuṣyā madhurāḥ pāke sarpāmedhāgnivardhanāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 201

Page 210: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.84ab]] darvīkarā dīpakāśca teṣūktāḥ ka-ṭupākinaḥ /

[[label : Su.1.46.84cd]] madhurāścāticakṣuṣyāḥ sṛṣṭavi-ṇmūtramārutāḥ //

[[label : Su.1.46.85]] aśvāśvataragokharoṣṭrabastorabhra-medaḥpucchakaprabhṛtayo grāmyāḥ //

[[label : Su.1.46.86ab]] grāmyā vātaharāḥ sarve bṛṃha-ṇāḥ kaphapittalāḥ /

[[label : Su.1.46.86cd]] madhurā rasapākābhyāṃ dīpanābalavardhanāḥ //

[[label : Su.1.46.87ab]] nātiśīto guruḥ snigdho mandap-ittakaphaḥ smṛtaḥ /

[[label : Su.1.46.87cd]] chagalastvanabhiṣyandī teṣāṃpīnasanāśanaḥ //

[[label : Su.1.46.88ab]] bṛṃhaṇaṃ māṃsamaurabhraṃpittaśleṣmāvahaṃ guru /

[[label : Su.1.46.88cd]] medaḥpucchodbhavaṃ vṛṣyam-aurabhrasadṛśaṃ guṇaiḥ //

[[label : Su.1.46.89ab]] śvāsakāsapratiśyāyaviṣamajvar-anāśanam /

[[label : Su.1.46.89cd]] śramātyagnihitaṃ gavyaṃ pavi-tramanilāpaham //

[[label : Su.1.46.90ab]] aurabhravatsalavaṇaṃ māṃsa-mekaśaphodbhavam /

[[label : Su.1.46.90cd]] alpābhiṣyandyayaṃ vargo jāṅg-alaḥ samudāhṛtaḥ //

[[label : Su.1.46.91ab]] dūre janāntanilayā dūre pānīya-gocarāḥ /

[[label : Su.1.46.91cd]] ye mṛgāśca vihaṅgāśca te+alpābhiṣyandinomatāḥ //

[[label : Su.1.46.92ab]] atīvāsannanilayāḥ samīpodaka-gocarāḥ /

[[label : Su.1.46.92cd]] ye mṛgāśca vihaṅgāśca mahābh-iṣyandinastu te //

[[label : Su.1.46.93]] ānūpavargastu pañcavidhaḥ / ta-dyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāśceti //

[[label : Su.1.46.94]] tatra gajagavayamahiṣarurucama-rasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranya-ṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //202 Revision : 63c8b84 Compiled : March 13, 2018

Page 211: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.95ab]] vātapittaharā vṛṣyā madhurā ra-sapākayoḥ /

[[label : Su.1.46.95cd]] śītalā balinaḥ snigdhā mūtralāḥkaphavardhanāḥ //

[[label : Su.1.46.96ab]] virūkṣaṇo lekhanaśca vīryoṣṇaḥpittadūṣaṇaḥ /

[[label : Su.1.46.96cd]] svādvamlalavaṇasteṣāṃ gajaḥśleṣmānilāpahaḥ //

[[label : Su.1.46.97ab]] gavayasya tu māṃsaṃ hi sni-gdhaṃ madhurakāsajit /

[[label : Su.1.46.97cd]] vipāke madhuraṃ cāpi vayavā-yasya tu vardhanam //

[[label : Su.1.46.98ab]] snigdhoṣṇamadhuro vṛṣyo mah-iṣastarpaṇo guruḥ /

[[label : Su.1.46.98cd]] nidrāpuṃstvabalastanyavardh-ano māṃsadārḍhyakṛt //

[[label : Su.1.46.99ab]] rurormāṃsaṃ samadhuraṃ ka-ṣāyānurasaṃ smṛtam /

[[label : Su.1.46.99cd]] vātapittopaśamanaṃ guru śukr-avivardhanam //

[[label : Su.1.46.100ab]] tathā camaramāṃsaṃ tu sni-gdhaṃ madhurakāsajit /

[[label : Su.1.46.100cd]] vipāke madhuraṃ cāpi vātapi-ttapraṇāśanam //

[[label : Su.1.46.101ab]] sṛmarasya tu māṃsaṃ ca kaṣā-yānurasaṃ smṛtam /

[[label : Su.1.46.101cd]] vātapittopaśamanaṃ guru śu-kravivardhanam //

[[label : Su.1.46.102ab]] svedanaṃ bṛṃhaṇaṃ vṛṣyaṃśītalaṃ tarpaṇaṃ guru /

[[label : Su.1.46.102cd]] śramānilaharaṃ snigdhaṃ vār-āhaṃ balavardhanam //

[[label : Su.1.46.103ab]] kaphaghnam khaṅgipiśitaṃ ka-ṣāyamanilāpaham /

[[label : Su.1.46.103cd]] pitryaṃ pavitramāyuṣyaṃ ba-ddhamūtraṃ virūkṣaṇam //

[[label : Su.1.46.104ab]] gokarṇamāṃsaṃ madhuraṃsnigdhaṃ mṛdu kaphāvaham /

Compiled : March 13, 2018 Revision : 63c8b84 203

Page 212: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.104cd]] vipāke madhuraṃ cāpi raktap-ittavināśanam //

[[label : Su.1.46.105]] haṃsasārasakrauñcacakravāka-kurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīka-plavaśarārīmukhanandīmukhamadgūtkrośakācākṣamalli-kākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegha-rāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //

[[label : Su.1.46.106ab]] raktapittaharāḥ śītāḥ snigdhāvṛṣyā marujjitaḥ /

[[label : Su.1.46.106cd]] sṛṣṭamūtrapurīṣāśca madhurārasapākayoḥ //

[[label : Su.1.46.107ab]] gurūṣṇamadhuraḥ snigdhaḥsvaravarṇabalapradaḥ /

[[label : Su.1.46.107cd]] bṛṃhaṇaḥ śukralasteṣāṃ ha-ṃso vātavikāranut //

[[label : Su.1.46.108]] śaṅkhaśaṅkhanakhaśuktiśambū-kabhallūkaprabhṛtayaḥ kośasthāḥ //

[[label : Su.1.46.109]] kūrmakumbhīrakarkaṭakakṛṣṇa-karkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ //

[[label : Su.1.46.110ab]] śaṅkakūrmādayaḥ svādurasap-ākā marunnudaḥ /

[[label : Su.1.46.110cd]] śītāḥ snigdhā hitāḥ pitte varca-syāḥ śleṣmavardhanāḥ //

[[label : Su.1.46.111ab]] kṛṣṇakarkaṭakasteṣāṃ balyaḥkoṣṇo+anilāpahaḥ /

[[label : Su.1.46.111cd]] śuklaḥ sandhānakṛt sṛṣṭaviṇm-ūtro+anilapittahā //

[[label : Su.1.46.112]] matsyāstu dvividhā nādeyāḥ sām-udrāśca //

[[label : Su.1.46.113]] tatra nādeyāḥ rohitapāṭhīnapāṭa-lārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasra-daṃṣṭraprabhṛtayo nādeyāḥ //

[[label : Su.1.46.114ab]] nādeyā madhurā matsyā guravomārutāpahāḥ /

[[label : Su.1.46.114cd]] raktrapittakarāścoṣṇā vṛṣyāḥsnigdhālpavarcasaḥ //

[[label : Su.1.46.115ab]] kaṣāyānurasasteṣāṃ śaṣpaśaiv-ālabhojanaḥ /

204 Revision : 63c8b84 Compiled : March 13, 2018

Page 213: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.115cd]] rohito mārutaharo nātyarthaṃpittakopanaḥ //

[[label : Su.1.46.116ab]] pāṭhīnaḥ śleṣmalo vṛṣyo nidrā-luḥ piśitāśanaḥ /

[[label : Su.1.46.116cd]] dūṣayedraktapittaṃ tu kuṣṭha-rogaṃ karotyasau /

[[label : Su.1.46.116ef]] muralo bṛṃhaṇo vṛṣyaḥ stanya-śleṣmakarastathā //

[[label : Su.1.46.117ab]] sarastaḍāgasaṃbhūtāḥ snigdhāḥsvādurasāḥ smṛtāḥ /

[[label : Su.1.46.117cd]] mahāhradeṣu balinaḥ sva-lpe+ambhasyabalāḥ smṛtāḥ //

[[label : Su.1.46.118ab]] timitimiṅgilakuliśapākamatsya-nirularunandivāralakamakaragargarakacandrakamahāmī-narājīvaprabhṛtayaḥ sāmudrāḥ //

[[label : Su.1.46.119ab]] sāmudrā guravaḥ snigdhā ma-dhurā nātipittalāḥ /

[[label : Su.1.46.119cd]] uṣṇā vātaharā vṛṣyā varcasyāḥśleṣmavardhanāḥ //

[[label : Su.1.46.120ab]] balāvahā viśeṣeṇa māṃsāśitvātsamudrajāḥ /

[[label : Su.1.46.120cd]] samudrajebhyo nādeyā bṛṃha-ṇatvādguṇottarāḥ //

[[label : Su.1.46.121ab]] teṣāmapyanilaghnatvāccauṇṭy-akaupyau guṇottarāḥ /

[[label : Su.1.46.121cd]] snigdhatvāt svādupākatvāttay-orvāpyā guṇādhikāḥ //

[[label : Su.1.46.122ab]] nādeyā guravo madhye yasmātpucchāsyacāriṇaḥ /

[[label : Su.1.46.122cd]] sarastaḍāgajānāṃ tu viśeṣeṇaśiro laghu //

[[label : Su.1.46.123ab]] adūragocarā yasmāttasmāduts-odapānajāḥ /

[[label : Su.1.46.123cd]] kiṃcinmuktvā śirodeśamatya-rthaṃ guruvastu te //

[[label : Su.1.46.124ab]] adhastādguravo jñeyā matsyāḥsarasijāḥ smṛtāḥ /

Compiled : March 13, 2018 Revision : 63c8b84 205

Page 214: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.124cd]] urovicaraṇātteṣāṃ pūrvama-ṅgaṃ laghu smṛtam //

[[label : Su.1.46.125ab]] ityānūpo mahābhiṣyandimā-ṃsavargo vyākhyātaḥ //

[[label : Su.1.46.126]] tatra śuṣkapūtivyādhitaviṣasarpa-hatadigdhaviddhajīrṇakṛśabālānāmasātmyacāriṇāṃ ca mā-ṃsānyabhakṣyāṇi yasmādvigatavyāpannāpahatapariṇatā-lpāsaṃpūrṇavīryatvāddoṣakarāṇi bhavanti ebhyo+anyeṣāmupādeyaṃmāṃsamiti //

[[label : Su.1.46.127ab]] arocakaṃ pratiśyāyaṃ guru śu-ṣkaṃ prakīrtitam /

[[label : Su.1.46.127cd]] viṣavyādhihataṃ mṛtyuṃ bā-laṃ chardiṃ ca kopayet //

[[label : Su.1.46.128ab]] kāsaśvāsakaraṃ vṛddhaṃ trid-oṣaṃ vyādhidūṣitam /

[[label : Su.1.46.128cd]] klinnamutkleśajananaṃ kṛśaṃvātaprakopaṇam //

[[label : Su.1.46.129]] striyaścatuṣpātsu pumāṃso vih-aṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥpradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛś-aśarīrāḥ pradhānatamāḥ //

[[label : Su.1.46.130]] sthānādikṛtaṃ māṃsasya gurul-āghavamupadekṣyāmaḥ / tadyathā raktādiṣu śukrānteṣudhatuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśi-raḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //

[[label : Su.1.46.131ab]] śiraḥ skandhaṃ kaṭī pṛṣṭhaṃsakthinī cātmapakṣayoḥ /

[[label : Su.1.46.131cd]] gurupūrvaṃ vijānīyāddhātava-stu yathottaram //

[[label : Su.1.46.132ab]] sarvasya prāṇino dehe madhyogururudāhṛtaḥ /

[[label : Su.1.46.132cd]] pūrvabhāgo guruḥ puṃsāma-dhobhāgastu yoṣitām //

[[label : Su.1.46.133ab]] urogrīvaṃ vihaṅgānāṃ viśeṣ-eṇa guru smṛtam /

[[label : Su.1.46.133cd]] pakṣotkṣepātsamo dṛṣṭo ma-dhyabhāgastu pakṣiṇām //

206 Revision : 63c8b84 Compiled : March 13, 2018

Page 215: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.134ab]] atīva rūkṣaṃ ṃāṃsaṃ tu viha-ṅgānāṃ phalāśinām /

[[label : Su.1.46.134cd]] bṛṃhaṇaṃ māṃsamatyarthaṃkhagānāṃ piśitāśinām //

[[label : Su.1.46.135ab]] matsyāśināṃ pittakaraṃ vāta-ghnaṃ dhānyacāriṇām /

[[label : Su.1.46.135cd]] jalajānūpajā grāmyā kravyādai-kaśaphāstathā //

[[label : Su.1.46.136ab]] prasahā bilavāsāśca ye ca jaṅgh-ālasaṃjñitāḥ /

[[label : Su.1.46.136cd]] pratudā viṣkirāścaiva laghavaḥsyuryathottaram /

[[label : Su.1.46.136ef]] alpābhiṣyandinaścaiva yathāpū-rvamato+anyathā //

[[label : Su.1.46.137]] pramāṇādhikāstu svajātau cālpa-sārā guravaśca / sarvaprāṇināṃ sarvaśarīreṣu ye pradh-ānatamā bhavanti yakṛtpradeśavartinastānādadīta pradh-ānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupād-eyaṃ māṃsamiti //

[[label : Su.1.46.138]] bhavati cātra /[[label : Su.1.46.138ab]] caraḥ śarīrāvayavāḥ svabhāvo

dhātavaḥ kriyāḥ /[[label : Su.1.46.138cd]] liṅgaṃ pramāṇaṃ saṃskāro

mātrā cāsmin parīkṣyate //iti māṃsavargaḥ /

ata ūrdhvaṃ phalānyupadekṣyāmaḥ /

[[label : Su.1.46.139]] tadyathā dāḍimāmalakabadarakola-karkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrā-takakaramardapriyālanāraṅgajambīralakucabhavyapārāva-tavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāpra-bhṛtīni //

[[label : Su.1.46.140ab]] amlāni rasataḥ pāke gurūṇyu-ṣṇāni vīryataḥ /

[[label : Su.1.46.140cd]] pittalānyanilaghnāni kaphotkl-eśakarāṇi ca //

[[label : Su.1.46.141ab]] kaṣāyānurasaṃ teṣāṃ dāḍi-maṃ nātipittalam /

Compiled : March 13, 2018 Revision : 63c8b84 207

Page 216: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.141cd]] dīpanīyaṃ rucikaraṃ hṛdyaṃvarcovibandhanam //

[[label : Su.1.46.142ab]] dvividhaṃ tattu vijñeyaṃ ma-dhuraṃ cāmlameva ca /

[[label : Su.1.46.142cd]] tridoṣaghnaṃ tu madhurama-mlaṃ vātakaphāpaham //

[[label : Su.1.46.143ab]] amlaṃ samadhuraṃ tiktaṃ ka-ṣāyaṃ kaṭukaṃ saram /

[[label : Su.1.46.143cd]] cakṣuṣyaṃ sarvadoṣaghnaṃvṛṣyamāmalakīphalam //

[[label : Su.1.46.144ab]] hanti vātaṃ tadamlatvādpittaṃmādhuryaśaityataḥ /

[[label : Su.1.46.144cd]] kaphaṃ rūkṣakaṣāyatvāt phal-ebhyo+abhyadhikaṃ ca tat //

[[label : Su.1.46.145ab]] karkandhukolabadaramāmaṃpittakaphāvaham /

[[label : Su.1.46.145cd]] pakvaṃ pittānilaharaṃ sni-gdhaṃ samadhuraṃ saram //

[[label : Su.1.46.146ab]] purātanaṃ tṛṭśamanaṃ śrama-ghnaṃ dīpanaṃ laghu /

[[label : Su.1.46.146cd]] sauvīraṃ badaraṃ snigdhaṃmadhuraṃ vātapittajit //

[[label : Su.1.46.147ab]] kaṣāyaṃ svādu saṃgrāhi śītaṃśiñcitikāphalam /

[[label : Su.1.46.147cd]] āmaṃ kapitthamasvaryaṃ ka-phaghnaṃ grāhi vātalam //

[[label : Su.1.46.148ab]] kaphānilaharaṃ pakvaṃ ma-dhurāmlarasaṃ guru /

[[label : Su.1.46.148cd]] śvāsakāsāruciharaṃ tṛṣṇāghnaṃkaṇṭhaśodhanam //

[[label : Su.1.46.149ab]] laghvamlaṃ dīpanaṃ hṛdyaṃmātuluṅgamudāhṛtam /

[[label : Su.1.46.149cd]] tvak tiktā durjarā tasya vātakri-mikaphāpahā //

[[label : Su.1.46.150ab]] svādu śītaṃ guru snigdhaṃmāṃsaṃ mārutapittajit /

[[label : Su.1.46.150cd]] medhyaṃ śūlānilacchardikaph-ārocakanāśanam //

208 Revision : 63c8b84 Compiled : March 13, 2018

Page 217: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.151ab]] dīpanaṃ laghu saṃgrāhi gulm-ārśoghnaṃ tu kesaram /

[[label : Su.1.46.151cd]] śūlājīrṇavibandheṣu mande+agnaukaphamārute //

[[label : Su.1.46.152ab]] arucau ca viśeṣeṇa rasastasyop-adiśyate /

[[label : Su.1.46.152cd]] pittānilakaraṃ bālaṃ pittalaṃbaddhakesaram //

[[label : Su.1.46.153ab]] hṛdyaṃ varṇakaraṃ rucyaṃ ra-ktamāṃsabalapradam /

[[label : Su.1.46.153cd]] kaṣāyānurasaṃ svādu vāta-ghnaṃ bṛṃhaṇaṃ guru //

[[label : Su.1.46.154ab]] pittāvirodhi saṃpakvamāmraṃśukravivardhanam /

[[label : Su.1.46.154cd]] bṛṃhaṇaṃ madhuraṃ balyaṃguru viṣṭabhya jīryati //

[[label : Su.1.46.155ab]] āmrātakaphalaṃ vṛṣyaṃ sasn-ehaṃ śleṣmavardhanam /

[[label : Su.1.46.155cd]] tridoṣaviṣṭambhakaraṃ laku-caṃ śukranāśanam //

[[label : Su.1.46.156ab]] amlaṃ tṛṣāpahaṃ rucyaṃ pitt-akṛt karamardakam /

[[label : Su.1.46.156cd]] vātapittaharaṃ vṛṣyaṃ priyā-laṃ guru śītalam //

[[label : Su.1.46.157ab]] hṛdyaṃ svādu kaṣāyāmlaṃ bh-avyamāsyaviśodhanam /

[[label : Su.1.46.157cd]] pittaśleṣmaharaṃ grāhi guruviṣṭambhi śītalam //

[[label : Su.1.46.158ab]] pārāvataṃ samadhuraṃ rucya-matyagnivātanut /

[[label : Su.1.46.158cd]] garadoṣaharaṃ nīpaṃ prācīnā-malakaṃ tathā //

[[label : Su.1.46.159ab]] vātāpahaṃ tintiḍīkamāmaṃ pi-ttabalāsakṛt /

[[label : Su.1.46.159cd]] grāhyuṣṇaṃ dīpanaṃ rucyaṃsaṃpakvaṃ kaphavātanut //

[[label : Su.1.46.160ab]] tasmādalpāntaraguṇaṃ kośā-mraphalamucyate /

Compiled : March 13, 2018 Revision : 63c8b84 209

Page 218: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.160cd]] amlīkāyāḥ phalaṃ pakvaṃ ta-dvadbhedi tu kevalam //

[[label : Su.1.46.161ab]] amlaṃ samadhuraṃ hṛdyaṃviśadaṃ bhaktarocanam /

[[label : Su.1.46.161cd]] vātaghnaṃ durjaraṃ proktaṃnāraṅgasya phalaṃ guru //

[[label : Su.1.46.162ab]] tṛṣṇāśūlakaphotkleśacchardiśv-āsanivāraṇam /

[[label : Su.1.46.162cd]] vātaśleṣmavibandhaghnaṃ ja-mbīraṃ guru pittakṛt /

[[label : Su.1.46.162ef]] airāvataṃ dantaśaṭhamamlaṃśoṇitapittakṛt //

[[label : Su.1.46.163]] kṣīravṛkṣāphalajāmbavarājādana-todanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇa-phalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtī-ni //

[[label : Su.1.46.164ab]] phalānyetāni śītāni kaphapitta-harāṇi ca /

[[label : Su.1.46.164cd]] saṃgrāhakāṇi rūkṣāṇi kaṣāya-madhurāni ca //

[[label : Su.1.46.165ab]] kṣīravṛkṣaphalaṃ teṣāṃ guruviṣṭambhi śītalam /

[[label : Su.1.46.165cd]] kaṣāyaṃ madhuraṃ sāmlaṃnātimārutakopanam //

[[label : Su.1.46.166ab]] atyarthaṃ vātalaṃ grāhi jāmb-avaṃ kaphapittajit /

[[label : Su.1.46.166cd]] snigdhaṃ svādu kaṣāyaṃ ca rā-jādanaphalaṃ guru //

[[label : Su.1.46.167ab]] kaṣāyaṃ madhuraṃ rūkṣaṃ to-danaṃ kaphavātajit /

[[label : Su.1.46.167cd]] amloṣṇaṃ laghu saṃgrāhi sni-gdhaṃ pittāgnivardhanam //

[[label : Su.1.46.168ab]] āmaṃ kaṣāyaṃ saṃgrāhi tind-ukaṃ vātakopanam /

[[label : Su.1.46.168cd]] vipāke guru saṃpakvaṃ madh-uraṃ kaphapittajit //

[[label : Su.1.46.169ab]] madhuraṃ ca kaṣāyaṃ ca sni-gdhaṃ saṃgrāhi bākulam /

210 Revision : 63c8b84 Compiled : March 13, 2018

Page 219: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.169cd]] sthirīkaraṃ ca dantānāṃ viśa-daṃ phalamucyate //

[[label : Su.1.46.170ab]] sakaṣāyaṃ himaṃ svādu dhā-nvanaṃ kaphavātajit /

[[label : Su.1.46.170cd]] tadvadgāṅgerukaṃ vidyāda-śmantakaphalāni ca //

[[label : Su.1.46.171ab]] viṣṭambhi madhuraṃ snigdhaṃphalgujaṃ tarpaṇaṃ guru /

[[label : Su.1.46.171cd]] atyamlamīṣanmadhuraṃ kaṣā-yānurasaṃ laghu //

[[label : Su.1.46.172ab]] vātaghnaṃ pittajananamāmaṃvidyāt parūṣakam /

[[label : Su.1.46.172cd]] tadeva pakvaṃ madhuraṃ vāt-apittanibarhaṇam //

[[label : Su.1.46.173ab]] vipāke madhuraṃ śītaṃ rakta-pittaprasādanam /

[[label : Su.1.46.173cd]] pauṣkaraṃ svādu viṣṭambhi ba-lyaṃ kaphakaraṃ guru //

[[label : Su.1.46.174ab]] kaphānilaharaṃ tīkṣṇaṃ sni-gdhaṃ saṃgrāhi dīpanam /

[[label : Su.1.46.174cd]] kaṭutiktakaṣāyoṣṇaṃ bālaṃ bi-lvamudāhṛtam //

[[label : Su.1.46.175ab]] vidyāttadeva saṃpakvaṃ ma-dhurānurasaṃ guru /

[[label : Su.1.46.175cd]] vidāhi viṣṭambhakaraṃ doṣakṛtpūtimārutam //

[[label : Su.1.46.176ab]] bimbīphalaṃ sāśvakarṇaṃ sta-nyakṛt kaphapittajit /

[[label : Su.1.46.176cd]] tṛḍdāhajvarapittāsṛkkāsaśvāsa-kṣayāpaham //

[[label : Su.1.46.177]] tālanārikelapanasamaucaprabhṛt-īni //

[[label : Su.1.46.178ab]] svādupākarasānyāhurvātapitt-aharāṇi ca /

[[label : Su.1.46.178cd]] balapradāni snigdhāni bṛṃha-ṇāni himāni ca //

[[label : Su.1.46.179ab]] phalaṃ svādurasaṃ teṣāṃ tāl-ajaṃ guru pittajit /

Compiled : March 13, 2018 Revision : 63c8b84 211

Page 220: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.179cd]] tadbījaṃ svādupākaṃ ca mūtr-alaṃ vātapittajit //

[[label : Su.1.46.180ab]] nālikeraṃ guru snigdhaṃ pitt-aghnaṃ svādu śītalam /

[[label : Su.1.46.180cd]] balamāṃsapradaṃ hṛdyaṃ bṛ-ṃhaṇaṃ bastiśodhanam //

[[label : Su.1.46.181ab]] panasaṃ sakaṣāyaṃ tu sni-gdhaṃ svādurasaṃ guru /

[[label : Su.1.46.181cd]] maucaṃ svādurasaṃ proktaṃkaṣāyaṃ nātiśītalam /

[[label : Su.1.46.181ef]] raktapittaharaṃ vṛṣyaṃ rucyaṃśleṣmakaraṃ guru //

[[label : Su.1.46.182]] drākṣākāśmaryakharjūramadhū-kapuṣpaprabhṛtīni //

[[label : Su.1.46.183ab]] raktapittaharāṇyāhurgurūṇi ma-dhurāṇi ca /

[[label : Su.1.46.183cd]] teṣāṃ drākṣā sarā svaryā madh-urā snigdhaśītalā //

[[label : Su.1.46.184ab]] raktapittajvaraśvāsatṛṣṇādāha-kṣayāpahā /

[[label : Su.1.46.184cd]] hṛdyaṃ mūtravibandhaghnaṃpittāsṛgvātanāśanam //

[[label : Su.1.46.185ab]] keśyaṃ rasāyanaṃ medhyaṃkāśmaryaṃ phalamucyate /

[[label : Su.1.46.185cd]] kṣatakṣayāpahaṃ hṛdyaṃ śīta-laṃ tarpaṇaṃ guru //

[[label : Su.1.46.186ab]] rase pāke ca mudhuraṃ svārjū-raṃ raktapittajit /

[[label : Su.1.46.186cd]] bṛṃhaṇīyamahṛdyaṃ ca madh-ūkakusumaṃ guru /

[[label : Su.1.46.186ef]] vātapittopaśamanaṃ phalaṃ ta-syopadiśyate //

[[label : Su.1.46.187]] vātāmākṣoḍābhiṣukaniculapicu-nikocakorumāṇaprabhṛtīni //

[[label : Su.1.46.188ab]] pittaśleṣmaharāṇyāhuḥ snigdh-oṣṇāni gurūṇi ca /

[[label : Su.1.46.188cd]] bṛṃhaṇānyanilaghnāni balyānimadhurāṇi ca //

212 Revision : 63c8b84 Compiled : March 13, 2018

Page 221: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.189ab]] kaṣāyaṃ kaphapittaghnaṃ ki-ṃcittiktaṃ rucipradam /

[[label : Su.1.46.189cd]] hṛdyaṃ sugandhi viśadaṃ lav-alīphalamucyate //

[[label : Su.1.46.190ab]] vasiraṃ śītapākyaṃ ca sāruṣk-aranibandhanam /

[[label : Su.1.46.190cd]] viṣṭambhi durjaraṃ rūkṣaṃ śī-talaṃ vātakopanam //

[[label : Su.1.46.191ab]] vipāke madhuraṃ cāpi raktap-ittaprasādanam / ( ?

[[label : Su.1.46.191cd]] airāvataṃ dantaśaṭhamamlaṃśoṇitapittakṛt //)

[[label : Su.1.46.192ab]] śītaṃ kaṣāyaṃ madhuraṃ ṭa-ṅkaṃ mārutakṛdguru /

[[label : Su.1.46.192cd]] snigdhoṣṇaṃ tiktamadhuraṃvātaśleṣmaghnamaiṅgudam //

[[label : Su.1.46.193ab]] śamīphalaṃ guru svādu rūkṣo-ṣṇaṃ keśanāśanam /

[[label : Su.1.46.193cd]] guru śleṣmātakaphalaṃ kapha-kṛnmadhuraṃ himam //

[[label : Su.1.46.194ab]] karīrākṣikapīlūni tṛṇaśūnyaph-alāni ca /

[[label : Su.1.46.194cd]] svādutiktakaṭūṣṇāni kaphavāt-aharāṇi ca //

[[label : Su.1.46.195ab]] tiktaṃ pittakaraṃ teṣāṃ saraṃkaṭuvipāki ca /

[[label : Su.1.46.195cd]] tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasn-ehaṃ kaphavātajit //

[[label : Su.1.46.196ab]] āruṣkaraṃ tauvarakaṃ kaṣā-yaṃ kaṭupāki tathaiva ca /

[[label : Su.1.46.196cd]] uṣṇaṃ kṛmijvarānāhamehodā-vartanāśanam /

[[label : Su.1.46.196ef]] kuṣṭhagulmodarārśoghnaṃ ka-ṭupāki tathaiva ca // ( ?

[[label : Su.1.46.197ab]] aṅkolasya phalaṃ visraṃ guruśleṣmaharaṃ himam /)

[[label : Su.1.46.197cd]] karañjakiṃśukāriṣṭaphalaṃ ja-ntupramehanut //

Compiled : March 13, 2018 Revision : 63c8b84 213

Page 222: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.198ab]] rūkṣoṣṇaṃ kaṭukaṃ pāke la-ghu vātakaphāpaham /

[[label : Su.1.46.198cd]] tiktamīṣadviṣahitaṃ viḍaṅgaṃkṛmināśanam //

[[label : Su.1.46.199ab]] vraṇyamuṣṇaṃ saraṃ me-dhyaṃ doṣaghnaṃ śophakuṣṭhanut /

[[label : Su.1.46.199cd]] kaṣāyaṃ dīpanaṃ cāmlaṃ ca-kṣuṣyaṃ cābhayāphalam //

[[label : Su.1.46.200ab]] bhedanaṃ laghu rūkṣoṣṇaṃvaisvaryaṃ krimināśanam /

[[label : Su.1.46.200cd]] cakṣuṣyaṃ svādupākyākṣaṃkaṣāyaṃ kaphapittajit //

[[label : Su.1.46.201ab]] kaphapittaharaṃ rūkṣaṃ vaktr-akledamalāpaham /

[[label : Su.1.46.201cd]] kaṣāyamīṣanmadhuraṃ kiṃcitpūgaphalaṃ saram //

[[label : Su.1.46.202ab]] jātīkośo+atha karpūraṃ jātīkaṭ-ukayoḥ phalam /

[[label : Su.1.46.202cd]] kakkolakaṃ lavaṅgaṃ ca ti-ktaṃ kaṭu kaphāpaham //

[[label : Su.1.46.203ab]] laghu tṛṣnāpahaṃ vaktrakleda-daurgandhyanāśanam /

[[label : Su.1.46.203cd]] satiktaḥ surabhiḥ śītaḥ karpūrolaghu lekhanaḥ //

[[label : Su.1.46.204ab]] tṛṣṇāyāṃ mukhaśoṣe ca vaira-sye cāpi pūjitaḥ /

[[label : Su.1.46.204cd]] latākastūrikā tadvacchītā basti-viśodhanī //

[[label : Su.1.46.205ab]] priyālamajjā madhuro vṛṣyaḥpittānilāpahaḥ /

[[label : Su.1.46.205cd]] baibhītako madakaraḥ kapham-ārutanāśanaḥ //

[[label : Su.1.46.206ab]] kaṣāyamadhuro majjā kolānāṃpittanāśanaḥ /

[[label : Su.1.46.206cd]] tṛṣṇācchardyanilaghnaśca ta-dvadāmalakasya ca //

[[label : Su.1.46.207ab]] bījapūrakaśamyākamajjā kośā-mrasaṃbhavaḥ /

214 Revision : 63c8b84 Compiled : March 13, 2018

Page 223: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.207cd]] svādupāko+agnibalakṛt sni-gdhaḥ pittānilāpahaḥ //

[[label : Su.1.46.208ab]] yasya yasya phalasyeha vīryaṃbhavati yādṛśam /

[[label : Su.1.46.208cd]] tasya tasyaiva vīryeṇa majjāna-mapi nirdiśet //

[[label : Su.1.46.209ab]] phaleṣu paripakvaṃ yadguṇa-vattadudāhṛtam /

[[label : Su.1.46.209cd]] bilvādanyatra vijñeyamāmaṃtaddhi guṇottaram /

[[label : Su.1.46.209ef]] grāhyuṣṇaṃ dīpanaṃ taddhikaṣāyaṃ kaṭu tiktakam //

[[label : Su.1.46.210ab]] vyādhitaṃ kṛmijuṣṭaṃ ca pāk-ātītamakālajam /

[[label : Su.1.46.210cd]] varjanīyaṃ phalaṃ sarvamap-aryāgatameva ca //

iti phalavargaḥ //[[label : Su.1.46.211]] śākānyata ūrdhvaṃ vakṣyāmaḥ /

tatra puṣpaphalālābukālindakaprabhṛtīni //[[label : Su.1.46.212ab]] pittaghnānyanilaṃ kuryustathā

mandakaphāni ca /[[label : Su.1.46.212cd]] sṛṣṭamūtrapurīṣāṇi svādupāka-

rasāni ca //[[label : Su.1.46.213ab]] pittaghnaṃ teṣu kūṣmāṇḍaṃ

bālaṃ madhyaṃ kaphāvaham /[[label : Su.1.46.213cd]] śuklaṃ laghūṣṇaṃ sakṣāraṃ

dīpanaṃ bastiśodhanam //[[label : Su.1.46.214ab]] sarvadoṣaharaṃ hṛdyaṃ pa-

thyaṃ cetovikāriṇām /[[label : Su.1.46.214cd]] dṛṣṭiśukrakṣayakaraṃ kālindaṃ

kaphavātakṛt //[[label : Su.1.46.215ab]] alāburbhinnaviṭkā tu rūkṣā gu-

rvyatiśītalā /[[label : Su.1.46.215cd]] tiktālāburahṛdyā tu vāminī vāt-

apittajit //[[label : Su.1.46.216]] trapusairvārukarkārukaśīrṇavṛnt-

aprabhṛtīni //

Compiled : March 13, 2018 Revision : 63c8b84 215

Page 224: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.217ab]] svādutitkarasānyāhuḥ kaphav-ātakarāṇi ca /

[[label : Su.1.46.217cd]] sṛṣṭamūtrapurīṣāṇi raktapittah-arāṇi ca //

[[label : Su.1.46.218ab]] bālaṃ sunīlaṃ trapusaṃ teṣāṃpittaharaṃ smṛtam /

[[label : Su.1.46.218cd]] tatpāṇḍu kaphakṛjjīrṇamamlaṃvātakaphāpaham //

[[label : Su.1.46.219ab]] ervārukaṃ sakarkāru saṃpa-kvaṃ kaphavātakṛt /

[[label : Su.1.46.219cd]] sakṣāraṃ madhuraṃ rucyaṃdīpanaṃ nātipittalam //

[[label : Su.1.46.220ab]] sakṣāraṃ madhuraṃ caiva śīrṇ-avṛntaṃ kaphāpaham /

[[label : Su.1.46.220cd]] bhedanaṃ dīpanaṃ hṛdyamā-nāhāṣṭhīlanullaghu //

[[label : Su.1.46.221]] pippalīmaricaśṛṅgaverārdrakahi-ṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇa-sugandhakakāsamardakakālamālakuṭherakakṣavakakhara-puṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāva-gutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapa-lāṇḍukalāyaprabhṛtīni //

[[label : Su.1.46.222ab]] kaṭūnyuṣṇāni rucyāni vātaśle-ṣmaharāṇi ca /

[[label : Su.1.46.222cd]] kṛtānneṣūpayujyante saṃskār-ārthamanekadhā //

[[label : Su.1.46.223ab]] teṣāṃ gurvī svāduśītā pippala-yārdrā kaphāvahā /

[[label : Su.1.46.223cd]] śuṣkā kaphānilaghnī sā vṛṣyāpittāvirodhinī //

[[label : Su.1.46.224ab]] svādupākyārdramaricaṃ guruśleṣmapraseki ca /

[[label : Su.1.46.224cd]] kaṭūṣṇaṃ laghu tacchuṣkama-vṛṣyaṃ kaphavātajit //

[[label : Su.1.46.225ab]] nātyuṣṇaṃ nātiśītaṃ ca vīryatomaricaṃ sitam /

[[label : Su.1.46.225cd]] guṇavanmaricebhyaśca cakṣu-ṣyaṃ ca viśeṣataḥ //

216 Revision : 63c8b84 Compiled : March 13, 2018

Page 225: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.226ab]] nāgaraṃ kaphavātaghnaṃ vip-āke madhuraṃ kaṭu /

[[label : Su.1.46.226cd]] vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sa-snehaṃ laghu dīpanam //

[[label : Su.1.46.227ab]] kaphānilaharaṃ svaryaṃ viba-ndhānāhaśūlanut /

[[label : Su.1.46.227cd]] kaṭūṣṇaṃ rocanam hṛdyaṃ vṛ-ṣyaṃ caivārdrakaṃ smṛtam //

[[label : Su.1.46.228ab]] laghūṣṇaṃ pācanam hiṅgu dī-panaṃ kaphavātajit /

[[label : Su.1.46.228cd]] kaṭu snigdhaṃ saraṃ tīkṣṇaṃśūlājīrṇavibandhanut //

[[label : Su.1.46.229ab]] tīkṣṇoṣṇaṃ kaṭukaṃ pāke ru-cyaṃ pittāgnivardhanam /

[[label : Su.1.46.229cd]] kaṭu śleṣmānilaharaṃ gandhā-ḍhyaṃ jīrakadvayam //

[[label : Su.1.46.230ab]] kāravī karavī tadvadvijñeyā so-pakuñcikā /

[[label : Su.1.46.230cd]] bhakṣyavyañjanabhojyeṣu viv-idheṣvavacāritā //

[[label : Su.1.46.231ab]] ārdrā kustumbarī kuryāt svād-usaugandhyahṛdyatām /

[[label : Su.1.46.231cd]] sā śuṣkā madhurā pāke snigdhātṛḍdāhanāśanī //

[[label : Su.1.46.232ab]] doṣaghnī kaṭukā kiṃcit tiktā sr-otoviśodhanī /

[[label : Su.1.46.232cd]] jambīraḥ pācanastīkṣṇaḥ kṛmi-vātakaphāpahaḥ //

[[label : Su.1.46.233ab]] surabhirdīpano rucyo mukhav-aiśadyakārakaḥ /

[[label : Su.1.46.233cd]] kaphānilaviṣaśvāsakāsadaurg-andhyanāśanaḥ //

[[label : Su.1.46.234ab]] pittakṛt pārśvaśūlaghnaḥ sura-saḥ samudāhṛtaḥ /

[[label : Su.1.46.234cd]] tadvattu sumukho jñeyo viśeṣ-ādgaranāśanaḥ //

[[label : Su.1.46.235ab]] kaphaghnā laghavo rūkṣāsti-kṣṇoṣṇāḥ pittavardhanāḥ /

Compiled : March 13, 2018 Revision : 63c8b84 217

Page 226: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.235cd]] kaṭupākarasāścaiva surasārjak-abhūstṛṇāḥ //

[[label : Su.1.46.236ab]] madhuraḥ kaphavātaghnaḥ pā-canaḥ kaṇṭhaśodhanaḥ /

[[label : Su.1.46.236cd]] viśeṣataḥ pittaharaḥ satiktaḥkāsamardakaḥ //

[[label : Su.1.46.237ab]] kaṭuḥ sakṣāramadhuraḥ śigru-stikto+atha picchilaḥ /

[[label : Su.1.46.237cd]] madhuśigruḥ sarastiktaḥ śoph-aghno dīpanaḥ kaṭuḥ //

[[label : Su.1.46.238ab]] vidāhi baddhaviṇmūtraṃ rū-kṣaṃ tīkṣṇoṣṇameva ca /

[[label : Su.1.46.238cd]] tridoṣaṃ sārṣapaṃ śākaṃ gā-ṇḍīraṃ veganāma ca //

[[label : Su.1.46.239ab]] citrakastilaparṇī ca kaphaśoph-ahare laghū /

[[label : Su.1.46.239cd]] varṣābhūḥ kaphavātaghnī hitāśophodarārśasām //

[[label : Su.1.46.240ab]] kaṭutiktarasā hṛdyā rocanī va-hnidīpanī /

[[label : Su.1.46.240cd]] sarvadoṣaharā laghvī kaṇṭhyāmūlakapotikā //

[[label : Su.1.46.241ab]] mahattadguru viṣṭambhi tīkṣṇ-amāmaṃ tridoṣakṛt /

[[label : Su.1.46.241cd]] tadeva snehasiddhaṃ tu pitta-nut kaphavātajit //

[[label : Su.1.46.242ab]] tridoṣaśamanaṃ śuṣkaṃ viṣad-oṣaharaṃ laghu /

[[label : Su.1.46.242cd]] viṣṭambhi vātalaṃ śākaṃ śuṣk-amanyatra mūlakāt //

[[label : Su.1.46.243ab]] puṣpaṃ ca patraṃ ca phalaṃtathaiva yathottaram te guravaḥ pradiṣṭāḥ /

[[label : Su.1.46.243cd]] teṣāṃ tu puṣpaṃ kaphapittah-antṛ phalaṃ nihanyāt kaphamārutau ca //

[[label : Su.1.46.244ab]] snigdhoṣṇatīkṣṇaḥ kaṭupicchil-aśca guruḥ saraḥ svādurasaśca balyaḥ /

[[label : Su.1.46.244cd]] vṛṣyaśca medhāsvaravarṇaca-kṣurbhagnāsthisandhānakaro rasonaḥ //

218 Revision : 63c8b84 Compiled : March 13, 2018

Page 227: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.245ab]] hṛdrogajīrṇajvarakukṣiśūlavi-bandhagulmārucikāsaśophān /

[[label : Su.1.46.245cd]] durnāmakuṣṭhānalasādajantus-amīraṇaśvāsakaphāṃśca hanti //

[[label : Su.1.46.246ab]] nātyuṣṇavīryo+anilahā kaṭuścatīkṣṇo gururnātikaphāvahaśca /

[[label : Su.1.46.246cd]] balāvahaḥ pittakaro+atha ki-ṃcit palāṇḍuragniṃ ca vivardhayettu //

[[label : Su.1.46.247ab]] snigdho ruciṣyaḥ sthiradhātuk-artā balyo+atha medhākaphapuṣṭidaśca /

[[label : Su.1.46.247cd]] svādurguruḥ śoṇitapittaśastaḥsa picchilaḥ kṣīrapalāṇḍuruktaḥ //

[[label : Su.1.46.248ab]] kalāyaśākaṃ pittaghnaṃ kaph-aghnaṃ vātalaṃ guru /

[[label : Su.1.46.248cd]] kaṣāyānurasaṃ caiva vipākemadhuraṃ ca tat //

[[label : Su.1.46.249]] cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bha-llātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatipra-savaśaṇakarbudārakovidāraprabhṛtīni //

[[label : Su.1.46.250ab]] kaṣāyasvādutiktāni raktapitta-harāṇi ca /

[[label : Su.1.46.250cd]] kaphaghnānyanilaṃ kuryuḥsaṃgrāhīṇi laghūni ca //

[[label : Su.1.46.251ab]] laghuḥ pāke ca jantughnaḥ pi-cchilo vraṇināṃ hitaḥ /

[[label : Su.1.46.251cd]] kaṣāyamadhuro grāhī cuccūst-eṣāṃ tridoṣahā //

[[label : Su.1.46.252ab]] cakṣuṣyā sarvadoṣaghnī jīvantīsamudāhṛtā /

[[label : Su.1.46.252cd]] vṛkṣādanī vātaharā phañjī tva-lpabalā matā //

[[label : Su.1.46.253ab]] kṣīravṛkṣotpalādīanāṃ kaṣāyāḥpallavāḥ smṛtāḥ /

[[label : Su.1.46.253cd]] śītāḥ saṃgrāhiṇaḥ śastā raktap-ittātisāriṇām //

[[label : Su.1.46.254]] punarnavāvaruṇatarkāryurubū-kavatsādanībilvaśākaprabhṛtīni //

Compiled : March 13, 2018 Revision : 63c8b84 219

Page 228: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.255ab]] uṣṇāni svādutiktāni vātapraśa-manāni ca /

[[label : Su.1.46.255cd]] teṣu paunarnavaṃ śākaṃ viśe-ṣācchophanāśanam //

[[label : Su.1.46.256ab]] taṇḍulīyakopodikā+aśvabalācillīpālaṅkyāvāstūkaprabhṛtīni//

[[label : Su.1.46.257ab]] sṛṣṭamūtrapurīṣāṇi sakṣārama-dhurāṇi ca /

[[label : Su.1.46.257cd]] mandavātakaphānyāhū raktap-ittaharāṇi ca //

[[label : Su.1.46.258ab]] madhuro rasapākābhyāṃ rakt-apittamadāpahaḥ /

[[label : Su.1.46.258cd]] teṣāṃ śītatamo rūkṣastaṇḍulīyoviṣāpahaḥ //

[[label : Su.1.46.259ab]] svādupākarasā vṛṣyā vātapitta-madāpahā /

[[label : Su.1.46.259cd]] upodikā sarā snigdhā balyā śle-ṣmakarī himā //

[[label : Su.1.46.260ab]] kaṭurvipāke kṛmihā medhāgni-balavardhanaḥ /

[[label : Su.1.46.260cd]] sakṣāraḥ sarvadoṣaghno vāst-ūko rocanaḥ saraḥ //

[[label : Su.1.46.261ab]] cillī vāstūkavajjñeyā pālaṅkyātaṇḍulīyavat /

[[label : Su.1.46.261cd]] vātakṛdbaddhaviṇmūtrā rūkṣāpittakaphe hitā /

[[label : Su.1.46.261ef]] śākamāśvabalaṃ rūkṣaṃ ba-ddhaviṇmūtramārutam //

[[label : Su.1.46.262]] maṇḍūkaparṇīsaptalāsuniṣaṇṇa-kasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāva-lgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravella-kakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāri-ṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //

[[label : Su.1.46.263ab]] raktapittaharāṇyāhurhṛdyānisulaghūni ca /

[[label : Su.1.46.263cd]] kuṣṭhamehajvaraśvāsakāsāruc-iharāṇi ca //

220 Revision : 63c8b84 Compiled : March 13, 2018

Page 229: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.264ab]] kaṣāyā tu hitā pitte svādupāka-rasā himā /

[[label : Su.1.46.264cd]] laghvī maṇḍūkaparṇī tu tadva-dgojihvikā matā //

[[label : Su.1.46.265ab]] avidāhī tridoṣaghnaḥ saṃgrāhīsuniṣaṇṇakaḥ /

[[label : Su.1.46.265cd]] avalgujaḥ kaṭuḥ pāke tiktaḥ pi-ttakaphāpahaḥ //

[[label : Su.1.46.266ab]] īṣattiktaṃ tridoṣaghnaṃ śākaṃkaṭu satīnajam /

[[label : Su.1.46.266cd]] nātyuṣṇaśītaṃ kuṣṭhaghnaṃkākamācyāstu tadvidham //

[[label : Su.1.46.267ab]] kaṇḍukuṣṭhakṛmighnāni kaph-avātaharāṇi ca /

[[label : Su.1.46.267cd]] phalāni bṛhatīnāṃ tu kaṭutikta-laghūni ca //

[[label : Su.1.46.268ab]] kaphapittaharaṃ vraṇyamu-ṣṇaṃ tiktamavātalam /

[[label : Su.1.46.268cd]] paṭolaṃ kaṭukaṃ pāke vṛṣyaṃrocanadīpanam //

[[label : Su.1.46.269ab]] kaphavātaharaṃ tiktaṃ roca-naṃ kaṭukaṃ laghu /

[[label : Su.1.46.269cd]] vārtākaṃ dīpanaṃ proktaṃ jī-rṇaṃ sakṣārapittalam /

[[label : Su.1.46.269ef]] tadvat karkoṭakaṃ vidyāt kāra-vellakameva ca //

[[label : Su.1.46.270ab]] aṭarūṣakavetrāgraguḍūcīnimb-aparpaṭāḥ /

[[label : Su.1.46.270cd]] kirātatiktasahitāstiktāḥ pittaka-phāpahāḥ //

[[label : Su.1.46.271ab]] kaphāpahaṃ śākamuktaṃ var-uṇaprapunāḍayoḥ /

[[label : Su.1.46.271cd]] rūkṣaṃ laghu ca śītaṃ ca vāta-pittaprakopaṇam //

[[label : Su.1.46.272ab]] dīpanaṃ kālaśākaṃ tu garado-ṣaharaṃ kaṭu /

[[label : Su.1.46.272cd]] kausumbhaṃ madhuraṃ rūkṣ-amuṣṇaṃ śleṣmaharaṃ laghu //

Compiled : March 13, 2018 Revision : 63c8b84 221

Page 230: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.273ab]] vātalaṃ nālikāśākaṃ pitta-ghnaṃ madhuraṃ ca tat /

[[label : Su.1.46.273cd]] grahaṇyarśovikāraghnī sāmlāvātakaphe hitā /

[[label : Su.1.46.273ef]] uṣṇā kaṣāyamadhurā cāṅgerī cā-gnidīpanī //

[[label : Su.1.46.274]] loṇikājātukatriparṇikāpattūrajīva-kasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākura-ṇṭikāprabhṛtayaḥ //

[[label : Su.1.46.275ab]] svādupākarasāḥ śītāḥ kapha-ghnā nātipittalāḥ /

[[label : Su.1.46.275cd]] lavaṇānurasā rūkṣāḥ sakṣārāvātalāḥ sarāḥ //

[[label : Su.1.46.276ab]] svādutiktā kuntalikā kaṣāyā sa-kuraṇṭikā /

[[label : Su.1.46.276cd]] saṃgrāhi śītalaṃ cāpi laghu do-ṣāpahaṃ tathā /

[[label : Su.1.46.276ef]] rājakṣavakaśākaṃ tu śaṭīśākaṃca tadvidham //

[[label : Su.1.46.277ab]] svādupākarasaṃ śākaṃ durja-raṃ harimanthajam /

[[label : Su.1.46.277cd]] bhedanaṃ madhuraṃ rūkṣaṃkālāyamativātalam //

[[label : Su.1.46.278ab]] sraṃsanaṃ kaṭukaṃ pāke la-ghu vātakaphāpaham /

[[label : Su.1.46.278cd]] śophaghnamuṣṇavīryaṃ ca pa-traṃ pūtikarañjajam //

[[label : Su.1.46.279ab]] tāmbūlapatraṃ tīkṣṇoṣṇaṃkaṭu pittaprakopaṇam /

[[label : Su.1.46.279cd]] sugandhi viśadaṃ tiktaṃ sva-ryaṃ vātakaphāpaham //

[[label : Su.1.46.280ab]] sraṃsanaṃ kaṭukaṃ pāke kaṣ-āyaṃ vahnidīpanam /

[[label : Su.1.46.280cd]] vaktrakaṇḍūmalakledadaurga-ndhyādiviśodhanam //

[[label : Su.1.46.281v]] atha puṣpavargaḥ /[[label : Su.1.46.281]] kovidāraśaṇaśālmalīpuṣpāṇi ma-

dhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastya-yoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //222 Revision : 63c8b84 Compiled : March 13, 2018

Page 231: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.282]] āgastyaṃ nātiśītoṣṇaṃ naktāndh-ānāṃ praśasyate //

[[label : Su.1.46.283]] karīramadhuśigrukusumāni kaṭu-vipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //

[[label : Su.1.46.284ab]] raktavṛkṣasya nimbasya muṣk-akārkāsanasya ca /

[[label : Su.1.46.284cd]] kaphapittaharaṃ puṣpaṃ ku-ṣṭhaghnaṃ kuṭajasya ca //

[[label : Su.1.46.285ab]] satiktaṃ madhuraṃ śītaṃ pa-dmaṃ pittakaphāpaham /

[[label : Su.1.46.285cd]] madhuraṃ picchilaṃ snigdhaṃkumudaṃ hlādi śītalam /

[[label : Su.1.46.285ef]] tasmādalpāntaraguṇe vidyātkuvalayotpale //

[[label : Su.1.46.286ab]] sindhuvāraṃ vijānīyāddhimaṃpittavināśanam /

[[label : Su.1.46.286cd]] mālatīmallike tikte saurabhyātpittanāśane //

[[label : Su.1.46.287ab]] sugandhi viśadaṃ hṛdyaṃ bā-kulaṃ pāṭalāni ca /

[[label : Su.1.46.287cd]] śleṣmapittaviṣaghnaṃ tu nā-gaṃ tadvacca kuṅkumam //

[[label : Su.1.46.288ab]] campakaṃ raktapittaghnaṃ śī-toṣṇaṃ kaphanāśanam /

[[label : Su.1.46.288cd]] kiṃśukaṃ kaphapittaghnaṃtadvadeva kuraṇṭakam //

[[label : Su.1.46.289ab]] yathāvṛkṣaṃ vijānīyāt puṣpaṃvṛkṣocitaṃ tathā /

[[label : Su.1.46.289cd]] madhuśigrukarīrāṇi kaṭuśleṣm-aharāṇi ca //

[[label : Su.1.46.290]] kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīnikaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca //

[[label : Su.1.46.291ab]] kṣavakaṃ kṛmilaṃ teṣu svādu-pākaṃ sapicchalam /

[[label : Su.1.46.291cd]] visyandi vātalaṃ nātipittaśle-ṣmakaraṃ ca tat //

[[label : Su.1.46.292ab]] veṇoḥ karīrāḥ kaphalā madh-urā rasapākataḥ /

Compiled : March 13, 2018 Revision : 63c8b84 223

Page 232: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.292cd]] vidāhino vātakarāḥ sakaṣāyā vi-rūkṣaṇāḥ //

[[label : Su.1.46.293]] udbhidāni palālekṣukarīṣaveṇu-kṣitijāni / tatra palālajātaṃ madhuraṃ madhuravipākaṃrūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyān-urasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣā-yaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ cabhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //

[[label : Su.1.46.294]] piṇyākatilakalkasthūṇikāśuṣkaśā-kāṇi sarvadoṣaprakopaṇāni //

[[label : Su.1.46.295ab]] viṣṭambhinaḥ smṛtāḥ sarve va-ṭakā vātakopanāḥ /

[[label : Su.1.46.295cd]] siṇḍākī vātalā sārdrā ruci-ṣyā+analadīpanī //

[[label : Su.1.46.296ab]] viḍbhedi guru rūkṣaṃ ca prāyoviṣṭambhi durjaram /

[[label : Su.1.46.296cd]] sakaṣāyaṃ ca sarvaṃ hi svāduśākamudāhṛtam /

[[label : Su.1.46.296ef]] puṣpaṃ patraṃ phalaṃ nālaṃkandāśca guravaḥ kramāt //

[[label : Su.1.46.297ab]] karkaśaṃ parijīrṇaṃ ca kṛmiju-ṣṭamadeśajam /

[[label : Su.1.46.297cd]] varjayet patraśākaṃ tadyadak-ālavirohi ca //

[[label : Su.1.46.298]] kandānata ūrdhvaṃ vakṣyāmaḥvidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālu-kamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendī-varotpalakandaprabhṛtīni //

[[label : Su.1.46.299ab]] raktapittaharāṇyāhuḥ śītānimadhurāṇi ca /

[[label : Su.1.46.299cd]] gurūṇi bahuśukrāṇi stanyavṛ-ddhikarāṇi ca //

[[label : Su.1.46.300ab]] madhuro bṛṃhaṇo vṛṣyaḥ śītaḥsvaryo+atimūtralaḥ /

[[label : Su.1.46.300cd]] vidārīkando balyastu pittavāta-haraśca saḥ //

[[label : Su.1.46.301ab]] vātapittaharī vṛṣyā svādutiktāśatāvarī /

224 Revision : 63c8b84 Compiled : March 13, 2018

Page 233: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.301cd]] mahatī caiva hṛdyā ca medhā-gnibalavardhinī //

[[label : Su.1.46.302ab]] grahaṇyarśovikāraghnī vṛṣyāśītā rasāyanī /

[[label : Su.1.46.302cd]] kaphapittaharāstiktāstasyā evā-ṅkurāḥ smṛtāḥ //

[[label : Su.1.46.303ab]] avidāhi bisaṃ proktaṃ raktap-ittaprasādanam /

[[label : Su.1.46.303cd]] viṣṭambhi durjaraṃ rūkṣaṃ vi-rasaṃ mārutāvaham //

[[label : Su.1.46.304ab]] gurū viṣṭambhiśītau ca śṛṅgāṭk-akaśerukau /

[[label : Su.1.46.304cd]] piṇḍālukaṃ kaphakaraṃ guruvātaprakopaṇam //

[[label : Su.1.46.305ab]] surendrakandaḥ śleṣmaghnovipāke kaṭu pittakṛt /

[[label : Su.1.46.305cd]] veṇoḥ karīrā guravaḥ kapham-ārutakopanāḥ //

[[label : Su.1.46.306]] sthūlasūraṇamāṇakaprabhṛtayaḥkandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ ka-phavātalāḥ pittaharāśca //

[[label : Su.1.46.307ab]] mānakaṃ svādu śītaṃ ca gurucāpi prakīrtitam /

[[label : Su.1.46.307cd]] sthūlakandastu nātyuṣṇaḥ sūr-aṇo gudakīlahā //

[[label : Su.1.46.308ab]] kumudotpalapadmānāṃ kandāmārutakopanāḥ /

[[label : Su.1.46.308cd]] kaṣāyāḥ pittaśamanā vipākemadhurā himāḥ //

[[label : Su.1.46.309ab]] varāhakandaḥ śleṣmaghnaḥ ka-ṭuko rasapākataḥ /

[[label : Su.1.46.309cd]] mehakuṣṭhakṛmiharo balyo vṛ-ṣyo rasāyanaḥ //

[[label : Su.1.46.310]] tālanārikelakharjūraprabhṛtīnāṃmastakamajjānaḥ //

[[label : Su.1.46.311ab]] svādupākarasānāhū raktapitta-harāṃstathā /

Compiled : March 13, 2018 Revision : 63c8b84 225

Page 234: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.311cd]] śukralānanilaghnāṃśca kapha-vṛddhikarānapi //

[[label : Su.1.46.312ab]] bālaṃ hyanārtavaṃ jīrṇaṃ vy-ādhitaṃ krimibhakṣitam /

[[label : Su.1.46.312cd]] kandaṃ vivarjayet sarvaṃ yo vāsamyaṅna rohati //

[[label : Su.1.46.313]] (ā.atha lavaṇāni) saindhavasā-mudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāniyathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpū-rvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //

[[label : Su.1.46.314ab]] cakṣuṣyaṃ saindhavaṃ hṛ-dyaṃ rucyaṃ laghvagnidīpanam /

[[label : Su.1.46.314cd]] snigdhaṃ samadhuraṃ vṛṣyaṃśītaṃ doṣaghnamuttamam //

[[label : Su.1.46.315ab]] sāmudraṃ madhuraṃ pāke nā-tyuṣṇamavidāhi ca /

[[label : Su.1.46.315cd]] bhedanaṃ snigdhamīṣacca śūl-aghnaṃ nātipittalam //

[[label : Su.1.46.316ab]] sakṣāraṃ dīpanaṃ sūkṣmaṃśūlahṛdroganāśanam /

[[label : Su.1.46.316cd]] rocanaṃ tīkṣṇamuṣṇaṃ ca vi-ḍaṃ vātānulomanam //

[[label : Su.1.46.317ab]] laghu sauvarcalaṃ pāke vīryo-ṣṇaṃ viśadaṃ kaṭu /

[[label : Su.1.46.317cd]] gulmaśūlavibandhaghnaṃ hṛ-dyaṃ surabhi rocanam //

[[label : Su.1.46.318ab]] romakaṃ tīkṣṇamatyuṣṇaṃ vy-avāyi kaṭupāki ca /

[[label : Su.1.46.318cd]] vātaghnaṃ laghu visyandi sū-kṣmaṃ viḍbhedi mūtralam //

[[label : Su.1.46.319ab]] laghu tīkṣṇoṣṇamutkledi sū-kṣmaṃ vātānulomanam /

[[label : Su.1.46.319cd]] satiktaṃ kaṭu sakṣāraṃ vidyā-llavaṇamaudbhidam //

[[label : Su.1.46.320ab]] kaphavātakrimiharaṃ lekha-naṃ pittakopanam /

[[label : Su.1.46.320cd]] dīpanaṃ pācanaṃ bhedi lava-ṇaṃ guṭikāhvayam //

226 Revision : 63c8b84 Compiled : March 13, 2018

Page 235: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.321ab]] ūṣasūtaṃ vālukailaṃ śailamūl-ākarodbhavam /

[[label : Su.1.46.321cd]] lavaṇaṃ kaṭukaṃ chedi vihi-taṃ kaṭu cocyate //

[[label : Su.1.46.322ab]] yavakṣārasvarjikākṣāroṣakṣāra-pākimaṭaṅkaṇakṣāraprabhṛtayaḥ /

[[label : Su.1.46.322cd]] gulmārśograhaṇīdoṣapratiśyā-yavināśanāḥ /

[[label : Su.1.46.322ef]] kṣārāstu pācanāḥ sarve raktapi-ttakarāḥ sarāḥ //

[[label : Su.1.46.323ab]] jñeyau vahnisamau kṣārau sva-rjikāyāvaśūkajau /

[[label : Su.1.46.323cd]] śukraśleṣmavibandhārśogulm-aplīhavināśanau //

[[label : Su.1.46.324ab]] uṣṇo+anilaghnaḥ prakledī coṣ-akṣāro balāpahaḥ /

[[label : Su.1.46.324cd]] medoghnaḥ pākimaḥ kṣāraste-ṣāṃ bastiviśodhanaḥ //

[[label : Su.1.46.325ab]] virūkṣaṇo+anilakaraḥ śleṣma-ghnaḥ pittadūṣaṇaḥ /

[[label : Su.1.46.325cd]] agnidīptikarastīkṣṇaṣṭaṅkaṇaḥkṣāra ucyate //

[[label : Su.1.46.326ab]] suvarṇaṃ svādu hṛdyaṃ ca bṛ-ṃhaṇīyaṃ rasāyanam /

[[label : Su.1.46.326cd]] doṣatrayāpahaṃ śītaṃ cakṣu-ṣyaṃ viṣasūdanam //

[[label : Su.1.46.327ab]] rūpyamamlaṃ saraṃ śītaṃ sa-snehaṃ pittavātanut /

[[label : Su.1.46.327cd]] tāmraṃ kaṣāyaṃ madhuraṃ le-khanaṃ śītalaṃ saram //

[[label : Su.1.46.328ab]] satiktaṃ lekhanaṃ kāṃsyaṃcakṣuṣyaṃ kaphavātajit /

[[label : Su.1.46.328cd]] vātakṛcchītalaṃ lohaṃ tṛṣṇāpi-ttakaphāpaham //

[[label : Su.1.46.329ab]] kaṭu krimighnaṃ lavaṇaṃ tra-pusīsaṃ vilekhanam /

[[label : Su.1.46.329cd]] muktāvidrumavajrendravaidū-rayasphaṭikādayaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 227

Page 236: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.330ab]] cakṣuṣyā maṇayaḥ śītā lekhanāviṣasūdanāḥ /

[[label : Su.1.46.330cd]] pavitrā dhāraṇīyāśca pāpmāla-kṣmīmalāpahāḥ //

[[label : Su.1.46.331ab]] dhānyeṣu māṃseṣu phaleṣu ca-iva śākeṣu cānuktamihāprameyāt /

[[label : Su.1.46.331cd]] āsvādato bhūtaguṇaiśca matvātadādiśeddṛvyamanalpabuddhiḥ //

[[label : Su.1.46.332ab]] ṣaṣṭikā yavagodhūmā lohitā yeca śālayaḥ /

[[label : Su.1.46.332cd]] mudgāḍhakīmasūrāśca dhany-eṣu pravarāḥ smṛtāḥ //

[[label : Su.1.46.333ab]] lāvatittirisāraṅgakuraṅgaiṇak-apiñjalāḥ /

[[label : Su.1.46.333cd]] mayūravarmikūrmāśca śreṣṭhāmāṃsagaṇeṣviha //

[[label : Su.1.46.334ab]] dāḍhimāmalakaṃ drākṣā kha-rjūraṃ saparūṣakam /

[[label : Su.1.46.334cd]] rājādanaṃ mātuluṅgaṃ phala-varge praśasyate //

[[label : Su.1.46.335ab]] satīno vāstukaścuccūcillīmūla-kapotikāḥ /

[[label : Su.1.46.335cd]] maṇḍūkaparṇī jīvantī śākava-rge praśasyate //

[[label : Su.1.46.336ab]] gavyaṃ kṣīraṃ ghṛtaṃ śre-ṣṭhaṃ saindhavaṃ lavaṇeṣu ca /

[[label : Su.1.46.336cd]] dhātrīdāḍimamamleṣu pippalīnāgaraṃ kaṭau //

[[label : Su.1.46.337ab]] titke paṭolavārtāke madhureghṛtamucyate /

[[label : Su.1.46.337cd]] kṣaudraṃ pūgaphalaṃ śre-ṣṭhaṃ kaṣāye saparūṣakam //

[[label : Su.1.46.338ab]] śarkarekṣuvikāreṣu pāne ma-dhvāsavau tathā /

[[label : Su.1.46.338cd]] parisaṃvatsaraṃ dhānyaṃ mā-ṃsaṃ vayasi madhyame //

[[label : Su.1.46.339ab]] aparyuṣitamannaṃ tu saṃskṛ-taṃ mātrayā śubham /

228 Revision : 63c8b84 Compiled : March 13, 2018

Page 237: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.339cd]] phalaṃ paryāgataṃ śākamaśu-ṣkaṃ taruṇaṃ navam //

[[label : Su.1.46.340ab]] ataḥ paraṃ pravakṣyāmi kṛtā-nnaguṇavistaram //

[[label : Su.1.46.341ab]] lājamaṇḍo viśuddhānāṃ pa-thyaḥ pācanadīpanaḥ /

[[label : Su.1.46.341cd]] vātānulomano hṛdyaḥ pippalī-nāgarāyutaḥ //

[[label : Su.1.46.342ab]] svedāgnijananī laghvī dīpanībastiśodhanī /

[[label : Su.1.46.342cd]] kṣuttṛṭśramaglāniharī peyā vāt-ānulomanī //

[[label : Su.1.46.343ab]] vilepī tarpaṇī hṛdyā grāhiṇī ba-lavardhanī /

[[label : Su.1.46.343cd]] pathyā svādurasā laghvī dīpanīkṣuttṛṣāpahā //

[[label : Su.1.46.344ab]] hṛdyā santarpaṇī vṛṣyā bṛṃh-aṇī balavardhanī /

[[label : Su.1.46.344cd]] śākamāṃsaphalairyuktā vile-pyamlā ca durjarā //

[[label : Su.1.46.345ab]] sikthairvirahito maṇḍaḥ peyāsikthasamanvitā /

[[label : Su.1.46.345cd]] vilepī bahusikthā syādyavāgū-rviraladravā //

[[label : Su.1.46.346ab]] viṣṭambhī pāyaso balyo meda-ḥkaphakaro guruḥ /

[[label : Su.1.46.346cd]] kaphapittakarī balyā kṛśarā+anilanāśanī//

[[label : Su.1.46.347ab]] dhautastu vimalaḥ śuddho ma-nojñaḥ surabhiḥ samaḥ /

[[label : Su.1.46.347cd]] svinnaḥ suprasrutastūṣṇo viśa-dastvodano laghuḥ //

[[label : Su.1.46.348ab]] adhauto+aprasruto+asvinnaḥśītaścāpyodano guruḥ /

[[label : Su.1.46.348cd]] laghuḥ sugandhiḥ kaphahā vi-jñeyo bhṛṣṭataṇḍulaḥ //

[[label : Su.1.46.349ab]] snehairmāṃsaiḥ phalaiḥ kand-airvaidalāmlaiśca saṃyutāḥ /

Compiled : March 13, 2018 Revision : 63c8b84 229

Page 238: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.349cd]] guruvo bṛṃhaṇā balyā ye ca kṣ-īropasādhitāḥ //

[[label : Su.1.46.350ab]] susvinno nistuṣo bhṛṣṭa īṣats-ūpo laghurhitaḥ /

[[label : Su.1.46.350cd]] svinnaṃ niṣpīḍitaṃ śākaṃ hi-taṃ syāt snehasaṃskṛtam //

[[label : Su.1.46.351ab]] asvinnaṃ sneharahitamapīḍit-amato+anyathā /

[[label : Su.1.46.351cd]] māṃsaṃ svabhāvato vṛṣyaṃsnehanaṃ balavardhanam //

[[label : Su.1.46.352ab]] snehagorasadhānyāmlaphalā-mlakaṭukaiḥ saha /

[[label : Su.1.46.352cd]] siddhaṃ māṃsaṃ hitaṃ ba-lyaṃ rocanaṃ bṛṃhaṇaṃ guru //

[[label : Su.1.46.353ab]] tadeva gorasādānaṃ surabhidr-avyasaṃskṛtam /

[[label : Su.1.46.353cd]] vidyātpittakaphodreki balamā-ṃsāgnivardhanam //

[[label : Su.1.46.354ab]] pariśuṣkaṃ sthiraṃ snigdhaṃharṣaṇaṃ prīṇanaṃ guru /

[[label : Su.1.46.354cd]] rocanaṃ balamedhāgnimāṃsa-ujaḥśukravardhanam //

[[label : Su.1.46.355ab]] tadevolluptapiṣṭatvādullupta-miti pācakāḥ /

[[label : Su.1.46.355cd]] pariśuṣkaguṇairyuktaṃ va-hnau pakvamato laghu //

[[label : Su.1.46.356ab]] tadeva śūlikāprotamaṅgārapar-ipācitam /

[[label : Su.1.46.356cd]] jñeyaṃ gurutaraṃ kiṃcit prad-igdhaṃ gurupākataḥ //

[[label : Su.1.46.357ab]] ulluptaṃ bharjitaṃ piṣṭaṃ pra-taptaṃ kandupācitam /

[[label : Su.1.46.357cd]] pariśuṣkaṃ pradigdhaṃ ca śū-lyaṃ yaccānyadīdṛśam //

[[label : Su.1.46.358ab]] māṃsaṃ yattailasiddhaṃ tadv-īryoṣṇaṃ pittakṛdguru /

[[label : Su.1.46.358cd]] laghvagnidīpanaṃ hṛdyaṃ ru-cyaṃ dṛṣṭiprasādanam //

230 Revision : 63c8b84 Compiled : March 13, 2018

Page 239: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.359ab]] anuṣṇavīryaṃ pittaghnaṃ ma-nojñaṃ ghṛtasādhitam /

[[label : Su.1.46.359cd]] prīṇanaḥ prāṇajananaḥ śvāsak-āsakṣayāpahaḥ //

[[label : Su.1.46.360ab]] vātapittaśramaharo hṛdyo mā-ṃsarasaḥ smṛtaḥ /

[[label : Su.1.46.360cd]] smṛtyojaḥsvarahīnānāṃ jvara-kṣīṇakṣatorasām //

[[label : Su.1.46.361ab]] bhagnaviśliṣṭasandhīnāṃ kṛśā-nāmalparetasām /

[[label : Su.1.46.361cd]] āpyāyanaḥ saṃhananaḥ śukr-ado balavardhanaḥ //

[[label : Su.1.46.362ab]] sa dāḍimayuto vṛṣyaḥ saṃskṛtodoṣanāśanaḥ /

[[label : Su.1.46.362cd]] prīṇanaḥ sarvabhūtānāṃ viśeṣ-ānmukhaśoṣiṇām //

[[label : Su.1.46.363ab]] kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ sau-rāvaḥ svāduśītalaḥ /

[[label : Su.1.46.363cd]] yanmāṃsamuddhṛtarasaṃ natat puṣṭibalāvaham //

[[label : Su.1.46.364ab]] viṣṭambhi durjaraṃ rūkṣaṃ vi-rasaṃ mārutāvaham /

[[label : Su.1.46.364cd]] dīptāgnīnāṃ sadā pathyaḥ kh-āniṣkastu paraṃ guruḥ //

[[label : Su.1.46.365ab]] māṃsaṃ nirasthi susvinnaṃpunardṛṣadi peṣitam /

[[label : Su.1.46.365cd]] pippalīśuṇṭhimaricaguḍasarpi-ḥsamanvitam //

[[label : Su.1.46.366ab]] aikadhyaṃ pācayetsamyagves-avāra iti smṛtaḥ /

[[label : Su.1.46.366cd]] vesavāro guruḥ snigdho balyovātarujāpahaḥ //

[[label : Su.1.46.367ab]] kaphaghno dīpano hṛdyaḥ śu-ddhānāṃ vraṇināmapi /

[[label : Su.1.46.367cd]] jñeyaḥ pathyatamaścaiva mu-dgayūṣaḥ kṛtākṛtaḥ //

[[label : Su.1.46.368ab]] sa tu dāḍimamṛdvīkāyuktaḥ sy-ādrāgakhāḍavaḥ /

Compiled : March 13, 2018 Revision : 63c8b84 231

Page 240: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.368cd]] riciṣyo laghupākaśca doṣāṇāṃcāvirodhakṛt //

[[label : Su.1.46.369ab]] masūramudgagodhūmakula-tthalavaṇaiḥ kṛtaḥ /

[[label : Su.1.46.369cd]] kaphapittāvirodhī syādvātavy-ādau ca śasyate //

[[label : Su.1.46.370ab]] mṛdvīkādāḍimairyuktaḥ sa cā-pyukto+anilārdite /

[[label : Su.1.46.370cd]] rocano dīpano hṛdyo laghupā-kyupadiśyate //

[[label : Su.1.46.371ab]] paṭolanimbayūṣau tu kapham-edoviśoṣiṇau /

[[label : Su.1.46.371cd]] pittaghnau dīpanau hṛdyau kṛ-mikuṣṭhajvarāpahau //

[[label : Su.1.46.372ab]] śvāsakāsapratiśyāyaprasekāro-cakajvarān /

[[label : Su.1.46.372cd]] hanti mūlakayūṣastu kaphame-dogalāmayān /

[[label : Su.1.46.372ef]] kulatthayūṣo+anilahā śvāsapīn-asanāśanaḥ //

[[label : Su.1.46.373ab]] tūṇīpratūṇīkāsārśogulmodāva-rtanāśanaḥ /

[[label : Su.1.46.373cd]] dāḍimāmalakairyūṣo hṛdyaḥsaṃśamano laghuḥ //

[[label : Su.1.46.374ab]] prāṇāgnijanano mūrcchāmedo-ghnaḥ pittavātajit /

[[label : Su.1.46.374cd]] mudgāmalakayūṣastu grāhī pi-ttakaphe hitaḥ //

[[label : Su.1.46.375ab]] yavakolakulatthānāṃ yūṣaḥkaṇṭhyo+anilāpahaḥ /

[[label : Su.1.46.375cd]] sarvadhānyakṛtastadvadbṛṃh-aṇaḥ prāṇavardhanaḥ //

[[label : Su.1.46.376ab]] khaḍakāmbalikau hṛdyau tathāvātakaphe hitau /

[[label : Su.1.46.376cd]] balyaḥ kaphānilau hanti dāḍi-māmlo+agnidīpanaḥ //

[[label : Su.1.46.377ab]] dadhyamlaḥ kaphakṛdbalyaḥsnigdho vātaharo guruḥ /

232 Revision : 63c8b84 Compiled : March 13, 2018

Page 241: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.377cd]] takrāmlaḥ pittakṛt prokto viṣa-raktapradūṣaṇaḥ //

[[label : Su.1.46.378ab]] khaḍāḥ khaḍayavāgvaśca ṣā(ā.khā)ḍavāḥpānakāni ca /

[[label : Su.1.46.378cd]] evamādīni cānyāni kriyante va-idyavākyataḥ //

[[label : Su.1.46.379ab]] asnehalavaṇaṃ sarvamakṛtaṃkaṭukairvinā /

[[label : Su.1.46.379cd]] vijñeyaṃ lavaṇasnehakaṭukaiḥsaṃyutaṃ kṛtam //

[[label : Su.1.46.380ab]] atha gorasadhānyāmlaphalāml-airanvitaṃ ca yat /

[[label : Su.1.46.380cd]] yathottaraṃ laghu hitaṃ sa-ṃskṛtāsaṃskṛtaṃ rasam //

[[label : Su.1.46.381ab]] dadhimastvamlasiddhastu yū-ṣaḥ kāmbalikaḥ smṛtaḥ /

[[label : Su.1.46.381cd]] tilapiṇyākavikṛtiḥ śuṣkaśākaṃvirūḍhakam //

[[label : Su.1.46.382ab]] siṇḍākī ca gurūṇi syuḥ kaphap-ittakarāṇi ca /

[[label : Su.1.46.382cd]] tadvacca vaṭakānyāhurvidāhīnigurūṇi ca //

[[label : Su.1.46.383ab]] laghavo bṛṃhaṇā vṛṣyā hṛdyārocanadīpanāḥ /

[[label : Su.1.46.383cd]] tṛṣṇāmūrcchābhramacchardiśr-amaghnā rāgaṣāḍavāḥ //

[[label : Su.1.46.384ab]] rasālā bṛṃhaṇī balyā snigdhāvṛṣyā ca rocanī /

[[label : Su.1.46.384cd]] snehanaṃ guḍasaṃyuktaṃ hṛ-dyaṃ dadhyanilāpaham //

[[label : Su.1.46.385ab]] saktavaḥ sarpiṣā+abhyaktāḥ śī-tavāripariplutāḥ /

[[label : Su.1.46.385cd]] nātidravā nātisāndrā manthaityupadiśyate //

[[label : Su.1.46.386ab]] manthaḥ sadyobalakaraḥ pipā-sāśramanāśanaḥ /

[[label : Su.1.46.386cd]] sāmlasnehaguḍo mūtrakṛcchr-odāvartanāśanaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 233

Page 242: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.387ab]] śarkarekṣurasadrākṣāyuktaḥ pi-ttavikāranut /

[[label : Su.1.46.387cd]] drākṣāmadhūkasaṃyuktaḥ ka-pharoganibarhaṇaḥ //

[[label : Su.1.46.388ab]] vargatrayeṇopahito maladoṣā-nulomanaḥ /

[[label : Su.1.46.388cd]] gauḍamamlamanamlaṃ vā pā-nakaṃ guru mūtralam //

[[label : Su.1.46.389ab]] tadeva khaṇḍamṛdvīkāśarkarā-sahitaṃ punaḥ /

[[label : Su.1.46.389cd]] sāmlaṃ satīkṣṇaṃ sahimaṃ pā-nakaṃ syānniratyayam //

[[label : Su.1.46.390ab]] mārdvīkaṃ tu śramaharaṃ mū-rcchādāhatṛṣāpaham /

[[label : Su.1.46.390cd]] parūṣakāṇāṃ kolānāṃ hṛdyaṃviṣṭambhi pānakam //

[[label : Su.1.46.391ab]] dravyasaṃyogasaṃskāraṃ jñ-ātvā mātrāṃ ca sarvataḥ /

[[label : Su.1.46.391cd]] pānakānāṃ yathāyogaṃ guru-lāghavamādiśet //

iti kṛtānnavargaḥ /[[label : Su.1.46.392cd]] vakṣyāmyataḥ paraṃ bhakṣyān

rasavīryavipākataḥ //[[label : Su.1.46.393ab]] bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā

hṛdyāḥ sugandhinaḥ /[[label : Su.1.46.393cd]] adāhinaḥ puṣṭikarā dīpanāḥ pi-

ttanāśanāḥ //[[label : Su.1.46.394ab]] teṣāṃ prāṇakarā hṛdyā ghṛtap-

ūrāḥ kaphāvahāḥ /[[label : Su.1.46.394cd]] vātapittaharā vṛṣyā guravo ra-

ktamāṃsalāḥ //[[label : Su.1.46.395ab]] bṛṃhaṇā gauḍikā bhakṣyā gur-

avo+anilanāśanāḥ /[[label : Su.1.46.395cd]] adāhinaḥ pittaharāḥ śukralāḥ

kaphavardhanāḥ //[[label : Su.1.46.396ab]] madhumastakasaṃyāvāḥ pūpā

ye te viśeṣataḥ /

234 Revision : 63c8b84 Compiled : March 13, 2018

Page 243: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.396cd]] guravo bṛṃhaṇāścaiva modak-āstu sudurjarāḥ //

[[label : Su.1.46.397ab]] rocano dīpanaḥ svaryaḥ pitta-ghnaḥ pavanāpahaḥ /

[[label : Su.1.46.397cd]] gururmṛṣṭatamaścaiva saṭṭakaḥprāṇavardhanaḥ //

[[label : Su.1.46.398ab]] hṛdyaḥ sugandhirmadhuraḥsnigdhaḥ kaphakaro guruḥ /

[[label : Su.1.46.398cd]] vātāpahastṛptikaro balyo viṣya-ndanaḥ smṛtaḥ //

[[label : Su.1.46.399ab]] bṛṃhaṇā vātapittaghnā bha-kṣyā balyāstu sāmitāḥ /

[[label : Su.1.46.399cd]] hṛdyāḥ pathyatamāsteṣāṃ la-ghavaḥ phenakādayaḥ //

[[label : Su.1.46.400ab]] mudgādivesavārāṇāṃ pūrṇāviṣṭambhino matāḥ /

[[label : Su.1.46.400cd]] vesavāraiḥ sapiśitaiḥ saṃpūrṇāgurubṛṃhaṇāḥ //

[[label : Su.1.46.401ab]] pālalāḥ śleṣmajananāḥ śaṣku-lyaḥ kaphapittalāḥ /

[[label : Su.1.46.401cd]] vīryoṣṇāḥ paiṣṭikā bhakṣyāḥkaphapittaprakopaṇāḥ //

[[label : Su.1.46.402ab]] vidāhino nātibalā guravaśca vi-śeṣataḥ /

[[label : Su.1.46.402cd]] vaidalā laghavo bhakṣyāḥ kaṣā-yāḥ sṛṣtamārutāḥ //

[[label : Su.1.46.403ab]] viṣṭambhinaḥ pittasamāḥ śle-ṣmaghnā bhinnavarcasaḥ /

[[label : Su.1.46.403cd]] balyā vṛṣyāstu guravo vijñeyāmāṣasādhitāḥ //

[[label : Su.1.46.404ab]] kūrcikāvikṛtā bhakṣyā guravonātipittalāḥ /

[[label : Su.1.46.404cd]] virūḍhakakṛtā bhakṣyā gur-avo+anilapittalāḥ //

[[label : Su.1.46.405ab]] vidāhotkleśajananā rūkṣā dṛṣṭi-pradūṣaṇāḥ /

[[label : Su.1.46.405cd]] hṛdyāḥ sugandhino bhakṣyā la-ghavo ghṛtapācitāḥ //

Compiled : March 13, 2018 Revision : 63c8b84 235

Page 244: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.406ab]] vātapittaharā balyā varṇadṛṣṭi-prasādanāḥ /

[[label : Su.1.46.406cd]] vidāhinastailakṛtā guravaḥ kaṭ-upākinaḥ //

[[label : Su.1.46.407ab]] uṣṇā mārutadṛṣṭighnāḥ pittalā-stvakpradūṣaṇāḥ /

[[label : Su.1.46.407cd]] phalamāṃsekṣuvikṛtitilamāṣo-pasaṃskṛtāḥ //

[[label : Su.1.46.408ab]] bhakṣyā balyāśca guravo bṛṃh-aṇā hṛdayapriyāḥ /

[[label : Su.1.46.408cd]] kapālāṅgārapakvāstu laghavovātakopanāḥ //

[[label : Su.1.46.409ab]] supakvāstanavaścaiva bhūyi-ṣṭhaṃ laghavo matāḥ /

[[label : Su.1.46.409cd]] sakilāṭādayo bhakṣyā guravaḥkaphavardhanāḥ //

[[label : Su.1.46.410ab]] kulmāṣā vātalā rūkṣā guravobhinnavarcasaḥ /

[[label : Su.1.46.410cd]] udāvartaharo vāṭyaḥ kāsapīna-samehanut /

[[label : Su.1.46.410ef]] dhānolumbāstu laghavaḥ kaph-amedoviśoṣaṇāḥ //

[[label : Su.1.46.411ab]] śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāp-ittakaphāpahāḥ /

[[label : Su.1.46.411cd]] pītāḥ sadyobalakarā bhedinaḥpavanāpahāḥ //

[[label : Su.1.46.412ab]] gurvī piṇḍī kharā+atyarthaṃlaghvī saiva viparyayāt /

[[label : Su.1.46.412cd]] śaktūnāmāśu jīryeta mṛdutvād-avalehikā //

[[label : Su.1.46.413ab]] lājāśchardyatisāraghnā dīpanāḥkaphanāśanāḥ /

[[label : Su.1.46.413cd]] balyāḥ kaṣāyamadhurā laghav-astṛṇamalāpahāḥ //

[[label : Su.1.46.414ab]] tṛṭchardidāhagharmārtinudast-atsaktavo matāḥ /

[[label : Su.1.46.414cd]] raktapittaharāścaiva dāhajvara-vināśanāḥ //

236 Revision : 63c8b84 Compiled : March 13, 2018

Page 245: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.415ab]] pṛthukā guravaḥ snigdhā bṛ-ṃhaṇāḥ kaphavardhanāḥ /

[[label : Su.1.46.415cd]] balyāḥ sakṣīrabhāvāttu vāta-ghnā bhinnavarcasaḥ //

[[label : Su.1.46.416ab]] saṃdhānakṛtpiṣṭamāmaṃ tā-ṇḍulaṃ kṛmimehanut /

[[label : Su.1.46.416cd]] sudurjaraḥ svāduraso bṛṃhaṇ-astaṇḍulo navaḥ /

[[label : Su.1.46.416ef]] sandhānakṛnmehaharaḥ purāṇ-astanḍulaḥ smṛtaḥ //

[[label : Su.1.46.417ab]] dravyasaṃyogasaṃskāravikā-rān samavekṣya tu /

[[label : Su.1.46.417cd]] yathākāraṇamāsādya bhoktṇṇāṃchandato+api vā /

[[label : Su.1.46.417ef]] anekadravyayonitvācchāstrata-stān vinirdiśet //

[[label : Su.1.46.418]] ataḥ sarvānupānānyupadekṣyā-maḥ /

[[label : Su.1.46.418ab]] amlena kecidvihatā manuṣyāmādhuryayoge praṇayībhavanti /

[[label : Su.1.46.418cd]] tathā+amlayoge madhureṇa tṛ-ptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam //

[[label : Su.1.46.419ab]] śītoṣṇatoyāsavamadyayūṣapha-lāmladhānyāmlapayorasānām /

[[label : Su.1.46.419cd]] yasyānupānaṃ tu hitaṃ bhav-edyattasmai pradeyaṃ tviha mātrayā tat //

[[label : Su.1.46.420ab]] vyādhiṃ ca kālaṃ ca vibhāvyadhīrairdravyāṇi bhojyāni ca tāni tāni /

[[label : Su.1.46.420cd]] sarvānupāneṣu varaṃ vadantimedhyaṃ yadambhaḥ śucibhājanastham //

[[label : Su.1.46.421ab]] lokasya janmaprabhṛti praśa-staṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /

[[label : Su.1.46.421cd]] saṅkṣepa eṣo+abhihito+anupāneṣvataḥparaṃ vistarato+abhidhāsye //

[[label : Su.1.46.422ab]] uṣṇodakānupānaṃ tu snehānā-matha śasyate /

[[label : Su.1.46.422cd]] ṛte bhallātakasnehāt snehāttau-varakāttathā //

Compiled : March 13, 2018 Revision : 63c8b84 237

Page 246: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.423ab]] anupānaṃ vadantyeke taile yū-ṣāmlakāñjikam /

[[label : Su.1.46.423cd]] śītodakaṃ mākṣikasya piṣṭānn-asya ca sarvaśaḥ //

[[label : Su.1.46.424ab]] dadhipāyasamadyārtiviṣajuṣṭetathaiva ca /

[[label : Su.1.46.424cd]] kecit piṣṭamayasyāhuranupā-naṃ sukhodakam //

[[label : Su.1.46.425ab]] payo māṃsaraso vā+api śālim-udgādibhojinām /

[[label : Su.1.46.425cd]] yuddhādhvātapasantāpaviṣa-madyarujāsu ca //

[[label : Su.1.46.426ab]] māṣāderanupānaṃ tu dhānyā-mlaṃ dadhimastu vā /

[[label : Su.1.46.426cd]] madyaṃ madyocitānāṃ tu sa-rvamāṃseṣu pūjitam //

[[label : Su.1.46.427ab]] amadyapānāmudakaṃ phalā-mlaṃ vā praśasyate /

[[label : Su.1.46.427cd]] kṣīraṃ gharmādhvabhāṣyastrī-klāntānāmamṛtopamam //

[[label : Su.1.46.428ab]] surā kṛśānāṃ sthūlānāmanup-ānaṃ madhūdakam /

[[label : Su.1.46.428cd]] nirāmayānāṃ citraṃ tu bhu(ā.bha)ktamadhyeprakīrtitam //

[[label : Su.1.46.429ab]] snigdhoṣṇaṃ mārute pathyaṃkaphe rūkṣoṣṇamiṣyate /

[[label : Su.1.46.429cd]] anupānaṃ hitaṃ cāpi pitte ma-dhuraśītalam //

[[label : Su.1.46.430ab]] hitaṃ śoṇitapittibhyaḥ kṣīram-ikṣurasastathā /

[[label : Su.1.46.430cd]] arkaśeluśirīṣāṇāmāsavāstu viṣ-ārtiṣu //

[[label : Su.1.46.431ab]] ataḥ paraṃ tu vargāṇāmanupā-naṃ pṛṭhak pṛthak /

[[label : Su.1.46.431cd]] pravakṣyāmyānupūrvyeṇa sa-rveṣāmeva me śṛṇu //

[[label : Su.1.46.432]] tatra pūrvaśasyajātīnāṃ badarā-mlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajā-

238 Revision : 63c8b84 Compiled : March 13, 2018

Page 247: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

nāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ prat-udānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerā-savaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇ-agandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃtriphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃśṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa evaplavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālā-savaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalā-nāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsa-vaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaph-alādīnāṃ dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥpippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃdārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvanty-ādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūka-parṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnāma-mlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca to-yaṃ vā sarvatreti //

[[label : Su.1.46.433]] bhavanti cātra /[[label : Su.1.46.433ab]] sarveṣāmanupānānāṃ māhe-

ndraṃ toyamuttamam /[[label : Su.1.46.433cd]] sātmyaṃ vā yasya yattoyaṃ ta-

ttasmai hitamucyate //[[label : Su.1.46.434ab]] uṣṇaṃ vāte kaphe toyaṃ pitte

rakte ca śītalam /[[label : Su.1.46.434cd]] doṣavadguru vā bhuktamatim-

ātramathāpi vā //[[label : Su.1.46.435ab]] yathoktenānupānena sukhama-

nnaṃ prajīryati /[[label : Su.1.46.435cd]] rocanam bṛṃhaṇaṃ vṛṣyaṃ

doṣasaṃghātabhedanam //[[label : Su.1.46.436ab]] tarpaṇaṃ mārdavakaraṃ śram-

aklamaharaṃ sukham /[[label : Su.1.46.436cd]] dīpanaṃ doṣaśamanaṃ pipās-

ācchedanaṃ param //[[label : Su.1.46.437ab]] balyaṃ varṇakaraṃ samyagan-

upānaṃ sadocyate /[[label : Su.1.46.437cd]] tadādau karśayetpītaṃ sthāpa-

yenmadhyasevitam //

Compiled : March 13, 2018 Revision : 63c8b84 239

Page 248: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.438ab]] paścātpītaṃ bṛṃhayati tasmā-dvīkṣya prayojayet /

[[label : Su.1.46.438cd]] sthiratāṃ gatamaklinnamanna-madravapāyinām //

[[label : Su.1.46.439ab]] bhavatyābādhajananamanupā-namataḥ pibet /

[[label : Su.1.46.439cd]] na pibecchvāsakāsārto roge cā-pyūrdhvajatruge //

[[label : Su.1.46.440ab]] kṣatoraskaḥ prasekī ca yasya co-pahataḥ svaraḥ /

[[label : Su.1.46.440cd]] pītvā+adhvabhāṣyādhyayanageyasvapnānnaśīlayet //

[[label : Su.1.46.441ab]] pradūṣyāmāśayaṃ taddhi tasyakaṇṭhorasi sthitam /

[[label : Su.1.46.441cd]] syandāgnisādacchardyādīnām-ayāñjanayedbahūn //

[[label : Su.1.46.442ab]] gurulāghavacinteyaṃ svabhā-vaṃ nātivartate /

[[label : Su.1.46.442cd]] tathā saṃskāramātrānnakālā-ṃścāpyuttarottaram //

[[label : Su.1.46.443ab]] mandakarmānalārogyāḥ suku-mārāḥ sukhocitāḥ /

[[label : Su.1.46.443cd]] jantavo ye tu teṣāṃ hi cinteyaṃparikīrtyate //

[[label : Su.1.46.444ab]] balinaḥ kharabhakṣyā ye ye cadīptāgnayo narāḥ /

[[label : Su.1.46.444cd]] karmanityāśca ye teṣāṃ nāva-śyaṃ parikīrtyate //

iti sarvānupānavargaḥ /[[label : Su.1.46.445ab]] athāhāravidhiṃ vatsa vistareṇ-

ākhilaṃ śṛṇu /[[label : Su.1.46.445cd]] āptāsthi(ā.nvi)tamasaṃkīrṇaṃ

śuci kāryaṃ mahānasam //[[label : Su.1.46.446ab]] tatrāptairguṇasaṃpannamannaṃ

bhakṣyaṃ susaṃskṛtam /[[label : Su.1.46.446cd]] śucau deśe susaṃguptaṃ sam-

upasthāpayedbhiṣak //

240 Revision : 63c8b84 Compiled : March 13, 2018

Page 249: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.447ab]] viṣaghnairagadaiḥ spṛṣṭaṃ pr-okṣitaṃ vyajanodakaiḥ /

[[label : Su.1.46.447cd]] siddhairmantrairhataviṣaṃ si-ddhamannaṃ nivedayet //

[[label : Su.1.46.448ab]] vakṣyāmyataḥ paraṃ kṛtsnām-āhārasyopakalpanām /

[[label : Su.1.46.448cd]] ghṛtaṃ kārṣṇāyase deyaṃ peyādeyā tu rājate //

[[label : Su.1.46.449ab]] phalāni sarvabhakṣyāṃśca pra-dadyādvai daleṣu ca /

[[label : Su.1.46.449cd]] pariśuṣkapradigdhāni sauvarṇ-eṣu prakalpayet //

[[label : Su.1.46.450ab]] pradravāṇi rasāṃścaiva rājateṣ-ūpahārayet /

[[label : Su.1.46.450cd]] kaṭvarāṇi khaḍāṃścaiva sarvānśaileṣu dāpayet //

[[label : Su.1.46.451ab]] dadyāttāmramaye pātre suśī-taṃ suśṛtaṃ payaḥ /

[[label : Su.1.46.451cd]] pānīyaṃ pānakaṃ madyaṃmṛnmayeṣu pradāpayet //

[[label : Su.1.46.452ab]] kācasphaṭikapātreṣu śītaleṣuśubheṣu ca /

[[label : Su.1.46.452cd]] dadyādvaidūryacitreṣu{O.pātreṣu}rāgaṣāḍavasaṭṭakān //

[[label : Su.1.46.453ab]] purastādvimale pātre suvistīrṇemanorame /

[[label : Su.1.46.453cd]] sūdaḥ sūpaudanaṃ dadyāt pr-adehāṃśca susaṃskṛtān //

[[label : Su.1.46.454ab]] phalāni sarvabhakṣyāṃśca pa-riśuṣkāṇi yāni ca /

[[label : Su.1.46.454cd]] tāni dakṣiṇapārśve tu bhuñjān-asyopakalpayet //

[[label : Su.1.46.455ab]] pradravāṇi rasāṃścaiva pānī-yaṃ pānakaṃ payaḥ /

[[label : Su.1.46.455cd]] khaḍān yūṣāṃśca peyāṃśca sa-vye pārśve pradāpayet //

[[label : Su.1.46.456ab]] sarvān guḍavikārāṃśca rāgaṣā-ḍavasaṭṭakān /

Compiled : March 13, 2018 Revision : 63c8b84 241

Page 250: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.456cd]] purastāt sthāpayet prājño dva-yorapi ca madhyataḥ //

[[label : Su.1.46.457ab]] evaṃ vijñāya matimān bhojan-asyopakalpanām /

[[label : Su.1.46.457cd]] bhoktāraṃ vijane ramye niḥsa-ṃpāte śubhe śucau //

[[label : Su.1.46.458ab]] sugandhapuṣparacite same deśe+athabhojayet /

[[label : Su.1.46.458cd]] viśiṣṭamiṣṭasaṃskāraiḥ pathya-iriṣṭai rasādibhiḥ //

[[label : Su.1.46.459ab]] manojñaṃ śuci nātyuṣṇaṃ pra-tyagramaśanaṃ hitam /

[[label : Su.1.46.459cd]] pūrvaṃ madhuramaśnīyānma-dhye+amlalavaṇau rasau //

[[label : Su.1.46.460ab]] paścāccheṣān rasān vaidyo bh-ojaneṣvavacārayet /

[[label : Su.1.46.460cd]] ādau phalāni bhuñjīta dāḍimā-dīni buddhimān //

[[label : Su.1.46.461ab]] tataḥ peyāṃstato bhojyān bha-kṣyāṃścitrāṃstataḥ param /

[[label : Su.1.46.461cd]] ghanaṃ pūrvaṃ samaśnīyāt ke-cidāhurviparyayam //

[[label : Su.1.46.462ab]] ādāvante ca madhye ca bhojan-asya tu śasyate /

[[label : Su.1.46.462cd]] niratyayaṃ doṣaharaṃ phale-ṣvāmalakaṃ nṛṇām //

[[label : Su.1.46.463ab]] mṛṇālabisaśālūkakandekṣupra-bhṛtīni ca /

[[label : Su.1.46.463cd]] pūrvaṃ yojyāni bhiṣajā na tubhukte kadācana //

[[label : Su.1.46.464ab]] sukhamuccaiḥ samāsīnaḥ sam-adeho+annatatparaḥ /

[[label : Su.1.46.464cd]] kāle sātmyaṃ laghu snigdhaṃkṣipramuṣṇaṃ dravottaram //

[[label : Su.1.46.465ab]] bubhukṣito+annamaśnīyānmātrāvadviditāgamaḥ/

[[label : Su.1.46.465cd]] kāle bhuktaṃ prīṇayati sātmy-amannaṃ na bādhate //

242 Revision : 63c8b84 Compiled : March 13, 2018

Page 251: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.466ab]] laghu śīghraṃ vrajet pākaṃ sn-igdhoṣṇaṃ balavahnidam /

[[label : Su.1.46.466cd]] kṣipraṃ bhuktaṃ samaṃ pā-kaṃ yātyadoṣaṃ dravottaram //

[[label : Su.1.46.467ab]] sukhaṃ jīryati mātrāvaddhātu-sāmyaṃ karoti ca /

[[label : Su.1.46.467cd]] atīvāyatayāmāstu kṣapā yeṣvṛt-uṣu smṛtāḥ //

[[label : Su.1.46.468ab]] teṣu tatpratyanīkāḍhyaṃ bhu-ñjīta prātareva tu /

[[label : Su.1.46.468cd]] yeṣu cāpi bhaveyuśca divasābhṛśamāyatāḥ //

[[label : Su.1.46.469ab]] teṣu tatkālavihitamaparāhṇepraśasyate /

[[label : Su.1.46.469cd]] rajanyo divasāścaiva yeṣu cāpisamāḥ smṛtāḥ //

[[label : Su.1.46.470ab]] kṛtvā samamahorātraṃ teṣu bh-uñjīta bhojanam /

[[label : Su.1.46.470cd]] nāprāptātītakālaṃ vā hīnādhik-amathāpi vā //

[[label : Su.1.46.471ab]] aprāptakālaṃ bhuñjānaḥ śarīrehyalaghau naraḥ /

[[label : Su.1.46.471cd]] tāṃstān vyādhīnavāpnoti mar-aṇā vā ni(ā.vi)yacchati //

[[label : Su.1.46.472ab]] atītakālaṃ bhuñjāno vāyunop-ahate+anale /

[[label : Su.1.46.472cd]] kṛcchrādvipacyate bhuktaṃdvitītaṃ ca na kāṅkṣati //

[[label : Su.1.46.473ab]] hīnamātramasantoṣaṃ karoti cabalakṣayam /

[[label : Su.1.46.473cd]] ālasyagauravāṭopasādāṃśca ku-rute+adhikam //

[[label : Su.1.46.474ab]] tasmāt susaṃskṛtaṃ yuktyā do-ṣairetairvivarjitam /

[[label : Su.1.46.474cd]] yathoktaguṇasaṃpannamupa-seveta bhojanam //

[[label : Su.1.46.475ab]] vibhajya doṣakālādīn kālayoru-bhayorapi /

Compiled : March 13, 2018 Revision : 63c8b84 243

Page 252: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.475cd]] acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣā-ṇatṛṇaloṣṭavat //

[[label : Su.1.46.476ab]] dviṣṭaṃ vyuṣitamasvādu pūticānnaṃ vivarjayet /

[[label : Su.1.46.476cd]] cirasiddhaṃ sthiraṃ śītamann-amuṣṇīkṛtaṃ punaḥ //

[[label : Su.1.46.477ab]] aśāntamupadagdhaṃ ca tathāsvādu na lakṣyate /

[[label : Su.1.46.477cd]] yadyat svādutaraṃ tattadvida-dhyāduttarottaram //

[[label : Su.1.46.478ab]] prakṣālayedadbhirāsyaṃ bhu-ñjānasya muhurmuhuḥ /

[[label : Su.1.46.478cd]] viśuddharasane tasmai roc-ate+annamapūrvavat //

[[label : Su.1.46.479ab]] svādunā tasya rasanaṃ pratha-menātitarpitam /

[[label : Su.1.46.479cd]] na tathā svādayedanyattasmātprakṣālyamantarā //

[[label : Su.1.46.480ab]] saumanasyaṃ balaṃ puṣṭimu-tsāhaṃ harṣaṇaṃ sukham /

[[label : Su.1.46.480cd]] svādu saṃjanayatyannamasv-ādu ca viparyayam //

[[label : Su.1.46.481ab]] bhuktvā+api yat prārthayatebhūyastat svādu bhojanam /

[[label : Su.1.46.481cd]] aśitaścodakaṃ yuktyā bhuñjān-aścāntarā pibet //

[[label : Su.1.46.482ab]] dantāntaragataṃ cānnaṃ śodh-anenāharecchanaiḥ /

[[label : Su.1.46.482cd]] kuryādanirhṛtaṃ taddhi mukh-asyāniṣṭagandhatām //

[[label : Su.1.46.483ab]] jīrṇe+anne vardhate vāyurvid-agdhe pittameva tu /

[[label : Su.1.46.483cd]] bhuktamātre kaphaścāpi tasm-ādbhukteritaṃ kapham //

[[label : Su.1.46.484ab]] dhūmenāpohya hṛdyairvā kaṣ-āyakaṭutiktakaiḥ /

[[label : Su.1.46.484cd]] pūgakaṅkolakarpūralavaṅgas-umanaḥphalaiḥ //

244 Revision : 63c8b84 Compiled : March 13, 2018

Page 253: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.485ab]] phalaiḥ kaṭukaṣāyairvā mukh-avaiśadyakārakaiḥ /

[[label : Su.1.46.485cd]] tāmbūlapatrasahitaiḥ sugandh-airvā vicakṣaṇaḥ //

[[label : Su.1.46.486ab]] bhuktvā rājavadāsīta yāvada-nnaklamo gataḥ /

[[label : Su.1.46.486cd]] tataḥ pādaśataṃ gatvā vāmap-ārśvena saṃviśet //

[[label : Su.1.46.487ab]] śabdarūparasān gandhān spa-rśāṃśca manasaḥ priyān /

[[label : Su.1.46.487cd]] bhuktavānupaseveta tenānnaṃsādhu tiṣṭhati //

[[label : Su.1.46.488ab]] śabdarūparasāḥ sparśā gandh-āścāpi jugupsitāḥ /

[[label : Su.1.46.488cd]] aśucyannaṃ tathā bhuktamati-hāsyaṃ ca vāmayet //

[[label : Su.1.46.489ab]] śayanaṃ cāsanaṃ cāpi necche-dvā+api dravottaram /

[[label : Su.1.46.489cd]] nāgnyātapau na plavanaṃ nayānaṃ nāpi vāhanam //

[[label : Su.1.46.490ab]] na caikarasasevāyāṃ prasajyetakadācana /

[[label : Su.1.46.490cd]] śākāvarānnabhūyiṣṭhamamlaṃca na samācaret //

[[label : Su.1.46.491ab]] ekaikaśaḥ samastān vā nā-dhya(ā.tya)śnīyādrasān sadā /

[[label : Su.1.46.491cd]] prāgbhukte tvavivikte+agnaudvirannaṃ na samācaret //

[[label : Su.1.46.492ab]] pūrvabhukte vidagdhe+annebhuñjāno hanti pāvakam /

[[label : Su.1.46.492cd]] mātrāguruṃ pariharedāhāraṃdravyataśca yaḥ //

[[label : Su.1.46.493ab]] piṣṭānnaṃ naiva bhuñjīta mātr-ayā vā bubhukṣitaḥ /

[[label : Su.1.46.493cd]] dviguṇaṃ ca pibettoyaṃ su-khaṃ samyak prajīryati /

[[label : Su.1.46.493ef]] peyalehyādyabhakṣyāṇāṃ guruvidyādyathottaram //

Compiled : March 13, 2018 Revision : 63c8b84 245

Page 254: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.494ab]] gurūṇāmardhasauhityaṃ lagh-ūnāṃ tṛptiriṣyate /

[[label : Su.1.46.494cd]] dravottaro dravaścāpi na mātr-āgururiṣyate //

[[label : Su.1.46.495ab]] dravāḍhyamapi śuṣkaṃ tu sa-myagevopapadyate /

[[label : Su.1.46.495cd]] viśuṣkamannamabhyastaṃ napākaṃ sādhu gacchati //

[[label : Su.1.46.496ab]] piṇḍīkṛtamasaṃklinnaṃ vidā-hamupagacchati /

[[label : Su.1.46.496cd]] srotasyannavahe pittaṃ paktauvā yasya tiṣṭhati //

[[label : Su.1.46.497ab]] vidāhi bhuktamanyadvā tasyā-pyannaṃ vidahyate /

[[label : Su.1.46.497cd]] śuṣkaṃ viruddhaṃ viṣṭambhivahnivyāpadamāvahet //

[[label : Su.1.46.498ab]] āmaṃ vidagdhaṃ viṣṭabdhaṃkaphapittānilaistribhiḥ /

[[label : Su.1.46.498cd]] ajīrṇaṃ kecidicchanti catu-rthaṃ rasaśeṣataḥ //

[[label : Su.1.46.499ab]] atyambupānādviṣamāśanādvāsandhāraṇāt svapnaviparyayācca /

[[label : Su.1.46.499cd]] kāle+api sātmyaṃ laghu cāpibhuktamannaṃ na pākaṃ bhajate narasya //

[[label : Su.1.46.500ab]] īrṣyābhayakrodhaparikṣatenalubdhena rugdainyanipīḍitena /

[[label : Su.1.46.500cd]] pradveṣayuktena ca sevyamān-amannaṃ na samyak pariṇāmameti //

[[label : Su.1.46.501ab]] mādhuruyamannaṃ gatamām-asaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam /

[[label : Su.1.46.501cd]] kiṃcidvipakvaṃ bhṛśatodaśū-laṃ viṣṭabdhamāna(ā.ba)ddhaviruddhavātam //

[[label : Su.1.46.502ab]] udgāraśuddhāvapi bhaktakā-ṅkṣā na jāyate hṛdgurutā ca yasya /

[[label : Su.1.46.502cd]] rasāvaśeṣeṇa tu saprasekaṃ ca-turthametat pravadantyajīrṇam //

[[label : Su.1.46.503ab]] mūrcchā pralāpo vamathuḥ pr-asekaḥ sadanaṃ bhramaḥ /

246 Revision : 63c8b84 Compiled : March 13, 2018

Page 255: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.503cd]] upadravā bhavantyete mara-ṇaṃ cāpyajīrṇataḥ //

[[label : Su.1.46.504ab]] tatrāme laṅghanaṃ kāryaṃ vi-dagdhe vamanaṃ hitam /

[[label : Su.1.46.504cd]] viṣṭabdhe svedanaṃ pathyaṃrasaśeṣe śayīta ca //

[[label : Su.1.46.505ab]] vāmayedāśu taṃ tasmāduṣṇenalavaṇāmbunā /

[[label : Su.1.46.505cd]] kāryaṃ cānaśanaṃ tāvadyāva-nna prakṛtiṃ bhajet //

[[label : Su.1.46.506ab]] laghukāyamataścainaṃ laṅgh-anaiḥ samupācaret /

[[label : Su.1.46.506cd]] yāvanna prakṛtisthaḥ syāddoṣ-ataḥ prāṇatastathā //

[[label : Su.1.46.507ab]] hitāhitopasaṃyuktamannaṃsamaśanaṃ smṛtam /

[[label : Su.1.46.507cd]] bahu stokamakāle vā vijñeyaṃviṣamāśanam //

[[label : Su.1.46.508ab]] ajīrṇe bhujyate yattu tadadhya-śanamucyate /

[[label : Su.1.46.508cd]] trayametannihantyāśu bahū-nvyādhīnkaroti vā //

[[label : Su.1.46.509ab]] annaṃ vidaghdam hi narasyaśīghraṃ śītāmbunā vai paripākameti /

[[label : Su.1.46.509cd]] taddhyasya śainyena nihanti pi-ttamākledibhāvācca nayatyadhastāt //

[[label : Su.1.46.510ab]] vidahyate yasya tu bhuktamā-tre(ā.traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya /

[[label : Su.1.46.510cd]] drākṣābhayāṃ mākṣikasampr-ayuktāṃ līḍhvā+abhayāṃ vā sa sukhaṃ labheta //

[[label : Su.1.46.511ab]] bhavedajīrṇaṃ prati yasya śa-ṅkā snigdhasya jantorbalino+annakāle /

[[label : Su.1.46.511cd]] prātaḥ saśuṇṭhīmabhayāmaśa-ṅko bhuñjīta samprāśya hitaṃ hitārthī //

[[label : Su.1.46.512ab]] svalpaṃ yadā doṣavibaddha-māṃ līnaṃ na tejaḥpathamāvṛṇoti /

[[label : Su.1.46.512cd]] bhavatyajīrṇe+api tadā bubhu-kṣā sā mandabuddhiṃ viṣavannihanti //

Compiled : March 13, 2018 Revision : 63c8b84 247

Page 256: Suśrutasaṃhitā; A SARIT edition // Suśruta

1. sūtrasthānam

[[label : Su.1.46.513ab]] ata ūrdhvaṃ pravakṣyāmi guṇ-ānāṃ karmavistaram /

[[label : Su.1.46.513cd]] karmabhistvanumīyate nānādr-avyāśrayā guṇāḥ //

[[label : Su.1.46.514ab]] hlādanaḥ stambhanaḥ śīto mū-rcchātṛṭsvedadāhajit /

[[label : Su.1.46.514cd]] uṣṇastadviparītaḥ syātpācana-śca viśeṣataḥ //

[[label : Su.1.46.515ab]] snehamārdavakṛtsnigdho bala-varṇakarastathā /

[[label : Su.1.46.515cd]] rūkṣastadviparītaḥ syādviśeṣā-tstambhanaḥ kharaḥ //

[[label : Su.1.46.516ab]] picchilo jīvano balyaḥ sandhā-naḥ śleṣmalo guruḥ /

[[label : Su.1.46.516cd]] viśado viparīto+asmāt kledācū-ṣaṇaropaṇaḥ //

[[label : Su.1.46.517ab]] dāhapākakarastīkṣṇaḥ srāvaṇomṛduranyathā /

[[label : Su.1.46.517cd]] sādopalepabalakṛdgurustarpa-ṇabṛṃhaṇaḥ //

[[label : Su.1.46.518ab]] laghustadviparītaḥ syāllekhanoropaṇastathā /

[[label : Su.1.46.518cd]] daśādyāḥ karmataḥ proktāste-ṣāṃ karmaviśeṣāṇaiḥ //

[[label : Su.1.46.519ab]] daśaivānyān pravakṣyāmi dra-vādīṃstānnibodha me /

[[label : Su.1.46.519cd]] dravaḥ prakledanaḥ sāndraḥsthūlaḥ syādbandhakārakaḥ /

[[label : Su.1.46.519ef]] ślakṣṇaḥ picchilavajjñeyaḥ kark-aśo viśado yathā //

[[label : Su.1.46.520ab]] sukhānubandhī sūkṣmaśca su-gandho rocano mṛduḥ /

[[label : Su.1.46.520cd]] durgandho viparīto+asmāddhṛllāsārucikārakaḥ//

[[label : Su.1.46.521ab]] saro+anulomanaḥ prokto ma-ndo yātrākaraḥ smṛtaḥ /

[[label : Su.1.46.521cd]] vyavāyī cākhilaṃ dehaṃ vyā-pya pākāya kalpate //

248 Revision : 63c8b84 Compiled : March 13, 2018

Page 257: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.1.46.522ab]] vikāsī vikasannevaṃ dhātuba-ndhān vimokṣayet /

[[label : Su.1.46.522cd]] āśukārī tathā+āśutvāddhāvatyambhasitailavat //

[[label : Su.1.46.523ab]] sūkṣmastu saukṣmyāt sūkṣm-eṣu srotaḥsvanusaraḥ smṛtaḥ /

[[label : Su.1.46.523cd]] guṇā viṃśatirityevaṃ yathāva-tparikīrtitāḥ //

[[label : Su.1.46.524ab]] saṃpravakṣyāmyataścordhva-māhāragatiniścayam /

[[label : Su.1.46.524cd]] pañcabhūtātmake dehe hyāhā-raḥ pāñcabhautikaḥ /

[[label : Su.1.46.524ef]] vipakvaḥ pañcadhā samyaggu-ṇān svānabhivardhayet //

[[label : Su.1.46.525ab]] avidagdhaḥ kaphaṃ pittaṃ vi-dagdhaḥ pavanaṃ punaḥ /

[[label : Su.1.46.525cd]] samyagvipakvo niḥsāra āhāraḥparibṛṃhayet //

[[label : Su.1.46.526ab]] viṇmūtramāhāramalaḥ sāraḥprāgīrito rasaḥ /

[[label : Su.1.46.526cd]] sa tu vyānena vikṣiptaḥ sarvāndhātūn pratarpayet //

[[label : Su.1.46.527ab]] kaphaḥ pittaṃ malaḥ kheṣu sv-edaḥ syānnakharoma ca /

[[label : Su.1.46.527cd]] netraviṭ tvakṣu ca sneho dhātū-nāṃ kramaśo malāḥ //

[[label : Su.1.46.528ab]] divā vibuddhe hṛdaye jāgrataḥpuṇḍarīkavat /

[[label : Su.1.46.528cd]] annamaklinnadhātutvādajīrṇe+apihitaṃ niśi //

[[label : Su.1.46.529ab]] hṛdi sammīlite rātrau prasupta-sya viśeṣataḥ /

[[label : Su.1.46.529cd]] klinnavisrastadhātutvādajīrṇena hitaṃ divā //

[[label : Su.1.46.530ab]] imaṃ vidhiṃ yo+anumataṃmahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /

[[label : Su.1.46.530cd]] sa bhūmipālāya vidhātumauṣa-dhaṃ mahātmanāṃ cārhati sūrisattamaḥ //

Compiled : March 13, 2018 Revision : 63c8b84 249

Page 258: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇamaharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ

sūtrasthāne ṣaṭcatvāriṃśattamo+adhyāyaḥ /

samāptaṃ cedaṃ sūtrasthānam /

2 nidānasthānam

2.1 prathamo+adhyāyaḥ/[[label : Su.2.1.1]] athāto vātavyādhinidānam vyākhyāsyā-mahaḥ//

[[label : Su.2.1.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.1.3]] dhanvantarim dharmabhṛtām vari-

ṣṭhamamṛtodbhavam/ caraṇāvupasamgṛhya suśrutaḥ pa-ripṛcchati//

[[label : Su.2.1.4]] vāyoḥ prakṛtibhūtasya vyāpannasyaca kopanaiḥ/ sthānam karma ca rogāmśca vada me vada-tām vara//

[[label : Su.2.1.5]] tasya tadvacanam See → †prābravī-dbhiṣajam varaḥ/ svayambhūreṣa bhagavān vāyurityabh-iśabditaḥ//

[[label : Su.2.1.6]] svātantryānnityabhāvācca sarvagatv-āttathaiva ca/ sarveṣāmeva sarvātmā sarvalokanamaskṛ-taḥ//

[[label : Su.2.1.7]] sthityutpattivināśeṣu bhūtānāmeṣakāraṇam/ avyakto vyaktakarmā ca rūkṣaḥSee → † śīto la-ghuḥ kharaḥ//

[[label : Su.2.1.8]] tiryaggo dviguṇaścaiva rajobahulaeva ca/ acintyavīryo doṣāṇām netā rogasamūharāṭ//

[[label : Su.2.1.9]] āśukārī muhuścārī pakvādhānagud-ālayaḥ/ dehe vicaratastasya lakṣaṇāni nibodha me//

[[label : Su.2.1.10]] doṣadhātvagnisamatām samprā-ptim viṣayeṣu ca/ kriyāṇāmānulomyam ca karotyakup-ito+anilaḥ// See → †/ indriyārthopasamprāptim doṣadh-ātvagnyavaikṛtam/ kriyāṇāmānulomyam ca kuryādvāyu-radūṣitaḥ//)

250 Revision : 63c8b84 Compiled : March 13, 2018

Page 259: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.1.11]] yathā+agniḥ pañcadhā bhinno nā-masthānakriyāmayaiḥ/ bhinno+anilastasthā hyeko nāma-sthānakriyāmayaiḥ//

[[label : Su.2.1.12]] prāṇodānau samānaśca vyānaścāp-āna eva ca/ sthānasthā mārutāḥ pañca yāpayanti śarīri-ṇam//

[[label : Su.2.1.13]] yo vāyurvaktrasamcārī sa prāṇonāma dehadhṛk/ so+annam praveśayatyantaḥ prāṇāmśc-āpyavalambate//

[[label : Su.2.1.14]] prāyaśaḥ kurute duṣṭo hikkāśvāsād-ikān gadān// udāno nāma yastūrdhvamupaiti pavanotta-maḥ//

[[label : Su.2.1.15]] tena bhāṣitagītādiviśeṣo+abhipravartate/ūrdhvajatrugatān rogān karoti ca viśeṣataḥ//

[[label : Su.2.1.16]] āmapakvāśayacaraḥ samāno See →†vahnisaṅgataḥ/ so+annam pacati tajjāmśca See → †viśe-ṣānvivinakti hi//

[[label : Su.2.1.17]] gulmāgnisādātīsāraprabhṛtīnSee →† kurute gadān/ kṛtsnadehacaro vyāno rasasamvahanody-ataḥ//

[[label : Su.2.1.18]] svedāsṛksrāvaṇaścāpi pañcadhā ce-ṣṭayatyapi/ kruddhaśca kurute rogān prāyaśaḥ sarvadeh-agān//

[[label : Su.2.1.19]] pakvādhānālayo+apānaḥ kāle karṣ-ati cāpyadhaḥ/ See → †samīraṇaḥ śakṛnmūtram śukraga-rbhārtavāni ca//

[[label : Su.2.1.20]] kuddhaśca kurute rogān ghorān ba-stigudāśrayān/ śukradoṣapramehāstu vyānāpānaprakop-ajāḥ//

[[label : Su.2.1.21]] yugapat kupitāścāpi deham bhindy-urasamśayam/ ata ūrdhvam pravakṣyāmi nānāsthānānta-rāśritaḥ//

[[label : Su.2.1.22]] bahuśaḥ kupito vāyurvikārān kur-ute hi yān/ vāyurāmāśaye kruddhaśchardyādīn kurute ga-dān//

[[label : Su.2.1.23]] moham mūrcchām pipāsām cahṛdgraham pārśvavedanām/ pakvāśayastho+antrakūjamSee → †śūlam nābhau karoti ca//

Compiled : March 13, 2018 Revision : 63c8b84 251

Page 260: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.1.24]] kṛcchramūtrapurīṣatvamānāham tr-ikavedanām/ śrotrādiṣvindriyavadham kuryāt kruddhaḥsamīraṇaḥ//

[[label : Su.2.1.25]] vaivarṇyam sphuraṇam raukṣyamsuptim cumucumāyanam/ tvakstho nistodanam kuryāttvagbhedam paripoṭanam//

[[label : Su.2.1.26]] vraṇāmśca raktago granthīn See →†saśūlān māmsasamśritaḥ/ tathā medaḥśritaḥ kuryādgra-ndhīnmandarujo+avraṇān//

[[label : Su.2.1.27]] kuryāt sirāgataḥ śūlam sirākuñcan-apūraṇam/ snāyuprāptaḥ See → †stambhakampau śūla-mākṣepaṇam tathā//

[[label : Su.2.1.28]] hanti sandhigataḥ sandhīn śūlaśo-phau karoti ca/ asthiśoṣam prabhedam ca kuryācchūlamca tacchritaḥ//

[[label : Su.2.1.29]] tathā majjagate ruk ca na kadācitpraśāmyati/ apravṛttiḥ pravṛttirvā vikṛtāSee → † śukr-age+anile//

[[label : Su.2.1.30]] hastapādaśirodhātūmstathā samca-rati kramāt/ vyāpnuyādvā+akhilam deham vāyuḥ sarva-gato nṛṇām//

[[label : Su.2.1.31]] stambhanākṣepaṇasvāpaśophaśūl-āni sarvagaḥSee → †/ sthāneṣūkteṣu sammiśraḥ sammi-śrāḥ kurute rujaḥ//

[[label : Su.2.1.32]] kuryādavayavaprāptoSee → † mā-rutastvamitān gadān/ dāhasamtāpamūrcchāḥ syurvāyaupittasamanvite//

[[label : Su.2.1.33]] śaityaśophagurutvāni tasminnevakaphāvṛte/ sūcībhiriva nistodaḥ sparśadveṣaḥ prasupt-atā//

[[label : Su.2.1.34]] śeṣāḥ pittavikārāḥ syurmārute śoṇi-tānvite/ prāṇe pittāvṛte chardirdāhaścaivopajāyate//

[[label : Su.2.1.35]] daurbalyam sadanam tandrā vaiva-rṇyamSee → † ca kaphāvṛte/ udāne pittasamyukte mū-rcchādāhabhramaklamāḥ//

[[label : Su.2.1.36]] asvedaharṣau mando+agniḥ śītast-ambhau kaphāvṛte/ samāne pittasamyukte svedadāhau-ṣṇyamūrcchanam//

252 Revision : 63c8b84 Compiled : March 13, 2018

Page 261: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.1.37]] See → †kaphādhikam ca viṇmūtramromaharṣaḥ kaphāvṛte/ apāne pittasamyukte dāhauṣṇyesyādasṛgdaraḥSee → †//

[[label : Su.2.1.38]] adhaḥkāyagurutvam ca tasminn-evaSee → † kaphāvṛte/ vyāne pittāvṛte dāho gātravikṣe-paṇam klamaḥ//

[[label : Su.2.1.39]] See → †gurūṇi sarvagātrāṇi stambh-anam cāsthiparvaṇām/ liṅgam kaphāvṛte vyāne ceṣṭāsta-mbhastathaiva ca//

[[label : Su.2.1.40]] prāyaśaḥ sukumārāṇām mithyā++āhāravihāriṇām/See → †rogādhvapramadāmadyavyāyāmaiścātipīḍanāt//

[[label : Su.2.1.41]] ṛtusātmyaviparyāsāt snehādīnām cavibhramāt/ avyavāye tathā sthūle vātaraktam prakupy-atiSee → †//)

[[label : Su.2.1.42]] hastyaśvoṣṭrairgacchato+anyaiścavāyuḥ kopam yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ/ tīkṣṇoṣṇāml-akṣāraśākādibhojyaiḥ samtāpādyairbhūyasā sevitaiśca//

[[label : Su.2.1.43]] kṣipram raktam duṣṭimāyāniSee→ † tacca vāyormārgam samruṇaddhyāśu yātaḥ/ kru-ddho+atyartham mārgarodhāt sa See → †vāyuratyudri-ktam dūṣayedraktamāśuSee → †//

[[label : Su.2.1.44]] tat sampṛktam vāyunā dūṣitena ta-tprāvalyāducyate vātaraktam/ tadvat pittam dūṣitenās-ṛjā++āktam śleṣmā duṣṭo dūṣitenāsṛjā++āktaḥ//

[[label : Su.2.1.45]] See → †sparśodvignau todabheda-praśoṣasvāpopetau vātaraktena pādau/ pittāsṛgbhyāmu-gradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca//

[[label : Su.2.1.46]] kaṇḍūmantau śvetaśītau saśophaupīnastabdhau śleṣmaduṣṭe tu rakte/ See → †sarvairduṣṭeśoṇite cāpi doṣāḥ svam svam rūpam pādayordarśayanti//

[[label : Su.2.1.47]] prāgrūpe śithilau svinnau See → †śī-talau saviparyayau/ vaivarṇyatodasuptatvagurutvauṣas-amanvitau//

[[label : Su.2.1.48]] pādayormūlamāsthāya kadāciddh-astayorapi/ āsvorviṣamiva kruddham taddehamanusarp-ati//

[[label : Su.2.1.49]] ājānusphuṭitam yacca prabhinnamprasrutam ca yat/ upadravaiśca yajyuṣṭam prāṇamāmsa-kṣayādibhiḥ//Compiled : March 13, 2018 Revision : 63c8b84 253

Page 262: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.1.50]] śoṇitam tadasādhyam syādyāpyamsamvatsarotthitam/ yadā tu dhamanīḥ sarvāḥ kupito+abhyetimārutaḥ//

[[label : Su.2.1.51]] tadākṣipatyāśu muhurmuhurde-ham muhuścaraḥ/ muhurmuhustadākṣepādākṣepaka itismṛtaḥ//

[[label : Su.2.1.52]] so+apatānakasamjño yaḥ pātayaty-antarā+antarā/ kaphānvito bhṛśam vāyustāsveva yadi ti-ṣṭhati//

[[label : Su.2.1.53]] sa daṇḍavat stambhayati kṛcchro da-ṇḍāpatānakaḥ/ hanugrahastadā+atyartham kṛcchrānniṣe-vate//

[[label : Su.2.1.54]] dhanustulyam namedyastu sa dhan-uḥstambhasamjñakaḥ/ aṅgulīgulphajaṭharahradvakṣoga-lasamśritaḥ//

[[label : Su.2.1.55]] snāyupratānamanilo yadā++ākṣipativegavān/ viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ ka-pham vaman//

[[label : Su.2.1.56]] abhyantaram dhanuriva yadā nam-ati mānavaḥ/ tadā+asyābhyantarāyāmam kurute mārutobalī//

[[label : Su.2.1.57]] bāhyasnāyupratānastho bāhyāyā-mam karoti ca/ tamasādhyam budhāḥ prāhurvakṣaḥka-ṭhyūrubhañjanam//

[[label : Su.2.1.58]] kaphapittānvito vāyurvāyureva cakevalaḥ/ kuryādākṣepakam tvanyam caturthamabhighā-tajam//

[[label : Su.2.1.59]] garbhapātanimittaśca śoṇitātisravā-cca yaḥ/ abhighātanimittaśca na sidhyatyapatānakaḥ//

[[label : Su.2.1.60]] adhogamāḥ satiryaggā dhamanīrū-rdhvadehagāḥ/ yadā prakupito+atyartham mātariśvā pr-apadyate//

[[label : Su.2.1.61]] tadā+anyatarapakṣasya sandhiba-ndhān vimokṣayan/ hanti pakṣam tamāhurhi pakṣāghā-tam bhiṣagvarāḥ//

[[label : Su.2.1.62]] yasya kṛtsnam śarīrārdhamakarma-ṇyamacetanam/ See → †tataḥ patasyasūn vā+api See →†tyajatyanilapīḍitaḥ//

254 Revision : 63c8b84 Compiled : March 13, 2018

Page 263: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.1.63]] śuddhavātahatam pakṣam kṛcchr-asādhyatamam viduḥ/ sādhyamanyena samsṛṣṭamasā-dhyam kṣayahetukam//

[[label : Su.2.1.64]] vāyurūrdhvam vrajet sthānāt kupitohṛdayam śiraḥ/ śaṅkhau ca pīḍayatyaṅgānyākṣipennam-ayecca saḥ//

[[label : Su.2.1.65]] nimīlitākṣo niśceṣṭaḥ stabdhākṣovā+api kūjati/ nirucchvāso+athavā kṛcchrāducchvasyānn-aṣṭacetanaḥ//

[[label : Su.2.1.66]] svasthaḥ syāddhṛdaye mukte hyāv-ṛte tu pramuhyati/ kaphānvitena vātena jñeya eṣo+apatantrakaḥ//

[[label : Su.2.1.67]] divāsvapnāsanasthānavivṛtādhvan-irīkṣaṇaiḥSee → †/ manyāstambham prakurute sa eva śl-eṣmaṇā++āvṛtaḥ//

[[label : Su.2.1.68]] (See → †garbhiṇīsūtikābālavṛddha-kṣīṇeṣvasṛkkṣaye/) uccairvyāharato+atyartham svādataḥkaṭhināni vā/ hasato See → †jṛmbhato bhārādviṣamācch-ayanādapi//

[[label : Su.2.1.69]] śironāsauṣṭhacibukalalāṭekṣaṇasa-ndhigaḥ/ ardayitvā+anilo vaktramarditam janayatyataḥ//

[[label : Su.2.1.70]] vakrībhavati vaktrārdham grīvā cā-pyapavartate/ śiraścalati vāksaṅgo netrādīnām ca vaikṛ-tam//

[[label : Su.2.1.71]] grīvācibukadantānām tasmin pā-rśve tu vedanā/ yasyāgrajo romaharṣo vepathurnetramā-vilam//

[[label : Su.2.1.72]] vāyurūrdhvam tvaci svāpastodomanyāhanugrahaḥ/ tamarditamiti grāhurvyādhim vyā-dhiviśāradāḥ//

[[label : Su.2.1.73]] kṣīṇasyānimiṣākṣasya prasaktamSee→ † saktabhāṣiṇaḥ/ na sidhyatyarditam bāḍham triva-rṣam vepanasya ca//

[[label : Su.2.1.74]] See → †pārṣṇipratyaṅgulīnām tukaṇḍarā yā+anilārditāḥ/ See → †sakthnaḥ kṣepam nigṛ-hṇīyādgṛdhrasīti hi sā smṛtā//

[[label : Su.2.1.75]] See → †talapratyaṅgulīnām tu ka-ṇḍarā bāhupṛṣṭhataḥ/ bāhvoḥ karmakṣayakarī viśvācīti hisā smṛtā//

Compiled : March 13, 2018 Revision : 63c8b84 255

Page 264: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.1.76]] vātaśoṇitajaḥ śopho jānumadhyemahārujaḥ/ śiraḥ kroṣṭukapūrvam tu sthūlaḥ kroṣṭukam-ūrdhavat//

[[label : Su.2.1.77]] vāyuḥ See → †kaṭyām sthitaḥ sa-kthnaḥ kaṇḍarāmākṣipedyadā/ svañjastadā bhavejjantuḥ,paṅguḥ sakthnordvayorvadhāt//

[[label : Su.2.1.78]] prakrāman vepate yastu svañjannivaca gacchati/ kalāyasvañjam tam vidyānmuktasandhiprab-andhanam//

[[label : Su.2.1.79]] nyaste tu viṣamam(me) pāde ru-jaḥ kuryāt samīraṇaḥ/ vātakaṇṭaka ityeṣa vijñeyaḥ kh-aḍu(la)kāśritaḥ//

[[label : Su.2.1.80]] pādayoḥ kurute dāham pittāsṛks-ahito+anilaḥ/ viśeṣataścaṅkramaṇāt pādadāham tamādi-śet//

[[label : Su.2.1.81]] hṛṣyataścaraṇau yasya bhavataścaprasuptavatSee → †/ pādaharṣaḥ sa vijñeyaḥ kaphavāt-aprakopajaḥ//

[[label : Su.2.1.82]] amsadeśasthito vāyuḥ śoṣayitvām+asabandhanam/sirāścākuñcya tatrastho janayatyavabāhukam//

[[label : Su.2.1.83]] yadā śabdavaham sroto vāyurāvṛtyatiṣṭhati/ śuddhaḥ śleṣmānvito vā+api bādhiryam tena jāy-ate//

[[label : Su.2.1.84]] hanuśaṅkhaśirogrīvam yasya bhind-annivānilaḥ/ karṇayoḥ kurute śūlam karṇaśūlam taducy-ate//

[[label : Su.2.1.85]] āvṛtya sakapho vāyurdhamanīḥ śa-bdavāhīnīḥ/ narān karotyakriyakānmūkaminmiṇagadga-dān//

[[label : Su.2.1.86]] adho yā vedanām yāti varcomūtr-āśayotthitā/ bhindatīva gudopastham sā tūnītyabhidhīy-ate//

[[label : Su.2.1.87]] gudopasthotthitā saiva pratilomavi-sarpiṇī/ vegaiḥ pakvāśayam yāti pratitūnīti sā smṛtā//

[[label : Su.2.1.88]] sāṭopamatyugrarujamādhmātamu-daram bhṛśam/ ādhmānamiti jānīyādghoram vātanirodh-ajam//

256 Revision : 63c8b84 Compiled : March 13, 2018

Page 265: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.1.89]] vimuktapārśvahṛdayam tadevāmā-śayotthitam/ pratyādhmānam vijānīyāt kaphavyākulitān-ilam//

[[label : Su.2.1.90]] aṣṭhīlāvadghanam granthimūrdhv-amāyatamunnatam/ vātāṣṭhīlām vijānīyādbahirmārgava-rodhinīmSee → †//

[[label : Su.2.1.91]] enāmeva rujāyuktām vātaviṇmūtra-rodhinīm/ pratyaṣṭhīlāmiti vadejjāṭhare tiryagutthitām//iti suśrutasamhitāyām nidānasthāne vātavyādhinidānam

nāma prathamo+adhyāyaḥ //1//

2.2 dvitīyo+adhyāyaḥ/[[label : Su.2.2.1]] athāto+arśasām nidānam vyākhyāsyā-maḥ//

[[label : Su.2.2.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.2.3]] ṣaḍarśāmsi bhavanti vātapittakapha-

śoṇitasannipātaiḥ sahajāni cet//[[label : Su.2.2.4]] tatrānātmavatām yathoktaiḥ pra-

kopaṇairviruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭha-yānavvegavidhāraṇādibhirviśeṣaiḥ prakupitā doṣā ekaśodviśaḥ samastāḥ śoṇitasahitā vā yathoktam prasṛtāḥ pra-dhānadhamanīranuprapadyādho gatvā gudamāgamya pr-adūṣya gudavalīrmāmsaprarohāñjanayanti viśeṣato ma-ndāgneḥ, tathā tṛṇakāṣṭhopalaloṣṭhavastrādibhiḥSee → †śītodakasamsparśanādvā kandāḥ parivṛddhimāsādayanti,tānyarśāmsītyācakṣate//

[[label : Su.2.2.5]] tatra sthūlāntrapratibaddhamardha-pañcāṅgulam gudamāhuḥ, tasmin valayastisro+adhyāṅgulāntarasambhūtāḥpravāhaṇī visarjanī samvaraṇī ceti caturaṅgulāyatāḥSee→ † ; sarvāstiryagekāṅgulocchritāḥ//

[[label : Su.2.2.6]] śaṅkhāvartanibhāścāpi uparyuparisamsthitāḥ/ gajatālunibhāścāpi varṇataḥ samprakīrtitāḥ/romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ//

[[label : Su.2.2.7]] prathamā tu gudauṣṭhādaṅgulamā-tre//

Compiled : March 13, 2018 Revision : 63c8b84 257

Page 266: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.2.8]] teṣām tu bhaviṣyatām pūrvarūp-āṇi anne+aśraddhā kṛcchrāt paktiramlīkā paridāho viṣṭa-mbhaḥ pipāsā sakthisadanamāṭopaḥ kārśyamudgārabāh-ulyamakṣṇoḥ śvayathurantrakūjanam gudaparikartanam-āśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇām kāsaśvāsau balah-ānirmramastandrā nidrendriyadaurbalyam ca//

[[label : Su.2.2.9]] jāteṣvetānyeva lakṣaṇāni pravyaktat-arāṇi bhavanti//

[[label : Su.2.2.10]] tatra mārutāt pariśuṣkāruṇavivarṇ-āni viṣamamadhyāni See → †kadambapuṣpatuṇḍikerīnā-ḍīmukulasūcīmukhākṛtīni ca bhavanti ; tairupadrutaḥ saś-ūlam samhatamupaveśyate, kaṭīpṛṣṭhapārśvameḍhragud-amābhipradeśeṣu cāsya vedanā bhavanti, gulmāṣṭhīlāplī-hodarāṇi cāsya tannimittānyeva bhavanti, kṛṣṇatvaṅnakh-anayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati//

[[label : Su.2.2.11]] pittānnīlāgrāṇi tanūni visarpīṇi pītā-vabhāsāni yakṛtprakāśāni śukajihvāsamsthānāni yavama-dhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti ; ta-irupadrutaḥ sadāham sarudhiramatisāryate, jvaradāhapi-pāsāmūrcchāścāsyopadravā bhavanti, pītatvaṅnakhanay-anadaśanavadanamūtrapurīṣaśca puruṣo bhavati//

[[label : Su.2.2.12]] śleṣmajāni śvetāni mahāmūlāni sth-irāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanā-kārāṇi, na bhidyante na sravanti kaṇḍūbahulāni ca bhav-anti ; tairupadrutaḥ saśleṣmāṇamanalpam māmsadhāvan-aprakāśamatisāryate, śophaśītajvarārocakāvipākaśirogau-ravāṇi cāsya tannimittānyeva bhavanti, śuklatvaṅgakhan-ayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati//

[[label : Su.2.2.13]] raktajāni nyagrodhaprarohavidru-makākaṇantikāphalasadṛśāniSee → † pittalakṣaṇāni ca,yadā+avagāḍhapurīṣapīḍitāni bhavanti tadā+atyarthamduṣṭamanalpamasṛk sahasā visṛjanti, tasya cātipravṛttauśoṇitāti yogopadravā bhavanti//

[[label : Su.2.2.14]] sannipātajāni sarvadoṣalakṣaṇayu-ktāniSee → †//

[[label : Su.2.2.15]] sahajāni duṣṭaśoṇitaśukranimittāni,teṣām doṣata eva prasādhanam kartavyam, viśeṣataśc-aitāni durdarśanāni paruṣāṇi See → †pāmsūni dāru-

258 Revision : 63c8b84 Compiled : March 13, 2018

Page 267: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

ṇānyantarmukhāni ; tairupadrutaḥ kṛśo+alpabhuk sirā-santatagātro+alpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodh-ano+alpāgniprāṇaḥSee → † paramalasaśca, tathā ghrāṇaś-iro+akṣināsāśravaṇarogī, satatamantrakūjāṭopahṛdayopa-lepārocakaprabhṛtibhiḥ pīḍyate//

[[label : Su.2.2.16]] bhavati cātra--- bāhyamadhyavali-sthānām pratikuryādbhiṣagvaraḥ/ antarvalisamutthānāmpratyākhyāyācaret kriyām//

[[label : Su.2.2.17]] parkupitāstu doṣā meḍhramabhi-prapannā māmsaśoṇite pradūṣya kaṇḍūm janayanti, ta-taḥ kaṇḍūyanāt kṣatam samupajāyate, tasmimśca kṣateduṣṭamāmsajāḥ prarohāḥ picchilalarudhirasrāviṇo jāya-nte kūrcakino+abhyantaramupariṣṭādvā, te tu śepho vin-āśayantyupaghnanti ca pumstvam ; yonimabhiprapannāḥsukumārān durgandhān picchilarudhirasrāviṇaśchatrākā-rān karīrāñjanayanti, te tu yonimupaghnantyārtavam ca ;nābhimabhiprapannāḥ sukumārān durgandhān picchilāngaṇḍūpadamukhasadṛśān karīrāñjanayanti ; ta evordhva-māgatāḥ śrotrākṣighrāṇavadaneṣvarśāmsyupanirvartaya-nti ; tatra karṇajeṣu bādhiryam śūlam pūtikarṇatā ca, netr-ajeṣu vartmā varodho vedanā srāvo darśananāśaśca, ghrā-ṇajeṣu pratiśyāyo+atimātram kṣavathuḥ kṛcchrocchvāsatāpūtinasyam sānunāsikavākyatvam śiroduḥkham ca ; va-ktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmimstairgadgad-avākyatā rasājñānam mukharogāśca bhavanti//

[[label : Su.2.2.18]] vyānastu prakupitaḥ śleṣmāṇam pa-rigṛhya bahiḥ sthirāṇi kīlavadarśāmsi nirvartayati, tāni ca-rmakīlānyarśāmsītyācakṣate//

[[label : Su.2.2.19]] bhavanti cātra--- teṣu kīleṣu nistodomārutenopajāyate/ śleṣmaṇā tu savarṇatvam granthitvamca vinirdiśet//

[[label : Su.2.2.20]] pittaśoṇitajam See → †raukṣyam kṛ-ṣṇatvam ślakṣṇatā tathā/ samudīrṇakharatvam ca carma-kīlasya lakṣaṇam//

[[label : Su.2.2.21]] arśasām lakṣaṇam vyāsāduktam sā-mānyatastuSee → † yat/ tatsarvam prāgvinirdiṣṭātsādha-yedbhiṣajām varaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 259

Page 268: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.2.22]] arśaḥsu dṛśyate rūpam yadā doṣa-dvayasyaSee → † tu/ samsargam tam vijānīyāt samsargaḥsa ca ṣaḍvidhiḥ//

[[label : Su.2.2.23]] tridoṣāṇyalpaliṅgāni yāpyāni tu vi-nirdiśet/ dvandvajāni dvitīyāyām valau yānyāśritāni ca//

[[label : Su.2.2.24]] kṛcchrasādhyāni tānyāhuḥ parisa-mvatsarāṇi ca/ sannipātasamutthāni sahajāni tu varja-yet//

[[label : Su.2.2.25]] sarvāḥ syurvalayo yeṣām durnām-abhirupadrutāḥ/ taistu pratihato vāyurapānaḥ sannivart-ate//

[[label : Su.2.2.26]] tato vyānena saṅgamya See → †jyo-tirmṛdgāti dehinām//iti suśrutasamhitāyām nidānasthāne+arśonidānam nāma

dvitīyo+adhyāyaḥ//2//

2.3 tṛtīyo+adhyāyaḥ/[[label : Su.2.3.1]] athāto+aśmarīṇām nidānam vyākhyāsy-āmaḥ//

[[label : Su.2.3.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.3.3]] catasro+aśmaryo bhavanti ; śleṣmā-

dhiṣṭhānāḥ ; tadyathā śleṣmaṇā, vātena, pittena, śukreṇacet//

[[label : Su.2.3.4]] See → †tatrāsamśodhanaśīlasyāpa-thyakāriṇaḥ prakupitaḥ śleṣmā mūtrasampṛkto+anupraviśyabastimaśmarīm janayati//

[[label : Su.2.3.5]] See → †tāsām pūrvarūpāṇi jvaro va-stipīḍārocakau mūtrakṛcchram bastiśiromuṣkaśephasāmvedanā See → †kṛcchrāvasādo bastagandhitvam mūtrasy-eti//

[[label : Su.2.3.6]] yathāsvavedanāvarṇam duṣṭam sā-ndramathāvilam/ pūrvarūpe+aśmanaḥ kṛcchrānmūtramsṛjati mānavaḥSee → †//

[[label : Su.2.3.7]] atha jātāsu nābhibastisevanīmehane-ṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ saru-dhiramūtratā mūtravikiraṇam gomedakaprakāśamatyāvi-

260 Revision : 63c8b84 Compiled : March 13, 2018

Page 269: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

lamSee → † sasikatam visṛjati ; dhāvanalaṅghanaplavana-pṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavantiSee →†//

[[label : Su.2.3.8]] See → †tatra śleṣmāśmarī śleṣmal-amannamabhyavaharato+atyarthamupalipyādhaḥ parivṛ-ddhim parivṛddhim prāpya bastimukhamadhiṣṭhāya srotoniruṇaddhi, tasya mūtrapratighātāddālyate bhidyate nist-udyata iva ca bastirguruḥ śītaśca bhavati ; aśmarī cātra śv-etā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpa-varṇā vā bhavati, tām ślaiṣmikīmiti vidyāt//

[[label : Su.2.3.9]] pittayutastu śleṣmā samghātamupa-gamya yathoktām parivṛddhim prāpya bastimukhamadhi-ṣṭhāya sroto niruṇaddhi, tasya mūtrapratīghātādūṣyate cū-ṣyate dahyate pacyata iva bastiruṣṇavātaśca bhavati ; aśm-arī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimāmadhuvarṇā vā bhavati, tām paittikīmiti vidyāt//

[[label : Su.2.3.10]] vātayutastu śleṣmā samghātamupa-gamya yathoktām parivṛddhim prāpya bastimukhamadh-iṣṭhāya sroto niruṇaddhi, tasya mūtrapratīghātāttīvrā ved-anā bhavati, tadā+atyartham pīḍyamāno dantān khādati,nābhim pīḍayati, meḍhram pramṛdgāti, pāyum spṛśati, vi-śardhate, vidahati, vātamūtrapurīṣāṇi kṛcchreṇa cāsya me-hato niḥsaranti ; aśmarī cātra śyāvā paruṣā viṣamā kharākadambapuṣpavatkaṇṭakācitā bhavati, tām vātikīmiti vi-dyāt//

[[label : Su.2.3.11]] prāyeṇaitāstisro+aśmaryo divāsva-pnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriya-tvādviśeṣeṇa bālānām bhavanti ; teṣāmevālpabastikāyatv-ādanupacitamāmsatvācca basteḥ sukhagrahaṇāharaṇā bh-avanti/ mahatām tu śukrāśmarī śukranimittā bhavati//

[[label : Su.2.3.12]] maithunavighātādatimaithunādvāSee → †śukram calitamanirgacchadvimārgagamanādan-iloSee → †+abhitaḥ samgṛhya meḍhravṛṣaṇayorantare sa-mharati, samhṛtya copaśoṣayati ; sā See → †mūtramārga-māvṛṇoti, mūtrakṛcchram bastivedanām vṛṣaṇayośca śva-yathumāpādayati, pīḍitamātre ca tasminneva praveśe pr-avilayamāpadyate ; tām śukrāśmarīmiti vidyāt//

Compiled : March 13, 2018 Revision : 63c8b84 261

Page 270: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.3.13]] bhavanti cātra --- śarkarā sikatāmeho bhasmākhyo+aśmarivaikṛtam/ aśmaryā śarkarā jñ-eyā tulyavyañjanavedanā//

[[label : Su.2.3.14]] pavane+anuguṇe sā tu niretyalpā vi-śeṣataḥ/ sā bhinnamūrtirvātena śarkaretyabhidhīyate//

[[label : Su.2.3.15]] hṛtpīḍā sakthisadanam kukṣiśūlamca vepathuḥ/ tṛṣṇordhvago+anilaḥ kārṣṇyam daurbalyampāṇḍugātratā//

[[label : Su.2.3.16]] arocakrāvipākau tu śarkarārte bh-avanti ca/ mūtramārgapravṛttā sā saktā kuryādupadra-vān//

[[label : Su.2.3.17]] daurbalyam sadanam kārśyam ku-kṣiśūlamarocakam/ pāṇḍutvamuṣṇavātam ca tṛṣṇām hṛ-tpīḍanam vamim//

[[label : Su.2.3.18]] nābhipṛṣṭhakaṭūmuṣkagudavaṅkṣa-ṇaśephasām/ ekavārastanutvakko madhye bastiradhomu-khaḥ//

[[label : Su.2.3.19]] bastirbastiśiraśaiva pauruṣam vṛṣ-aṇau gudaḥ/ ekasambandhino hyete gudāsthivivarāśri-tāḥ//

[[label : Su.2.3.20]] See → †alābvā iva rūpeṇa sirāsnāy-uparigrahaḥ/ mūtrāśayo malādhāraḥ prāṇāyatanamutta-mam//

[[label : Su.2.3.21]] pakvāśayagatāstatra nāḍyo mūtrav-ahāstu yāḥ/ tarpayanti See → †sadā mūtram saritaḥ sāg-aram yathā//

[[label : Su.2.3.22]] sūkṣmatvānnopalabhyante mukhā-nyāsām sahasraśaḥ/ nāḍībhirupanītasya mūtrasyāmāśay-āntarāt//

[[label : Su.2.3.23]] jāgrataḥ svapataścaiva sa niḥsyand-ena pūryate/ āmukhātsalile nyastaḥ pārśvebhyaḥ pūryatenavaḥ//

[[label : Su.2.3.24]] ghaṭo yathā tathā viddhi bastirmūtr-eṇa pūryate/ evameva praveśena vātaḥ pittam kapho+apivā//

[[label : Su.2.3.25]] mūtrayuktamupasnehāt praviśyakurute+aśmarīm/ apsu svacchā(sthā)svapi yathā niṣiktāsunave ghaṭe//

262 Revision : 63c8b84 Compiled : March 13, 2018

Page 271: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.3.26]] kālāntareṇa paṅkaḥ syādaśmarīsa-mbhavastathā/ samhantyāpo yathā divyā māruto+agniścavaidyutaḥ//

[[label : Su.2.3.27]] tadvadvalāsam bastisthamūṣmā sa-mhanti sānilaḥ/ mārute praguṇe bastau mūtram samyakpravartate/ vikārā vividhāścāpi pratilome bhavanti hi//

[[label : Su.2.3.28]] mūtrāghātāḥ pramehāśca śukrado-ṣāstathaiva ca/ mūtradoṣāśca ye kecidvastāveva bhavantihi//

iti suśrutasamhitāyām nidānasthāne+aśmarīnidānamnāma tṛtīyo+adhyāyaḥ//

2.4 caturtho+adhyāyaḥ/[[label : Su.2.4.1]] athāto bhagandarāṇām nidānam vyā-khyāsyāmaḥ//

[[label : Su.2.4.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.4.3]] vātapittaśleṣmasannipātāgantunimi-

ttāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇoyathāsamkhyam pañca bhagandarā bhavanti/ te tu bhaga-gudabastipradeśadāraṇācca bhagandarā ityucyante/ abh-innāḥ piḍakāḥ, bhinnāstu bhagandarāḥ//

[[label : Su.2.4.5]] tatrāpathyasevinām vāyuḥ prakupi-taḥ sannivṛttaḥ sthirībhūto See → †gudamabhito+aṅguledvyaṅgule vā māmsaśoṇite pradūṣyāruṇavarṇām piḍa-kām janayati, sā+asya todādīn vedanāviśeṣāñjanayati, apr-atikriyamāṇā ca pākamupaiti, mūtrāśayābhyāsagatatvā-cca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidr-airāpūryate, tāni ca chidrāṇyajasramaccham phenānuvi-ddhamadhikamāsrāvam See → †sravanti, vraṇaśca tāḍy-ate bhidyate chidyate sūcībhiriva nistudyate, gudam cāva-dīryate, upekṣite ca vātamūtrapurīṣaretasāmapyāgamaścataireva chidrairbhavati ; tam bhagandaram śataponakami-tyācakṣate//

[[label : Su.2.4.6]] pittam tu prakupitamanilenādhaḥ pr-eritam pūrvavadavasthitam raktām See → †tanvīmucchr-itāmuṣṭragrīvākāām piḍakām janayati ; sā+asya coṣādīn

Compiled : March 13, 2018 Revision : 63c8b84 263

Page 272: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

vedanāviśeṣāñjanayati ; apratikriyamāṇā ca pākamupaiti ;vraṇaścāgnikṣārābhyāmiva dahyate, durgandhamuṣṇam-āsrāvam sravati, upekṣitaśca vātamūtrapurīṣaretāmsi vis-ṛjati ; tam bhagandaramuṣṭragrīvamityācakṣate//

[[label : Su.2.4.7]] śleṣmā tu prakupitaḥ samīraṇenā-dhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsām sthi-rām kaṇḍūmatīm piḍakām janayati, sā+asya kaṇḍvādīnvedanāviśeṣāñajanayati, apratikriyamāṇā ca pākamupaiti,vraṇaśca kaṭhinaḥ samrambhī kaṇḍūprāyaḥ picchilamaja-sramāsrāvam sravati, upekṣitaśca vātamūtrapurīṣaretāmsivisṛjati ; tam bhagandaram parīsrāviṇamityācakṣate//

[[label : Su.2.4.8]] vāyuḥ prakupitaḥ prakupitau pitt-aśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pā-dāṅguṣṭhāgrapramāṇām sarvaliṅgām piḍakām janayati,sā+asya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati, apra-tikriyamāṇā ca pākamuapaiti, vraṇaśca nānāvidhavarṇa-māsrāvam sravati, pūrṇanadīśambūkāvartavaccātra sam-uttiṣṭhanti vedanāviśeṣāḥ ; tam bhagandaram śambūkāva-rtamityācakṣate//

[[label : Su.2.4.9]] mūḍhenaSee → † māmsalubdh-ena yadasthiśalyamannena sahābhyavahṛtam yadā+ava-gāḍhapurīṣonmiśramapānenādhaḥpreritamasamyagāgatamgudamapakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate, ta-smimśca kṣate pūyarudhirāvakīrṇamāmsakothe bhūmā-viva jalapraklinnāyām krimayaḥ samjāyante, te bhakṣa-yanto gudamanekadhā pārśvato dārayanti, tasya tairmā-rgaiḥ kṛmikṛtairvātamūtrapurīṣaretāmsyabhiniḥsarantiḥ ;tam bhagandaramunmārgiṇamityācakṣate//

[[label : Su.2.4.10]] bhavanti cātra --- utpadyate+alparukśophātSee → † kṣipram cāpyupaśāmayati/ pāyvantadeśepiḍakā sā jñeyā+anyā bhagandarāt//

[[label : Su.2.4.11]] pāyoḥ syād dvyaṅgule deśe gūḍam-ūlā sarugjvarā/ bhāgandarīti vijñeyā piḍakā+ato viparya-yāt//

[[label : Su.2.4.12]] yānayānānmalotsargāt kaṇḍūrugd-āhaśophavān/ pāyurbhavedrujaḥ kaṭyām pūrvarūpambhagandare//

264 Revision : 63c8b84 Compiled : March 13, 2018

Page 273: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.4.13]] ghorāḥ sādhayitum duḥkhāḥ sarvaeva bhagandarāḥ/ See → †teṣvasādhyastridoṣotthaḥ kṣa-tajaśca bhagandaraḥ//iti suśrutasamhitāyām nidānasthāne bhagandaranidānam

nāma caturtho+adhyāyaḥ //4//

2.5 pañcamo+adhyāyaḥ/[[label : Su.2.5.1]] athātaḥ kuṣṭhanidānam vyākhyāsyā-maḥ//

[[label : Su.2.5.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.5.3]] See → †mithyāhārācārasya viśeṣā-

dguruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vānta-sya vā vyāyāmagrāmyadharmasevino grāmyānūpaudak-amāmsāni vā payasā+abhīkṣṇamaśnato yo vā majjatyaps-ūṣmābhitaptaḥ sahasāchardim vā pratihanti, tasya pittaśl-eṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥsirāḥ sarprapadya samuddhūya bāhyam mārgam prati sa-mantādvikṣipati, yatra yatra ca doṣo vikṣipto niścarati ta-tra tatra maṇḍalāni prādurbhavanti, evam samutpanna-stvaci doṣastatra tatra ca parivṛddhim prāpyāpratikriyam-āṇo+abhyantaram pratipadyate dhātūnabhidūṣayan//

[[label : Su.2.5.4]] tasya pūrvarūpāṇi tvakpāruṣyam-akasmādromaharṣaḥ kaṇḍūḥ svedabāhulyamasvedanamvā+See → †aṅgapradeśānām svāpaḥ kṣatavisarpaṇamas-ṛjaḥ kṛṣṇatā ceti//

[[label : Su.2.5.5]] tatra sapta mahākuṣṭhāni, ekādaśa kṣ-udrakuṣṭhāni, evamaṣṭādaśa kuṣṭhāni bhavanti/ tatra ma-hākuṣṭhānyaruṇodumbararṣya(rkṣa)jihvakapālakākaṇaka@puṇḍarīkadadrukuṣṭhānīti/kṣudrakuṣṭhānyapi sthūlāruṣkam mahākuṣṭhamekakuṣṭhamcarmadalam visarpaḥ parisarpaḥ sidhmam vicarcikā kiṭi-bham(mam) pāmā cakasā ceti//

[[label : Su.2.5.6]] sarvāṇi kuṣṭhāni savātāni sapittānisaśleṣmāṇi sakrimīṇi ca bhavanti, utsannatastu doṣagrah-aṇamabhibhavāt//

[[label : Su.2.5.7]] tatra vātenāruṇam, pittenodumbar-arṣya(rkṣa)jihvakapālakākaṇakāni, sleṣmaṇā puṇḍarīkam

Compiled : March 13, 2018 Revision : 63c8b84 265

Page 274: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

dadrukuṣṭham ceti/ teṣām mahattvam kriyāgurutvamutt-arottaram dhātvanupraveśādasādhyatvam ceti//

[[label : Su.2.5.8]] tatra, vātenāruṇābhāni tanūni visarp-īṇi todabhedasvāpayuktānyaruṇāni/ pittena See → †pa-kvodumbaraphalākṛtivarṇānyaudumbarāṇi, See → †ṛṣya(kṣa)jihvāprakāśānikharāṇi ṛṣya(kṣa)jihvāni, kṛṣṇakapālikāprakāśāni kapā-lakuṣṭhāni, kākaṇantikāphalasadṛśānyatīva raktakṛṣṇānikākaṇakāniSee → † ; teṣām caturṇāmapyoṣacoṣaparidā-hadhūmāyanāni kṣiprotthānaprapākabheditvāni krimija-nma ca sāmānyāni liṅgāni/ śleṣmaṇā puṇḍarīkapatrapr-akāśāni pauṇḍarīkāṇi, atasīpuṣpavarṇāni tāmrāṇi vā visa-rpīṇi piḍakāvanti ca dadrukuṣṭhāni ; tayordvayorapyutsa-nnatā parimaṇḍalatā kaṇḍūścirotthānatvam ceti sāmāny-āni rūpāṇi//

[[label : Su.2.5.9]] kṣudrakuṣṭhānyata ūrdhvam vakṣyā-maḥ --- See → †sthūlāni sandhiṣvatidāruṇāni See → †sthū-lāruṣi syuḥ kaṭhinānyarūmṣi/ tvakkocabhedasvapanāṅg-asādāḥ kuṣṭhe mahatpūrvayute See → †bhavanti//

[[label : Su.2.5.10]] kṛṣṇāruṇam yena bhaveccharīramtadekakuṣṭham pravadanti kuṣṭhamSee → †/ syuryenakaṇḍūvyathanauṣacoṣāstaleṣuSee → † taccarmadalam va-danti//

[[label : Su.2.5.11]] visarpavat sarpati sarvato yastva-graktamāmsānyabhibhūya śīghram/ mūrcchāvidāhāratit-odapākām kṛtvā visarpaḥ sa bhavedvikāraḥ//

[[label : Su.2.5.12]] śanaiḥ śarīre piḍakāḥ See → †srav-antyaḥ sarpanti yāstam parisarpamāhuḥ/ kaṇḍvanvitamśvetamapāyi sidhmaSee → † vidyāttanuSee → † prāyaśaūrdhvakāye//

[[label : Su.2.5.13]] rājyo+atikaṇḍvartirujaḥ sarūkṣā bh-avanti gātreṣu vicarcikāyām/ kaṇḍūmatī dāharujopapa-nnā vipādikā pādagateyameva//

[[label : Su.2.5.14]] yat srāvi vṛttam ghanamugrakaṇḍutat snigdhakṛṣṇam kiṭibham(mam) vadanti/ See → †sāsr-āvakaṇḍūparidāhakābhiḥ pāmā+aṇukābhiḥ piḍakābhirū-hyā//

[[label : Su.2.5.15]] sphoṭaiḥ sadāhairati saiva kacchūḥsphikpāṇipādaprabhavairnirūpyā/ See → †kaṇḍvanvitāyā piḍakā śarīre samsrāvahīnā rakasocyate sā//266 Revision : 63c8b84 Compiled : March 13, 2018

Page 275: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.5.16]] See → †aruḥ sasidhmam rakasā ma-hacca yaccaikakuṣṭham kaphajānyamūni/ vāyoḥ prakopātparisarpamekam śeṣāṇi pittaprabhavāṇi vidyāt//

[[label : Su.2.5.17]] kilāsamapi kuṣṭhavikalpaSee → †eva ; tattrividham vātena, pittena, śleṣmaṇā ceti/ kuṣṭhaki-lāsayorantaram tvaggatameva kilāsamaparisrāvi ca/ tadv-ātena maṇḍalamaruṇam paruṣam paridhvamsi ca, pittenapadmapatrapratīkāśam saparidāham ca, śleṣmaṇā śvetamsnigdham bahalam kaṇḍūmacca/ teṣu sambaddhamaṇḍ-alamantejātam raktaroma cāsādhyamagnidagdham ca//

[[label : Su.2.5.18]] kuṣṭheṣu tu tvaksamkocasvāpasv-edaśophabhedakauṇyasvaropaghātā vātena, pākāvadara-ṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥSee→ † pittena, kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śle-ṣmaṇā//

[[label : Su.2.5.19]] tatrādibalapravṛttam pauṇḍarīkamkākaṇam cāsādhyam//

[[label : Su.2.5.20]] bhavanti cātra --- yathā banaspatirj-ātaḥ prāpya See → †kālaprakarṣaṇam/ antarbhūmim vig-āheta mūlairvṛṣṭivivardhitaiḥ//

[[label : Su.2.5.21]] evam kuṣṭham samutpannam tvacikālaprakarṣataḥ/ krameṇa dhātūn vyāpnoti narasyāprati-kāriṇaḥ//

[[label : Su.2.5.22]] sparśahāniḥ svedanatvamīṣatkaṇḍ-ūśca jāyate/ vaivarṇyam rūkṣabhāvaśca kuṣṭhe tvaci See→ †samāśrite//

[[label : Su.2.5.23]] tvaksvāpo romaharṣaśca svedasyā-bhipravartanam/ kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasa-mśrite//

[[label : Su.2.5.24]] bāhulyam vaktraśoṣaśca kārkaśyampiḍakodgamaḥ/ todaḥ sphoṭaḥ sthiratvam ca kuṣṭhe mā-msasamāśrite//

[[label : Su.2.5.25]] daurgandhyamupadehaśca pūyo+athakrimayastathā/ gātrāṇām bhedanam cāpi kuṣṭhe medaḥs-amāśrite//

[[label : Su.2.5.26]] nāsābhaṅgo+akṣirāgaśca kṣate ca kr-imisambhavaḥ/ bhavet svaropaghātaśca hyasthimajjasa-māśrite//

Compiled : March 13, 2018 Revision : 63c8b84 267

Page 276: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.5.27]] kauṇyam gatikṣayo+aṅgānām sa-mbhedaḥ kṣatasarpaṇam/ śukrasthānagate liṅgam prāg-uktāni tathaiva ca//

[[label : Su.2.5.28]] strīpumsayoḥ kuṣṭhadoṣādduṣṭaśo-ṇitaśukrayoḥ/ yadapatyam tayorjātam jñeyam tadapi ku-ṣṭhitam//

[[label : Su.2.5.29]] kuṣṭhamātmavataḥ sādhyam tvagr-aktapiśitāśritam/ medogatam bhavedyāpyamasādhyam-ata uttaram//

[[label : Su.2.5.30]] brahmastrīsajjanavadhaparasvahar-aṇādibhiḥ/ karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya sa-mbhavamSee → †//

[[label : Su.2.5.31]] mriyate yadi kuṣṭhena punarj-āte+api gacchati/ gātaḥ kaṣṭarato rogo yathā kuṣṭham pr-akīrtitam//

[[label : Su.2.5.32]] āhārācārayoḥ proktāmāsthāya ma-hatīm kriyām/ auṣadhīnām viśiṣṭānām tapasaśca niṣeva-ṇāt/ yastena mucyate jantuḥ sa puṇyām gatimāpnuyāt//

[[label : Su.2.5.33]] prasaṅgādgātrasamsparśānniśvā-sāt sahabhojanāt/ sahaśayyāsanāccāpi vastramālyānulep-anāt//

[[label : Su.2.5.34]] kuṣṭham jvaraśca śoṣaśca netrābhi-ṣyanda eva ca/ aupasargikarogāśca samkrāmanti narānn-aram//

iti suśrutasamhitāyām nidānasthāne kuṣṭhanidānamnāma pañcamo+adhyāyaḥ //5//

2.6 ṣaṣṭho+adhyāyaḥ/[[label : Su.2.6.1]] athātaḥ pramehanidānam vyākhyāsyā-maḥ//

[[label : Su.2.6.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.6.3]] divāsvapnāvyāyāmālasyaprasaktam

śītasnigdhamadhuramedyadravānnapānasevinam puru-ṣam jānīyāt pramehī bhaviṣyatīti//

[[label : Su.2.6.4]] tasya See → †caivampravṛttasyāpari-pakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamu-

268 Revision : 63c8b84 Compiled : March 13, 2018

Page 277: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

petya mūtravāhisrotāmsyanusṛtyādho gatvā bastermukh-amāśritya nirbhidyante tadā pramehāñjanayanti//

[[label : Su.2.6.5]] teṣām tu pūrvarūpāṇi hastapādata-ladāhaḥ snigdhapicchilagurutā gātrāṇām madhuraśukla-mūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugal-ajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānām vṛddhiścanakhānām//

[[label : Su.2.6.6]] tatrāvilaprabhūtamūtralakṣaṇāḥ sa-rva eva pramehā bhavanti//

[[label : Su.2.6.7]] sarva eva sarvadoṣasamutthāḥ sahapiḍakābhiḥ//

[[label : Su.2.6.8]] tatra, See → †kaphādudakekṣuvāli-kāsurāsikatāśanairlavaṇapiṣṭasāndraśukraphenamehā daśasādhyāḥ, doṣadūṣyāṇām samakriyatvāt ; pittānnīlaharidr-āmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyāḥ, doṣadūṣyā-ṇām viṣamakriyatvāt ; vātāt sarpirvasākṣaudrahastimehā-ścatvāro+asādhyatamāḥ, mahātyayikatvāt//

[[label : Su.2.6.9]] tatra vātapittamedobhiranvitaḥ śle-ṣmā śleṣmapramehāñjanayati, vātakaphaśoṇitamedobhir-anvitam pittam pittapramehān, kaphapittavasāmajjamed-obhiranvito vāyurvātapramehān//

[[label : Su.2.6.10]] tatra, śvetamavedanamudakasad-ṛśamudakamehī mehati ; ikṣurasatulyamikṣuvālikāmehī ;surātulyam surāmehī ; sarujam sikatānuviddham sikatām-ehī ; śanaiḥ sakapham mṛtsnam śanairmehī ; viśadam la-vaṇatulyam lavaṇamehī ; hṛṣṭaromā piṣṭarasatulyam piṣṭ-amehī ; āvilam sāndram sāndramehī ; śukratulyam śukra-mehī ; stokam stokam saphenamaccham phenamehī meh-ati//

[[label : Su.2.6.11]] ata ūrdhvam pittanimittān vakṣyā-maḥ saphenamaccham nīlam nīlamehī mehati ; sadāhamharidrābham haridrāmehī ; amlarasagandhamamlamehī ;srutakṣārapratimam kṣāramehī ; mañjiṣṭhodakaprakāśammañjiṣṭhāmehī ; śoṇitaprakāśam śoṇitamehī mehati//

[[label : Su.2.6.12]] ata ūrdhvam vātanimittān vakṣyā-maḥ sarpiḥprakāśam sarpirmehī mehati ; vasāprakāśamvasāmehī ; kṣaudrarasavarṇam kṣaudramehī ; mattamāta-ṅgavadanuprabandhamSee → † hastimehī mehati//

Compiled : March 13, 2018 Revision : 63c8b84 269

Page 278: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.6.13]] See → †makṣikopasarpaṇamāla-syam māmsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥkaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānāmup-adravāḥ ; vṛṣaṇayoravadaraṇam bastibhedo meḍhratodohṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ See → †pa-ridhūpanam dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍuro-gaḥ pītaviṇmūtranetratvam ceti paittikānām ; hṛdgraho la-ulyamanidrā stambhaḥ kampaḥ śūlam baddhapurīṣatvamcetiSee → † vātajānām/ evamete vimśati pramehāḥ sopa-dravā vyākhyātāḥ//

[[label : Su.2.6.14]] tatra vasāmedobhyāmabhipannaśa-rīrasya tribhirdoṣaiścānugatadhātoḥ pramehiṇo daśaSee→ † piḍakā jāyante/ tadyathā śarāvikā, sarṣapikā, kaccha-pikā, jālinī, vinatā, putriṇī, masūrikā, alajī, vidārikā, vidra-dhikā ceti//

[[label : Su.2.6.15]] śarāvamātrā tadrūpā nimnamadhyāśarāvikā/ gaurasarṣapasamsthānā tatpramāṇā ca sārṣ-apī//

[[label : Su.2.6.16]] sadāhā kūrmasamsthānā jñeyā ka-cchapikā budhaiḥ/ jālinī tīvradāhā tu māmsajālasamāv-ṛtāSee → †//

[[label : Su.2.6.17]] mahatī piḍakā nīlā piḍakā vinatāsmṛtāSee → †/ mahatyalpācitā jñeyā piḍakā sā tu putr-iṇī//

[[label : Su.2.6.18]] masūrasamasamsthānā jñeyā sā tumasūrikā/ raktā sitā sphoṭavatī dāruṇā tvalajī bhavet//

[[label : Su.2.6.19]] vidārīkandavadvṛttā kaṭhinā ca vi-dārikā/ vidradherlakṣaṇairyuktā jñeyā vidradhikā budh-aiḥ//

[[label : Su.2.6.20]] gude hṛdi śirasyamse pṛṣṭhe marm-aṇi cotthitāḥ/ sopadravā See → †durbalāgreḥ piḍakāḥ pa-rivarjayet//

[[label : Su.2.6.21]] kṛtsnam śarīram niṣpīḍya medoma-jjavasāyutaḥ/ adhaḥ prakramate vayustenāsādhyāstu vāt-ajāḥ//

[[label : Su.2.6.22]] pramehapūrvarūpāṇāmākṛtiryatradṛśyate/ kimciccāpyadhikam mūtram tam See → †pram-ehiṇamādiśet//

270 Revision : 63c8b84 Compiled : March 13, 2018

Page 279: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.6.23]] kṛtsnānyardhāni vā yasmin pūrvar-ūpāṇi mānave/ pravṛttamūtramatyartham tam pramehiṇ-amādiśetSee → †//

[[label : Su.2.6.24]] piḍakāpiḍitam gāḍhamupasṛṣṭamu-padravaiḥ/ madhumehinamācaṣṭe sa cāsādhyaḥ prakīrti-taḥ//

[[label : Su.2.6.25]] sa cāpi gamanāt sthānam sthānadā-sanamicchati/ āsanādvṛṇute śayyām śayanāt See → †sva-pnamicchati//

[[label : Su.2.6.26]] yathā hi See → †varṇānām pañcānā-mutkarṣāpakarṣakṛtena samyogaviśeṣeṇa śabalababhruk-apilakapotamecakādīnām varṇānāmanekeṣāmutpattirbh-avati, evameva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣ-akṛtena samyogaviśeṣeṇa pramehāṇām nānākaraṇam bh-avati//

[[label : Su.2.6.27]] bhavati cātra sarva eva pramehā-stu kālenāpratikurvataḥSee → †/ madhumehatvamāyāntitadā+asādhyā bhavanti hi//

iti suśrutasamhitāyām nidānasthāne pramehanidānamnāma ṣaṣṭho+adhyāyaḥ //6//

2.7 saptamo+adhyāyaḥ/[[label : Su.2.7.1]] athāta udarāṇām nidānam vyākhyāsyā-maḥ//

[[label : Su.2.7.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.7.3]] dhanvantarirdharmabhṛtām variṣṭho

rājarṣirindrapratimo+abhavadyaḥSee → †/ brahmarṣipu-tram vinayopapannam śiṣyam śubham suśrutamanvaśātsaḥ//

[[label : Su.2.7.4]] pṛthak samastairapi ceha doṣaiḥ plī-hodaram baddhagudam tathaiva/ āgantukam saptamam-aṣṭamam ca dakodaram ceti vadanti tāni//

[[label : Su.2.7.5]] sudurbalāgnerahitāśanasya samśu-ṣkapūtyannaniṣevaṇādvā/ snehādimithyācaraṇācca jant-orvṛddhim gatāḥ koṣṭhamabhiprapannāḥ//

Compiled : March 13, 2018 Revision : 63c8b84 271

Page 280: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.7.6]] gulmākṛtivyañjitalakṣaṇāni kurva-nti ghorāṇyudarāṇi doṣāḥ/ koṣṭhādupasnehavadannas-āro niḥsṛtya duṣṭo+anilaveganunnaḥ//

[[label : Su.2.7.7]] tvacaḥ samunnamya śanaiḥ samant-ādvivardhamāno jaṭharam karoti/ tatpūrvarūpam balava-rṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ//

[[label : Su.2.7.8]] jīrṇāparijñānavidāhavatyo bastau ru-jaḥ pādagataśca śophaḥ/ samgṛhya pārśvodarapṛṣṭhanā-bhīryadvardhate kṛṣṇasirāvanaddham//

[[label : Su.2.7.9]] saśūlamānāhavadugraśabdam sato-dabhedam pavanātmakam tat/ yaccoṣatṛṣṇājvaradāhayu-ktam pītam sirā bhānti ca yatra pītāḥ//

[[label : Su.2.7.10]] pītākṣiviṇmūtranakhānanasya pitt-odaram tattvacirābhivṛddhi/ yacchītalam śuklasirāvana-ddham guru sthiram śuklanakhānanasya//

[[label : Su.2.7.11]] snigdham mahacchophayutam sasā-dam kaphodaram tattu cirābhivṛddhi/ striyo+annapānamnakharomamūtraviḍārtavairyuktamasādhuvṛttāḥ//

[[label : Su.2.7.12]] yasmai prayacchantyarayo garā-mśca duṣṭāmbudūṣīviṣasevanādvā/ tenāśu raktam kupi-tāśca doṣāḥ kurvanti ghoram jaṭharam triliṅgam//

[[label : Su.2.7.13]] viśeṣataḥ kupyati dahyate ca sa cā-turo mūrcchati samprasaktam pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇ-ayā ca//

[[label : Su.2.7.14]] See → †prakīrtitam dūṣyudaram tughoram plīhodaram kīrtayato nibodha/ vidāhyabhiṣyand-iratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca//

[[label : Su.2.7.15]] plīhābhivṛddhim satatam karoti pl-īhodaram tat pravadanti tajjñāḥ/ vāme ca pārśve parivṛ-ddhimeti viśeṣataḥ sīdati cāturo+atra//

[[label : Su.2.7.16]] mandajvarāgniḥ kaphapittaliṅgai-rupadrutaḥ kṣīṇabalo+atipāṇḍuḥ/ savyetarasmin yakṛtipraduṣṭe jñeyam yakṛddālyudaram tadeva//

[[label : Su.2.7.17]] yasyāntramannairupalepibhirvā bā-lāśmabhirvā See → †sahitaiḥ pṛthagvā/ samcīyate tatramalaḥ sadoṣaḥ krameṇa nāḍyāmiva samkaro hi//

[[label : Su.2.7.18]] nirudhyate cāsya gude purīṣam ni-reti kṛcchrādapi cālpamalpam/ hṛnnābhimadhye parivṛ-ddhimeti ta(ya)ccodaram viṭsamagandhikam ca//272 Revision : 63c8b84 Compiled : March 13, 2018

Page 281: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.7.19]] pracchardayan baddhagudī vibhā-vyaḥ tataḥ parisrāvyudaram nibodha/ śalyam yadannop-ahitam tadantram bhinatti yasyāgatamanyathā vā//

[[label : Su.2.7.20]] tasmāt sruto+antrāt salilaprakāśaḥsrāvaḥ sravedvai gudatastu bhūyaḥ/nābheradhaścodarametivṛddhim nistudyate+atīva vidahyate ca//

[[label : Su.2.7.21]] etat parisrāvyudaram pradiṣṭam da-kodaram kīrtayato nibodha/ yaḥ snehapīto+apyanuvāsitovā vānto virikto+apyathavā nirūḍhaḥ//

[[label : Su.2.7.22]] pibejjalam śītalamāśu tasya srotāmsiduṣyanti hi tadvahāni/ snehopalipteṣvathavā+api teṣu da-kodaram pūrvavadabhyupaiti//

[[label : Su.2.7.23]] snigdham mahat samparivṛttanābhibhṛśonnatam pūrṇamivāmbunā ca/ yathā dṛtiḥ kṣubhyatikampate ca śabdāyate cāpi See → †dakodaram tat//

[[label : Su.2.7.24]] ādhmānam gamane+aśaktirdaurbalyamdurbalāgnitā/ śophaḥ sadanamaṅgānām saṅgo vātapurīṣ-ayoḥ/ dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi//

[[label : Su.2.7.25]] ante salilabhāvam hi bhajante jaṭh-arāṇi tu/ sarvāṇyeva parīpākāttadā See → †tāni vivarja-yet//iti suśrutasamhitāyām nidānasthāne udaranidānam nāma

saptamo+adhyāyaḥ //7//

2.8 aṣṭamo+adhyāyaḥ/[[label : Su.2.8.1]] athāto mūḍhagarbhanidānam vyākhyā-syāmaḥ//

[[label : Su.2.8.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.8.3]] grāmyadharmayānavāhanādhvaga-

manapraskhalanaprapatanaprapīḍānadhāvanābhighātavi-ṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhoja-naśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇa-garbhaśātanaprabhṛtibhirviśeṣairbandhānānmucyate ga-rbhaḥ, phalamiva vṛntabandhanādabhighātaviśeṣaiḥ ; savimuktabandhano garbhāśayamatikramya yakṛtplīhāntr-avivarairavasramsamānaḥ koṣṭhasamkṣobhamāpādayati,

Compiled : March 13, 2018 Revision : 63c8b84 273

Page 282: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

tasyā jaṭharasamkṣomādvāyurapāno mūḍhaḥ pārśvabasti-śīrṣodarayoniśūlānāhamūtrasaṅgānāmanyatamamāpādya ga-rbham See → †cyāvayati taruṇam śoṇitasrāveṇa ; ta-meva kadācidvivṛddhamasamyagāgatamapatyapathama-nuprāptamanirasyamānam viguṇāpānasammohitam ga-rbham mūḍhagarbhamityācakṣate//

[[label : Su.2.8.4]] tataḥ kīlaḥSee → † pratikhuro bī-jakaḥ parigha iti/ tatra ūrdhvabāhuśiraḥpādo yo yoni-mukham niruṇaddhi kīla iva sa kīlaḥ ; niḥsṛtahastapād-aśirāḥ kāyasaṅgī pratikhuraḥ ; yo nirgacchatyekaśirobh-ujaḥ sa bījakaḥ ; yastu parigha iva yonimukhamāvṛtyatiṣṭhati sa parighaḥ ; iti caturvidho bhavatītyeke bhāṣa-nte/ tattu na samyak ; kasmāt sa yadā viguṇānilaprapīḍ-ito+apatyapathamanekadhā prapadyate tadā saṅkhyā hī-yate//

[[label : Su.2.8.5]] tatra kaściddvābhyām sakthibhyāmyonimukham pratipadyate ; kaścidābhugnaikasakthirek-ena ; kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāga-taḥ ; kaściduraḥpārśvapṛṣṭhānāmanyatamena yonidvārampidhāyāvatiṣṭhate ; antaḥpārśvāpavṛttaśirāḥ kaścidekenabāhunā ; kaścidābhugnaśirā bāhudvayena ; kaścidābhugn-amadhyo hastapādaśirobhiḥ ; kaścidekena sakthnā yoni-mukham pratipadyate+apareṇa pāyum ; ityaṣṭavidhā mū-ḍhagarbhagatiruddiṣṭā samāsena//

[[label : Su.2.8.6]] tatra dvāvantyāvasādhyau mūḍhag-arbhau, śeṣānapi See → †viparītendriyārthākṣepakayoni-bhramśasmvaraṇamakkallaśvāsakāsabhramanipīḍitān pa-riharet//

[[label : Su.2.8.7]] See → †bhavanti cātra kālasya pariṇ-āmena muktam vṛntādyathā paham/ prapadyate svabhā-vena nānyathā patitum dhruvam//

[[label : Su.2.8.8]] evam kālaprakarṣeṇa mukto nāḍīni-bandhanāt/ garbhāśayastho yo garbho jananāya prapady-ate//

[[label : Su.2.8.9]] kṛmivātābhighātaistu tadevopadru-tam phalam/ patatyakāle+api yathā tathā syādgarbhavi-cyutiḥ//

274 Revision : 63c8b84 Compiled : March 13, 2018

Page 283: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.8.10]] ācaturthāttato māsāt prasravedga-rbhavicyutiḥSee → †/ tataḥ sthiraśarīrasya pātaḥ pañca-maṣaṣṭhayoḥ//

[[label : Su.2.8.11]] pravidhyati śiro yā tu śītāṅgī nirapa-trapā/ nīloddhatasirā hanti sā garbham sa ca tām tathā//

[[label : Su.2.8.12]] garbhāspandanamāvīnām praṇāśaḥśyāvapāṇḍutā/ bhavatyucchvāsapūtitvam See → †śūlamcāntarbhṛte śiśau//

[[label : Su.2.8.13]] mānasāgantubhirmāturupatāpaiḥprapīḍitaḥ/ garbho vyāpadyate kukṣau vyādhibhiśca pr-apīḍitaḥ//

[[label : Su.2.8.14]] See → †bastamāravipannāyāḥ ku-kṣiḥ praspandate yadi/ tatkṣaṇājjanmakāle tam pāṭayitv-oddharedbhiṣak//

iti suśrutasamhitāyām nidānasthānemūḍhagarbhanidānam nāmāṣṭamo+adhyāyaḥ //8//

2.9 navamo+adhyāyaḥ/[[label : Su.2.9.1]] athāto vidradhīnām nidānam vyākhyā-syāmaḥ//

[[label : Su.2.9.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.2.9.3]] sarvāmaraguruḥ śrīmānnimittānta-

rabhūmipaḥ/ śiṣyāyovāca nikhilamidam vidradhilakṣa-ṇam//

[[label : Su.2.9.4]] tvagraktamāmsamedāmsi pradūṣyā-sthisamāśritāḥ/ doṣāḥ śopham śanairghoram janayantyu-cchritā bhṛśam//

[[label : Su.2.9.5]] mahāmūlam rujāvantam vṛttam cā(vā)+apyathavā++āyatam/ tamāhurvidradhim dhīrā vijñ-eyaḥ sa ca ṣaṅvidhaḥ//

[[label : Su.2.9.6]] pṛthagdoṣaiḥ samastaiśca kṣatenāpy-asṛjā tathā/ ṣaṇṇāmapi hi teṣām tu lakṣaṇam samprava-kṣyate//

[[label : Su.2.9.7]] kṛṣṇo+aruṇo vā paruṣo bhṛśama-tyarthavedanaḥ/ citrotthānaprapākaśca vidradhirvātasa-mbhavaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 275

Page 284: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.9.8]] pakvodumbarasaṅkāśaḥ śyāvo vā jv-aradāhavān/ kṣiprotthānaprapākaśca vidradhiḥ pittasa-mbhavaḥ//

[[label : Su.2.9.9]] śaravasadṛśaḥ pāṇḍuḥ śītaḥ st-abdho+alpavedanaḥ/ cirotthānaprapākaśca sakaṇḍuścakaphotthitaḥ//

[[label : Su.2.9.10]] tanupītasitāścaiṣāmāsrāvāḥ krama-śaḥ smṛtāḥ/ nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān//

[[label : Su.2.9.11]] viṣamam pacyate cāpi vidradhiḥ sā-nnipātikaḥ/ taistairbhāvairabhihate kṣate vā+apathyasevinaḥ//

[[label : Su.2.9.12]] kṣatoṣmā vāyuvisṛtaḥ saraktam pi-ttamīrayet/ jvarastṛṣṇā ca dāhaśca jāyate tasya dehinaḥ//

[[label : Su.2.9.13]] eṣa vidradhirāgantuḥ pittavidra-dhilakṣaṇaḥ/ kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājva-raḥSee → †//

[[label : Su.2.9.14]] pittavidradhiliṅgastu raktavidradh-irucyate/ uktā vidradhayo hyete teṣvasādhyastu sarva-jaḥ//

[[label : Su.2.9.15]] ābhyantarānatastūrdhvam vidra-dhīn paricakṣate/ gurvasātmyaviruddhānnaśuṣkasamsṛ-ṣṭabhojanātSee → †//

[[label : Su.2.9.16]] ativyavāyavyāyāmavegāghātavidā-hibhiḥ/ pṛthak sambhūya vā doṣāḥ kupitā gulmarūpi-ṇam//

[[label : Su.2.9.17]] valmīkavatsamunnaddhamantaḥ ku-rvanti vidradhim/ gude bastimukhe nābhyām kukṣau va-ṅkṣaṇayostathā//

[[label : Su.2.9.18]] vṛkkayoryakṛti plīhni hṛdaye klomnivā tathā/ teṣām liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ//

[[label : Su.2.9.19]] See → †āmapakvaiṣaṇīyācca pakv-āpakvam vinirdiśet/ adhiṣṭhānaviśeṣeṇa liṅgam śṛṇu viś-eṣataḥ//

[[label : Su.2.9.20]] gude vātanirodhastu bastau kṛcchr-ālpamūtratā/ nābhyām hikkā tathā++āṭopaḥ kukṣau mār-utakopanam//

[[label : Su.2.9.21]] kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthetu vidradhau/ vṛkkayoḥ pārśvasaṅkocaḥ plīhnyucchvāsā-varodhanam//

276 Revision : 63c8b84 Compiled : March 13, 2018

Page 285: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.9.22]] sarvāṅgapragrahastīvro hṛdi śūlaścadāruṇaḥ/ śvāso yakṛti tṛṣṇā ca pipāsā klomaje+adhikā//

[[label : Su.2.9.23]] āmo vā yadi vā pakvo mahān vā yadivetaraḥ/ sarvo marmotthitaścāpiSee → † vidradhiḥ kaṣṭaucyate//

[[label : Su.2.9.24]] nābheruparijāḥ pakvā yāntyūrdhva-mitare tvadhaḥ/ jīvatyadho niḥsruteṣu sruteṣūrdhvam najīvati//

[[label : Su.2.9.25]] hṛnnābhibastivarjyā ye teṣu bhinn-eṣu bāhyataḥ/ jīvet kadācit puruṣo netareṣu kadācana//

[[label : Su.2.9.26]] strīṇāmapaprajātānām prajātānāmtathā+ahitaiḥ/ dāhajvarakaro ghoro jāyate raktavidra-dhiḥ//

[[label : Su.2.9.27]] api samyakprajātānāmasṛk kāyāda-niḥsṛtam/ raktajam vidradhim kuryāt kuksau makkallas-amjñitam//

[[label : Su.2.9.28]] saptāhānnopaśāntaścettato+asau sa-mprapacyate/ viśeṣamatha vakṣyāmi spaṣṭam vidradhig-ulmayoḥ//

[[label : Su.2.9.29]] gulmadoṣasamutthānadvidradhe-rgulmakasya ca/ kasmānna pacyate gulmo vidradhiḥ pā-kameti ca//

[[label : Su.2.9.30]] na nibandho+asti gulmānām vidra-dhiḥ sanibandhanaḥ/ gulmākārāḥ svayam doṣā vidradhi-rmāmsaśoṇite//

[[label : Su.2.9.31]] vivarānucaro granthirapsu budbud-ako yathā/ evamprakāro gulmastu tasmāt pākam na ga-cchati//

[[label : Su.2.9.32]] māmsaśoṇitavāhulyāt pākam gacch-ati vidradhiḥ/ māmsaśoṇitahīnatvādgulmaḥ pākam nagacchati//

[[label : Su.2.9.33]] gulmastiṣṭhati doṣe sve vidradhirm-āmsaśoṇite/ vidradhiḥ pacyate tasmād gulmaścāpi na pa-cyate//

[[label : Su.2.9.34]] hṛnnābhibastijaḥ pakvo varjyo yaścatridoṣajaḥ/ atha majjaparīpāko ghoraḥ samupajāyate//

[[label : Su.2.9.35]] so+asthimāmsanirodhena dvāramna labhate yadā/ tataḥ sa vyādhinā tena jvalaneneva da-hyate//Compiled : March 13, 2018 Revision : 63c8b84 277

Page 286: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.9.36]] asthi(tha) majjoṣmaṇā tena śīryatedahyamānavat/ vikāraḥ śalyabhūto+ayam kleśayedātu-ram ciram//

[[label : Su.2.9.37]] athāsya karmaṇā vyādhirdvāram tulabhate yadā/ tato medaḥpramam snigdham śuklam śīta-matho guru//

[[label : Su.2.9.38]] bhinne+asthni niḥsravetSee → † pū-yametadasthigatam viduḥ/ vidradhim śāstrakuśalāḥ sa-rvadoṣarujāvaham//

iti suśrutasamhitāyām nidānasthāne vidradhinidānamnāma navamo+adhyāyaḥ //9//

2.10 daśamo+adhyāyaḥ/[[label : Su.2.10.1]] athāto visarpanāḍīstanaroganidānamvyākhyāsyāmaḥ//

[[label : Su.2.10.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.2.10.3]] tvaṅmāmsaśoṇitagatāḥ kupitāstudoṣāḥ sarvāṅgasāriṇamihāsthitamātmaliṅgam/ kurvantiSee → †vistṛtamanunnatamāśu śopham tam sarvato vis-araṇācca visarpamāhuḥ//

[[label : Su.2.10.4]] vātātmako+asitamṛduḥ paruṣo+aṅgamardasambhedatodapavanajvaraliṅgayuktaḥ/gaṇḍairyadā tu viṣamairatidūṣitatvādyuktaḥ sa eva kathi-taḥ khalu varjanīyaḥ//

[[label : Su.2.10.5]] pittātmako drutagatirjvaradāhap-ākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ/ doṣaprav-ṛddhihatamāmsasiro yadā syāt srotojakardamanibho natadā sa sidhyet//

[[label : Su.2.10.6]] śleṣmātmakaḥ sarati mandamaśī-ghrapākaḥ snigdhaḥ sitaśvayathuralparugugrahaṇḍuḥ/sarvātmakastrividhavarṇarujo+avagāḍhaḥ pakvo na si-dhyati ca māmsasirāpraśātātSee → †//

[[label : Su.2.10.7]] sadyaḥkṣatavraṇamupetya narasyapittam raktam ca doṣabahulasya karoti śoham/ śyāvam sa-lohitamatijvaradāhapākam sphoṭaiḥ kulatthasadṛśairasit-aiśca kīrṇam//

278 Revision : 63c8b84 Compiled : March 13, 2018

Page 287: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.10.8]] sidhyanti vātakaphapittakṛtā visa-rpāḥ sarvātmakaḥ kṣatakṛtaśca na siddhimeti/ paittānilā-vapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hikṛcchrasādhyāḥ//

[[label : Su.2.10.9]] śopham na See → †pakvamiti pa-kvamupekṣate yo yo vā vraṇam pracurapūyamasādhuvṛ-ttaḥ/ abhyantaram praviśati pravidārya tasya sthānāni pū-rvavihitāniSee → † tataḥ sa pūyaḥ//

[[label : Su.2.10.10]] tasyātimātragamanādgatirityata-śca nāḍīva yadvahati tena matā tu nāḍī/ doṣaistribirbha-vati sā pṛthagekaśaśca sammūrcchitairapi ca śalyanimitt-ato+anyā//

[[label : Su.2.10.11]] tatrānilāt paruṣasūkṣmamukhī saś-ūlā phenānuviddhamadhikam sravati kṣapāyām/ tṛṭtāp-atodasadanajvarabhedahetuḥ pītam sravatyadhikamuṣṇ-amahaḥsu pittāt//

[[label : Su.2.10.12]] jñeyā kaphādbahughanārjunapi-cchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ/ doṣadv-ayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhav-āstu vidyāt//

[[label : Su.2.10.13]] dāhajvaraśvasanamūrcchanavaktr-aśoṣā yasyām bhavantyabhihitāni ca lakṣaṇāni/ tāmādiśetpavanapittakaphaprakopādghorāmasukṣayakarīmiva kā-larātrim//

[[label : Su.2.10.14]] naṣṭam See → †kathamcidanu-mārgamudīriteṣu sthāneṣu śalyamacireṇa gatim karoti/sā phenilam mathitamacchamasṛgvimiśramuṣṇam sravetasahasā sarujā ca nityam//

[[label : Su.2.10.15]] yāvatyo gatayo yaiśca kāraṇaiḥ sa-mbhavanti hi/ tāvantaḥ stanarogāḥ syuḥ strīṇām tairevahetubhiḥ//

[[label : Su.2.10.16]] dhamanyaḥ samvṛtadvārāḥ kanyā-nām stanasamśritāḥ/ See → †doṣāvisaraṇāttāsām na bha-vanti stanāmayāḥ//

[[label : Su.2.10.17]] tāsāmeva prajātānām garbhiṇīnāmca tāḥ punaḥ/ svabhāvādeva vivṛtā jāyante sambhavanty-ataḥ//

Compiled : March 13, 2018 Revision : 63c8b84 279

Page 288: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.10.18]] rasaprasādo madhuraḥ pakvāhār-animittajaḥ/ kṛtsnadehāt stanau prāptaḥ stanyamityabhi-dhīyate//

[[label : Su.2.10.19]] viśasteṣvapi gātreṣu yathā śukramna dṛśyate/ See → †sarvadehāśritatvācca śukralakṣaṇam-ucyate//

[[label : Su.2.10.20]] tadeva ceṣṭayuvaterdarśanāt smar-aṇādapi/ śabdasamśravaṇāt sparśāt samharṣācca pravart-ate//

[[label : Su.2.10.21]] suprasannam manastatra harṣaṇeheturucyate/ See → †āhārarasayonitvādevam stanyamapistriyāḥ//

[[label : Su.2.10.22]] tadevāpatyasamsparśāddarśanātsmaraṇādapi/ grahaṇācca śarīrasya śukravat sampravart-ate//

[[label : Su.2.10.23]] sneho nirantarastatra prasrave he-turucyate/ tat kaṣāyam bhavedvātāt kṣiptam ca plav-ate+ambhasi//

[[label : Su.2.10.24]] pittādamlam sakaṭukam rājyo+ambhasica pītikāḥ/ kaphādghanam picchilam ca jale cāpyavasīd-ati/ sarvairduṣṭaiḥ sarvaliṅgamabhighātācca duṣyati//

[[label : Su.2.10.25]] yat kṣīramudake kṣiptamekībhav-atiSee → † pāṇḍuram/ madhuram cāvivarṇam ca prasa-nnam tadvinirdiśet//

[[label : Su.2.10.26]] sakṣīrau vā+apyadugdhau vā prā-pya doṣaḥ stanau striyāḥ/ raktam māmsam ca sandūṣyastanarogāya kalpate//

[[label : Su.2.10.27]] pañcānāmapi teṣām tu hitvā śoṇ-itavidradhim/ lakṣaṇāni samānāni bāhyavidradhilakṣaṇ-aiḥ//

iti suśrutasamhitāyām nidānasthānevisarpanāḍīstanaroganidānam nāma daśamo+adhyāyaḥ

//10//

2.11 ekādaśo+adhyāyaḥ//[[label : Su.2.11.1]] athāto granthapacyarbudagalagaṇḍā-nām nidānam vyākhyāsyāmaḥ//

280 Revision : 63c8b84 Compiled : March 13, 2018

Page 289: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.11.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.2.11.3]] vātādayo māmsamasṛk ca duṣṭāḥ sa-mdūṣya medaśca kaphānuviddhamSee → †/ vṛttonna-tam vigrathitam tu śopham kurvantyato granthiriti pradi-ṣṭaḥ//

[[label : Su.2.11.4]] āyamyate vyathyataSee → † etitodam pratyasyate See → †kṛtyata eti bhedam/ kṛ-ṣṇo+amṛdurbastirivātataśca binnaḥ sraveccānilajo+asramaccham//

[[label : Su.2.11.5]] dandahyate dhūpyati See → †cūṣy-ate ca pāpacyate prajvalatīva cāpi/ raktaḥ sapīto+apyathavā+apipittādbhinnaḥ sraveduṣṇamatīva cāsram//

[[label : Su.2.11.6]] śīto+avivarṇo+alparujo+atikaṇḍūḥpāṣāṇavat samhananopapannaḥ/ cirābhivṛddhiśca kaph-aprakopādbhinnaḥ sravecchuklaghanam ca pūyam//

[[label : Su.2.11.7]] śarīravṛddhikṣayavṛddhihāniḥ sni-gdho mahānalparujo+atikaṇḍūḥ/ medaḥkṛto gacchati cā-tra bhinne piṇyākasarpiḥpratimam tu medaḥ//

[[label : Su.2.11.8]] vyāyāmajātairabalasya taistairākṣi-pya vāyurhi sirāpratānam/ sampīḍya saṅkocya viśoṣyacāpi granthim karotyunnatamāśu vṛttam//

[[label : Su.2.11.9]] granthiḥ sirājaḥ sa tu kṛcchrasādhyobhavedyadi syāt sarujaścalaśca/ aruk sa See → †evāpyac-alo mahāmśca marmotthitaścāpi vivarjanīyaḥ//

[[label : Su.2.11.10]] hanvasthikakṣākṣakabāhusandhi-manyāgaleṣūpacitam tu medaḥ/ granthim sthiram vṛtta-mathāyatam vā snigdham kaphaścālparujam karoti//

[[label : Su.2.11.11]] tam granthibhistvāmalakāsthimā-trairmatsyāṇḍajālapratimaistathāSee → †+anyaiḥ/ anany-avarṇairupacīyamānam cayaprakarṣādapacīm vadanti//

[[label : Su.2.11.12]] kaṇḍūyutāste+alparujaḥ prabhi-nnāḥ sravanti naśyanti bhavanti cānye/ medaḥkaphā-bhyām khalu roga eṣa sudustaro varṣagaṇānubandhī//

[[label : Su.2.11.13]] gātrapradeśe kvacideva doṣāḥ sa-mmūrcchitā māmsamabhipradūṣya/ vṛttam sthiram ma-ndarujam mahāntamanalpamūlam ciravṛddhyapākam//

[[label : Su.2.11.14]] kurvanti māmsopacayam tu śo-pham tamarbudam śāstravido vadanti/ vātena pittena ka-phena cāpi raktena māmsena ca medasā ca//Compiled : March 13, 2018 Revision : 63c8b84 281

Page 290: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.11.15]] tajjāyate tasya ca lakṣaṇāni gra-ntheḥ samānāni sadā bhavanti/ doṣaḥ praduṣṭo rudhiramsirāstu sampīḍya saṅkocya gatastvapākam//

[[label : Su.2.11.16]] sāsrāvamunnahyati māmsapiṇḍammāmsāṅkurairācitamāśuvṛddhim/ sravatyajasram rudhi-ram praduṣṭamasādhyametadrudhirātmakam syāt//

[[label : Su.2.11.17]] raktakṣayopadravapīḍitatvāt pā-ṇḍurbhavet so+arbudapīḍitastu/ muṣṭiprahārādibhirard-ite+aṅge māmsam praduṣṭam prakaroti śopham//

[[label : Su.2.11.18]] avedanam snigdhamananyavarṇ-amapākamaśmopamamapracālyam/ praduṣṭamāmsasyanarasya bāḍhametadbhavenmāmsaparāyaṇasya//

[[label : Su.2.11.19]] māmsārbudam tvetadasādhyamu-ktam sādhyeṣvapīmāni vivarjayettu/ samprasrutam ma-rmaṇi yacca jātam srotaḥsu vā yacca bhavedacālyam//

[[label : Su.2.11.20]] See → †yajjāyate+anyat khalupūrvajāte jñeyam tadadhyarbudamarbudajñaiḥ/ yaddva-ndvajātam yugapat kramādvā dvirarbudam tacca bhaved-asādhyam//

[[label : Su.2.11.21]] na pākamāyānti kaphādhikatvā-nmedobahutvācca viśeṣatastu/ doṣasthiratvādgrathanā-cca teṣām sarvārbudānyeva nisargatastu//

[[label : Su.2.11.22]] vātaḥ kaphaścaiva See → †gale pra-vṛddhau manye tu samsṛtya tathaiva medaḥ/ kurvanti ga-ṇḍam kramaśaḥ svaliṅgaiḥ samanvitam tam galagaṇḍam-āhuḥ//

[[label : Su.2.11.23]] todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛ-ṣṇo+aruṇo vā pavanātmakastu/ medonvitaścopacitaścakālādbhavedatisnigdhataroSee → †+arujaśca//

[[label : Su.2.11.24]] pāruṣyayuktaściravṛddhyapāko ya-dṛcchayā pākamiyāt kadācit vairasyamāsyasya ca tasya ja-ntorbhavettathā tālugalapraśoṣaḥ//

[[label : Su.2.11.25]] sthiraḥ savarṇo+alparugugrakaṇḍūḥSee→ † śīto mahāmścāpi kaphātmakastu/ cirābhivṛddhim ku-rute cirācca prapacyate mandarujaḥ kadācit//

[[label : Su.2.11.26]] mādhuryamāsyasya ca tasya janto-rbhavettathā tālugalapralepaḥ/ snigdho mṛduḥ pāṇḍura-niṣṭagandho See → †medaḥkṛto nīrugathātikaṇḍūḥ//

282 Revision : 63c8b84 Compiled : March 13, 2018

Page 291: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.11.27]] pralambate+alābuvadalpamūlo See→ †dehānurūpakṣayavṛddhiyuktaḥ/ snigdhāsyatā tasyabhavecca jantorgale+See → †anuśabdam kurute ca ni-tyam//

[[label : Su.2.11.28]] kṛcchrācchvasantam mṛdusarvagā-tram samvatsarātītamarocakārtam/ kṣīṇam ca vaidyo gal-agaṇḍinam tu bhinnasvaram caiva vivarjayettu//

[[label : Su.2.11.29]] nibaddhaḥ śvayathuryasya muṣk-avallambate gale/ mahān vā yadi vā hrasvo See → †gala-gaṇḍam tamādiśet//

iti suśrutasamhitāyām nidānasthānegalagaṇḍagaṇḍamālāpacyarbudanidānam

nāmaikādaśo+adhyāyaḥ //11//

2.12 dvādaśo+adhyāyaḥ/[[label : Su.2.12.1]] athāto vṛddhyupadamśaślīpadānām ni-dānam vyākhyāsyāmaḥ//

[[label : Su.2.12.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.2.12.3]] vātapittaśleṣmaśoṇitamedomūtrā-ntranimittāḥ sapta vṛddhayo bhavanti/ tāsāmSee → † mū-trāntranimitte vṛddhī vātasamutthe kevalamutpattihetur-anyatamaḥ//

[[label : Su.2.12.4]] adhaḥ prakupito+anyatamo hi do-ṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣa-yorvṛddhim janayati tām vṛddhimityācakṣate//

[[label : Su.2.12.5]] tāsām bhaviṣyatīnām pūrvarūpāṇibastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalak-ośaśophaśceti//

[[label : Su.2.12.6]] tatrānilaparipūrṇām bastimivāta-tām paruṣāmanimittānilarujām vātavṛddhimācakṣate ; pa-kvodumbarasaṅkāśām jvaradāhoṣmavatīm cāśusamutth-ānapākām pittavṛddhim ; kaṭhināmalpavedanām See →†śītām kaṇḍūmatīm śleṣmavṛddhim ; kṛṣṇasphoṭāvṛtāmpittavṛddhiliṅgām raktavṛddhim, mṛdusnigdhām kaṇḍ-ūmatīmalpavedanām tālaphalaprakāśām medovṛddhim ;

Compiled : March 13, 2018 Revision : 63c8b84 283

Page 292: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

mūtrasamdhāraṇaśīlasya mūtravṛddhirbhavati, sā gacch-ato+ambupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāmvṛṣaṇayoḥ śvayathum kośayoścāpādayati, tām mūtravṛ-ddhim vidyāt ; bhāraharaṇabalavadvigrahavṛkṣaprapata-nādibhirāyāsaviśeṣair See → †vāyurabhipravṛddhaḥ pr-akupitaśca sthūlāntrasyetarasyaSee → † caikadeśam See→ †viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya gr-anthirūpeṇa sthitvā+apratikriyamāṇe ca kālāntareṇa pha-lakośam praviśya muṣkaśophamāpādayati, ādhmāto bast-irivātataḥ pradīrghaḥ sa śopho bhavati, saśabdamavapīḍi-taścordhvamupaiti, vimuktaśca See → †punarādhmāyate,tāmantravṛddhimasādhyāmityācakṣate//

[[label : Su.2.12.7]] tatrātimaithunādatibrahmacaryā-dvāSee → † tathā+atibrahmacāriṇīm cirotsṛṣṭām rajasv-alām dīrgharomām karkaśaromām saṅkīrṇaromām nigū-ḍharomāmalpadvārām mahādvārāmapriyāmakāmāmaca-ukṣasalilaprakṣālitayonimaprakṣālitayonim yonirogopas-ṛṣṭām svabhāvato vā duṣṭayonim viyonim vā nārīmaty-arthamupasevamānasya tathā karajadaśanaviṣaśūkanipā-tanādbandhanāddhastābhighātāccatuṣpadīgamanādacaukṣa-salilaprakṣālanādavapīḍanācchrukravegavighāraṇānmaithu-nānte vā+See → †aprakṣālanādibhirmeḍhramāgamya pra-kupitā doṣāḥ kṣate+akṣate vā śvayathumupajanayanti, ta-mupadamśamityācakṣate//

[[label : Su.2.12.8]] sa pañcavidhastribhirdoṣaiḥ pṛthaksamastairasṛjā See → †ceti//

[[label : Su.2.12.9]] tatra vātike pāruṣyam tvakparipuṭa-nam stabdhameḍhratā paruṣaśophatā vividhāścaSee → †vātavedanāḥ ; paittike jvaraḥ śvayathuḥ pakvoḍumbaras-aṅkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ; ślaiṣmikeśvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanā-śca ; raktaje kṛṣṇasphoṭaprādurbhāvo+atyarthamasṛkpravṛttiḥpittaliṅgānyatyartham jvaradāhau śoṣaśca, yāpyaścaivakadācit ; sarvaje sarvaliṅgadarśanamavadaraṇam ca śeph-asaḥ kṛmiprādurbhāvo maraṇam ceti//

[[label : Su.2.12.10]] kupitāstu doṣā vātapittaśleṣm-āṇo+adhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭham-ānāḥ kālāntareṇa pādamāśritya śanaiḥ śopham janayanti,

284 Revision : 63c8b84 Compiled : March 13, 2018

Page 293: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tam See → †ślīpadamityācakṣate/ tattrividham vātapitta-kaphanimittamiti//

[[label : Su.2.12.11]] tatra vātajam kharam kṛṣṇam par-uṣamanimittānilarujam parisphuṭati ca bahuśaḥ ; pittajamtu pītāvabhāsamīṣanmṛdu jvaradāhaprāyam ca ; śleṣma-jam tu śvetam snigdhāvabhāsam mandavedānam bhāri-kam mahāgranthikam kaṇṭakairupacitam ca//

[[label : Su.2.12.12]] tatra samvatsarātītamatimahadva-lmīkajātam prasṛtamiti varjanīyāni//

[[label : Su.2.12.13]] bhavanti cātra trīṇyapyetāni jānīy-ācchlīpadāni kaphocchrayāt/ gurutvam ca mahattvam cayasmānnāsti vinā kaphāt//

[[label : Su.2.12.14]] purāṇodakabhūyiṣṭhāḥ sarvartuṣuca śītalāḥ/ ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ//

[[label : Su.2.12.15]] pādavaddhastayoścāpi ślīpadamjāyate nṛṇām/ karṇākṣināsikauṣṭheṣu kecidicchanti tadvi-daḥ//

iti suśrutasamhitāyām nidānasthānevṛddhyupadamśaślīpadanidānam nāma

dvādaśo+adhyāyaḥ //12//

2.13 trayodaśo+adhyāyaḥ/[[label : Su.2.13.1]] athātaḥ kṣudrarogāṇām nidānam vyā-khyāsyāmaḥ//

[[label : Su.2.13.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.2.13.3]] samāsena catuścatvārimśat kṣudra-rogā bhavanti/ tadyathā ajagallikā yavaprakhyā andhālajīvivṛtā kacchapikā valmīakam indravṛddhā panasikā pā-ṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agniro-hiṇī cippam kunakhaḥ anuśayī vidārikā śarkarārbudampāmā vicarcikā rakasā pādadārikā kadaram alasendralu-ptau dāruṇakaḥ arumṣikā palitam masūrikā yauvanapiḍ-akā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ ti-lakālakaḥ nyaccham vyaṅgaḥ parivartikā avapāṭikā niru-ddhaprakaśaḥ samniruddhagudaḥ ahipūtanam vṛṣaṇaka-cchraḥ gudabhramśaśceti//

Compiled : March 13, 2018 Revision : 63c8b84 285

Page 294: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.13.4]] snigdhā savarṇā grathitā nīrujāamudrasannibhā/ kaphavātotthitā jñeyā bālānāmajagall-ikā//

[[label : Su.2.13.5]] yavākārā sukaṭhinā grathitā māms-asamśritā/ piḍakā śleṣmavātābhyām yavaprakhyeti socy-ate//

[[label : Su.2.13.6]] ghanamavaktrām piḍakāmunnatāmparimaṇḍalām/ andhālajīmalpapūyām tām vidyāt kapha-vātajām//

[[label : Su.2.13.7]] vivṛtāsyām mahādāhām pakvodu-mbarasannibhām/ vivṛtāmiti tām vidyāt pittotthām par-imaṇḍalām//

[[label : Su.2.13.8]] grathitāḥ pañca vā ṣaḍvā dāruṇāḥkacchaponnatāḥ/ kaphānilābhyām piḍakā jñeyā kacchap-ikā budhaiḥ//

[[label : Su.2.13.9]] pāṇipādatale sandhau grīvāyāmū-rdhvajatruṇi/ granthirvalmīkavadyastu śanaiḥ samupac-īyate//

[[label : Su.2.13.10]] todakledaparīdāhakaṇḍūmadbh-irmukhairvṛtaḥ/ vyādhirvalmīka ityeṣa kaphapittānili-dbhavaḥ//

[[label : Su.2.13.11]] See → †padmāpuṣkaravanmadhyepiḍakābhiḥ samācitām/ indravṛddhām tu tām vidyādvāt-apittotthitām bhiṣak//

[[label : Su.2.13.12]] maṇḍalam vṛttamutsannam sara-ktam piḍakācitam/ rujākarīm gadarbhikām tām vidyādv-ātapittajām/ See → †karṇau pari samantādvā pṛṣṭhe vā pi-ḍakograruk/ śālūkavatpanasikām tām vidyācchleṣmavāt-ajām//

[[label : Su.2.13.13]] hanusandhau samudbhūtam śoph-amalparujam sthiram/ See → †pāṣāṇagardabham vidyā-dbalāsapavanātmakam//

[[label : Su.2.13.14]] visarpavat sarpati See → †yo dāh-ajvarakarastanuḥ/ apākaḥ śvayathuḥ pittāt sa jñeyo jālag-ardabhaḥ//

[[label : Su.2.13.15]] piḍikāmuttamāṅgasthām vṛttāmu-grarujājvarām/ sarvātmakām sarvaliṅgām jānīyādirivelli-kām//

286 Revision : 63c8b84 Compiled : March 13, 2018

Page 295: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.13.16]] bāhupārśvāmsakakṣāsu kṛṣṇasph-oṭām savedanām/ pittaprakopasambhūtām kakṣāmiti vi-nirdiśet//

[[label : Su.2.13.17]] ekāmevamvidhām dṛṣṭvā piṭikāmsphoṭasannibhām/ tvaggatām pittakopena gandhanāmāmpracakṣate//

[[label : Su.2.13.18]] agnidagdhanibhāḥ sphoṭāḥ sajva-rāḥ pittaraktataḥ/ kvacit sarvatra vā dehe smṛtā visphoṭ-akā iti//

[[label : Su.2.13.19]] kakṣābhāgeṣu ye sphoṭā jāyantemāmsadāru(ra)ṇāḥ/ antardāhajvarakarā dīptapāvakasa-nnibhāḥ//

[[label : Su.2.13.20]] saptāhādvā daśāhādvā pakṣādvāghnanti mānavam/ tāmagnirohiṇīm vidyādasādhyām sa-nnipātataḥ//

[[label : Su.2.13.21]] nakhamāmsamadhiṣṭhāya pittamvātaśca vedanāmSee → †/ karoti dāhapākau ca tam vy-ādhim cippamādiśet//

[[label : Su.2.13.22]] tadevākṣatarogākhyam tathopana-khamityapiSee → †/ abhighātāt praduṣṭo yo nakho rū-kṣo+asitaḥ kharaḥ//

[[label : Su.2.13.23]] bhavettam kunakham vidyāt kulī-namiti samjñitam/ gambhīrāmalpasamrambhām savarṇā-muparisthitām//

[[label : Su.2.13.24]] kaphādantaḥprapākām tām vidyā-danuśayīm See → †bhiṣak/ vidārīkandavadvṛttām kakṣā-vaṅkṣaṇasandhiṣu//

[[label : Su.2.13.25]] raktām vidārikām vidyāt sarvajāmsarvalakṣaṇāmSee → †/ prāpya māmsasirāsnāyu śleṣmāmedastathā+anilaḥ//

[[label : Su.2.13.26]] granthim kurvanti bhinno+asaumadhusarpirvasānimam/ See → †sravatyāsrāvamatya-rtham tatra vṛddhim See → †gato+anilaḥ//

[[label : Su.2.13.27]] māmsam viśoṣya grathitām śark-arām See → †janayet punaḥ/ durgandham klinnama-tyrtham nānāvarṇam tataḥ sirāḥ//

[[label : Su.2.13.28]] sravanti sahasā raktam tadvidyā-ccharkarārbudam/ pāmāvicarcyau kuṣṭheṣu rakasā ca pr-akīrtitā//Compiled : March 13, 2018 Revision : 63c8b84 287

Page 296: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.13.29]] parikramaṇaśīlasya vāyuratyarth-arūkṣayoḥ/ pādayoḥ kurute dārīm sarujām talasamśri-taḥ//

[[label : Su.2.13.30]] śarkaronmathite pāde kṣate vā ka-ṇṭakādibhiḥ/ See → †medoraktānugaiścaiva doṣairvā jā-yate nṛṇām//

[[label : Su.2.13.31]] sakīlakaṭhino granthirnimnama-dhyonnato+api vā/ kolamātraḥ saruk srāvī jāyate kadar-astu saḥ//

[[label : Su.2.13.32]] klinnāṅgulyantarau pādau kaṇḍ-ūdāharuganvitau/ duṣṭakardamasamsparśādalasam tamvinirdiśet//

[[label : Su.2.13.33]] romakūpānugam pittam vātenasaha mūrcchitam/ pracyāvayati romāṇi tataḥ śleṣmā saś-oṇitaḥ//

[[label : Su.2.13.34]] ruṇaddhi romakūpāmstu tato+anyeṣāmasambhavaḥ/tadindraluptam khālityam rujyeti ca vibhāvyate//

[[label : Su.2.13.35]] dāruṇā kaṇḍurā rūkṣā keśabhū-miḥ prapāṭyate/ kaphavātaprakopeṇa vidyāddāruṇakamtu tam//

[[label : Su.2.13.36]] arūmṣi bahuvaktrāṇi bahukledīnimūrdhani/ kaphāsṛkkṛmikopenaSee → † nṛṇām vidyād-arumṣikām//

[[label : Su.2.13.37]] krodhaśokaśramakṛtaḥ śarīroṣmāśirogataḥ/ pittam ca keśān pacati palitam tena jāyate//

[[label : Su.2.13.38]] dāhajvararujāvantastāmrāḥ spho-ṭāḥ sapītakāḥSee → †/ gātreṣu vadane cāntarvijñeyāstāmasūrikāḥ//

[[label : Su.2.13.39]] śālmalīkaṇṭakaprakhyāḥ kaphamā-rutaśoṇitaiḥ/ jāyante piḍakā yūnam vaktre See → †yā mu-khadūṣikāḥ//

[[label : Su.2.13.40]] kaṇṭakairācitam See → †vṛttam ka-ṇḍūmat pāṇḍumaṇḍalam/ padminīkaṇṭakaprakhyaistad-ākhyam kaphavātajam//

[[label : Su.2.13.41]] nīrujam samamutsannam maṇḍa-lam kapharaktajam/ sahajam See → †raktamīṣacca śla-kṣṇam jatumaṇim viduḥ//

288 Revision : 63c8b84 Compiled : March 13, 2018

Page 297: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.13.42]] avedanam sthiram caiva yasya gā-treṣu dṛśyate/ māṣavatkṛṣṇamutsannamanilānmaṣakamvadet//

[[label : Su.2.13.43]] kṛṣṇāni tilamātrāṇi nīrujāni sam-āni ca/ vātapittakaphocchoṣāttānSee → † vidyāttilakāla-kān//

[[label : Su.2.13.44]] maṇḍalam mahadalpam vā yadi vāsitam/ sahajam nīrujam gātre nyacchamityabhidhīyate//

[[label : Su.2.13.45]] samutthānanidānābhyām carmak-īlam prakīrtitam/ krodhāyāsaprakupito vāyuḥ pittena sa-myutaḥ//

[[label : Su.2.13.46]] sahasā mukhamāgatya maṇḍalamvisṛjatyataḥ/ nīrujam tanukam śyāvam mukhe vyaṅgamtamādiśet//

[[label : Su.2.13.47]] kṛṣṇamevamguṇam gātre mukhevā nīlikām viduḥ/ mardanāt pīḍanāccāti tathaivāpyabh-ighātataḥ/ meḍhracarma yadā vāyurbhajate sarvataśca-raḥ//

[[label : Su.2.13.48]] tadā vātopasṛṣṭam tu carma pratini-vartate/ maṇeradhastāt kośaśca granthirūpeṇa lambate//

[[label : Su.2.13.49]] savedanaḥ sadāhaśca pākam ca vr-ajati kvacit/ mārutāgantusambhūtām vidyāttām See →†privartikām//

[[label : Su.2.13.50]] sakaṇḍūḥ kaṭhinā cāpi saiva śleṣm-asamutthitā/ See → †alpīyaḥkhām yadā harṣādbālām ga-cchet striyam naraḥ//

[[label : Su.2.13.51]] hastābhighātādathavā carmaṇyu-dvartite balāt/ mardanātpīḍanādvā+api śukravegavighā-tataḥ//

[[label : Su.2.13.52]] yasyāvapāṭhyate carma tām vidy-ādavapāṭikām/ vātopasṛṣṭamevam tu carma samśrayatemaṇim//

[[label : Su.2.13.53]] maṇiścarmopanaddhastuSee → †mūtrasroto ruṇaddhi ca/ niruddhaprakaśe tasminmanda-ghāramavedanamSee → †//

[[label : Su.2.13.54]] mūtram pravartate jantormaṇi-rnaSee → † ca vidīryate/ niruddhaprakaśam vidyāddu-rūḍhāmSee → † cāvapāṭikām//

Compiled : March 13, 2018 Revision : 63c8b84 289

Page 298: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.13.55]] vegasamghāraṇādvāyurvihato gu-damāśritaḥ/ niruṇaddhi mahatsrotaḥ sūkṣmadvāram ka-roti ca//

[[label : Su.2.13.56]] mārgasya saukṣmyāt kṛcchreṇa pu-rīṣam tasya gacchati/ sanniruddhagudam vyādhimenamvidyāt sudustaram//

[[label : Su.2.13.57]] śakṛnmūtrasamāyukte+adhaute+apāneśiśorbhavet/ svinnasyāsnāpyamānasya kaṇḍū raktakaph-odbhavā//

[[label : Su.2.13.58]] kaṇḍūyanāttataḥ kṣipram sphoṭāḥsrāvaśca jāyate/ ekībhūtam vraṇairghoram tam vidyāda-hipūtanam//

[[label : Su.2.13.59]] snānotsādanahīnasya malo vṛṣṇas-amśritaḥ/ yadā praklidyate svedāt kaṇḍūm samjanayett-adā//

[[label : Su.2.13.60]] tatra kaṇḍūyanāt kṣipram sphoṭāḥsrāvaśca jāyate/ prāhurvṛṣaṇakacchūm tām śleṣmarakta-prakopajām//

[[label : Su.2.13.61]] pravāhaṇātisārābhyām nirgacchatigudam bahiḥ/ rūkṣadurbaladehasya tam gudabhramśam-ādiśetSee → †//iti suśrutasamhitāyām nidānasthāne kṣudraroganidānam

nāma trayodaśo+adhyāyaḥ //13//

2.14 caturdaśo+adhyāyaḥ/[[label : Su.2.14.1]] athātaḥ śūkadoṣanidānam vyākhyāsyā-maḥ//

[[label : Su.2.14.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.2.14.3]] liṅgavṛddhimicchatāmakramaprav-ṛttānām śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāya-nte/ tadyathā sarṣapikā aṣṭhīlikā grathitam kumbhīkā alajīmṛditam sammūḍhapiḍakā avamanthaḥ puṣkarikā sparś-ahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudam mā-msārbudam māmsapākaḥ vidradhiḥ tilakālakaśceti//

290 Revision : 63c8b84 Compiled : March 13, 2018

Page 299: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.14.4]] gaurasarṣapatulyā tu śūkadurbha-gnahetukā/ piḍakā kapharaktābhyām jñeyā sarṣapikā bu-dhaiḥ//

[[label : Su.2.14.5]] kaṭhinā viṣamairantairmārutasyaprakopataḥ/ śūkaistu See → †viṣasambhugnaiḥ piḍ-akā+aṣṭhīlikā bhavetSee → †//

[[label : Su.2.14.6]] śūkairyat pūritam śaśvadgrathitamSee → †tat kaphotthitam/ kumbhīkā raktapittotthā jāmb-avāsthinibhā+aśubhā//

[[label : Su.2.14.7]] See → †alajīlakṣaṇairyuktāmalajīmca vitarkayet/ mṛditam pīḍitam yattu samrabdham vāyu-kopataḥ//

[[label : Su.2.14.8]] pāṇibhyām bhṛśasammūḍhe samm-ūḍhapiḍakā bhavet/ dīrghā bahvyaśca piḍakā dīryantemadhyatastu yāḥ//

[[label : Su.2.14.9]] so+avamanthaḥ kaphāsṛgbhyām ve-danāromaharṣakṛt/ pittaśoṇitasambhūtā piḍakā piḍakāc-itā//

[[label : Su.2.14.10]] See → †padmapuṣkarasmsthānājñeyā puṣkariketi sā/ janayet sparśahānim tu śoṇitam śūk-adūpitam//

[[label : Su.2.14.11]] mudgamāṣopamā raktā piḍakā ra-ktapittajā/ See → †uttamaiṣā tu vijñeyā śūkājīrṇanimitt-ajā//

[[label : Su.2.14.12]] See → †chidrairaṇumukhairvastucitam yasya samantataḥ/ vātaśoṇitajo vyādhirvijñeyaḥ śa-taponakaḥ//

[[label : Su.2.14.13]] pittaraktakṛtoSee → † jñeyastvakp-āko jvaradāhavān/ kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābh-iśca pīḍitamSee → †/ yasya vastu rujaścogrā jñeyam tacch-oṇitārbudam//

[[label : Su.2.14.14]] māmsadoṣeṇa jānīyādarbudammāmsasambhavam/ śīryante yasya māmsāni yatra sarvā-śca vedanāḥ//

[[label : Su.2.14.15]] vidyāttam māmsapākam tu sarv-adoṣakṛtam bhiṣak/ vidradhim sannipātena yathoktama-bhinirdiśet//

Compiled : March 13, 2018 Revision : 63c8b84 291

Page 300: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.14.16]] kṛṣṇāni citrāṇyathavā śūkāni savi-ṣāṇi ca/ pātitāni pacantyāśu meḍhram niravaśeṣataḥ//

[[label : Su.2.14.17]] kālāni bhūtvā māmsāni śīryante ya-sya dehinaḥ/ sannipātasamutthānam tam vidyāttilakāla-kam//

[[label : Su.2.14.18]] tatra māmsārbudaḥ yacca māmsa-pākaśca yaḥ smṛtaḥ/ vidradhiśca na sidhyanti ye ca syust-ilakālakāḥ//

iti suśrutasamhitāyām nidānasthāne śūkadoṣanidānamnāma caturdaśo+adhyāyaḥ//14//

2.15 pañcadaśo+adhyāyaḥ/[[label : Su.2.15.1]] athāto bhagnānām nidānam vyākhyā-syāmaḥ//

[[label : Su.2.15.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.2.15.3]] patanapīḍanaprahārakṣepaṇavyāla-mṛgadaśanaprabhṛtibhirabhighātaviśeṣairanekavidhamasthnāmSee → †bhaṅgamupadiśanti//

[[label : Su.2.15.4]] See → †tatra bhaṅga(gna)jātamanekavidhamanusāryamāṇamdvividhamevopapadyate sandhimukatam kāṇḍabhagnamca/ tatra ṣaḍvidham sandhimuktam dvādaśavidham kā-ṇḍabhagnam bhavati//

[[label : Su.2.15.5]] tatra sandhimuktam utpiṣṭam viśl-iṣṭam vivartitam avakṣiptam atikṣiptam tiryakkṣiptamitiṣaḍvidham//

[[label : Su.2.15.6]] tatra prasāraṇākuñcanavivartanā-kṣepaṇāśaktirugrarujatvam sparśāsahatvam ceti sāmā-nyam sandhimuktalakṣaṇamuktam//

[[label : Su.2.15.7]] vaiśeṣikam tūtpiṣṭe sandhāvumay-ataḥ śopho vedanāprādurbhāvo viśeṣataśca nānāprakārāvedanā rātrau prādurbhavanti ; viśliṣṭe+alpaḥ śopho ved-anāsātatyam sandhivikriyā ca ; vivartite tu sandhipārśvā-pagamanādviṣamāṅgatā vedanā ca ; avakṣipte sandhiviśl-eṣastīvrarujatvam ca ; atikṣipte dvayoḥ sandhyasthnorati-krāntatā vedanā ca ; tiryakkṣipte tvekāsthipārśvāpagama-namatyartham vedanā ceti//

292 Revision : 63c8b84 Compiled : March 13, 2018

Page 301: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.15.8]] kāṇḍabhagnamata ūrdhvam vakṣy-āmaḥ karkaṭakam aśvakarṇam cūrṇitam piccitam asthi-cchallitam kāṇḍabhagnam majjānugatam atipātitam va-kram chinnam pāṭitam sphuṭitamiti dvādaśavidham//

[[label : Su.2.15.9]] See → †śvayathubāhulyam spa-ndanavivartanasparśāsahiṣṇutvamavapīḍyamāne śabdaḥsrastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasth-āsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamu-ktam//

[[label : Su.2.15.10]] viśeṣastu sammūḍhamubhayato+asthimadhye bha(la)gnam granthirivonnatam karkaṭakam aśv-akarṇavadudgatamaśvakarṇakam, See → †spṛśyamānamśabdavaccūrṇitamavagacchet, piccitam pṛthutām gatam-analpaśophamSee → †, pārśvayorasthi hīnodgatama-sthicchalitam, vellate prakampamānam kāṇḍabhagnam,asthyavayavo+asthimadhyamanupraviśya majjānamunn-ahyatīti majjānugatam, asthi niḥśeṣataśchinnamatipāti-tam, ābhugnamavimuktāsthi vakram, anyatarapārśvāva-śiṣṭam chinnam, pāṭitamaṇubahuvidāritam vedanāvacca,śūkapūrṇamivādhmātam vipulam visphuṭitam sphuṭita-miti//

[[label : Su.2.15.11]] teṣu cūrṇitacchinnātipātitamajjān-ugatāni kṛcchrasādhyāni See → †kṛśavṛddhabālānām kṣ-atakṣīṇakuṣṭhiśvāsinām See → †sandhyupagatam ceti//

[[label : Su.2.15.12]] bhavanti cātra bhinnam kapālamkaṭhyām tu sandhimuktam tathā cyutam/ jaghanam pratipiṣṭam ca varjayettaccikitsakaḥ//

[[label : Su.2.15.13]] asamśliṣṭam kapālam tu lalāṭe cū-rṇitam ca yat/ bhagnam stanāntare śaṅkhe pṛṣṭhe mū-rdhni ca varjayet//

[[label : Su.2.15.14]] ādito yacca durjātamasthi sandhir-athāpi vā/ See → †samyagyamitamapyasthi See → †du-rnyāsāddurnibandhanāt//

[[label : Su.2.15.15]] saṅkhobhādvā+api yadgacchedv-ikriyām tacca varjayet/ madhyasya vayaso+avasthāstisroyāḥ parikīrtitāḥ//

[[label : Su.2.15.16]] tatra sthiro bhavejjanturupakrāntovijānatāSee → †/ taruṇāsthīni namyante bhajyante nalak-āni tu//Compiled : March 13, 2018 Revision : 63c8b84 293

Page 302: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.15.17]] kapālān vibhidyanteSee → † sphu-ṭanti rucakāni ca//

iti suśrutasamhitāyām nidānasthāne bhagnanidānamnāma pañcadaśo+adhyāyaḥ //15//

2.16 ṣoḍaśo+adhyāyaḥ/[[label : Su.2.16.1]] athāto mukharogāṇām nidānam vyā-khyāsyāmaḥ//

[[label : Su.2.16.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.2.16.3]] mukharogāḥ pañcaṣaṣṭirbhavantisaptasvāyataneṣu/ tatrāyatanāni oṣṭhau, dantamūlāni, da-ntāḥ, jihvā, tālu, kaṇṭhaḥ, sarvāṇi ceti/ tatrāṣṭāvoṣṭhayoḥ,pañcadaśa dantamūleṣu, aṣṭau danteṣu, pañca jihvāyām,nava tāluni, saptadaśa kaṇṭhe, trayaḥ sarveṣvāyataneṣu//

[[label : Su.2.16.4]] tatrauṣṭhaprakopā vātapittaśleṣma-sannipātaraktamāmsamedobhighātanimittāḥ//

[[label : Su.2.16.5]] karkaśau paruṣau stabdhau kṛṣṇautīvraruganvitauSee → †/ dālyete paripāṭhyete hyoṣṭhaumārutakopataḥ//

[[label : Su.2.16.6]] See → †ācitau piḍākābhistu sarṣap-ākṛtibhirbhṛśam/ sadāhapākasamsrāvauSee → † nīlau pī-tau ca pittataḥ//

[[label : Su.2.16.7]] savarṇābhistu cīyete piḍakābhirav-edanau/ See → †kaṇḍūmantau kaphācchūnau picchilauśītalau gurū//

[[label : Su.2.16.8]] sakṛt kṛṣṇau sakṛt pītau sakṛcchve-tau tathaiva ca/ sannipātena vijñeyāvanekapiḍikācitau//

[[label : Su.2.16.9]] kharjūraphalavarṇābhiḥ See → †pi-ḍakābhiḥ samācitau/ raktopasṛṣṭau rudhiram sravataḥ śo-ṇitaprabhau//

[[label : Su.2.16.10]] māsaduṣṭau gurū sthūlau māmsap-iṇḍavadudgatau/ jantavaścātra mūrcchanti See → †sṛkk-asyobhayato mukhāt//

[[label : Su.2.16.11]] See → †medasā ghṛtamaṇḍābhaukaṇḍūmantau sthirau mṛdū// accham sphaṭikasaṅkāśam-āsrāvam sravayo See → †gurū//

294 Revision : 63c8b84 Compiled : March 13, 2018

Page 303: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.16.12]] See → †kṣatajābhau vidīryete pā-ṭhyete cābhighātataḥ/ See → †grathitau ca samākhyātāv-oṣṭhau kaṇḍūsamanvitau//

[[label : Su.2.16.13]] dantamūlagatāstu śītādo, danta-puppuṭako, dantaveṣṭakaḥ, śauṣiro, mahāśauṣiraḥ, pari-dara, upakuśo, dantavaidarbho, vardhanaḥ, adhimāmso,nāḍyaḥ pañceti//

[[label : Su.2.16.14]] śoṇitam dantaveṣṭebhyo yasyāka-smāt pravartate/ durgandhīni sakṛṣṇāni prakledīni mṛd-ūni ca//

[[label : Su.2.16.15]] dantamāmsāni śīryante pacanti caparasparam/ śītādo nāma sa vyādhiḥ kaphaśoṇitasambh-avaḥ//

[[label : Su.2.16.16]] dantayostriṣu vā yasya śvayathuḥSee → †sarujo mahān/ dantapuppuṭako jñeyaḥ kaphara-ktanimittajaḥ//

[[label : Su.2.16.17]] sravanti pūyarudhiram calā dantābhavanti ca/ dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasambha-vaḥ//

[[label : Su.2.16.18]] śvayathurdantamūleṣu rujāvān ka-pharaktajaḥSee → †/ lālāsrāvī sa vijñeyaḥ kaṇḍūmāñSee→ † śauṣiro gadaḥ//

[[label : Su.2.16.19]] dantāścalanti veṣṭebhyastālu cāpy-avadīryate/ dantamāmsāni pacyante mukham ca paripī-ḍyate//

[[label : Su.2.16.20]] yasmin sa sarvajo vyādhirmahāśa-uṣirasamjñakaḥ/ dantamāmsāni śīryante yasmin ṣṭhīvaticāpyasṛkSee → †//

[[label : Su.2.16.21]] pittāsṛkkaphajo vyādhirjñeyaḥ pa-ridaro hi saḥ/ ceṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalantiSee → †ca//

[[label : Su.2.16.22]] āghaṭṭitāḥ prasravanti śoṇitam ma-ndavedanāḥ/ ādhmāyante srute rakte mukham pūti ca jā-yate//

[[label : Su.2.16.23]] yasminnupakuśaḥ sa See → †syātpittaraktakṛto gadaḥ/ ghṛṣṭeṣu dantamūleṣu samrambhojāyate mahān//

Compiled : March 13, 2018 Revision : 63c8b84 295

Page 304: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.16.24]] bhavanti ca calā dantāḥ sa vaida-rbho+abhighātajaḥ/ mārutenādhiko danto jāyate tīvrave-danaḥ//

[[label : Su.2.16.25]] vardhanaḥ sa mato See → †vyādhi-rjāte ruk ca praśāmyati/ hānavye paścime dante mahāñch-otho mahārujaḥ//

[[label : Su.2.16.26]] lālāsrāvī kaphakṛto vijñeyaḥ so+adhimāmsakaḥ/dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ//

[[label : Su.2.16.27]] dantagatāstu dālanaḥ, krimidant-ako, dantaharṣo, bhañjanakaḥ, dantaśarkarā, kapālikā, śy-āvadantako, hanumokṣaśceti//

[[label : Su.2.16.28]] See → †dālyante bahudhā dantāyasmimstīvraruganvitāḥ/ dālanaḥ sa iti jñeyaḥ sadāgati-nimittajaḥ//

[[label : Su.2.16.29]] kṛṣṇaścchidrī calaḥ srāvī sasmra-mbho mahārujaḥ/ animittarujo vātādvijñeyaḥ kṛmidanta-kaḥ//

[[label : Su.2.16.30]] śītamuṣṇam ca See → †daśanāḥ sa-hante sparśanam na ca/ yasya tam dantaharṣam tu vyā-dhim vidyāt samīraṇāt//

[[label : Su.2.16.31]] vaktram vakram See → †bhavedy-asmin dantabhaṅgaśca tīvraruk/ kaphavātakṛto vyādhiḥsa bhañjanakasamjñitaḥ//

[[label : Su.2.16.32]] See → †śarkareva sthirībhūto malodnateṣu yasya vai/ sā dantānām guṇaharī vijñeyā dantaś-arkarā//

[[label : Su.2.16.33]] dalanti dantavalkāni yadā śarkar-ayā saha/ jñeyā kapālikā saiva daśanānām See → †vināś-inī//

[[label : Su.2.16.34]] yo+asṛṅniśreṇa pittena dagdho da-ntastvaśeṣataḥ/ śyāvatām nīlatām vā+api gataḥ sa śyāva-dantakaḥ//

[[label : Su.2.16.35]] vātena taistairbhāvaistu hanusa-ndhirvidamhataḥSee → †/ hanumokṣa iti jñeyo vyādhi-rarditalakṣaṇaḥ//

[[label : Su.2.16.36]] jihvāgatāstu kaṇṭakāstrividhāstri-bhirdoṣaiḥ, alāsa, upajihvikā ceti//

296 Revision : 63c8b84 Compiled : March 13, 2018

Page 305: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.16.37]] jihvā+anilena sphuṭitā prasuptā bh-avecca śākacchadanaprakāśā/ pittenaSee → † pītā parid-ahyate ca citā saraktairapi kaṇṭakaiśca/ kaphena gurvī ba-halā citā ca māmsodgamaiḥ śālmalikaṇṭakābhaiḥ//

[[label : Su.2.16.38]] jihvātaleSee → † yaḥ śvayathuḥ pr-agāḍhaḥ so+alāsasamjñaḥ kapharaktamūrtiḥ/ jihvām satu stambhayati pravṛddho mūle tu jihvā bhṛśameti pā-kam//

[[label : Su.2.16.39]] jihvāgrarūpaḥ śvayathurhi jihvām-unnamya jātaḥ kapharaktayoniḥSee → †/ prasekakaṇḍū-paridāhayuktā prakathyate+asāvupajihviketi//

[[label : Su.2.16.40]] tālugatāstu galaśuṇḍikā, tuṇḍikerī,adhruṣaḥ, kacchapaḥ, arbudam, māmsasaṅghātaḥ, tālup-uppuṭaḥ, tāluśoṣaḥ, tālupāka iti//

[[label : Su.2.16.41]] śleṣmāsṛgbhyām tālumūlāt prav-ṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ/ tṛṣṇākāsa-śvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nā-mnā//

[[label : Su.2.16.42]] śophaḥSee → † stabdho lohimtast-āludeśe raktājñeyaḥ so+adhruṣo rugjvarāḍhyaḥ//

[[label : Su.2.16.43]] kūrmotsannoSee → †+avedano+aśīghrajanmā+araktojñeyaḥ kacchapaḥ śleṣmaṇā syāt/ padmākāram tāluma-dhye tu śopham vidyādraktādarbudam proktaliṅgam//

[[label : Su.2.16.44]] duṣṭam māmsam śleṣmaṇā nīrujamca tālvantaḥstham māmsasaṅghātamāhuḥ/ See → †nīruksthāyī kolamātraḥ kaphāt syānmedoyuktātSee → † pupp-uṭastāludeśe//

[[label : Su.2.16.45]] śoso+See → †atyartham dīryatecāpi tāluḥ See → †śvāso vātāttāluśoṣaḥ sapittāt/ pittamkuryāt pākamatyarthaghoram tālunyenam tālupākam va-danti//

[[label : Su.2.16.46]] kaṇṭhagatāstu rohiṇyaḥ pañca, ka-ṇṭhaśālūkam, adhijihvo, balayo, balāsaSee → †, ekavṛndo,vṛndaḥ, śataghnī, gilāyuḥ, galavidradhiḥ, galaughaḥ, sva-raghno, māmsatāno, vidārī ceti//

[[label : Su.2.16.47]] gale+anilaḥ pittakaphau ca mū-rcchitau pṛthak samastāśca tathaiva śoṇitamSee → †/ pra-dūṣya māmsam galarodhino+aṅkurān sṛjanti yān sā+asuharāhi rohiṇī//Compiled : March 13, 2018 Revision : 63c8b84 297

Page 306: Suśrutasaṃhitā; A SARIT edition // Suśruta

2. nidānasthānam

[[label : Su.2.16.48]] jihvām samantādbhṛśavedanā yemāmsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ/ tām rohiṇīm vāta-kṛtām vadanti vātātmakopadravagāḍhayuktāmSee → †//

[[label : Su.2.16.49]] kṣiprodgamā kṣipravidāhapākā tī-vrajvarā pittanimittajā syāt/ srotonirodhinyapiSee → †mandapākā gurvī sthirā sā kaphasambhavā vai//

[[label : Su.2.16.50]] gambhīrapākā+aprativāravīryā tri-doṣaliṅgā trayasambhavā syāt/ sphoṭācitā pittasamānali-ṅgā+asādhyā pradiṣṭā rudhirātmikeyam//

[[label : Su.2.16.51]] kolāsthimātraḥ kaphasmbhavo yogranthirgale kaṇṭakaśūkabhūtaḥ/ kharaḥ sthiraḥ śastran-ipātasādhyastam kaṇṭhaśālūkamiti bruvanti//

[[label : Su.2.16.52]] jihvāgrarūpaḥ śvayathuḥ kaphāttuSee → †jihvāprabandhopari raktamiśrāt/ jñeyo+adhijihvaḥkhalu roga eṣa vivarjayedāgatapākamenam//

[[label : Su.2.16.53]] balāsa evāyatamunnatam ca śo-pham karotyannagatim nivārya/ tam sarvathaivāprativā-ravīryam vivarjanīyam valayam vadanti//

[[label : Su.2.16.54]] gale tu śopham kurutaḥ pravṛ-ddhau śleṣmānilau śvāsarujopapannam/ marmacchidamdustarametadāhurbalāsasmjñamSee → † nipuṇā vikā-ram//

[[label : Su.2.16.55]] vṛttonnato yaḥ śvayathuḥ sad-āhaḥ kaṇḍvanvito+apākyamṛdurguruśca/ nāmnaikavṛ-ndaḥ parikīrtito+asau vyādhirbalāsakṣatajaprasūtaḥ//

[[label : Su.2.16.56]] samunnatam vṛttamamandadā-ham tīvrajvaram vṛndamudāharanti/ tam cāpi pittakṣat-ajaprakopādvidyāt satodam pavanāsrajamSee → † tu//

[[label : Su.2.16.57]] vartirghanā kaṇṭhanirodhinī yācitā+atimātram piśitaprarohaiḥ/ See → †nānārujocchrāy-akarī tridoṣājjñeyā śataghnīva śataghnyasādhyā//

[[label : Su.2.16.58]] granthirgale tvāmalakāsthimātraḥsthiro+alparuk syāt kapharaktamūrtiḥSee → †/ samla-kṣyate saktamivāśanam ca sa śastrasādhyastu gilāyusa-mjñaḥ//

[[label : Su.2.16.59]] sarvam galam vyāpya samutthitoyaḥ śopho rujo yatra ca santi sarvāḥ/ sa sarvadoṣo gala-vidradhistu tasyaiva tulyaḥ khalu sarvajasya//

298 Revision : 63c8b84 Compiled : March 13, 2018

Page 307: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.2.16.60]] śopho mahānannajalāvarodhī tīvr-ajvaro vātagaternihantā/ kaphena jāto rudhirānvitena galegalaughaḥ parikīrtyate+asau//

[[label : Su.2.16.61]] yo+atipratāmyan śvasiti prasaktambhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ/ kaphopadigdheṣv-anilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ//

[[label : Su.2.16.62]] pratānavān yaḥ śvayathuḥ suka-ṣṭo galoparodham kurute krameṇa/ sa māmsatānaḥ kath-ito+avalambī prāṇapraṇut sarvakṛto vikāraḥ//

[[label : Su.2.16.63]] sadāhatodam śvayathum sarakt-amantargale pūtiviśīrṇamāmsam/ pittena vidyādvadanevidārīm pārśve viśeṣāt sa tu yena śete//

[[label : Su.2.16.64]] sarvasarāstu vātapittakaphaśoṇita-nimittāḥ//

[[label : Su.2.16.65]] sphoṭaiḥ satodairvadanam samant-ādyasyācitam sarvasaraḥ sa vātāt/ raktaiḥ sadāhaistanu-bhiḥ sapītairyasyācitam cāpi sa pittakopāt//

[[label : Su.2.16.66]] See → †kaṇḍūyutairalparujaiḥ sa-rvaṇairyasyācitam cāpi sa vai kaphena/ raktena pittoditaeka eva kaiścit pradiṣṭo mukhapākasmjñaḥSee → †//iti suśrutasamhitāyām nidānasthāne mukharoganidānam

nāma ṣoḍaśo+adhyāyaḥ//16//

3 śārīrasthānam

3.1 prathamo+adhyāyaḥ/[[label : Su.3.1.1]] athātaḥ sarvabhūtacintāśārīram vyākhy-āsyāmaḥ//

[[label : Su.3.1.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.3.1.3]] sarvabhūtānām kāraṇamakāraṇam

sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sa-mbhavaheturavyaktam nāma/ tadekam See → †bahū-nām1 kṣetrajñānāmadhiṣṭhānam samudra ivaudakānāmbhāvānām//

1. 'anekeṣām'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 299

Page 308: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.1.4]] tasmādavyaktānmahānutpadyate ta-lliṅga eva ; talliṅgācca mahatastallakṣaṇa evāhaṅkāra utp-adyate, sa trividho vaikārikastaijaso bhūtādiriti ; tatra vai-kārikādahaṅkārāttaijasasahāyāttallakṣaṇānyenaikādaśendri-yāṇyutpadyante, tadyathā---śrotratvakcakṣurjihvāghrāṇa-vāgghastopasthapāyupādamanāmsīti, tatra pūrvāṇi pañcabuddhīndriyāṇi, itarāṇi pañca karmendriyāṇi, ubhayātm-akam manaḥ ; bhūtāderapi taijasasahāyāttallakṣaṇānyevapañcatanmātrāṇyutpadyante, tadyathā---śabdatanmātram,sparśatanmātram, rūpatanmātram, rasatanmātram, ga-ndhatanmātramiti ; teṣām viśeṣām viśeṣāḥ śabdasparśarū-parasagandhāḥ ; tebhyo bhūtāni vyomānilānalajalorvyaḥ ;evameṣā tattvacaturviśatirvyākhyātā//

[[label : Su.3.1.5]] tatra, buddhīndriyāṇām śabdādayoviṣayāḥ ; karmendriyāṇām yathāsaṅkhyam vacanādānān-andavisargaviharaṇāni//

[[label : Su.3.1.6]] avyaktam mahānahaṅkāraḥ pañcata-nmātrāṇi cetyaṣṭau prakṛtayaḥ ; śeṣāḥ ṣoḍaśa vikārāḥ//

[[label : Su.3.1.7]] svaḥ svaścaiṣām viṣayo+adhibhūtam ;svayamadhyātmam ; See → †adhidaivatam1 tu---budherbrahyā,ahaṅkārasyeśvaraḥ, manasaścandramāḥ, diśaḥ śrotrasya,tvaco vāyuḥ, sūryaścakṣuṣaḥ, rasanasyāpaḥ, pṛthivī ghr-āṇasya, See → †vāco+agniḥ2, hastayorindraḥ, pādayorvi-ṣṇuḥ, pāyormitraḥ, prajāpatirupasthasyeti//

[[label : Su.3.1.8]] tatra sarva evācetana eṣa vargaḥ, pu-ruṣaḥ pañcavimśatitamaḥ kāryakāraṇasamyuktaścetayitābhavati/ satyapyacaitanye pradhānasya puruṣakaivalyā-rtham pravṛttimupadiśanti kṣīrādīmścātra hetūnudāhara-nti//

[[label : Su.3.1.9]] ata ūrdhvam prakṛtipuruṣayoḥ sādh-armyavaidharmye vyākhyāsyāmaḥ/ tadyathā---ubhāvapyanādī,ubhāvapyanantau, ubhāvapyaliṅgau, ubhāvapi nityau,See → †ubhāvapyanaparau3, ubhau ca sarvagatāviti ; ekātu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmi-ṇyamadhyasthadharmiṇī ceti, bahavastu puruṣāścetanāv-

1. 'adhidaivatamatha'iti pā+2. 'vacaso+agniḥ'iti pā+3. 'ubhāvapyaparau'iti pā+

300 Revision : 63c8b84 Compiled : March 13, 2018

Page 309: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

anto+aguṇā abījadharmāṇo+aprasavadharmāṇo madhya-sthadharmāṇaśceti//

[[label : Su.3.1.10]] tatra kāraṇānurūpam kāryamiti kṛ-tvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti ; ta-dañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantī-tyeke bhāṣante//

[[label : Su.3.1.11]] vaidyake tu--- svabhāvamīśvaramkālam yaddacchām niyatim tathā// pariṇāmam ca many-ante prakṛtim pṛthudarśinaḥ//

[[label : Su.3.1.12]] tanmayānyeva bhūtāni tadguṇāny-eva cādiśet// taiśca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyaja-nyata//

[[label : Su.3.1.13]] tasyopayogo+abhihitaścikitsām pr-ati sarvadā// bhūtebhyo hi param yasmānnāsti cintā ciki-tsite//

[[label : Su.3.1.14]] yato+abhihitam---tatsambhavadravyasamūhobhūtādiruktaḥ ; bhautikāni cendriyāṇyāyurvede varṇya-nte, tathendriyārthaḥ//

[[label : Su.3.1.15]] bhavati cātra--- indriyeṇendiyā-rtham tu svam svam gṛhṇāti mānavaḥ// niyatam tulya-yonitvānnānyenānyamiti sthitiḥ//

[[label : Su.3.1.16]] na cāyurvedaśāstreṣūpadiśyantesarvagatāḥ kṣetrajñā nityāśca ; asarvagateṣu ca kṣetra-jñeṣu nityapuruṣakhyāpakān hetūnudāharanti ; See →†āyurvedaśāstrasiddhānteṣvasarvagatāḥ kṣetrajñā nityā-śca, tiryagyonimānuṣadeveṣu samcaranti dharmādharm-animittam ; ta ete+anumānagrāhyāḥ paramasūkṣmāśce-tanāvantaḥ śāśvatā lohitaretasoḥ sannipāteṣvabhivyajy-ante, yato+abhihitam---pañcamahābhūtaśarīrisamavāyaḥpuruṣa iti ; sa eṣa(eva ?) karmapuruṣaścikitsādhikṛtaḥ//

[[label : Su.3.1.17]] tasya sukhaduḥkhe icchādveṣau pr-ayatnaḥ prāṇāpānāvunmeṣanimeṣau buddhirmanaḥ sa-ṅkalpo vicāraṇā smṛtirvijñānamadhyavasāyo viṣayopala-bdhiśca guṇāḥ//

[[label : Su.3.1.18]] sāttvikāstu---ānṛśamsyam samvi-bhāgarucitā titikṣā satyam dharma āstikyam jñānambuddhirmedhā smṛtirdhṛtiranabhiṣaṅgaśca ; rājasāstu---duḥkhabahulatā+aṭanaśīlatā+adhṛtirahaṅkāra ānṛtikatva-

Compiled : March 13, 2018 Revision : 63c8b84 301

Page 310: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

makāruṇyam dambho māno harṣaḥ krodhaśca ; tāmasāstu---viṣāditvam nāstikyamadharmaśīlatā buddhernidho+ajñānamdurmedhastvamakarmaśīlatā nidrālutvam ceti//

[[label : Su.3.1.19]] āntarikṣāstu---śabdaḥ śabdendr-iyam sarvacchidrasamūho viviktatā ca ; vāyavyāstu---sparśaḥ sparśondriyam sarvaceṣṭāsamūhaḥ sarvaśarīra-spandanam laghutā ca ; taijasāstu---rūpam rūpendriyamvarṇaḥ santāpo bhrājiṣṇutā paktiramarṣastaikṣṇyam śau-ryam ca ; āpyāstu---raso rasanendriyam sarvadravasam-ūho gurutā śaityam sneho retaśca ; pārthivāstu---gandhogandhendriyam sarvamūrtasamūho gurutā ceti//

[[label : Su.3.1.20]] tatra sattvabahulamākāśam, rajob-ahulo vāyuḥ, sattvarajobahulo+agniḥ, sattvatamobahulāāpaḥ, tamobahulā pṛthivīti//

[[label : Su.3.1.21]] ślokau cātra bhavataḥ/

anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet/sve sve dravye tu sarveṣām vyaktam

lakṣaṇamiṣyate//§ 75

[[label : Su.3.1.22]] aṣṭau prakṛtayaḥ proktā vikārāḥ ṣo-ḍaśaiva tu// kṣetrajñaśca samāsena See → †svatantrapar-atantrayoḥ1//

iti suśrutasamhitāyām śārīrasthānesarvabhūtacintāśārīram nāma prathamo+adhyāyaḥ

//1//

3.2 dvitīyo+adhyāyaḥ/[[label : Su.3.2.1]] athātaḥ See → †śukraśoṇitaśuddhim2 śā-rīram vyākhyāsyāmaḥ//

[[label : Su.3.2.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.3.2.3]] vātapittaśleṣmaśoṇita-See → †kuṇa-

pagravthipūtipūyakṣīṇamūtrapurīṣaretasaḥ[See → †'kuṇ-apagandhi'iti pā+] prajotpādane na samarthā bhavanti//

[[label : Su.3.2.4]] teṣu vātavarṇavedanam vātena, pitt-avarṇavedanam pittena, śleṣmavarṇavedanam śleṣmaṇā,

1. 'svatantraparatantrataḥ'iti pā+2. 'śukraśoṇitaśuddhināma'iti pā+

302 Revision : 63c8b84 Compiled : March 13, 2018

Page 311: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

śoṇitavarṇavedanam kuṇapagandhyanalpam ca raktena,granthibhūtam śleṣmavātābhyām, pūtipūyanibham pitta-śleṣmabhyām, kṣīṇam prāguktam pittamārutābhyām, mū-trapurīṣagandhi sannipāteneti/ teṣu kuṇapagranthipūtip-ūyakṣīṇaretasaḥ kṛcchrasādhyāh, mūtrapurīṣaretasastvas-ādhyāḥ (See → †sādhyamanyacca[See → †ayam pāṭho ha-stalikhitapustake nopalabhayate])iti//

[[label : Su.3.2.5]] ārtavamapi tribhirdoṣaiḥ śoṇitacatu-rthaih pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījam bha-vati ; tadapi doṣavarṇavedanādibhirvijñeyam/ teṣu kuṇa-pagranthipūtipūyakṣīṇamūtrapurīṣaprakāśamasādhyam sā-dhyamanyacceti//

[[label : Su.3.2.6]] bhavanti cātra/ teṣvādyān śukrad-oṣāmstrīn snehasvedādibhirjayet// kriyāviśeṣairmatimā-mstathā cottarav(b ?)astibhiḥ//

[[label : Su.3.2.7]] pāyayeta naram sarpirbhiṣak kuṇap-aretasi// dhātakīpuṣpakhadiradāḍimārjunasādhitam//

[[label : Su.3.2.8]] pāyatedathavā sarpiḥ śālasārādisādh-itam// granthibhūte See → †śaṭīsaiddham1 pālāśe vā+apibhasmani//

[[label : Su.3.2.9]] parūṣakavaṭādibhyām pūyaprakhyeca sādhitam// prāguktam vakṣyate yacca tat kāryam kṣ-īṇaretasi//

[[label : Su.3.2.10]] viṭprabhe pāyayet siddham See →†citrakośīrahiṅgubhiḥ// [See → †asyāgre+asnehādiścakramaḥ kāryaḥ ṣaṭsvetāsu vijānatā' ityadhikaḥ pāṭhaḥ kv-acidupalabhyate'] snigdham vāntam viriktam ca nirūḍha-manuvāsitam//

[[label : Su.3.2.11]] yojayecchukradoṣārtam samyagutt-arabastinā// sphaṭikābham dravam snigdham madhurammadhugandhi ca//

[[label : Su.3.2.12]] śukramicchanti kecittu tailakṣaudr-anibham tathā// vidhimuttarabastyantam kuryādārtava-śuddhaye//

[[label : Su.3.2.13]] strīṇām snehādiyuktānām catasṛṣv-ārtavārtiṣu// kuryātkalkān picūmścāpi pathyānyācaman-āni ca//

1. '+aśmabhitsiddham'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 303

Page 312: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.2.14]] granthibhūte pibet pāṭhām tryūṣa-ṇam vṛkṣakāṇi ca// See → †durgandhipūyasaṅkāśe ma-jjatulye tathā++ārtave// [See → †'durgandhe pūyasaṅk-āśe'iti pā+]

[[label : Su.3.2.15]] pibedbhadraśriyaḥ kvātham canda-nakvāthameva ca // śukradoṣaharāṇām ca yathāsvamav-acāraṇam//

[[label : Su.3.2.16]] See → †yogānām1 śuddhikara-ṇam śeṣāsvapyārtavārtiṣu//anne(nnam) śāliyavam ma-dyam hitam māmsam ca pittalam//

[[label : Su.3.2.17]] śaśāsṛkpratimam yattuy yadvā lākṣ-ārasopamam// tadārtavam praśamsanti yadvāso na vira-ñjayet//

[[label : Su.3.2.18]] tadevātiprasaṅgena pranṛttamanṛtā-vapi// asṛgdaram See → †vijānīyādayo+anyadraktalakṣaṇāt[See→ †'vijānīyāduktam lakṣaṇalakṣitam'iti pā+]//

[[label : Su.3.2.19]] asṛgdaro bhavet sarvaḥ sāṅgama-rdaḥ savedanaḥ// tasyātivṛttau daurbalyam bhramo mū-rcchā tamastṛṣā//

[[label : Su.3.2.20]] dāhaḥ pralāpaḥ pāṇḍutvam tandrārogāśca vātajāḥ// taruṇyā hitasevinyāstamalpopadravambhiṣak//

[[label : Su.3.2.21]] raktapittavidhānena yathāvat sa-mupācaret// doṣairāvṛtamārgatvādārtavam naśyati stri-yāḥ//

[[label : Su.3.2.22]] tatra matsyakulatthāmlatilamāṣas-urā hitāḥ// pāne mūtramudaśvicca dadhi śuktam ca bh-ojane//

[[label : Su.3.2.23]] kṣīṇam prāgīritam raktam salakṣaṇ-acikitsitam// See → †tathā+apyatra2 vidhātavyam vidhā-nam naṣṭaraktavat//

[[label : Su.3.2.24]] evamaduṣṭaśukraḥ śuddhārtavā ca//[[label : Su.3.2.25]] ṛtau prathamadivasāt prabhṛti br-

ahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhya-ṅganakhacchedanapradhāvanahasanakathanātiśabdaśrava-ṇāvalekhanānilāyāsān pariharet/ kim kāraṇam ? divā sv-

1. 'doṣāṇām'iti pā+2. 'athāpyatra'iti pā+

304 Revision : 63c8b84 Compiled : March 13, 2018

Page 313: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

apanytāḥ svāpaśīlaḥ, añjanādandhaḥ, rodanāddhikṛtad-ṛṣṭiḥ, snānānulepanāhuḥkhaśīlaḥ, tailābhyaṅgāt kuṣṭhī,nakhāpakartanāt kunakhī pradhāvanāccañcalaḥ, hasanā-cchyāvadantauṣṭhatālujihvāḥ, pralāpī cātikathanāt, atiśa-bdaśravaṇādbadhiraḥ, avalekhanāt khalatiḥ, mārutāyās-asevanādunmatto garbho bhavatītyevametān pariharet/darbhasamstaraśāyinīm karatalaśarāvaparṇānyatamabho-jinīm haniṣyam, tryaham ca bhartuḥ samrakṣet/ tataḥ śu-ddhasnātām caturthe+See → †ahanyahatavāsām1 samal-aṅkṛtām kṛtamaṅgalasvastivācanām bhartāram darśayet/tat kasya hetoḥ ?//

[[label : Su.3.2.26]] pūrvam paśyedṛtusnātā yādṛśamnaramaṅganā// tādṛśam janayet putram bhartāram darś-ayedataḥ//

[[label : Su.3.2.27]] tato vidhānam purtīyamupādhyā-yaḥ samācaret// karmānte ca kramam hyenamārabhetavicakṣaṇaḥ//

[[label : Su.3.2.28]] tato+aparāhṇe pumān māsam br-ahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyām śālyodanambhuktvā māsam brahmacāriṇīm tailasnigdhām tailamāṣo-ttarāhārām nārīmupeyādrātrau sāmādibhir-See → †abhi-viśvāsya2; vikalpayaivam caturthyām ṣāṣṭhyāmaṣṭamyāmdaśamyām dvādaśyām copeyāditi putrakāmaḥ//

[[label : Su.3.2.29]] eṣūttarottaram vidyādāyurārogya-meva ca // prajāsaubhāgyamaiśvaryam balam ca divaseṣuvai//

[[label : Su.3.2.30]] ataḥ param pañcamyām saptamyāmnavamyāmekādaśyām ca strīkāmaḥ ; trayodaśīprabhṛtayonindyāḥ//

[[label : Su.3.2.31]] tatra prathame divase ṛtumatyāmmaithunagama(nama ?)nāyuṣyam pumsām bhavati, yaścatatrādhīyate garbhaḥ sa prasavamāno See → †vimucyate3;dvitīye+apyevam sūtikāgṛhe vā ; tṛtīye+apyevamasampūrṇāṅgo+alpāyurvābhavati ; caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati/naca pravartamāne rakte bījam praviṣṭam guṇakaram bh-avati, yathā nadyām pratisrotaḥ plāvidravyam prakṣiptam

1. 'ahatavāsasamalaṅkṛtām'iti pā+2. 'āsvāsya'iti pā+3. 'vimucyate prāṇaiḥ'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 305

Page 314: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

pratinivartate nordhnam gacchati See → †tadvadeva1 dr-aṣṭavyam/ tasmānniyamavatīm trirātram pariharet/ ataḥparam māsādupeyāt//

[[label : Su.3.2.32]] labdhagarbhāyāścaiteṣvahaḥsu la-kṣmaṇāvaṭaśuṅgāsahadevāviśvadevānāmanyatamam kṣī-reṇābhiṣutya trīmścaturovā bindūn dadyāddakṣiṇe nāsāp-uṭe See → †putrakāmāyai[See → †asyāgre+avāme duhit-ṛkāmāyai' ityadhikam pathyate kvacitpustake/], na ca tā-nniṣṭhīvet//

[[label : Su.3.2.33]] dhruvam caturṇām sānnidhyādga-rbhaḥ syādvidhipūrvakaḥ// ṛtukṣetrāmbubījānām sāma-gryādaṅkuro yathā//

[[label : Su.3.2.34]] evam jātā rūpavantaḥ See → †sattv-avantaścirāyuṣaḥ2// bhavantyṛṇasya moktāraḥ satputrāḥputriṇe(ṇo) hitāḥ//

[[label : Su.3.2.35]] tatra tejodhātuḥ sarvavarṇānām pr-abhavaḥ, sa yadā garbhotoattāvabdhātuprāyo bhavati tadāgarbham gauram karoti, pṛthivīdhātuprāyaḥ kṛṣṇam, pṛ-thivyākāśadhātuprāyaḥ kṛṣṇaśyāmam, toyākāśadhātupr-āyo gauraśyāmam/ yādṛgvarṇamāhāramupasevate ga-rbhiṇī tādṛgvarṇaprasavā bhavtītyeke bhāṣante/ tatra dṛ-ṣṭibhāgamapratipannam tejo jātyandham karoti, tadeva ra-ktānugatam raktākṣam, pittānugatam piṅgākṣam, śleṣmā-nugatam śuklākṣam, vātānugatam vikṛtākṣamiti//

[[label : Su.3.2.36]] bhavanti cātra/ ghṛtapiṇḍo yathaiv-āgnimāśritaḥ pranilīyate// visarpatyārtavam nāryāstathāpumsāmsamāgame//

[[label : Su.3.2.37]] bīje+antarvāyunā dnau jīvau ku-kṣimāgatau// yamāvityabhidhīyete dharmetarapuraḥsa-rau//

[[label : Su.3.2.38]] pitroratyalpabījatvādāsekyaḥ pur-uṣo bhavet// sa śukram prāśya labhate dhvajocchrāyam-asamśayam//

[[label : Su.3.2.39]] yaḥ pūtiyonau jāyeta sa saugandh-ikasamjñitaḥ// sa yoniśephasorgandhamādhrāya labhatebalam//

1. 'tadvadetat'iti pā+2. 'mahāsattvā+'iti pā+

306 Revision : 63c8b84 Compiled : March 13, 2018

Page 315: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.3.2.40]] sve gude+abrahmacaryādyaḥ strīṣupumvat pravartate// kumbhīkaḥ sa ca vijñeya, īrṣyakamśṛṇu cāparam//

[[label : Su.3.2.41]] dṛṣṭvā vyavāyamanyeṣām vyavāyeyaḥ pravartate// īrṣyakaḥ sa ca vijñeyaḥ,ṣaṇḍakam śṛṇupañcamam//

[[label : Su.3.2.42]] yo bhāryāyāmṛtau mohādaṅganevapravartate// tataḥ strīceṣṭitākāro jāyate ṣaṇḍasamjñitaḥ//

[[label : Su.3.2.43]] ṛtau puruṣavadvā+api pravartetāṅg-anā yadi// tatra kanyā yadi bhavet sā bhavennaraceṣṭitā//

[[label : Su.3.2.44]] āsekyaśca sugandhī ca kumbh-īkaścerṣyakastathā// saretasastvamī jñeyā aśukraḥ ṣa-ṇḍa(ṇḍha)samjñitaḥ//

[[label : Su.3.2.45]] anayā viprakṛtyā tu teṣām śukrava-hāḥ sirāḥ// harṣāt sphuṭatvamāyānti dhvajocchrāyastatobhavet//

[[label : Su.3.2.46]] āhārācāraceṣṭābhiryādṛśībhiḥ sama-nvitau// strīpumsau samupeyātām tayoḥ putro+api tādṛ-śaḥ//

[[label : Su.3.2.47]] yadā nāryāvupeyātām vṛṣasyantyaukathamcana// muñcantyau śukramanyonyamanasthista-tra jāyate//

[[label : Su.3.2.48]] ṛtusnātā tu yā nārī svapne maithun-amāvahet// ārtavam vāyurādāya kukṣau garbham karotihi//

[[label : Su.3.2.49]] māsi māsi vivardheta garbhiṇyā ga-rbhalakṣaṇam// kalalam jāyate tasyā varjitam paitṛkairg-uṇaiḥ//

[[label : Su.3.2.50]] sarpavṛścikakūṣmāṇḍavikṛtākṛtay-aśca ye// garbhāstvete striyāścaiva jñeyāḥ pāpakṛtā bhṛ-śam//

[[label : Su.3.2.51]] garbho vātaprakopeṇa dauhṛde vā-vamānite// bhavet kubjaḥ kuṇiḥ paṅgurmūko minminaeva vā//

[[label : Su.3.2.52]] mātāpitrostu nāstikyādaśubhaiścapurākṛtaiḥ// vātādīnām ca kopena garbho vikṛtimāpnu-yāt//

Compiled : March 13, 2018 Revision : 63c8b84 307

Page 316: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.2.53]] malālpatvādayogācca vāyoḥ pkvā-śayasya ca // vātamūtrapurīṣāṇi na garbhasthaḥ karotihi//

[[label : Su.3.2.54]] jarāyuṇā mukhe cchanne kaṇṭhe cakalhaveṣṭite// vāyormārganirodhācca na garbhasthaḥ pr-aroditi//

[[label : Su.3.2.55]] niḥśvāsocchvāsasaṅkṣobhasvapnāngarbho+adhigacchati// māturniśvasitocchvāsasaṅkṣobh-asvapnasambhavān//

[[label : Su.3.2.56]] sanniveśaḥ śarīrāṇām dantānām pa-tanodbhavau// taleṣvasambhavo yaśca romṇāmetat sva-bhāvataḥ//

[[label : Su.3.2.57]] bhāvitāḥ pūrvadeheṣu satatam śā-strabuddhayaḥ// bhavanti sattvabhūyiṣṭhāḥ pūrvajāti-smarā narāḥ//

[[label : Su.3.2.58]] karmaṇā codito yena tadāpnoti pu-narbhave // abhyastāḥ pūrvadehe ye tāneva bhajate gu-ṇān//

iti suśrutasamhitāyām śārīrasthāneśukraśoṇitaśuddhiśārīram nāma dvitīyo+adhyāyaḥ

//2//

3.3 tṛtīyo+adhyāyaḥ/[[label : Su.3.3.1]] athāto garbhāvakrānti śārīram vyākhyā-syāmaḥ//

[[label : Su.3.3.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.3.3.3]] saumyam śukramārtavamāgneyam-

itareṣāmapyatra bhūtānām sānnidhyamastyaṇunā viśeṣ-eṇa, parasparopakārātparasparānugrahātparasparānupra-veśācca//

[[label : Su.3.3.4]] tatra strīpumsayoḥ samyoge tejaḥ śa-rīrādvāyurudīrayati, tatastejonilasannipātacchukram cyu-tam yonimabhipratipadyate samsṛjyate cārtavena, tato+agnīṣomasamyogāt(garbho ?) samsṛjyamāno (garbho ?) garbhāśayamanupr-atipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śr-otā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā

308 Revision : 63c8b84 Compiled : March 13, 2018

Page 317: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

yaḥ ko+asāvityevamādibhiḥ paryāyavācakairnāmabhir-abhidhīyate dainasam(yo ?)gādakṣayo+acintyo bhūtātm-anā sahānvakṣam sattvarajastamobhirdaināsurairaparai-śca bhāvairvāyunā+abhipreryamāṇaḥ, garbhāśayamanu-praniśyāvatiṣṭhate//

[[label : Su.3.3.5]] tatra śukrabāhulyāt pumān, ārtavab-āhulyāt strī, sāmyādubhayornapumsakamiti//

[[label : Su.3.3.6]] ṛtustu dvādaśarātram bhavati dṛṣṭā-rtavaḥ ; adṛṣṭārtavā+apyastītyeke bhāṣante//

[[label : Su.3.3.7]] bhavanti cātra/ pīnaprasannavada-nām praklinnātmamukhadvijām// narakāmām priyaka-thām srastakukṣyakṣimūrdhajām//

[[label : Su.3.3.8]] sphuradbhujakucaśroṇinābhyūruja-ghanasphicam// harśautsukyaparām cāpi vidyādṛtumat-īmiti//

[[label : Su.3.3.9]] niyatam divase+atīte saṅkucatyamb-ujam yathā// ṛtau vyatīte nāryāstu yoniḥ samvriyate ta-thā//

[[label : Su.3.3.10]] māsenopacitam kāle dhamanībhyāmtadārtavam// īṣatkṛṣṇam vigandham ca vāyuryonimu-kham nayet//

[[label : Su.3.3.11]] tadvarṣāddvādaśāt kāle vartamāna-masṛk punaḥ// jarāpakvaśarīrāṇām yāti pañcāśataḥ kṣa-yam//

[[label : Su.3.3.12]] yugmeṣu tu pumān prokto divase-ṣvanyathā+abalā// puṣpakāle śucistasmādapatyārthī stri-yam vrajet//

[[label : Su.3.3.13]] tatra sadyogṛhītagarbhāyā liṅgāni---śramo glāniḥ pipāsā sakthisadanam śukraśoṇitayoravaba-ndhaḥ sphuraṇam ca yoneḥ//

[[label : Su.3.3.14]] stanayoḥ kṛṣṇamukhatā romarājyu-dgamastathā// akṣipakṣmāṇi cāpyasyāḥ sammīlyante vi-śeṣataḥ//

[[label : Su.3.3.15]] akāmataśchardayati gandhādudvij-ate śubhāt// prasekaḥ sadanam cāpi garbhiṇyā liṅgamu-cyate//

[[label : Su.3.3.16]] tadā See → †prabhṛti1 vyavāyam vy-āyāmamatitarpaṇamatikarśanam divāsvapnam rātrijāgar-

1. 'prabhṛtyeva'iti pā+Compiled : March 13, 2018 Revision : 63c8b84 309

Page 318: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

aṇam śokam See → †yānārohaṇam1 bhayamutkaṭukāsa-nam caikāntataḥ snehādikriyām śoṇitamokṣaṇam cākālevegavidhāraṇam ca na seveta//

[[label : Su.3.3.17]] doṣābhighātairgarbhiṇyā yo yo bh-āgaḥ prapīḍyate// sa sa bhāgaḥ śiśostasya garbhasthasyaprapīḍyate//

[[label : Su.3.3.18]] tatra prathame māsi kalalam jāyate ;dvitīye śītoṣmānilairabhiprapacyamānānām mahābhūtā-nām samghāto ghanaḥ samjāyate yadi piṇḍaḥ pumān, strīcet peśī, napumsakam cedarbudamiti ; tṛtīye hastapādaśir-asām pañca piṇḍakā nirvartante+aṅgapratyaṅgavibhāgaścasūkṣmo bhavati ; caturthe sarvāṅgapratyaṅgavibhāgaḥ pr-avyakto bhavati, garbhahṛdayapravyaktibhāvāccetanādh-āturabhivyakto bhavati, kasmāt ? tatsthānatvāt ; tasmādg-arbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti, dv-ihṛdayām ca nārīm dauhṛdinīmācakṣate, dauhṛdavimāna-nāt kubjam kuṇim khañjam jaḍam vāmanam vikṛtākṣam-anakṣam vā nārī sutam janayati, tasmāt sā yadyadicchett-attattasyai dāpayet, labdhadauhṛdā hi vīryavantam cirāy-uṣam ca putram janayati//

[[label : Su.3.3.19]] bhavati cātra/ indriyārthāmstu yānyān sā bhoktumicchati garbhiṇī garbhābādhabhayāttā-mstān bhiṣagāhṛtya dāpayet//

[[label : Su.3.3.20]] sā prāptadauhṛdā putram janayetaguṇānvitam// alabdhadauhṛdā garbhe labhetātmani vābhayam//

[[label : Su.3.3.21]] yeṣu yeṣvindriyārtheṣu dauhṛde vaivimānanā// prajāyeta sutasyārtistasmimstasmimstathe-ndriye//

[[label : Su.3.3.22]] rājasandarśane yasyā daurhṛdam jā-yate striyāḥ// arthavantam mahābhāgam kumāram sā pr-asūyate//

[[label : Su.3.3.23]] dukūlapaṭṭakauśeyabhūṣaṇādiṣu da-uhṛdāt// alaṅkāraiṣiṇam putram lalitam sā prasūyate//

[[label : Su.3.3.24]] āśrame samyatātmānam dharmaśī-lam prasūyate// devatāpratimāyām tu prasūte pārṣadop-amam// darśane vyālajātīnām himsāśīlam prasūyate//

1. 'yānāvarohaṇam'iti pā+

310 Revision : 63c8b84 Compiled : March 13, 2018

Page 319: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.3.3.25]] godhāmāmsāśane putram suṣu-psum See → †dhāraṇātmakam1/ gavām māmse tu bali-nam sarvakleśasaham tathā//

[[label : Su.3.3.26]] māhiṣe daurhṛdācchūram raktā-kṣam See → †lomasamyutam2// varāhamāmsāt svapnā-lum śūram samjanayet sutam//

[[label : Su.3.3.27]] mārgādvikrāntajaṅghālam sadā va-nacaram sutam// sṛmarādvignimanasam nityabhītam cataittirāt//

[[label : Su.3.3.28]] ato+anukteṣu yā nārī samabhidhyātidaurhṛdam// śarīrācāraśīlaiḥ sā samānam janayiṣyati//

[[label : Su.3.3.29]] karmaṇā coditam jantorbhavita-vyam punarbhavet// yathā tathā daivayogāddaurhṛdamjanayeddhṛdi//

[[label : Su.3.3.30]] pañcame manaḥpratibuddhatarambhavati, ṣaṣṭhe buddhiḥ, saptame sarvāṅgapratyaṅgavi-bhāgaḥ pravyaktataraḥ, aṣṭame+See → †asthirībhavatyo-jaḥ3, tatra jātaścenna jīvennirojastvān-See → †nairṛtabhā-gatvācca[See → †'nairṛtabhāgadheyatvāt'iti pā+], tato ba-lim māmsaudanamasmai dāpayet ? navamadaśamaikād-aśadvādaśānāmanyatamasmin jāyate, ato+anyathā vikārībhavati//

[[label : Su.3.3.31]] mātustu khalu rasavahāyām nā-ḍyām garbhanābhināḍī pratibaddhā, sā+asya māturāhār-arasavīryamabhivahati/ tenopasnehenāsyābhivṛddhirbh-avati/ See → †asamjātāṅgapratyaṅgapravibhāgamāniṣe-kāt[See → †'asañjātāṅgapratyaṅgavibhāgam tu garbhe ni-ṣekāt prabhṛti'iti pā+] prabhṛti sarvaśarīrāvayavānusāriṇ-īnām rasavahānām tiryaggatānām dhamanīnāmupasnehojīvayati//

[[label : Su.3.3.32]] garbhasya khalu sambhavataḥ pū-rvam śiraḥ sambhavatītyāha śaunakaḥ, śiromūlatvāt-See→ †pradhānendriyāṇām4; hṛdayamiti kṛtavīryo, buddhe-rmanasaśca sthānatvāt ; nābhiriti pārāśaryaḥ, tato hi va-

1. 'dhāvanātmakam'iti pā+2. 'nirvikāratvātprakṛtibhāvānupapatteḥ'iti pā+3. 'asthiram bhavati'iti pā+4. 'dehendriyāṇām'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 311

Page 320: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

rdhate deho dehinaḥ ; pāṇipādamiti mārkaṇḍeyaḥ, tanm-ūlatvācceṣṭāyā garbhasya ; madhyaśarīramiti subhūtirgau-tamaḥ, tannibaddhatvāt sarvagātrasambhavasya/ tattu nasamyak, sarvāṇyaṅgapratyaṅgāni yugapat sambhavantī-tyāha dhanvantariḥ, garbhasya sūkṣmatvānnopalabhya-nte vamśāṅkuravaccūtaphalavacca ; tadyathā---cūtaphaleparipakve keśaramāmsāsthimajjānaḥ pṛthak pṛthag dṛśya-nte, kālaprakarṣāt ; tānyeva taruṇe nopalabhyante, sūkṣm-atvāt ; teṣām sūkṣmāṇām keśarādīnām kālaḥ pravyakta-tām karoti ; etenaiva vamśāṅkuro+api vyākhyātaḥ/ evamgarbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsvapi sau-kṣmyādanupalabdhiḥ, tānyeva kālaprakarṣāt pravyaktānibhavanti//

[[label : Su.3.3.33]] tatra garbhasya pitṛjamātṛjaras-ajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyā-maḥ/ garbhasya, keśaśmaśrulomāsthinakhadantasirāsnā-yudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni, māmsaśoṇi-tamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛd-ūni mātṛjāni, śarīropacayo balam varṇaḥ sthitirhāniśca ra-sajāni, indriyāṇi jñānam vijñānamāyuḥ sukhaduḥkhādi-kam cātmajāni, sattvajānyuttaratra vakṣyāmaḥ, vīryamār-ogyam balavarṇau medhā ca sātmyajāni//

[[label : Su.3.3.34]] tatra yasyā dakṣiṇe stane prāk payo-darśanam bhavati dakṣiṇākṣimahattvam ca pūrvam ca da-kṣiṇam sakthyutkarṣati vāhulyācca punnāmadheyeṣu dra-vyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate pa-dmotpalakumudāmrātakādīni punnāmanyeva prasanna-mukhavarṇā ca bhavati tām See → †brūyāt1 putramiyamjanayiṣyatīti, tadviparyaye kanyām, yasyāḥ pārśvadvay-amunnatam purastānnirgatamudaram prāgabhihitalakṣa-ṇam ca tasyā napumsakamiti vidyāt, yasyā madhye ni-mnam droṇībhūtamudaram sā yugmam prasūyata iti//

[[label : Su.3.3.35]] bhavanti cātra devatābrāhmaṇapa-rāḥ śaucācārahite ratāḥ// mahāguṇān prasūyante viparīt-āstu nirguṇān//

[[label : Su.3.3.36]] aṅgapratyaṅganirvṛttiḥ svabhāvād-eva jāyate// aṅgapratyaṅganirvṛttau ye bhavanti guṇā-

1. 'vidy ?āt'iti pā+

312 Revision : 63c8b84 Compiled : March 13, 2018

Page 321: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

guṇāḥ// te te garbhasya vijñeyā dharmādharmanimitta-jāḥ//

iti suśrutasamhitāyām śārīrasthānegarbhāvakrāntiśārīram nāma tṛtīyo+adhyāyaḥ //3//

3.4 caturtho+adhyāyaḥ/[[label : Su.3.4.1]] athāto garbhavyākaraṇam (nāma) śārī-ram vyākhyāsyāmaḥ//

[[label : Su.3.4.2]] yathovāca bhagavān dhavantariḥ//[[label : Su.3.4.3]] agniḥ somo vāyuḥ sattvam rajasta-

maḥ pañcendriyāṇi bhūtātmeti prāṇāḥ//[[label : Su.3.4.4]] tasya khalvevampravṛttasya See →

†śukraśoṇitasyābhipacyamānasya[See → †'śukraśoṇita-sya'iti keṣuciddhastalikhitapustakeṣu nopalabhyate/] mā-nasya kṣīrasyeva santānikāḥ sapta See → †tvaco bh-avanti/ tasām prathamā+avabhāsinī nāma, yā sarvav-arṇānavabhāsayati pañcavidhām ca chāyām prakāśay-ati, sā vrīheraṣṭādaśabhāgapramāṇā, siddhmapadmaka-mṭakādhiṣṭhānā ; dvitīyā lohitā nāma, vrīhiṣoḍaśabhāga-pramāṇā, tilakalakanyacchavyaṅgādhiṣṭhānā ; tṛtīyā śvetānāma,vrīhidvādaśabhāgapramāṇā, carmadalājagallīmaśa-kādhiṣṭhānā ; carurthī tāmrā nāma vrīheraṣṭabhāgapram-āṇā, vividhakilāsakuṣṭhādhiṣṭhānā ; pañcamī vedinī nāma,vrīhipañcabhāgapramāṇā, kuṣṭhavisarpādhiṣṭhānā ; ṣaṣṭhīrohiṇī nāma, vrīhipramāṇā, granthyapacyarbudaślīpad-agalagaṇḍādhiṣṭhānā ; saptamī māmsadharā nāma, vrī-hidvayapramāṇā, bhagandaravidradhyarśo+adhiṣṭhānā/yadetat pramāṇam nirdiṣṭam tanmāmsaleṣvavakāśeṣu,na lalāṭe sūkṣmāṅgulyādiṣu ; yato vakṣyatyudareṣu---vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍham vidhye-diti// [See → †'śarīre ṣaṭ tvacaḥ ;-----'(ca.śā.a.7.sū.5)/ 'ṣa-ṣṭhī tu prāṇadharā' iti āṣṭāṅgasamgrahe pāṭhaḥ/ 'tvaconāma---sarvadehāvaraṇarūpā bhūmiḥ sparśanevdriyasyasrotasāñca svedavahānām, romṇāmapi saromakūpānām/tāḥ sthūladaṣṭyā staradvayavibhaktāḥ---bahistvagbhāgo+antarastvagbhāgaśceti/tatra bahistvaṅnāmātīva tanvī kṛṣṇagaurādivarṇādhārā

Compiled : March 13, 2018 Revision : 63c8b84 313

Page 322: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

vahnisparśena ploṣapiḍakāvyañjanā ca/ antastvaḍnāmasthūlā śarīrābhirakṣaṇī snehādikarṣaṇī ca/ saiva pradhān-āyatanam sparśabhūmeḥ svedasrutāñca mārgāṇām'(pratyakṣaśārīrapra. bhā.pṛ+ 5-6)/]

[[label : Su.3.4.5]] kalāḥ khalvapi sapta See → †sambh-avanti1 dhātvāśayāntaramaryādāḥ//

[[label : Su.3.4.6]] See → †bhavataścātra/[See → †'bh-avanti cātra'iti pā+] yathā hi sāraḥ kāṣṭheṣu chidyamān-eṣu dṛśyate// tathā dhāturhi māmseṣu chidyamāneṣu dṛ-śyate//

[[label : Su.3.4.7]] snāyubhiśca praticchannān santatā-mśca jarāyuṇā// śleṣmaṇā veṣṭitāmścāpi kalābhāgāmstutān See → †viduḥ// [See → †'asyāgre'+adhātvāśayāntare+annasyayaḥ kledastvadhiṣṭhati/ dehoṣmaṇā vipakvastu sā kalety-abhidhīyate' ityadhikam paṭhyate kvacitpustake/]

[[label : Su.3.4.8]] tāsam prathamā māmsadhārā nāma ;yasyām See → †māmse sirāsnāyudhamanīsrotasām prat-ānā bhavanti// [See → †'māmsagatānām'iti hārāṇacandr-asammataḥ pāṭhaḥ/ 'māmsasirāsnāyudhamanīsrotasām'iti vai.pam.hariprapannasammataḥ pāṭhaḥ/ viśeṣavivara-ṇam tu rasayogasāgarasyopoddhāte 164-165 pṛṣṭhayordr-aṣṭavyam/]

[[label : Su.3.4.9]] bhavati cātra/ yathā bisamṛṇālāni vi-vardhante samantataḥ// bhūmau paṅkodakasthāni tathāmāmse sirādayaḥ//

[[label : Su.3.4.10]] dvitīyā raktadharā nāma māmsasy-ābhyantarataḥ, tasyām śoṇitam viśeṣataśca sirāsu yakṛtpl-īhnośca See → †bhavati2//

[[label : Su.3.4.11]] bhavati cātra/ vṛkṣādyathābhiprah-atāt kṣīriṇaḥ See → †kṣīramāvahet3// māmsādevam kṣa-tāt kṣipram śoṇitam See → †samprasicyate4//

[[label : Su.3.4.12]] tṛtīyā medodharā nāma ; medohi sarvabhūtānāmudarasthamaṇvasthiṣu ca, mahatsu camajjā See → †bhavati// [See → †'tadeva ca śirasi

1. 'bhavanti'iti pā+2. 'sravati'iti pā+3. 'kṣīramāsravet'iti pā+4. 'pratiricyate'iti pā+

314 Revision : 63c8b84 Compiled : March 13, 2018

Page 323: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kapālapraticchannam mastiṣkākhyam mastuluṅgākhyamca' ityaṣṭāṅgasamgrahe+adhikaḥ pāṭhaḥ/ 'medo nāma---sāndrasarpistulyaḥ snehadhātuḥ śarīrasya/ tasya sthāna-mudarāntaḥ, tvacāmadhaśca/ vasā tu māmsāntarānupra-viṣṭaḥ snehastasyā medasyanupraveśastulyopādānatvāt/majjā nāma asthimadhyagataḥ snehaḥ/ sa dvividhaḥ pītoraktaśca/ tatra pīto nalakāsthnāmantaḥ, raktastnitarāsth-iṣu, prāntabhāheṣu ca nalakāsthnām/ so+ayam sthūlasva-rūpeṇa medaso+abhinno+apikarmavaiśeṣyātpṛthageva dh-ātuḥ,'(pratyakṣāśārīra pra. bhā.pṛ.10/]

[[label : Su.3.4.13]] bhavati cātra/ sthūlāsthiṣu viśeṣeṇamajjā tvabhyantarāśritaḥ// athetareṣu sarveṣu saraktammeda ucyate// śuddhamāmsasya yaḥ snehaḥ sā vasā par-ikīrtitā//

[[label : Su.3.4.14]] caturthī śleṣmadharā nāma ; sarvas-andhiṣu prāṇabhṛtām bhavati//

[[label : Su.3.4.15]] bhavati cātra/ snehābhyakte yathāhyakṣe cakram sādhu pravartate// sandhayaḥ sādhu va-rtante samśliṣṭāḥ śleṣmaṇā tathā//

[[label : Su.3.4.16]] pañcamī purīṣadharā nāma ; yā+avtaḥkoṣṭhemalamabhivibhajate pakvāśayasthā//

[[label : Su.3.4.17]] bhavati cātra/ yakṛtsamantāt ko-ṣṭham ca tathā+antrāṇi samāśritā// uṇḍukastham vibhaj-ate malam maladharā kalā//

[[label : Su.3.4.18]] ṣaṣṭhī See → †pittadharā nāma ;yā caturvidhamannapānamupabhu(yu)ktamāmāśayāt pr-acyutam pakvāśayopasthitam dhārayati// [See → †'ṣa-ṣṭhī pittadharā nāma pakvāmāśayamadhyasthā/ sā hy-antaragneradhiṣṭhānatayā++āmāśayāt pakvāśayonmukh-amannam balena vidhārya pittatejasā śoṣayati pacatipakvam ca vimuñcati/ doṣādhiṣṭhitā tu daurbalyādā-mameva/ tato+asāvannasya grahaṇāt punargrahaṇīsa-mjñā/ balam ca tasyāḥ pittamevāgnyabhidhānamataḥsā+agninopastabdhopabṛmhitaikayogakṣemā śarīram va-rtayati/' (aṣṭāṅgasamgraha śā.sthā.a.)]

[[label : Su.3.4.19]] bhavati cātra/ aśitam khāditam pī-tam koṣṭhagatam nṛṇām// tajjīryati yathākālam śoṣitampittatejasā//

Compiled : March 13, 2018 Revision : 63c8b84 315

Page 324: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.4.20]] saptamī śukradharā nāma ; yā sarv-aprāṇinām sarvaśarīravyāpinī//

[[label : Su.3.4.21]] bhavanti cātra/ yathā payasi sarpi-stu See → †gūḍhaścekṣau1 raso yathā// śarīreṣu tathā śu-kram nṛṇām vidyādbhiṣagvaraḥ//

[[label : Su.3.4.22]] dvyaṅgule dakṣiṇe See → †pā-rśve bastidvārasya cāpyadhaḥ// mūtrasrotaḥpathāccgu-kram puruṣasya pravartate// [See → †'dvyaṅgule dakṣ-iṇe pārśve bastidvārasya cāpyadhaḥ/ mūtrasrotaḥpathā-cchukram puruṣasya pravartata' ityatra+advyaṅgule dakṣ-iṇe vāma' ityeva sādhīyān pāṭhaḥ, anyathā pratyakṣaviro-dhāt svāktivirodhācca/ kṣuyate hi+aśukravahe dve śukra-prādurbhāvāya, dve śukravisargāya ca' iti suśrute eva' (pr-atyakṣaśārīra, upoddhāta, pṛṣṭha 72)/]

[[label : Su.3.4.23]] kṛtsnadehāśritam śukram prasanna-manasastathā// strīṣu vyāyacchataścāpi harśāttat sampr-avartate//

[[label : Su.3.4.24]] gṛhītagarbhāṇāmārtavavahānām sr-otasām vartmānyavarudhyanta garbheṇa, tasmādgṛhītag-arbhāṇāmārtavam na dṛśyate ; tatastadadhaḥ pratihatam-ūrdhvamāgatamaparam copacīyamānamaparāîtyabhidhī-yate ; śeṣam cordhvataramāgatam payodharāvabhiprati-padyate, tasmādgarbhiṇyaḥ pīnonnatapayodharā bhava-nti//

[[label : Su.3.4.25]] garbhasya yakṛtplīhānau śoṇitajau,śoṇitaphenaprabhabhavaḥ See → †phupphusaḥ, śoṇitā-mkaṭṭaprabhabhva uṇḍukaḥ// 2

[[label : Su.3.4.26]] asṛjaḥ śleṣmaṇaścāpi yaḥ prasādaḥparo mataḥ// tam pacyamānam pittena vāyuścāpyanudh-āvati//

[[label : Su.3.4.27]] tato+asyāntrāṇi jāyante gudam ba-stiśca dehinaḥ// udare pacyamānānāmādhmānādrukma-sāravat//

[[label : Su.3.4.28]] kaphaśoṇitamāmsānām sāro See →†jihvā prajāyate// yathārthamūṣmaṇā yukto vāyuḥ srotā-msi dārayet// [See → †'tatrāsya mathyamānasya dhmāya-

1. 'guḍaścekṣarase'iti pā+2. 'udānavāyorādhāraḥ phupphusaḥ procyate budhauḥ'iti śārṅgadharaḥ

316 Revision : 63c8b84 Compiled : March 13, 2018

Page 325: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

mānasya rukmavat/ jihvā samjāyate saumī yayā vedayaterasān' iti pā+]

[[label : Su.3.4.29]] anupraviśya piśitam peśīrvibhaj-ate tathā// See → †medasaḥ snehamādāya sirāsnāyutv-amāpnuyāt// [See → †vai+ pam+ hariprapannaśarmaṇātu ayam pāṭho+anyathā paṭhito vyākhyātaśca,+amedaḥsa snehamādāya sirāsnāyutvamapyatha/ sirāṇām tu mṛ-duḥ pākaḥ snāyūnām ca tataḥ kharaḥ// āśayyābhyās-ayogena karotyāśayasambhavam/ sa vāyuḥ kartā, ann-arasāt snehamādāya medo vibhajate arthādudare meda-ścimoti ; atha evam sirāsnāyutvam vibhajate arthāt sirā-tvam sirāsvarūpam, snāyutvam snāyusvarūpam ca vibh-ajate/ nanu samavāyikāraṇasyaikatve+api kathametadv-ecitryam samjāyata ityāha---sirāṇām tu mṛduḥ pāka ity-ādi/ ---sirāṇāmaśuddharaktavāhinānām, dhamanīrasāya-nīnāmapyupalakṣaṇametat ; atra mṛduḥ pākā bhavati nir-antararasasammṛtatvāt ; snāyūnām ca peśīprāntānām kh-araḥ pāko bhavati alparasagamanāt/ ----sa vāyuḥ māms-apeśīṣu āśayya āsamantāt nivāsam kṛtvā hṛdayādyāśa-yānām sambhavamutpattim karoti'(rasayogasāgara, upo-ddhāta, pṛ+ 113-114)/]

[[label : Su.3.4.30]] sirāṇām tu mṛduḥ pākaḥ snāyū-nām ca tataḥ kharaḥ// āśayyābhyāsayogena karotyāśay-asambhavam//

[[label : Su.3.4.31]] raktamedaḥprasādādvṛkkau ; mā-msāsṛkkalhamedaḥprasādādvṛṣaṇau ; śoṇitakaphaprasā-dajam hṛdayam, yadāśrayā hi dhamanyaḥ prāṇavahāḥ ;See → †tasyādho1 vāmataḥ plīhā phupphusaśca, dakṣiṇ-ato yakṛt See → †kloma ca ; taddhṛdayam viśeṣeṇa cetanā-sthānam, atastasmimstamasā++āvṛte sarvaprāṇinaḥ svap-anti// [See → †yattu+ahṛdayasyādho vāmataḥ plīhā phu-sphusaśca, dakṣiṇato yakṛt kloma ca' iti sauśrutaḥ pāṭhaḥtatra pramāda eva darīdṛśyate,+ahṛdayasyādho vāmataḥplīhā, dakṣiṇato yakṛt, ubhayataḥ kloma phusphusau ca'iti tu sādhīyān pāṭhaḥ, anyathā na kenāpi kathamapi śa-kyam samādhātum,(pratyakṣaśārīra, upoddhāta, pṛ+ 68)/kloma śvāsanalikā---'ṭrekiyā "trachea"' iti gaṇanāthasenaḥ

1. 'tasya vāmataḥ'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 317

Page 326: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

(pratyakṣaśārīra, dvitīyabhāga, pṛ+ 178),+agāla blaḍara"gall-bladder"' iti rasayogasāgarasyopoddhāte(pṛ+96-102)vai+ pam+ hariprapannaśarmā/ vistarastu tatraiva draṣṭ-avyaḥ/]

[[label : Su.3.4.32]] bhavati cātra/ puṇḍarīkeṇa sadṛśamhṛdayam syādadhomukham// jāgratastadvikasati svapa-taśca nimīlati//

[[label : Su.3.4.33]] nidrām tu vaiṣṇavīm pāpmānamup-adiśanti, sā svabhāvata eva sarvaprāṇino+abhispṛśati/ ta-tra yadā samjñāvahāni srotāmsi tamobhūyiṣṭhaḥ śleṣmāpratipadyate tadā tāmasī nāma nidrā See → †bhavatya-navabodhinī1, sā pralayakāle ; tamobhūyiṣṭhānāmahaḥsuniśāsu ca bhavati, rajobhūyiṣṭhānāmanimittam, sattvabh-ūyiṣṭhānāmardharātre ; kṣīṇaśleṣmanilabahulānām mana-ḥśarīrābhitāpavatām ca naiva, sā vaikārikī bhavati//

[[label : Su.3.4.34]] bhavanti cātra/ hṛdayam cetanā-sthānamuktam suśruta ! dehinām// tamobhibhūte tasm-imstu nidrā viśati dehinam//

[[label : Su.3.4.35]] nidrāhetustamaḥ, sattvam bodhaneheturucyate// svabhāva eva vā heturgarīyān parikīrty-ate//

[[label : Su.3.4.36]] pūrvadehānubhūtāmstu bhūtātmāsvapataḥ prabhuḥ// rajoyuktena manasā gṛhṇātyarthānśubhāśubhān//

[[label : Su.3.4.37]] karaṇānām tu See → †vaikalye[See→ †'vaiguṇye'iti pā+] tamasā+abhipravardhite// asvapa-nnapi bhūtātmā prasupta iva cocyate//

[[label : Su.3.4.38]] sarvartuṣu divāsvāpaḥ pratiṣiddho+anyatragrīṣmāt, pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣata-kṣīṇamadyanityayānavāhanādhvakarmapariśrāntānāmabhu-ktavatām medaḥsvedakapharasaraktakṣīṇānāmajīrṇināmca muhūrtam See → †divāsvapanamapratiṣiddham/ rā-trāvapi jāgaritavatām jāgaritakālādardhamiṣyate divāsva-panam/ vikṛtirhi divāsvapno nāma ; tatra svapatāmadha-rmaḥ sarvadoṣaprakopaśca, tatprakopācca kāsaśvāsapratiśyāyaśiro-See → †gauravāṅgamardārocakajvarāgnidaurbalyāni[See

1. 'sambhavati'iti pā+

318 Revision : 63c8b84 Compiled : March 13, 2018

Page 327: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

→ †'gauravajvarāgnidaurbalyāni'iti pā+] bhavanti ; rātrā-vapi jāgaritavatām vātapittanimittāsta evopadravā bhava-nti//

[[label : Su.3.4.39]] bhavanti cātra/ tasmānna jāgṛyādrā-trau divāsvapnam ca varjayet// jñātvā doṣakarāvetau bu-dhaḥ svapnam mitam caret//

[[label : Su.3.4.40]] arogaḥ sumanā hyevam balavarṇā-nvito vṛṣaḥ// nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śa-tam//

[[label : Su.3.4.41]] See → †nidrā sātmyīkṛtā yaistu rā-trau ca yadi vā divā// (divārātrau ca ye nityam svapnaj-āgaraṇocitāḥ/) na teṣām svapatām doṣo jāgratām vā+apijāyate// [See → †ayamardhaślokaḥ keṣucitpustakeṣu no-palabhyate/]

[[label : Su.3.4.42]] nidrānāśo+anilāt pittānmanastāpātkṣayādapi// sambhavatyabhighātācca pratyanīkaiḥ praś-āmyati//

[[label : Su.3.4.43]] nidrānāśe+abhyaṅgayogo mūrdhnitailaniṣevaṇam// gātrasyodvartanam caiva hitam samvā-hanāni ca //

[[label : Su.3.4.44]] śāligodhūmapiṣṭānnabhakṣyairai-kṣavasamskṛtaiḥ// bhojanam madhuram snigdham kṣīr-amāmsarasādibhiḥ//

[[label : Su.3.4.45]] rasairbileśayānām ca viṣkirāṇām ta-thaiva ca// drākṣāsitekṣudravyāṇāmupayogo bhavenn-iśi//

[[label : Su.3.4.46]] śayanāsanayānāni manojñāni mṛd-uni ca// nidrānāśe tu kurvīta tathā+anyānyapi buddhi-mān//

[[label : Su.3.4.47]] nidrātiyoge vamanam See → †hitamsamśodhanāni ca// laṅghanam raktamokṣaśca manovy-ākulanāni ca// [See → †'vamennidrātiyoge tu kuryāt'itipā+]

[[label : Su.3.4.48]] kaphamedoviṣārtānām rātrau jā-garaṇam hitam// divāsvapnaśca tṛṭśūlahikkājīrṇātisāri-ṇām//

[[label : Su.3.4.49]] indriyārtheṣvasamprāptirgauravamjṛmbhaṇam klamaḥ// nidrārtasyeva See → †yasyehā1 ta-

1. 'yasyaite'iti pā+/Compiled : March 13, 2018 Revision : 63c8b84 319

Page 328: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

sya tandrām vinirdiśet//[[label : Su.3.4.50]] pītvaikamanilocchvāsamudveṣṭan

vivṛtānanaḥ// yam muñcati sanetrāsram sa jṛmbha iti sa-mjñitaḥ//

[[label : Su.3.4.51]] yo+anāyāsaḥ śramo dehe pravṛ-ddhaḥ śvāsavarjitaḥ// klamaḥ sa iti vijñeya indriyārtha-prabādhakaḥ//

[[label : Su.3.4.52]] sukhasparśaprasaṅgitvam duḥkha-dveṣaṇalolatā// śaktasya cāpyanutsāhaḥ karmasvālasya-mucyate//

[[label : Su.3.4.53]] utkliśyānnam na nirgacchet See →†prasekaṣṭhīvaneritam// hṛdayam pīḍyate cāsya tamutkl-eśam vinirdiśet// 1

[[label : Su.3.4.54]] vaktre madhuratā tandrā hṛdayodv-eṣṭanam bhramaḥ// na cānnamabhikāṅkṣeta glānim tasyavinirdiśet//

[[label : Su.3.4.55]] ārdracarbhāvanaddham vā(hi)yoSee → †gātramabhimanyate// tathā guru śiro+atyarthamgauravam tadvinirdiśet// 2

[[label : Su.3.4.56]] mūrcchā pittatamaḥprāyā, rajaḥpitt-ānilādbhramaḥ// tamovātakaphāttandrā, nidrā śleṣmata-mobhavā//

[[label : Su.3.4.57]] garbhasya khalu rasanimittā mārut-ādhmānanimittā ca parivṛddhirbhavati//

[[label : Su.3.4.58]] bhavanti cātra/ tasyāntareṇa nābh-estu jyotiḥsthānam dhruvam smṛtam// tadādhamati vāt-astu dehastenāsya vardhate//

[[label : Su.3.4.59]] ūṣmaṇā sahitaścāpi dārayatyasyamārutaḥ// ūrdhvam tiryagadhastācca srotāmsyapi yathātathā//

[[label : Su.3.4.60]] dṛṣṭiśca romakūpāśca na vardhanteSee → †kadācana3// dhruvāṇyetāni martyānāmiti dhanv-antarermatam//

[[label : Su.3.4.61]] śarīre kṣīyamāṇe+api vardhete dv-āvimau sadā// svabhāvam prakṛtim kṛtvā nakhakeśāvitisthitiḥ//

1. 'prāṇakoṣṭhānileritam'iti pā+2. 'gātram manyate naraḥ'iti pā+3. 'katham ca na'iti pā+

320 Revision : 63c8b84 Compiled : March 13, 2018

Page 329: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.3.4.62]] sapta prakṛtayo bhavanti---doṣaiḥpṛthak, dviśaḥ, samastaiśca//

[[label : Su.3.4.63]] śukraśoṇitasamyoge yo bhaveddoṣautkaṭaḥ// prakṛtirjāyate tena tasyā me lakṣaṇam śṛṇu//

[[label : Su.3.4.64]] tatra yaḥ prajāgarūkaḥ śītadveṣī du-rbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭita-karacaraṇo+See → †alparūkṣaśmaśrunakhakeśaḥ[See →†'atirūkṣaśmaśrunakhakeśaḥ'iti pā+] See → †krāthī1 dant-anakhakhādī ca bhavati//

[[label : Su.3.4.65]] adhṛtiradṛḍhasauhṛdaḥ kṛtaghnaḥkṛśaparuṣo dhamanītataḥ pralāpī// drutagatiraṭano+anavasthitātmāSee → †viyati ca gacchati sambhrameṇa suptaḥ//2

[[label : Su.3.4.66]] avyavasthitamatiścaladṛṣṭirmanda-ratnadhanasamcayamitraḥ// kimcideva vilapatyanibaddhamSee → †mārutaprakṛtireṣa manuṣyaḥ// 3

[[label : Su.3.4.67]] vātikāścājagomāyuśaśākhūṣṭraśu-nām tathā// gṛghrakākakharādīnāmanūkaiḥ kīrtitā na-rāḥ//

[[label : Su.3.4.68]] svedano durgandhaḥ pītaśithilāṅga-stāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhagovalipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopapr-asādo madhyamaṣolo madhyamāyuśca bhavati//

[[label : Su.3.4.69]] medhāvī nipuṇamatirvigṛhya vaktātejasvī samitiṣu durnivāravīryaḥ// suptaḥ san kanakapa-lāśakarṇikārān sampaśyedapi ca hutāśavidyudulkāḥ//

[[label : Su.3.4.70]] na bhayāt praṇamedanateṣvamṛduḥpraṇateṣvapi sāntvanadānaruciḥ// bhavatīha sadā vyath-itāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ//

[[label : Su.3.4.71]] bhujaṅgolūkagandharvayakṣamārj-āravānaraiḥ// vyāghrarkṣanakulānūkaiḥ paittikāstu na-rāḥ smṛtāḥ//

[[label : Su.3.4.72]] dūrvendīvaranistrimśārdrāriṣṭaka-śarakāṇḍānāmanyatamavarṇaḥ subhagaḥ priyadarśanomadhurapriyaḥ kṛtajño dhṛtimān sahiṣṇuralolupo balav-āmściragrāhī dṛḍhavairaśca bhavati//

1. 'krodhī'iti pā+2. 'viyadapi'iti pā+3. 'mārutaprakṛtirasthirasattvaḥ'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 321

Page 330: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.4.73]] śuklākṣaḥ sthirakuṭilāli(ti)nīlakeśolakṣmīvān jaladamṛdaṅgasimhaghoṣaḥ// suptaḥ san sak-amalahamsacakravākān sampaśyedapi ca jalāśayān man-ojñān//

[[label : Su.3.4.74]] raktāntanetraḥ suvibhaktagātraḥ sn-igdhacchaviḥ sattvaguṇopapannaḥ// kleśakṣamo mānay-itā gurūṇām jñeyo balāsaprakṛtirmanuṣyaḥ//

[[label : Su.3.4.75]] dṛḍhaśāstramatiḥ sthiramitradha-naḥ parigaṇya cirāt pradadāti bahu// pariniścitavākyap-adaḥ satatam gurumānakaraśca bhavetsa sadā//

[[label : Su.3.4.76]] brahmarudrendravaruṇaiḥ simhā-śvagajagovṛṣaiḥ// tārkṣyahamsasamānūkāḥ śleṣmaprak-ṛtayo narāḥ//

[[label : Su.3.4.77]] dvayorvā tisṛṇām vā+api prakṛtī-nām tu lakṣaṇaiḥ// jñātvā samsargajā vaidyaḥ prakṛtīra-bhinirdiśet//

[[label : Su.3.4.78]] prakopo vā+anyabhāvo See → †vākṣayo vā nopajāyate// prakṛtīnām svabhāvena jāyate tugatāyuṣaḥ//1

[[label : Su.3.4.79]] viṣajāto yathā kīṭo na viṣeṇa vipa-dyate// tadvatprakṛtayo martyam śaknuvanti na bādhi-tum//

[[label : Su.3.4.80]] prakṛtimiha narāṇām bhautikīm ke-cidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ// sthira-vipulaśarīraḥ pārthivaśca kṣamāvān śuciratha cirajīvī nā-bhasaḥ khairmahadbhiḥ//

[[label : Su.3.4.81]] śaucamāstikyamabhyāso vedeṣu gu-rupūjanam// priyātithitvamijyā ca brahmakāyasya lakṣa-ṇam//

[[label : Su.3.4.82]] māhātmyam śauryamājñā ca sata-tam śāstrabuddhitā// bhṛtyānām bharaṇam cāpi māhe-ndram kāyalakṣaṇam//

[[label : Su.3.4.83]] śītasevā sahiṣṇutvam paiṅgalyamharikeśatā// priyavāditvamityetaddāruṇam kāyalakṣa-ṇam//

1. 'vā+anyathābhāvaḥ'iti pā+

322 Revision : 63c8b84 Compiled : March 13, 2018

Page 331: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.3.4.84]] madhyasthatā sahiṣṇutvamarthasy-āgamasamcayau// mahāprasavaśaktitvam kauberam kā-yalakṣaṇam//

[[label : Su.3.4.85]] gandhamālyapriyatvam ca nṛtyavā-ditrakāmitā// vihāraśīlatā caiva gāndharvam kāyalakṣa-ṇam//

[[label : Su.3.4.86]] prāptakārī dṛḍhotthāno nirbhayaḥsmṛtimān śuciḥ// rāgamohamadaddeṣairvarjito See →†yāmyasattvavān//1

[[label : Su.3.4.87]] /japavratabrahmacaryahomādhy-ayanasevinam// jñānavijñānasampannamṛṣisattvam na-ram viduḥ//

[[label : Su.3.4.88]] saptaite sāttvikāḥ kāyā rajasāmstunibodhame// aiśvaryavantam raudram ca śūram caṇḍa-masūyakam//

[[label : Su.3.4.89]] ekāśinam caudarikamāsuram sattv-amīdṛśam// tīkṣṇamāyāsinam bhīrum caṇḍam māyānvi-tam tathā//

[[label : Su.3.4.90]] vihārācāracapalam sarpasattvam vi-durnaram// See → †pravṛddhakāmasevī cāpyajasrāhāraeva ca //[See → †'abaddhakāmasevī'iti pā+]

[[label : Su.3.4.91]] amarṣaṇo+anavasthāyī śākunam kā-yalakṣaṇam// ekāntagrāhitā raudramasūyā dharmabāhy-atā//

[[label : Su.3.4.92]] See → †bhṛśamātmastavaścāpi rākṣ-asam kāyalakṣaṇam// ucchiṣṭāhāratā taikṣṇyam sāhasa-priyatā tathā//2

[[label : Su.3.4.93]] strīlolupatvam nairlajjyam paiśācamkāyalakṣaṇam// asamvibhāgamalasam duḥkhaśīlamasū-yakam//

[[label : Su.3.4.94]] lolupam cāpyadātāram pretasa-ttvam vidurnaram// ṣaḍete rājasāḥ kāyāḥ, tāmasāmstu ni-bodha me//

[[label : Su.3.4.95]] durmedhastvam mandatā ca sva-pne maithunanityatā// nirākariṣṇutā caiva vijñeyāḥ pāś-avā guṇāḥ//

1. 'rāgamohabhayadveṣairvarjito yamasattvavān' pā+2. 'bhṛśamātram tamaścāpi'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 323

Page 332: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.4.96]] anavasthitatā maurkhyam bhīru-tvam salilārthitā// parasparābhimardaśca matsyasattva-sya lakṣaṇam//

[[label : Su.3.4.97]] ekasthānaratirnityamāhāre kevalerataḥ// vānaspatyo naraḥ sattvadharmakāmārthavarji-taḥ//

[[label : Su.3.4.98]] ityete trividhāḥ kāyāḥ proktā vaitāmasāstathā// kāyānām prakṛtīrjñātvā tvanurūpām kri-yām caret//

[[label : Su.3.4.99]] mahāprakṛtayastvetā rajaḥsattvata-maḥkṛtāḥ// proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhā-vayet//

iti suśrutasamhitāyām śārīrasthāne garbhavyākaraṇamśārīram nāma caturtho+adhyāyaḥ //4//

3.5 pañcamo+adhyāyaḥ/[[label : Su.3.5.1]] athātaḥ śarīrasamkhyāvyākaraṇam śārī-ram vyākhyāsyāmaḥ//

[[label : Su.3.5.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.3.5.3]] śukraśoṇitam garbhāśayasthamātma-

prakṛtivikārasammūrcchitam+agarbha'ityucyate/ tam ce-tanāvasthitam vāyurvibhajati, teja enam pacati, āpaḥ kle-dayanti, pṛthivīsamhanti, ākāśam vivardhayati ; evam vi-vardhitaḥ sa yadā See → †hastapādajihvāghrāṇakarṇani-tambādibhiraṅgairupetastadā+aśarīram'iti samjñām labh-ate/1 tacca ṣaḍaṅgam---śākhāścatasro, madhyam pañca-mam, ṣaṣṭham śira iti//

[[label : Su.3.5.4]] ataḥ param pratyaṅgāni vakṣyante---mastakodarapṛṣṭhanābhilalāṭanāsācibukabastigrīvā ityetāekaikāḥ, karṇanetrabhrūśaṅkhāmsagaṇḍakakṣastanavṛṣa-ṇapārśvasphigjānubāhūruprabhṛtayo dve dve, vimśatira-ṅgulayaḥ, srotāmsi See → †vakṣyamāṇāni[See → †'vakṣy-ante'iti pā+], eṣa pratyaṅgavibhāga uktaḥ//

[[label : Su.3.5.5]] tasya punaḥ See → †samkhyānam2---tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa

1. 'hastapādajihvāghrāṇakarṇādibhiḥ'iti pā+2. 'samkhyeyāni'iti pā+

324 Revision : 63c8b84 Compiled : March 13, 2018

Page 333: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāmsi kaṇḍarājālāni kūrcā rajjavaḥ sevanyaḥ saṅghātāḥ sīmantā asthīnisandhayaḥ snāyavaḥ peśyo marmāṇi sairā dhamanyo See→ †yogavahāni1 srotāmsi ca//

[[label : Su.3.5.6]] tvacaḥ sapta, kalāḥ sapta, āśayāḥ sa-pta, dhātavaḥ sapta, sapta sirāśatāni, pañca peśīśatāni,nava snāyuśatāni, trīṇyasthiśatāni, dve daśottare samdhi-śate, saptottaram marmaśatam, caturvimśatirdhamanyaḥ,trayo doṣāḥ, trayo malāḥ, nava srotāmsi,(See → †See →†ṣoḍaśa kaṇḍarāḥ, ṣoḍaśa jālāni, ṣaṭ kūrcāḥ, catasro rajja-vaḥ, sapta sevanyaḥ, caturdaśa saṅghātāḥ, caturdaśa sīma-ntāḥ, dvāvimśatiryogavahāni srotāmsi, See → †dvikānya-ntrāṇi[See → †dvikānyantrāṇīti sūkṣmasthūlabhedena/])ceti samāsaḥ//[See → †See → †ayam pāṭho hastalikhitap-ustake nopalabhyate/ hārāṇacandrapaṭhitatvādasmābhiḥpaṭhitaḥ/]

[[label : Su.3.5.7]] vistāro+ata ūrdhvam---tvaco+abhihitāḥkalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍukohṛdayam vṛkkau ca//

[[label : Su.3.5.8]] āśayāstu-vātāśayaḥ, pittāśayaḥ, śle-ṣmāśayo, raktāśaya, āmāśayaḥ, pakvāśayo, mūtrāśayaḥ,strīṇām garbhāśayo+aṣṭama iti//

[[label : Su.3.5.9]] sārdhatrivyāmānyantrāṇi pumsām,strīṇāmardhavyāmahīnāni//

[[label : Su.3.5.10]] śravaṇanavadanaghrāṇagudame-ḍhrāṇi nava srotāmsi narāṇām bahirmukhāni, etānyevastrīṇāmaparāṇi ca trīṇi dve stanayoradhastādraktavahamca//

[[label : Su.3.5.11]] ṣoḍaśa kaṇḍarāḥ---tāsām catasraḥpādayoḥ, tāvatyo hastagrīvāpṛṣṭheṣu ; tatra hastapādaga-tānām kaṇḍarāṇām nakhā (agra)prarohāḥ, grīvāhṛdaya-See → †nibandhinīnāmadhobhāgagatānām2 meḍhram, śr-oṇipṛṣṭhanibandhinīnāmadhobhāgagatānām See → †bi-mbam[See → †'nitambaḥ'iti pā+/hārāṇacandrastu+abimbaḥ'itipaṭhitvā+abimbaḥ sacchidram trikāsthi ucyate'iti vyākhy-ānayati/], mūrdhoruvakṣo+asapiṇḍādīnām See → †ca//

1. 'yogavāhīni'iti pā+2. 'sambandhanīnām'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 325

Page 334: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[See → †'ūruvakṣo+akṣapiṇḍādigatānām ca mūrdhā'itihārāṇacandraḥ paṭhati/+amūrdhoruvakṣo+akṣapiṇḍādīnāmca'iti pā+]

[[label : Su.3.5.12]] māmsasirāsnāyvasthijālāni pratye-kam catvāri catvāri, tāni maṇibandhagulphasamśritāni pa-rasparanobaddhāni parasparasamśliṣṭāni parasparagavā-kṣitāni ceti, yairgavākṣitamidam śarīram//

[[label : Su.3.5.13]] ṣaṭ kūrcāḥ, te hastapādagrīvāme-ḍheṣu ; hastayordvau, pādayordvau, grīvāmeḍhrayoreka-ikaḥ//

[[label : Su.3.5.14]] mahatyo māmsarajjavaścatasraḥ---pṛṣṭhavamśamubhayataḥ peśīnibandhanārtham dve bā-hye, ābhyantare ca dve//

[[label : Su.3.5.15]] sapta See → †sevanyaḥ1; sirasi vibh-aktāḥ pañca, jihvāśephasorekaikā ; tāḥ parihartavyāḥ śa-streṇa//

[[label : Su.3.5.16]] caturdaśāsthnām samghātāḥ ; teṣāmtrayo gulphajānuvaṅkṣaṇeṣu, etenetarasakthi bāhū ca vy-ākhyātau, trikaśirasorekaikaḥ//

[[label : Su.3.5.17]] See → †See → †caturdaśaiva sīma-ntāḥ ; te cāsthisaṅghātavadgaṇanīyāḥ, yatastairyuktā asth-isamghātāḥ ; See → †ye hyuktāḥ samghātāste khalvaṣṭād-aśaikeṣām//[See → †See → †vāgbhaṭastu "gulphajānuv-amkṣaṇamaṇibandhakūrparakskṣāsu ekaikaḥ, trike ekaḥ,pañca śirasi" ityaṣṭādaśa sīmantānāḥ ; samghātāmstu catu-rdaśaiva//] 2

[[label : Su.3.5.18]] trīṇi See → †saṣaṣṭīnyasthiśatāni3vedavādino bhāṣante ; śalyatantre tu trīṇyeva śatāni/ te-ṣām savimśamasthiśatam śākhāsu, saptadaśottaram śatamśroṇipārśvapṛṣṭhoraḥsu, grīvām pratyūrdhvam triṣaṣṭiḥ,evamasthnām trīṇi śatāni pūryante//

[[label : Su.3.5.19]] ekaikasyām tu pādāṅgulyām trīṇitrīṇi tāni pañcadaśa, talakūrcagulphasamśritāni daśa, pā-rṣṇyāmekam, jaṅghāyām dve, jānunyekam, ekamūrāv-iti, trimśadevamekasmin sakthni bhavanti, etenetarasakthi

1. 'sīvanyaḥ'iti pā+2. 'sīmantāstu khalvaṣṭādaśakeṣām'iti pā+3. 'ṣaṣṭyadhi( ?)kāni'iti pā+

326 Revision : 63c8b84 Compiled : March 13, 2018

Page 335: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

bāhū ca vyākhyātau ; śroṇyām pañca, teṣām See → †guda-bhaganitambeṣu1 catvāri, trikasamśritamekam, pārśve See→ †ṣaṭtrimśadekasmin[See → †pratipārśva dvādaśa paś-ukāḥ, dvādaśa sthālakāni, dvādaśa sthālakārbudānīti mil-itvā ṣaṭtrimśadasthīni jñeyāni/], dvitīye+apyevam, pṛṣṭhetrimśat, See → †aṣṭāvurasi[See → †aṣṭāvurasīti uraḥpha-lake ṣaṭ, akṣakasamjñe dve ; iti militvā+aṣṭāvurasyasthīnijñeyāni/], dve See → †amśaphalake[See → †'dve akṣak-asamjñe' iti pā+], See → †See → †grīvāyām nava, kaṇṭh-anāḍyām catvāri, dve hanvoḥ, dantā dvātrimśat, nāsāyāmtrīṇi, ekam tāluni, gaṇḍakarṇaśaṅkheṣvekaikam, ṣaṭ śira-sīti// [See → †See → †atra+akaṇṭhanāḍyām trīṇi, ekamhanau, dantā dvātrimśat, nāsāyām nava, tāluni dve, gaṇḍ-ayordve, śaṅkhayordve, karṇayoḥ ṣaṭ, ṣaṭ śirasi' iti pāṭhorasayogasāgarasyopoddhāte vai. pam. hariprapannaśarm-aṇā samśodhitaḥ/]

[[label : Su.3.5.20]] etāni pañcavidhāni bhavanti ; tadyathā---kapālarucakataruṇavalayanalakasamjñāni/ teṣām jānu-nitanbāmsagaṇḍatāluśaṅkhaśiraḥsu kapālāni, daśanāsturucakāni, ghrāṇakarṇagrīvākṣikoṣeṣu taruṇāni, pārśvapṛ-ṣṭhoraḥsu See → †valayāni, śeṣāṇi nalakasamjñāni// [See→ †'pāṇipādapārśvapṛṣṭhodaroraḥsu valayāni' iti pāṭha-stu na samīcīnaḥ, ṭīkāyāmuktena bhojavacanena saha vi-rodhāt pratyakṣavirodhācca/]

[[label : Su.3.5.21]] bhavanti cātra/ abhyantaragataiḥsārairyathā tiṣṭhanti bhūruhāḥ// asthisāraistathā dehādhriyante dehinām dhruvam//

[[label : Su.3.5.22]] tasmācciravinaṣṭeṣu tvaṅgāmseṣuśarīriṇām// asthīni na vinaśyanti sārāṇyetāni dehinām//

[[label : Su.3.5.23]] māmsānyatra nibaddhāni sirābhiḥsnāyubhistathā// asthīnyālambanam kṛtvā na śīryante pa-tanti vā//

[[label : Su.3.5.24]] sandhayastu See → †dvividhāśc-eṣṭāvantaḥ, sthirāśca// [See → †'ceṣṭāvantaḥ sandhayodvividhāḥ---bahuceṣṭā alpaceṣṭāśceti kṛtvā/ tatra śākh-āsu adho hanukoṭyośca bahuceṣṭāḥ, pṛṣṭhavamśādiṣvalp-aceṣṭāḥ, anyatra punaraceṣṭāḥ/ athātra ceṣṭāvatsu savdh-

1. 'bhagagudanitambeṣu'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 327

Page 336: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

iṣvasthidvayamasthitrayam vā sambadhyate sāndramas-ṛṇaśaṇagucchasamākārābhiḥ pratānavatībhiḥ svāyurajju-bhiḥ snāyukoṣaiśca/ sandheyabhāgāśca tatrāsthnām ta-ruṇāsthisamāvṛtāḥ susamśliṣṭāśca sleṣmadharakalāpuṭa-vyavadhānena samyagvartanāya/ aceṣṭāḥ punaḥ sandha-yaḥ pratanusnāyujālasamhatā danturadhārādibhirnirant-arasamśliṣṭāśca, teṣu hi prayojanābhāvāt śleṣmadharakal-āyā abhāvaḥ/' pratyakṣaśārīra, bhā. pra. pṛ. 115-116.]

[[label : Su.3.5.25]] śākhāsu hanvo kaṭyām ca ceṣṭāvant-astu sandhayaḥ// śeṣāstu sandhayaḥ sarve vijñeyā hi sth-irā budhaiḥ//

[[label : Su.3.5.26]] saṅkhyātastu daśottare dve śate ; te-ṣām śākhāsvaṣṭaṣaṣṭiḥ, ekonaṣaṣṭiḥ koṣṭhe, grīvām pra-tyūrdhvam tryaśītiḥ/ ekaikasyām pādāṅgulyām tryastr-ayaḥ, dvāvaṅguṣṭhe, te caturdaśa ; jānugulphavaṅkṣaṇe-ṣvekaikaḥ, evam saptadaśaikasmin sakthni bhavanti ; et-enetarasakthi bāhū ca vyākhyātau ; trayaḥ kaṭīkapāleṣu,caturvimśatiḥ pṛṣṭhavamśe, tāvanta eva pārśvayoḥ, ur-asyāṣṭau ; tāvanta eva grīvāyām, trayaḥ kaṇṭhe, See →†nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa,[See → †kec-ittvatra+anāḍīṣu phupphusaklomanibaddhāsu'iti paṭha-nti/+atrayaḥ kaṇṭhe, trayaḥ kaṇṭhanāḍyām, hṛdayakloma-nibaddhāsu nāḍīṣvaṣṭādaśa'iti pā+] dantaparimāṇā danta-mūleṣu, ekaḥ kākalake See → †nāsāyām ca, [See → †'nāsā-yām pañca, dvau dvāveva dvayornetrayorbhavataḥ, dvauvartmamaṇḍalajau netrāśrayau'iti pā+] dvau vartmama-ṇḍalajau netrāśrayau, gaṇḍakarṇaśaṅkheṣvekaikaḥ, dvauhanusandhī, dvāvupariṣṭādbhruvoḥ śaṅkhayośca, pañcaśiraḥkapāleṣu, eko mūrdhni//

[[label : Su.3.5.27]] ta ete sandhayo+aṣṭavidhāḥ---See→ †See → †korolūkhalasāmudgaprataratunnasevanīvāya-satuṇḍamaṇḍalaśaṅkhāvartāḥ/ teṣāmaṅgulimaṇibandha-gulphajānukūrpareṣu korāḥ sandhayaḥ, kakṣāvaṅkṣaṇad-aśaneṣūlūkhalāḥ, See → †amsapīṭhagudabhaganitambeṣusāmudgāḥ1, grīvāpṛṣṭhavamśayoḥ pratarāḥ, śiraḥkaṭīkap-āleṣu tunnasevanyaḥ, See → †hanorubhayatastu vāyasa-

1. 'amsapīṭhagudapādanitambeṣu' iti pā+

328 Revision : 63c8b84 Compiled : March 13, 2018

Page 337: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tuṇḍaḥ1, kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ, śro-traśṛṅgāṭakeṣu śaṅkhāvartāḥ/ teṣām nāmabhirevākṛtayaḥprāyeṇa vyākhyātāḥ// [See → †See → †'tatra korā nāmasandhayo bahuveṣṭāḥ, uttānakoragarbheṣvasthiprānteṣuutsedhavatāmasthibhāgānām sandhānarūpāḥ/ udūkhalānāma sandhayo+api bahuceṣṭāḥ, udūkhalavadgabhīrapr-āyeṣvasthibhāgeṣu itarāsthimuṇḍasandhānarūpāḥ/ teṣuhi svodūkhalānāśritya abhito vivartante tāni tānyasthīni,yathā---kakṣāvaṅkṣaṇasandhiṣu/ daśanodūkhalāstu sthi-rāḥ sandhayaḥ pṛthageva mantavyāḥ/ sāmudgā nāma sa-mudganirmāpakā iva sandhayo+alpaceṣṭāḥ/ te ca śroṇi-cakrāmsacakrādiṣu dṛśyāḥ/ pratarā nāma prataraṇaśīla-iriva īṣaccalaiḥ samatalāmśābhyām parasparasamhitaira-sthikhaṇḍairnirmitāḥ sandhayaḥ/ tunnasevanyo nāma---parasparāpīḍanairdanturadhārādibhirnirmitāḥ kapālānt-arālāḥ sandhayaḥ/ te śiraḥkapāleṣu dṛśyāḥ, kaṭikapāleṣuca prāgyauvanāt/ vāyasatuṇḍākhyastu sandhiḥ adhoha-numuṇḍayoḥ śaṅkhāsthigatābhyām hanusandhisthālakā-bhyām sandhānānmukhavyādānādisampādakaḥ, sa tu ko-rasandhereva khallakorākhyo bhedo yugmarūpaḥ, tasyakoragrahaṇenaiva grahaṇamiti sūkṣmadṛśaḥ/ maṇḍalaś-aṅkhāvartāḥ punaḥ kramāt śvāsapathakarṇaśaṣkulīgatā-staruṇāsthisandhayaḥ'(pratyakṣaśārīra pra. bhā. pṛ. 114-117.)/)]

[[label : Su.3.5.28]] asthnām tu sandhayo hyete kevalāḥparikīrtitāḥ// peśīsnāyusirāṇām tu sandhisaṅkhyā na vi-dyate//

[[label : Su.3.5.29]] nava snāyuśatāni/ tāsām śākhāsuṣaṭśatāni, dve śate trimśacca koṣṭhe, grīvām pratyūrdhvamsaptatiḥ/ ekaikasyām tu pādāṅgulyām See → †ṣaṭ2 nici-tāḥ, tāstrimśat, tāvatya eva talakūrcagulpheṣu, tāvatya evajaṅghāyām, daśa jānuni, catvārimśadūrau, daśa vaṅkṣaṇe,śatamadhyardhamevamekasmin sakthni bhavanti, etenet-arasakthi bāhū ca vyākhyātau ; ṣaṣṭiḥ kaṭyām, pṛṣṭe+aśītiḥ,pārśvayoḥ ṣaṣṭiḥ, urasi trimśat ; ṣaṭtrimśadgrīvāyām, mū-rdhni catustrimśat ; evam nava snāyuśatāni vyākhyātāni

1. 'hanvoḥ'iti pā+2. 'ṣaṭ ṣaṭ' iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 329

Page 338: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

(See → †bhavanti)[See → †asyāgre+amahāsnāyostu kaṇḍ-areti samjñā'ityadhikam paṭhyate kvacitpustake]//

[[label : Su.3.5.30]] bhavanti cātra / snāyūścaturvidhāvidyāttāstu sarvā nibodha me// pratānavatyo vṛttāśca pṛ-thvyaśca śuṣirāstathā//

[[label : Su.3.5.31]] pratānavatyaḥ śākhāsu sarvasandh-iṣu cāpyatha// vṛttāstu kaṇḍarāḥ sarvā bijñeyāḥ kuśalair-iha//

[[label : Su.3.5.32]] āmapakvāśayānteṣu bastau ca śuṣi-rāḥ khalu// pārśvorasi tathā pṛthulāśca śirasyatha//

[[label : Su.3.5.33]] nauryathā phalakāstīrṇā bandhana-irbahubhiryutā// bhārakṣamā bhavedapsu nṛyuktā susa-māhitā//

[[label : Su.3.5.34]] evameva śarīre+asmin yāvantaḥ sa-ndhayaḥ smṛtāḥ/ snāyubhirbahubhirbaddhāstena bhāra-sahā narāḥ//

[[label : Su.3.5.35]] na hyasthīni na vā peśyo na sirā naca sandhayaḥ// vyāpāditāstathā hanyuryathā snāyuḥ śa-rīriṇam//

[[label : Su.3.5.36]] yaḥ snāyūḥ pravijānāti bāhyāścā-bhyantarāstathā// sa gūḍham śalyamāhartum dehāccha-knoti dehinām//

[[label : Su.3.5.37]] pañca peśīśatāni bhavanti/ tāsāmcatvāri śatāni śākhāsu, koṣṭhe ṣaṭṣaṣṭiḥ, grīvām pratyū-rdhvam catustrimśat/ ekaikasyām tu pādāṅgulyām tisra-stisrastāḥ pañcadaśa, daśa prapade, pādopari kūrcasann-iviṣṭāstāvatya eva, daśa gulphatalayoḥ, gulphajānvantarevimśatiḥ, vañca jānuni, vimśatirūrau, daśa vaṅkṣaṇe, śata-mevamekasmin sakthni bhavanti, etenetarasakthi bāhū cavyākhyātau ; tisraḥ pāyau, ekā meḍhre, sevanyām cāparā,dve vṛṣaṇayoḥ, sphicoḥ pañca pañca, dve bastiśirasi, pañc-odare, nābhyāmekā, pṛṣṭhordhvasanniviṣṭāḥ pañca pañcadīrghāḥ, ṣaṭ pārśvayoḥ, daśa vakṣasi, akṣakāmsau prati sa-mantāt sapta, dve hṛdayāmāśayayoḥ, ṣaṭ yakṛtplīhoṇḍuk-eṣu ; grīvāyām catasraḥ, aṣṭau See → †hanvoḥ1, ekaikā kā-kalakagalayoḥ, dve tāluni, See → †ekā jihvāyām2, oṣṭhay-

1. 'hanusamākhye'iti hārāṇacandrasammataḥ pāṭhaḥ2. 'jihvāyām dve'iti pā+

330 Revision : 63c8b84 Compiled : March 13, 2018

Page 339: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

ordve, nāsāyām dve, dve See → †netrayoḥ1, gaṇḍayoścat-asraḥ, karṇayordve, catasro lalāṭe, ekā See → †śirasīti[See→ †'ṣaṭ śirasi'iti pā+] ; evametāni pañca peśīśatāni//

[[label : Su.3.5.38]] bhavati cātra/ sirāsnāyvasthiparv-āṇi sandhayaśca śarīriṇām// peśībhiḥ samvṛtānyatra ba-lavanti bhavantyataḥ//

[[label : Su.3.5.39]] strīṇām tu vimśatiradhikā/ daśa tā-sām stanayorekaikasmin pañca pañceti, yauvane tāsāmparivṛddhiḥ ; See → †apatyapathe2 catasraḥ---tāsām pr-asṛte+abhyantarato dve, mukhāśrite bāhye ca vṛtte dve,garbhacchidrasamśritāstisraḥ, See → †śukrārtavaprave-śinyastisra eva3/ See → †See → †pittakvāśayayorma-dhye garbhaśayyā, yatra garbhastiṣṭhati// [See → †See →†'atra+abastipakvāśayamadhye garbhāśayaḥ'iti pāṭhe bha-vitumarhati,+aśarīre tathaiva darśanādanyathā pratyakṣa-virodhācca' iti pratyakṣaśārīropoddhāte(pṛ. 72) gaṇanāth-asenaḥ/]

[[label : Su.3.5.40]] tāsām bahalapelavasthūlāṇupṛthu-vṛttahrasvadīrghāsthiramṛduślakṣṇakarkaśabhāvāḥ sandhy-asthisirāsnāyupracchādakā yathāpradeśam svabhāvata evabhavanti//

[[label : Su.3.5.41]] bhavati cātra/ pumsām peśyaḥ pur-astādyāḥ proktā See → †lakṣaṇamuṣkajāḥ4// strīṇāmāvṛ-tya tiṣṭhanti phalamantargatam hi tāḥ//

[[label : Su.3.5.42]] marmasirādhamanīsrotasāmanyatrapravibhāgaḥ//

[[label : Su.3.5.43]] śaṅkhanābhyākṛtiryonistryāvartā sāprakīrtitā// tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭh-itā//

[[label : Su.3.5.44]] yathā rohitamatsyasya mukham bh-avati rūpataḥ// tatsamsthānām tathārūpām garbhaśa-yyām vidurbudhāḥ//

[[label : Su.3.5.45]] ābhugno+abhimukhaḥ śete garbhogarbhāśaye striyāḥ// sa yonim śirasā yāti svabhāvāt pras-avam prati//

1. 'catasro netrayoḥ'iti pā+2. 'bhagāpatyapathe'iti pā+3. 'śukrārtavapraveśinyo garbhāśaye tisra eva'iti pā+4. 'lakṣaṇamuṣkayoḥ/ strīṇāmāśritya'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 331

Page 340: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.5.46]] tvakparyantasya dehasya yo+ayamaṅgaviniścayaḥ//śalyajñānādṛte See → †naiśa1 varṇyate+aṅgeṣu keṣucit//

[[label : Su.3.5.47]] tasmānniḥsamśayam See → †jñā-nam2 hartrā śalyasya vāñchatā// śodhayitvā mṛtam See→ †samyagdraṣṭavyayo+aṅgaviniścayaḥ3//

[[label : Su.3.5.48]] pratyakṣato hi yaddṛṣṭam śāstradṛ-ṣṭam ca yadbhavet// See → †samāsatastadubhayam4 bh-ūyo jñānavivardhanam//

[[label : Su.3.5.49]] tasmāt samastagātramaviṣopaha-tamadīrghavyādhipīḍitamavarṣaśatikam niḥsṛṣṭāntrapur-īṣam puruṣamavahantyāmāpagāyām nibaddham pañjara-stham See → †muñjavalkalakuśaśaṇādīnāmanyatamenā-veṣṭitāṅgapratyaṅgamaprakāśe[See → †'+balvaja+'iti pā+]deśe kothayet, samyakprakuthitam coddhṛtya tato de-ham saptarātrāduśīrabālaveṇuvalkalakūrcānāmanyatam-ena śanaiḥ śanairavagharṣayamstvagādīn sarvāneva bāhy-ābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayecca-kṣuṣā//

[[label : Su.3.5.50]] See → †(ślokau cātra bhava-taḥ/)[See → †ayam pāṭho hastalikhitapustake nopalabhy-ate/]

na śakyaścakṣuṣā draṣṭum dehe sūkṣmatamo vibhuḥ/dṛśyate jñānacakṣurbhistapaścakṣurbhireva

ca//§ 81

[[label : Su.3.5.51]] śarīre caiva śāstre ca dṛṣṭārthaḥ syā-dviśāradaḥ// dṛṣṭaśrutābhayām sandehamavāpohyācaretkriyāḥ//

iti suśrutasamhitāyām śārīrasthāneśarīrasamkhyāvyākaraṇaśārīram nāma

pañcamo+adhyāyaḥ //5//1. 'naiva'iti pā+2. 'jñānamicchatā śalyajīvinā'iti pā+3. 'tāvat'iti pā+4. 'samāgatam dvayam tattu'iti pā+

332 Revision : 63c8b84 Compiled : March 13, 2018

Page 341: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

3.6 ṣaṣṭho+adhyāyaḥ/[[label : Su.3.6.1]] athātaḥ pratyekamarmanirdeśam śārī-ram vyākhyāsyāmaḥ//

[[label : Su.3.6.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.3.6.3]] saptottaram marmaśatam/ tāni ma-

rnāṇi pañcātmakāni bhavanti, tadyathā---māmsamarmāṇi,sirāmarmāṇi, snāyumarmāṇi, asthimarmāṇi ; sandhima-rmāṇi ceti ; na khalu māmsasirāsnāyvasthisandhivyatire-keṇānyāni marmāṇi bhavanti, yasmānnopalabhyante//

[[label : Su.3.6.4]] tatraikādaśa māmsamarmāṇi, ekaca-tvārimśatsirāmarmāṇi, saptavimśatiḥ snāyumarmāṇi, aṣṭ-āvasthimarmāṇi, vimśatiḥ sandhimarmāṇi ceti/ tadetatsaptottaram marmaśatam//

[[label : Su.3.6.5]] teṣāmekādaśaikasmin sakthni bhav-anti, etenetarasakthi bāhū ca vyākhyātau, udarorasordv-ādaśa, caturdaśa pṛṣṭhe, grīvām pratyūrdhvam saptatri-mśat//

[[label : Su.3.6.6]] tatra sakthimarmāṇi kṣipratalahṛda-yakūrcakūrcaśirogulphendrabastijānvāṇyūrvīlohitākṣāṇi vi-ṭapam ceti, etenetaratsakthi vyākhyātam/ udarorasostugudabastinābhihṛdayastanamūla-See → †stanarohitāpalā-pānyapastambhau ceti1/ pṛṣṭhamarmāṇi tu kaṭīkataruṇa-kukundaranitambapārśvasandhibṛhatyamsaphalakānyamsauceti/ bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiroma-ṇibandhendrabastikūrparāṇyūrvīlohitākṣaṇi kakṣadharamceti ; etenetaro bāhurvyākhyātaḥ/ jatruṇa ūrdhvam (ma-rmāṇi) catasro dhamanyo+aṣṭau mātṛkā dve kṛkāṭike dvevidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣ-epau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛ-ṅgāṭakānyeko+adhipatiriti//

[[label : Su.3.6.7]] tatra talahṛdayendrabastigudastanar-ohitāni māmsamarmāṇi, nīladhamanīmātṛkāśṛṅgāṭakāpā-ṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhi-pārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi, See →†See → †āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprā-msavidhurotkṣepāḥ snāyumarmāṇi, kaṭīkataruṇanitambā-

1. '+stanarohitāpastambhāvapalāpau ceti'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 333

Page 342: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

msaphalakaśaṅkhāstvasthimarmāṇi, jānukūrparasīmantā-dhipatigulphamaṇibandhakukundarānartakṛkāṭikāśceti sa-ndhimarmāṇi// [See → †See → †'ime sirāmarmaṇī,'grīvāyāmṣoḍaśa avyadhyāḥ' ityatra ḍalhaṇenaiva vidhurayoḥ ṣoḍ-aśasamkhyāyāmeva parigaṇanam kṛtam, snāyumarmasugaṇanam tu pratisamskartṛdoṣakūṣitam pratibhāti'(rasayogasāgara,upoddhāta,pṛ+ 156)/]

[[label : Su.3.6.8]] tānyetāni pañcavikalpāni marmāṇibhavanti/ tadyathā---sadyaḥprāṇaharāṇi, kālāntaraprāṇa-harāṇi, viśalyaghnāni, vaikalyakarāṇi, rujākarāṇīti/ tatrasadyaḥprāṇaharāṇyekonavimśatiḥ, kālāntaraprāṇaharāṇitrayastrimśat, trīṇi viśalyaghnāni, catuścatvārimśadvaika-lyakarāṇi, aṣṭau rujākarāṇīti//

[[label : Su.3.6.9]] bhavanti cātra/ śṛṅgāṭakānyadhipa-tiḥ śaṅkhau kaṇṭhasirā gudam// hṛdayam bastinābhī caghnanti See → †sadyo1 hatāni tu//

[[label : Su.3.6.10]] vakṣomarmāṇi sīmantatalakṣipre-ndrabastayaḥ// kaṭīkataruṇe sandhī See → †pārśva-jau[See → †'pārśvagau'iti+apārśvayoḥ'iti ca pā+] bṛhatī cayā//

[[label : Su.3.6.11]] nitambāviti caitāni kālāntaraharāṇitu// utkṣepau sthapanī caiva viśalyaghnāni nirdiśet//

[[label : Su.3.6.12]] lohitākṣāṇi jānūrvīkūrcaniṭapakūrp-arāḥ// kukundare kakṣadhare vidhure sakṛkāṭike//

[[label : Su.3.6.13]] amsāmsaphalakāpāṅgā nīle manyephaṇe tathā// vaikalyakaraṇānyāhurāvartau dvau tatha-iva ca//

[[label : Su.3.6.14]] gulphau dvau maṇibandhau dvaudve dve kūrcaśirāmsi ca// rujākarāṇi jānīyādaṣṭāvetānibuddhimān// kṣiprāṇi viddhamātrāṇi ghnanti kālāntar-eṇa ca//

[[label : Su.3.6.15]] marmāṇi nāma māmsasirāsnāyva-sthisandhisannipātāḥ ; teṣu svabhāvata eva viśeṣeṇa prā-ṇāstiṣṭhanti ; tasmānmarmasvabhihatāstāmstān bhāvanā-padyante//

[[label : Su.3.6.16]] tatra sadyaḥprāṇaharāṇyāgneyāni,agniguṇeṣvāśu kṣīṇeṣu kṣapayanti ; kālāntaraprāṇaharāṇi

1. 'sadyoharāṇi'iti pā+

334 Revision : 63c8b84 Compiled : March 13, 2018

Page 343: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

saumyāgneyāni, agniguṇeṣvāśu kṣīṇeṣu krameṇa ca som-aguṇeṣu kālāntareṇa kṣapayanti ; viśalyaprāṇaharāṇi vā-yvyāni, śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tā-vajjīvati, uddhṛtamātre tu śalye marmasthānāśrito vāyurn-iṣkrāmati, tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate (See→ †pākātpatitaśalyo vā jīvati)[See → †ayam pāṭhaḥ keṣ-ucitpustakeṣu nopalabhayate] ; vaikalyakarāṇi saumyāni,somo hi sthiratvācchaityācca trāṇāvalambanam karoti ; ru-jākarāṇyagnivāyuguṇabhūyiṣṭhāni, See → †viśeṣataśca1

tau rujākarau, pāñcabhautikīm ca rujāmāhureke//[[label : Su.3.6.17]] kecidāhurmāmsādīnām pañcānām-

api samastānām See → †vivṛddhānām2 ca samavāyāt sa-dyaḥprāṇaharāṇi, ekahīnānāmalpānām See → †vā3 kāl-āntaraprāṇaharāṇi, dvihīnānām See → †viśalyaprāṇaha-rāṇi4, trihīnānām vaikalyakarāṇi, ekasminneva rujākarā-ṇīti/ naivam, See → †yato+asthimarmasvapyabhihateṣu5

śoṇitāamanam bhavati//[[label : Su.3.6.18]] bhavanti cātra/ caturvidhā yāstu si-

rāḥ śarīre prāyeṇa tā marmasu sanniviṣṭāḥ// snāyvasthi-māmsāni tathaiva sandhīn santarpya deham See → †prat-ipālayanti6//

[[label : Su.3.6.19]] tataḥ kṣte marmaṇi tāḥ pravṛddhaḥsamantato vāyurabhistṛṇoti//vivardhamānastu sa mātar-iśvā rujaḥ sutīvrāḥ pratanoti kāye//

[[label : Su.3.6.20]] rujābhibhūtam tu tataḥ śarīram pr-alīyate naśyati cāsya samjñā// ato hi śalyam vinihartumi-cchanmarmāṇi yatnena parīkṣya karṣet//

[[label : Su.3.6.21]] etenaśeṣam vyākhyātam//[[label : Su.3.6.22]] tatra sadyaḥprāṇaharamante vi-

ddham kālāntareṇa mārayati, kālāntaraprāṇaharamanteviddham vaikalyamāpādayati viśalyaprāṇaharam ca, vai-kalyakaram kālāntaram See → †kleśayati rujām ca karoti,

1. 'viśeṣeṇa'iti pā+2. 'samavṛddhānām'iti pā+3. 'ca'iti pā+4. 'viśalyaghnāni'iti pā+5. 'yataścaivamato'iti pā+6. 'pratiyāpayanti'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 335

Page 344: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

rujākaramatīvravedanam bhavati//[See → †'viśalyaprāṇ-aharamante viddham kleśayati kālāntareṇa ca rujām kar-oti' iti pā+]

[[label : Su.3.6.23]] tatra sadyaḥprāṇaharāṇi saptarātr-ābhyantarānmārayati, kālāntaraprāṇaharāṇi pakṣānmāsā-dvā, teṣvapi kṣiprāṇi kadācidāśu mārayanti, viśalyaprāṇ-aharāṇi vaikalyakarāṇi ca kadācidatyabhihatāni māraya-nti//

[[label : Su.3.6.24]] uta ūrdhvam pratyekaśo marma-sthānāni vyākhyāsyāmaḥ---tatra pādasyāṅguṣṭhāṅgulyo-rmadhye See → †kṣipram1 nāma marma, tatra viddh-asyākṣepakeṇa maraṇam ; madhyamāṅgulīmanupūrvaṇamadhye pādatalasya talahṛdayam See → †nāma[See →†atra+amāma'iti hastalikhitapustake nopalabhyate, evam-agre+api/], tatrāpi rujābhirmaraṇam ; kṣipratyopariṣṭādu-bhayataḥ kūrco nāma, tatra pādasya bhramaṇavepane bh-avataḥ ; gulphasandheradha ubhayataḥ kūrcaśiro nāma,tatra rujāśophau ; pādajaṅghayoḥ sandhāne gulpho nāma,tatra rujaḥ stabdhapādatā khañjatā vā ; pārṣṇim prati ja-ṅghāmadhye indribastirnāma, tatra śoṇitakṣayeṇa mara-ṇam ; See → †jaṅghorvoḥ[See → †'madhyamāṅgulīmān-upūrvyeṇa jaṅghorvoḥ'iti pā+] sandhāne jānu nāma, tatrakhañjatā ; See → †jānuna2 ūrdhvamubhayatastryaṅgulam-āṇī nāma, tatra śophābhivṛddhiḥ stabdhasakthitā ca ; ūru-madhye ūrvī nāma, tatra śoṇitakṣayāt sakthiśoṣaḥ ; ūrvyāūrdhvamadho vaṅkṣaṇasamdher-See → †ūrumūle3 lohi-tākṣam nāma, tatra See → †lohitakṣayeṇa[See → †'loh-itakṣayeṇa maraṇam pakṣāghāto vā'iti pā+] pakṣāghātaḥsakthiśoṣo vā ; vaṅkṣaṇavṛṣaṇayorantare niṭapam nāma,tatra ṣāṇḍhyamalpaśukratā vā bhavati ; evametānyekād-aśa sakthimarmāṇi vyākhyātāni/ etenetarasakthi bāhū cavyākhyātau/ viśeṣatastu yāni sakthni gulphajānuviṭapānitāni bāhau maṇibavdhakūrparakakṣadharāṇi ; yathā va-ṅkṣaṇavṛṣaṇayorantare viṭapamevam vakṣaḥkakṣayorm-adhye kakṣadharam, tasmin viddhe ta evopadravāḥ ; viś-

1. 'kṣipramiti marma'iti pā+2. 'jānusandherubhayatastryaṅgule'iti pā+3. 'ūrumadhye lohitākhyam'iti pā+

336 Revision : 63c8b84 Compiled : March 13, 2018

Page 345: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

eṣatastu maṇibandhe kuṇṭhatā, kūrparākhye kuṇiḥ, kakṣ-adhare pakṣāghātaḥ/ evametāni catuścatvārimśacchākh-āsu marmāṇi vyākhyātāni//

[[label : Su.3.6.25]] ata ūrdhvamudarorasor-See → †ma-rmāṇyanuvyākhyāsyāmaḥ[See → †'marmasdhānānyanu-vyākhyāsyāmaḥ'iti pā+]---tatra vātavarconirasanam sthū-lāntraprativaddham gudam nāma marma, tatra sadyom-araṇam ; alpamāmsaśoṇito+bhyantarataḥ kṭyām mutrāś-ayo bastirnāma, tatrāpi sadyomaramamaśmarīvraṇādṛte,tatrāpyubhayato bhinne na jāvati, ekato bhinne mūtrasr-āvī vraṇo bhavati, sa tu yatnenopakrānto rohati ; pakvā-māśayayormadhye sirāprabhāvā nābhirnāma, tatrāpi sa-dyo maraṇam ; See → †stanayormadhyamadhiṣṭhāyora-syāmāśayadvāram[See → †'stanacūcukayormadhye sta-narohitau'iti pā+] sattvarajastamasāmadhiṣṭhānam hṛda-yam nāma, tatrāpi sadya eva maraṇam ; stanayoradhastāddvyaṅgulamubhayataḥ stanamūle nāma (See → †marm-aṇī)1, tatra kaphapūrṇakoṣṭhatayā kasaśvāsābhyām mri-yate ; stanacūcukayorūrdhvam dvaṅgulamubhayataḥ See→ †See → †stanarohitau nāma, tatra lohitapūrṇakoṣṭh-atayā kāsaśvāsābhyām ca mriyate ; amsakūṭayoradhastātpārśboparibhāgayorapalāpau nāma, tatra raktena pūya-bhāvam gatena maraṇam ; ubhayatroraso nāḍyau vāta-vahe apastambhau nāma, tatra vātapūrṇakoṣṭhatayā kā-saśvāsābhyām ca maraṇam ; e ametānyudarorasordvād-aśa marmāṇi vyākhyātāni// [See → †See → †stana-mūlalakṣaṇe+astanayorūrdhvam'iti / stanarohitalakṣaṇeca+astanacūcukayoradhastāt'iti ca rasayogasāgarasyopo-ddhāte(pṛ.158) ca samśodhitaḥ pāṭhaḥ/ viśeṣavivaraṇamtu tatraiva draṣṭavyam/]

[[label : Su.3.6.26]] ata ūrdhvam pṛṣṭhamarmāṇi See →†vyākhyāsyāmaḥ2---tatra pṛṣṭhavamśamubhayataḥ prati-śroṇikāṇḍamasthinī kaṭīkataruṇe See → †nāma3 marm-āṇī, tatra śoṇitakṣayāt pāṇḍurvivarṇo See → †hīnarūpa-śca4 mriyate, pārśvajaghanabahirbhāge pṛṣṭhavamśamu-

1. 'marmaṇī'iti hastalikhitapustake nopalabhyate /2. 'anuvyākhyāsyāmaḥ'iti pā+3. 'nāma marmaṇī'iti hastalikhitapustake na paṭhyate/4. 'hīnadehaśca'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 337

Page 346: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

bhayato (nātinimne) kukundare nāma See → †marmāṇi1,tatra sparśājñānamadhḥkāye ceṣṭopaghātaśca ; śroṇīkāṇḍ-ayoruparyāśayācchādanau pārśvāntarapratibaddhau nit-ambau nāma, tatrādhaḥkāyaśoṣo daurbalyācca maraṇam ;adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyay-ostiryagūrdhvam ca jaghanāt pārśvasandhī nāma, tatra lo-hitapūrṇakoṣṭhatayā mriyate ; stanamūlādṛjūbhayateḥ pṛ-ṣṭhavamśasya See → †bṛhatyau2 nāma, tatra śoṇitāti-pravṛttinimittairupadravairmriyate ; pṛṣṭhopari pṛṣṭhava-mśamubhayatastrikasambaddhe amsaphalake nāma, ta-tra bāhvoḥ See → †svāpaśoṣau3; bāhumūrdhagrīvām-adhye+asapīṭhasakandhanibandhanāvamsau nāma, tatrastabdhabāhutā ; evametāni caturdaśa pṛṣṭhamarmāṇi vy-ākhyātāni//

[[label : Su.3.6.27]] ata ūrdhvamūrdhvajatrugatāni vyākhyāsyāmaḥ---tatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīledve ca manye See → †vyatyāsena4, tatra mūkatā svara-vaikṛtamarasagrāhitā ca ; grīvāyāmubhayataś-See → †ca-tasraḥ5 sirā mātṛkāḥ, tatra sadyomaraṇam ; śirogrīvayoḥsandhāne kṛkāṭike nāma, tatra calamūrdhatā ; karṇapṛṣṭh-ato+adhaḥsamśrite vidhure nāma, tatra bādhiryam ; ghr-āṇamārgamubhayataḥ srotomārgapratibaddhe abhyanta-rataḥ phaṇe nāma, tatra gandhājñānam ; bhrūpucchānta-yoradho+akṣṇorbāhyato+apāṅgau nāma, tatrāndhyam dṛ-ṣṭyupaghāto vā ; bhruvorupari nimnayorāvartau nāma, ta-trāpyāndhyam dṛṣṭyupaghāto vā ; bhruvoḥ See → †pucch-āntayorupari[See → †'bhruvorantopari'iti pā+] karṇalalāṭ-ayormadhye śaṅkhau nāma, tatra sadyomaraṇam ; śaṅkh-ayorupari keśānta utkṣepau nāma, tatra saśalyo jīvati pā-kāt patitaśalyo vā noddhṛtaśalyaḥ ; bhruvormadhye sth-apanī nāma, tatrotkṣepavat ; pañca sandhayaḥ śirasi vi-bhaktāḥ sīmantā nāma, tatronmādabhayacittamāśairma-raṇam ; ghrāṇaśrotrākṣijihvāsantarpaṇīnām sirāṇām ma-dhye sirāsannipātaḥ See → †śṛṅgāṭakāni6, tāni catvāri ma-

1. 'nāma marmaṇī'itihastalikhitapustake nopalabhyate/2. 'bṛhatī'iti pā+3. 'svāpaḥ śoṣo vā'iti pā+4. 'nāma vyatyayena'iti pā+5. 'catasraścatasraḥ'iti pā+6. 'śṛṅgāṭakasamjñaścaturdhā, tatrāpi'iti pā+

338 Revision : 63c8b84 Compiled : March 13, 2018

Page 347: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

rmāṇi, tatrāpi sadyo maraṇam ; mastakābhyantarata upar-iṣṭāt sirāsavdhisannipāto romāvarto+adhipatiḥ, tatrāpi sa-dya See → †eva1 / evametāni saptatrimśadūrdhvajatrug-atāni marmāṇi vyākhyātāni//

[[label : Su.3.6.28]] bhavanti cātra/ ūrdhyaḥ śirāmsi viṭ-ape ca sakakṣapārśve ekaikamaṅgulamitam stanapūrvam-ūlam// viddhyaṅguladvayamitam maṇibandhagulphamtrīṇyeva jānu saparam saha kūrparābhyām//

[[label : Su.3.6.29]] hṛdbastikūrcagudanābhi vadantimūrdhni catvāri pañca ca gale daśa yāni ca dve//tāni svapāṇitalakuñcitasammitāni śeṣāṇyavehi parivistar-ato+aṅgulārdhām//

[[label : Su.3.6.30]] etatpramāṇamabhivīkṣya vadantitajjñāḥ śastreṇa karmakaraṇam parihṛtya kāryam// pā-rśvābhighātitamapīha nihanti marma tasmāddhi marma-sadanam parivarjanīyam//

[[label : Su.3.6.31]] cchinneṣu pāṇicaraṇeṣu sirā narā-ṇām saṅkocamīyurasṛgalpamato nireti// prāpyāmitavya-sanamugramato manuṣyāḥ samcchinniśākhataruvannidh-anam na yānti//

[[label : Su.3.6.32]] kṣipreṣu tatra sataleṣu hateṣu ra-ktam gacchatyatīva pavanaśca rujam karoti// evam vinā-śamupayānti hi tatra viddhā vṛkṣā See → †ivāyudhavigh-ātanikṛttamūlāḥ[See → †'ivāyudhanipātanikṛttamūlāḥ'itipā+]//

[[label : Su.3.6.33]] tasmāttayorabhihatasya tu pāṇipā-dam chettavyamāśu maṇibandhanagulphadeśe// marm-āṇi śalyaviṣayārdhamudāharanti yasmācca marmasu hatāna bhavanti sadyaḥ//

[[label : Su.3.6.34]] jīvanti tatra yadi vaidyaguṇena kec-itte prāpnuvanti vikalatvamasamśayam hi// sambhinnaj-arjaritakoṣṭhaśiraḥkapālā jīvanti śastravi(ni)hataiśca śarīr-adeśaiḥ//

[[label : Su.3.6.35]] chinnaiśca sakthibhujapādakarair-See → †aśeṣairyeṣām2 na See → †marmapatitā3 vividhāḥ

1. 'sadyomaraṇam'iti pā+2. 'aśeṣam'iti pā+3. 'marmasu kṛtā'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 339

Page 348: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

prahārāḥ// somamārutatejāmsi rajaḥsattvatamāmsi ca//marmasu prāyaśaḥ pumsām bhūtātmā cāvatiṣṭhate//

[[label : Su.3.6.36]] marmasvabhihatāstasmānna jīva-nti śarīriṇaḥ// indriyārtheṣvasamprāptirmanobuddhivi-paryayaḥ//

[[label : Su.3.6.37]] rujaśca vividhāstīvrā bhavantyāśu-hare hate// hate kālāntaraghne tu dhruvo dhātukṣayo nṛ-ṇām//

[[label : Su.3.6.38]] tato dhātukṣayājjanturvedanābhiścanaśyati// hate vaikalyajanane kevalam vaidyanaipuṇāt//

[[label : Su.3.6.39]] śarīram kriyayā yuktam vikalatva-mavāpnuyāt// viśalyaghneṣu vijñeyam pūrvoktam yaccakāraṇam//

[[label : Su.3.6.40]] rujākarāṇi marmāṇi kṣatāni vivi-dhā rujaḥ// kurvantyante ca vaikalyam kuvaidyavaśagoyadi//

[[label : Su.3.6.41]] chedabhedābhighātebhyo dahanā-ddāraṇādapi// upaghātam vijānīyānmarmaṇām tulyala-kṣaṇam//

[[label : Su.3.6.42]] marmābhighātastu ca kaścidastiyo+alpātyayo vā+api niratyayo vā// prāyeṇa marmasva-bhitāḍitāstu vaikalyamṛcchantyathavā mriyante//

[[label : Su.3.6.43]] marmāṇyadhiṣṭhāya hi ye vikārāmūrcchanti kāye vividhā narāṇām// prāyeṇa te kṛcchra-tamā bhavanti narasya yatnairapi sādhyamānāḥ//

iti suśrutasamhitāyām śārīrasthānepratyekamarmanirdeśaśārīram nāma ṣaṣṭho+adhyāyaḥ

//6//

3.7 saptamo+adhyāyaḥ/[[label : Su.3.7.1]] athātaḥ See → †sirāvarṇavibhaktim1

nāma śārīram vyākhyāsyāmaḥ//[[label : Su.3.7.2]] yathovāca bhagavān dhanvantariḥ//

1. 'sirāvarṇavibhaktiśārīram' iti pā+

340 Revision : 63c8b84 Compiled : March 13, 2018

Page 349: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.3.7.3]] sapta sirāśatāni bhavanti ; yābhiri-dam śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kuly-ābhirupasnihyate+anugṛhyate cākuñcanaprasāraṇādibhi-rviśeṣaiḥ ; drumapatrasevanīnāmiva ca tāsām pratānāḥ ;tāsām nābhirmūlam, tataśca prasarantyūrdhvamadhasti-ryak ca//

[[label : Su.3.7.4]] bhavataścātra yāvatyastu sirāḥ kāyesambhavanti śarīriṇām// nābhyām sarvā nibaddhāstāḥSee → †pratanvanti[See → †'pravartante' iti pā+] samant-ataḥ//

[[label : Su.3.7.5]] nābhisthāḥ prāṇinām prāṇāḥ prāṇā-nnābhirvyupāśritā// sirābhirāvṛtā nābhiścakranābhirivā-rakaiḥ//

[[label : Su.3.7.6]] tāsām mūlasirāścatvārimśat ; tāsāmvātavāhinyo daśa, pittavāhinyo daśa, kaphavāhinyo daśa,daśa raktavāhinyaḥ/ tāsām tu vātavāhinīnām vātasthāna-gatānām pañcasaptatiśatam bhavati, tāvatya eva pittavāh-inyaḥ pittasthāne, kaphavāhinyaśca kaphasthāne, raktav-āhinyaśca yakṛtplīhnoḥ, evametāni sapta sirāśatāni//

[[label : Su.3.7.7]] tatra vātavāhinyaḥ sirā ekasmin sa-kthni pañcavimśatiḥ, etenetarasakthi bāhū ca vyākhyā-tau/ viśeṣatastu koṣṭhe caturstrimśat ; tāsām gudameḍhr-āśritāḥ śroṇyāmaṣṭau, dve dve pārśvayoḥ, ṣaṭ pṛṣṭhe, tā-vatya eva codare, daśa vakṣasi/ ekacatvārimśajjatruṇaūrdhvam, tāsām caturdaśa grīvāyām, karṇayoścatasraḥ,nava jihvāyām, ṣaṭ nāsikāyām, aṣṭau netrayoḥ, evametatpañcasaptatiśatam See → †vātavahānām1 sirāṇām vyā-khyātam bhavati/ eṣa eva vibhāgaḥ śeṣāṇāmapi/ viśeṣa-tastu pittavāhinyo netrayordaśa, karṇayordve ; evam rakt-avāhāḥ kaphavahāśca/ evametāni sapta sirāśatāni savibh-āgāni vyākhyātāni//

[[label : Su.3.7.8]] bhavanti cātra / kriyāṇāmapratīghā-tamamoham buddhikarmaṇām// karotyanyān guṇāmśc-āpi sirāḥ pavanaścaran//

[[label : Su.3.7.9]] yadā tu kupito vāyuḥ svāḥ sirāḥ pra-tipadyate// tadā+asya vividhā rogā jāyante vātasambha-vāḥ//

1. 'vātavāhinīnām' iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 341

Page 350: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.7.10]] bhrājiṣṇutāmannarucimagnidīptim-arogatām// samsarpatsvāḥ sirāḥ pittam kuryāccānyāngu-ṇūnapi//

[[label : Su.3.7.11]] yadā prakutitam pittam sevate svav-ahāḥ sirāḥ// tadā+asya vividhā rogā jāyante pittasambh-avāḥ//

[[label : Su.3.7.12]] snehamaṅgeṣu sandhīnām sthai-ryam balamudīrṇatām// karotyanyān guṇāmścāpi balā-saḥ svāḥ sirāścaran//

[[label : Su.3.7.13]] yadā tu kupitaḥ śleṣmā svāḥ sirāḥpratipadyate// tadā+asya vividhā rogā jāyante śleṣmasa-mbhavāḥ//

[[label : Su.3.7.14]] dhātūnām pūraṇam sparśajñānam-asamśayam// svāḥ sirāḥ samcaradraktam kuryāccānyānguṇānapi//

[[label : Su.3.7.15]] yadā tu kupitam raktam sevate svav-ahāḥ sirāḥ// tadā+asya vividhā rogā jāyante raktasambh-avāḥ//

[[label : Su.3.7.16]] na hi vātam sirāḥ kāścinna pittam ke-valam tathā// śleṣmāṇām vā vahantyetā ataḥ sarvavahāḥsmṛtāḥ//

[[label : Su.3.7.17]] praduṣṭānām hi See → †doṣāṇām1mūrcchitānām pradhāvatām// dhruvamunmāragagama-namataḥ sarvavahāḥ smṛtāḥ//

[[label : Su.3.7.18]] tatrāruṇā vātavahāḥ pūryante vāy-unā sirāḥ// pittāduṣṇāśca nīlāśca, śītā gauryaḥ sthirāḥ ka-phāt// asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ//

[[label : Su.3.7.19]] ata ūrdhvam pravakṣyāmi na vidhy-edāḥ sirā bhiṣak// vaikslyam maraṇam cāpi vyadhāttā-sām djrivam bhavet//

[[label : Su.3.7.20]] sirāśatāni catvāri vidyācchākhāsubuddhimān// ṣaṭtrimśacca śatam koṣṭhe catuḥṣaṣṭim camūrdhani//

[[label : Su.3.7.21]] śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātri-mśadeva tu// pañcāśajjatruṇaścordhvamavyadhyāḥ pari-kīrtitāḥ//

1. 'doṣāṇāmucchritānām'iti pā+

342 Revision : 63c8b84 Compiled : March 13, 2018

Page 351: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.3.7.22]] tatra sirāśatamekasmin sakthni bha-vati ; tāsām jāladharā tvekā, tisraścābhyantarāḥ---tatrorvīsamjñedve, See → †lohitākṣasamjñā1 caikā, etāstvavyadhyāḥ ; ete-netarasakthi bāhū ca vyākhyātau ; evamaśastrakṛtyāḥ ṣoḍ-aśa śākhāsu/ dvātrimśacchroṇyām, tāsāmaṣṭāvaśastrakṛtyāḥ---dve dve viṭapayoḥ, kaṭīkataruṇayośca ; aṣṭāvaṣṭāvekaik-asmin pārśve, tāsāmekaikāmūrdhvagām pariharet, pārśv-asandhigate ca dve ; catasro vimśatiśca See → †pṛṣṭhe2

pṛṣṭhavamśamubhayataḥ, tāsāmūrdhvagāminyau dve dvepariharedbṛhatīsire ; tāvatya evodare, tāsām meḍhopariromarājīmubhayato dve dve pariharet ; catvārimśadvakṣ-asi, tāsām caturdaśāśastrakṛtyāḥ---hṛdaye dve, dve dve sta-namūle, stanarohitāpalāpastambheṣūbhayato+aṣṭau ; evamdvātrimśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti/ ca-tuḥṣaṣṭisirāśatam jatruṇa ūrdhvam bhavati ; tatra See→ †ṣaṭpañcāśacchirodharāyām3, tāsāmaṣṭau catasraścamarmasamjñāḥ pariharet, dve kṛkāṭikayoḥ, dve vidhu-rayoḥ, evam grīvāyām ṣoḍaśāvyadhyāḥ ; hanvorubhay-ato+aṣṭāvaṣṭau, tāsām tu sandhidhamanyau dve dve pa-riharet ; ṣaṭtrimśajjihvāyām, tāsāmadhaḥ ṣoḍaśāśastrakṛ-tyāḥ, rasavahe dve, vāgvahe ca dve ; dvirdvādaśa nāsā-yām, tāsāmaupanāsikyaścatasraḥ pariharet, tāsāmeva catālunyekām mṛdāvuddeśe ; See → †aṣṭatrimśadubhayorn-etrayoḥ4, tāsāmekāmapāṅgayoḥ pariharet ; karṇayordaśa,tāsām śabdavāhinīmekaikām pariharet ; nāsānetragatāstulalāṭe ṣaṣṭiḥ, tāsām keśāntānugatāścatasraḥ (pariharet), āv-artayorekaikā, sthapanyām caikā, parihartavyā ; śaṅkhay-ordaśa, tāsām śaṅkhasandhigatāmekaikām pariharet ; (ity-etā nāsānetragatā boddhavyāḥ) dvādaśa mūrdhni, tāsām-utkṣepayordve pariharet, sīmanteṣvekaikām, ekāmadhip-atāviti ; evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvamiti//

[[label : Su.3.7.23]] bhavati cātra / vyāpnuvantyabhitodeham nābhitaḥ prasṛtāḥ sirāḥ// pratānāḥ padminīkand-ādbisādīnām yathā jalam//

1. 'lohitākṣasamjñaikā'iti pā+2. 'pṛṣṭhe'iti na paṭhyate keṣucitpustakeṣu3. 'tatrāṣṭapañcāśat'iti pā+4. 'ṣaṭtrimśadubhayornetrayoḥ'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 343

Page 352: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

iti suśrutasamhitāyām śārīrasthānesirāvrṇavibhaktiśārīram nāma saptamo+adhyāyaḥ //7//

3.8 aṣṭamo+adhyāyaḥ/[[label : Su.3.8.1]] athātaḥ sirāvyadhavidhiśārīram vyākhy-āsyāmaḥ//

[[label : Su.3.8.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.3.8.3]] bālasthavirarūkṣakṣatakṣīṇabhīrupa-

riśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsi-tajāgaritaklībakṛśagārbhiṇīnām kāsaśvāsaśoṣapravṛddha-jvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāmca sirām na vidhyet, yāścāvyadhyāḥ, vyadhyāścādṛṣṭāḥ,dṛṣṭāścāyantritāḥ, yantritāścānutthitā iti//

[[label : Su.3.8.4]] śoṇitāvasekasādhyāśca ye vikārāḥ pr-āgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyā-sam yathānyāyam ca sirām vidhyet//

[[label : Su.3.8.5]] pratiṣiddhānāmapi ca viṣopasargāty-ayikeṣu sirāvyadhanamapratiṣiddham//

[[label : Su.3.8.6]] tatra snigdhasvinnamāturam yathād-oṣapratyanīkam dravaprāyamannam bhuktavantam yav-āgūm See → †pītavantam[See → †'pratipītam' iti pā+] vāyathākālamupasthāpyāsīnam sthitam cā prāṇānabādham-āno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena ya-ntrayitvā nātigāḍham nātiśithilam śarīrapradeśamāsādyaprāptam See → †śastramādāya[See → †'yathoktam śa-stram gṛhītvā' iti pāṭhāntaram/] sirām vidhyet//

[[label : Su.3.8.7]] naivātiśīte nātyuṣṇe na pravāte nacābhrite// sirāṇām vyadhanam kāryamaroge vā kadāc-ana//

[[label : Su.3.8.8]] tatra vyadhyasiram puruṣam pra-tyādityamukhamaratnimātrocchrite upaveśyāsane See →†sakthnorākuñcitayorniveśya[See → †'sakthnorākuñcita-yorupari kurparasandhidvayam niveśya' iti pā+] kūrp-arau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛta-muṣṭīmanyayoḥ sthāpayitvā yantraṇaśāṭakam grīvāmu-ṣṭyorupari parikṣipyānyena puruṣeṇa paścātsthitena vā-

344 Revision : 63c8b84 Compiled : March 13, 2018

Page 353: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

mahastenottānena śāṭakāntadvayam grāhayitvā tato vai-dyo brūyāt---dakṣiṇahastena sirotthāpanārtham ca See →†yantram[See → †'yantram pīḍayoti'+apṛṣṭhamadhye capīḍayet' iti pā+] pṛṣṭhamadhye pīḍayeti, karmapuruṣamca vāyupūrṇamukham See → †sthāpayet1; eṣauttamāṅg-agatānāmantarmukhavarjānām sirāṇām nyadhane yantr-aṇavidhiḥ/ tatra pādamīṣatsamkucitamuccaiḥ kṛtvā vy-adhyasirapādam jānusandheradhaḥ śāṭakenāveṣṭya See→ †hastābhyām[See → †'hastābhyām vā prapīḍya gu-lpham' iti pā+] prapīḍyāgulpham vyadhyapradeśasyop-ari caturaṅgule plotādīnāmanyatamena baddhvā vā pād-asirām vidhyet/ athopariṣṭāddhastau gūḍhāṅguṣṭhakṛta-muṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrva-vadyantram baddhvā hastasirām vidhyet/ gṛdhrasīviśv-ācyoḥ saṅkucitajānukūrparasya/ śroṇīpṛṣṭhaskandheṣū-nnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛ-ṣṭhasya vidhyet/ udarorasoḥ prasāritoraskasyonnāmita-śiraskasya visphūrjitadehasya/ bāhubhyāmavalambam-ānadehasya pārśvayoḥ/ avanāmitameḍhrasya meḍhre/unnamitavidaṣṭajihvāgrasyādhojihvāyām/ ativyātānana-sya tāluni dantamūleṣu ca/ evam See → †yantropāyāna-nyāmśca2 sirotthāpanahetūn buddhyā+avekṣya śarīravaś-ena vyādhivaśena ca vidadhyāt//

[[label : Su.3.8.9]] māmsaleṣvavakāśeṣu yavamātramśastram nidadhyāt, ato+See → †anyeṣvardhayavamātram3

vrīhimātram vā vrīhimukhena, asthnāmupari kuṭhārikayāvidhyedardhayavamātram//

[[label : Su.3.8.10]] bhavanti cātra/ vyabhre varṣāsu vi-dhyeta(ttu) grīṣmakāle tu śītale// hemantakāle madhyā-hne śastrakālāstrayaḥ smṛtāḥ//

[[label : Su.3.8.11]] samyakśastranipātena dhārayā yāsravedasṛk// muhūrtam ruddhā tiṣṭhecca suviddhām tāmvinirdiśet//

[[label : Su.3.8.12]] yathā kusumbhapuṣpebhayaḥ pū-rvam sravati pītikā// tathā sirāsu viddhāsu duṣṭamagrepravartate//

1. 'karmapuruṣasya mukham vāyunā pūrayet' iti pā+2. 'bandhopāyān' iti pā+3. 'ato+anyathā+ardhayavamātram' iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 345

Page 354: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.8.13]] mūrcchitasyātibhītasya śrāntasya tṛ-ṣitasya ca // na vahanti sirā viddhāstathā+anutthitayantritāḥ//

[[label : Su.3.8.14]] kṣīṇasya bahudoṣasya mūrcch-ayā+See → †abhihatasya1 ca// bhūyo+aparāhṇe visrāvyāSee → †sā+aparedyustryahe+api vā2//

[[label : Su.3.8.15]] raktam saśeṣadoṣam tu kuryādapivicakṣaṇaḥ// na See → †cātiprasrūtam3 kuryāccheṣam sa-mśamanairjayet//

[[label : Su.3.8.16]] balino bahudoṣasya vayaḥsthasyaśarīriṇaḥ// param pramāṇamicchanti prastham śoṇitam-okṣaṇe//

[[label : Su.3.8.17]] tatra See → †pādadāhapādaharṣā-vabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpāda-dārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vr-īhimukhena sirām vidhyet,[See → †'kenacidatrāvabāh-uko+api paṭhyate, tatra samīcīnam, pratikāravidhāvasyavyadhena jihāsitatvāt'iti hārāṇacandraḥ/+acippa'iti kva-cinna paṭhyate/], ślīpade taccikitsite yathā vakṣyate, kr-oṣṭukaśiraḥkhañjapaṅulavātavedanāsu jaṅghāyām gulph-asyopari caturaṅgule, apacyāmindrabasteradhastād dvy-aṅgule, jānusandheruparyadho vā caturaṅgule gṛdhra-syām, ūrumūlasamśritām galagaṇḍe, etenetarasakthi bāhūca vyākhyātau ; viśeṣatastu vāmabāhau kūrparasandhe-rabhyantarato bāhūmadhye plīhni kaniṣṭhikānāmikayo-rmadhye vā, evam dakṣiṇabāhau See → †yakṛdākhye4-(See → †kaphodare ca, [See → †'atra+ayakṛddāsye ka-phodare ca' ityanākaraḥ pāṭhaḥ, kaphodare sirāvyadha-syānupayogāt'iti hārāṇacandraḥ]) etāmeva ca kāsaśvāsa-yorapyādiśanti, gṛdhrasyāmiva viśvācyām, śroṇim pratisamantād dvyaṅgule pravāhikāyām śūlinyām, parivarti-kopadamśaśūkadoṣaśukravyāpatsu meḍhramadhye, (vṛ-ṣaṇayoḥ pārśve mūtravṛddhyām, nābheradhaścaturaṅg-ule sevanyām vāmapārśve See → †dakodare, [See →

1. 'vihatasya' iti pā+2. 'hyaparedyuḥ' iti pā+3. 'niḥsrutam' iti pā+4. 'yakṛddālye'iti pā+

346 Revision : 63c8b84 Compiled : March 13, 2018

Page 355: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

†'aho guroraśrutasuśrutaḥ kaścit mūtravṛddhyām dakod-are ca doṣodakāvasecanārtham vidhitsite vyadhane eva si-rāvyadhau manyamāno+atra+avṛṣaṇayoḥ pārśve mūtrav-ṛddhyām' tathā+anābheścaturaṅgule sevanyā vāmapārśvedakodare'ityaśrutapūrvamasamañjasamācakṣāṇaḥ svasy-aivāśrutatvamadṛṣṭakarmatvamasthānavāditvena purvy-adhyasiratvam cākhyāpayatīti' iti hārāṇacandraḥ/]) vām-apārśve kakṣāstanayorantare+antarvidradhau pārśvaśūleSee → †ca[See → †asyāgra+aetāmeva kaphodare vāmapā-rśve'ityadhikam paṭhyate kvacitpustake], bāhuśoṣāvabāh-ukayorapyeke vadantyamsayorantare, trikasandhimadhy-agatām tṛtīyake, adhaḥskandhasandhigatāmanyatarapā-rśvasamsthitām caturthake, hanusandhimadhyagatāma-pasmāre, śaṅkhakeśāntasandhigatāmuro+apāṅgalalāṭeṣuconmāde, jihvārogeṣvadhojihvāyām dantavyādhiṣu ca, tā-luni tālvyeṣu, karṇayorupari samantāt karṇaśūle tadrog-eṣu ca, gandhāgrahaṇe vāsārogeṣu ca nāsāgre, timirākṣi-pākaprabhṛtiṣvakṣyāmayeṣūpanāsike lālāṭyāmapāṅgyāmvā, etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti//

[[label : Su.3.8.18]] ata ūrdhvam duṣṭavyadhanamanu-vyākhyāsyāmaḥ, tatra durviddhā+atividhā kuñcitā piccitākuṭṭitā+aprasrutā+atyudīrṇā+See → †ante+abhihatā1 pa-riśuṣkā kūṇitāvepitā+anutthitaviddhā śastrahatā tiryagvi-ddhā+apaviddhā+avyadhyā vidrutā dhenukā punaḥ pun-arviddhā māmsasirāsnāyvasthisandhimarmasu ceti vimś-atirduṣṭavyadhāḥ//

[[label : Su.3.8.19]] tatra yā sūkṣmaśastraviddhā+See→ †avyaktamasṛk2 sravatirujāśophavatī ca sā durvi-ddhā, pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitamSee → †śoṇitātipravṛttirvā3 sā+atividdhā, kuñcitāyā-mapyevam, kuṇṭhaśastrapramathitā pṛthulībhāvamāpa-nnā piccitā, anāsāditā punaḥ punarantayośca bahuśaḥśastrābhihatā kuṭṭitā, śītabhayamūrcchābhirapravṛttaśoṇ-itā+aprasrutā, tīkṣṇamahāmukhaśastraviddhā+atyudīrṇā,

1. 'anteviddhā'iti pā+2. 'na vyaktamasṛk'iti pā+3. 'atipravṛttaśoṇitā'iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 347

Page 356: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

alparaktasrāviṇyanteviddhā ante+abhihatā kṣīṇaśoṇitasy-ānilapūrṇā pariśuṣkā, caturbhāgā(ca)sāditā kimcitpravṛ-ttaśoṇitā kūṇitā, duḥsthānabandhanādvepamānāyāḥ śo-ṇitasammoho bhavati sā vepitā, anutthitaviddhāyāma-pyevam, chinnā+atipravṛttaśoṇitā kriyāsaṅgakarī śastra-hatā, tiryakpraṇihitaśastrā kimciccheṣā tiryagviddhā, ba-huśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā, aśastrakṛ-tyā avyadhyā, anavasthitaviddhā vidrutā, pradeśasya bah-uśo+avaghaṭṭanādārohadvyadhā muhurmuhurḥ śoṇitasr-āvā dhenukā, su kṣmaśastravyadhanādbahuśo See → †bh-innā1 punaḥ punarviddhā, māmsasnāyvasthisirāsandhim-armasu viddhā rujām śopham vaikalyam maraṇam cāpā-dayati//

Su.3.8.20...3.8.20 bhavanti cātra / sirāsu śikṣito nāsti calā hyetāḥsvabhāvataḥ// matsyavat parivartantetasmādyatnena tāḍayet//§ 85

Su.3.8.21 ...3.8.21 ajānatā gṛhīte tu śastre kāyanipātite// bhavantivyāpadaścaitā bahavaścāpyupadravāḥ//§ 86

Su.3.8.22 ...3.8.22 snehādibhiḥ kriyāyogairna tathā lepanairapi//yāntyāśu vyādhayaḥ śāntim yathā samyaksirāvyadhāt//§ 87

Su.3.8.23 ...3.8.23 sirāvyadhaścikitsārdham śalyatantreprakīrtitaḥ// yathā praṇihitaḥ samyagbastiḥkāyacikitsate//§ 88

[[label : Su.3.8.24]] tatra snigdhasvinnavāntaviriktā-sthāpitānuvāsitasirāviddhaiḥ parihartavyāni---krodhāyāsamaithuna-See → †divāsvapnavāgvyāyāmayānādhyayavasthānāsa-nacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇānyābalalā-bhāt[See → †'+divāsvapnavyāyāma+'iti pā+], māsamekemanyante/ eteśām vistaramupariṣṭādvakṣyāmaḥ//

1. 'vicchinnā'iti pāṭhāntaram

348 Revision : 63c8b84 Compiled : March 13, 2018

Page 357: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...3.8.25 bhavataścātra/ sirāviṣāṇatumbaistu jalaukābhiḥ Su.3.8.25

padaistathā// avagāḍham yathāpūrvamnirharedduṣṭaśoṇitam//§ 89

...3.8.26 avagāḍhe jalaukāḥ syāt pracchānam piṇḍite Su.3.8.26

hitam// sirā+aṅgavyāpake rakte śṛṅgālābūtvaci sthite//§ 90

iti suśrutasamhitāyām śārīrasthānesirāvyadhavidhiśārīram nāmāṣṭame+adhyāyaḥ //8//

3.9 navamo+adhyāyaḥ/[[label : Su.3.9.1]] athāto dhamanīvyākaraṇam śārīram vy-ākhyāsyāmaḥ//

[[label : Su.3.9.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.3.9.3]] caturvimśatirdhamanyo nābhiprabh-

avā abhihitāḥ/ tatra kecidāhuḥ---sirādhamanīsrotasāmavibhāgaḥ,sirāvikārā eva hi dhamanyaḥ srotāmsi ceti/ tattu na sa-myak, anyā eva hi dhamanyaḥ srotāmsi ca sirābhyaḥ ; ka-smāt ? vyañjanānyatvānmūlasanniyamāt karmavaiśeṣyād-āgamācca ; kevalam tu parasparasannikarṣāt sadṛśāgam-akarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāgaiva karmasu bhavati//

[[label : Su.3.9.4]] tāsām tu khalu nābhiprabhavāṇāmdhamanīnāmūrdhvagā daśa, daśa cādhogāminyaḥ, catasr-astiryaggāḥ//

[[label : Su.3.9.5]] ūrdhvagāḥ śabdasparśarūparasaga-ndhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādī-nviśeṣānabhivahantyaḥ śarīram dhārayanti/tāstu hṛdaya-mabhiprapannāstridhā jāyante, tāstrimśat/ tāsām tu vā-tapittakaphaśoṇitarasān dve dve vahatastā daśa, śabdar-ūparasagandhānaṣṭābhirgṛhṇīte, dvābhyām bhāṣate, dvā-bhyām ghoṣam karoti, dvābhyām svapiti, dvābhyām pra-tibudhyate, dve cāśruvāhiṇyau, dve stanyam striyā vaha-taḥ stanasamśrite, te eva śukram narasya stanābhyāmabh-ivahataḥ, tāstvetāstrimśat savibhāgā vyākhyātāḥ/ etābh-irūrdhvam nābherudarapārśvapṛṣṭhoraḥskandhagrīvābā-havo dhāryante yāpyante ca //

Compiled : March 13, 2018 Revision : 63c8b84 349

Page 358: Suśrutasaṃhitā; A SARIT edition // Suśruta

3. śārīrasthānam

[[label : Su.3.9.6]] bhavati cātra / ūrdhvamgamā(tā)stukurvanti karmāṇyetāni sarvaśaḥ// adhogamāstu vakṣy-āmi karma tāsām See → †yathāyatham1 //

[[label : Su.3.9.7]] adhogamāstu vātamūtrapurīṣaśukrā-rtavādīnyadho vahanti/ tāstu pittāśayamabhipra(ti)pannāstatrasthamevānnapānarasamvipakvamauṣṇyādvive(re)cayantyo+abhivahantyaḥ śarīramtarpayanti, arpayanti cordhvagānām See → †tiryaggā-ṇām2 ca, rasasthānam cābhipūrayanti, mūtrapurīṣasvedā-mśca vive(re)cayanti ; āmapakvāśayāntare ca See → †tri-dhā3 jāyante, tāstrimśat ; tāsām tu vātapittakaphaśoṇitara-sān dve dve vahatastā daśa, dve+annavāhinyāvantrāśrite,toyavahe dve, mūtrabastimabhiprapanne mūtravahe dve,śukravahe dve śukraprādurbhāvāya, dve visargāya, See→ †te[See → †'tā eva raktamabhivahanti'iti pā+] eva ra-ktamabhivahato (See → †visṛjataśca4) nārīṇāmārtavasa-mjñam, dve varconirasanyau sthūlāntrapratibaddhe, aṣṭ-āvanyāstiryaggāṇām dhamanīnām svedamarpayanti ; tā-stvetāstrimśat savibhāgā vyākhyātāḥ/ etābhiradhovābheḥpakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhā-ryante yāpyante ca //

[[label : Su.3.9.8]] bhavati cātra / adhogamāstu kurva-nti karmaṇyetāni sarvaśaḥ// tiryaggāḥ sampravakṣyāmikarma cāsām yathāyatham//

[[label : Su.3.9.9]] tiryaggāṇām tu catasṛṇām dhamanī-nāmekaikā śatadhā sahasradhā cottarottaram vibhajyante,tāstvasaṅkhyeyāḥ, tābhiridam śarīram gavākṣitam viba-ddhamātatam ca, tāsām mukhāni romakūpapratibaddh-āni, yaiḥ svedamabhivahanti rasam See → †cābhitarpay-antyantarbahiśca[See → †'cāpi samtaparyanti'iti pā+], tai-reva cābhyaṅgapariṣekāvagāhālepanavīryāṇyantaḥśarīra-mabhipratipadyante tvaci vipakvāni, taireva ca sparśamsukhamasukham vā gṛhṇāti ; tāstvetāścatasro dhamanyaḥsarvāṅgagatāḥ savibhāgā vyākhyātāḥ//

1. 'yathātatham'iti pā+2. 'cordhvamgatānām tiryaggatānām'iti pā+3. 'trividhā'iti pāṭhāntaram4. 'visṛjataḥ'iti keṣucitpustakeṣu nopalabhyate

350 Revision : 63c8b84 Compiled : March 13, 2018

Page 359: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.3.9.10]] See → †bhavataścātra[See → †'bh-avataścātra'iti hastalikhitapustakeṣu nopalabhyate/]/ ya-thā svabhāvataḥ khāni mṛṇāleṣu biseṣu ca// dhamanīnāmtathā svāni raso yairupacīyate//

[[label : Su.3.9.11]] pañcābhibhūtāstvatha pañcakṛtvaḥpañcendriyam pañcasu bhāvayanti// pañcendriyam pa-ñcasu bhāvayitvā pañcatvamāyānti vināśakāle//

[[label : Su.3.9.12]] ata ūrdhvam srotasām mūlaviddhal-akṣaṇamupadekṣyāmaḥ/ tāni tu prāṇānnodakarasarakta-māmsamedomūtrapurīṣaśukrārtavavahāni, yeṣvavikāraḥ ;ekeṣām bahūni ; eteṣām viśeṣā bahavaḥ / tatra prāṇavahedve, tayormūlam hṛdayam See → †rasavāhinyaśca1 dha-manyaḥ, tatra viddhyasya krośanavinamanamohanabhra-maṇavepanāni maraṇam vā bhavati ; annavahe dve, tayo-rmūlamāmāśayo+annavāhinyśca dhamanyaḥ, tatra viddh-asyādhmānam śūlānnadveṣau chardiḥpipāsā++āndhyammaraṇam ca ; udakavahe dve, tayormūlam tālu kloma ca,tatra viddhasya See → †pipasā2 sadyomaraṇam ca ; ras-avahe dve, tayormūlam hṛdayam rasavāhinyaśca dhama-nyaḥ, tatra viddhasya śoṣaḥ prāṇavahaviddhavacca mar-aṇam talliṅgāni ca ; raktavahe dve, tayormūlam yakṛtplī-hānau raktavāhinyaśca dhamanyaḥ, tatra viddhasya śyāv-āṅgatā jvaro dāhaḥ pāṇḍutā See → †śoṇitāgamanam3 ra-ktanetratā ca ; māmsavahe dve, tayormūlam snāyutvacamraktavahāśca dhamanyaḥ, tatra viddhasya śvayathurmā-msaśoṣaḥ sirāgranthayo maraṇam ca ; medovahe dve, ta-yormūlam kaṭī vṛkkau ca, tatra viddhasya svedāgamanamsnigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca ; mūtrav-ahe dve, tayormūlam bastirmeḍhram ca, tatra viddhasyā-naddhabastitā mūtranirodhaḥ stabdhamiḍhratā ca ; purīṣ-avahe dve, tayormūlam pakvāśayo gudam ca, tatra viddh-asyānāho durgandhatā grathitāntratā ca ; śukravahe dve,tayormūlam stanau vṛṣaṇau ca, tatra viddhasya klībatā ci-rāt praseko raktaśukratā See → †ca4; ārtavavahe dve, tay-ormūlam garbhāśaya ārtavavāhinyaśca dhamanyaḥ, tatra

1. 'prāṇavāhinyaśca' iti pā+2. 'pipāsā+asadhyā śyāvāṅgatā' iti pā+3. 'śoṇitātigamanam' iti pā+4. 'vā+aprasekaśca' iti pā+

Compiled : March 13, 2018 Revision : 63c8b84 351

Page 360: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

viddhāyā vandhyātvam maithunāsahiṣṇutvamārtavanāś-aśca ; sevanīcchedādrujāprādurbhāvaḥ ; bastigudaviddha-lakṣaṇam prāguktamiti/ srotoviddham tu pratyākhyāyo-pacaret, uddhṛtaśalyam tu kṣatavidhānenopacaret//

[[label : Su.3.9.13]] bhavati cātra/ mūlāt khādantaramdehe prasṛtam tvabhivāhi yat// srotastaditi vijñeyam sir-ādhamanivarjitam//

iti suśrutasamhitāyām śārīrasthānedhamanīvyākaraṇaśārīram nāma

navamo+adhyāyaḥ//9//

4 cikitsāsthānaṃ

4.1 prathamo+adhyāyaḥ/[[label : Su.4.1.1]] athāto dvivraṇīyaṃ cikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.1.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.1.3]] dvau vraṇau bhavataḥ śārīra, āgantu-

śca/ tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanim-ittaḥ ; āganturapi puruṣapaśupakṣivyālasarīsṛpaprapata-napīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛ-ṅgackreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ/ ta-tra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāma-rthyād dvivraṇīya ityucyate//

[[label : Su.4.1.4]] sarvasminnevāgantuvraṇe tatkāla-meva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ See → †pi-ttavacchītakriyāvacāraṇavidhiviśeṣaḥ sandhānārthaṃ camadhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam,uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ//

[[label : Su.4.1.5]] doṣopaplavaviśeṣaḥ punaḥ samās-ataḥ pañcadaśaprakāraḥ, prasaraṇasāmarthyāt, yathoktovraṇapraśnādhikāre ; śuddhatvāt ṣoḍaśaprakāra ityeke//

[[label : Su.4.1.6]] tasya lakṣaṇaṃ dvividhaṃ sāmā-nyaṃ, vaiśeṣikaṃ ca/ tatra sāmānyaṃ ruk/ vraṇa gātra-vicūrṇane, vraṇayatīti vraṇaḥ/ viśeṣalakṣaṇaṃ punarvāt-ādiliṅgaviśeṣaḥ//

352 Revision : 63c8b84 Compiled : March 13, 2018

Page 361: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.1.7]] tatra śyāvāruṇābhastanuḥ śītaḥ pi-cchilo+alpasrāvīSee → † rūkṣaścaṭacaṭāyanaśīlaḥ sphura-ṇāyāmatodabhedavedanābahulo nirmāṃsaśceti vātāt, kṣ-iprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapāka-rāgavikārakārī pītapiḍakājuṣṭaśceti pittāt, pratatacaṇḍak-aṇḍūbahulaḥ See → †sthūlauṣṭhaḥ stabdhasirāsnāyujāl-āvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śukl-aśītasāndrapicchilāsrāvī guruśceti kaphāt, pravāladalani-cayaprakāśaḥ kṛṣṇasphoṭapiḍākājālopacitasturaṅgasthān-agandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅga-śceti raktāt, todadāhadhūmāyanaprāyaḥ See → †pītāruṇ-ābhastadvarṇasrāvī ceti vātapittābhyāṃ, kaṇḍūyanaśīlaḥsanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilā-lpasrāvī ceti vātaśleṣmabhyāṃ, guruḥ sadāha uṣṇaḥ pītap-āṇḍusrāvīSee → † ceti pittaśleṣmabhyāṃ, rūkṣastanustod-abahulaḥ supta iva ca raktāruṇābhastadvarṇāsrāvī ceti vā-taśoṇitābhyāṃ, ghṛtamaṇḍābho mīnadhāvanatoyagandh-irmṛdurvisarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ, ra-kto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiro sara-ktapāṇḍusrāvīSee → † ceti śleṣmaśoṇitābhyāṃ, sphura-ṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vā-tapittaśoṇitebhyaḥ, kaṇḍūsphuraṇacumacumāyamānapr-āyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ,dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pi-ttaśleṣmaśoṇitebhyaḥ, trividhavarṇavedanāsrāvaviśeṣop-etaḥ pavanapittakaphebhyaḥ, nirdahananirmathanasphu-raṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇaved-anāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ, jihv-ātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvya-vasthito nirāsrāvaśceti śuddho vraṇa iti//

[[label : Su.4.1.8]] tasya vraṇasya paṣṭirupakramā bha-vanti/ tadyathā apatarpaṇamālepaḥ pariṣeko+abhyaṅgaḥsvedo vimpālanamupanāhaḥ pācanaṃ visrāvaṇaṃ sn-eho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāra-ṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃsīvanaṃ sandhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvā-paṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasa-kriyā+avacūrṇanaṃ vraṇadhūpanamutsādanamavasāda-

Compiled : March 13, 2018 Revision : 63c8b84 353

Page 362: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

naṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛ-ṣṇakarma pāṇḍukarma pratisāraṇaṃ romasañjananaṃ lo-māpaharaṇaṃ bastikarmottarabastikarma bandhaḥ patra-dānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃnasyaṃ kavaladhāraṇaṃ dhūmo madhu sārpiryantramā-hāro rakṣāvidhānamiti//

[[label : Su.4.1.9]] teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃrasakriyā+avacūrṇanamiti śodhanaropaṇāni, teṣvaṣṭau śa-strakṛtyāḥ, śoṇitāsthāpanaṃ kṣāro+agniryantramahāro ra-kṣāvidhānaṃ bandhavidhānaṃ coktāni, snehasvedanava-manavirecanabastyuttarabastiśirovirecananasyadhūmaka-valaghāraṇānyanyatraSee → † vakṣyāmaḥ, yadanyadava-śiṣṭamupakramajātaṃ tadiha vakṣyate//

[[label : Su.4.1.10]] ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ,tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanā-ntāḥ ; te ca viśeṣeṇa See → †śothapratīkāre vartante, vra-ṇabhāvamāpannasya ca na virudhyante ; śeṣāstu prāyeṇavraṇapratīkārahetava eva//

[[label : Su.4.1.11]] apatarpaṇamādya upakramaḥ ; eṣasarvaśophānāṃ sāmānyaḥ pradhānatamaśca//

[[label : Su.4.1.12]] See → †bhavanti cātra doṣocchrāyo-paśāntyarthaṃ doṣānaddhasya dehinaḥ/ avekṣya doṣaṃprāṇaṃ ca kāryaṃ syādapatarpaṇam//

[[label : Su.4.1.13]] ūrdhvamārutatṛṣṇākṣunmukhaśoṣ-aśramānvitaiḥ/ na kāryaṃ garbhiṇīvṛddhabāladurbala-bhīrubhiḥSee → †//

[[label : Su.4.1.14]] śopheṣūtthitamātreṣu vraṇeṣūgrar-ujeṣu ca/ yathāsvairauṣadhairlepaṃ See → †pratyekaśy-ena kārayet//

[[label : Su.4.1.15]] yathā pravajvalite veśmanyambhasāparibecanam/ kṣipraṃ praśamayatyagnimevamālepanaṃrujaḥ//

[[label : Su.4.1.16]] prahlādane śodhane ca śophasya ha-raṇe tathā/ utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt//

[[label : Su.4.1.17]] vātaśophe tu vedanopaśamārthaṃsarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvātha-iraśītaiḥ pariṣekān kurvīta, pittaraktābhighātaviṣanim-itteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣa-

354 Revision : 63c8b84 Compiled : March 13, 2018

Page 363: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

dhakṣīravṛkṣaniṣkvāthairanuṣṇaiḥ pariṣekān kurvīta, śle-ṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnau-ṣadhaniṣkvāthairaśītaiḥ pariṣekān kurvīta//

[[label : Su.4.1.18]] yathā+ambubhiḥ sicyamānaḥ śānt-imagnirniyacchati/ doṣāgnirevaṃ sahasā pariṣekeṇa śā-myati//

[[label : Su.4.1.19]] abhyaṅgastu doṣamālokyopayuktodoṣopaśamaṃ mṛdutāṃ ca karoti//

[[label : Su.4.1.20]] svedavimlāpanādīnāṃ kriyāṇāṃprāk sa ucyate/ pañcāt karmasu cādiṣṭaḥ sa ca visrāvaṇ-ādiṣu//

[[label : Su.4.1.21]] rujāvatāṃ dāruṇānāṃ kaṭhinānāṃtathaiva ca/ śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃv-idhā vraṇāḥ//

[[label : Su.4.1.22]] sthirāṇāṃ rujatāṃ mandaṃ kā-ryaṃ vimlāpanaṃ bhavet/ abhyajya svedayitvā tu veśu-nāḍyāSee → † tataḥ śanaiḥ//

[[label : Su.4.1.23]] vimardayedbhiṣak prājñastalenāṅg-uṣṭhakena vā/ śophayorupanāhaṃ tu kuryādāmavida-gdhayoḥ//

[[label : Su.4.1.24]] avidagdhaḥ śamaṃ yāti vidagdhaḥpākameti ca/ nivartate na yaḥ śopho virekāntairupakram-aiḥ//

[[label : Su.4.1.25]] tasya saṃpācanaṃ kuryāt samāhṛ-tyauṣadhāni tu/ dadhitakrasurāśuktadhānyāmlairyojitānitu//

[[label : Su.4.1.26]] snigdhāni lavaṇīkṛtya pacedutkār-ikāṃ śubhām/ sairaṇḍapatrayā śophaṃ nāhayeduṣṇayātayā//

[[label : Su.4.1.27]] hitaṃ sambhojanaṃ cāpi pākāyā-bhimukho yadi/ vedanopaśamārthāya tathā pākaśamāyaca//

[[label : Su.4.1.28]] acirotpatite śophe kuryācchoṇitam-okṣaṇam/ saśophe kaṭhine See → †dhyāme sarakte veda-nāvati//

[[label : Su.4.1.29]] saṃrabdhe viṣame cāpi vraṇe visr-āvaṇaṃ hitam/ saviṣe ca viśeṣeṇa jalaukobhiḥ padaista-thā//

Compiled : March 13, 2018 Revision : 63c8b84 355

Page 364: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.1.30]] vedanāyāḥ praśāntyarthaṃ pākasy-āprāptaye tathā/ sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇ-aśoṣiṇām//

[[label : Su.4.1.31]] yathāsvamauṣadhaiḥ siddhaṃ sne-hapānaṃ vidhīyate/ utsannamāṃsaśophe tu kaphajuṣṭeviśeṣataḥ//

[[label : Su.4.1.32]] saṃkliṣṭaśyā(dhyā)marudhire vraṇepracchardanaṃ hitam/ vātapittapraduṣṭeṣu dīrghakālān-ubandhiṣu//

[[label : Su.4.1.33]] virecanaṃ praśaṃsanti vraṇeṣu vra-ṇakovidāḥ/ apākeṣu tu rogeṣuSee → † kaṭhineṣu sthireṣuca//

[[label : Su.4.1.34]] snāyukothādiṣu tathā cchedanaṃSee → †prāptamucyate/ antaḥpūyeṣvavaktreṣu tathaivo-tsaṅgavatsvapi//

[[label : Su.4.1.35]] gatimatsu ca rogeṣu bhedanaṃ prā-ptamucyate/ See → †bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣ-itāmapi//

[[label : Su.4.1.36]] marmopari ca jāteṣu See → †rogeṣ-ūkteṣu dāraṇam/ supakve See → †piṇḍite śophe pīḍanai-rupapīḍiteSee → †//

[[label : Su.4.1.37]] pākodvṛtteṣu doṣeṣu tattu kāryaṃvijānatā/ supiṣṭairdāraṇadravyairyuktaiḥSee → † kṣāreṇavā punaḥ//

[[label : Su.4.1.38]] See → †kaṭhinān sthūlavṛttauṣṭhāndīryamāṇān punaḥ punaḥ/ kaṭhinotsannamāṃsāṃśca le-svanenācaredbhiṣak//

[[label : Su.4.1.39]] samaṃ likhet sulikhitaṃ likhennir-avaśeṣataḥ/ See → †vartmanāṃ tu pramāṇena samaṃ śa-streṇa nirlikhet//

[[label : Su.4.1.40]] kṣaumaṃ plotaṃ picuṃ phenaṃ yā-vaśūkaṃ sasaindhavam/ kakaśāni ca patrāṇi lekhanārthepradāpayet//

[[label : Su.4.1.41]] nāḍīvraṇāñ śalyagarbhānunmārgy-utsaṅginaḥ śanaiḥ/ karīrabālāṅgulibhireṣaṇyā vaiṣaye-dbhiṣak//

[[label : Su.4.1.42]] netravartmagudābhyāsanāḍyo+avaktrāḥsaśoṇitāḥ/ cuccūpodakajaiḥ ślakṣṇaiḥ karīraireṣayettutāḥ//356 Revision : 63c8b84 Compiled : March 13, 2018

Page 365: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.1.43]] See → †saṃvṛtāsaṃvṛtāsyeṣu vra-ṇeṣu matimān bhiṣak/ yathoktamāharecchalyaṃ prāpto-ddharaṇalakṣaṇam//

[[label : Su.4.1.44]] roge vyadhanasādhye tu yathodd-eśaṃ pramāṇataḥ/ śastraṃ nidadhyāddoṣaṃ ca srāvayetkīrtitaṃ yathā//

[[label : Su.4.1.45]] apākopadrutā ye ca māṃsasthā viv-ṛtāṃśca ye/ yathoktaṃ sīvanaṃ teṣu kāryaṃ sandhānam-eva ca//

[[label : Su.4.1.46]] pūyagarbhānaṇudvārān vraṇānma-rmagatānapi/ yathoktaiḥ pīḍanadravyaiḥ samantāt parip-īḍayet//

[[label : Su.4.1.47]] śuṣyamāṇamupekṣeta pradehaṃ pī-ḍanaṃ prati/ na cābhimukhamālimpettathā doṣaḥ prasi-cyate//

[[label : Su.4.1.48]] taistairnimittairbahudhā śoṇite pra-srute bhṛśam/ kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpa-naṃ bhavet//

[[label : Su.4.1.49]] dāhapākajvaravatāṃ vraṇānāṃ pi-ttakopataḥ/ raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃbhavet//

[[label : Su.4.1.50]] yathoktaiḥ śītaladravyaiḥ kṣīrapi-ṣṭairghṛtāplutaiḥ/ dihyādabahalān See → †sekān suśītā-ṃścāvacārayet//

[[label : Su.4.1.51]] vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣv-apākiṣu/ todakāṭhinyapāruṣyaśūlavepathumatsu ca//

[[label : Su.4.1.52]] vātaghnavarge+amlagaṇe kākolyād-igaṇe tathā/ snaihikeṣuSee → † ca bījeṣu pacedutkārikāṃśubhām//

[[label : Su.4.1.53]] teṣāṃ ca svedanaṃ kāryaṃ sthirā-ṇāṃ vedanāvatām/ durgandhānāṃ kledavatāṃ picchilā-nāṃ viśeṣataḥ//

[[label : Su.4.1.54]] kaṣāyaiḥ śodhanaṃ kāryaṃ śodha-naiḥ prāgudīritaiḥ/ antaḥśalyānaṇumukhānSee → † ga-mbhīrān māṃsasaṃśritān/

[[label : Su.4.1.55]] śodhanadravyayuktābhirvartibhi-stān yathākramam// pūtimāṃsapraticchannān mahādoṣ-āṃśca śodhayet//

Compiled : March 13, 2018 Revision : 63c8b84 357

Page 366: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.1.56]] kalkīkṛtairyathālābhaṃ vartidravy-aiḥ puroditaiḥ/ pittapraduṣṭān gambhīrān dāhapākapra-pīḍitān//

[[label : Su.4.1.57]] kārpāsīphalamiśreṇa jayecchodha-nasarpiṣā/ utsannamāṃsānasnigdhānalpasrāvān See →†vraṇāṃstathā//

[[label : Su.4.1.58]] sarṣapasnehayuktena dhīmāṃstail-ena śodhayet/ tailenāśudhyamānānāṃ śodhanīyāṃ rasa-kriyām//

[[label : Su.4.1.59]] vraṇānāṃ sthiramāṃsānāṃ See →†kuryāddravyairudīritaiḥ/ kaṣāye vidhivatteṣāṃ kṛte cā-dhiśrayetSee → † punaḥ//

[[label : Su.4.1.60]] surāṣṭrajāṃ sakāsīsāṃ dadyācc-āpi manaḥśilām/ haritālaṃ ca matimāṃstatastāmavacār-ayet//

[[label : Su.4.1.61]] mātuluṅgarasopetāṃ sakṣaudrāma-timarditām/ vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃśca diva-sān param//

[[label : Su.4.1.62]] medojuṣṭānagambhīrān durgandhā-ṃścūrṇaśodhanaiḥ/ upācaret bhiṣak prājñaḥ See → †śla-kṣṇaiḥ śodhanavartijaiḥ//

[[label : Su.4.1.63]] śuddhalakṣaṇayuktānāṃ kaṣāyaṃropaṇaṃ hitam/ See → †tatra kāryaṃ yathoddiṣṭairdra-vyairvaidyena jānatā//

[[label : Su.4.1.64]] avedanānāṃ śuddhānāṃ gambhīr-āṇāṃ tathaiva ca/ hitā ropaṇavartyaṅgakṛtā ropaṇavarta-yaḥ//

[[label : Su.4.1.65]] apetapūtimāṃsānāṃ māṃsasthānā-marohatām/ kalkaḥ saṃrohaṇaḥSee → † kāryastilajo ma-dhusṃyutaḥSee → †//

[[label : Su.4.1.66]] sa mādhuryāttathauṣṇyācca sne-hāccānilanāśanaḥ/ kaṣāyabhāvānmādhuryāttiktatvāccāpipittahṛt//

[[label : Su.4.1.67]] auṣṇyāt kaṣāyabhāvācca tiktatvāccakaphe hitaḥ/ śodhayedropayeccāpi yuktaḥ śodhanaropa-ṇaiḥ//

[[label : Su.4.1.68]] nimbapatramadhubhyāṃ tu yuktaḥsaṃśodhanaḥ smṛtaḥ/ pūrvābhyāṃ sarpiṣā cāpi yuktaśc-āpyuparopaṇaḥSee → †//358 Revision : 63c8b84 Compiled : March 13, 2018

Page 367: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.1.69]] tilavadyavakalkaṃ tu kecidāhurm-anīṣiṇaḥ/ See → †śamayedavidagdhaṃ ca vidagdhamapipācayet//

[[label : Su.4.1.70]] pakvaṃ bhinatti bhinnaṃ ca śodha-yedropayettathāSee → †/ pittaraktaviṣāgantūn gambhīr-ānapi ca vraṇān//

[[label : Su.4.1.71]] ropayedropaṇīyena kṣīrasiddhenasarpiṣā/ kaphavātābhibhūtānāṃ vraṇānāṃ matimān bh-iṣak//

[[label : Su.4.1.72]] kārayedropaṇaṃ tailaṃ bheṣajaista-dyathoditaiḥSee → †/ abandhyānāṃ calasthānāṃ śuddh-ānāṃ See → †ca praduṣyatām//

[[label : Su.4.1.73]] dviharidrāyutāṃ kuryādropaṇā-rthāṃSee → † rasakriyām/ samānāṃ sthiramāṃsānāṃ tv-aksthānāṃ ropaṇaṃ bhiṣak//

[[label : Su.4.1.74]] cūrṇaṃ vidadhyānmatimān prā-ksthānokto vidhiryathā/ śodhano ropaṇaścaiva vidhi-ryo+ayaṃ prakīrtitaḥ//

[[label : Su.4.1.75]] sarvavraṇānāṃ sāmānyenokto See→ †doṣāviśeṣataḥ/ eṣa āgamasiddhatvāttathaiva phalad-arśanāt//

[[label : Su.4.1.76]] mantravat saṃprayoktavyo na mī-māṃsyaḥ kathañcana/ svabuddhyā See → †cāpi vibhajetkaṣāyādiṣu saptasuSee → †//

[[label : Su.4.1.77]] bheṣajāni See → †yathāyogaṃ yāny-uktāni purā mayā/ ādye dve pañcamūlyau tu gaṇo yaścā-nilāpahaḥ//

[[label : Su.4.1.78]] sa vātaduṣṭe dātavyaḥ kaṣāyādiṣusaptasu/ nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛ-taḥ//

[[label : Su.4.1.79]] tau pittaduṣṭe dātavyau kaṣāyādiṣusaptasu/ āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ//

[[label : Su.4.1.80]] tau deyau kaphaduṣṭe tu saṃsṛṣṭesaṃyatā gaṇāḥ/ vātātmakānugararujān sāsrāvānapi ca vr-aṇān//

[[label : Su.4.1.81]] sakṣaumayavasarpirbhirdhūpanā-ṅgaiśca dhūpayet/ pariśuṣkālpamāṃsānāṃ gambhīrā-ṇāṃ tathaiva ca//

Compiled : March 13, 2018 Revision : 63c8b84 359

Page 368: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.1.82]] kuryādutsādanīyāni sarpīṃṣyālepa-nāni ca/ māṃsāśināṃ ca māṃsāni bhakṣayedvidhivanna-raḥ//

[[label : Su.4.1.83]] viśuddhamanasastasya māṃsaṃmāṃsena vardhate/ utsannamṛdumāṃsānāṃ vraṇānām-avasādanam//

[[label : Su.4.1.84]] kuryāddravyairyathoddiṣṭaiścūrṇ-itairmadhunā saha/ kaṭhinānāmamāṃsānāṃ duṣṭānāṃmatiriśvanā//

[[label : Su.4.1.85]] mṛdvī kriyā vidhātavyā śoṇitaṃcāpi mokṣayet/ vātaghnauṣadhasaṃyuktān snehān sekā-ṃścaSee → † kārayet//

[[label : Su.4.1.86]] mṛdutvamāśurohaṃ ca gāḍho ba-ndhaḥ karoti hi/ varṇeṣu mṛdumāṃseṣu dāruṇīkara-ṇaṃ hitam/ dhavapriyaṅgvaśokānāṃ rohiṇyāśca tvacast-athā//

[[label : Su.4.1.87]] triphalādhātakīpuṣparodhrasarjara-sān samān/ kṛtvā sūkṣmāṇi cūrṇāni vraṇaṃ tairavacūrṇ-ayet//

[[label : Su.4.1.88]] utsannamāṃsān kaṭhinān kaṇḍūy-uktāṃścirotthitān/ tathaiva khalu duḥśodhyāñ śodhayetkṣārakarmaṇā//

[[label : Su.4.1.89]] sravato+aśmabhavānmūtraṃ ye cā-nye raktavāhinaḥ/ niḥśeṣacchinnasandhīṃśca sādhayeda-gnikarmaṇā//

[[label : Su.4.1.90]] durūḍhatvāttu śuklānāṃ kṛṣṇaka-rma hitaṃ bhavet/ bhallātakān vāsayettu kṣīre prāṅmū-trabhāvitān/ tato dvidhā cchedayitvā lauhe kumbhe nidh-āpayet//

[[label : Su.4.1.91]] kumbhe+anyasmin nikhāte tu taṃkumbhamatha yojayet/ mukhaṃ mukhena sandhāya go-mayairdāhayettataḥ//

[[label : Su.4.1.92]] yaḥ snehaścyavate tasmādgrāhaye-ttaṃ śanairbhiṣak/ grāmyānūpaśaphān dagdhvā sūkṣma-cūrṇāni kārayet//

[[label : Su.4.1.93]] tailenānena saṃsṛṣṭaṃ śuklamāle-payedvraṇam/ bhallātakavidhānena sārasnehāṃstu kāra-yet//

360 Revision : 63c8b84 Compiled : March 13, 2018

Page 369: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.1.94]] ye ca kecit phalasnehā vidhānaṃteṣu pūrvavatSee → †/ durūḍhatvāttu kṛṣṇānāṃ pāṇḍu-karma hitaṃ bhavet//

[[label : Su.4.1.95]] saptarātraṃ sthitaṃ kṣīre chāgalerohiṇīphalam/ tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakara-ṇaṃ hitam//

[[label : Su.4.1.96]] navaṃ kapālikācūrṇaṃ vaidulaṃsarjanāma ca/ kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃpralepayet//

[[label : Su.4.1.97]] kapitthimuddhṛte māṃse mūtreṇāj-enaSee → † pūrayet/ kāsīsaṃ rocanāṃ tutthaṃ haritālaṃmanaḥśilām//

[[label : Su.4.1.98]] veṇunirlekhanaṃ cāpi prapunnāḍa-rasāñjanam/ adhastādarjunasyaitanmāsaṃ bhūmau nidh-āpayet//

[[label : Su.4.1.99]] māsādūrdhvaṃ tatastena kṛṣṇam-ālepayedvraṇam/ kukkuṭāṇḍakapālāni katakaṃ madhu-kaṃ samam//

[[label : Su.4.1.100]] tathā samudramaṇḍūkī maṇicū-rṇaṃ ca dāpayet/ guṭikā mūtrapiṣṭāstā vraṇānāṃ pratis-āraṇam//

[[label : Su.4.1.101]] hastidantamasīṃ kṛtvā mukhyaṃcaiva rasāñjanam/ romāṇyetena jāyante lepātpāṇitaleṣv-api//

[[label : Su.4.1.102]] catuṣpadānāṃ tvagromakhuraśṛ-ṅgāsthibhasmanā/ tailāktā cūrṇitā bhūmirbhavedromav-atī punaḥ//

[[label : Su.4.1.103]] kāsīsaṃ naktamālasya pallavāṃśc-aiva saṃharet/ kapittharasapiṣṭāni romasañjananaṃ pa-ram//

[[label : Su.4.1.104]] romākīrṇo vraṇo yastu na samya-guparohati/ kṣurakartarisandaṃśaustasya romāṇi nirha-ret//

[[label : Su.4.1.105]] See → †śaṅkhacūrṇasya bhāgaudvau haritālaṃ ca bhāgikam/ śuktena saha piṣṭāni lom-aśātanamuttamam//)

[[label : Su.4.1.106]] tailaṃ bhallātakasyātha snuhīkṣī-raṃ tathaiva ca/ pragṛhyaikatra matimān romaśātanam-uttamam//Compiled : March 13, 2018 Revision : 63c8b84 361

Page 370: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.1.107]] kadalīdīrghavṛntābhyāṃ bhasmā-laṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamāc-aret//

[[label : Su.4.1.108]] āgāragodhikāpucchaṃ See → †ra-mbhā++ālaṃ bījamaiṅgudam/ dagdhvā tadbhasmatailā-mbu sūryapakvaṃ kacāntakṛt//

[[label : Su.4.1.109]] vātaduṣṭo vraṇo yastu rūkṣaścātya-rthavedanaḥ/ adhaḥkāye viśeṣeṇa tatra bastirvidhīyate//

[[label : Su.4.1.110]] mūtrāghāte mūtradoṣe śukrad-oṣe+See → †aśmarīvraṇe/ tathaivārtavadoṣe ca bastirapy-uttaro hitaḥ//

[[label : Su.4.1.111]] yasmācchudhyati bandhena vraṇoyāti ca mārdavam/ rohatyapi ca niḥśaṅkastasmādbandhovidhīyate//

[[label : Su.4.1.112]] sthirāṇāmalpamāṃsānāṃ raukṣyā-danuparohatām/ patradānaṃ bhavet kāryaṃ yathādoṣaṃyathartu ca//

[[label : Su.4.1.113]] eraṇḍabhūrjapūtīkaharidrāṇāṃ tuvātaje/ patramāśvabalaṃ yacca kāśmarīpatrameva ca//

[[label : Su.4.1.114]] patrāṇi kṣīravṛkṣāṇāmaudakāni ta-thaiva ca/ dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣa-ṇaḥ//

[[label : Su.4.1.115]] pāṭhāmūrvāguḍūcīnāṃ kākamāc-īharidrayoḥ/ patraṃ ca śukanāsāyā yojayet kaphaje vr-aṇe//

[[label : Su.4.1.116]] akarkaśamavicchinnamajīrṇaṃ su-kumārakam/ ajantujagdhaṃ mṛdu ca patraṃ guṇavadu-cyate//

[[label : Su.4.1.117]] snehamauṣadhasāraṃ ca paṭṭaḥpatrāntarīkṛtaḥSee → †/ gādatte yattataḥ See → †patraṃlepasyopari dāpayet//

[[label : Su.4.1.118]] śaityauṣṇyajananārthāya snehasa-ṃgrahaṇāya ca/ dattauṣadheṣu dātavyaṃ patraṃ vaidy-ena jānatā//

[[label : Su.4.1.119]] makṣikā See → †vraṇamāgatya ni-ḥkṣipanti yadā kṛmīn/ śvayathurbhakṣite taistu jāyate bh-ṛśadāruṇaḥ//

362 Revision : 63c8b84 Compiled : March 13, 2018

Page 371: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.1.120]] tīvrā rujo vicitrāśca raktāsrāvaścajāyate/ surasādirhitastatra dhāvane pūraṇe tathā//

[[label : Su.4.1.121]] saptaparṇakarañjārkanimbarājāda-natvacaḥ/ hitā gomūtrapiṣṭāśca sekaḥ kṣārodakena vā//

[[label : Su.4.1.122]] pracchādya māṃsapeśyā vā kṛmīt-apaharedvraṇāt/ viṃśatiṃ kṛmijātīstu vaksyāmyupari bh-āgaśaḥ//

[[label : Su.4.1.123]] dīrghakālāturāṇāṃ tu kṛśānāṃ vr-aṇaśoṣiṇām/ bṛṃhaṇīyo vidhiḥ sarvaḥ See → †kāyāgniṃparirakṣatā//

[[label : Su.4.1.124]] viṣajuṣṭasya vijñānāṃ viṣaniścaya-meva ca/ cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ//

[[label : Su.4.1.125]] kaṇḍūmantaḥ saśophāśca ye ca ja-trūpari vraṇāḥ/ śirovirecanaṃ teṣu vidadhyātkuśalo bhi-ṣak//

[[label : Su.4.1.126]] rujāvanto+anilāviṣṭā rūkṣā ye co-rdhvajatrujāḥ/ vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyenajānatā//

[[label : Su.4.1.127]] doṣapracyāvanārthāya rujādāhakṣ-ayāya ca/ jihvādantasamutthasya haraṇārthaṃ malasyaca//

[[label : Su.4.1.128]] śodhano ropaṇaścaiva vraṇasyamukhajasya vai/ uṣṇo vā yadi vā śītaḥ kavalagraha iṣy-ate//

[[label : Su.4.1.129]] ūrdhvajatrugatān rogān vraṇāṃścakaphavātajān/ śophasrāvarujāyuktān dhūmapānairupāc-aret//

[[label : Su.4.1.130]] kṣatoṣmaṇo nigrahārthaṃ sandhā-nārthaṃ tathaiva ca/ sadyovraṇeṣvāyateṣu kṣaudrasarpi-rvidhīyate//

[[label : Su.4.1.131]] avagāḍhāstvaṇumukhā ye vraṇāḥśalyapīḍitāḥ/ nivṛttahastoddharaṇā yantraṃ teṣu vidhīy-ate//

[[label : Su.4.1.132]] laghumātro laghuścaiva snigdhauṣṇo+agnidīpanaḥ/ sarvavraṇibhyo deyastu sadā++āhārovijānatā//

[[label : Su.4.1.133]] niśācarebhyo rakṣyastu nityamevakṣatāturaḥ/ rakṣāvidhānairuddiṣṭairyamaiḥ saniyamaist-atahā//Compiled : March 13, 2018 Revision : 63c8b84 363

Page 372: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.1.134]] ṣaṇmūlo+aṣṭaparigrāhī pañcalakṣ-aṇalakṣitaḥ/ ṣaṣṭyā cidhānairnirdiṣṭaiścaturbhiḥ sādhyatevraṇaḥ//

[[label : Su.4.1.135]] yo+alpauṣadhakṛto yogo bahugr-anthabhayānmayā/ dravyāṇāṃ tatsamānānāṃ tatrāvāpona duṣyati//

[[label : Su.4.1.136]] prasaṅgābhihito yo vā bahudu-rlabhabheṣajaḥ/ yathopapatti tatrāpi kāryameva cikitsi-tam//

[[label : Su.4.1.137]] goṇoktamapi yaddravyaṃ bhave-dvyādhāvayaugikam/ taduddharedyaugikaṃ tu prakṣip-edapyakīrtitam//

[[label : Su.4.1.138]] upadravāstu vividhā vraṇasya vr-aṇitasya ca/ tatra gandhādayaḥ pañca vraṇasyopadravāḥsmṛtāḥ//

[[label : Su.4.1.139]] jvarātisārau mūrcchā ca hikkā cch-ardirarocakaḥ/ śvāsakāsāvipākāśca tṛṣṇā ca vraṇitasyatu//

[[label : Su.4.1.140]] vraṇakriyāsvevamāsu vyāsenoktā-svapi kriyām/ bhūyo+apyupari vakṣyāmi sadyovraṇacik-itsite//iti suśrutasaṃhitāyāṃ cikitsāsthāne dvivraṇīyacikitsitaṃ

nāma prathamo+adhyāyaḥ //1//

4.2 dvitīyo+adhyāyaḥ/[[label : Su.4.2.1]] athātaḥ sadyovraṇacikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.2.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.2.3]] dhanvantarirdharmabhṛtāṃ variṣṭho

vāgviśāradaḥ/ See → †viśvāmitrasutaṃ śiṣyamṛṣiṃ suśr-utamanvaśāt//

[[label : Su.4.2.4]] nānādhārāmukhaiḥ śastrairnānāsth-ānanipātitaiḥ/ nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi la-kṣaṇam//

[[label : Su.4.2.5]] āyatāścaturasrāśca tryasrā maṇḍalin-astathā/ ardhacandrapratīkāśā viśālāḥ kuṭilāstathā//

364 Revision : 63c8b84 Compiled : March 13, 2018

Page 373: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.2.6]] See → †śarāvanimnamadhyāśca yav-amadhyāstathā+apare/ evaṃprakārākṛtayo bhavantyāga-ntavo vraṇāḥ//

[[label : Su.4.2.7]] doṣajā vā svayaṃ bhinnā na tu vaidy-animittajāḥ/ bhiṣagvraṇākṛtijño hi na mohamadhigacch-ati//

[[label : Su.4.2.8]] bhṛśaṃ durdarśarūpeṣu vraṇeṣu vik-ṛteṣvapi/ See → †anantākṛtirāgantuḥ sa bhiṣagbhiḥ purā-tanaiḥ//

[[label : Su.4.2.9]] samāsato lakṣaṇataḥ ṣaṅvidhaḥ pari-kīrtitaḥ/ chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccit-ameva ca//

[[label : Su.4.2.10]] ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃvakṣyāmi lakṣaṇam/ tiraścīna ṛjurvā+api yo vraṇaścāyatobhavet//

[[label : Su.4.2.11]] gātrasya pātanaṃ cāpi chinnam-ityupadiśyate/ kuntaśaktyṛṣṭikhaṅgāgraviṣāṇādibhirāśa-yaḥ//

[[label : Su.4.2.12]] See → †hataḥ kiñcit sravettaddhi bh-innalakṣaṇamucyate/ sthānānyāmāgnipakvānāṃ mūtra-sya rudhirasya ca//

[[label : Su.4.2.13]] hṛduṇḍukaḥ phupphusaśca koṣṭhaityabhidhīyate/ tasmin bhinne raktapūrṇe jvaro dāhaścajāyate//

[[label : Su.4.2.14]] mūtramārgagudāsyebhyo raktaṃghrāṇācca gacchati/ mūrcchāśvāsatṛḍādhmānamabhakta-cchanda eva ca//

[[label : Su.4.2.15]] viṇmūtravātasaṅgaśca svedāsrāvo+akṣiraktatā/lohagandhitvamāsyasya gātradaurgandhyameva ca//

[[label : Su.4.2.16]] hṛcchūlaṃ pārśvayoścāpi viśeṣaṃcātra me śṛṇu/ āmāśayasthe rudhire rudhiraṃ See → †ch-ardayet punaḥ//

[[label : Su.4.2.17]] ādhmānamatimātraṃ ca śūlaṃ cabhṛśadāruṇam/ pakvāśayagate cāpi rujo gauravamevaca//

[[label : Su.4.2.18]] śītatā cāpyadho nāmeḥ khebhyo ra-ktasya cāgamaḥ/ abhinne+apyāśaye+antrāṇāṃ khaiḥ sū-kṣmairantrapūraṇam//

Compiled : March 13, 2018 Revision : 63c8b84 365

Page 374: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.2.19]] pihitāsye ghaṭe yadvallakṣyate tasyagauravam/ sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayā-dvinā//

[[label : Su.4.2.20]] uttuṇḍitaṃ nirgataṃ vā tadviddha-miti nirdiśet/ nāticchinnaṃ nātibhinnamubhayorlakṣaṇā-nvitam//

[[label : Su.4.2.21]] viṣamaṃ vraṇamaṅge yattat kṣataṃtvabhinirdiśet/ prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthu-tāṃ gatam//

[[label : Su.4.2.22]] sāsthi tat piccitaṃ vidyānmajjara-ktapariplutam/ vigatatvagyadaṅgaṃ hi saṃgharṣādany-athā+api vā//

[[label : Su.4.2.23]] uṣāsrāvānvitaṃ tattu ghṛṣṭamityup-adiśyate/ chinne bhinne tathā viddhe kṣate vā+asṛgatisravet//

[[label : Su.4.2.24]] raktakṣayādrujastatra karoti pavanobhṛśam/ snehapānaṃ hitaṃ tatra tatseko vihitastathā//

[[label : Su.4.2.25]] veśavāraiḥ sakṛśaraiḥ susnigdhaiśc-opanāhanam/ dhānyasvedāṃśca kurvīta snigdhānyālep-anāni ca//

[[label : Su.4.2.26]] vātaghnauṣadhasiddhaiśca snehai-rbastirvidhīyate/ piccite ca vighṛṣṭe ca nātisravapi śoṇi-tam//

[[label : Su.4.2.27]] agacchati bhṛśaṃ tasmin dāhaḥ pā-kaśca jāyate/ tatroṣmaṇo nigrahārthaṃ tathā dāhaprapā-kayoḥ//

[[label : Su.4.2.28]] śītamālepanaṃ kāryaṃ pariṣekaścaśītalaḥ/ ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ//

[[label : Su.4.2.29]] jñeyaṃ samarpitaṃ sarvaṃ sadyo-vraṇacikitsitam/ ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tucikitsitam//

[[label : Su.4.2.30]] ye vraṇā vivṛtāḥ kecicchiraḥpārśvā-valambinaḥ/ tān sīvyedvidhinoktena badhnīyādgāḍham-eva ca//

[[label : Su.4.2.31]] karṇaṃ sthānādapahṛtaṃ sthāpayi-tvā yathāsthitam/ sīvyedyathoktaṃ tailena srotaścābhipr-atarpayet//

[[label : Su.4.2.32]] kṛkāṭikānte chinne tu gacchatyapisamīraṇe/ samyaṅniveśya badhnīyāt sīvyeccāpi niranta-ram//366 Revision : 63c8b84 Compiled : March 13, 2018

Page 375: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.2.33]] ājena sapiṣā caivaṃ pariṣekaṃ tu kā-rayet/ uttāno+annaṃ samaśnīyācchayīta ca suyantritaḥ//

[[label : Su.4.2.34]] śākhāsu patitāṃstiryak prahārān vi-vṛtān bhṛśam/ sīvyet samyaṅniveśyāśu sandhyasthīnyan-upūrvaśaḥ//

[[label : Su.4.2.35]] baddhvā vellitakenāśu tatastailenasecayet/ carmaṇā gophaṇābandhaḥ kāryo yo vā hito bh-avet//

[[label : Su.4.2.36]] pṛṣṭhe vraṇo yasya bhaveduttānaṃśāyayettu tam/ ato+anyathā corasije śāyayet puruṣaṃ vr-aṇe//

[[label : Su.4.2.37]] chinnāṃ niḥśeṣataḥ śākhāṃ da-gdhvā tailena buddhimān/ badhnīyāt kośabandhena pr-āptaṃ kāryaṃ ca ropaṇam//

[[label : Su.4.2.38]] candanaṃ padmakaṃ rodhramutp-alāni priyaṅgavaḥ/ haridrā madhukaṃ caiva payaḥ syād-atra cāṣṭamam//

[[label : Su.4.2.39]] tailamebhirvipakvaṃ tu pradhānaṃvraṇaropaṇam/ candanaṃ karkaṭākhyā ca sahe māṃsyā-hvayā+amṛtā//

[[label : Su.4.2.40]] hareṇavo mṛṇālaṃ ca triphalā pa-dmakotpale/ trayodaśāṅgaṃ trivṛtametadvā payasā+anvitam//

[[label : Su.4.2.41]] tailaṃ vipakvaṃ sekārthe hitaṃ tuvraṇaropaṇe/ ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu ci-kitsitam//

[[label : Su.4.2.42]] bhinnaṃ netramakarmaṇyamabhi-nnaṃ lambate tu yat/ tanniveśya yathāsthānamavyāvi-ddhasiraṃ śanaiḥ//

[[label : Su.4.2.43]] pīḍayet pāṇinā samyak padmapattr-āntareṇa tu/ tato+asya tarpaṇaṃ kāryaṃ nasyaṃ cānenasarpiṣā//

[[label : Su.4.2.44]] ājaṃ ghṛtaṃ kṣīrapātraṃ madhu-kaṃ cotpalāni ca/ jīvakarṣabhakau caiva piṣṭvā sarpirvi-pācayet//

[[label : Su.4.2.45]] sarvanetrābhighāte tu sarpiretat pr-aśasyate/ udarānmedaso vartirnirgatā yasya dehinaḥ//

[[label : Su.4.2.46]] kaṣāyabhasmamṛtkīrṇāṃ baddhvāsūtreṇa sūtravit/ agnitaptena śastreṇa chindyānmadhus-amāyutam//Compiled : March 13, 2018 Revision : 63c8b84 367

Page 376: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.2.47]] baddhvā vraṇaṃ sujīrṇe+anne sarp-iṣaḥ pānamiṣyate/ snehapānādṛte cāpi payaḥpānaṃ vidh-īyate//

[[label : Su.4.2.48]] śarkarāmadhuyaṣṭibhyāṃ lākṣayāvā śvadaṃṣṭrayā/ citrāsamanvitaṃ caiva rujādāhavināśa-nam//

[[label : Su.4.2.49]] āṭopo maraṇaṃ vā syācchūlo vā+acchidyamānayā/medogranthau tu yattailaṃ vakṣyate tacca yojayet//

[[label : Su.4.2.50]] tvaco+atītya sirādīni bhittvā vā par-ihṛtya vā/ koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadr-avān//

[[label : Su.4.2.51]] tatrāntarlohitaṃ pāṇḍuṃ śītapāda-karānanam/ śītocchvāsaṃ raktanetramānaddhaṃ ca viv-arjayet//

[[label : Su.4.2.52]] āmāśayasthe rudhire vamanaṃ pa-thyamucyate/ pakvāśayasthe deyaṃ ca virecanamasaṃś-ayam//

[[label : Su.4.2.53]] āsthāpanaṃ ca niḥshehaṃ kāryam-uṣṇairviśodhanaiḥ/ yavakolakulatthānāṃ niḥsnehena ra-sena ca//

[[label : Su.4.2.54]] bhuñjītānnaṃ yavāgūṃ vā pibet sai-ndhavasaṃyutām/ atiniḥsrutarakto vā bhinnakoṣṭhaḥ pi-bedasṛk//

[[label : Su.4.2.55]] svamārgapratipannāstu yasya viṇm-ūtramārutāḥ/ vyupadravaḥ sa bhinne+api koṣṭhe jīvatimānavaḥ//

[[label : Su.4.2.56]] abhinnamantraṃ niṣkrāntaṃ prave-śyaṃ nānyathā bhavet/ pipīlikāśirograstaṃ tadapyeke va-danti tu//

[[label : Su.4.2.57]] prakṣālya payasā digdhaṃ tṛṇśoṇi-tapāṃśubhiḥ/ praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥśanaiḥ//

[[label : Su.4.2.58]] praveśayet kṣīrasiktaṃ śuṣkama-traṃ ghṛtāplutam/ aṅgulyā+abhimṛśet kaṇṭhaṃ jalenodv-ejayedapi//

[[label : Su.4.2.59]] hastapādeṣuSee → † saṃgṛhya sa-mutthāpyaSee → † mahābalāḥ/ bhavatyantaḥpraveśastuyathā nirdhunuyustathā//

368 Revision : 63c8b84 Compiled : March 13, 2018

Page 377: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.2.60]] tathā+antrāṇi viśantyantaḥ svāṃ ka-lāṃ pīḍayanti ca/ vraṇālpatvādbahutvādvā duṣpraveśaṃbhavettu yat//

[[label : Su.4.2.61]] tadāpāṭhya pramāṇena bhiṣaga-ntraṃ parveśayet/ yathāsthānaṃ niveṣṭe ca vraṇaṃ sīvy-edatandriyaḥ//

[[label : Su.4.2.62]] sthānādapetamādatte prāṇān gup-itameva vā/ veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpa-yet//

[[label : Su.4.2.63]] ghṛtaṃ pibet sukhoṣṇaṃ ca citrāta-ilasamanvitam/ mṛdukriyārthaṃ śakṛto vāyoścādhaḥpra-vṛttaye//

[[label : Su.4.2.64]] tatastailamidaṃ kuryādropaṇārthaṃcikitsakaḥ/ tvaco+aśvakarṇadhavayormocakīmeṣaśṛṅgayoḥ//

[[label : Su.4.2.65]] śallakyarjunayoścāpi vidāryāḥ kṣīr-iṇāṃ tathā/ balāmūlāni cāhṛtya tailametairvipācayet//

[[label : Su.4.2.66]] vraṇaṃ saṃropayettena varṣamā-traṃ yateta ca/ pādau nirastamuṣkasya jalena prokṣya cā-kṣiṇī//

[[label : Su.4.2.67]] praveśya tunnasevanyā muṣkau sī-vyettataḥ param/ kāryo gophaṇikābandhaḥ kaṭhyāmāve-śyaSee → † yantrakam//

[[label : Su.4.2.68]] na kuryāt snehasekaṃ ca tena kli-dyati hi vraṇaḥ/ kālānusāryāgurvelājātīcandanapadmak-aiḥ//

[[label : Su.4.2.69]] śilādārvyamṛtātutthaistailaṃ kurv-īta ropaṇam/ śiraso+apahṛte śalye bālavartiṃ niveśayet//

[[label : Su.4.2.70]] bālavartyāmadattāyāṃ mastulu-ṅgaṃ vraṇāt sravet/ hanyādenaṃ tato vāyustasmādeva-mupācaret//

[[label : Su.4.2.71]] vraṇe rohati caikaikaṃ śanairbālam-apakṣipet/ gātrādapahṛte+anyasmāt snehavartiṃ praveś-ayet//

[[label : Su.4.2.72]] kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣ-ate hitaḥ/ dūrābagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśo-ṇitān//

[[label : Su.4.2.73]] kṛtvā sūkṣmeṇa netreṇa cakratailenatarpayet/ samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham-eva ca//Compiled : March 13, 2018 Revision : 63c8b84 369

Page 378: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.2.74]] viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍū-cīṃ sakarañjikām/ saṃhṛtya vipacet kāle tailaṃ ropaṇam-uttamam//

[[label : Su.4.2.75]] tālīśaṃ padmakaṃ māṃsī hareṇva-gurucandanam/ haridre padmabījāni sośīraṃ madhukaṃca taiḥ//

[[label : Su.4.2.76]] pakvaṃ sadyovraṇeṣūktaṃ tailaṃropaṇamuttamam/ kṣate kṣatavidhiḥ kāryaḥ piccite bha-gnavadvidhiḥ//

[[label : Su.4.2.77]] ghṛṣṭe rujo nigṛhyāśu cūrṇairupac-aredvraṇam/ viśliṣṭadehaṃ patitaṃ mathitaṃ hatamevaca//

[[label : Su.4.2.78]] vāsayettailapūrṇāyāṃ droṇyāṃ mā-ṃsarasāśanam/ ayameva vidhiḥ kāryaḥ kṣīṇe marmahatetathā//

[[label : Su.4.2.79]] ropaṇe saparīṣeke pāne ca vraṇi-nāṃ sadā/ tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnave-kṣya hi//

[[label : Su.4.2.80]] ghṛtāni yāni vakṣyāmi yatnataḥ pitt-avidradhau/ sadyovraṇeṣu deyāni tāni vaidyena jānatā//

[[label : Su.4.2.81]] sadyaḥkṣatavraṇaṃ vaidyaḥ saśū-laṃ pariṣecayet/ sarpiṣā nātiśītena balātailena vā punaḥ//

[[label : Su.4.2.82]] samaṅgāṃ rajanīṃ padmāṃ pa-thyāṃ tutthaṃ suvarcalām/ padmakaṃ rodhramadhu-kaṃ viḍaṅgāni hareṇukām//

[[label : Su.4.2.83]] tālīśapatraṃ naladaṃ candanaṃ pa-dmakeśaram/ mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi palla-vān//

[[label : Su.4.2.84]] priyālabījaṃ tindukyāstaruṇāni ph-alāni ca/ yathālābhaṃ samāhṛtya tailamebhirvipācayet//

[[label : Su.4.2.85]] sadyovraṇānāṃ sarveṣāmaduṣṭā-nāṃ tu ropaṇam/ kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdh-āśca yojayet//

[[label : Su.4.2.86]] sadyovraṇānāṃ saptāhaṃ paścātpūrvoktamācaret/ duṣṭavraṇeṣu kartavyamūrdhvaṃ cā-dhaśca śodhanam//

[[label : Su.4.2.87]] viśoṣaṇaṃ tathā++āhāraḥ śoṇitasyaca mokṣaṇam/ kaṣāyaṃ rājavṛkṣādau surasādau ca dhāv-anam//370 Revision : 63c8b84 Compiled : March 13, 2018

Page 379: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.2.88]] tayoreva kaṣāyeṇa tailaṃ śodhana-miṣyate/ See → †kṣārakalpena vā tailaṃ kṣāradravyeṣusādhitam//

[[label : Su.4.2.89]] dravantī cirabilvaśca dantī citrakam-eva ca/ pṛthvīkā nimbapatrāṇi kāsīsaṃ tutthameva ca//

[[label : Su.4.2.90]] trivṛttejovatī nīlī haridre saindha-vaṃ tilāḥ/ bhūmikadambaḥ suvahā śukākhyā lāṅgalāhv-ayā//

[[label : Su.4.2.91]] naipālī jālinī caiva madayantī mṛgā-danī/ sudhāmūrvārkakīṭāriharitālakarañjikāḥ//

[[label : Su.4.2.92]] yathopapatti kartavyaṃ tailametai-stu śodhanam/ ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśo-dhanāstathā//

[[label : Su.4.2.93]] saindhavatrivṛderaṇḍapatrakalka-stu vātike/ trivṛddharidrāmadhukakalkaḥ paitte tilairyu-taḥ//

[[label : Su.4.2.94]] kaphaje tilatejohvādantīsvarjikacitr-akāḥ/ duṣṭavraṇavidhiḥ kāryo See → †mehakuṣṭhavraṇ-eṣvapi//

[[label : Su.4.2.95]] ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyo-vraṇaviniścayaḥ/ nātaḥ śakyaṃ paraṃ vaktumapi niścit-avādibhiḥ//

[[label : Su.4.2.96]] upasargairnipātaiśca tattu paṇḍita-māninaḥ/ kecit saṃyojya bhāṣante bahudhā mānagarvi-tāḥ//

[[label : Su.4.2.97]] bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣve-vāvatiṣṭhate/ viśeṣā iva sāmānye ṣaṭtvaṃ tu paramaṃ ma-tam//iti suśrutasaṃhitāyāṃ cikitsāsthāne sadyocraṇacikitsitaṃ

nāma dvitīyo+adhyāyaḥ //2//

4.3 tṛtīyo+adhyāyaḥ/[[label : Su.4.3.1]] athāto bhagnānāṃ cikitsitaṃ vyākhyāsy-āmaḥ//

[[label : Su.4.3.2]] yathovāca bhagavān dhanvantariḥ//

Compiled : March 13, 2018 Revision : 63c8b84 371

Page 380: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.3.3]] alpāśino+anātmavato jantorvātātma-kasya ca/ upadravairvā juṣṭasya bhagnaṃ kṛcchreṇa si-dhyati//

[[label : Su.4.3.4]] lavaṇaṃ kaṭukaṃ kṣāramamlaṃ ma-ithunamātapam/ vyāyāmaṃ ca na seveta bhagno rūkṣā-nnameva ca//

[[label : Su.4.3.5]] śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥsatīnajaḥ/ bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāyajānatā//

[[label : Su.4.3.6]] madhūkodumbarāśvatthapalāśakak-ubhatvacaḥ/ vaṃśasarjavaṭānāṃ ca kuśārthamupasaṃh-aret//

[[label : Su.4.3.7]] ālepanārthaṃ mañjiṣṭhāṃ madh-ukaṃ raktacandanam/ śatadhautaghṛtonmiśraṃ śālipi-ṣṭaṃ ca saṃharet//

[[label : Su.4.3.8]] saptāhādatha saptāhāt saumyeṣvṛt-uṣu bandhanam/ sādhāraṇeṣu kartavyaṃ pañcame pañc-ame+ahani//

[[label : Su.4.3.9]] āgneyeṣu tryahātu kuryādbhagnad-oṣavaśena vā/ tatrātiśithilaṃ baddhe sandhisthairyaṃ najāyate//

[[label : Su.4.3.10]] gāḍhenāpi tvagādīnāṃ śopho rukpāka eva ca/ tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃs-anti tadvidaḥ//

[[label : Su.4.3.11]] nyagrodhādikaṣāyaṃ tu suśītaṃ pa-riṣecane/ pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt saved-ane//

[[label : Su.4.3.12]] sukhoṣṇamavacāryaṃ vā cakratai-laṃ vijānatā/ vibhajya kālaṃ doṣaṃ ca doṣaghnauṣadh-asaṃyutam//

[[label : Su.4.3.13]] pariṣekaṃ pradehaṃ ca vidadhyā-cchītameva ca/ gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadha-sādhitam//

[[label : Su.4.3.14]] śītalaṃ lākṣayā yuktaṃ prātarbha-gnaḥ pibennaraḥ/ savraṇasya tu bhagnasya vraṇaṃ sarp-irmadhūttaraiḥ//

[[label : Su.4.3.15]] pratisārya kaṣāyaistu śeṣaṃ bhagn-avadācaret/ prathame vayasi tvevaṃ bhagnaṃ sukaram-ādiśet//372 Revision : 63c8b84 Compiled : March 13, 2018

Page 381: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.3.16]] alpadoṣasya jantostu kāle ca śiśirā-tmake/ prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bh-avet//

[[label : Su.4.3.17]] madhyame dviguṇāt kālāduttare tr-iguṇāt smṛtaḥ/ avanāmitamunnahyedunnataṃ cavapīḍa-yet//

[[label : Su.4.3.18]] āñchedatikṣiptamadho gataṃ coparivartayet/ āñchanaiḥ pīḍanaiścaiva saṅgepairbandhanaist-athā//

[[label : Su.4.3.19]] sandhīñcharīre sarvāṃstu calānapy-acalānapi/ etaistu sthāpanopāyaiḥ sthāpayenmatimān bh-iṣak//

[[label : Su.4.3.20]] utpiṣṭamatha viśliṣṭaṃ sandhiṃ va-idyo na ghaṭṭayet/ tasya śītān parīṣekān pradehāṃścāvac-ārayet//

[[label : Su.4.3.21]] abhighāte hṛte sandhiḥ svāṃ yāti pr-akṛtiṃ punaḥ/ ghṛtadigdhena paṭṭena veṣṭayitvā yathāvi-dhi//

[[label : Su.4.3.22]] paṭṭopari kuśān dattvā yathāvadv-andhamācaret/ pratyaṅgabhagnasya vidhirata ūrdhvaṃpravakṣyate//

[[label : Su.4.3.23]] nakhasandhiṃ samutpiṣṭaṃ raktān-ugatamārayā/ avamathya srute rakte śālipiṣṭena lepayet//

[[label : Su.4.3.24]] bhagnāṃ vā sandhimuktāṃ vā sth-āpayitvā+aṅgulīṃ samām/ aṇunā++āveṣṭya paṭṭena ghṛt-asekaṃ pradāpayet//

[[label : Su.4.3.25]] abhyajya sapiṣā pādaṃ talabhagnaṃkuśottaram/ vastrapaṭṭena badhnīyānna ca vyāyāmamāc-aret//

[[label : Su.4.3.26]] abhyajyāyāmayejjaṅghāmūruṃ casusamāhitaḥ/ dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭ-ayet//

[[label : Su.4.3.27]] matimāṃścakrayogena hyāñchedū-rvasthi nirgatam/ sphuṭitaṃ piccitaṃ cāpi badhnīyāt pū-rvavadbhiṣak//

[[label : Su.4.3.28]] āñchedūrdhvamadho vā+api kaṭi-bhagnaṃ tu mānavam/ tataḥ sthānasthite saṃdhau basti-bhiḥ samupācaret//

Compiled : March 13, 2018 Revision : 63c8b84 373

Page 382: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.3.29]] parśukāsvatha bhagnāsu ghṛtābhy-aktasya tiṣṭhataḥ/ dakṣiṇāsvathavā vāmāsvanumṛjya nib-andhanīḥ//

[[label : Su.4.3.30]] tataḥ kavalikāṃ dattvā veṣṭayet su-samāhitaḥ/ tailapūrṇe kaṭāhe vā droṇyāṃ vā śāyayenna-ram//

[[label : Su.4.3.31]] musalenotkṣipet kakṣāmaṃsasa-ndhau visaṃhate/ sthānasthitaṃ ca badhnīyāt svastikenavicakṣaṇaḥ//

[[label : Su.4.3.32]] kaurparaṃ tu tathā sandhimaṅgu-ṣṭhenānumārjayet/ anumṛjya tataḥ sandhiṃ pīḍayet kūrp-arāccyutam//

[[label : Su.4.3.33]] prasāryākuñcayeccainaṃ snehase-kaṃ ca dāpayet/ evaṃ jānuni gulphe ca maṇibandhe cakārayet//

[[label : Su.4.3.34]] ubhe tale same kṛtvā talabhagnasyadehinaḥ/ badhnīyādāmatailena pariṣekaṃ ca kārayet//

[[label : Su.4.3.35]] See → †mṛtpiṇḍaṃ dhārayet pū-rvaṃ lavaṇaṃ ca tataḥ param/ haste jātabale cāpi kuryātpāṣāṇadhāraṇam//

[[label : Su.4.3.36]] sannamunnamayet svinnamakṣa-kaṃ musalena tu/ tathonnataṃ pīḍayecca badhnīyādgā-ḍhameva ca//

[[label : Su.4.3.37]] ūruvaccāpi kartavyaṃ bāhubhagna-cikitsitam/ grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho+apivā//

[[label : Su.4.3.38]] avaṭāvatha hanvośca pragṛhyonna-mayennaram/ tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭenaveṣṭayet//

[[label : Su.4.3.39]] uttānaṃ śāyayeccainaṃ saptarātr-amatandriyaḥ/ hanvasthinī samānīya hanusandhau visa-ṃhate//

[[label : Su.4.3.40]] svedayitvā sthiten samyak pañcā-ṅgīṃ vitaredbhiṣak/ vātaghnamadhuraiḥ sarpiḥ siddhaṃnasye ca pūjitam//

[[label : Su.4.3.41]] abhagnāṃścalitān dantān sarakt-ānavapīḍayet/ taruṇasya manuṣyasya śītairālepayedva-hiḥ//

374 Revision : 63c8b84 Compiled : March 13, 2018

Page 383: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.3.42]] siktvā+ambubhistataḥ śītaiḥ sandh-ānīyairupācaret/ utpalasya ca nālena kṣīrapānaṃ vidhīy-ate//

[[label : Su.4.3.43]] jīrṇasya tu manuṣyasya varjayeccal-itān dvijān/ nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalāk-ayā//

[[label : Su.4.3.44]] pṛthaṅnasikayornāḍyau dvimukhyausaṃpraveśayet/ tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pra-dāpayet//

[[label : Su.4.3.45]] bhagnaṃ karṇaṃ tu badhnīyāt sa-maṃ kṛtvā ghṛtaplutam/ sadyaḥkṣatavidhānaṃ ca tataḥpañcāt samācaret//

[[label : Su.4.3.46]] mastuluṅgādvināSee → † bhinnekapāle madhusarpiṣī/ dattvā tato nibadhnīyāt saptāhaṃca pibedghṛtam//

[[label : Su.4.3.47]] patanādabhighātādvā śūnamaṅgaṃyadakṣatam/ śītān pradehān sekāṃśca bhiṣak tasyāvacār-ayet//

[[label : Su.4.3.48]] atha jaṅghorubhagnānāṃ kapāṭaśa-yanaṃ hitam/ kīlakā bandhanārthaṃ ca pañca kāryā vijā-natā//

[[label : Su.4.3.49]] yathā na calanaṃ tasya bhagnasyakriyate tathā/ sandherubhayato dvau dvau tale caikaścakīlakaḥ//

[[label : Su.4.3.50]] śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣa-syakṣakayostathā/ bhagnasandhivimokṣeṣu vidhimenaṃsamācaret//

[[label : Su.4.3.51]] sandhīṃściravimuktāṃstu snigdhānsvinnān mṛdūkṛtān/ uktairvidhānairbuddhyā ca samyakprakṛtimānayet//

[[label : Su.4.3.52]] kāṇḍabhagne prarūḍhe tu viṣamo-lbaṇasaṃhite/ āpothya samayedbhagnaṃ tato bhagnava-dācaret//

[[label : Su.4.3.53]] kalpayennirgataṃ śuṣkaṃ vraṇā-nte+asthi samāhitaḥ/ sandhyante vā kriyāṃ kuryāt savr-aṇe vraṇabhagnavat//

[[label : Su.4.3.54]] ūrdhvakāye tu bhagnānāṃ masti-ṣkyaṃ karṇapūraṇam/ ghṛtapānaṃ hitaṃ nasyaṃ praś-ākhāsvanuvāsanam//Compiled : March 13, 2018 Revision : 63c8b84 375

Page 384: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.3.55]] ata ūrdhvaṃ pravakṣyāmi tailaṃbhagnaprasādhakam/ rātrau rātrau tilān kṛṣṇān vāsayed-asthire jale//

[[label : Su.4.3.56]] divā divā śoṣayitvā gavāṃ kṣīreṇabhāvayet/ tṛtīyaṃ saptarātraṃ tu bhāvayenmadhukāmb-unā//

[[label : Su.4.3.57]] tataḥ kṣīraṃ punaḥ pītān suśuṣk-āṃścūrṇayedbhiṣak/ kākolyādiṃ sayaṣṭyāhvaṃ mañji-ṣṭhāṃ sārivāṃ tathā//

[[label : Su.4.3.58]] kuṣṭhaṃ sarjarasaṃ māṃsīṃ sura-dāru sacandanam/ śatapuṣpāṃ ca saṃcūrṇya tilacūrṇenayojayet//

[[label : Su.4.3.59]] pīḍanārthaṃ ca kartavyaṃ sarvag-andhaśṛtaṃ payaḥ/ caturguṇena payasā tattailaṃ vipace-dbhiṣak//

[[label : Su.4.3.60]] elāmaṃśumatīṃ patraṃ jīvakaṃ ta-garaṃ tathā/ rodhraṃ prapauṇḍarīkaṃ ca tathā kālānus-āri(vā)ṇam//

[[label : Su.4.3.61]] saireyakaṃ kṣīraśuklāmanantāṃ sa-madhūlikām/ piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣa-dhāni ca//

[[label : Su.4.3.62]] ebhistadvipacettailaṃ śāstravinmṛ-dunā+agninā/ etattailaṃ sadā pathyaṃ bhagnānāṃ sarv-akarmasu//

[[label : Su.4.3.63]] ākṣepake pakṣaghāte tāluśoṣe ta-thā+ardite/ manyāstambhe śiroroge karṇaśūle hanugr-ahe//

[[label : Su.4.3.64]] bādhirye timire caiva ye ca strīṣu kṣ-ayaṃ gatāḥ/ pathyaṃ pāne tathā+abhyaṅge nasye bastiṣubhojaneSee → †//

[[label : Su.4.3.65]] grīvāskandhorasāṃ vṛddhiramuna-ivopajāyate/ mukhaṃ ca padmapratimaṃ sasugandhisa-mīraṇam//

[[label : Su.4.3.66]] gandhatailamidaṃ nāmnā sarvavāt-avikāranut/ rājārhametat kartavyaṃ rājñāmeva vicakṣaṇ-aiḥ//

[[label : Su.4.3.67]] trapuṣākṣpriyālānāṃ tailāni madh-uraiḥ saha/ vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pa-cet//376 Revision : 63c8b84 Compiled : March 13, 2018

Page 385: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.3.68]] snehottamamidaṃ cāśu kuryādbh-agnaprasādhanam/ pānābhyañjananasyeṣu bastikarmaṇisecane//

[[label : Su.4.3.69]] bhagnaṃ naiti yathāpākaṃ prayat-eta tathā bhiṣak/ pakvamāṃsasirāsnāyu taddhi kṛcchreṇasidhyati//

[[label : Su.4.3.70]] bhagnaṃ sandhimanāviddhamahī-nāṅgamanulbaṇam/ sukhaceṣṭāpracāraṃ ca saṃhitaṃ sa-myagādiśet//

iti suśrutasaṃhitāyāṃ cikitsāsthāne bhagnacikitsitaṃnāma tṛtīyo+adhyāyaḥ //3//

4.4 caturtho+adhyāyaḥ/[[label : Su.4.4.1]] athāto bātavyādhicikitsitaṃ vyākhyāsy-āmaḥ//

[[label : Su.4.4.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.4.3]] āmāśayagate vāte cchardayitvā yath-

ākramam/ deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhā-mbunā//

[[label : Su.4.4.4]] citrakendrayave pāṭhā kaṭukā+ativiṣā+abhayā/vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ//

[[label : Su.4.4.5]] pakvāśayagate cāpi deyaṃ snehavir-ecanam/ bastayaḥ śodhanīyāśca prāśāśca lavaṇottarāḥ//

[[label : Su.4.4.6]] kāryo bastigate cāpi vidhirbastiviśo-dhanaḥ/ śrotrādiṣu prakupite kāryaścānilahā kramaḥ//

[[label : Su.4.4.7]] snehābhyaṅgopanāhāśca mardanāle-panāni ca/ tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣ-aṇam//

[[label : Su.4.4.8]] snehopanāhāgnikarmabandhanonm-ardanāni ca/ snāyusandhyasthisaṃprāpte kuryādvāyāva-tandritaḥ//

[[label : Su.4.4.9]] niruddhe+asthani vā vāyau pāṇima-nthena See → †dārite/ nāḍīṃ dattvā+asthani bhiṣak cūṣ-ayetpavanaṃ balī//

[[label : Su.4.4.10]] śukraprāpte+anile kāryaṃ śukr-adoṣacikitsitam/ avagāhakuṭīkarṣūprastarābhyaṅgabasti-bhiḥ//

Compiled : March 13, 2018 Revision : 63c8b84 377

Page 386: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.4.11]] jayet sarvāṅgajaṃ vātaṃ sirāmokṣa-iśca buddhimān/ ekāṅgagaṃ ca matimāñchṛṅgaiścāvasth-itaṃ jayet//

[[label : Su.4.4.12]] balāsapittaraktaistu saṃsṛṣṭamavir-odhibhiḥ/ suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhi-ṣak//

[[label : Su.4.4.13]] dihyācca lavaṇāgāradhūmaistailas-amanvitaiḥ/ pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa evaca//

[[label : Su.4.4.14]] susnigdho dhanyayūṣo vā hito vāt-avikāriṇām/ kākolyādiḥ savātaghnaḥ sarvāmladravyasa-ṃyutaḥ//

[[label : Su.4.4.15]] sānūpaudakamāṃsastu sarvasneha-samanvitaḥ/ sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrti-taḥ//

[[label : Su.4.4.16]] tenopanāhaṃ kurvīta sarvadā vāta-rogiṇām/ kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhama-thāpi vā//

[[label : Su.4.4.17]] gāḍhaṃ paṭṭairnibadhnīyāt kṣauma-kārpāsikaurṇikaiḥ/ biḍālanakulondrāṇāṃ carmagoṇyāṃmṛgasya vā//

[[label : Su.4.4.18]] praveśayedvā svabhyaktaṃ sālvaṇe-nopanāhitam/ skandhavakṣastrikaprāptaṃ vāyuṃ many-āgataṃ tathā//

[[label : Su.4.4.19]] vamanaṃ hanti nasyaṃ ca kuśalenaprayojitam/ śirogataṃ śirobastirhanti vā+asṛgvimokṣaṇam//

[[label : Su.4.4.20]] snehaṃ mātrāsahasraṃ tu dhāraye-ttatra yogataḥ/ sarvāṅgatamekāṅgasthitaṃ vā+api samīr-aṇam//

[[label : Su.4.4.21]] ruṇaddhi kevalo bastirvāyuvegami-vācalaḥ/ snehasvedastathā+abhyaṅgo bastiḥ snehavireca-nam//

[[label : Su.4.4.22]] śirobastiḥ śiraḥsneho dhūmaḥ snai-hika eva ca/ sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihika-meva ca//

[[label : Su.4.4.23]] rasāḥ kṣīrāṇi māṃsāni snehāḥ sneh-ānvitaṃ ca yat/ bhojanāni phalāmlāni snigdhāni lavaṇānica//

378 Revision : 63c8b84 Compiled : March 13, 2018

Page 387: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.4.24]] sukhoṣṇāśca parīṣekāstathā saṃvā-hanāni ca/ kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca//

[[label : Su.4.4.25]] kauśeyaurṇikaraumāṇi kārpāsānigurūṇi ca/ nivātātapayuktāni tathā garbhagṛhāṇi ca//

[[label : Su.4.4.26]] mṛdvī śayyā+agnisaṃtāpo brahma-caryaṃ tathaiva ca/ samāsenaivamādīni yojyānyanilarog-iṣu//

[[label : Su.4.4.27]] trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhi-nītriphalāviḍaṅgānāmakṣasamāḥ See → †bhāgāḥ, bilvam-ātraḥ kalkastilvakamūlakampillakayoḥ, triphalārasadadh-ipātre dve dve, ghṛtapātramekaṃ, tadaikadhyaṃ saṃsṛjyavipacet ; tilvakasarpiretat snehavirecanamupadiśanti vāta-rogiṣu/ tilvakavidhirevāśokaramyakayordraṣṭavyaḥ//

[[label : Su.4.4.28]] tilaparipīḍanopakaraṇakāṣṭhānyāh-ṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayi-tvā+avakṣudya mahati kaṭāhe pānīyenābhiplāvya kvātha-yet, tataḥ snehamambupṛṣṭhādyadudeti tat sarakapāṇyor-anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākak-alpena vipacet, etadaṇutailamupadiśanti vātarogiṣu ; aṇu-bhyastailadravyebhyo niṣpādyata ityaṇutailam//

[[label : Su.4.4.29]] atha mahāpañcamūlakāṣṭhairbahu-bhiravadahyāvanipradeśamasitamuṣitamekarātramupaśā-nte+agnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandh-ādisiddhena tailaghaṭaśatena tulyapayasā+abhiṣicyaikarātramavasthāpyatato yāvatī mṛttikā snigdhā syāttāmādāyoṣṇodakena ma-hati kaṭāhe+abhyāsiñcet, tatra yattailamuttiṣṭhettat pāṇ-ibhyāṃ paryādāya svanuguptaṃ nidadhyāt ; tatastailaṃvātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇasahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ, pr-ativāpaścātra haimavatā dakṣiṇāpathagāśca gandhā vāta-ghnāni ca, tasmin sidhyati śaṅkhānādhmāpayeddundubh-īnāghātayecchatraṃ dhārayedbālavyajanaiśca vījayedbrā-hmaṇasahasraṃ bhojayet, tat sādhu siddhamavatārya sa-uvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt,tadetat sahasrapākamaprativāravīryaṃ rājārhaṃ tailam ;evaṃ bhāgaśatavipakvaṃ śatapākam//

[[label : Su.4.4.30]] gandharvahastamuṣkakanaktamā-lāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi la-

Compiled : March 13, 2018 Revision : 63c8b84 379

Page 388: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

vaṇena sahodūkhale+avakṣudya snehaghaṭe prakṣipyāv-alipya gośakṛdbhirdāhayet ; etatpatralavaṇamupadiśantivātarogeṣu//

[[label : Su.4.4.31]] evaṃ snuhīkāṇḍavārtākuśigrulava-ṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajja-bhiḥ prakṣipyāvalipya gośakṛdbhirdāhayet ; etat snehala-vaṇamupadiśanti vātarogeṣu/(iti kāṇḍalavaṇam)//

[[label : Su.4.4.32]] gaṇḍīrapalāśakuṭajabilvārkasnuhya-pāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimba-nirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikā-bhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravā-ruṇīśvetamokṣakāśokāSee → † ityevaṃ vargaṃ samūlap-atraśākhamārdramāhṛtya lavaṇena saha saṃsṛjya pūrvav-addagdhvā kṣārakalpena parisrāvya vipacet, prativāpaśc-ātra hiṅgvādibhiḥ pippalyādibhirvā/ ityetat kalyāṇakala-vaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo+arocakārtānāṃkāsādibhiḥ kṛmibhirupadrutānāṃ copadiśanti pānabhoja-neṣvapīti//

[[label : Su.4.4.33]] bhavati cātra viṣyandanāduṣṇabhā-vāddoṣāṇāṃ ca vipācanāt/ saṃskārapācanāccedaṃ vāta-rogeṣu śasyate//

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthānevātavyādhicikitsitaṃ nāma caturtho+adhyāyaḥ //4//

4.5 pañcamo+adhyāyaḥ/[[label : Su.4.5.1]] athāto mahāvātavyādhicikitsitaṃ vyā-khyāsyāmaḥ//

[[label : Su.4.5.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.5.3]] dvividhaṃ vātaśoṇitamuttānamava-

gāḍhaṃ cetyeke bhāṣante ; tattu na samyak, taddhi kuṣṭh-avaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati, tasmā-nna dvividham//

[[label : Su.4.5.4]] tatra balavadvigrahādibhiḥ prakup-itasya vāyorgurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃmārgamāvṛtya vātena sahaikībhūtaṃ yugapadvātaraktan-imittāṃ vedanāṃ janayatīti vātaraktam/ tattu pūrvaṃ ha-

380 Revision : 63c8b84 Compiled : March 13, 2018

Page 389: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

stapādayoravasthānaṃ kṛtvā paścāddehaṃ vyāpnoti/ ta-sya pūrvarūpāṇitodadāhakaṇḍūśophastambhatvakpāru-ṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvār-uṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulpham-aṇibandhaprabhṛtiṣu, tatrāpratikāriṇo+apacāriṇaśca rogovyaktataraḥ, tasya lakṣaṇamuktaṃ ; tatrāpratikāriṇo vaik-alyaṃ bhavati//

[[label : Su.4.5.5]] bhavati cātra prayaśaḥ sukumārāṇāṃmithyāhāravihāriṇām/ sthūlānāṃ sukhināṃ cāpi vātara-ktaṃ prakupyati//

[[label : Su.4.5.6]] tatra prāṇamāṃsakṣayapipāsājvara-mūrcchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkoca-nairanupadrutaṃ balavantamātmavantamupakaraṇavantaṃcopakramet//

[[label : Su.4.5.7]] tatra ādāveva bahuvātarūkṣamlān-āṅgādṛte mārgāvaraṇādduṣṭaśoṇitamasakṛdalpālpamava-siñcedvātakopabhayāt/ tato vamanādibhirupakramairu-papādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛ-taṃ pāyayet/ ajākṣīraṃ vā+ardhatailaṃ madhukākṣayay-uktaṃ, śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ,śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā, śyāmārāsnāsuṣavī-śṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā/dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhuka-meṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapra-tīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta, śatāvarīma-yūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapa-ñcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ, balātai-laṃ śatapākaṃ veti/ vātaharamūlasiddhena ca payasā pa-riṣecanamamlairvā kurvīta/ yavamadhukairaṇḍatilavarṣ-ābhūbhirvā pradehaḥ kāryaḥ/ tatra cūrṇiteṣu yavagodhū-matilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvaka-rṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyāla-śarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sa-rpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyā-tāḥ, snaihikaphalasārotkārikā vā, cūrṇiteṣu yavagodhūm-atilamudgamāṣeṣu matsyapiśitaveśavāro vā, balvapeśikā-tagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurā-dadhimastuyukta upanāhaḥ, mātuluṅgāmlasaindhavagh-

Compiled : March 13, 2018 Revision : 63c8b84 381

Page 390: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

ṛtamiśraṃ madhuśigrumūlamālepastilakalko veti vātapr-abale//

[[label : Su.4.5.8]] pittaprabale drākṣārevatakaṭphalapa-yasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhu-madhuraṃ pāyayet, śatāvarīmadhukapaṭolatriphalākaṭu-rohiṇīkaṣāyaṃSee → †, guḍūcīkaṣāyaṃ vā, pittajvaraha-raṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ, ma-dhuratiktakaṣāyasiddhaṃ vā sarpiḥ ; bisamṛṇālabhadra-śriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ, kṣīrekṣura-sairmadhukaśarkarātaṇḍulodakairvā drākṣekṣukaṣāyam-iśrairvā mastumadyadhānyāmlaiḥ ; jīvanīyasiddhena vāsarpiṣā+abhyaṅgaḥ, śatadhautaghṛtena vā, kākolyādikalk-akaṣāyavipakvena vā sarpiṣā ; śāliṣaṣṭikanalavañjulatālīsa-śṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatra-prabhṛtibhirdhānyāmlapiṣṭaiḥ pradeho ghṛtamiśraḥ, vāta-prabale+apyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ//

[[label : Su.4.5.9]] raktaprabale+apyevaṃ, bahuśaścaśoṇitamavasecayet, śītatamāśca pradehāḥ kāryā iti//

[[label : Su.4.5.10]] śleṣmaprabale tvāmalakaharidr-ākaṣāyaṃ madhumadhuraṃ pāyayet, triphalākaṣāyaṃSee → †vā ; madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃvā sakṣaudraṃ, mūtratoyayoranyatareṇa guḍaharītakīṃvā bhakṣayet ; tailamūtrakṣārodakasurāśuktakaphaghna-uṣadhaniḥkvāthaiśca pariṣekaḥ, āragvadhādikaṣāyairv-oṣṇaiḥ ; mastumūtrasurāśuktamadhukasārivāpadmakasi-ddhaṃ vā ghṛtamabhyaṅgaḥ ; tilasarṣapātasīyavacūrṇ-āni śleṣmātakakapitthamudhuśigrumiśrāṇi kṣāramūtra-piṣṭāni pradehaḥ ; śvetasarṣapakalkaḥ, tilāśvagandhāka-lkaḥ, priyālaselukapitthakalkaḥ, madhuśigrupunarnavāk-alkaḥ, vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañcapradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ, śāliparṇī pṛśnipa-rṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ//

[[label : Su.4.5.11]] saṃsarge sannipāte ca kriyāpatham-uktaṃ miśraṃ kuryāt//

[[label : Su.4.5.12]] sarveṣu ca guḍaharītakīmāseveta ;pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśā-bhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ, bhūyaśc-āpakarṣayet, evaṃ yāvat pañca daśa veti ; tadetat pippalīv-

382 Revision : 63c8b84 Compiled : March 13, 2018

Page 391: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

ardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍuroga-plīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇya-pahanti ; jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvā+abhyajyāt ;sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaśerupa-dmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pra-deho ghṛtamaṇḍayuktaḥ, saireyakāṭarūṣakabalātibalājīv-antīsuṣavīkalko vā cchāgakṣīrapiṣṭaḥ, gokṣīrapiṣṭaḥ kā-śmaryamadhukatarpaṇakalko vā ; madhūcchiṣṭamañjiṣṭh-āsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ ; sa-rveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānā-rthe ; jīvanīyasiddhaṃ pariṣekārthe, kākolyādikvāthak-alkasiddhaṃ vā ; suṣavīkvāthakalkasiddhaṃ vā, kārav-ellakakvathamātrasiddhaṃ vā ; balātailaṃ vā pariṣekā-vagāhabastibhojaneṣu ; śāliṣaṣṭikayavagodhūmānnaman-avaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇavā+anamlena ; śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ; ucch-itadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kart-avyam//

[[label : Su.4.5.13]] (/ paṭolatriphalābhīruguḍūcīkaṭuk-ākṛtam/ kvāthaṃ pītvā jayatyāśu vātaśoṇitajāṃ rujamSee→ †//)

[[label : Su.4.5.14]] bhavanti cātra evamādyaiḥ kriyāy-ogairacirotpatitaṃ sukham/ vātāsṛk sādhyate vaidyairyā-pyate tu cirotthitam//

[[label : Su.4.5.15]] upanāhaparīṣekapradehābhyañjan-āni ca/ śaraṇānyapravātāni manojñāni mahānti ca//

[[label : Su.4.5.16]] mṛdugaṇḍopadhānāni śayanāni su-khāni ca/ vātarakte praśasyante mṛdusaṃvāhanāni ca//

[[label : Su.4.5.17]] vyāyāmaṃ maithunaṃ kopamuṣṇā-mlalavaṇāśanam/ divāsvapnamabhiṣyandi guru cānnaṃvivarjayet//

[[label : Su.4.5.18]] apatānakinamasrastākṣamavakra-bhruvamastabdhameḍhramasvedanamavepanamapralāpi-namakhaṭvāpātinamabahirāyāminaṃ copakramet/ tatraprāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tī-kṣṇenopakrameta śiraḥśuddhyarthaṃ ; anantaraṃ vid-ārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpira-cchaṃ pāyayet, tathā hi nātimātraṃ vāyuḥ prasarati ;

Compiled : March 13, 2018 Revision : 63c8b84 383

Page 392: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

tato bhadradārvādivātaghnagaṇamāhṛtya sayavakolakul-atthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakv-āthya tamādāya kaṣāyamamlakṣīraiḥ sahonmiśraca sarp-istailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ,tadetattraivṛtamapatānakināṃ pariṣekāvagāhābhyaṅgap-ānabhojanānuvāsananasyeṣu vidadhyāt ; yathoktaiśca sv-edavidhānaiḥ svedayet, balīyasi vāte sukhoṣṇatuṣabusa-karīṣapūrṇe kūpe nidadhyādāmukhāt, taptāyāṃ vā See→ †rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣi-ktāyāṃ palāśadalacchannāyāṃ śāyayet, kṛśarāveśavāra-pāyasairvā svedayet/ mūlakorubūsphūrjārjakārkasapta-lāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣek-ādiṣūpayojyam/ abhuktavatā pītamamlaṃ dadhi mari-cavacāyuktamapatānakaṃ hanti ; tailasarpirvasākṣaudr-āṇi vā/ etacchuddhāvātāpatānakavidhānamuktaṃ, saṃs-ṛṣṭe saṃsṛṣṭaṃ kartavyam/ vegāntareṣu cāvapīḍaṃ da-dyāt ; tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasā-ścāseveta, kṣīrāṇi vā vātaharasiddhāni, yavakolakulattha-mūlakadadhighṛtatailasiddhā vā yavāgūḥ ; snehavirecan-āsthāpanānuvāsanaiścainaṃ See → †daśarātrāhṛtavegam-upakrameta ; vātavyādhicikitsitaṃ cāvekṣeta ; rakṣākarmaca kuryāditi//

[[label : Su.4.5.19]] pakṣāghātopadrutamamlānagātraṃsarujamātmavantamupakaraṇavantaṃ copakramet/ tatraprāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃś-odhyānuvāsyāsthāpya ca yathākālamākṣepakavidhāneno-pacaret ; vaiśeṣikaścātra See → †mastiṣkyaḥ śirobastiḥ, aṇ-utailamabhyaṅgārthe, sālvaṇamupanāhārthe, balātialam-anuvāsanārthe ; evamatandritastrīṃścaturo vā māsān kr-iyāpathamupaseveta//

[[label : Su.4.5.20]] manyāstambhe+apyetadeva vidhā-naṃ, viśeṣato vātaśleṣmaharairnasyai rūkṣasvedaiścopac-aret//

[[label : Su.4.5.21]] apatantrakāturaṃ nāpatarpayet, va-manānuvāsanāsthāpanāni na niṣeveta, vātaśleṣmoparu-ddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanairmokṣayet, tumbu-rupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yava-kvāthena pātuṃ prayacchet, pathyāśatārdhe sauvarcala-

384 Revision : 63c8b84 Compiled : March 13, 2018

Page 393: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

dvipale caturguṇe payasi sarpiḥprasthaṃ siddhaṃ ; vāta-śleṣmāpanucca karma kuryāt//

[[label : Su.4.5.22]] arditāturaṃ balavantamātmavanta-mupakaraṇavantaṃ ca vātavyādhividhānenopacaret, vai-śeṣikaiśca mastiṣkyaśirobastinasyadhūmopanāhasnehanā-ḍīsvedādibhiḥ ; tataḥ satṛṇaṃ mahāpañcamūlaṃ kākoly-ādiṃ vidārigandhādimaudakānūpamāṃsaṃ tathaivaud-akakandāṃścāhṛtya dviguṇodake kṣīradroṇe niḥkvāthyaSee → †kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthe-nonmiśrya punaragnāvadhiśraget, tatastailaṃ kṣīrānug-atamavatārya śītībhūtamabhimathnīyāt, tatra yaḥ snehauttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipa-cet, etat kṣīratailamarditāturāṇāṃ pānābhyaṅgādiṣūpayo-jyaṃ ; tailahīnaṃ vā kṣīrasarpirakṣitarpaṇamiti//

[[label : Su.4.5.23]] ghṛdhrasīviśvācīkroṣṭukaśiraḥkha-ñjapaṅgulavātakaṇṭākapādadāhapādaharṣavabāhukabādhi-ryadhamanīgatavātarogeṣuSee → † yathoktaṃ yathodde-śaṃ ca sirāvyadhaṃ kuryāt, anyatrāvabāhukāt ; vātavyā-dhicikitsitaṃ cāvekṣeta//

[[label : Su.4.5.24]] karṇaśūle tu śṛṅgaverarasaṃ taila-mdhusaṃsṛṣṭaṃ saidhavopahitaṃ sukhoṣṇaṃ karṇe da-dyāt, ajāmūtramadhutailāni vā, mātuluṅgadāḍimatintiḍī-kasvarasamūtrasiddhaṃ tailaṃ, śuktasurātakramūtralav-aṇasiddhaṃ vā ; nāḍīsvedaiśdca svedayet, vātavyādhicik-itsāṃ cāvekṣeta ; bhūyaścottare vakṣyāmaḥ//

[[label : Su.4.5.25]] tūnīpratūnyoḥ snehalavaṇamuṣṇo-dakena pāyayet, pippalyādicūrṇaṃ vā, hiṅguyavakṣārapr-agāḍhaṃ vā sarpiḥ, bastibhiścainamupakramet//

[[label : Su.4.5.26]] ādhmāne tvaparpaṇapāṇitāpa(See→ †dīpanacūrṇa)phalavartikriyāpācanīyadīpanīyabastibhirupācaret ;laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasi-ddhānyannāni/ pratyādhmāne chardanāpatarpaṇadīpan-āni kuryāt//

[[label : Su.4.5.27]] aṣṭhīlāpratyaṣṭhīlayorgulmābhyant-aravidradhivat kriyāvibhāga iti//

[[label : Su.4.5.28]] hiṅgutrikaṭuvacājamodādhānyāja-gandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavavi-ḍasaurvacalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramū-

Compiled : March 13, 2018 Revision : 63c8b84 385

Page 394: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

lahapuṣācavyājājīpathyāścūrṇayitvā mātuluṅgālena bahu-śaḥ paribhāvyākṣamātrā guṭikāḥ kārayet ; tataḥ prātareka-ikāṃ vātavikārī bhakṣayet, eṣa yogaḥ kāsaśvāsagulmoda-rārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛ-cchraplīhārśastūnīpratūnīrapahanti//

[[label : Su.4.5.29]] bhavanti cātra kevalo doṣayukto vādhātubhirvā++āvṛto+anilaḥ/ vijñeyo lakṣaṇohābhyāṃ ci-kitsyaścāvirodhataḥ//

[[label : Su.4.5.30]] rujāvantaṃ ghanaṃ śītaṃ śophaṃmedoyuto+anilaḥ/ karoti yasya taṃ vaidyaḥ śothavat sa-mupācaret//

[[label : Su.4.5.31]] kaphamedovṛto vāyuryadorū prati-padyate/ tadā+aṅgamardastaimityaromaharṣarujājvaraiḥSee→ †//

[[label : Su.4.5.32]] nidrayā cārditau stabdhauSee →† śītalāvapracetanau/ gurukāvasthirāvūrū na svāviva camanyate//

[[label : Su.4.5.33]] tamūrustambhamityāhurāḍhyavāt-amathāpare/ snehavarjaṃ pibettatra cūrṇaṃ ṣaḍdhara-ṇaṃ naraḥ//

[[label : Su.4.5.34]] hitamuṣṇāmbunā tadvat pippalyā-digaṇaiḥ kṛtam/ lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇakaṭukānvitam//

[[label : Su.4.5.35]] mūtrairvā guggulaṃ śreṣṭhaṃ pib-edvā+api śilājatu/ tato hanti kaphākrāntaṃ samedaskaṃprabhañjanam//

[[label : Su.4.5.36]] hṛdrogamaruciṃ gulmaṃ tathā+abhyantaravidradhim/sakṣāramūtrasvedāṃśca rūkṣāṇyutsādanāni ca//

[[label : Su.4.5.37]] kuryāddihyācca mūtrāḍhyaiḥ kara-ñjaphalasarṣapaiḥ/ bhojyāḥ purāṇaśyāmākakodravohāla-śālayaḥ//

[[label : Su.4.5.38]] śuṣkamūlakayūṣeṇa paṭolasya ra-sena vā/ jāṅgalairaghṛtairmāṃsaiḥ śākaiścālavaṇairhit-aiḥ//

[[label : Su.4.5.39]] yadā syātāṃ parikṣīṇe bhūyiṣṭhekaphamedasī/ tadā snehādikaṃ karma punaratrāvacāra-yet//

386 Revision : 63c8b84 Compiled : March 13, 2018

Page 395: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.5.40]] sugandhiḥ sulaghuḥ sūkṣmastīkṣṇ-oṣṇaḥ kaṭuko rase/ kaṭupākaḥ saro hṛdyo gugguluḥ sni-gdhapicchilaḥ//

[[label : Su.4.5.41]] sa navo bṛṃhaṇo vṛṣyaḥ purāṇa-stvapakarṣaṇaḥ/ taikṣṇyauṣṇyātkaphavātaghnaḥ saratvā-nmalapittanut//

[[label : Su.4.5.42]] saugandhyāt pūtikoṣṭhaghnaḥ sau-kṣmyāccānaladīpanaḥ/ taṃ prātastriphalādārvīpaṭolaku-śavāribhiḥ//

[[label : Su.4.5.43]] pibedāvāpya vā mūtraiḥ kṣārairuṣṇ-odakena vā/ jīrṇe yūṣarasaiḥ kṣīrairbhuñjāno hanti See →†māsataḥ//

[[label : Su.4.5.44]] gulmaṃ mehamudāvartamudaraṃsabhagandaram/ kṛmikṇḍvaruciśvitrāṇyarbudaṃ granth-imeva ca//

[[label : Su.4.5.45]] nāḍyāḍhyavātaśvayathūn kuṣṭhad-uṣṭavraṇāṃśca saḥ/ koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣa-mindrāśaniryathā//

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthānemahāvātavyādhicikitsitaṃ nāma pañcamo+adhyāyaḥ

//5//

4.6 ṣaṣṭho+adhyāyaḥ/[[label : Su.4.6.1]] athāto+arśasāṃ cikitsitaṃ vyākhyāsyā-maḥ//

[[label : Su.4.6.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.6.3]] caturvidho+arśasāṃ sādhanopāyaḥ/

tadyathā bheṣajaṃ kṣāro+agniḥ śastramiti/ tatra acirak-ālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni, mṛdu-prasṛtāvagāḍhānyucchritāni kṣāreṇa, karkaśasthirapṛthu-kaṭhinānyagninā, tanumūlanyucchritāni kledavanti ca śa-streṇa/ tatra bheṣajasādhyānāmarśasāmadṛśyānāṃ ca bh-eṣajaṃ bhavati, kṣārāgniśastrasādhyānāṃ tu vidhānamu-cyamānamupadhāraya//

[[label : Su.4.6.4]] tatra balavantamāturamarśobhirupa-drutamupasnigdhaṃ parisvinnamanilavedanābhivṛddh-

Compiled : March 13, 2018 Revision : 63c8b84 387

Page 396: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

ipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprā-yaṃ bhuktavantamupaveśya saṃvṛ(bhṛ)te śucau deśe sā-dhāraṇe vyabhre kāle same phalake śayyāyāṃ vā praty-ādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃkiñcidunnatakaṭikaṃ See → †vastrakambalakopaviṣṭaṃyantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥsuparigṛhītamaspandanaśarīraṃ kṛtvā tato+asmai ghṛt-ābhyaktagudāya ghṛtābhyaktaṃ yantramṛjvanumukhaṃpāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya, pra-viṣṭe cārśo vīkṣya, śalākayotpīḍya, picuvastrayoranyata-reṇa pramṛjya, kṣāraṃ pātayet ; pātayitvā ca pāṇinā ya-ntradvāraṃ pidhāya vākcchatamātramupekṣeta, tataḥ pa-rmṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepa-yet, athārśaḥ pakvajāmbavapratīkāśamavasannamīṣanna-tamabhisamīkṣyopāvartayet, kṣāraṃ prakṣālayeddhānyā-mlena dadhimastuśuktaphalāmlairvā, tato yaṣṭīmadhuk-amiśreṇa sarpiṣā nirvāpya yantramapanīyotthāpyāturam-uṣṇodakopaviṣṭaṃ śītābhiradbhiḥ pariṣiñcet, aśītābhirity-eke, tato nirvātamāgāraṃ praveśyācārikamādiśet ; sāvaśe-ṣaṃ punardahet ; evaṃ saptarātrāt saptarātrādekaikamu-pakrameta ; tatra bahuṣu pūrvṃa dakṣiṇaṃ sādhayet, da-kṣiṇādvāmaṃ, vāmāt pṛṣṭhajaṃ, tato+agrajamiti//

[[label : Su.4.6.5]] tatra vātaśleṣmanimittānyagnikṣār-ābhyāṃ sādhayet, kṣāreṇaiva mṛdunā pittaraktanimitt-āni//

[[label : Su.4.6.6]] tatra vātānulomyamannaruciragni-dīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagda-gdhaliṅgāni, atidagdhe tu gudāvadaraṇaṃ dāho mūrcchājvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhav-anti, dhyāmālpavraṇatā kaṇḍūranilavaiguṇyamindiryāṇ-āmaprasādo vikārasya cāśāntirhīnadagdhe//

[[label : Su.4.6.7]] mahānti ca prāṇavatacchittvā da-het, nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedā-bhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrai-rupācaret ; pravṛttaraktāni ca raktapittavidhānena, bhinn-apurīṣāṇi cātīsāravidhānena, baddhavarcāṃsi snehapān-avidhānenodāvartavidhānena vā ; eṣa sarvasthānagatānā-marśasāṃ dahanakalpaḥ//

388 Revision : 63c8b84 Compiled : March 13, 2018

Page 397: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.6.8]] āsādya ca darvīkūrcakaśalākānāma-nyatamena kṣāraṃ pātayet/ bhraṣṭagudasya tu vinā yantr-eṇa kṣārādikarma prayuñjīta/ sarveṣu ca śāliṣaṣṭikayavag-odhūmānnaṃ sarpiḥsnigdhamupaseveta payasā nimbay-ūṣeṇa paṭolayūṣeṇa vā, yathādoṣaṃ śākairvāstūkataṇḍulī-yakajīvantyupodikāśvabalābalamūlakapālaṅkyasanacillīcu-ccūkalāyavallībhiranyairvā/ yaccānyadapi snigdhamagn-idīpanamarśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupasev-eta//

[[label : Su.4.6.9]] dagdheṣu cārśaḥsvabhyakto+analasandhukṣaṇārthamanilaprakopasaṃrakṣaṇārthaṃca snehādīnāṃ sāmānyataḥ kriyāpathamupaseveta/ viśe-ṣatastu vātārśaḥsu sarpīṣi ca vātaharadīpanīyasiddhāni hi-ṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet, pittārśaḥsu pṛtha-kparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ See → †sa-rpiḥ, śoṇitārśaḥsumañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pāca-yet, śleṣmārśaḥsu surasādīnāṃ kaṣāye/ upadravāṃśca ya-thāsvamupācaret//

[[label : Su.4.6.10]] paraṃ ca yatnamāsthāya gudekṣārāgniśastrāṇyavacārayet, tadvibhramāddhi ṣāṇḍhya-śophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhav-anti maraṇaṃ vā//

[[label : Su.4.6.11]] ata ūrdhvaṃ yantrapramāṇamup-adekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vā-rkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulap-ariṇāhaṃ puṃsāṃ, ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāya-taṃ ; tad dvicchidraṃ darśanārthaṃ, ekacchidraṃ tu ka-rmaṇi ; ekadvāre hi śastrakṣārāgnīnāmatikramo na bha-vati ; chidrapramāṇaṃ tu tryaṅgulāyatamaṅguṣṭhodara-pariṇāhaṃ, yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulādadha-stādardhāṅgulocchritoparivṛttakarṇikam ; eṣa yantrākṛtis-amāsaḥSee → †//

[[label : Su.4.6.12]] ata ūrdhvamarśasāmālepān va-kṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ pra-thamaḥ, kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti go-mūtrapittapiṣṭo dvitīyaḥ, dantīcitrakasuvarcikālāṅgalīk-alko vā gopittapiṣṭastṛtīyaḥ, pippalīsaindhavakuṣṭhaśi-rīṣaphalakalkaḥ snuhīkṣīrapiṣṭo+arkakṣīrapiṣṭo vā cat-urthaḥ, kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīka-

Compiled : March 13, 2018 Revision : 63c8b84 389

Page 398: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

kṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpa-yaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati//

[[label : Su.4.6.13]] ata See → †ūrdhvaṃ bheṣajasā-dhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥprātaḥ pratarguḍaharītakīmāseveta, brahmacārī gomūtr-adroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathāba-laṃ kṣaudreṇa, apāmārgamūlaṃ vā taṇḍulodakena sa-kṣaudramaharahaḥ, śatāvarīmūlakalkaṃ vā kṣīreṇa, ci-trakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacū-rṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa, kalaśevā+antaścitrakamūlakalkāvalipte niṣiktaṃ takramamlam-anamlaṃ vā pānabhojaneṣūpayuñjīta, eṣa eva bhārgy-āsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ, pippalīpi-ppalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrva-vadeva niranno vā takramaharaharmāsamupaseveta, śṛ-ṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ, kṛṭaj-amūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa,mahāvātavyādhyuktaṃ hiṅgvādicūrṇamupaseveta takrā-hāraḥ kṣīrāhāro vā, kṣāralavaṇāṃścitrakamūlakṣārodaka-siddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā, palāśata-rukṣārasiddhān vā kulmāṣān, pāṭalāpāmārgabṛṃhatīpal-āśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ, kuṭaj-abandākamūlakalkaṃ vā takreṇa, citrakapūtīkanāgaraka-lkaṃ vā pūtīkakṣāreṇa, kṣārodakasiddhaṃ vā sarpiḥ pi-ppalyādipratīvāpaṃ, kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā pr-ātaḥ prātarupaseveta śītodakānupānam ; ebhirabhivardh-ate+agnirarśāṃsi copaśāmyanti//

[[label : Su.4.6.14]] dvipañcamūlīdantīcitrakapathyā-nāṃ tulāmāhṛtya jalacaturdroṇe vipācayet, tataḥ pādāvaś-iṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya gh-ṛtabhājane niḥkṣipya māsamupekṣeta yavapalle, tataḥ pr-ātaḥ prātarmātrāṃ pāyayeta, tenārśograhaṇīdoṣapāṇḍur-ogodāvartārocakā na bhavanti dīptaścāgnirbhavati//

[[label : Su.4.6.15]] pippalīmaricaviḍaṅgailavālukalo-dhrāṇāṃ dve dve pale, indravāruṇyāḥ pañca palāni, kap-itthamadhyasya daśa, pathyāphalānāmardhaprasthaḥ, pr-astho dhātrīphalānāṃ, etadaikadhyaṃ jalacaturdroṇe vip-ācya, pādāvaśeṣaṃ parisrāvya, suśītaṃ guḍatulādvayeno-

390 Revision : 63c8b84 Compiled : March 13, 2018

Page 399: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

nmiśrya, ghṛtabhājane niḥkṣipya, pakṣamupekṣeta yavap-alle ; tataḥ prātaḥ prātaryathābalamupayuñjīta/ eṣa kha-lvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛtpāṇḍurogaśophaku-ṣṭhagulmodarakṛmiharo balavarṇakaraśceti//

[[label : Su.4.6.16]] tatra vātaprāyeṣu snehasvedavama-navirecanāsthāpanānuvāsanamapratisiddhaṃ, pittajeṣu vi-recanam, evaṃ raktajeṣu saṃśamanaṃ, kaphajeṣu śṛṅga-verakulatthopayogaḥ, sarvadoṣaharaṃ yathoktaṃ sarvaj-eṣu, yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti//

[[label : Su.4.6.17]] ata ūrdhvaṃ bhallātakavidhānam-upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāh-ṛtya tata ekamādāya dvidhā tridhā caturdhā vā cheday-itvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanu-ṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupasev-eta, tato+aparāhṇe kṣīraṃ sarpirodana ityāhāraḥ ; evam-ekaikaṃ vardhayedyāvat pañcati, tataḥ pañca pañcābhi-vardhayedyāvat saptatiriti, prāpya ca saptatimapakarṣa-yedbhūyaḥ pañca pañca yāvat pañceti, pañcabhyastvek-aikaṃ yāvadekamiti/ evaṃ bhallātakasahasrāmupayujyasarvakuṣṭhārśobhirvimukto balavānarogaḥ śatāyurbhav-ati//

[[label : Su.4.6.18]] dvivraṇīyoktena vidhānena bhallāt-akaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram-upayuñjīta, jīrṇe pūrvavadāhāraḥ phalaprakarṣaśca/ bh-allātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisa-ṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛ-tiṃ prakuñcaṃ vopayuñjīta, tasmiñjīrṇe kṣīraṃ sarpirod-ana ityāhāraḥ, evaṃ māsamupayujya māsatrayamādiṣṭā-hāro rakṣedātmānaṃ ; tataḥ sarvopatāpānapahṛtya varṇa-vān balavāñ śravaṇagrahaṇadhāraṇaśaktisaṃpanno varṣ-aśatāyurbhavati, māse māse ca prayoge varṣaśataṃ varṣ-aśatamāyuṣo+abhivṛddhirbhavati, evaṃ daśamāsānupay-ujya varṣasahasrāyurbhavati//

[[label : Su.4.6.19]] bhavanti cātra yathā sarvāṇi kuṣṭh-āni hataḥ svadirabījakau/ tathaivārśāṃsi sarvāṇi vṛkṣak-āruṣkarau hataḥ//

[[label : Su.4.6.20]] haridrāyāḥ prayogeṇa pramehā ivaṣoḍaśa/ kṣārāgnī nātivartante tathā dṛśyā gudodbha-vāḥ//Compiled : March 13, 2018 Revision : 63c8b84 391

Page 400: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.6.21]] ghṛtāni dīpanīyāni lehāyaskṛtayaḥsurāḥSee → †/ āsavāśca prayoktavyā vīkṣya doṣasamu-cchritam//

[[label : Su.4.6.22]] vegāvarodhastrīpṛṣṭhayānānyutkuṭ-ukāsanam/ yathāsvaṃ doṣalaṃ cānnamarśaḥsu parivarj-ayet//

iti suśrutasaṃhitāyāṃ cikitsāsthāne+arśaścikitsitaṃnāma ṣaṣṭho+adhyāyaḥ //6//

4.7 saptamo+adhyāyaḥ/[[label : Su.4.7.1]] athāto+aśmarīcikitsitaṃ vyākhyāsyā-maḥ//

[[label : Su.4.7.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.7.3]] aśmarī dāruṇo vyādhirantakaprat-

imo mataḥ/ auṣadhaistaruṇaḥ sādhyaḥ pravṛddhaśched-amarhati//

[[label : Su.4.7.4]] tasya pūrveṣu rūpeṣu snehādikramaiṣyate/ tenāsyāpacayaṃ yānti vyādhermūlānyaśeṣataḥ//

[[label : Su.4.7.5]] pāṣāṇamedo vasuko vaśirāśmanta-kau tathā/ śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā//

[[label : Su.4.7.6]] kapotavaṅkā++ārtagalaḥ kaccakośīr-akubjakāḥSee → †// vṛkṣādanī bhallukaśca varuṇaḥ śāk-ajaṃ phalam//

[[label : Su.4.7.7]] yavāḥ kulatthāḥ kolāni katakasyaphalāni ca/ ūṣakādipratīvāpameṣāṃ kvāthairghṛtaṃ kṛ-tam//

[[label : Su.4.7.8]] bhinatti vātasaṃbhūtāmaśmarīṃ kṣ-iprameva tu/ kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsica//

[[label : Su.4.7.9]] bhojanāni ca kurvīta varge+asmin vā-tanāśane/ kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo+aśmabhit//

[[label : Su.4.7.10]] varī vidārī vārāhī śālimūlatrikaṇṭa-kam/ bhallūkaḥ pāṭalā pāṭhā pattūro+atha kuruṣṭikā//

[[label : Su.4.7.11]] punarnavā śirīṣaśca kvathitāsteṣusādhitam/ ghṛtaṃ śilājamadhukabījairindīvarasya ca//

392 Revision : 63c8b84 Compiled : March 13, 2018

Page 401: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.7.12]] trapusairvārukādīnāṃ bījaiścāvāpi-taṃ śubham/ bhinatti pittasaṃbhūtāmaśmarīṃ kṣipram-eva tu//

[[label : Su.4.7.13]] kṣārān yavāgūryūṣāṃśca kaṣāyāṇipayāṃsi ca/ bhojanāni ca kurvīta varge+asmin pittanāś-ane//

[[label : Su.4.7.14]] gaṇo varuṇakādistu guggulvelāh-areṇavaḥ/ kuṣṭhabhadrādimaricaciktrakaiḥ sasurāhvay-aiḥ//

[[label : Su.4.7.15]] etaiḥ siddhamajāsarpirūṣakādigaṇ-ena ca/ bhinatti kaphasaṃbhūtāmaśmarīṃ kṣipramevatu//

[[label : Su.4.7.16]] kṣārān yavāgūryūṣāṃśca kaṣāyāṇipayāṃsi ca/ bhojanāni ca kurvīta varge+asmin kaphanā-śane//

[[label : Su.4.7.17]] picukāṅkolakatakaśākendīvarajaiḥphalaiḥ/ cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pi-bet//

[[label : Su.4.7.18]] krauñcoṣṭrarāsabhāsthīni śvada-ṃṣṭrā See → †tālamūlikā/ ajamodā kadambarasya mūlaṃnāgarameva ca//

[[label : Su.4.7.19]] pītāni śarkarāṃ bhindyuḥ surayoṣṇ-odakena vā/ trikaṇṭakasya bījānāṃ cūrṇaṃ mākṣikasaṃy-utam//

[[label : Su.4.7.20]] avikṣīreṇa saptāhamaśmarībheda-naṃ pibet/ dravyāṇāṃ tu ghṛtoktānāṃ kṣāro+avimūtragālitaḥ//

[[label : Su.4.7.21]] grāmyasattvaśakṛtkṣāraiḥ saṃyu-ktaḥ sādhitaḥ śanaiḥ/ tatroṣakādirāvāpaḥ kāryastrikaṭu-kānvitaḥ//

[[label : Su.4.7.22]] eṣa kṣāro+aśmarīṃ gulmaṃ śark-arāṃ ca bhinattyapi/ tilāpāmārgakadalīpalāśayavakalka-jaḥ//

[[label : Su.4.7.23]] kṣāraḥ peyo+avimūtreṇa śarkarān-āśanaḥ paraḥ/ pāṭalākaravīrāṇāṃ kṣāramevaṃ samāca-ret//

[[label : Su.4.7.24]] śvadaṃṣṭrāyaṣṭikābrahmīkalkaṃ vā+akṣasamaṃpibet/ sahaiḍakākhyau peyau vā śobhāñjanakamārka-vau//

Compiled : March 13, 2018 Revision : 63c8b84 393

Page 402: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.7.25]] kapotavaṅkāmūlaṃ vā pibedamlaiḥsurādibhiḥ/ tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupa-drutaḥ//

[[label : Su.4.7.26]] harītakyādisiddhaṃ vā varṣābhūsi-ddhameva vā/ sarvathaivopayojyaḥ syādgaṇo vīratarādi-kaḥ//

[[label : Su.4.7.27]] ghṛtaiḥ kṣāraiḥ kaṣāyaiśca kṣīraiḥsottarabastibhiḥ/ yadi nopaśamaṃ See → †gacchecched-astatrottaro vidhiḥ//

[[label : Su.4.7.28]] kuśalasyāpi vaidyasya yataḥ siddh-irihādhruvā/ upakramo jaghanyo+ayamataḥ saṃparikīrt-itaḥ//

[[label : Su.4.7.29]] akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃsaṃśayo bhavet/ tasmādāpṛcchya kartavyamīśvaraṃ sā-dhukāriṇā//

[[label : Su.4.7.30]] atha See → †rogānvitamupasni-gdhamapakṛṣṭakoṣamīṣatkarśitamabhyaktasvinnaśarīraṃ bh-uktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇī-yoktena vidhānenopakalpitasambhāramāśvāsya, tato ba-lavantamaviklavamājānusame phalake prāgupaviṣṭāny-apuruṣasyotsaṅge niṣaṇṇapūrvakāyamuttānamunnataka-ṭīkaṃ vastrādhārakopaviṣṭaṃ saṅkucitajānukūrparamit-areṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā, tataḥ sva-bhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭ-inā+avapīḍayedadhonābheryāvadaśmaryadhaḥ prapann-eti, tataḥ snehābhyakte kḷptanakhe vāmahastapradeśinī-madhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādyaprayatnabalābhyāṃ pāyumeḍhrāntaramānīya, nirvyalīka-manāyatamaviṣamaṃ ca bastiṃ sanniveśya, bhṛśamutpīḍ-ayedaṅgulibhyāṃ yathā granthirivonnataṃ śalyaṃ bhav-ati//

[[label : Su.4.7.31]] sa cedgṛhītaśalye tu vivṛtākṣo vicet-anaḥ/ hatavallambaśīrṣaśca nirvikāro mṛtopamaḥ//

[[label : Su.4.7.32]] na tasya nirharecchalyaṃ nirharettumriyeta saḥ/ vinā tveteṣu rūpeṣu nirhartuṃ prayatetaSee→ † vai//

[[label : Su.4.7.33]] tataḥ savye pārśve sevanīṃ yavam-ātreṇa muktvā+avacārayecchastramaśmarīpramāṇaṃ, da-

394 Revision : 63c8b84 Compiled : March 13, 2018

Page 403: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kṣīṃato vā kriyāsaukaryahetorityeke, yathā sā na bh-idyate cūrṇyate vā tathā prayateta, cūrṇamalpamapy-avasthitaṃ hi punaḥ parivṛddhimeti, tasmāt samastā-magravakreṇādadīta ; strīṇāṃ tu bastipārśvagato garbh-āśayaḥ sannikṛṣṭaḥ, tasmāttāsāmutsaṅgavacchastraṃSee→ † pātayet, ato+anyathā khalvāsāṃ mūtrasrāvī vr-aṇo bhavet, puruṣasya vā mūtraprasekakṣaṇanānmūtr-akṣaraṇam ; aśmarīvraṇādṛteSee → † bhinnabastireka-dhā+api na bhavati, dvidhā bhinnabastirāśmariko na si-dhyati, See → †aśmarīvraṇanimittamekadhābhinnabast-irjīvati, kriyābhyāsācchāstravihitacchedānniḥsyandapari-vṛddhatvācca śalyasyeti/ uddhṛtaśalyaṃ tūṣṇodakadro-ṇyāmavagāhya svedayet, tathā hi bastirasṛjā na pūryate ;pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt//

[[label : Su.4.7.34]] bhavati cātra kṣīravṛkṣakaṣāyastupuṣpanetreṇa yojitaḥ/ nirharedaśmarīṃ tūrṇaṃ raktaṃbastigataṃ ca yat//

[[label : Su.4.7.35]] mūtramārgaviśodhanārthaṃ cāsmaiguḍasauhityaṃ vitaret ; uddhṛtya cainaṃ madhughṛ-tābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃsaghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ ; tri-rātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanama-lpaṃ bhojayeddaśarātraṃ (See → †mūtrāsṛgviśuddhya-rthaṃ vraṇakledanārthaṃ ca), daśarātrādūrdhvaṃ phalā-mlairjāṅgalarasairupācaret ; tato daśarātraṃ cainamapra-mattaḥ svedayet snehena dravasvedena vā ; kṣīravṛkṣaka-ṣāyeṇa cāsya vraṇaṃ prakṣālayet ; rodhramadhukamañji-ṣṭhāprapauṇḍarīkakalkairvraṇaṃ pratigrāhayet ; eteṣvevaharidrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjan-amiti ; styānaśoṇitaṃ cottarabastibhirupācaret ; saptarātr-ācca svamārgamapratipadyamāne mūtre vraṇaṃ yathokt-ena vidhinā dahedagninā, svamārgapratipanne cottaraba-styāsthāpanānuvāsanairupācarenmadhurakaṣāyairiti ; ya-dṛcchayā vā mūtramārgapratipannāmantarāsaktāṃ śukr-āśmarīṃ śarkarāṃ vā srotasā+apaharet, evaṃ cāśakye vid-ārya nāḍīṃ śastreṇa baḍiśenoddharet/ rūḍhavraṇaścāṅg-anāśvanaganāgarathadrumān nāroheta varṣaṃ, nāpsu pl-aveta, bhuñjīta vā guru//

Compiled : March 13, 2018 Revision : 63c8b84 395

Page 404: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.7.36]] mūtravahaśukravahamuṣkasrotomū-traprasekasevanīyonigudabastīnaṣṭau pariharet/ tatra mū-travahacchedānmaraṇaṃ mūtrapūrṇabasteḥ, śukravah-acchedānmaraṇaṃ klaibyaṃ vā, muṣkasrotaupaghātāddhvajabhaṅgaḥ, mūtrprasekakṣaṇanānmūtraprakṣaraṇaṃ,sevanīyonicchedādrujaḥ prādurbhāvaḥ, bastigudaviddha-lakṣaṇaṃ prāguktamiti//

[[label : Su.4.7.37]] bhavati cātra marmāṇyaṣṭāvasaṃb-udhya srotojāni śarīriṇām/ vyāpādayedbahūnmartyān śa-strakarmāpaṭurbhiṣak//

[[label : Su.4.7.38]] sevanī śukraharaṇī srotasī ph-alayorgudam/ mūtrasekaṃ mūtravahaṃ yonirbastista-thā+aṣṭamaḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthāne+aśmarīcikitsitaṃnāma saptamo+adhyāyaḥ //7//

4.8 aṣṭamo+adhyāyaḥ/[[label : Su.4.8.1]] athāto bhagandarāṇāṃ cikitsitaṃ vyā-khyāsyāmaḥ//

[[label : Su.4.8.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.8.3]] pañca bhagandarā vyākhyātāḥSee →

†, teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca ; śeṣāḥ kṛ-cchrasādhyāḥ//

[[label : Su.4.8.4]] tatra bhagandarapiḍakopadrutamā-turamapatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopa-krametāpakvapiḍakaṃ, pakveṣu copasnigdhamavagāha-svinnaṃ śayyāyāṃ sanniveśyārśasamiva yantrayitvā, bh-agandaraṃ samīkṣya parācīnamavācīnaṃ vā, tataḥ praṇ-idhāyaiṣaṇīmunnamya sāśayamuddharecchastreṇa ; anta-rmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇ-asya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pā-tayet ; āsādya vā+agniṃ kṣāraṃ ceti ; etat sāmānyaṃ sarv-eṣu//

[[label : Su.4.8.5]] viśeṣatastu nāḍyantare vraṇān kury-ādbhiṣak tu śataponake/ tatasteṣūparūḍheṣu śeṣā nāḍīru-pācaret//

396 Revision : 63c8b84 Compiled : March 13, 2018

Page 405: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.8.6]] gatayo+anyonyasaṃbaddhā bāhyā-śchedyāstvanekadhā/ nāḍīranabhisaṃbaddhā yaśchina-ttyekadhā bhiṣak//

[[label : Su.4.8.7]] sa kuryādvivṛtaṃ jantorvraṇaṃ gud-avidāraṇam/ tasya tadvivṛtaṃ mārgaṃ viṇmūtramanug-acchati//

[[label : Su.4.8.8]] āṭopaṃ gudaśūlaṃ ca karoti pav-ano bhṛśam/ tatrādhigatatantro+api bhiṣaṅguhyedasaṃś-ayam//

[[label : Su.4.8.9]] tasmānna vivṛtaḥ kāryo vraṇastu śa-taponake/ vyādhau tatra bahucchidre bhiṣajā vai vijān-atā//

[[label : Su.4.8.10]] ardhalāṅgalakaśchedaḥ kāryo lā-ṅgalako+api vā/ sarvatobhadrako vā+api kāryo gotīrth-ako+api vā//

[[label : Su.4.8.11]] sarvataḥ snāvamārgāstu dahedvai-dyastathā+agninā/ sukumārasya bhīrorhi duṣkaraḥ śata-ponakaḥ//

[[label : Su.4.8.12]] rujāsnāvāpahaṃ tatra svedamāśuprayojayet/ svedadravyairyathoddiṣṭaiḥ kṛśarāpāyasādi-bhiḥ//

[[label : Su.4.8.13]] grāmyānūpaudakairmāṃsairlāvā-dyairvā+api viṣkiraiḥ/ vṛkṣādanīmathairaṇḍaṃ bilvādiṃca gaṇaṃ tathā//

[[label : Su.4.8.14]] kaṣāyaṃ sukṛtaṃ kṛtvā snehaku-mbhe niṣecayet/ nāḍīsvedena tenāsya taṃ vraṇaṃ sved-ayedbhiṣak//

[[label : Su.4.8.15]] tilairaṇḍātasīmāṣayavagodhūmas-arṣapān/ lavaṇānyamlavargaṃ ca sthālyāmevopasādha-yet//

[[label : Su.4.8.16]] āturaṃ svedayettena tathā sidhyatikurvataḥ/ svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇānica//

[[label : Su.4.8.17]] vacāhiṅgvajamodaṃ ca samabhā-gāni sarpiṣā/ mārdvīkenāthavā+amlena surāsauvīrakeṇavā//

[[label : Su.4.8.18]] tato madhukatailena tasya siñcedbh-iṣagbraṇam/ pariṣiñcedgudaṃ cāsya tailairvātarujāpah-aiḥ//Compiled : March 13, 2018 Revision : 63c8b84 397

Page 406: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.8.19]] vidhinā+anena viṇmūtraṃ svamā-rgamadhigacchati/ anye copadravāstīvrāḥ sidhyantyatrana saṃśayaḥ//

[[label : Su.4.8.20]] śataponaka ākhyāta uṣṭragrīve kr-iyāṃ śṛṇu/ athoṣṭragrīvameṣitvā chittvā kṣāraṃ nipāta-yet//

[[label : Su.4.8.21]] pṛtimāṃsavyapohārthamagniratrana pūjitaḥ/ athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ See → †piṣṭaiḥprapepayet//

[[label : Su.4.8.22]] bandhaṃ tato+anukurvīta pariṣe-kaṃ tu sarpiṣā/ tṛtīye divase muktvā yathāsvaṃ śodhaye-dbhiṣakSee → †//

[[label : Su.4.8.23]] tataḥ śuddhaṃ viditvā ca ropay-ettu yathākramam/ utkṛtyāsrāvamārgaṃstu parisrāviṇibuddhimān//

[[label : Su.4.8.24]] kṣāreṇa vā srāvagatiṃ daheddhu-tavahena vā/ sukhoṣṇenāṇutailena secayedgudamaṇḍa-lam//

[[label : Su.4.8.25]] upanāhāḥ pradehāśca mūtrakṣāras-amanvitāḥ/ vāmanīyauṣadhaiḥ kāryāḥ pariṣekāśca mātr-ayā//

[[label : Su.4.8.26]] mṛdubhūtaṃ viditvainamalpasrāv-aruganvitam/ gatimanviṣya śastreṇa chindyāt See → †kh-arujūrapatrakam//

[[label : Su.4.8.27]] candrārdhaṃ candracakraṃ ca sū-cīmusvamavāṅmukham/ chittvā+agninā dahet samyage-vaṃ kṣāreṇa vā punaḥ//

[[label : Su.4.8.28]] tataḥ saṃśodhanaireva mṛdupūrva-irviśodhayet/ bahirantarmukhaścāpi śiśoryasya bhagand-araḥ//

[[label : Su.4.8.29]] tasyāhitaṃ virekāgniśastrakṣārāva-cāraṇam/ yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacāra-yet//

[[label : Su.4.8.30]] āragvadhaniśākālācūrṇaṃ madhu-ghṛtāplutam/ agravartipraṇihitaṃ vraṇānāṃ śodhanaṃhitam//

[[label : Su.4.8.31]] yogo+ayaṃ nāśayatyāśu gatiṃ me-ghamivānilaḥ/ āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatn-ataḥ//398 Revision : 63c8b84 Compiled : March 13, 2018

Page 407: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.8.32]] jambvoṣṭenāgnivarṇena taptayā vāśalākayā/ dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susam-āhitaḥ//

[[label : Su.4.8.33]] kṛmighnaṃ ca vidhiṃ kuryācchaly-ānayanameva ca/ pratyākhyāyaiṣa cārabhyo varjyaścāpitridoṣajaḥ//

[[label : Su.4.8.34]] etat karma samākhyātaṃ sarveṣām-anupūrvaśaḥ/ eṣāṃ tu śastrapatanādvedanā yatraSee →† jāyate//

[[label : Su.4.8.35]] tatrāṇutailenoṣṇena pariṣekaḥ praś-asyate/ vātaghnauṣadhasaṃpūrṇāṃ sthālīṃ chidraśarāv-ikām//

[[label : Su.4.8.36]] snehābhyaktagudastaptāmadhyās-īta sabāṣpikām/ nāḍyā vā+asyāharet svedaṃ śayānasyarujāpaham/ uṣṇodake+avagāhyo vā tathā śāmyati ved-anā//

[[label : Su.4.8.37]] kadalīmṛgalopākapriyakājinasaṃbh-ṛtān/ kārayedupanāhāṃśca sālvaṇādīna vicakṣaṇaḥ//

[[label : Su.4.8.38]] kaṭutrikaṃ vacāhiṅgulavaṇānya-tha dīpyakam/ pāyayeccāmlakaulatthasurāsauvīrakādi-bhiḥ//

[[label : Su.4.8.39]] jyotiṣmatīlāṅgalakīśyāmādantītrivṛ-ttilāḥ/ kuṣṭhaṃ śatāhvā golomī tilvako girikarṇikā//

[[label : Su.4.8.40]] kāsīsaṃ kāñcanaksīryau vargaḥ śo-dhana iṣyate/ trivṛttilā nāgadantī mañjiṣṭhā payāa saha//

[[label : Su.4.8.41]] utsādanaṃ bhavedetat saindhava-kṣaudrasaṃyutam/ rasāñjanaṃ haridre dve mañjiṣṭhāni-mbapallavāḥ//

[[label : Su.4.8.42]] trivṛttejovatīdantīkalkoSee → † nāḍ-īvraṇāpahaḥ/ kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindh-avaṃ madhu//

[[label : Su.4.8.43]] rajanī triphalā tutthaṃ hitaṃ syā-dvraṇaśodhanam/ māgadhyo madhukaṃ rodhraṃ kuṣṭh-amelā hareṇavaḥ//

[[label : Su.4.8.44]] samaṅgā dhātakī caiva sārivā rajanī-dvayam/ priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesa-ram//

Compiled : March 13, 2018 Revision : 63c8b84 399

Page 408: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.8.45]] See → †sudhā vacā lāṅgalakī madh-ūcchiṣṭaṃ sasaindhavam/ etat saṃbhṛtya saṃbhāraṃ tai-laṃ dhīro vipācayet//

[[label : Su.4.8.46]] etadvai gaṇḍamālāsu maṇḍaleṣva-tha mehiṣu/ ropaṇārthaṃ hitaṃ tailaṃ bhagandaravinā-śanam//

[[label : Su.4.8.47]] nyagrodhādigaṇaścaiva hitaḥ śodh-anaropaṇeSee → †/ tailaṃ ghṛtaṃ vā tatpakvaṃ bhaga-ndaravināśanam//

[[label : Su.4.8.48]] trivṛddantīharidrārkamūlaṃ loh-āśvamārakau/ viḍaṅgasāraṃ triphalā snuhyarkapayasīmadhu//

[[label : Su.4.8.49]] madhūcchiṣṭasamāyuktaistailamet-airvipācayet/ bhagandaravināśārthametadyojyaṃ viśeṣa-taḥ//

[[label : Su.4.8.50]] citrakārkau trivṛtpāṭhe malapūṃ ha-yamārakam/ sudhāṃ vacāṃ lāṅgalakīṃ saptaparṇaṃ su-varcikām//

[[label : Su.4.8.51]] jyotiṣmatīṃ ca sambhṛtya tailaṃ dh-īro vipācayet/ etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyā-dbhagandare//

[[label : Su.4.8.52]] śodhanaṃ ropaṇaṃ caiva sarvaṇa-karaṇaṃ tathā/ dvivraṇīyamavekṣeta vraṇāvasthāsu bu-ddhimān//

[[label : Su.4.8.53]] chidrādūrdhvaṃ haredoṣṭhamarśo-yantrasya yantravit/ tato bhagandare dadyādetadardhe-ndusannibham//

[[label : Su.4.8.54]] vyāyāmaṃ maithunaṃ kopaṃ pṛ-ṣṭhayānaṃ gurūṇi ca/ saṃvatsaraṃ parihareduparūḍha-vraṇo naraḥ//iti suśrutasaṃhitāyāṃ cikitsāsthāne bhagandaracikitsitaṃ

nāmāṣṭamo+adhyāyaḥ //8//

4.9 navamo+adhyāyaḥ/[[label : Su.4.9.1]] athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyā-maḥ//

400 Revision : 63c8b84 Compiled : March 13, 2018

Page 409: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.9.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.4.9.3]] viruddhādhyaśanāsātmyavegavighā-

taiḥ snehādīnaṃ cāyathārambhaiḥ pāpakriyayā purākṛta-karmayogācca tvagdoṣā bhavanti//

[[label : Su.4.9.4]] tatra tvagdoṣī māṃsavasādugdhada-dhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhya-śanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ See → †vyav-āyaṃ ca pariharet//

[[label : Su.4.9.5]] tataḥ śāliṣaṣṭikayavagodhūmakora-dūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyo-ranyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyām-iśreṇa, maṇḍūkaparṇyavalgujāṭarūpikāpuṣpaiḥ sarpiḥsi-ddhaiḥ sarṣapatailasiddhairvā, tiktavargeṇa vā+abhihitena ;māṃsasātmyāya vā jāṅgalamāṃsamamedaskaṃ vitaret ;tailaṃ vajrakamabhyaṅgārthe ; āragvadhādikaṣāyamutsā-danārthe ; pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ;ityeṣa āhārācāravibhāgaḥ//

[[label : Su.4.9.6]] tatra pūrvarūpeṣūbhayataḥ saṃś-odhanamāseveta/ tatra tvaksaṃprāpte śodhanālepan-āni, śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāva-secanāni, māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitā-vasecanāriṣṭamanthaprāśāḥ, caturthakarmaguṇaprāptaṃyāpyamātmavataḥ saṃvidhānavataśca, tatra saṃśodhan-ācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣī-kaguggulvagurutuvarakakhadirāsanāyaskṛtividhānamāseveta ;pañcamaṃ naivopakramet//

[[label : Su.4.9.7]] tatra prathamameva kuṣṭhinaṃ sneh-apānavidhānenopapādayet/ meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭā-gudūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭi-nāṃ pānābhyaṅgayorvidadhyāt, dhavāśvakarṇakakubha-palāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃsarpiḥ pittakuṣṭhināṃ, priyālaśālāragvadhanimbasapta-parṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃbhallātakābhayāviḍaṅgasiddhaṃ vā, sarveṣāṃ tuvaraka-tailaṃ bhallātakatailaṃ veti//

[[label : Su.4.9.8]] saptaparṇāragvadhātiviṣekṣurapā-ṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadu-rālabhātrāyamāṇāmustācandanapadmakaharidropakulyā-

Compiled : March 13, 2018 Revision : 63c8b84 401

Page 410: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

viśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaṭgranthāma-dhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt, kalkā-ccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalara-sastaccaturguṇā āpāstadaikadhyaṃ samāloḍya vipacet, et-anmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapi-ttahṛdrogonmādāpasmāragulmapiḍākāsṛgdaragalagaṇḍa-gaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpā-mādīñchamayediti//

[[label : Su.4.9.9]] triphalāpaṭolapicumandāṭarūṣakaka-ṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvip-alikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāy-amādāya kalkapeṣyāṇīmāni See → †bheṣajānyardhapa-likāni trāyamāṇāmustendrayavacandanakirātatiktāni pi-ppalyaścaitāni ghṛtaprasthe samāvāpya vipacet, etattikt-akaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇī-doṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanamūrdhvajatru-gatarogaghnaṃ ceti//

[[label : Su.4.9.10]] ato+anyatamena ghṛtena snigdha-svinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet ;maṇḍalāni cotsannānyavalikhedabhīṣṇaṃ, pracchayedvā,samudraphenaśākagojīkākodumbarikāpatrairvā+avaghṛṣyā-lepayellākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatya-śvamārakārkakuṭajārevatamūlakalkairmūtrapiṣṭaiḥ pitta-piṣṭairvā, svarjikātutthakāsīsaviḍaṅgāgāradhūmacitraka-kaṭukasudhāharidrāsaindhavakalkairvā, etānyevāvāpya kṣ-ārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇīta-miva saṃjātamavatārya lepayet, jyotiṣkaphalalākṣāmar-icappilīsumanaḥpatrairvā, haritālamanaḥśilārkakṣīratilaś-igrumaricakalkairvā, svarjikākuṣṭhatutthakuṭajacitrakavi-ḍaṅgamaricarodhramanaḥśilākalairvā, harītakīkarañjikā-viḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkairvā//

[[label : Su.4.9.11]] sarve kuṣṭhāpahāḥ siddhā lepāḥsapta prakīrtitāḥ/ vaiśeṣikānatastūrdhvaṃ dadrūśvitreṣume śṛṇu//

[[label : Su.4.9.12]] lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃrātrirvyeṣaṃ cakramardasya bījam/ kṛtvaikasthaṃ takra-piṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ//

[[label : Su.4.9.13]] sindhūdbhūtaṃ cakramardasya bīj-amikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam/ piṣṭo lepo+ayaṃ402 Revision : 63c8b84 Compiled : March 13, 2018

Page 411: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥSee →†//

[[label : Su.4.9.14]] hemakṣīrī vyādhighātaḥ śirīṣo ni-mbaḥ sarjo vatsakaḥ sājakarṇaḥ/ śīghraṃ tīvrā nāśayant-īha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ//

[[label : Su.4.9.15]] bhadrāsaṃjñodumbarīmūlatulyaṃdattvā mūlaṃ kṣodayitvā malapvāḥ/ siddhaṃ toyaṃ pīta-muṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt//

[[label : Su.4.9.16]] dvaipaṃ dagdhaṃ carma mātaṅg-ajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ/ pūtiḥ kīṭorājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti//

[[label : Su.4.9.17]] kṛṣṇasya sarpasya masī sudagdhābaibhītakaṃ tailamatha dvitīyam/ etat samastaṃ mṛditaṃpralepācchvitrāṇi sarvāṇyapahanti śīghram//

[[label : Su.4.9.18]] adhyardhatoye See → †sumatisrut-asya kṣārasya kalpena tu saptakṛtvaḥ/ tailaṃ śṛtaṃ tenacaturguṇena śvitrāpahaṃ mrakṣaṇametadagryam//

[[label : Su.4.9.19]] ghṛtena yuktaṃ prapunāḍabījaṃkuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā/ śvetāya dadyādgṛ-hakukkuṭāya caturthabhaktāya bubhukṣitāya//

[[label : Su.4.9.20]] tasyopasaṃgṛhya ca tat purīṣamutp-ācitaṃSee → † sarvata eva lompet/ abhyantaraṃ māsam-imaṃ prayogaṃ prayojayecchvitramatho nihanti//

[[label : Su.4.9.21]] kṣāre sudagdhe jalagaṇḍajeSee → †tu gajasya mūtreṇa bahusrute ca/ droṇapramāṇe daśabh-āgayuktaṃ dattvā pacedbījamavalgujasya//

[[label : Su.4.9.22]] etadyadā cikkaṇatāmupaiti tadā sa-mastaṃSee → † guṭikā vidadhyāt/ śvitraṃ pralimpedathasaṃpraghṛṣyaSee → † tayā vrajedāśu savarṇabhāvam//

[[label : Su.4.9.23]] kaṣāyakalpena subhāvitāṃ tu See →†jalaṃ tvacā cūtaharītakīnām/ tāṃ tāmradīpe praṇidhāyadhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu//

[[label : Su.4.9.24]] ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpipathyāmbhasi bhagvayitvā/ See → †saṃpracchitaṃ tadb-ahuśaḥ kilāsaṃ tailena siktaṃ kaṭunā prayāti//

[[label : Su.4.9.25]] āvalgujaṃ bījamagryaṃ nadījaṃ kā-kāhvānodumbarī yā ca lākṣā/ lauhaṃ cūrṇaṃ māgadhī tā-rkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca//

Compiled : March 13, 2018 Revision : 63c8b84 403

Page 412: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.9.26]] vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃlepaḥ kāryaḥ śvitriṇāṃ śvitrahārī/ lepāt pittaṃ śaikhinaṃśvitrahāri hrīberaṃ vā dagdhametena yuktam//

[[label : Su.4.9.27]] tutthālakaṭukāvyoṣasiṃhārkahaya-mārakāḥSee → †/ kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥsruhī//

[[label : Su.4.9.28]] tilvakāriṣṭapīlūnāṃ patrāṇyāragv-adhasya ca/ bījaṃ viḍaṅgāśvahantrorharidre bṛhatīdva-yam//

[[label : Su.4.9.29]] ābhyāṃ śvitrāṇi yogābhyāṃ lepānn-aśyantyaśeṣataḥ/ vāyasīphalgutiktānāṃ śataṃ dattvā pṛ-thak pṛthak//

[[label : Su.4.9.30]] dve loharajasaḥ prasthe triphalātry-āḍhakaṃ tathā/ tridroṇe+apāṃ pacedyāvadbhāgau dvā-vasanādapi//

[[label : Su.4.9.31]] śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇ-aprapeṣitaiḥ/ kalkairindrayavabyoṣatvagdārucaturaṅgul-aiḥ//

[[label : Su.4.9.32]] pārāvatapadīdamtībākucīkeśarāhv-ayaiḥ/ kaṇṭakāryā ca tatpkvaṃ ghṛtaṃ kuṣṭhiṣu yojayet//

[[label : Su.4.9.33]] doṣadhātvāśritaṃ pānādabhyaṅgā-ttvaggataṃ tathā/ apyasādhyaṃ nṛṇāṃ kuṣṭhaṃ nāmnānīlaṃ niyacchati//

[[label : Su.4.9.34]] triphalātvak trikaṭukaṃ surasā ma-dayantikā/ vāyasyāragvadhaścaiṣāṃ tulāṃ kuryāt pṛthakpṛthak//

[[label : Su.4.9.35]] kākamācyarkavaruṇadantīkuṭajac-itrakāt/ dārvīnidigdhikābhyāṃ tu pṛthagdaśapalaṃ ta-thā//

[[label : Su.4.9.36]] tridroṇe+apāṃ pacedyāvat ṣaṭpra-sthaṃ pariśeṣitam/ śakṛdrasadadhikṣīramūtrāṇāṃ pṛtha-gāḍhakam//

[[label : Su.4.9.37]] tadvadghṛtasya tatsādhyaṃ bhūn-imbavyoṣacitrakaiḥ/ karañjaphalanīlikāśyāmāvalgujapīl-ubhiḥ//

[[label : Su.4.9.38]] nīlinīnimbakusumaiḥ siddhaṃ ku-ṣṭhāpahaṃ ghṛtam/ mrakṣaṇādaṅgasāvarṇyaṃ śvitriṇāṃ

404 Revision : 63c8b84 Compiled : March 13, 2018

Page 413: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

janayennṛṇām/ bhagandaraṃ kṛmīnarśo mahānīlaṃ niy-acchati//

[[label : Su.4.9.39]] mūtraṃ gavyaṃ citrakavyoṣayu-ktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi/ pakṣādū-rdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃvidhānam//

[[label : Su.4.9.40]] pūtīkārkasruṅnarendradrumāṇāṃmūtraiḥ piṣṭāḥ pallavāḥ saumanāśca/ lepaḥ śvitraṃ hantidadrūrvraṇāṃśca duṣṭānyarśāṃsyeṣa See → †nāḍīvraṇā-ṃśca//

[[label : Su.4.9.41]] See → †asmādūrdhvaṃ niḥsruteduṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā/ tīkṣṇairyoga-iśchardayitvā prāgāḍhaṃ paścāddoṣaṃ nirhareccāprama-ttaḥ//

[[label : Su.4.9.42]] durvānto vā durvirikto+api vā syātkuṣṭhī doṣairuddhatairvyāptadehaḥ/ niḥsandigdhaṃ yā-tyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān//

[[label : Su.4.9.43]] pakṣāt pakṣācchardanānyabhyupey-ānmāsānmāsāt sraṃsanaṃ cāpi deyam/ srāvyaṃ raktaṃvatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāttrirātrāt//

[[label : Su.4.9.44]] pathyā vyoṣaṃ sekṣujātaṃ satailaṃlīḍhvā śīghraṃ mucyate kuṣṭharogāt/ dhātrīpathyākṣopa-kulyāviḍaṅgān kṣaudrājyābhyāmekato vā+avalihyāt//

[[label : Su.4.9.45]] pītvā māsaṃ vā palāṃśāṃ haridrāṃmūtreṇāntaṃ pāparogasya gacchet/ evaṃ peyaścitrakaḥślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ//

[[label : Su.4.9.46]] tadvattārkṣyaṃ māsamātraṃ ca pe-yaṃ tenājasraṃ dehamālepayecca/ āriṣṭītvak sāptaparṇīca tulyā lākṣā mustaṃ pañcamūlyau haridre//

[[label : Su.4.9.47]] mañjiṣṭhākṣau vāsako devadāru pa-thyāvahnī vyoṣadhātrīviḍaṅgāḥ/ sāmānyāṃśaṃ yojayi-tvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan//

[[label : Su.4.9.48]] kuṣṭhājjanturmucyate traiphalaṃvā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan/ gomūtrāmb-udroṇasiddhe+akṣapīḍe siddhaṃ sarpirnāśayeccāpi ku-ṣṭham//

[[label : Su.4.9.49]] āragvadhe saptaparṇe paṭole savṛkṣ-ake naktamāle sanimbe jīrṇaṃ pakvaṃ taddharidrādvay-ena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ//Compiled : March 13, 2018 Revision : 63c8b84 405

Page 414: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.9.50]] rodhrāriṣṭaṃ padmakaṃ raktasāraḥsaptāhvākṣau vṛkṣako bījakaśca/ yojyāḥ snāne dahyamā-nasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī//

[[label : Su.4.9.51]] khādet kuṣṭhī māṃsaśā(pā)te purā-ṇān mudgān siddhānnimbatoye satailān/ nimbakvāthaṃjātasattvaḥ pibedvā kvāthaṃ vā+arkālarkasaptacchadānām//

[[label : Su.4.9.52]] jagdheṣvaṅgeṣvaśvamārasya mū-laṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ/ mūtraiścai-naṃ secayedbhojayecca sarvāhārān saṃprayuktān viḍa-ṅgaiḥ//

[[label : Su.4.9.53]] kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣ-epyaṃ tailaṃ śigrukośāmrayorvā/ pakvaṃ sarvairvā kaṭ-ūṣṇaiḥ satikaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam//

[[label : Su.4.9.54]] saptaparṇakarañjārkamālatīkaravīr-ajam/ snuhīśirīṣayormūlaṃ citrakāsphotayorapi//

[[label : Su.4.9.55]] viṣalāṅgalavajrākhyakāsīsālamana-ḥśilāḥ/ karañjabījaṃ trikaṭu triphalāṃ rajanīdvayam//

[[label : Su.4.9.56]] siddhārthakān viḍaṅgāni prapunn-āḍaṃ ca saṃharet/ mūtrapiṣṭaiḥ pacedetaistailaṃ kuṣṭh-avināśanam//

[[label : Su.4.9.57]] etadvajrakamabhyaṅgānnāḍīduṣṭa-vraṇāpaham/ siddhārthakaḥ karañjau dvau dve haridrerasāñjanam//

[[label : Su.4.9.58]] kuṭajaśca prapunnāḍasaptaparṇaumṛgādanī/ lākṣā sarjaraso+arkaśca sāsphotāragvadhausnuhī//

[[label : Su.4.9.59]] śirīṣastuvarākhyastu kuṭajāruṣkarauvacā/ kuṣṭhaṃ kṛmighnaṃ mañjiṣṭhā lāṅgalī citrakaṃ ta-thā//

[[label : Su.4.9.60]] mālatī kaṭutumbī ca gandhāhvā mū-lakaṃ tathā/ saindhavaṃ karavīraśca gṛhadhūmaṃ vi-ṣaṃ tathā//

[[label : Su.4.9.61]] kampillakaṃ sasindūraṃ tejohvāt-utthakāhvaye/ samabhāgāni sarvāṇi kalkapeṣyāṇi kāra-yet//

[[label : Su.4.9.62]] gomūtraṃ dviguṇaṃ dadyāttilata-ilāccaturguṇam/ kārañjaṃ yā mahāvīryaṃ sārṣapaṃ vāmahāguṇam//

406 Revision : 63c8b84 Compiled : March 13, 2018

Page 415: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.9.63]] abhyaṅgāt sarvakuṣṭhāni gaṇḍamāl-ābhagandarān/ nāḍīduṣṭavraṇān ghorān nāśayennātra sa-ṃśayaḥ//

[[label : Su.4.9.64]] mahāvajrakamityetannāmnā tailaṃmahāguṇam/ pittāvāpairmūtrapiṣṭastailaṃ lākṣādikaiḥkṛtam//

[[label : Su.4.9.65]] saptāhaṃ kaṭukālābvāṃ nidadhītacikitsakaḥ/ pītavantaṃ tato mātrāṃ tenābhyaktaṃ ca mā-navam//

[[label : Su.4.9.66]] śāyayedātape tasya doṣā gacchantisarvaśaḥ/ srutadoṣaṃ samutthāpya snātaṃ khadiravār-iṇā//

[[label : Su.4.9.67]] yavāgūṃ pāyayedenaṃ sādhitāṃkhadirāmbunā/ evaṃ saṃśodhane varge kuṣṭhaghneṣva-uṣadheṣu ca//

[[label : Su.4.9.68]] kuryāttailāni sarpīṣi pradehodgha-rṣaṇāni ca/ prātaḥ prātaśca seveta yogān vairecanāñ śu-bhān/ pañca ṣaṭ sapta cāṣṭau vā yairutthānaṃ na gacch-ati//

[[label : Su.4.9.69]] kārabhaṃ vā pibenmūtraṃ jīrṇe ta-tkṣīrabhojanam/ jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhirap-ohati//

[[label : Su.4.9.70]] didṛkṣurantaṃ kuṣṭhasya khadiraṃkuṣṭhapīḍitaḥ/ sarvathaiva prayuñjīta snānapānāśanād-iṣu//

[[label : Su.4.9.71]] yathā hanti pravṛddhatvāt kuṣṭham-āturamojasā/ tathā hantyupayuktastu khadiraḥ kuṣṭham-ojasā//

[[label : Su.4.9.72]] See → †nīcaromanakhaḥ śrānto hi-tāśyauṣadhatatparaḥ/ yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭh-amapohati//

iti suśrutasaṃhitāyāṃ cikitsāsthāne kuṣṭhacikitsitaṃnāma navamo+adhyāyaḥ //9//

4.10 daśamo+adhyāyaḥ/[[label : Su.4.10.1]] athāto mahākuṣṭhacikitsitaṃ vyākhyā-syāmaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 407

Page 416: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.10.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.10.3]] kuṣṭheṣu meheṣu kaphāmayeṣu sa-rvāṅgaśopheṣu ca dāruṇeṣu/ kṛśatvamicchatsu ca medu-reṣu yogānimānagryamatirvidadhyāt//

[[label : Su.4.10.4]] kṣuṇṇān yavānniṣpūtān rātrau go-mūtraparyuṣitān mahati kiliñje śoṣayet, evaṃ saptarātraṃbhāvayecchoṣayecca, tatastān kapālabhṛṣṭān śaktūn kāra-yitvā, prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasār-ādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayedbhallātaka-prapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhā-gayuktān ; evameva sālasārādikaṣāyaparipītānāmāragva-dhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vāyavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvā-pya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanya-tamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyukt-ena dāḍimāmalakavetasāmlena saindhavalavaṇānvitenapāyayet ; eṣa sarvamanthakalpaḥ//

[[label : Su.4.10.5]] yāvakāṃśca bhakṣyān dhānolumba-kakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīnseveta ; yavavidhānena godhūmaveṇuyavānupayuñjīta//

[[label : Su.4.10.6]] ariṣṭānato vakṣyāmaḥ pūtīkaca-vyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratye-kaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ity-eteṣāṃ cūrṇāni, tataḥ pippalīmadhughṛtairantaḥpralipteghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavānayor-ajo+ardhakuḍavamardhatulāṃ ca guḍasyābhihitāni cūrṇ-ānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vā-sayet, tato yathābalamupayuñjīta, eṣo+ariṣṭaḥ kuṣṭhameh-amedaḥpāṇḍurogaśvayathūnapahanti/ evaṃ śālasārādaunyagrodhādāvāragvadhādau cāriṣṭān kurvīta//

[[label : Su.4.10.7]] āsavānato vakṣyāmaḥ palāśabhasm-aparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvauphāṇitasyaikadhyamariṣṭakalpena vidadhyāt, evaṃ tilād-īnāṃ kṣāreṣu ; śālasārādau vyagrodhādāvāragvadhādaumūtreṣu cāsavān vidadhyāt//

[[label : Su.4.10.8]] atha surā vakṣyāmaḥ śiṃśapākhadi-rayoḥ sāramādāyotpāṭhya cottamāraṇībrāhmīkośavatīsta-

408 Revision : 63c8b84 Compiled : March 13, 2018

Page 417: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tsarvamakataḥ kaṣāyakalpena vipācyodakamādadīta ma-ṇḍodakārthaṃ, kiṇvapiṣṭamabhiṣuṇuyācca yathoktam/evaṃ surāḥ śālasārādau nyagrodhādāvāragvadhādau cavidadhyāt//

[[label : Su.4.10.9]] prakṣipya vipacet, tato nātidravaṃnātisāndramavatārya tasya pāṇitalaṃ pūrṇamaprātarāśomadhumiśraṃ lihyāt ; evaṃ śālasārādau nyagrodhādāvā-ragvadhādau ca lehān kārayet//

[[label : Su.4.10.10]] ataścūrṇakriyāṃ vakṣyāmaḥ śā-lasārādīnāṃ sāracūrṇaprasthamāhṛtyāragvadhādikaṣāya-paripītamanekaśaḥ śālasārādikaṣāyeṇaiva pāyayet ; evaṃnyagrodhādīnāṃ phaleṣu, puṣpeṣvāragvadhādīnāṃ cūrṇ-akriyāṃ kārayet//

[[label : Su.4.10.11]] ata ūrdhvamayaskṛtīrvakṣyāmaḥtīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomay-āgniprataptāni triphalāśālasārādikaṣāyeṇa nirvāpayet ṣo-ḍaśavārān, tataḥ khadirāṅgārataptānyupaśāntatāpāni sū-kṣmacūrṇāni kārayedghanatāntavaparisrāvitāniSee → †,tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyo-payuññīta, jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃkurvīta, evaṃ tulamupayujya kuṣṭhamedamedaḥśvaya-thupāṇḍurogonmādāpasmārānapahatya varṣaśataṃ jīv-ati, tulāyāṃ tulāyāṃ varṣaśatamutkarṣaḥ, etena sarvalau-heṣvayaskṛtayo vyākhyātāḥ//

[[label : Su.4.10.12]] trivṛcchyāmāgnimanthasaptalākevu-kaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamād-āya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam-ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsi-cya sthālyāṃ gomayāgninā vipacet, tataścaturthabhāgāva-śiṣṭamavatārya parisrāvya bhūyo+agnitaptānyayaḥpatrāṇiprakṣipet, sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvaumadhunastāvadghṛtasyeti dadyāt, tataḥ praśāntamāyasepātre svanuguptaṃ nidadhyāt, tato yathāyogaṃ śuktiṃprakuñcaṃ vopayuñjīta, jīrṇe yathāvyādhyāhāramupase-veta/ eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vāsādhayati, sthūlamapakarṣati, śophamupahanti, sannma-gnimuddharati, viśeṣeṇa copadiśyate rājayakṣmiṇāṃ, va-rṣaśatāyuścānayā puruṣo bhavati/ śālasārādikvāthamāsi-

Compiled : March 13, 2018 Revision : 63c8b84 409

Page 418: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

cya pālāśyāṃ droṇyāmayoghanāṃstaptānnirvāpya kṛtas-aṃskāre kalaśe+abhyāsicya pippalyādicūrṇabhāgaṃ kṣa-udraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt, etāṃmahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ ya-thābalamupayuñjīta/ evaṃ nyagrodhādāvārevatādiṣu cavidadhyāt//

[[label : Su.4.10.13]] ataḥ khadiravidhānamupadekṣy-āmaḥ praśastadeśajātamanupahataṃ See → †madhyam-avayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhya-maṃ mūlaṃ chittvā+ayomayaṃ kumbhaṃ tasminnant-are nidadhyādyathā rasagrahaṇasamartho bhavati, tat-astaṃ gomayamṛdā+avaliptamavakīryendhanairgomaya-miśrairādīpayedyathā+asya dahyamānasya rasaḥ sravaty-adhastāt, tadyadā jānīyāt pūrṇaṃ bhājanamiti, athainam-uddhṛtya parisrāvya rasamanyasmin pātre nidhāyānugu-ptaṃ nidadhyāt, tato yathāyogaṃ mātrāmāmalakarasam-adhusarpirbhiḥ saṃsṛjyopayuñjīta, jīrṇe bhallātakavidhā-navadāhāraḥ parihāraśca, prasthe copayukte śataṃ varṣ-āṇāmāyuṣo+abhivṛddhirbhavati/ khadirasāratulāmudak-adroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ ni-dadhyāt, tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopay-uñjīta/ eṣa eva sarvavṛkṣāsāreṣu kalpaḥ/ khadirasāracū-rṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupa-seveta, khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ//

[[label : Su.4.10.14]] amṛtavallīsvarasaṃ kvāthaṃ vā pr-ātaḥ prātarupaseveta, tatsiddhaṃ vā sarpiḥ, aparāhṇe sas-arpiṣkamodanamāmalakayūṣeṇa bhuñjīta ; evaṃ māsam-upayujya sarvakuṣṭhairvimucyata iti//

[[label : Su.4.10.15]] kṛṣṇatilabhallātakatailāmalakaras-asarpiṣāṃ droṇaṃ śālasārādikaṣāyasaya ca, triphalātrika-ṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaha-ridrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātivi-ṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstānaikadhyaṃ sn-ehapākavidhānena pacet, tat sādhusiddhamavatārya pari-srāvyānuguptaṃ nidadhyāt, tata upasaṃskṛtaśarīraḥ prā-taḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃs-ṛjyopayuñjiāta, jīrṇe mudgāmalakayūṣeṇālavaṇena sarpi-ṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt kha-

410 Revision : 63c8b84 Compiled : March 13, 2018

Page 419: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

dirodakasevī, ityevaṃ droṇamupayujya sarvakuṣṭhairvi-muktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhav-ati//

[[label : Su.4.10.16]] bhavati cātra surāmanthāsavāriṣṭā-ṃllehāṃścūrṇānyayaskṛtīḥ/ sahasraśo+api kurvīta bījen-ānena buddhimān//

iti suśrutasaṃhitāyāṃ cikitsāsthānemahākuṣṭhacikitsitaṃ nāma daśamo+adhyāyaḥ //10//

4.11 ekādaśo+adhyāyaḥ/[[label : Su.4.11.1]] athātaḥ pramehacikitsitaṃ vyākhyāsy-āmaḥ//

[[label : Su.4.11.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.11.3]] dvau pramehau bhavataḥ sah-ajo+apathyanimittaśca/ tatra sahajo mātṛpitṛbījadoṣakṛ-taḥ, ahitāhārajo+apathyanimittaḥ/ tayoḥ pūrveṇopadru-taḥ kṛśo rūkṣo+alpāśī pipāsurbhṛśaṃ parisaraṇaśīlaścabhavati ; uttareṇa sthūlo bahvāī snigdhaḥ śayyāsanasva-pnaśīlaḥ prāyeṇeti//

[[label : Su.4.11.4]] tatra kṛśamannapānapratisaṃskṛtā-bhiḥ kriyābhiścikitseta, sthūlamapatarpaṇayuktābhiḥ//

[[label : Su.4.11.5]] sarva eva ca parihareyuḥ sauvīraka-tuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikā-radadhipiṣṭānnāmlayavāgūṇānakāni grāmyānūpaudaka-māṃsāni ceti//

[[label : Su.4.11.6]] tataḥ śāliṣaṣṭikayavagodhūmako-dravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamu-dgavikalpena, tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ ni-kumbheṅgudīsarṣapātasītailasiddhābhyāṃ, baddhamūtr-airvā jāṅgalairmāṃsairapahṛtamedobhiranamlairaghṛtai-śceti//

[[label : Su.4.11.7]] tatrādita eva pramehiṇaṃ sni-gdhamanyatamena tailena priyaṅgvādisiddhena vā ghṛ-tena vāmayet pragāḍhaṃ virecayecca, virecanādananta-raṃ surasādikaṣāyeṇāsthāpayenmahauṣadhabhadradāru-

Compiled : March 13, 2018 Revision : 63c8b84 411

Page 420: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

mustāvāpena madhusaindhavayuktena, dahyamānaṃ canyagrodhādikaṣāyeṇa nistailena//

[[label : Su.4.11.8]] tataḥ śuddhadehamāmalakarasenaharidrāṃ madhusaṃyuktāṃ pāyayet, triphalāviśālādev-adārumustakaṣāyaṃ vā, śālakampillakamuṣkakakalkam-akṣamātraṃ vā madhumadhuramāmalakarasena haridrā-yutaṃ, kuṭajakapittharohītakabibhītakasaptaparṇapuṣpa-kalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasoma-vṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi,ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ//

[[label : Su.4.11.9]] See → †viśeṣaścāta ūrdhvaṃ tatro-dakamehinaṃ pārijātakaṣāyaṃ pāyayet, ikṣumehinaṃ ci-trakakaṣāyaṃ, śanairmehinaṃ khadirakaṣāyaṃ, lavaṇam-ehinaṃ See → †pāṭhā+aguruharidrākaṣāyaṃ, piṣṭamehi-naṃ haridrādāruharidrākaṣāyaṃ, sāndramehinaṃ sapta-parṇakaṣāyaṃ, śukramehinaṃ dūrvāśaivalaplavahaṭhak-arañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā, ph-enamehinaṃ triphalāragvaghamṛdvīkākaṣāyaṃ, madhu-madhuramiti ; paittikeṣu nīlamehinaṃ śālasārādikaṣāya-maśvatthakaṣāyaṃ vā pāyayet, haridrāmehinaṃ rājavṛkṣ-akaṣāyaṃ, amlamehinaṃ nyagrodhādikaṣāyaṃ, kṣārame-hinaṃ triphalākaṣāyaṃ, mañjiṣṭhāmehinaṃ mañjiṣṭhāca-ndanakaṣāyaṃ, śoṇitamehinaṃ guḍūcītindukāsthikāśma-ryakharjūrakaṣāyaṃ madhumiśraṃ ; ata ūrdhvamasādhy-eṣvapi yogān yāpanārthaṃ vakṣyāmaḥ, tadyathā sarpirm-ehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūc-īcitrakakaṣāyeṇa pāyayet, vasāmehinamagnimanthakaṣā-yaṃ śiṃśapākaṣāyaṃ vā, kṣaudramehinaṃ kadarakram-ukakaṣāyaṃSee → †, hastimehinaṃ tindukakapitthaśirī-ṣapalāśapāṭhāmūrvāduḥsthikṣāraṃ ceti ; dahyamānama-udakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadh-urāṃ pāyayet//

[[label : Su.4.11.10]] tataḥ priyaṅgvanantāyūthikāpa-dmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadma-tuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvari-ṣṭānayaskṛtīrlehānāsavāṃśca kurvīta ; śṛṅgāṭakagiloḍya-visamṛṇālakāśakaserukamadhukāmrajambvasanatiniśaka-kubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇi-

412 Revision : 63c8b84 Compiled : March 13, 2018

Page 421: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭā-vikaṅgateṣu vā ; yavānnavikārāṃśca seveta ; yathoktakaṣ-āyasiddhāṃ yavāgūṃ cāsmai prayacchet, kaṣāyāṇi vā pā-tum//

[[label : Su.4.11.11]] mahādhanamahitāhāramauṣadh-adveṣiṇamīśvaraṃ vā pāṭhābhayācitrakapragāḍhamana-lpamākṣikamanyatamamāsavaṃ pāyayet, aṅgāaraśūlyop-adaṃśaṃ vā mādhvīkamabhīkṣṇaṃ, kṣaudrakapitthama-ricānuviddhāni cāsmai pānabhojanānyupaharet, uṣṭrāśv-atarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu ; hiṅgu-saindhavayuktairyūṣaiḥ sārṣapaiśca rāgairbhojayet ; avir-uddhāni cāsmai pānabhojanānyupaharedrasagandhavantica ; pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajatura-garathapadāticaryāparikramaṇānyastropāstreSee → † vāseveran//

[[label : Su.4.11.12]] adhanastvabāndhavo vā pādatr-āṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir-iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet, mah-ādhano vā śyāmākanīvāravṛttirāmalakakapitthatindukā-śmantakaphalāhāro mṛgaiḥ saha vaset, tanmūtraśakṛdbh-akṣaḥ satatamanuvrajedgāḥ, brahmaṇo vā śiloñchavṛtti-rbhūtvā brahmarathamuddharet, kṛṣet satatamitaraḥ kh-anedvā kūpaṃ, kṛśaṃ tu satataṃ rakṣet//

[[label : Su.4.11.13]] bhavati cātra adhano vaidyasande-śādevaṃ kurvannatandritaḥ/ saṃvatsarādantarādvā pra-mehāt pratimucyate//

iti suśrutasaṃhitāyāṃ cikitsāsthāne pramehacikitsitaṃnāmaikadaśo+adhyāyaḥ//11//

4.12 dvādaśo+adhyāyaḥ/[[label : Su.4.12.1]] athātaḥ pramehapiḍakācikitsitaṃ vyā-khyāsyāmaḥ//

[[label : Su.4.12.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.12.3]] śarāvikādyā nava piḍakāḥ prāgu-ktāḥ ; tāḥ prāṇavato+alpāstvaṅmāṃsaprāptā mṛdvyo+alparujaḥkṣiprapākabhedinyaśca sādhyāḥ//

Compiled : March 13, 2018 Revision : 63c8b84 413

Page 422: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.12.4]] tābhirupadrutaṃ pramehiṇamupa-caret/ tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃbastamūtraṃ copadiśet ; evamakurvatastasaya madhurāh-ārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati prame-haścābhivyakto bhavati, tatrobhayataḥ saṃśodhanamāse-veta ; evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇitepradūṣya śophaṃ janayantyupadravān vā kāṃścit, tatro-ktaḥ pratīkāraḥ sirāmokṣaśca ; evamakurvatastasya śophovṛddho+atimātraṃ rujo vidāhamāpadyate, tatra śastrapr-aṇidhānamuktaṃ vraṇakriyopasevā ca ; evamakurvatasta-sya pūyo+abhyantaramavadāryotsaṅgaṃ mahāntamavak-āśaṃ kṛtvā pravṛddho bhavatyasādhyaḥ ; tasmādādita evapramehiṇamupakramet//

[[label : Su.4.12.5]] bhallātakabilvāmbupippalīmūloda-kīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkara-dantīpathyā daśapalonmitā yavakolakulatthāṃśca prāsth-ikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe+avatāryavacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅga-rodhraśirīṣāṇāṃ bhāgairardhapalikairghṛtaprasthaṃ vi-pācayenmehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhi-piḍakānāṃ nāśanaṃ nāmnā dhānvantaram//

[[label : Su.4.12.6]] durvirecyā hi madhumehino bhava-nti medo+abhivyāptaśarīratvāt, tasmāttīkṣṇameteṣāṃ śo-dhanaṃ kurvīta/ piḍakāpīḍitāḥ sopadravāḥ sarva eva pr-amehā mūtrādimādhurye madhugandhasāmānyāt pāribh-āṣikīṃ madhumehākhyāṃ labhante//

[[label : Su.4.12.7]] na caitān kathaṃcidapi svedayet,medobahutvādeteṣāṃ viśīryate dehaḥ svedena//

[[label : Su.4.12.8]] rasāyanīnāṃ ca daurbalyānnordhv-amuttiṣṭhanti pramehiṇāṃ doṣāḥ, tato madhumehināma-dhaḥkāye piḍakāḥ prādurbhavanti//

[[label : Su.4.12.9]] apakvānāṃ tu piḍakānāṃ śopha-vat pratīkāraḥ, pakvānāṃ vraṇavaditi ; tailaṃ tu vraṇ-aropaṇamevādau kurvīta, āragvadhādikaṣāyamutsādan-ārthe, śālasārādikaṣāyaṃ pariṣecane, pippalyādikaṣāyaṃpānabhojaneṣu, pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivā-somavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madh-umithāṇi praśnīyāt//

414 Revision : 63c8b84 Compiled : March 13, 2018

Page 423: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.12.10]] śālasārādivargakaṣāyaṃ caturbh-āgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet,sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracū-rṇānyāvapet, etadanupadagdhaṃ lehībhūtamavatāryānu-guptaṃ nidadhyāt, tato yathāyogamupayuñjīta, eṣa lehaḥsarvamehānāṃ hantā//

[[label : Su.4.12.11]] triphalānitrakatrikaṭukaviḍaṅgam-ustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya, tats-arvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadh-ubhyāṃ saṃsṛjyopayuñjīta, etannavāyasam ; etena jāṭha-ryaṃ na bhavati, sanno+agnirāpyāyate, durnāmaśopha-pāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhava-nti//

[[label : Su.4.12.12]] śālasārādiniryūhe caturthāṃśāvaś-eṣite/ parisrute tataḥ śīte madhu mākṣikamāvapet//

[[label : Su.4.12.13]] phāṇitībhāvamāpannaṃ guḍaṃśodhitameva ca/ ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇa-sya ca//

[[label : Su.4.12.14]] aikadhyamāvapet kumbhe saṃsk-ṛte ghṛtabhāvaite/ pippalīcūrṇamadhubhiḥ pralipte+antaḥśucaudṛḍhe//

[[label : Su.4.12.15]] ślakṣṇāni tīkṣṇalohasya tatra patr-āṇi buddhimān/ khadirāṅgārataptāni bahuśaḥ sannipāta-yet//

[[label : Su.4.12.16]] supidhānaṃ tu taṃ kṛtvā yavapa-lle nidhāpayet/ māsāṃstrīṃścaturo vā+api yāvadālohasa-ṃkṣayāt//

[[label : Su.4.12.17]] tato jātarasaṃ taṃ tu prātaḥ prāt-aryathābalam/ niṣeveta yathāyogamāhāraṃ cāsya kalpa-yet//

[[label : Su.4.12.18]] kārśyakṛdbalināmeṣa sannasyā-gneḥ prasādhakaḥ/ śophanudgulmahṛt kuṣṭhamehapā-ṇḍvāmayāpahaḥ//

[[label : Su.4.12.19]] plīhodaraharaḥ śīghraṃ viṣam-ajvaranāśanaḥ/ abhiṣyandāpaharaṇo lohāriṣṭo mahāgu-ṇaḥ//

[[label : Su.4.12.20]] pramehiṇo yadā mūtramapicchila-manāvilam/ viśadaṃ tiktakaṭukaṃ tadā++ārogyaṃ prac-akṣate//Compiled : March 13, 2018 Revision : 63c8b84 415

Page 424: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthānepramehapiḍakācikitsitaṃ nāma dvādaśo+adhyāyaḥ

//12//

4.13 trayodaśo+adhyāyaḥ/[[label : Su.4.13.1]] athāto madhumehacikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.13.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.13.3]] madhumehitvamāpannaṃ bhiṣa-gbhiḥ parivarjitam/ yogenānena matimān pramehiṇamu-pācaret//

[[label : Su.4.13.4]] māse śukre śucau caiva śailāḥ sūry-āṃśutāpitāḥ/ jatuprakāśaṃ svarasaṃ śilābhyaḥ prasrava-nti hi//

[[label : Su.4.13.5]] śilājatviti vikhyātaṃ sarvavyādhiv-ināśanam/ trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānv-ayam//

[[label : Su.4.13.6]] jñeyaṃ svagandhataścāpi ṣaḍyoniprathitaṃ kṣitau/ lohādbhavati tadyasmācchilājatu jatu-prabham//

[[label : Su.4.13.7]] tasya lohasya tadvīryaṃ rasaṃ cāpibibharti See → †tat/ trapusīsāyasādīni pradhānānyuttar-ottaram//

[[label : Su.4.13.8]] yathā tathā prayoge+api śreṣṭhe śr-eṣṭhaguṇāḥ smṛtāḥ/ tatsarvaṃ tiktakaṭukaṃ kaṣāyānura-saṃ saram//

[[label : Su.4.13.9]] kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃchedanaṃ tathā/ teṣu yat kṛṣṇamalaghu snigdhaṃ niḥś-arkaraṃ ca yat//

[[label : Su.4.13.10]] gomūtragandhi yaccāpi tat pradh-ānaṃ pracakṣate/ tadbhāvitaṃ sāragaṇairhṛtadoṣo dino-daye//

[[label : Su.4.13.11]] pibet sārodakenaiva ślakṣṇapiṣṭaṃyathābalam/ jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhoja-yet//

416 Revision : 63c8b84 Compiled : March 13, 2018

Page 425: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.13.12]] upayujya tulāmevaṃ girijādamṛto-pamāt/ vapurvarṇabalopeto madhumehavivarjitaḥ//

[[label : Su.4.13.13]] jīvedvarṣaśataṃ pūrṇamajaro+amarasannibhaḥ/śataṃ śataṃ tulāyāṃ tu sahasraṃ daśataulike//

[[label : Su.4.13.14]] bhallātakavidhānena parihāravi-dhiḥ smṛtaḥ/ mehaṃ kuṣṭhamapasmāramunmādaṃ ślīp-adaṃ garam//

[[label : Su.4.13.15]] śoṣaṃ śophārśasī gulmaṃ pāṇḍ-utāṃ viṣamajvaram/ apohatyacirātkālācchilājatu niṣevi-tam//

[[label : Su.4.13.16]] na so+asti rogo yaṃ cāpi niha-nyānna śilājatu/ śarkarāṃ cirasaṃbhūtāṃ bhinatti ca ta-thā+aśmarīm//

[[label : Su.4.13.17]] bhāvanāloḍane cāsya kartavye bh-eṣajairhitaiḥ/ evaṃ ca mākṣikaṃ dhātuṃ tāpījamamṛtop-amam//

[[label : Su.4.13.18]] madhuraṃ kāñcanābhāsamamlaṃvā rajataprabham/ piban hanti jarākuṣṭhamehapāṇḍvām-ayakṣayān//

[[label : Su.4.13.19]] tadbhāvitaḥ kapotāṃśca kulatth-āṃśca vivarjayet/ pañcakarmaguṇātītaṃ śraddhāvantaṃjijīviṣum//

[[label : Su.4.13.20]] yogenānena matimān sādhayedapikuṣṭhanam/ vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūm-iṣu//

[[label : Su.4.13.21]] vīcītaraṅgavikṣepamārutoddhūta-pallavāḥ/ teṣāṃ phalāni gṛhṇīyāt supakvānyambudāg-ame//

[[label : Su.4.13.22]] See → †majjāṃ tebhyo+api saṃhṛ-tya śoṣayitvā vicūrṇya ca/ tilavat pīḍayeddroṇyāṃ srāva-yedvā kusumbhavat//

[[label : Su.4.13.23]] tattailaṃ saṃhṛtaṃ bhūyaḥ paced-ātoyasaṃkṣayāt/ avatārya karīṣe ca pakṣamātraṃ nidhāp-ayet//

[[label : Su.4.13.24]] snigdhaḥ svinno hṛtamalaḥ pakṣ-ādūrdhvaṃ prayatnavān/ caturthabhaktāntaritaḥ śuklā-dau divase śubhe//

Compiled : March 13, 2018 Revision : 63c8b84 417

Page 426: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.13.25]] mantrapūtasya tailasya pibenmā-trāṃ yathābalam/ tatra mantraṃ pravakṣyāmi yenedam-abhimantryate//

[[label : Su.4.13.26]] majjasāra mahāvīrya sarvān dhā-tūn viśodhaya/ śaṅkhacakragadāpāṇistvāmājñāpayate+acyutaḥ//

[[label : Su.4.13.27]] tenāsyordhvamadhaścāpi doṣā yā-ntyasakṛttataḥ/ asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃpibet//

[[label : Su.4.13.28]] pañcāhaṃ prapibettailamanena vi-dhinā naraḥ/ pakṣaṃ parihareccāpi mudgayūṣaudanāśa-naḥ//

[[label : Su.4.13.29]] pañcabhirdivasairevaṃ sarvaku-ṣṭhairvimucyate/ tadeva khadirakvāthe triguṇe sādhu sā-dhitam//

[[label : Su.4.13.30]] nihitaṃ pūrvavat See → †pakṣātpibenmāsamatandritaḥ/ tenābhyaktaśarīraśca kurvītāhā-ramīritam//

[[label : Su.4.13.31]] bhinnasvaraṃ raktanetraṃ viśī-rṇaṃ kṛmibhakṣitam/ anenāśu prayogeṇa sādhayet ku-ṣṭhinaṃ naram//

[[label : Su.4.13.32]] sarpirmadhuyutaṃ pītaṃ tadevakhadirāmbunā/ pakṣimāṃsarasāhāraṃ karoti dviśatāyu-ṣam//

[[label : Su.4.13.33]] tadeva nasye pañcāśaddivasānu-payojitam/ vapuṣmantaṃ śrutidharaṃ karoti triśatāyu-ṣam//

[[label : Su.4.13.34]] śodhayanti naraṃ pītā majjānast-asya mātrayā/ mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥparaḥ//

[[label : Su.4.13.35]] sāntardhūmastasya majjā tu da-gdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca/ paillyaṃhanyādarmanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjan-ena//

iti suśrutasaṃhitāyāṃ cikitsāsthānemadhumehacikitsitaṃ nāma trayodaśo+adhyāyaḥ

//13//

418 Revision : 63c8b84 Compiled : March 13, 2018

Page 427: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

4.14 caturdaśo+adhyāyaḥ/[[label : Su.4.14.1]] athāta udarāṇāṃ cikitsitaṃ vyākhyāsy-āmaḥ//

[[label : Su.4.14.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.14.3]] aṣṭāvudarāṇi pūrvamuddiṣṭāni/teṣvasādhyaṃ baddhagudaṃ parisrāvi ca ; avaśiṣṭānikṛcchrasādhyāni ; sarvāṇyeva pratyākhyāyopakrameta/teṣvādyaścaturvargo bheṣajasādhyaḥ, uttaraḥ śastrasā-dhyaḥ, kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayit-avyāni vā//

[[label : Su.4.14.4]] udarī tu gurvabhiṣyandirūkṣavidā-hisnigdhapiśitapariṣekāvagāhān pariharet ; śāliṣaṣṭikaya-vagodhūmanīvārān nityamaśnīyāt//

[[label : Su.4.14.5]] tatra vātodariṇaṃ vidārigandhād-isiddhena sarpiṣā snehayitvā, tilvakavipakvenānulomya,citrāphalatailapragāḍhena vidārigandādikaṣāyeṇāsthāpa-yedanuvāsayecca, sālvaṇena copanāhayedudaraṃ, bhoja-yeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasenaca, svedayeccābhīkṣṇam//

[[label : Su.4.14.6]] pittodariṇaṃ tu madhuragaṇavipa-kvena sarpiṣā snehayitvā, śyāmātriphalātrivṛdvipakvenā-nulomya, śarkarāmadhughṛtapragāḍhena nyagrodhādik-aṣāyeṇāsthāpayedanuvāsayecca, pāyasenopanāhayedud-araṃ, bhojayeccainaṃ vidārigandhādisiddhena payasā//

[[label : Su.4.14.7]] śleṣmodariṇaṃ tu pippalyādika-ṣāyasiddhena sarpiṣopasnehya, snuhīkṣīravipakvenānul-omya, trikaṭukamūtrakṣāratailapragāḍhena muṣkakādik-aṣāyeṇāsthāpayedanuvāsayecca, śaṇātasīdhātakīkiṇvasa-rṣapamūlakabījakalkaiścopanāhayedudaraṃ, bhojayecca-inaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā,svedayeccābhīkṣṇam//

[[label : Su.4.14.8]] dūṣyodariṇaṃ tu pratyākhyāya sa-ptalāśaṅkhinīsvarasasiddhena sarpiṣā See → †viracaye-nmāsamardhamāsaṃ vā, mahāvṛkṣakṣīrasurāgomūtrasi-ddhena vā ; śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjā-kākādanīmūlakalkaṃ pāyayet ; ikṣukāṇḍāni vā kṛṣṇasarp-

Compiled : March 13, 2018 Revision : 63c8b84 419

Page 428: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

eṇa daṃśayitvā bhakṣayedvallīphalāni vā, mūlajaṃ kand-ajaṃ vā viṣamāsevayet, tenāgado bhavatyanyaṃ vā bhāv-amāpadyate//

[[label : Su.4.14.9]] bhavati cātra kupitānilamūlatvātSee → †saṃcitatvānmalasya ca/ sarvodareṣu śaṃsanti ba-huśastvanulomanam//

[[label : Su.4.14.10]] ata ūrdhvaṃ sāmānyayogān va-kṣyāmaḥ/ tadyathā eraṇḍatailamaharaharmāsṃ dvauvā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodaka-varjī, māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarā-tram, uṣṭrīkṣīrāhāro vā+annavārivarjī pakṣaṃ, pippalīṃvā māsaṃ pūrvoktena vidhānenāseveta, saindhavājam-odāyuktaṃ vā nikumbhatailam, ārdraśṛṅgaverarasapātr-aśatasiddhaṃ vā vātaśūle+avacāryaṃ, śṛṅgaverarasavi-pakvaṃ kṣīramāseveta, cavyaśṛṅgaverakalkaṃ vā pay-asā saraladevadārucitrakameva vā, muraṅgīśālaparṇīśy-āmāpunarnavākalkaṃ vā, jyotiṣkaphalatailaṃ vā kṣīr-eṇa svarjikāhiṅgumiśraṃ pibet, See → †guḍadvitīyāṃvā harītakīṃ bhakṣayet, srutīkṣīrabhāvitānāṃ vā pipp-alīnāṃ sahasraṃ kālena, pathyākṛṣṇācūrṇaṃ vā snu-hīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet ; harītakīcū-rṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpyakhajenābhimathyānuguptaṃ kṛtvā+ardhamāsaṃ yavap-alle vāsayet, tataścoddhṛtya parisrāvya harītakīkvāthā-mladadhīnyāvāpya vipacet, tadyathāyogaṃ māsamardh-amāsaṃ vā pāyayet ; gavye payasi mahāvṛkṣakṣīramā-vāpya vipacet, vipakvaṃ cāvatārya śītībhūtaṃ manth-ānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣī-reṇaiva vipacet, tadyathāyogaṃ māsaṃ māsārdhaṃ vāpāyayet ; cavyacitrakadantyativiṣākuṣṭhasārivātriphalāja-modaharidrāśaṅkhinītrivṛttrikaṭukānāmardhakārṣikā bh-āgā, rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ, mahāvṛkṣakṣ-īrapaledve, gavāṃ kṣīramūtrayoraṣṭāvaṣṭau palāni, etatsarvaṃ ghṛtaprasthe samāvāpya vipacet, tadyathāyo-gaṃ māsamardhamāsṃ vā pāyayet ; etāni tilvakagh-ṛtacaturthāni sarpīṣyudaragulmavidradhyaṣṭhīlānāhaku-ṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ ; mūtrās-avāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ sev-

420 Revision : 63c8b84 Compiled : March 13, 2018

Page 429: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

eta ; virecanadravyakaṣāyaṃ vā śṛṅgaveradevadāruprag-āḍham//

[[label : Su.4.14.11]] vamanavirecanaśirovirecanadra-vyāṇāṃ pālikābhāgāḥ pippalyādivacādiharidrādiparipa-ṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ calavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣa-kṣīraprasthaṃ ca mṛdvagninā+avaghaṭṭayan vipacedapra-dagdhakalkaṃ, tatsādhusiddhamavatārya śītībhūtamakṣ-amātrā guṭikā vartayet, tāsāmekāṃ dve tisro vā guṭikābalāpekṣayā māsāṃstrīṃścaturo vā seveta, eṣā++See →†ānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate (viśe-ṣeṇa) koṣṭhajāṃśca kṛmīnapahanti kāsaśvāsakṛmikuṣṭha-pratiśyāyārocakāvipākodāvartāṃśca nāśayati//

[[label : Su.4.14.12]] madanaphalamajjakuṭajajīmūtakekṣvā-kudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣa-kṣīramūtrayoranyatareṇa piṣṭvā+aṅguṣṭhamātrāṃ vartiṃkṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve ti-sro vā pāyau nidadhyāt, eṣā++ānāhavartikriyā vātamūtra-purīṣodāvartādhmānānāheṣu vidheyā//

[[label : Su.4.14.13]] plīhodariṇaḥ snigdhasvinnasya da-dhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃvidhyet, vimardayecca pāṇinā plīhānaṃ rudhirasyandan-ārthaṃ ; tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃpayasā pāyayeta, hiṅgusauvarcike vā kṣīreṇa, srutena pa-lāśakṣāreṇa vā yavakṣāraṃ, kiṃśukakṣārodakena vā bah-uśaḥ srutena yavakṣāraṃ, pārijātakekṣurakāpāmārgakṣā-raṃ vā, tailasṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindh-avacitrakayuktaṃ, pūtikarañjakṣāraṃ vā+amlasrutaṃ vi-ḍlavaṇapippalīprāgāḍham//

[[label : Su.4.14.14]] pippalīpippalīmūlacavyacitrakaśṛ-ṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ, ghṛtapra-sthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet, etatṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāva-rtaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣa-majvarānapahanti/ mandāgnirvā hiṅgvādikaṃ cūrṇamu-payuñjīta//

[[label : Su.4.14.15]] yakṛddālye+apyeṣa eva kriyāvibh-āgaḥ/ viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 421

Page 430: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.14.16]] maṇibandhaṃ sakṛnnāmya vāmā-ṅguṣṭhasamīritām/ dahet sirāṃ śareṇāśu plīhno vaidyaḥpraśāntaye//

[[label : Su.4.14.17]] baddhagude parisrāviṇi ca sni-gdhasvinnasyābhyaktasyādho nābhervāmataścaturaṅgul-amapahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapr-amāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapr-atirodhakaramaśmānaṃ bālaṃ vā+apohya malajātaṃ vātato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sth-āpayitvā See → †bāhyaṃ vraṇamudarasya sīvyet/ pa-risrāviṇyapyevameva śalyamuddhṛtyāntrasrāvān saṃśo-dhyaSee → †, tacchidramāntraṃ samādhāya kālapipīlik-ābhirdaṃśayet, daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi,tataḥ pūrvavat sīvyet, saṃdhānaṃ ca yathoktaṃ kāra-yet, yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdā+avalipya bandh-enopacaret, tato nivātamāgāraṃ praveśyācārikamupadi-śet, vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payo-vṛttimiti//

[[label : Su.4.14.18]] See → †dakodariṇastu vātahar-atailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ supar-igṛhītasyākakṣāt pariveṣṭitasyādhonābhervāmataścatura-ṅgulamapahāya romarājyā vrīhimukhenāṅguṣṭhodarapr-amāṇamavagāḍhaṃ vidhyet, tatra trapvādīnāmanyatam-asya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣo-dakamavasiñcet, toto nāḍīmapahṛtya tailalavaṇenābhya-jya vraṇaṃ bandhenopacaret, na caikasminneva divase sa-rvaṃ doṣodakamapaharet, sahasā hyapahṛte tṛṣṇājvarā-ṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryatevā bhṛśataramudaramasañjātaprāṇasya, tasmāttṛtīyacatu-rthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇāma-nyatamamantarīkṛtya doṣodakamalpālpamavasiñcet ; ni-ḥsṛte ca doṣe gāḍhataramāvikakauśeyacarmaṇāmanyata-mena pariveṣṭayedudaraṃ, tathā nādhmāpayati vāyuḥ ;ṣaṇmāsāṃśca payasā bhojayejjāṅgalarasena vā, tatastrī-nmāsānardhodakena payasā phalāmlena jāṅgalarasena vā,avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta, evaṃsaṃvatsareṇāgado bhavati//

422 Revision : 63c8b84 Compiled : March 13, 2018

Page 431: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.14.19]] bhavati cātra āsthāpane caiva vir-ecane ca pāne tathā++āhāravidhikriyāsu/ sarvodaribhyaḥkuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā//

iti suśrutasaṃhitāyāṃ cikitsāsthāne udaracikitsitaṃnāma caturdaśo+adhyāyaḥ //14//

4.15 pañcadaśo+adhyāyaḥ/[[label : Su.4.15.1]] athāto mūḍhagarbhacikitsitaṃ vyākhy-āsyāmaḥ//

[[label : Su.4.15.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.15.3]] nāto+anyat kaṣṭatamamasti yathāmūḍhagarbhaśalyoddharaṇam ; atra hi yoniyakṛtplīhāntr-avivaragarbhāśayānāṃ madhye karma kartavyaṃ sparś-ena, utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabheda-nacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃgarbhiṇīṃ cāhiṃsatā, tasmādadhipatimāpṛcchya paraṃ cayatnamāsthāyopakrameta//

[[label : Su.4.15.4]] tatra samāsenāṣṭavidhā mūḍhaga-rbhagatiruddiṣṭā ; svabhāvagatā api trayaḥ saṅgā bhavantiśiraso vaiguṇyādaṃsayorjaghanasya vā//

[[label : Su.4.15.5]] jīvati tu garbhe sūtikāgarbhanirhar-aṇe prayateta/ nirhartumaśakye cyāvanān mantrānupaśṛ-ṇuyāt ; tān vakṣyāmaḥ//

[[label : Su.4.15.6]] ihāmṛtaṃ ca somaśca citrabhānuścabhāmini/ uccaiḥśravāśca turago mandire nivasantu te//

[[label : Su.4.15.7]] idamamṛtamapāṃ samuddhṛtaṃvai tava laghu garbhamimaṃ pramuñcatu stri/ tadana-lapavanārkavāsavāste saha lavaṇāmbudharairdiśantu śā-ntim//

[[label : Su.4.15.8]] muktāḥ See → †paśorvipāśāśca mu-ktāḥ sūryeṇa raśmayaḥ/ muktaḥ sarvabhayādgarbha ehy-ehi viramāvitaḥ//

[[label : Su.4.15.9]] auṣadhāni ca vidadhyādyathoktāni/mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitak-aṭhyā See → †dhanvananagavṛttikāśālmalīmṛtsnaghṛtā-

Compiled : March 13, 2018 Revision : 63c8b84 423

Page 432: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

bhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbhamup-aharet/ tatra sakthibhyāmāgatamanulomamevāñchet, ek-asakthnā pratipannasyetarasakthi prasāryāpaharet, sphi-gdeśenāgatasya sphigdeśaṃ prapīḍyordhvamutkṣipya sa-kthinī prasāryāpaharet, tiryagāgatasya parighasyeva tira-ścīnasya paścādardhamūrdhvamutkṣipya pūrvārdhamap-atyapathaṃ pratyārjavamānīyāpaharet, pārśvāpavṛttaśir-asamaṃsaṃ prapīḍyordhvamutkṣipya śiro+apatyapathamānīyāpaharet,bāhudvayapratipannasyordhvamutpīḍyāṃsau śiro+anulomamānīyāpaharet,dvāvantyāvasādhyau mūḍhagarbhau, evamaśakye śastra-mavacārayet//

[[label : Su.4.15.10]] sacetanaṃ ca śastreṇa na kathañc-ana dārayet/ dāryamāṇo hi jananīmātmānaṃ caiva ghāta-yet//

[[label : Su.4.15.11]] aviṣahye vikāre tu śreyo garbhasyapātanam/ na garbhiṇyā viparyāsastasmātprāptaṃ na hā-payet//

[[label : Su.4.15.12]] tataḥ striyamāśvāsya maṇḍalāgre-ṇāṅgulīśastreṇa vā śiro vidārya, śiraḥkapālānyāhṛtya, śa-ṅkunā gṛhītvorasi kakṣāyāṃ vā+apaharet ; abhinnaśirasa-makṣikūṭe gaṇḍe vā, aṃsasaṃsaktasyāṃsadeśe bāhū ch-ittvā, dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyā-ntrāṇi śithilībhūtamāharet, jaghanasaktasya vā jaghanaka-pālānīti//

[[label : Su.4.15.13]] kiṃbahunā yadyadaṅgaṃ hi ga-rbhasya tasya sajjati tadbhiṣak/ samyagvinirharecchittvārakṣennārīṃ ca yatnataḥ//

[[label : Su.4.15.14]] garbhasya gatayaścitrā jāyante+anilakopataḥ/tatrānalpamatirvaidyo varteta vidhipūrvakam//

[[label : Su.4.15.15]] nopekṣeta mṛtaṃ garbhaṃ muhū-rtamapi paṇḍitaḥ/ sa hyāśu jananīṃ hanti nirucchvāsaṃpaśuṃ yathā//

[[label : Su.4.15.16]] maṇḍalāgreṇa kartavyaṃ chedy-amantarvijānatā/ vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hi-ṃsyāt kadācana//

[[label : Su.4.15.17]] athāpatantīmaparāṃ pātayet pūrv-avadbhiṣak/ hastenāpaharedvā+api pārśvabhyāṃ paripī-ḍya vā//

424 Revision : 63c8b84 Compiled : March 13, 2018

Page 433: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.15.18]] dhunuyācca muhurnārīṃ pīḍaye-dvā+aṃsapiṇḍikāmSee → †/ tailāktayonerevaṃ tāṃ pāt-ayenmatimān bhiṣak//

[[label : Su.4.15.19]] evaṃ nirhṛtaśalyāṃ tu siñceduṣṇ-ena vāriṇā/ tato+abhyaktaśarīrāyā yonau snehaṃ nidhāp-ayet//

[[label : Su.4.15.20]] evaṃ mṛdvī bhavedyonistacch-ūlaṃ copaśāmyati/ kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥsadīpyakāḥ//

[[label : Su.4.15.21]] vacāmativiṣāṃ rāsnāṃ cavyaṃ sa-ṃcūrṇya pāyayet/ snehena doṣasyandārthaṃ vedanopaś-amāya ca//

[[label : Su.4.15.22]] kvāthaṃ caiṣāṃ tathā kalkaṃ cū-rṇaṃ vā snehavarjitam/ śākatvagghiṅgvativiṣāpāṭhākaṭu-karohiṇīḥ//

[[label : Su.4.15.23]] tathā tejovatīṃ cāpi pāyayet pūrv-avadbhiṣak/ trirātraṃ pañcasaptāhaṃSee → † tataḥ sne-haṃ punaḥ pibet//

[[label : Su.4.15.24]] pāyayetāsavaṃ naktamariṣṭaṃ vāsusaṃskṛtam/ śirīṣakakubhābhyāṃ ca toyamācamane hi-tam//

[[label : Su.4.15.25]] upadravāśca ye+anye syustān ya-thāsvamupācaret/ sarvataḥ pariśuddhā ca snigdhapathy-ālpabhojanā//

[[label : Su.4.15.26]] svedābhyaṅgaparā nityaṃ bhavetkrodhavivarjitā/ payo vātaharaiḥ siddhaṃ daśāhaṃ bhoj-ane hitam//

[[label : Su.4.15.27]] rasaṃ daśāhaṃ śeṣe tu yathāyoga-mupācaret/ vyupadravāṃ viśuddhāṃ ca jñātvā ca varav-arṇinīm//

[[label : Su.4.15.28]] ūrdhvaṃ caturbhyo māsebhyo vi-sṛjet parihārataḥ/ yonisantarpaṇe+abhyaṅge pāne bastiṣubhojane//

[[label : Su.4.15.29]] balātailamidaṃ cāsyai dadyādanil-avāraṇam/ balāmūlakaṣāyasya daśamūlīśṛtasya ca//

[[label : Su.4.15.30]] yavakolakulatthānāṃ kvāthasyapayasastathā/ aṣṭāvaṣṭau śubhā bhāgāstailādekastadeka-taḥ//

Compiled : March 13, 2018 Revision : 63c8b84 425

Page 434: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.15.31]] pacedāvāpya madhuraṃ gaṇaṃsaindhavasaṃyutam/ tathā+aguruṃ sarjarasaṃ saralaṃdevadāru ca//

[[label : Su.4.15.32]] mañjiṣṭhāṃ candanaṃ kuṣṭhame-lāṃ kālānusārivām/ māṃsīṃ śaileyakaṃ patraṃ tagaraṃsārivāṃ vacām//

[[label : Su.4.15.33]] śatāvarīmaśvagandhāṃ śatapu-ṣpāṃ punarnavām/ tat sādhusiddhaṃ sauvarṇe rājate mṛ-nmaye+api vā//

[[label : Su.4.15.34]] prakṣipya kalaśe samyak svanugu-ptaṃ nidhāpayet/ balātailamidaṃ khyātaṃ sarvavātavik-āranut//

[[label : Su.4.15.35]] yathābalamato mātrāṃ sūtikāyaipradāpayet/ yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pu-mān//

[[label : Su.4.15.36]] vātakṣīṇe marmahate mathite+abhihatetathā/ bhagne śramābhipanne ca sarvathaivopayujyate//

[[label : Su.4.15.37]] etadākṣepakādīn vai vātavyādhīn-apohati/ hikkāṃ kāsamadhīmanthaṃ gulmaṃ śvāsaṃ cadustaram//

[[label : Su.4.15.38]] ṣaṇmāsānupayujyaitadantravṛddh-imapohati/ pratyagradhātuḥ puruṣo bhavecca sthirayau-vanaḥ//

[[label : Su.4.15.39]] rājñāmetaddhi kartavyaṃ rājamā-trāśca ye narāḥ/ sukhinaḥ sukumārāśca dhaninaścāpi yenarāḥ//

[[label : Su.4.15.40]] balākaṣāyapītebhyastilebhyo vā+apyanekaśaḥ/tailamutpādya See → †tatkvāthaśatapākaṃ kṛtaṃ śu-bham//

[[label : Su.4.15.41]] nivāte nibhṛtāgāre prayuñjīta yath-ābalam/ jīrṇe+asmin payasā snigdhamaśnīyāt ṣaṣṭikauda-nam//

[[label : Su.4.15.42]] anena vidhinā droṇamupayujyā-nnamīritam/ bhuñjīta dviguṇaṃ kālaṃ balavarṇānvitast-ataḥ//

[[label : Su.4.15.43]] sarvapāpairvinirmuktaḥ śatāyuḥpuruṣo bhavet/ śataṃ śataṃ tathotkarṣo droṇe droṇe pr-akīrtitaḥ//

426 Revision : 63c8b84 Compiled : March 13, 2018

Page 435: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.15.44]] balākalpenātibalāguḍūcyādityapa-rṇiṣu/ saireyake vīratarau śatāvaryāṃ trikaṇṭake//

[[label : Su.4.15.45]] tailāni madhuke kuryāt prasāri-ṇyāṃ ca buddhimān/ nīlotpalaṃ varīmūlaṃ gavye kṣīrevipācayet//

[[label : Su.4.15.46]] śatapākaṃ tatastena tilatailaṃ pa-cedbhiṣak/ balātailasya kalkāṃstu supiṣṭāṃstatra dāpa-yet//

[[label : Su.4.15.47]] sarveṣāmeva jānīyādupayogaṃ ci-kitsakaḥ/ balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthānemūḍhagarbhacikitsitaṃ nāma pañcadaśo+adhyāyaḥ

//15//

4.16 ṣoḍaśo+adhyāyaḥ/[[label : Su.4.16.1]] athāto vidradhītāṃ cikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.16.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.16.3]] ukta vidradhayaḥ ṣaḍye teṣvasādhy-astu sarvajaḥ/ śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavatkriyā//

[[label : Su.4.16.4]] vātaghnamūlakalkaistu ghṛtataila-vasāyutaiḥ/ sukhoṣṇo bahalo lepaḥ prayojyo vātavidra-dhau//

[[label : Su.4.16.5]] sānūpaudakamāṃsastu kākolyādiḥsatarpaṇaḥ/ snehāmlasiddho lavaṇaḥ prayojyaścopanāh-ane//

[[label : Su.4.16.6]] veśavāraiḥ sakṛśaraiḥ payobhiḥ pāy-asaistathā/ svedayet satataṃ cāpi nirhareccāpi śoṇitam//

[[label : Su.4.16.7]] sa cedevamupakrāntaḥ pākāyābhi-mukho yadi/ taṃ pācayitvā śastreṇa bhindyādbhinnaṃ caśodhayetSee → †//

[[label : Su.4.16.8]] pañcamūlakaṣāyeṇa prakṣālya lav-aṇottaraiḥ/ tailairbhadrādimadhukasaṃyuktaiḥ pratipū-rayet//

Compiled : March 13, 2018 Revision : 63c8b84 427

Page 436: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.16.9]] vairecanikayuktena traivṛtena viśo-dhya ca/ pṛthakparṇyādisiddhena traivṛtena ca ropayet//

[[label : Su.4.16.10]] paittikaṃ śarkarālājāmadhukaiḥsārivāyutaiḥ/ pradihyāt kṣīrapiṣṭairvā payasyośīracanda-naiḥ//

[[label : Su.4.16.11]] pākyaiḥ śītakaṣāyairvā kṣīrairikṣ-urasaistathā/ jīvanīyaghṛtairvā+api secayeccharkarāyut-aiḥ//

[[label : Su.4.16.12]] trivṛddharītakīnāṃ ca cūrṇaṃ li-hyānmadhudravam/ jalaukobhirhareccāsṛk pakvaṃ cāp-aṭhya buddhimān//

[[label : Su.4.16.13]] kṣīravṛkṣakaṣāyeṇa prakṣālyauda-kajena vā/ tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣāyutaiḥ//

[[label : Su.4.16.14]] upadihya pratanunā vāsasā veṣṭay-edvraṇam/ prapauṇḍarīkamañjiṣṭhāmadhukośīrapadma-kaiḥ//

[[label : Su.4.16.15]] saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃvraṇaropaṇam/ kṣīraśuklāpṛthakparṇīsamaṅgārodhraca-ndanaiḥ//

[[label : Su.4.16.16]] nyagrodhādipravāleṣu teṣāṃ tva-kṣvathavā kṛtam/ naktamālasya patrāṇi taruṇāni phalānica//

[[label : Su.4.16.17]] sumanāyāśca patrāṇi paṭolāriṣṭay-ostathā/ dve haridre madhūcchiṣṭaṃ madhukaṃ tiktaro-hiṇī//

[[label : Su.4.16.18]] priyaṅguḥ kuśamūlaṃ ca nicula-sya tvageva ca/ mañjiṣṭhācandanośīramutpalaṃ sārive tr-ivṛt//

[[label : Su.4.16.19]] eteṣāṃ kārṣikairbhāgairghṛtapra-sthaṃ vipācayet/ duṣṭavraṇapraśamanaṃ nāḍīvraṇaviśo-dhanam//

[[label : Su.4.16.20]] sadyaśchinnavraṇānāṃ ca karañjā-dyamidaṃ śubham/ duṣṭavraṇāśca ye kecidye cotsṛṣṭakr-iyā vraṇāḥ//

[[label : Su.4.16.21]] nāḍyo gambhīrikā yāśca sadya-ścchinnāstathaiva ca/ agnikṣārakṛtāścaiva ye vraṇā dār-uṇā api//

428 Revision : 63c8b84 Compiled : March 13, 2018

Page 437: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.16.22]] karañjādyena haviṣā See → †praś-āmyanti na saṃśayaḥ/ iṣṭakāsikatāloṣṭagośakṛttuṣapāṃś-ubhiḥ//

[[label : Su.4.16.23]] mūtrairuṣṇaiśca satataṃ svedaye-cchlaṣmavidradhim/ kaṣāyapānairvamanairālepairupan-āhanaiḥ//

[[label : Su.4.16.24]] hareddoṣānabhīkṣṇaṃ cāpyalā-bvā+asṛk tathaiva ca/ āragvadhakaṣāyeṇa pakvaṃ cāpā-ṭhya dhāvayet//

[[label : Su.4.16.25]] haridrātrivṛtāśaktutilairmadhusa-māyutaiḥ/ pūrayitvā vraṇaṃ samyagbadhnīyāt kīrtitaṃyathā//

[[label : Su.4.16.26]] tataḥ kulatthikādantītrivṛcchyāmā-rkatilvakaiḥ/ kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasai-ndhavam//

[[label : Su.4.16.27]] pittavidradhivat sarvāḥ kriyā nira-vaśeṣataḥ/ vidradhyoḥ kuśalaḥ kuryādraktāgantunimitt-ayoḥ//

[[label : Su.4.16.28]] varuṇādigaṇakvāthamapakve+abhyantarotthite/ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ//

[[label : Su.4.16.29]] anayorvargayoḥ siddhaṃ sarpirv-airecanena ca/ acirādvidradhiṃ hanti prātaḥ prātarniṣev-itam//

[[label : Su.4.16.30]] ebhireva gaṇaiścāpi saṃsiddhaṃsnehasaṃyutam/ kāryamāsthāpanaṃ kṣipraṃ tathaivā-pyanuvāsanam//

[[label : Su.4.16.31]] pānālepanabhojyeṣu madhuśigru-drumo+api vā/ dattāvāpo yathādoṣamapakvaṃ hanti vi-dradhim//

[[label : Su.4.16.32]] toyadhānyāmlamūtraistu peyo vā+apisurādibhiḥ/ yathādoṣagaṇakvāthaiḥ pibedvā+api śilāj-atu//

[[label : Su.4.16.33]] pradhānaṃ guggulaṃ cāpi śu-ṇṭhīṃ ca suradāru ca/ snehopanāhau kuryācca sadā cāpy-anulomanam//

[[label : Su.4.16.34]] yathoddiṣṭāṃ sirāṃ vidhyet kaph-aje vidradhau bhiṣak/ raktapittānilottheṣu kecidbāhau va-danti tu//

Compiled : March 13, 2018 Revision : 63c8b84 429

Page 438: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.16.35]] pakvaṃ vā bahirunnaddhaṃ bhi-ttvā vraṇavadācaret/ sruteṣūrdhvamadho vā+api mairey-āmlasurāsavaiḥ//

[[label : Su.4.16.36]] peyo varuṇakādistu madhuśigru-drumo+api vā/ śigrumūlajale siddhaṃ sasiddhārthakam-odanam//

[[label : Su.4.16.37]] yavakolakulatthānāṃ yūṣairbhuñj-īta mānavaḥ/ prātaḥ prātaśca seveta mātrayā tailvakaṃghṛtam//

[[label : Su.4.16.38]] trivṛtādigaṇakvāthasiddhaṃ vā+apyupaśāntaye/nopagacchedyathāpākaṃ prayateta tathā bhiṣak//

[[label : Su.4.16.39]] paryāgate vidradhau tu siddhirna-ikāntikī smṛtā/ pratyākhyāya tu kurvīta majjajāte tu vidr-adhau//

[[label : Su.4.16.40]] snehasvedopapannānāṃ kuryā-draktāvasecana/ vidradhyuktāṃ kriyāṃ kuryāt pakvevā+asthi tu bhedayet//

[[label : Su.4.16.41]] niḥśalyamatha vijñāya kartavyaṃvraṇaśodhanam/ dhāvettiktakaṣāyeṇa tiktaṃ sarpistathāhitam//

[[label : Su.4.16.42]] yadi majjaparisrāvo na nivart-eta dehinaḥ/ kuryāt saṃśodhanīyāni kaṣāyādīni buddh-imān//

[[label : Su.4.16.43]] priyaṅgudhātakīrodhrakaṭphalaṃtinisaindhavam/ etaistailaṃ vipaktavyaṃ vidradhivraṇa-ropaṇam//

iti suśrutasaṃhitāyāṃ cikitsāsthāne vidradhicikitsitaṃnāma ṣoḍaśo+adhyāyaḥ //16//

4.17 saptadaśo+adhyāyaḥ/[[label : Su.4.17.1]] athāto visarpanāḍīstanarogacikitsitaṃvyākhyāsyāmaḥ//

[[label : Su.4.17.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.17.3]] sādhyā visarpāstraya ādito ye na sa-nnipātakṣatajau hi sādhyau/ sādhyeṣu tatpathyagaṇairvi-dadhyādghṛtāni sekāṃśca tathopadehān//

430 Revision : 63c8b84 Compiled : March 13, 2018

Page 439: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.17.4]] mustāśatāhvāsuradārukuṣṭhavārā-hikustumburukṛṣṇagandhāḥ/ vātātmako coṣṇagaṇāḥ pr-ayojyāḥ sekeṣu lepeṣu tathā See → †śṛteṣu//

[[label : Su.4.17.5]] yat pañcamūlaṃ khalu kaṇṭakākhy-amalpaṃ mahaccāpyatha vallijaṃ ca/ taccopayojyaṃ bhi-ṣajā pardehe seke ghṛte cāpi tathaiva taile//

[[label : Su.4.17.6]] kaseruśṛṅgāṭakapadmagundrāḥ sa-śaivalāḥ sotpalakardamāśca/ vastrāntarāḥ pittakṛte visa-rpe lepā vidheyāḥ saghṛtāḥ suśītāḥ//

[[label : Su.4.17.7]] hrīveralāmajjakacandanāni srotoja-muktāmaṇigairikāśca/ kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā le-pāḥ prayojyāstanavaḥ sukhāya//

[[label : Su.4.17.8]] prapauṇḍarīkaṃ madhukaṃ paya-syā mañjiṣṭhikā padmakacandane ca/ sugandhikā ceti su-khāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ//

[[label : Su.4.17.9]] nyagrodhavargaiḥ pariṣecanaṃ caghṛtaṃ ca kuryāt svarasena tasya/ śītaiḥ payobhiśca ma-dhūdakaiśca saśarkarairikṣurasaiśca sekān//

[[label : Su.4.17.10]] ghṛtasya gaurīmadhukāravindar-odhrāmburājādanagairikeṣu/ tatharṣabhe padmakasāriv-āsu kākolimedākumudotpaleṣuSee → †//

[[label : Su.4.17.11]] sacandanāyāṃ madhuśarkarāyāṃdrākṣāsthirāpṛśniśatāhvayāsu/ kalkīkṛtāsūdakamatra da-ttvā nyagrodhavargasya tathā sthirādeḥ//

[[label : Su.4.17.12]] gaṇasya bilvādikapañcamūlyāścat-urguṇaṃ kṣīramathāpi tadvat/ prasthaṃ vipakvaṃ pari-ṣecanena paittīrnihanyāttu visarpanāḍīḥ//

[[label : Su.4.17.13]] visphoṭaduṣṭavraṇaśīrṣarogān pā-kaṃ tathā++āsyasya nihanti pānāt/ grahārdite śoṣiṇi cāpibāle ghṛtaṃ hi gauryādikametadiṣṭam//

[[label : Su.4.17.14]] ajā+aśvagandhā saralā sakālā sai-kaiṣikā cāpyathavā+ajaśṛṅgī/ gomūtrapiṣṭo vihitaḥ prad-eho hanyādvisarpaṃ kaphajaṃ sa śīghram//

[[label : Su.4.17.15]] kālānusāryāgurucocaguñjārāsnā-vacāśītaśivedraparṇyaḥ/ pālindimuñjātamahīkadambā hitāvisarpeṣu kaphātmakeṣu//

[[label : Su.4.17.16]] gaṇastu yojyo varuṇapravṛttaḥ kr-iyāsu sarvāsu vicakṣaṇena/ saṃśodhanaṃ śoṇitamokṣa-ṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi//Compiled : March 13, 2018 Revision : 63c8b84 431

Page 440: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.17.17]] sarvāṃśca pakvān pariśodhya dh-īmān vraṇakrameṇopacaredyathoktam/ nāḍī tridoṣapra-bhavā na sidhyeccheṣāścatasraḥ khaluSee → † yatnasā-dhyāḥ//

[[label : Su.4.17.18]] tatrānilotthāmupanāhya pūrvam-aśeṣataḥ pūyagatiṃ vidārya/ tilairapāmārgaphalaiśca pi-ṣṭvā sasaindhavairbandhanamatra kuryāt//

[[label : Su.4.17.19]] prakṣālane cāpi sadā varaṇasya yo-jyaṃ mahadyat khalu pañcamūlam/ hiṃsrāṃ haridrāṃkaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām//

[[label : Su.4.17.20]] saṃhṛtya tailaṃ vipacedvraṇasyasaṃśodhanaṃ pūraṇaropaṇaṃ ca/ pittātmikāṃ prāgupa-nāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ//

[[label : Su.4.17.21]] nipātya śastraṃ tilanāgadantīya-ṣṭyāhvakalkaiḥ paripūrayettām/ prakṣālane cāpi sasoma-nimbā niśā prayojyā kuśalena nityam//

[[label : Su.4.17.22]] śyāmātribhaṇḍītriphalāsu siddhaṃharidrayo rodhrakavṛkṣayośca/ ghṛtaṃ sadugdhaṃ vraṇ-atarpaṇena hanyādgatiṃ koṣṭhagatā+api yā syāt//

[[label : Su.4.17.23]] nāḍīṃ kaphotthāmupanāhya sa-myak kulatthasiddhārthakaśaktukiṇvaiḥ/ mṛdūkṛtāme-ṣya gatiṃ viditvā nipātayecchastramaśeṣakārī//

[[label : Su.4.17.24]] dadyādvraṇe nimbatilān See →†sadantīn surāṣṭrajāsaindhavasaṃprayuktān/ prakṣālanecāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ//

[[label : Su.4.17.25]] suvarcikāsaindhavacitrakeṣu nik-umbhatālītalarūpikāsu/ phaleṣvapāmārgabhaveṣu caivakuryāt samūtreṣu hitāya tailam//

[[label : Su.4.17.26]] nāḍīṃ tu śalyaprabhavāṃ vidāryanirhṛtya śalyaṃ praviśodhya mārgam/ saṃśodhayet kṣa-udraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt//

[[label : Su.4.17.27]] kumbhīkakharjūrakapitthabilvav-anaspatīnāṃ ca śalāṭuvargaiḥ/ kṛtvā kaṣāyaṃ vipacettutailamāvāpya mustāsaralāpriyaṅgūḥ//

[[label : Su.4.17.28]] sugandhikāmocarasāhipuṣoaṃ ro-dhraṃ vidadhyādapi dhātakīṃ ca/ etena śalyaprabhavā tunāḍī rohedvraṇo vā sukhabhāśu caiva//

432 Revision : 63c8b84 Compiled : March 13, 2018

Page 441: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.17.29]] kṛśadurbalabhīrūṇāṃ nāḍī marm-āśritā ca yā/ kṣārasūtreṇa tāṃ cchindyānna tu śastreṇa bu-ddhimān//

[[label : Su.4.17.30]] eṣaṇyā gatimanviṣya ārasūtrānus-āriṇīm/ sūcīṃ nidadhyādgatyante tahonnamyāśu nirha-ret//

[[label : Su.4.17.31]] sūtrasyāntaṃ samānīya gāḍhaṃbandhaṃ samācaret/ tataḥ kṣārabalaṃ vīkṣya sūtrama-nyat praveśayet//

[[label : Su.4.17.32]] kṣārāktaṃ matimān vaidyo yāva-nna See → †chidyate gatiḥ/ bhagandare+apyeṣa vidhiḥkāryo vaidyena jānatā//

[[label : Su.4.17.33]] sūcībhiryavavaktrābhirācitān vāsamantataḥ/ mūle sūtreṇa badhnīyācchinne copavaredvr-aṇam//

[[label : Su.4.17.34]] yā dvivraṇīye+abhihitāstu vartya-stāḥ sarvanāḍīṣu bhiṣagvidadhyāt/ ghoṇṭāphalatvaglava-ṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram//

[[label : Su.4.17.35]] sruhyarkadugdhena tu kalka eṣavartīkṛto hantyacireṇa nāḍīḥ/ bibhītakāmrāsthivaṭaprav-ālā hareṇukāśaṅkhinibījamasyaḥ//

[[label : Su.4.17.36]] vārāhikandaśca tathā pradeyo nāḍ-īṣu tailena ca miśrayitvā//

[[label : Su.4.17.37]] dhattūrajaṃ madanakodravajaṃca bījaṃ kośātakī śukanasā mṛgabhojinī ca/ aṅkoṭabījakus-umaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtyaSee→ † cūrṇam//

[[label : Su.4.17.38]] tathā ca gomāṃsamasīṃ hitāya ko-ṣṭhāśritasyādarato diśanti/ varīkṛtaṃ mākṣikasaṃprayu-ktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā//

[[label : Su.4.17.39]] duṣṭavraṇe yadvihitaṃ ca tailaṃtat sarvanāḍīṣu bhiṣagvidadhyāt/ cūrṇīkṛtairatha vimiśri-tamebhireva tailaṃ prayuktamacireṇa gatiṃ nihanti//

[[label : Su.4.17.40]] eṣveva mūtrasahiteṣu vidhāya tai-laṃ tat sādhitaṃ gatimapohati saptarātrāt/ piṇḍītakasyatu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvah-eṣu//

Compiled : March 13, 2018 Revision : 63c8b84 433

Page 442: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.17.41]] tailaṃ kṛtaṃ gatimapohati śīghra-metat kandeṣu cāmaravarāyudhasāhvayeṣu/ bhallātakā-rkamaricairlavaṇottamena siddhaṃ viḍaṅgarajanīdvayac-itrakaiśca//

[[label : Su.4.17.42]] syānmārkavasya ca rasena nihantitailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃśca/ stanyegate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇ-ate+ahani vāmayettu//

[[label : Su.4.17.43]] nimbodakena madhumāgadhikāy-utena vāntāgate+ahani ca mudgarasāśanā syāt/ evaṃ try-ahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayāsaha saṃyutaṃ vā//

[[label : Su.4.17.44]] bhārgīṃ pibettu payasaḥ pariśodh-anārthamāragvadhādiṣu varaṃ madhunā kaṣāyam//

[[label : Su.4.17.45]] sāmānyametadupadiṣṭamato viśeṣ-āddoṣān payonipatitān śamayedyathāsvam/ rogaṃ stano-tthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃbahuśo vidhānam//

[[label : Su.4.17.46]] saṃpacyamānamapi taṃ tu vinop-anāhaiḥ saṃbhojanena khalu pācayituṃ yateta/ śīghraṃstano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham-upayātyavadīryate ca//

[[label : Su.4.17.47]] pakve tu dugdhahariṇīḥ parihṛtyanāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram/ āme vi-dāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatamevaca nirduhīta//

iti suśrutasaṃhitāyāṃ cikitsāsthānevisarpanāḍīstanarogacikitsitaṃ nāma

saptadaśo+adhyāyaḥ//17//

4.18 aṣṭādaśo+adhyāyaḥ/[[label : Su.4.18.1]] athāto granthyapacyarbudagalagaṇḍa-cikitsitaṃ vyākhyāsyāmaḥ//

[[label : Su.4.18.2]] yathovāca bhagavān dhanvanta-riḥ//

434 Revision : 63c8b84 Compiled : March 13, 2018

Page 443: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.18.3]] granthiṣvathāmeṣu bhiṣagvidadhy-ācchophakriyāṃ vistaraśoSee → † vidhijñaḥ/ rakṣedba-laṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ niha-nti//

[[label : Su.4.18.4]] tailaṃ pibet sarpiratho dvayaṃ vādattvā vasāṃ vā trivṛtaṃ vidadhyāt/ apehivātādaśamūla-siddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā//

[[label : Su.4.18.5]] hiṃsrā+atha rohiṇyamṛtā+atha bha-rgī śyonākabilvāgurukṛṣṇagandhāḥ/ gojī ca piṣṭā saha tā-lapatryā granthau vidheyo+anilaje pralepaḥ//

[[label : Su.4.18.6]] svedopanāhān vividhāṃśca kuryā-ttathā prasiddhānaparāṃśca lepān/ vidārya vā pakvama-pohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ//

[[label : Su.4.18.7]] tilaiḥ sapañcāṅgulapatramiśraiḥ sa-ṃśodhayet saindhavasaṃprayuktaiḥ/ śuddhaṃ vraṇaṃvā+apyuparopayettu tailena rāsnāsaralānvitena//

[[label : Su.4.18.8]] viḍaṅgayaṣṭīmadhukāmṛtābhiḥ si-ddhena vā kṣīrasamanvitena/ jalaukasaḥ pittakṛte hitāstukṣīrodakābhyāṃ paribecanaṃ ca//

[[label : Su.4.18.9]] kākolivargasya ca śītalāni pibet kaṣ-āyāṇi saśarkarāṇi/ drākṣārasenekṣurasena vā+api cūrṇaṃpibeccāpi harītakīnām//

[[label : Su.4.18.10]] madhūkajambvarjunavetasānāṃtvagbhiḥ pradehānavacārayeta/ saśarkarairvā tṛṇaśūnya-kandairdihyādabhīkṣṇaṃ muculundajairvā//

[[label : Su.4.18.11]] vidārya vā pakvamapohya pūyaṃdhāvet kaṣāyeṇa vanaspatīnām/ tilaiḥ sayaṣṭīmadhukai-rviśodhya sarpiḥ prayojyaṃ madhurairvipakvam//

[[label : Su.4.18.12]] hṛteṣu doṣeṣu yathānupūrvyā gra-nthau bhiṣak śleṣmasamutthite tu/ svinnasya vimlāpana-meva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ//

[[label : Su.4.18.13]] vikaṅkatāragvadhakākaṇantīkākā-danītāpasavṛkṣamūlaiḥ/ ālepayet piṇḍaphalārkabhārgīk-arañjakālāmadanaiśca vidvān//

[[label : Su.4.18.14]] amarmajātaṃ śamamaprayāntam-apakvamevāpaharedvidārya/ dahet sthite cāsṛji siddhak-armā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt//

Compiled : March 13, 2018 Revision : 63c8b84 435

Page 444: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.18.15]] yā māṃsakandyaḥ kaṭhinā bṛhaty-astāsveṣa yojyaśca vidhirvidhijñaiḥ/ śastreṇa vā++āpāṭhyasupakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ//

[[label : Su.4.18.16]] saṃśodhanaistaṃ ca viśodhayettukṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ/ śuddhe ca tailaṃtvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam//

[[label : Su.4.18.17]] medaḥsamutthe tilakalkadigdhaṃdattvopariṣṭādviguṇaṃ paṭāntam/ hutāśataptena muhuḥpramṛjyāllohena dhīmānadahan hitāya//

[[label : Su.4.18.18]] pralipya dārvīmatha lākṣayā vā pr-ataptayā svedanamasya kāryam/ nipātya vā śastramapo-hya medo dahet supakvaṃ tvathavā vidārya//

[[label : Su.4.18.19]] prakṣālya mūtreṇa tilaiḥ supiṣṭ-aiḥ suvarcikādyairharitālamiśraiḥ/ sasaindhavaiḥ kṣaudr-aghṛtapragāḍhaiḥ kṣārottarairenamabhipraśodhya//

[[label : Su.4.18.20]] tailaṃ vidadyāddvikarañjaguñjā-vaṃśāvalekheṅgudamūtrasiddham/ jīmūtakaiḥ kośavatī-phalaiśca dantīdravantītrivṛtāsu caiva//

[[label : Su.4.18.21]] sarpiḥ kṛtaṃ hantyapacīṃ pravṛ-ddhāṃ dvidhā pravṛttaṃ tadudāravīryam/ nirguṇḍijātī-barihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyam//

[[label : Su.4.18.22]] abhiprataptaṃ vamanaṃ pragā-ḍhaṃ duṣṭāpacīṣūttamamādiśanti/ kaiḍaryabimbīkaravī-rasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca//

[[label : Su.4.18.23]] śāsvoṭakasya svarasena siddhaṃtailaṃ hitaṃ nasyavirecaneṣu/ madhūkasāraśca hito+avapīḍephalāni śigroḥ kharamañjarervā//

[[label : Su.4.18.24]] granthīnamarmaprabhavānapakv-ānuddhṛtya cāgniṃ vidadhīta paścāt/ kṣāreṇa vā+api pr-atisārayettu saṃlikhya śastreṇa yathopadeśam//

[[label : Su.4.18.25]] pārṣṇi prati dve daśa cāṅgulāni mi-tvendrabastiṃ parivarjya dhīmān/ vidārya matsyāṇḍani-bhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt//

[[label : Su.4.18.26]] ā gulphakarṇāt sumitasya jantosta-syāṣṭabhāgaṃ khuḍakādvibhajya/ ghoṇarjuvedhaḥ sura-rājabasterhitvā+akṣimātraṃ tvapare vadanti//

[[label : Su.4.18.27]] maṇibandhopariṣṭādvā kuryādre-khātrayaṃ bhiṣak/ aṅgulyantaritaṃ samyagapacīnāṃ ni-vṛttaye//436 Revision : 63c8b84 Compiled : March 13, 2018

Page 445: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.18.28]] cūrṇasya kāle parcalākakākagodh-āhikūrmaprabhavāṃ masīṃ tu/ dadyācca tailena saheṅg-udīnāṃ yadvakṣyate ślīpadināṃ ca tailam//

[[label : Su.4.18.29]] virecanaṃ dhūmamupādadīta bh-avecca nityaṃ yavamudgabhojī/ karkārukairvārukanāsi-rkelapriyālapañcāṅgulabījacūrṇaiḥ//

[[label : Su.4.18.30]] vātārbudaṃ kṣīraghṛtāmbusiddha-iruṣṇaiḥ satailairupanāhayettu/ kuryācca mukhyānyupa-nāhanāni siddhaiśca māṃsairatha vesavāraiḥ//

[[label : Su.4.18.31]] svedaṃ vidadhyāt kuśalastu nāḍyāśṛṅgeṇa raktaṃ bahuśo harecca/ vātaghnaniryūhapayo-mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā//

[[label : Su.4.18.32]] svedopanāhā mṛdavastu See →†kāryāḥ pittārbude kāyavirecanaṃ ca/ vighṛṣya codumb-araśākagojīpatrairbhṛśaṃ kṣaudrayutaiḥ pralimpet//

[[label : Su.4.18.33]] ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupa-ttaṅgarodhrāñjanayaṣṭikāhvaiḥ/ visrāvya cāragvadhāgoj-isomāḥ śyāmā ca yojyā kuśalena lepe//

[[label : Su.4.18.34]] śyāmāgirihvāñjanakīraseṣu drākṣ-ārase saptalikārase ca/ ghṛtaṃ pibet klītakasaṃprasi-ddhaṃ pittārbudī tajjaṭharī ca jantuḥ//

[[label : Su.4.18.35]] śuddhasya jantoḥ kaphaje+arbudetu rakte+avasikte tu tato+arbudaṃ tat/ dravyāṇi yāny-ūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradi-hyāt//

[[label : Su.4.18.36]] kapotapārāvataviṅvimiśraiḥ sakā-ṃsyanīlaiḥ śukalāṅgalākhyaiḥ/ mūtraistu kākādanimūla-miśraiḥ kṣārapradigdhairathavā pradihyāt//

[[label : Su.4.18.37]] niṣpāvapiṇyākakulatthakalkairmā-ṃsapragāḍhairdadhimastuyuktaiḥ/ lepaṃ vidadhyāt kṛ-mayo yathā+atra mūrcchanti muñcantyatha makṣikāśca//

[[label : Su.4.18.38]] alpāvaśiṣṭe kṛmibhakṣiteSee → † calikhettato+agniṃ vidadhīta paścāt/ yadalpamūlaṃ trapu-tāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasairvā//

[[label : Su.4.18.39]] kṣārāgniśastrāṇyasakṛdvidadhyātprāṇānahiṃsan bhiṣagpramattaḥ/ āsphotajātīkaravīrapa-traiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham//

Compiled : March 13, 2018 Revision : 63c8b84 437

Page 446: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.18.40]] śuddhe ca tailaṃ vidadhīta bhārg-īviḍaṅgapāṭhātriphalāvipakvam/ yadṛcchayā copagatānipākaṃ pākakrameṇopacaredvidhijñaḥ//

[[label : Su.4.18.41]] medorbudaṃ svinnamatho vidā-rya viśodhya sīvyedgataraktamāśu/ tato haridrāgṛhadhū-marodhrapataṅgacūrṇaiḥ samanaḥ śilālaiḥ//

[[label : Su.4.18.42]] vraṇaṃ pratigrāhya madhuprag-āḍhaiḥ karañjatailaṃ vidadhīta śuddhe/ saśeṣadoṣāṇi hiyo+arbudāni karoti tasyāśu punarbhavanti//

[[label : Su.4.18.43]] tasmādaśeṣāṇi samuddharettu ha-nyuḥ saśeṣāṇi yathā hi vahniḥ/ saṃsvedya gaṇḍaṃ pava-notthamādau nāḍyā+anilaghnauṣadhapatrabhaṅgaiḥ//

[[label : Su.4.18.44]] amlaiḥ samūtrairvividhaiḥ payo-bhiruṣṇaiḥ satailaiḥ piśitaiśca vidvān/ visrāvayet svinna-matandriyaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu//

[[label : Su.4.18.45]] śaṇātasīmūlakaśigrukiṇvapriyāla-majjānuyutaistilaistu/ kālāmṛtāśigrupunarnavārkagajādi-nāmākarahāṭakuṣṭhaiḥ//

[[label : Su.4.18.46]] ekaiṣikāvṛkṣakatilvakaiśca surāml-apiṣṭairasakṛt pradihyāt//

[[label : Su.4.18.47]] tailaṃ pibeccāmṛtavallinimbaha-ṃsāhvayāvṛkṣakapippalībhiḥ/ siddhaṃ balābhyāṃ ca sa-devadāru hitāya nityaṃ galagaṇḍaroge//

[[label : Su.4.18.48]] svedopanāhaiḥ kaphasaṃbhavaṃtu saṃsvedaya visrāvaṇameva kuryāt/ tato+ajagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ//

[[label : Su.4.18.49]] palāśabhasmodakapeṣitābhirdihyātsuguñjābhiraśītalābhiḥ/ daśārdhasaṅkhyairlavaṇaiśca yu-ktaṃ tailaṃ pibenmāgadhikādisiddham//

[[label : Su.4.18.50]] pracchardanaṃ mūrdhavirecanaṃca dhūmaśca vairecaniko hitastu/ pākakramo vā+api sadāvidheyo vaidyena pākaṅgatayoḥ kathañcit//

[[label : Su.4.18.51]] kaṭutrikakṣaudrayutāḥ samūtrābhakṣyā yavānnāni rasāśca maudgāḥ/ saśṛṅgaverāḥ sap-aṭolanimbā hitāya deyā galagaṇḍaroge//

[[label : Su.4.18.52]] medaḥsamutthe tu yathopadiṣṭāṃvidhyet sirāṃ snigdhatanornarasya/ śyāmāsudhālohapu-rīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ//

438 Revision : 63c8b84 Compiled : March 13, 2018

Page 447: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.18.53]] mūtreṇa vā+āloḍya hitāya sāraṃprātaḥ pibet sālamahīruhāṇām/ śastreṇa vā++āpāṭya vi-dārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet//

[[label : Su.4.18.54]] majjājyamedomadhubhirdahedvādagdhe ca sarpirmadhu cāvacāryam/ kāsīsatutthe catato+atra deye cūrṇīkṛte rocanayā samete//

[[label : Su.4.18.55]] tailena cābhyajya hitāya dadyāt sā-rodbhavaṃ gomayajaṃ ca bhasma/ hitaśca nityaṃ triph-alākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca//

iti suśrutasaṃhitāyāṃ cikitsāsthānegranthyapacyarbudagalagaṇḍacikitsitaṃ

nāmāṣṭādaśo+adhyāyaḥ //18//

4.19 ekonaviṃśo+adhyāyaḥ/[[label : Su.4.19.1]] athāto vṛddhyupadaṃśaślīpadacikitsi-taṃ vyākhyāsyāmaḥ//

[[label : Su.4.19.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.19.3]] antravṛddhyā vinā ṣaḍyā vṛddhaya-stāsu varjayet/ aśvādiyānaṃ vyāyāmaṃ maithunaṃ veg-anigraham//

[[label : Su.4.19.4]] atyāsanaṃ caṅkramaṇamupavāsaṃgurūṇi ca/ tatrādito vātavṛddhau traivṛtasnigdhamātu-ram//

[[label : Su.4.19.5]] svinnaṃ cainaṃ yathānyāyaṃ pāya-yeta virecanam/ kośāmratilvakairaṇḍaphalatailāni vā na-ram//

[[label : Su.4.19.6]] sakṣīraṃ vā pibenmāsaṃ tailamera-ṇḍasaṃbhavam/ tataḥ kāle+anilaghnānāṃ kvāthaiḥ kalk-aiśca buddhimān//

[[label : Su.4.19.7]] nirūhayennirūḍhaṃ ca bhuktav-antaṃ rasaudanam/ yaṣṭīmadhukasiddhena tatastailenayojayet//

[[label : Su.4.19.8]] snehopanāhau kuryācca pradehā-ṃścānilāpahān/ vidagdhāṃ pācayitvā vā sevanīṃ pariva-rjayet//

Compiled : March 13, 2018 Revision : 63c8b84 439

Page 448: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.19.9]] bhindyāttataḥ prabhinnāyāṃ yatho-ktaṃ kramamācaret/ pittajāyāmapakvāyāṃ pittagranthi-kramo hitaḥ//

[[label : Su.4.19.10]] pakvāṃ vā bhedayedbhinnāṃ śo-dhayet kṣaudrasarpiṣā/ śuddhāyāṃ ca bhiṣagdadyāttai-laṃ kalkaṃ ca ropaṇam//

[[label : Su.4.19.11]] raktajāyāṃ jalaukobhiḥ See → †śo-ṇitaṃ nirharedbhiṣak/ pibedvirecanaṃ vā+api śarkarākṣ-audrasaṃyutam//

[[label : Su.4.19.12]] pittagranthikramaṃ kuryādāmepakve ca sarvadā/ vṛddhiṃ kaphātmikāmuṣṇairmūtrap-iṣṭaiḥ pralepayet//

[[label : Su.4.19.13]] pītadārukaṣāyaṃ ca pibenmūtr-eṇa saṃyutam/ vimlāpanādṛte vā+api śleṣmagranthikr-amo hitaḥ//

[[label : Su.4.19.14]] pakvāyāṃ ca vibhinnāyāṃ tailaṃśodhanamiṣyate/ sumanāruṣkarāṅkoṭhasaptaparṇeṣu sā-dhitam//

[[label : Su.4.19.15]] medaḥsamutthāṃ saṃsvedya lep-ayet surasādinā/ śirovirekadravyairvā sukhoṣṇairmūtras-aṃyutaiḥ//

[[label : Su.4.19.16]] svinnāṃ cāveṣṭya paṭṭena samāśv-āsya tu mānavam/ rakṣan phale sevanīṃ ca vṛddhipatreṇadārayet//

[[label : Su.4.19.17]] medastataḥ samuddhṛtya dadyātkāsīsasaindhave/ badhnīyācca yathoddiṣṭaṃ śuddhe tai-laṃ ca dāpayet//

[[label : Su.4.19.18]] manaḥśilālalavaṇaiḥ siddhamāru-ṣkareṣu ca/ mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭa-yet//

[[label : Su.4.19.19]] sevanyāḥ pārśvato+adhastādvidhyedvrīhimukhena tu/ athātra dvimukhāṃ nāḍīṃ dattvā visr-āvayedbhiṣak//

[[label : Su.4.19.20]] mūtraṃ nāḍīmathoddhṛtya sthagi-kābandhamācaret/ śuddhāyāṃ ropaṇaṃ dadyādvarjaye-dantrahaitukīm//

[[label : Su.4.19.21]] aprāptaphalakoṣāyāṃ vātavṛddhi-kramo hitaḥ/ tatra yā vaṅkhaṇasthā See → †tāṃ daheda-rdhenduvattrayā//440 Revision : 63c8b84 Compiled : March 13, 2018

Page 449: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.19.22]] samyaṅmārgāvarodhārthaṃ koś-aprāptāṃ tu varjayet/ tvacaṃ bhittvā+aṅguṣṭhamadhyedaheccāṅgaviparyayāt//

[[label : Su.4.19.23]] anenaiva vidhānena vṛddhī vātaka-phātmike/ pradahet prayataḥ kiṃtu snāyucchedo+adhikastayoḥ//

[[label : Su.4.19.24]] śaṅkhopari ca karṇānte tyaktvā ya-tnena sevanīm/ vyatyāsādvā sirāṃ vidhyedantravṛddhin-ivṛttaye//

[[label : Su.4.19.25]] upadaṃśeṣu sādhyeṣu snigdhasv-innasya dehinaḥ/ sirāṃ vidhyenmeḍhramadhye pātaye-dvā jalaukasaḥ//

[[label : Su.4.19.26]] haredubhayataścāpi doṣānatya-rthamucchritān/ sadyo+apahṛtadoṣasya rukśophāvupaś-āmyataḥ//

[[label : Su.4.19.27]] yadi vā durbalo janturna vā prā-ptaṃ virecanam/ nirūheṇa harettasya doṣānatyarthamu-cchritān//

[[label : Su.4.19.28]] prapauṇḍarīkayaṣṭyāhvavarṣābh-ūkuṣṭhadārubhiḥ/ saralāgururāsnābhirvātajaṃ saṃprale-payet//

[[label : Su.4.19.29]] niculairaṇḍabījāni yavagodhūmas-aktavaḥ/ etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃprale-payet//

[[label : Su.4.19.30]] prapauṇḍarīkapūrvaiśca dravyaiḥsekaḥ praśasyate/ gaurikāñjanayaṣṭyāhvārivośīrapadma-kaiḥ//

[[label : Su.4.19.31]] sacandanotpalaiḥ snigdhaiḥ paitti-kaṃ saṃpralepayet/ padmotpalamṛṇālaiśca sasarjārjuna-vetasaiḥ//

[[label : Su.4.19.32]] sarpiḥsnigdhaiḥ samadhukaiḥ pa-ittikaṃ saṃpralepayet/ secayecca ghṛtakṣīraśarkarekṣua-dhūdakaiḥ//

[[label : Su.4.19.33]] athavā+api suśītena kaṣāyeṇa vaṭā-dinā/ sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam//

[[label : Su.4.19.34]] surāpiṣṭābhiruṣṇābhiḥ satailābhiḥpralepayet/ rajanyativiṣāmustāsurāsuradārubhiḥSee →†//

Compiled : March 13, 2018 Revision : 63c8b84 441

Page 450: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.19.35]] saptrapāṭhāpattūrairathavā saṃpr-alepayet/ surasāragvadhādyośca kvāthābhyāṃ paribeca-yet//

[[label : Su.4.19.36]] evaṃ saṃśodhanālepasekaśoṇita-mokṣaṇaiḥ/ pratikuryāt kriyāyogaiḥ prāksthānoktairhita-irapi//

[[label : Su.4.19.37]] na yāti ca yathā pākaṃ prayatetatathā bhiṣak/ vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyatedhvajaḥ//

[[label : Su.4.19.38]] śastreṇopacareccāpi pākamāgata-māśu vai/ tadā+apohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pra-lepayet//

[[label : Su.4.19.39]] karavīrasya patrāṇi jātyāragvadha-yostathā/ prakṣālane prayojyāni vaijayantyarkayorapi//

[[label : Su.4.19.40]] saurāṣṭrīṃ gairikaṃ tutthaṃ puṣp-akāsīsasaindhavam/ rodhraṃ rasāñjanaṃ dārvīṃ haritā-laṃ manaḥśilām//

[[label : Su.4.19.41]] hareṇukaile ca tathā sūkṣmacūrṇ-āni kārayet/ taccūrṇaṃ kṣaudrasaṃyuktamupadaṃśeṣupūjitam//

[[label : Su.4.19.42]] jambvāmrasumanānimbaśvetakā-mbojipallavāḥ/ śallakībadarībilvapalāśatiniśatvacaḥ//

[[label : Su.4.19.43]] kṣīriṇāṃ ca tvaco yojyāḥ kvāthe tr-iphalayā saha/ tena kvāthena niyataṃ vraṇaṃ prākṣālay-edbhiṣak//

[[label : Su.4.19.44]] asminneva kaṣāye tu tailaṃ dhīrovipācayet/ gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṃyu-tam//

[[label : Su.4.19.45]] etat sarvopadaṃśeṣu śreṣṭhaṃ ro-paṇamiṣyate/ svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñja-nam//

[[label : Su.4.19.46]] manaḥśilāsamaiścūrṇaṃ vraṇavī-sśarpanāśanam/ gundrāṃ dagdhvā kṛtaṃ bhasma harit-ālaṃ manaḥśilā//

[[label : Su.4.19.47]] upadaṃśabisarpāṇāmetacchantik-araṃ param/ mārkavastriphalā dantī tāmracūrṇamayora-jaḥ//

442 Revision : 63c8b84 Compiled : March 13, 2018

Page 451: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.19.48]] upadaṃśaṃ nihantyeṣa vṛkṣami-ndrāśaniryathā/ upadaṃśadvaye+apyetāṃ pratyākhyāy-ācaret kriyām//

[[label : Su.4.19.49]] tayoreva ca yā yogyā vīkṣya doṣab-alābalam/ upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje//

[[label : Su.4.19.50]] duṣṭavraṇavidhiṃ kuryāt kuthitaṃmehanaṃ tyajet/ jambvoṣṭhenāgnivarṇena paścāccheṣaṃdahedbhiṣak//

[[label : Su.4.19.51]] samyagdagdhaṃ ca vijñāya madh-usarpiḥ prayojayet/ śuddhe ca ropaṇaṃ dadyāt kalkaṃtailaṃ hitaṃ ca yat//

[[label : Su.4.19.52]] snehasvedopapanne tu ślīpade+anilanebhiṣak/ kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule//

[[label : Su.4.19.53]] samāpyāyitadehaṃ ca bastibhiḥ sa-mupācaret/ māsameraṇḍajaṃ tailaṃ pibenmūtreṇa sa-ṃyutam//

[[label : Su.4.19.54]] payasaudanamaśnīyānnāgarakva-thitena ca/ taivṛtaṃ copayuñjīta śasto dāhastathā+agninā//

[[label : Su.4.19.55]] gulphasyādhaḥ sirāṃ vidhyecchlī-pade pittasaṃbhave/ pītaghnīṃ ca kriyāṃ kuryāt pittārb-udavisarpavat//

[[label : Su.4.19.56]] sirāṃ suviditāṃ vidhyedaṅguṣṭheślaiṣmike bhiṣak/ madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pi-bennaraḥ//

[[label : Su.4.19.57]] pibedvā+apyabhayākalkaṃ mūtr-eṇānyatamena ca/ kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃdāru citrakam//

[[label : Su.4.19.58]] hitaṃ vā lepane nityaṃ bha-dradāru sacitrakam/ viḍaṅgamaricārkeṣu nāgare citr-ake+athavā//

[[label : Su.4.19.59]] bhadradārvelukākhye ca sarveṣulavaṇeṣu ca/ tailaṃ pakvaṃ pibedvā+api yavānnaṃ ca hi-taṃ sadā//

[[label : Su.4.19.60]] pibet sarṣapatailaṃ vā ślīpadānāṃnivṛttaye/ pūtīkarañjapatrāṇāṃ rasaṃ vā+api yathāba-lam//

[[label : Su.4.19.61]] anenaiva vidhānena putrañjīvaka-jaṃ rasam/ prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāg-avit//Compiled : March 13, 2018 Revision : 63c8b84 443

Page 452: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.19.62]] kevukākandaniryāsaṃ lavaṇaṃ tv-atha pākimam/ rasaṃ dattvā+atha pūrvoktaṃ peyameta-dbhiṣagjitam//

[[label : Su.4.19.63]] kākādanīṃ kākajaṅghāṃ bṛhatīṃkaṇṭakārikām/ kadambapuṣpīṃ mandārīṃ lambāṃ śuk-anasāṃ tathā//

[[label : Su.4.19.64]] dagdhvā mūtreṇa tadbhasma srāv-ayet kṣārakalpavat/ tatra dadyāt pratīvāpaṃ kākodumba-rikārasam//

[[label : Su.4.19.65]] madanācca phalāt kvāthaṃ śukā-khyasvarasaṃ tathā/ eṣa kṣārastu pānīyaḥ ślīpadaṃ hantisevitaḥ//

[[label : Su.4.19.66]] apacīṃ galagaṇḍaṃ ca grahaṇīd-oṣameva ca/ bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇica//

[[label : Su.4.19.67]] eṣveva tailaṃ saṃsiddhaṃ nasyā-bhyaṅgeṣu pūjitam/ etānevāmayān hanti ye ca duṣṭavraṇānṛṇām//

[[label : Su.4.19.68]] dravantīṃ trivṛtāṃ dantīṃ nīlīṃśyāmāṃ tathaiva ca/ saptalāṃ śaṅkhinīṃ caiva dagdhvāmūtreṇa gālayet//

[[label : Su.4.19.69]] dadyācca triphalākvāthameṣa kṣā-rastu sādhitaḥ/ adho gacchati pītastu pūrvaiścāpyāśiṣaḥsamāḥ//

iti suśrutasaṃhitāyāṃ cikitsitasthānevṛddhyupadaṃśaślīpaḥ cikitsitaṃ

nāmaikonaviṃśo+adhyāyaḥ //19//

4.20 viṃśatitamo+adhyāyaḥ/[[label : Su.4.20.1]] athātaḥ kṣudrarogacikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.20.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.20.3]] tatrājagallikāmāmāṃ jalaukobhiru-pācaret/ śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak//

444 Revision : 63c8b84 Compiled : March 13, 2018

Page 453: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.20.4]] śyāmālāṅgalakipāṭhākalkairvā+apivicakṣaṇaḥ/ pakvāṃ vraṇavidhānena yathoktena prasā-dhayet//

[[label : Su.4.20.5]] andhālajīṃ yavaprakhyāṃ panasīṃkacchapīṃ tathā/ pāṣāṇagardabhaṃ caiva pūrvaṃ sved-ena yojayet//

[[label : Su.4.20.6]] manaḥśilātālakuṣṭhadārukalkaiḥ pr-alepayet/ paripākagatān bhittvā vraṇavat samupācaret//

[[label : Su.4.20.7]] vivṛtāmindravṛddhāṃ ca garda-bhīṃ jālagardabham/ irivellīṃ gandhanāmnīṃ kakṣāṃvisphoṭakāṃstathā//

[[label : Su.4.20.8]] pittajasya visarpasya kriyayā sādha-yedbhiṣak/ ropayet sarpiṣā pakvān siddhena madhurauṣ-adhaiḥ//

[[label : Su.4.20.9]] cipya(ppa)muṣṇāmbunā siktamutk-ṛtya srāvayedbhiṣak/ cakratailena cābhyajya sarjacūrṇenacūrṇayet//

[[label : Su.4.20.10]] bandhenopacareccainamaśakyaṃcāgninā dahet/ madhurauṣadhasiddhena tatastailena ro-payet//

[[label : Su.4.20.11]] kunakhe vidhirapyeṣa kāryo hi bh-iṣajā bhavet/ upācaredanuśayīṃ śleṣmavidradhivadbhi-ṣak//

[[label : Su.4.20.12]] vidārikāṃ samabhyajya svinnāṃvimlāpya lepayet/ nagavṛttikavarṣābhūbilvamūlaiḥ supe-ṣitaiḥ//

[[label : Su.4.20.13]] vraṇabhāvagatāyāṃ vā kṛtvā saṃś-odhanakriyāmSee → †/ ropaṇārthaṃ hitaṃ tailaṃ kaṣāy-amadhuraiḥ śṛtam//

[[label : Su.4.20.14]] pracchānairvā jalaukobhiḥ srā-vyā+apakvā vidārikā/ ajakarṇaiḥ sapālāśamūlakalkaiḥ pr-alepayet//

[[label : Su.4.20.15]] pakvāṃ vidārya śastreṇa paṭolapic-umardayoḥ/ kalkena tilayuktena sarpirmiśreṇa lepayet//

[[label : Su.4.20.16]] vaddhvā ca kṣīravṛkṣasya kaṣāy-aiḥ khadirasya ca/ vraṇaṃ prakṣālayecchuddhāṃ tata-stāṃ ropayet punaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 445

Page 454: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.20.17]] medo+arbudavidhānena sādhaye-ccharkarārbudam/ kacchūṃ vicarcikāṃ pāmāṃ kuṣṭha-vat samupācaret//

[[label : Su.4.20.18]] lepaśca śasyate sikthaśatāhvāgau-rasarṣapaiḥ/ vacādārvīsarṣapairvā tailaṃ vā naktamāla-jam//

[[label : Su.4.20.19]] sāratailamathābhyaṅge kurvīta ka-ṭukaiḥ śṛtam/ pādadāryāṃ sirāṃ viddhvā svedābhyaṅgauprayojayet//

[[label : Su.4.20.20]] madhūcchiṣṭavasāmajjasarjacūrṇa-ghṛtaiḥ kṛtaḥ/ yavāhvagairikonmiśraiḥ pādalepaḥ praśa-syate//

[[label : Su.4.20.21]] pādau siktvā++āranālena lepanaṃhyalase hitam/ kalkīkṛtairnimbatilakāsīsālaiḥ sasaindhav-aiḥ//

[[label : Su.4.20.22]] lākṣāraso+abhayā vā+api kāryaṃsyādraktamokṣaṇam/ siddhaṃ rase kaṇṭakāryāstailaṃ vāsārṣapaṃ hitam//

[[label : Su.4.20.23]] kāsīsarocanaśilācūrṇairvā pratisār-aṇam/ utkṛtyaSee → † dagdhvā snehena jayet kadarasa-ṃjñakam//

[[label : Su.4.20.24]] indralupte sirāṃ mūrdhni snigdh-asvinnasya mokṣayet/ kalkaiḥ samaricairdihyācchilākāsī-satutthakaiḥ//

[[label : Su.4.20.25]] kaṭannaṭadārukalkairlepanaṃ vāpraśasyate/ pracchayitvā+avagāḍhaṃ vā guñjākalkairm-uhurmuhuḥ//

[[label : Su.4.20.26]] lepayedupaśāntyarthaṃ kuryā-dvā+api rasāyanam/ mālatīkaravīrāgninaktamālavipāci-tam//

[[label : Su.4.20.27]] tailamabhyañjane śastamindralupt-āpahaṃ param/ arūṃṣikāṃ hṛte rakte secayennimbavār-iṇā//

[[label : Su.4.20.28]] dihyāt saindhavayuktena vājiviṣṭh-ārasena tu/ haritālaniśānimbakalkairvā sapaṭolajaiḥ//

[[label : Su.4.20.29]] yaṣṭīnīlotpalairaṇḍamārkavairvāpralepayet/ indraluptāpahaṃ tailamabhyaṅge ca praśasy-ate/ sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdh-ani//446 Revision : 63c8b84 Compiled : March 13, 2018

Page 455: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.20.30]] avapīḍaṃ śirobastimabhyaṅgaṃ caprayojayet/ kṣālane kodravatṛṇakṣāratoyaṃ praśasyate//

[[label : Su.4.20.31]] upariṣṭāt rpavakṣyāmi vidhiṃpalitanāśanam/ masūrikāyāṃ kuṣṭhaghnalepanādikriyāhitā//

[[label : Su.4.20.32]] pittaśleṣmavisarpoktā kriyā vā sa-ṃpraśasyate/ jatumaṇiṃ samutkṛtya maṣakaṃ tilakāla-kam//

[[label : Su.4.20.33]] kṣāreṇa pradahedyuktyā vahnināvā śanaiḥ See → †śanaiḥ/ nyacche vyaṅge sirāmokṣo nī-likāyāṃ ca śasyate//

[[label : Su.4.20.34]] yathānyāyaṃ yathābhyāsaṃ lālāṭy-ādisirāvyadhaḥ/ ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣ-īrasaṃyutām//

[[label : Su.4.20.35]] balatibalayaṣṭyāhvarajanīrvā pral-epanam/ payasyāgurukālīyalepanaṃ vā sagairikam//

[[label : Su.4.20.36]] kṣaudrājyayuktayā limpeddaṃṣṭr-ayā śūkarasya ca/ kapittharājādanayoḥ kalkaṃ vā hitam-ucyate//

[[label : Su.4.20.37]] yauvane piḍakāsveṣa viśeṣācchard-anaṃ hitam/ lepanaṃ ca vacārodhrasaindhavaiḥ sarṣapā-nvitaiḥ//

[[label : Su.4.20.38]] kustumburuvacālodhrakuṣṭharvālepanaṃ hitam/ padminīkaṇṭake roge chardayennimbav-āriṇā//

[[label : Su.4.20.39]] tenaiva siddhaṃ sakṣaudraṃ sarp-iḥpānaṃ pradāpayet/ nimbāragvadhayoḥ kalko hita utsā-dane bhavet//

[[label : Su.4.20.40]] parivṛttiṃ ghṛtābhyaktāṃ susvinn-āmupanāhayet/ tato+abhyajya śanaiścarma cānayet pīḍa-yenmaṇim//

[[label : Su.4.20.41]] praviṣṭe ca maṇau carma svedaye-dupanāhanaiḥ/ trirātraṃ pañcarātraṃ vā vātaghnaiḥ sā-lvaṇādibhiḥ//

[[label : Su.4.20.42]] dadyādvātaharān bastīn snigdhā-nyannāni bhojayet/ vapāṭikāṃ jayedevaṃ yathādoṣaṃ ci-kitsakaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 447

Page 456: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.20.43]] niruddhaprakaśe nāḍīṃ lauhīmu-bhayatomukhīm/ dāravīṃ vā jatukṛtāṃ ghṛtābhyaktāṃpraveśayet//

[[label : Su.4.20.44]] pariṣeke vasāmajjaśiśumāravarāh-ayoḥ/ cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyu-tam//

[[label : Su.4.20.45]] tryahāttryahāt sthūlatarāṃ samya-ṅnāḍīṃ praveśayet/ sroto vivardhayedevaṃ snigdhama-nnaṃ ca bhojayet//

[[label : Su.4.20.46]] bhittvā vā sevanīṃ muktvā sady-aḥkṣatavadācaret/ sanniruddhagudaṃ rogaṃ valmīkaṃvahnirohiṇīm//

[[label : Su.4.20.47]] pratyākhyāya yathāyogaṃ cikits-itamathācaret/ visarpoktena vidhinā sādhayedagnirohi-ṇīm//

[[label : Su.4.20.48]] sanniruddhagude yojyā niruddh-aprakaśakriyā/ śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃprasādhayet//

[[label : Su.4.20.49]] vidhānenārbudoktena śodhayitvāca ropayet/ valmīkaṃ tu bhavedyasya nātivṛddhamama-rmajam//

[[label : Su.4.20.50]] tatra saṃśodhanaṃ kṛtvā śoṇitaṃmokṣayedbhiṣak/ kulatthikāyā mūlaiśca guḍūcyā lavaṇ-ena ca//

[[label : Su.4.20.51]] ārevatasya mūlaiśca dantīmūlaist-athaiva ca/ śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralep-ayet//

[[label : Su.4.20.52]] susnigdhaiśca sukhoṣṇaiśca bhiṣaktamupanāhayet/ pakvaṃ See → †vā tadvijānīyādgatīḥ sa-rvā yathākramam//

[[label : Su.4.20.53]] abhijñāya tataśchittvā pradahenm-atimān bhiṣak/ saṃśodhya duṣṭamāṃsāni kṣāreṇa pratis-ārayet//

[[label : Su.4.20.54]] vraṇaṃ viśuddhaṃ vijñāya ropay-enmatimān bhiṣak/ sumanā granthayaścaiva bhallātaka-manaḥśile//

[[label : Su.4.20.55]] kālānusārī sūkṣmailā candanāgur-uṇī tathā/ etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃhitam//448 Revision : 63c8b84 Compiled : March 13, 2018

Page 457: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.20.56]] pāṇipādopariṣṭāttu chidrairbahu-bhirāvṛtam/ valmīkaṃ yat saśophaṃ syādvarjyaṃ tattuvijānatā//

[[label : Su.4.20.57]] dhātryāḥ stanyaṃ śodhayitvā bālesādhyā+ahipūtanā/ paṭolapatratriphalārasāñjanavipācitam//

[[label : Su.4.20.58]] pītaṃ ghṛtaṃ nāśayati kṛcchrām-apyahipūtanām/ triphalākolakhadirakaṣāyaṃ vraṇaropa-ṇam//

[[label : Su.4.20.59]] kāsīsarocanātutthaharitālarasāñja-naiḥ/ lepo+amlapiṣṭo badarītvagvā saindhavasaṃyutā//

[[label : Su.4.20.60]] kapālatutthajaṃ cūrṇaṃ cūrṇakāleprayojayet/ cikitsenmuṣkakacchūṃ cāpyahipūtanapāma-vat//

[[label : Su.4.20.61]] gudabhraṃśe gudaṃ svinnaṃ sn-ehābhyaktaṃ praveśayet/ kārayedgophaṇābandhaṃ ma-dhyacchidreṇa carmaṇā//

[[label : Su.4.20.62]] vinirgamārthaṃ vāyośca svedaye-cca muhurmuhuḥ/ kṣīre mahatpañcamūlaṃ mūṣikāṃ cā-ntravarjitām//

[[label : Su.4.20.63]] paktvā tasmin pacetailaṃ vātaghn-auṣadhasaṃyutam/ gudabhraṃśamidaṃ kṛcchraṃ pānā-bhyaṅgāt prasādhayet//iti suśrutasaṃhitāyāṃ cikitsāsthāne kṣudrarogacikitsitaṃ

nāma viṃśo+adhyāyaḥ //20//

4.21 ekaviṃśatitamo+adhyāyaḥ/[[label : Su.4.21.1]] athātaḥ śūkadoṣacikitsitaṃ vyākhyāsy-āmaḥ//

[[label : Su.4.21.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.21.3]] saṃlikhya sarṣapīṃ samyak kaṣāya-iravacūrṇayet/ kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropa-ṇam//

[[label : Su.4.21.4]] aṣṭhīlikāṃ jalaukobhirgrāhayeccaSee→ † punaḥ punaḥ/ tathā cānupaśāmyantīṃ kaphagranth-ivaduddharet//

Compiled : March 13, 2018 Revision : 63c8b84 449

Page 458: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.21.5]] svedayedgrathitaṃ śaśvannāḍīsve-dena buddhimān/ sukhoṣṇairupanāhaiśca susnigdhairu-panāhayet//

[[label : Su.4.21.6]] kumbhīkāṃ pākamāpannāṃ bhi-ndyācchuddhāṃ tu ropayet/ tailena triphalālodhratindu-kāmrātakena tu//

[[label : Su.4.21.7]] grāhayitvā jalaukobhiralajīṃ secay-ettataḥ/ kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate//

[[label : Su.4.21.8]] balātailena koṣṇena mṛditaṃ pariṣ-ecayet/ bhadhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇairupanāh-ayet//

[[label : Su.4.21.9]] saṃmūḍhapiḍakāṃ kṣipraṃ jalauk-obhirupācaret/ bhittvā paryāgatāṃ cāpi lepayet kṣaudra-sarpiṣā//

[[label : Su.4.21.10]] avamanthe gate pākaṃ bhinne ta-ilaṃ vidhīyate/ dhavāśvakarṇapattaṅgasallakītindukīkṛ-tam//

[[label : Su.4.21.11]] kriyāṃ puṣkarikāyāṃ tu śītāṃ sa-rvāṃ prayojayet/ jalaukobhirhareccāsṛk sarpiṣā cāvaseca-yet//

[[label : Su.4.21.12]] sparśahānyāṃ haredraktaṃ pradi-hyānmadhurairapi/ kṣīrekṣurasarpirbhir secayecca suśīt-alaiḥ//

[[label : Su.4.21.13]] piḍakāmuttamākhyāṃ ca baḍiśen-oddharedbhiṣak/ uddhṛtya madhusaṃyuktaiḥ kaṣāyaira-vacūrṇayet//

[[label : Su.4.21.14]] rasakriyā vidhātavyā likhite śatap-onake/ pṛthakparṇyādisiddhaṃ ca deyaṃ tailamananta-ram//

[[label : Su.4.21.15]] kriyāṃ kuryādbhiṣak prājñastva-kpākasya visarpavat/ raktavidradhivaccāpi kriyā śoṇit-aje+arbude//

[[label : Su.4.21.16]] kaṣāyakalkasarpīṃṣi tailaṃ cū-rṇaṃ rasakriyām/ śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣy-āvacārayet//

[[label : Su.4.21.17]] hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃcāpi cirecanam/ hitaḥ śoṇitamokṣaśca yaccāpi laghu bho-janam//

450 Revision : 63c8b84 Compiled : March 13, 2018

Page 459: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.21.18]] arbudaṃ māṃsapākaṃ ca vidr-adhiṃ tilakālakam/ pratyākhyāya prakurvīta bhiṣak sa-myak pratikriyām//

iti suśrutasaṃhitāyāṃ cikitsāsthāne śūkarogacikitsitaṃnāmaikaviṃśo+adhyāyaḥ //21//

4.22 dvāviṃśatitamo+adhyāyaḥ/[[label : Su.4.22.1]] athāto mukharogacikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.22.2]] yathovaca bhagavān dhanvanta-riḥ//

[[label : Su.4.22.3]] caturvidhena snehena madhūcchiṣṭ-ayutena ca/ vātaje+abhyañjanaṃ See → †kuryānnāḍīsve-daṃ ca buddhimān//

[[label : Su.4.22.4]] vidadhyādoṣṭhakope tu sālvaṇaṃcopanāhane/ mastiṣke caiva nasye ca tailaṃ vātaharaṃ hi-tam//

[[label : Su.4.22.5]] śrīveṣṭakaṃ sarjarasaṃ suradāru sa-guggulu/ yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāra-ṇam//

[[label : Su.4.22.6]] pittaraktābhighātotthaṃ jalauko-bhirupācaret/ pittavidradhivaccāpi kriyāṃ kuryādaśeṣa-taḥ//

[[label : Su.4.22.7]] śirovirecanaṃ dhūmaḥ svedaḥ kav-ala eva ca/ hṛte rakte prayoktavyamoṣṭhakope kaphātm-ake//

[[label : Su.4.22.8]] tryūṣaṇaṃ svarjikākṣāro yavakṣāroviḍaṃ tathā/ kṣaudrayuktaṃ vidhātavyametacca pratisā-raṇam//

[[label : Su.4.22.9]] medoje svedite bhinne śodhite jval-ano hitaḥ/ priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisā-raṇam//

[[label : Su.4.22.10]] etadoṣṭhaprakopānāṃ sādhyānāṃkarma kīrtitam/ dantamūlagatānāṃ tu rogāṇāṃSee → †karma vakṣyate//

Compiled : March 13, 2018 Revision : 63c8b84 451

Page 460: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.22.11]] śītāde hṛtarakte tu toye nāgarasarṣ-apān/ niṣkvāthya triphalāṃ mustaṃ gaṇḍūṣaḥ sarasāñja-naḥ//

[[label : Su.4.22.12]] priyaṅgavaśca mustaṃ ca triphalāca pralepanam/ nasyaṃ ca triphalāsiddhaṃ madhukotp-alapadmakaiḥ//

[[label : Su.4.22.13]] dantapuppuṭake kāryaṃ taruṇe ra-ktamokṣaṇam/ sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ prati-sāraṇam//

[[label : Su.4.22.14]] hitaḥ śirovirekaśca nasyaṃ sni-gdhaṃ ca bhojanam/ visrāvite dantaveṣṭe vraṇāṃstu pra-tisārayet//

[[label : Su.4.22.15]] rodhrapattaṅgayaṣṭyāhvalākṣācū-rṇairmadhūttaraiḥ/ gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudragh-ṛtaśarkarāḥ//

[[label : Su.4.22.16]] kākolyādau daśakṣīrasiddhaṃ sa-rpiśca nasyataḥ/ śauṣire hṛtarakte tu rodhramustarasāñja-naiḥ//

[[label : Su.4.22.17]] sakṣaudraiḥ śasyate lepo gaṇḍūṣekṣīriṇo hitāḥ/ See → †sārivotpalayaṣṭyāhvasāvarāguruc-andanaiḥ//

[[label : Su.4.22.18]] kṣīre daśaguṇe siddhaṃ sarpirna-sye ca pūjitam/ kriyāṃ paridare kuyācchītākoktāṃ vica-kṣaṇaḥ//

[[label : Su.4.22.19]] saṃśodhyobhayataḥ kāryaṃ śira-ścopakuśe tathā/ kākodumbarikāgojīpatrairvisrāvayeda-sṛk//

[[label : Su.4.22.20]] kṣaudrayuktaiśca lavaṇaiḥ savyoṣ-aiḥ pratisārayet/ pippalīḥ sarṣapāñ śvetānnāgaraṃ naicu-laṃ phalam//

[[label : Su.4.22.21]] sukhodakena saṃsṛjya kavalaṃcāpi dhārayet/ ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ ka-valanasyayoḥ//

[[label : Su.4.22.22]] śastreṇaSee → † dantavaidarbhedantamūlāni śodhayet/ tataḥ ksāraṃ prayuñjīta kriyāḥ sa-rvāśca śītalāḥ//

[[label : Su.4.22.23]] uddhṛtyādhikadantaṃ tu tato+agnimavacārayet/kṛmidantakavaccāpi vidhiḥ kāryo vijānatā//

452 Revision : 63c8b84 Compiled : March 13, 2018

Page 461: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.22.24]] chittvā+adhimāṃsaṃ sakṣaudrair-ebhiścūrṇairupācaret/ vacātejovatīpāṭhāsvarjikāyāvaśūk-ajaiḥ//

[[label : Su.4.22.25]] kṣaudradvitīyāḥ pippalyaḥ kava-laścātra kīrtitaḥ/ paṭolatriphalānimbakaṣāyaścātra dhāv-ane/ hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ//

[[label : Su.4.22.26]] sāmānyaṃ karma nāḍīnāṃ viśe-ṣaṃ cātra me śṛṇu/ nāḍīvraṇaharaṃ karma dantanāḍīṣukārayet//

[[label : Su.4.22.27]] yaṃ See → †dantamabhijāyetanāḍī taṃ dantamuddharet/ chittvā māṃsāni śastreṇa yadinoparijo bhavet//

[[label : Su.4.22.28]] śodhayitvā daheccāpi kṣāreṇa jva-lanena vā/ bhinattyupekṣite dante hanukāsthi gatirdhru-vam//

[[label : Su.4.22.29]] samūlaṃ daśanaṃ tasmāduddhar-edbhagnamasthiram/ uddhṛte tūttare dante See → †sam-ūle sthirabandhane//

[[label : Su.4.22.30]] raktātiyogāt pūrvektā rogā ghorābhavanti hi/ kāṇaḥ saṃjāyate janturarditaṃ cāsya jāy-ate//

[[label : Su.4.22.31]] calamapyuttaraṃ dantamato nā-paharedbhiṣak/ dhāvane jātimadanasvādukaṇṭakakhādi-ram//

[[label : Su.4.22.32]] kaṣāyaṃ jātimadanakaṭukasvād-ukaṇṭakaiḥ/ yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yatkṛtam//

[[label : Su.4.22.33]] tailaṃ saṃśodhanaṃ taddhi hany-āddantagatāṃ gatim/ kīrtitā dantamūle tu kriyā danteṣuvakṣyate//

[[label : Su.4.22.34]] snehānāṃ kavalāḥ koṣṇāḥ sarpiṣ-astraivṛtasya vā/ niryūhāścānilaghnānāṃ dantaharṣapra-mardanāḥ//

[[label : Su.4.22.35]] snaihikaśca hito dhūmo nasyaṃ sn-igdhaṃ ca bhojanam/ raso rasayavāgvaśca kṣīraṃ santā-nikā ghṛtam//

[[label : Su.4.22.36]] śirobastirhitaścāpi kramo yaścān-ilāpahaḥ/ ahiṃsan dantamūlāni śarkarāmuddharedbhi-ṣak//Compiled : March 13, 2018 Revision : 63c8b84 453

Page 462: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.22.37]] lākṣācūrṇairmadhuyutaistatastāḥpratisārayet/ dantaharṣakriyāṃ cāpi kuryānniravaśeṣa-taḥ//

[[label : Su.4.22.38]] kapālikā kṛcchratamā tatrāpyeṣākriyā hitā/ jayedvisrāvaṇaiḥ svinnamacalaṃ kṛmidanta-kam//

[[label : Su.4.22.39]] tathā+avapīḍairvātaghnaiḥ sneh-agaṇḍūṣadhāraṇaiḥ/ bhadradārvādivarṣābhūlepaiḥ sni-gdhaiśca bhojanaiḥ//

[[label : Su.4.22.40]] calamuddhṛtyaSee → † ca sthānaṃvidahet suṣirasya ca/ tato vidārīyaṣṭyāhvaśṛṅgāṭakakase-rukaiḥ//

[[label : Su.4.22.41]] tailaṃ daśaguṇe kṣīre siddhaṃ na-sye hitaṃ bhavet/ hanomokṣe samuddiṣṭāṃ kuryāccārdi-tavat kriyām//

[[label : Su.4.22.42]] phalānyamlāni śītāmbu rūkṣā-nnaṃ dantadhāvanam/ tathā+atikaṭhinān bhakṣyān dant-arogī vivarjayet//

[[label : Su.4.22.43]] sādhyānāṃ dantarogāṇāṃ cikitsi-tamudīritam/ jihvāgatānāṃ sādhyānāṃ karma vakṣyāmisiddhaye//

[[label : Su.4.22.44]] auṣṭhaprakope+anilaje yaduktaṃprāk cikitsitam/ kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajābhavet//

[[label : Su.4.22.45]] pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭ-aśoṇite/ pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hi-tam//

[[label : Su.4.22.46]] kaṇṭakeṣu kaphottheṣu likhiteṣv-asṛjaḥ kṣaye/ pippalyādirmadhuyutaḥ kāryastu pratisār-aṇe//

[[label : Su.4.22.47]] gṛhṇīyāt kavalāṃścāpi gaurasarṣa-pasaindhavaiḥ/ paṭolanimbavārtākukṣārayūṣaiśca bhoja-yet//

[[label : Su.4.22.48]] upajihvāṃ tu saṃlikhya kṣār-eṇa pratisārayet/ śirovirekagaṇḍūṣadhūmaiścainamupāc-aret//

[[label : Su.4.22.49]] jihvāgatānāṃ karmoktaṃ tālavyā-nāṃ pravakṣyate/ aṅguṣṭhāṅgulisaṃdaṃśenākṛṣya gala-śuṇḍikām//454 Revision : 63c8b84 Compiled : March 13, 2018

Page 463: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.22.50]] chedayenmaṇḍalāgreṇa jihvoparitu saṃsthitām/ notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ ch-edayedbhiṣak//

[[label : Su.4.22.51]] atyādānāt sravedraktaṃ tannim-ittaṃ mriyeta ca/ hīnacchedādbhavecchopho lālā nidrābhramastamaḥ//

[[label : Su.4.22.52]] tasmādvaidyaḥ prayatnena dṛṣṭak-armā viśāradaḥ/ galaśuṇḍīṃ tu sañchidya kuryāt prāpta-mimaṃ kramam//

[[label : Su.4.22.53]] maricātiviṣāpāṭhāvacākuṣṭhakuṭ-annaṭaiḥ/ kṣaudrayuktaiḥ salavaṇaistatastāṃ pratisāra-yet//

[[label : Su.4.22.54]] vacāmativiṣāṃ pāṭhāṃ rāsnāṃ ka-ṭukarohiṇīm/ niṣkvāthya picumandaṃ ca kavalaṃ tatrayojayet//

[[label : Su.4.22.55]] iṅgudīkiṇihīdantīsaralāsuradāru-bhiḥ/ pañcāṅgīṃ kārayet piṣṭairvartiṃ gandhottarāṃ śu-bhām//

[[label : Su.4.22.56]] tato dhūmaṃ pibejjanturdvirahnaḥkaphanāśanam/ kṣārasiddheṣu mudgeṣu yūṣaścāpyaśanehitaḥ//

[[label : Su.4.22.57]] tuṇḍikeryadhruṣe kūrme saṅghātetālupuppuṭe/ eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi//

[[label : Su.4.22.58]] tālupāke tu kartavyaṃ vidhānaṃpittanāśanam/ snehasvedau tāluśoṣe vidhiścānilanāśa-naḥ//

[[label : Su.4.22.59]] kīrtitaṃ tālujānāṃ tu kaṇṭhyānāṃkarma vakṣyate/ sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitam-okṣaṇam//

[[label : Su.4.22.60]] chardanaṃ dhūmapānaṃ ca gaṇḍ-ūṣo nasyakarma ca/ vātikīṃ tu hṛte rakte lavaṇaiḥ pratis-ārayet//

[[label : Su.4.22.61]] sukhoṣṇān snehagaṇḍūṣān dhāra-yeccāpyabhīkṣṇaśaḥ/ pataṅgaśarkarākṣaudraiḥ paittikīṃpratisārayet//

[[label : Su.4.22.62]] drākṣāparūṣakakvātho hitaśca ka-valagrahe/ agāradhūmakaṭukaiḥ ślaiṣmikīṃ pratisāra-yet//Compiled : March 13, 2018 Revision : 63c8b84 455

Page 464: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.22.63]] śvetāviḍaṅgadantīṣu tailaṃ si-ddhaṃ sasaindhavam/ nasyakarmaṇi yoktavyaṃ tathākavaladhāraṇe//

[[label : Su.4.22.64]] pittavat sādhayedvaidyo rohiṇīṃraktasaṃbhavām/ visrāvya kaṇṭhaśālūkaṃ sādhayettu-ṇḍikerivat//

[[label : Su.4.22.65]] ekakālaṃ yavānnaṃ ca bhuñjītasnigdhamalpaśaḥ/ upajihvikavaccāpi sādhayedadhijihvi-kām//

[[label : Su.4.22.66]] ekavṛndaṃ tu visrāvya vidhiṃ śo-dhanamācaret/ gilāyuścāpi yo vyādhistaṃ ca śastreṇa sā-dhayet//

[[label : Su.4.22.67]] amarmasthaṃ supakvaṃ ca bheda-yedgalavidradhim/ vātāt sarvasaraṃ cūrṇairlavaṇaiḥ pr-atisārayet//

[[label : Su.4.22.68]] tailaṃ vātaharaiḥ siddhaṃ hitaṃkavalanasyayoḥ/ tato+asmai snaihikaṃ dhūmamimaṃdadyādvicakṣaṇaḥ//

[[label : Su.4.22.69]] śālarājādanairaṇḍasāraiṅgudam-adhūkajāḥ/ majjāno gugguludhyāmamāṃsīkālānusāri-vāḥ/ śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet//

[[label : Su.4.22.70]] tatsarvaṃ sukṛtaṃ cūrṇaṃ snehen-āloḍya yuktitaḥ/ ṭiṇḍūkavṛntaṃ sakṣaudraṃ matimāṃst-ena lepayet//

[[label : Su.4.22.71]] eṣa sarvasare dhūmaḥ praśastaḥsnaihiko mataḥ/ kaphaghno mārutaghnaśca mukharoga-vināśanaḥ//

[[label : Su.4.22.72]] pittātmake sarvasare śuddhakāya-sya dehinaḥ/ sarvaḥ pittaharaḥ kāryo vidhirmadhuraśīta-laḥ//

[[label : Su.4.22.73]] pratisāraṇagaṇḍūṣau dhūmaḥ sa-ṃśodhanāni ca/ kaphātmake sarvasare vidhiṃ kuryāt ka-phāpaham//

[[label : Su.4.22.74]] pibedativiṣāṃ pāṭhāṃ mustaṃ casuradāru ca/ rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalānica//

[[label : Su.4.22.75]] gavāṃ mūtreṇa manujo bhā-gairdharaṇasaṃmitaiḥ/ eṣa sarvān kaphakṛtān rogānyogo+apakarṣati//456 Revision : 63c8b84 Compiled : March 13, 2018

Page 465: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.22.76]] kṣīrekṣurasagomūtradadhimastva-mlakāñjikaiḥ/ vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛt-airapi//

[[label : Su.4.22.77]] rogāṇāṃ mukhajātānāṃ sādhyā-nāṃ karma kīrtitam/ asādhyā api vakṣyante rogā ye tatrakīrtitāḥ//

[[label : Su.4.22.78]] auṣṭhaprakope varjyāḥ syurmāṃs-araktatridoṣajāḥ/ dantamūleṣu varjyau tu triliṅgagatisau-ṣirau//

[[label : Su.4.22.79]] danteṣu ca na sidhyanti śyāvadāl-anabhañjanāḥ/ jihvāgateṣvalāsastu tālavyeṣvarbudaṃ ta-thā//

[[label : Su.4.22.80]] svaraghno valayo vṛndo vidārya-lasa eva ca/ galauṣṭho māṃsatānaśca śataghnī rohiṇī cayā//

[[label : Su.4.22.81]] asādhyāḥ kīrtitā hyete rogā navadaśaiva ca/ teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya sa-mācaret//iti suśrutasaṃhitāyāṃ cikitsāsthāne mukharogacikitsitaṃ

nāma dvāviṃśo+adhyāyaḥ //22//

4.23 trayoviṃśatitamo+adhyāyaḥ/[[label : Su.4.23.1]] athātaḥ śophānāṃ cikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.23.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.23.3]] ṣaḍvidho+avayavasamutthaḥ śo-pho+abhihito lakṣaṇataḥ pratīkārataśca ; sarvasarastu pa-ñcavidhaḥ, tadyathā vātapittaśleṣmasannipātaviṣanimi-ttaḥ//

[[label : Su.4.23.4]] tatrāpatarpitasyādhvagamanādati-mātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇānikṣīṇasya vā+atimātramamlamupasevamānasya mṛtpakva-loṣṭakaṭaśarkarānūpaudakamāṃsasevanādajīrṇino vā gr-āmyadharmasevanādviruddhāhārasevanāt vā hastyaśvo-ṣṭrarathapadātisaṅkṣobhaṇādayo sitasya doṣā dhātūn pr-adūṣya śvayathumāpādayantyakhile śarīre//

Compiled : March 13, 2018 Revision : 63c8b84 457

Page 466: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.23.5]] tatra vātaśvayathuraruṇaḥ kṛṣṇovā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ ; pitt-aśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣāda-yaścātra vedanāviśeṣāḥ ; śleṣmaśvayathuḥ pāṇḍuḥ śuklovā snigdhaḥ kaṭhinaḥ śīto mandānusārī, kaṇḍvādayaścā-tra vedanāviśeṣāḥ ; sannipātaśvayathuḥ sarvavarṇaveda-naḥ ; viṣanimittastu garopayogādduṣṭatoyasevanāt prak-uthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇan-ādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādī-nāṃ saṃsparśanāt, sa tu mṛduḥ ksiprotthāno+avalambīcalo+acalo vā dāhapākarāgaprāyaśca bhavati//

[[label : Su.4.23.6]] bhavanti cātra doṣāḥ śvayathumū-rdhvaṃ hi kurvantyāmāśayasthitāḥ/ pakvāśayasthā ma-dhye ca varcaḥsthānagatāstvadhaḥ//

[[label : Su.4.23.7]] kṛtsnaṃ dehamanuprāptāḥ kuryuḥsarvasaraṃ tathā/ śvayathurmadhyadeśe yaḥ sa kaṣṭaḥsarvagaśca yaḥ//

[[label : Su.4.23.8]] ardhāṅge+ariṣṭabhūtaśca yaścordhvaṃparisarpati/ śvāsaḥ pipāsā daurbalyaṃ jvaraścchardiraro-cakaḥ//

[[label : Su.4.23.9]] hikkātīsārakāsāśca śūnaṃ saṅkṣa-payanti hi/ sāmānyato viśeṣācca teṣāṃ vakṣyāmi bheṣa-jam//

[[label : Su.4.23.10]] śophinaḥ sarva eva parihareyura-mlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi//

[[label : Su.4.23.11]] tatra vātaśvayathau traivṛtamera-ṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet, nyagrodhā-dikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau, āragvadhādis-iddhaṃ sarpiḥ śleṣmaśvayathau, sannipātaśvayathau snu-hīkṣīrapātraṃ dvādaśabhiramlapātraiḥ pratisaṃsṛjya da-ntīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet, viṣanim-itteṣu kalpeṣu pratīkāraḥ//

[[label : Su.4.23.12]] ata ūrdhvaṃ sāmānyacikitsitam-upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudar-eṣu tato+anyatamanupayujyamānaṃ śvayathumapahanti,mūtravartikriyāṃ vā seveta, navāyasaṃ vā+aharaharmadhunā,viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ

458 Revision : 63c8b84 Compiled : March 13, 2018

Page 467: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

vā dharaṇamuṣṇāmbunā, trikaṭukṣārāyaścūrṇāni vā tri-phalākaṣāyeṇa, mūtraṃ vā tulyakṣīraṃ, harītakīṃ vā tu-lyaguḍāmupayuñjīta, devadāruśuṇṭhīṃ vā, gugguluṃ vāmūtreṇa varṣabhūkaṣāyānupānaṃ vā, tulyaguḍaṃ vā mū-treṇa varṣabhūkaṣāyānupānaṃ vā, tulyaguḍaṃ śṛṅgave-raṃ vā, varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃpayo+anupānamaharaharmāsaṃ, vyoṣavarṣābhūkaṣāyas-iddhena vā sarpiṣā mudgolumbān bhakṣayet, pippalīpi-ppalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣ-īraṃ pibet, sahauṣadhamuraṅgīmūlasiddhaṃ vā, trikaṭ-ukairaṇḍaśyāmāmūlasiddhaṃ vā, varṣābhūśṛṅgaverasah-ādevadārusiddhaṃ vā, tathā+alābubibhītakaphalakalkaṃvā taṇḍulāmbunā ; kṣīrapippalīmaricaśṛṅgaverānusiddh-ena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavā-nnaṃ godhūmānnaṃ vā ; vṛkṣakārkanaktamālanimbava-rṣābhūkvāthaiśca pariṣekaḥ ; sarṣapasuvarcalāsaindhava-śārṅgeṣṭābhiśca pradehaḥ kāryaḥ ; yathādoṣaṃ ca vaman-avirecanāsthāpanāni tīkṣṇānyajasramupaseveta, snehasv-edopanāhāṃśca ; sirābhiścābhīkṣṇaṃ śoṇitamavasecayed-anyatropadravaśophāditi//

[[label : Su.4.23.13]] bhavati cātra piṣṭānnamamlaṃ la-vaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalaṃ ca/ str-iyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarja-yettu//iti suśrutasaṃhitāyāṃ cikitsāsthāne sothacikitsitaṃ nāma

trayoviṃśo+adhyāyaḥ //23//

4.24 caturviṃśatitamo+adhyāyaḥ/[[label : Su.4.24.1]] athāto+anāgatābādhāpratiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.4.24.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.24.3]] utthāyotthāya satataṃ svasthenāro-gyamicchatā/ dhīmatā yadanuṣṭheyaṃ tat sarvaṃ saṃpr-avakṣyate//

Compiled : March 13, 2018 Revision : 63c8b84 459

Page 468: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.24.4]] tatrādau See → †dantapavanaṃ dv-ādaśāṅgulamāyatam/ kaniṣṭhikāparīṇāhamṛjvagranthita-mavraṇamSee → †//

[[label : Su.4.24.5]] ayugmagranthi yaccāpi pratyagraṃśastabhūmijam/ avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃca yojayet//

[[label : Su.4.24.6]] kaṣāyaṃ madhuraṃ tiktaṃ kaṭu-kaṃ prātarutthitaḥ/ nimbaśca tiktake śreṣṭhaḥ kaṣāye kh-adirastathā//

[[label : Su.4.24.7]] madhūko madhure śreṣṭhaḥ kara-ñjaḥ kaṭuke tathā/ kṣaudravyoṣatrivargāktaṃ satailaṃ sa-indhavena ca//

[[label : Su.4.24.8]] cūrṇena tejovatyāśca dantānnityaṃviśodhayet/ ekaikaṃ ghrṣayeddantaṃ mṛdunā kūrcakenaca//

[[label : Su.4.24.9]] dantaśodhanacūrṇena dantamāṃs-ānyabādhayan/ taddaurgandhyopadehau tu śleṣmāṇaṃcāpakarṣati//

[[label : Su.4.24.10]] See → †vaiśadyamannābhiruciṃsaumanasyaṃ karoti ca/ na khādedgalatālvoṣṭhajihvāro-gasamudbhave//

[[label : Su.4.24.11]] See → †athāsyapāke śvāse ca kā-sahikkāvamīṣu ca/ durbalo+ajīrṇabhaktaśca mūrcchārtomadapīṣitaḥ//

[[label : Su.4.24.12]] śirorujārtastṛṣitaḥ śrāntaḥ pānakla-mānvitaḥ/ arditī karṇaśūlī ca dantarogī ca mānavaḥ//

[[label : Su.4.24.13]] jihvānirlekhanaṃ raupyaṃ sauva-rṇaṃ vārkṣameva ca/ tanmalāpaharaṃ śastaṃ mṛdu śla-kṣṇaṃ daśāṅgulam//

[[label : Su.4.24.14]] mukhavairasyadaurgandhyaśoph-ajāḍyaharaṃ sukham/ dantadārḍhyakaraṃ rucyaṃ sneh-agaṇḍūṣadhāraṇam//

[[label : Su.4.24.15]] kṣīravṛkṣakaṣāyairvā kṣīreṇa ca vi-miśritaiḥ/ See → †bhilloṭakakaṣāyeṇa tathaivāmalakasyavā//

[[label : Su.4.24.16]] prakṣālayenmukhaṃ nentre sva-sthaḥ śītodakena vā/ nīlikāṃ mukhaśoṣaṃ ca piḍakāṃvyaṅgameva ca//

460 Revision : 63c8b84 Compiled : March 13, 2018

Page 469: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.24.17]] raktapittakṛtān rogān sadya eva vi-nāśayet/ sukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣ-uṣā//

[[label : Su.4.24.18]] mataṃ srotoñjanaṃ śreṣṭhaṃ viśu-ddhaṃ sindhusaṃbhavam/ dāhakaṇḍūmalaghnaṃ ca dṛ-ṣṭikledarujāpaham//

[[label : Su.4.24.19]] tejorūpāvahaṃ caiva sahate māru-tātapau/ na netrarogā jāyante tasmādañjanamācaret//

[[label : Su.4.24.20]] bhuktavāñchirasā snātaḥ śrānt-aśchardanavāhanaiḥ/ rātrau jāgaritaścāpi nāñjyājjvaritaeva ca//

[[label : Su.4.24.21]] karpūrajātīkakkolalavaṅgakaṭukā-hvayaiḥ/ sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbulajaṃ See→ †śubham//

[[label : Su.4.24.22]] mukhavaiśadyasaugandhyakāntis-auṣṭhavakārakam/ hanudantasvaramalajihvendriyaviśo-dhanam//

[[label : Su.4.24.23]] prasekaśamanaṃ hṛdyaṃ galāma-yavināśanam/ pathyaṃ suptotthite bhukte snāte vānte camānave//

[[label : Su.4.24.24]] raktapittakṣatakṣīṇatṛṣṇāmūrcchā-parītinām/ rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣi-ṇām//

[[label : Su.4.24.25]] śirogatāṃstathā rogāñchirobha-ṅgo+apakarṣati/ keśānāṃ mārdavaṃ dairghyaṃ bahu-tvaṃ snigdhakṛṣṇatām//

[[label : Su.4.24.26]] karoti śirasastṛptiṃ sutvakkamapicānanam/ santarpaṇaṃ cendriyāṇāṃ śirasaḥ pratipūra-ṇam//

[[label : Su.4.24.27]] madhukaṃ kṣīraśuklā ca saralaṃdevadāru ca/ kṣudrakaṃ pañcanāmānaṃ samabhāgānisaṃharet//

[[label : Su.4.24.28]] teṣāṃ kalkakaṣāyābhyāṃ cakratei-laṃ vipācayet/ sadaiva śītalaṃ jantormūrdhni tailaṃ pra-dāpayet//

[[label : Su.4.24.29]] keśaprasādhanī keśyā rajojantu-malāpahā/ hanumanyāśiraḥkarṇaśūlaghnaṃ karṇapūra-ṇam//

Compiled : March 13, 2018 Revision : 63c8b84 461

Page 470: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.24.30]] abhyaṅgo mārdavakaraḥ kaphavā-tanirodhanaḥ/ dhātūnāṃ puṣṭijanano mṛjāvarṇabalapra-daḥ//

[[label : Su.4.24.31]] sekaḥ śramaghno+anilahṛdbhagnasandhiprasādhakaḥ/kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ//

[[label : Su.4.24.32]] jalasiktasya vardhante yathā mūle+aṅkurāstaroḥ/tathā dhātuvivṛddhirhi snehasiktasya jāyate//

[[label : Su.4.24.33]] sirāmukhai romakūpairdhamanī-bhiśca tarpayam/ śarīrabalamādhatte yuktaḥ sneho+avagāhane//

[[label : Su.4.24.34]] tatra prakṛtisātmyartudeśadoṣavi-kāravit/ tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasek-ayoḥ//

[[label : Su.4.24.35]] kevalaṃ sāmadoṣeṣu na kathañc-ana yojayet/ taruṇajvaryajīrṇī ca nābhyaktavyau kathañc-ana//

[[label : Su.4.24.36]] tathā virikto vāntaśca nirūḍho ya-śca mānavaḥ/ pūrvayoḥ kṛcchratā vyādherasādhyatvam-athāpi vā//

[[label : Su.4.24.37]] śeṣāṇāṃ tadahaḥ proktā agnimā-ndyādayo gadāḥ/ santarpaṇasamutthānāṃ rogāṇāṃ na-iva kārayet//

[[label : Su.4.24.38]] śarīrāyāsajananaṃ karma vyāyām-asaṃjñitam/ tat See → †kṛtvā tu sukhaṃ dehaṃ vimṛdg-īyāt samantataḥ//

[[label : Su.4.24.39]] śarīropacayaḥ kāntirgātrāṇāṃ suv-ibhaktatā/ dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃmṛjā//

[[label : Su.4.24.40]] śramaklamapipāseṣṇaśītādīnāṃ sa-hiṣṇutā/ ārogyaṃ cāpi paramaṃ vyāyāmādupajāyate//

[[label : Su.4.24.41]] na cāsti sadṛśaṃ tena kiñcit sthau-lyāpakarṣaṇam/ na ca vyāyāminaṃ martyamardayantya-rayo balātSee → †//

[[label : Su.4.24.42]] na cainaṃ sahasā++ākramya jarāsamadhirohati/ sthirībhavati māṃsaṃ ca vyāyāmābhirat-asya ca//

[[label : Su.4.24.43]] vyāyāmasvinnagātrasyaSee → †padbhyāmudvartitasyaSee → † ca/ vyādhayo nopasarp-anti siṃhaṃ kṣudramṛgā eva//

462 Revision : 63c8b84 Compiled : March 13, 2018

Page 471: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.24.44]] vayorūpaguṇairhīnamapi kuryātsudarśanam/ vyāyāmaṃ kurvato nityaṃ viruddhamapibhojanam//

[[label : Su.4.24.45]] vidagdhamavidagdhaṃ vā nirdo-ṣaṃ paripacyate/ vyāyāmo hi sadā pathyo balināṃ sni-gdhabhojinām//

[[label : Su.4.24.46]] sa ca śīte vasante ca teṣāṃ pathyat-amaḥ smṛtaḥ/ sarveṣvṛtuṣvaharahaḥ pumbhirātmahitaiṣ-ibhiḥ//

[[label : Su.4.24.47]] balasyārdhena kartavyo vyāyāmohantyato+anyathā/ hṛdi sthānasthito vāyuryadā vaktraṃprapadyate//

[[label : Su.4.24.48]] vyāyāmaṃ kurvato jantostadbalā-rdhasya lakṣaṇam/ vayobalaśarīrāṇi deśakālāśanāni ca//

[[label : Su.4.24.49]] samīkṣya kuryādvyāyāmamanya-thā rogamāpnuyāt/ kṣayatṛṣṇārucicchardiraktapittabhra-maklamāḥ//

[[label : Su.4.24.50]] kāsaśoṣajvaraśvāsā ativyāyāmasa-ṃbhavāḥ/ raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ//

[[label : Su.4.24.51]] bhuktavān strīṣu ca kṣīṇastṛḍbhra-mārtaśca varjayet/ udvartanaṃ vātaharaṃ kaphamedovi-lāpanam//

[[label : Su.4.24.52]] sthirīkaraṇamaṅgānāṃ tvakpra-sthādakaraṃ param/ sirāmukhaviviktatvaṃ tvaksthasyā-gneśca tejanam//

[[label : Su.4.24.53]] udgharṣaṇotsādanābhyāṃ jāyeyāt-āmasaṃśayam/ utsādanādbhavet strīṇāṃ viśeṣāt kāntim-advapuḥ//

[[label : Su.4.24.54]] praharṣasaubhāgyamṛjālāghavādi-guṇānvitam/ udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānil-āpaham//

[[label : Su.4.24.55]] ūrvoḥ saṃjanayatyāśu phenakaḥsthairyalāghave/ kaṇḍūkoṭhānilastambhamalarogāpaha-śca saḥ//

[[label : Su.4.24.56]] tejanaṃ tvaggatasyāgneḥ sirāmu-khavivecanam/ udgharṣaṇaṃ tviṣṭikayā kaṇḍūkoṭhavin-āśanam//

Compiled : March 13, 2018 Revision : 63c8b84 463

Page 472: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.24.57]] nidrādāhaśramaharaṃ svedakaṇḍ-ūtṛṣāpaham/ hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyav-ibodhanamSee → †//

[[label : Su.4.24.58]] tandrāpāpmopaśamanaṃ tuṣṭidaṃpuṃstvavardhanam/ raktaprasādanaṃ cāpi snānamagne-śca dīpanam//

[[label : Su.4.24.59]] uṣṇena śirasaḥ snānamahitaṃ ca-kṣuṣaḥ sadā/ śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdi-śet//

[[label : Su.4.24.60]] śleṣmamārutakope tu jñātvā vy-ādhibalābalam/ kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣajyā-rthaṃSee → † samācaret//

[[label : Su.4.24.61]] atiśītāmbu śīte ca śleṣmamārutako-panam/ atyuṣṇamuṣṇakāle ca pittaśoṇitakopanam//

[[label : Su.4.24.62]] taccātisārajvaritakarṇaśūlānilārt-iṣu/ ādhmānārocakājīrṇabhuktavatsu ca garhitam//

[[label : Su.4.24.63]] saubhāgyadaṃ varṇakaraṃ prī-tyojobalavardhanam/ svedadaurgandhyavaivarṇyaśram-aghnamanulepanam//

[[label : Su.4.24.64]] snānaṃ yeṣāṃ niṣiddhaṃ tu teṣ-āmapyanulepanam/ rakṣoghnamatha caujasyaṃ saubhā-gyakaramuttamam//

[[label : Su.4.24.65]] sumanombararatnānāṃ dhāra-ṇaṃ prītivardhanam/ mukhālepāddṛḍhaṃ cakṣuḥ pīna-gaṇḍaṃ tathā++ānanam//

[[label : Su.4.24.66]] avyaṅgapiḍakaṃ kāntaṃ bhava-tyambujasannibham/ paksmalaṃ viśadaṃ kāntamamalo-jjvalamaṇḍalam//

[[label : Su.4.24.67]] netramañjanasaṃyogādbhaveccā-malatārakam/ yaśasyaṃ svargyamāyuṣyaṃ dhanadhāny-avivardhanam//

[[label : Su.4.24.68]] devatātithiviprāṇāṃ pūjanaṃ go-travardhanam/ āhāraḥ prīṇanaḥ sadyo balakṛddehadhār-akaḥ//

[[label : Su.4.24.69]] āyustejaḥsamutsāhasmṛtyojogni-vivardhanaḥ/ pādaprakṣālanaṃ pādamalarogaśramāpa-ham//

464 Revision : 63c8b84 Compiled : March 13, 2018

Page 473: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.24.70]] cakṣuḥprasādanaṃ vṛṣyaṃ rakṣo-ghnaṃ prītivardhanam/ nidrākaro dehasukhaścakṣuṣyaḥśramasuptinut//

[[label : Su.4.24.71]] pādatvaṅmṛdukārī ca pādābhya-ṅgaḥ sadā hitaḥ/ pādarogaharaṃ See → †vṛṣyaṃ rakṣo-ghnaṃ prītivardhanam//

[[label : Su.4.24.72]] sukhapracāramojasyaṃ sadā pād-atradhāraṇam/ anārogyamanāyuṣyaṃ cakṣuṣorupaghāt-akṛt//

[[label : Su.4.24.73]] pādābhyāmanupānadbhyāṃ sadācaṅkramaṇaṃ nṛṇām/ pāpmopaśamanaṃ keśanakharo-māpamārjanam//

[[label : Su.4.24.74]] harṣalāghavasaubhāgyakaramuts-āhavardhanam/ See → †bāṇavāraṃ mṛjāvarṇatejobalavi-vardhanam//

[[label : Su.4.24.75]] pavitraṃ keśyamuṣṇīṣaṃ vātā-taparajopaham/ varṣānilarajogharmahimādīnāṃ nivāra-ṇam//

[[label : Su.4.24.76]] varṇyaṃ cakṣuṣyamaujasyaṃ śa-ṅkaraṃ chatradhāraṇam/ śunaḥ sarīsṛpavyālaviṣāṇibhyobhayāpaham//

[[label : Su.4.24.77]] śramaskhalanadoṣaghnaṃ sthav-ire ca praśasyate/ sattvotsāhabalasthairyadhairyavīryav-ivardhanam//

[[label : Su.4.24.78]] avaṣṭambhakaraṃ cāpi See → †bh-ayaghnaṃ daṇḍadhāraṇam/ āsyā varṇakaphasthaulyasa-ukumāryakarī sukhā//

[[label : Su.4.24.79]] adhvā varṇakaphasthaulyasauku-māryavināśanaḥ/ atyadhvā viparīto+āsmājjarādaurbalyakṛccasaḥ//

[[label : Su.4.24.80]] yattu caṅkramaṇaṃ nātidehapīḍ-ākaraṃ bhavet/ tadāyurbalamedhāgnipradamindriyabo-dhanam//

[[label : Su.4.24.81]] śramānilaharaṃ vṛṣyaṃ puṣṭinidr-ādhṛtipradam/ sukhaṃ śayyāsanaṃ duḥkhaṃ viparītag-uṇaṃ matam//

[[label : Su.4.24.82]] bālavyajanamaujasyaṃ makṣikād-īnapohati/ śoṣadāhaśramasvedamūrcchāghno vyajanāni-laḥ//Compiled : March 13, 2018 Revision : 63c8b84 465

Page 474: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.24.83]] prītinidrākaraṃ vṛṣyaṃ kaphavāt-aśramāpaham/ saṃvāhanaṃ māṃsaraktatvakprasādaka-raṃ sukham//

[[label : Su.4.24.84]] pravātaṃ raukṣyavaivarṇyasta-mbhakṛddāhapaktinut/ svedamūrcchāpipāsāghnamapra-vātamato+anyathā//

[[label : Su.4.24.85]] sukhaṃ vātaṃ praseveta grīṣme śa-radi mānavaḥ/ nivātaṃ hyāyuṣe sevyamārogyāya ca sarv-adā//

[[label : Su.4.24.86]] ātapaḥ pittatṛṣṇāgnisvedamūrcch-ābhramāsrakṛt/ dāhavaivarṇyakārī ca chāyā caitānapoh-ati//

[[label : Su.4.24.87]] agnirvātakaphastambhaśītavepa-thunāśanaḥ/ āmābhiṣyandajaraśo raktapittapradūṣaṇaḥ//

[[label : Su.4.24.88]] puṣṭivarṇabalotsāhamagnidīptim-atandritām/ karoti dhātusāmyaṃ ca nidrā kāle niṣevitā//

[[label : Su.4.24.89]] tatrādita eva nīcanakharomṇā śu-cinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇ-inā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūt-ena bhūtānāṃ guruvṛddhānumatena susahāyenānanyam-anasā khalūpacaritavyaṃ, tadapi na rātrau, na keśāsthika-ṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhū-miṣu, na viṣamendrakīlacatuṣpathaśvabhrāṇāmupariṣṭāt//

[[label : Su.4.24.90]] na rājadviṣṭaparuṣapaiśunyānṛtānivadet, na devabrāhmaṇapitṛparivādāṃśca ; na narendra-dviṣṭonmattapatitakṣudranīcānupāsīta//

[[label : Su.4.24.91]] vṛkṣaparvataprapātaviṣamavalmī-kaduṣṭavājikuñjarādyadhirohaṇāni pariharet, pūrṇanadī-samudrāviditapalvalaśvabhrakūpāvataraṇāni, bhinnaśūnyā-gāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅga-kīṭasevāśca, grāmāghātakalahaśastrasannipātavyālasarīsṛ-paśṛṅgisannikarṣāṃśca//

[[label : Su.4.24.92]] nāgnigogurubrāhmaṇapreṅkhāda-mpatyantareṇa yāyāt/ na śavamanuyāyāt/ devagobrāhm-aṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākra-meta/ nāstaṃ gacchantamudyantaṃ vā++ādityaṃ vīkṣ-eta/ gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā cara-ntīṃ na kasmaicidācakṣīta, na colkāpātotpātendradhanū-

466 Revision : 63c8b84 Compiled : March 13, 2018

Page 475: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

ṃṣi/ nāgniṃ mukhenopadhamet/ nāpo bhūmiṃ vā pāṇ-ipādenābhihanyāt//

[[label : Su.4.24.93]] na vegān dhārayed vātamūtrapur-īṣādīnām/ na bahirvegān grāmanagaradevatāyatanaśma-śānacatuṣpathasalilāśayapathisannikṛṣṭāvutsṛjenna prak-āśaṃ na vāyvagnisalilasomārkagogurupratimukham//

[[label : Su.4.24.94]] na bhūmiṃ vilikhet, nāsaṃvṛta-mukhaḥ sadasi jṛmbhodagārakāsaśvāsakṣavathūnutsṛjet,na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhaukuryāt//

[[label : Su.4.24.95]] na bālakarṇanāsāsrotodaśanākṣivi-varāṇyabhikuṣṇīyātSee → †, na vījayet keśamukhanakha-vastragātrāṇi, na gātranakhavaktravāditraṃ kuryāt, na kā-ṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā//

[[label : Su.4.24.96]] na prativātātapaṃ seveta, na bhu-ktamātro+agnimupāsīta, notkaṭakālpakāṣṭhāsanamadhy-āsīta, na grīvāṃ viṣamaṃ dhārayet, na viṣamakāyaḥ kr-iyāṃ bhajeta bhuñjīta vā, na pratatamīkṣeta viśeṣājjy-otirbhāskarasūkṣmacalabhrāntāni, na bhāraṃ śirasā va-het, na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayā-navāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhā-ṣyavyavāyavyāyāmādīnucitānapyatiseveta//

[[label : Su.4.24.97]] ucitādapyahitāt kramaśo viramet,hitamanucitamapyaseveta kramaśaḥ, na caikāntataḥ pād-ahīnāt//

[[label : Su.4.24.98]] nāvākśirāḥ śayīta, na bhinnapātrebhuñjīta, na vinā pātreṇa, nāñjalipuṭenāpaḥ pibet, kāle hi-tamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣ-itamaśnīyāt, grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapati-tabhojanāni parikaret, śeṣāṇyapi cāniṣṭarūparasagandh-asparśaśabdamānasāni, anyānyevaṃguṇānyapi saṃbhra-madattāni, (tānyapi) See → †makṣikābālopahatāni, nāpr-akṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayo-rnānupāśrito nātītakālaṃ hīnamatimātraṃ (noddhṛtasne-haṃ) ceti//

[[label : Su.4.24.99]] na bhuñjītoddhṛtasnehaṃ naṣṭaṃparyuṣitaṃ payaḥ/ na naktaṃ dadhi bhuñjīta na cāpya-ghṛtaśarkaram//

Compiled : March 13, 2018 Revision : 63c8b84 467

Page 476: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.24.100]] nāmudgayūṣaṃ nākṣaudraṃ no-ṣṇaṃ nāmalakairvinā/ anyathā janayet kuṣṭhavisarpādīngadān bahūn/ nātmānamudake paśyenna nagnaḥ praviś-ejjalam//

[[label : Su.4.24.101]] dyūtamadyātisevāpratibhutvasā-kṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta, srajaṃ chatr-opānakau kanakamatītavāsāṃsi na cānyairdhṛtāni dhāra-yet, brāhmaṇamagniṃ gāṃ ca nocchiṣṭaḥ spṛśet//

[[label : Su.4.24.102]] bhavanti cātra yasmin yasminnṛ-tau ye ye doṣāḥ kupyanti dehinām/ teṣu teṣu pradātavyārasāste te vijānatā//

[[label : Su.4.24.103]] varṣāsu na pibettoyaṃ pibecchar-adi mātrayā/ varṣasu caturo māsān mātrāvadudakaṃ pi-bet//

[[label : Su.4.24.104]] uṣṇaṃ haime vasante ca kāmaṃśrīṣme tu śītalam/ hemante ca vasante ca sīdhvariṣṭau pi-bennaraḥ//

[[label : Su.4.24.105]] śṛtaśītaṃ payo grīṣme prāvṛṭkālerasaṃ pibet/ yūṣaṃ varṣati, tasyānte prapicchītalaṃ ja-lam//

[[label : Su.4.24.106]] svastha evamato+anyastu doṣāh-āragatānugaḥ/ snehaṃ saindhavacūrṇena pippalībhiścasaṃyutam//

[[label : Su.4.24.107]] pibedagnivivṛddhyarthaṃ na cavegān vidhārayet/ agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śam-anaṃ prati//

[[label : Su.4.24.108]] prāvṛṭśaradvasanteṣu samyak sn-ehādimācaret/ kaphe pracchardanaṃ pitte vireko bastirī-rane//

[[label : Su.4.24.109]] śasyate triṣvapi sadā vyāyāmo do-ṣanāśanaḥ/ bhuktaṃ viruddhamapyannaṃ vyāyāmānnapraduṣyati//

[[label : Su.4.24.110]] utsargamaithunahāraśodhane sy-āttu tanmanāḥ/ neccheddoṣacayātSee → † prājñaḥ pīḍāṃvā kāyamānasīm//

[[label : Su.4.24.111]] atistrīsaṃprayogācca rakṣedātm-ānamātmavān/ śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣ-ayāḥSee → †//

468 Revision : 63c8b84 Compiled : March 13, 2018

Page 477: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.24.112]] ativyavājājjāyante rogāścākṣepak-ādayaḥ/ āyuṣmanto mandajarā vapurvarṇabalānvitāḥ//

[[label : Su.4.24.113]] sthiropacitamāṃsāśca bhavantistrīṣu saṃyatāḥ/ tribhistribhirahobhirvā samīyāt prama-dāṃ naraḥ//

[[label : Su.4.24.114]] sarveṣvṛtuṣu, gharmeṣu pakṣātpakṣādvrajedbudhaḥ/ rajasvalāmakāmāṃ ca malināma-priyāṃ tathā//

[[label : Su.4.24.115]] varṇavṛddhāṃ vayovṛddhāṃ ta-thā vyādhiprapīḍitām/ hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yo-nidoṣasamanvitām//

[[label : Su.4.24.116]] sagotrāṃ gurupatnīṃ ca tathā pr-avrajitāmapi/ sandhyāparvasvagamyāṃ ca nopeyāt pra-madāṃ naraḥ//

[[label : Su.4.24.117]] gosarge cārdharātre ca tathā ma-dhyandineṣu ca/ lajjāsamāvahe deśe vivṛte+aśuddha evaca//

[[label : Su.4.24.118]] kṣudhito vyādhitaścaiva kṣubdh-acittaśca mānavaḥ/ vātaviṇmūtravegī ca pipāsaratidurba-laḥ//

[[label : Su.4.24.119]] tiryagyonāvayonau ca prāptaśu-kravidhāraṇam/ duṣṭayonau visargaṃ tu balavānapi va-rjayet//

[[label : Su.4.24.120]] retasaścātimātraṃ tu mūrdhāvar-aṇameva ca/ sthitāvuttānaśayane viśeṣeṇaiva garhitam//

[[label : Su.4.24.121]] krīḍāyāmapi medhāvī hitārthīparivarjayet/ rajasvalāṃ prāptavato narasyāniyatātma-naḥ//

[[label : Su.4.24.122]] dṛṣṭyāyustejasāṃ hāniradharma-śca tato bhavet/ liṅginīṃ gurupatnīṃ ca sagotrāmatha pa-rvasu//

[[label : Su.4.24.123]] vṛddhāṃ ca sandhyayoścāpi ga-cchato jīvitakṣayaḥ/ garbhiṇyā garbhapīḍā syād vyādhit-āyāṃ balakṣayaḥ//

[[label : Su.4.24.124]] hīnāṅgīṃ malināṃ dveṣyāṃ kā-maṃ vandhyāmasaṃvṛte/ deśe+aśuddhe ca śukrasya ma-nasaśca kṣayo bhavet//

Compiled : March 13, 2018 Revision : 63c8b84 469

Page 478: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.24.125]] kṣudhitaḥ kṣubdhacittaśca ma-dhyāhne tṛṣito+abalaḥ/ sthitaśca hāniṃ śukrasya vāyoḥkopaṃ ca vindati//

[[label : Su.4.24.126]] atiprasaṅgādbhavati śoṣaḥ śukr-akṣayāvahaḥ/ vyādhitasya rujā plīhni mṛtyurmūrcchā cajāyate//

[[label : Su.4.24.127]] prayūṣasyardharātre ca vātapitteprakupyataḥ/ tiryagyonāvayanau ca duṣṭayonau tathaivaca//

[[label : Su.4.24.128]] upadaṃśastathā vāyoḥ kopaḥ śu-krasya ca kṣayaḥ/ uccārite mūtrite ca See → †retasaśca vi-dhāraṇe//

[[label : Su.4.24.129]] uttāne ca bhavecchīghraṃ śukrā-śmaryāstu saṃbhavaḥ/ sarvaṃ pariharettasmādetalloka-dvaye+ahitam//

[[label : Su.4.24.130]] śukraṃ copasthitaṃ mohānna sa-ndhāryaṃ kathaṃcana/ vayorūpaguṇopetāṃ tulyaśīlāṃkulānvitāmSee → †//

[[label : Su.4.24.131]] abhikāmo+abhikāmāṃ tu hṛṣṭohṛṣṭāmalaṅkṛtām/ seveta pramadāṃ yuktyā vājīkaraṇab-ṛṃhitaḥ//

[[label : Su.4.24.132]] bhakṣyāḥ saśarkarāḥ kṣīraṃ sasi-taṃ rasa eva ca/ snānaṃ savyajanaṃ svapno vyavāyāntehitāni tuSee → †//

[[label : Su.4.24.133]] mukhamātraṃ samāsena sadvṛtt-asyaitadīritam/ ārogyamāyurartho vā gāsadbhiḥ prāpyateSee → †nṛbhiḥ//

iti suśrutasaṃhitāyāṃcikitsāsthāne+anāgatābādhacikitsitaṃ nāma

caturviṃśo+adhyāyaḥ //24//

4.25 pañcaviṃśatitamo+adhyāyaḥ/[[label : Su.4.25.1]] athāto miśrakacikitsitaṃ vyākhyāsyā-maḥ//

[[label : Su.4.25.2]] yathovāca bhagavān dhanvanta-riḥ//

470 Revision : 63c8b84 Compiled : March 13, 2018

Page 479: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.25.3]] pālyāmayāstu visrāvyā ityuktaṃ pr-āṅgibodha tān/ paripoṭastathotpāta unmantho duḥkhav-ardhanaḥ//

[[label : Su.4.25.4]] pañcamaḥ parilehī ca karṇapālyāṃgadāḥ smṛtāḥ/ saukumāryāccirotsṛṣṭe sahasā+abhipravardhite//

[[label : Su.4.25.5]] karṇaśopho bhavet pālyāṃ sarujaḥparipoṭavān/ kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭ-akaḥ//

[[label : Su.4.25.6]] gurvābharaṇasaṃyogāttāḍanādgh-arṣaṇādapi/ śophaḥ pālyāṃ bhavecchyāvo dāhapākarug-anvitaḥ//

[[label : Su.4.25.7]] rakto vā raktapittābhyāmutpātaḥ sagado mataḥ/ balādvardhayataḥ karṇaṃ pālyāṃ vāyuḥ pr-akupyati//

[[label : Su.4.25.8]] gṛhītvā sakaphaṃ kuryācchophaṃSee → †tadvarṇavedanam/ unmanthakaḥ sakaṇḍūko vi-kāraḥ kaphavātajaḥ//

[[label : Su.4.25.9]] vardhamāne yadā karṇe kaṇḍūdā-haruganvitaḥ/ śopho bhavati pākaśca tvakstho+asau du-ḥkhavardhanaḥ//

[[label : Su.4.25.10]] kaphāsṛkkṛmayaḥ kuryuḥ sarṣapā-bhā vikāriṇīḥ/ srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuga-nvitāḥ//

[[label : Su.4.25.11]] kaphāsṛkkṛmisaṃbhūtaḥ sa visa-rpannitastataḥ/ lihyāt saśaṣkulīṃ pālīṃ parilehīti sa sm-ṛtaḥ//

[[label : Su.4.25.12]] pālyāmayā hyamī ghorā narasyā-pratikāriṇaḥ/ mithyāhāravihārasya pāliṃ hiṃsyurupekṣ-itāḥ//

[[label : Su.4.25.13]] tasmādāśu bhiṣak teṣu snehādikra-mamācaret/ tathā+abhyaṅgaparīṣekapradehāsṛgvimokṣaṇam//

[[label : Su.4.25.14]] sāmānyato viśeṣācca vakṣyāmya-bhyañjanaṃ prati/ kharamañjariyaṣṭyāhvasaindhavāmar-adārubhiḥ//

[[label : Su.4.25.15]] supiṣṭaiḥ sāśvagandhaiśca mūla-kāvalgujaiḥ phalaiḥ/ sarpistailavasāmajjamadhūcchiṣṭānipācayet//

Compiled : March 13, 2018 Revision : 63c8b84 471

Page 480: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.25.16]] sakṣīrāṇyatha taiḥ pāliṃ prad-ihyāt paripoṭake/ mañjiṣṭhātilayaṣṭyāhvasārivotpalapa-dmakaiḥ//

[[label : Su.4.25.17]] sarodhraiḥ sakadambaiśca balāja-mbvāmrapallavaiḥ/ siddhaṃ dhānyāmlasaṃyuktaṃ tail-amutpātanāśanam//

[[label : Su.4.25.18]] tālapatryaśvagandhārkabākucīph-alasaindhavaiḥ/ tailaṃ kulīragodhābhyāṃ vasayā sahapācitam//

[[label : Su.4.25.19]] saralālāṅgalībhyāṃ ca hitamunma-nthanāśanam/ tathā+aśmantakajambvāmrapatrakvāthenasecanam//

[[label : Su.4.25.20]] prapauṇḍarīkamadhukamañjiṣṭhā-rajanīdvayaiḥ/ cūrṇairudvartanaiḥ pālīṃ tailāktāmavacū-ṇayet//

[[label : Su.4.25.21]] lākṣāviḍaṅgakalkena tailaṃ pa-ktvā+avacārayet/ svinnāṃ gomayapiṇḍena pradihyāt pa-rilehike//

[[label : Su.4.25.22]] piṣṭairviḍaṅgairathavā trivṛcchyā-mārkasaṃyutaiḥ/ karañjeṅgudibījairvā kuṭajāragvadhāy-utaiḥ//

[[label : Su.4.25.23]] sarvairvā sārṣapaṃ tailaṃ si-ddhaṃ maricasaṃyutam/ sanimbapatrairabhyaṅge ma-dhūcchiṣṭānvitaṃ hitam//

[[label : Su.4.25.24]] pālīṣu vyādhiyuktāsu tanvīṣu kaṭh-ināsu ca/ puṣṭyārthaṃ mārdavārthaṃ ca kuryādabhyañj-anaṃ tvidam//

[[label : Su.4.25.25]] lopākānūpamajjānaṃ vasāṃ tai-laṃ navaṃ ghṛtam/ paceddaśaguṇaṃ kṣīramāvāpya ma-dhuraṃ gaṇam//

[[label : Su.4.25.26]] apāmārgāśvagandhe ca tathā lākṣ-ārasaṃ śubham/ tatsiddhaṃ paripūtaṃ ca svanuguptaṃnidhāpayet//

[[label : Su.4.25.27]] tenābhyañjyāt sadā pālīṃ susvinn-āmtimarditām/ etena pālyo vardhante nirujo nirupadra-vāḥ//

[[label : Su.4.25.28]] mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jā-yante bhūṣaṇakṣamāḥ/ nīlīdalaṃ bhṛṅgarajo+arjunatvak

472 Revision : 63c8b84 Compiled : March 13, 2018

Page 481: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

piṇḍītakaṃ kṛṣṇamayorajaśca/ bījodbhavaṃ sāhacaraṃca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya//

[[label : Su.4.25.29]] ekīkṛtaṃ sarvamidaṃ pramāya pa-ṅkena tulyaṃ nalinībhavena/ saṃyojya pakṣaṃ kalaśe ni-dhāya lauhe See → †ghaṭe sadmani sāpidhāne//

[[label : Su.4.25.30]] anena tailaṃ See → †vipacedvimi-śraṃ rasena bhṛṅgatriphalābhavena/ āsannapāke ca parī-kṣaṇārthaṃ patraṃ balākābhavamākṣipecca//

[[label : Su.4.25.31]] bhavedyadā tadbhramarāṅganīlaṃtadā vipakvaṃ vinidhāya pātre/ kṛṣṇāyase māsamavasth-itaṃ tadabhyaṅgayogāt palitāni hanyāt//

[[label : Su.4.25.32]] sairīyajambvarjunakāśmarījaṃ pu-ṣpaṃ tilānmārkavacūtabīje/ punarnave kardamakaṇṭakā-ryau kāsīsapiṇḍītakabījasāram//

[[label : Su.4.25.33]] phalatrayaṃ loharajo+añjanaṃ cayaṣṭyāhvayaṃ nīrajasārive ca/ piṣṭvā+atha sarvaṃ sahamodayantyā sārāmbhasā bījakasaṃbhavena//

[[label : Su.4.25.34]] sārāmbhasaḥ saptabhireva paścātprasthaiḥ samāloḍya daśāhaguptam/ lauhe supātre vini-dhāya tailamakṣodbhavaṃ tacca pacet prayatnāt//

[[label : Su.4.25.35]] pakvaṃ ca lauhe+abhinave nidh-āya nasyaṃ vidadhyāt pariśuddhakāyaḥ/ abhyaṅgayoga-iśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā//

[[label : Su.4.25.36]] māsopariṣṭādghanakuñjitāgrāḥ keśābhavanti bhramarāñjanābhāḥ/ keśāstathā+anye khalataubhaveyurjarā na cainaṃ sahasā+abhyupaiti//

[[label : Su.4.25.37]] balaṃ paraṃ saṃbhavatīndiryā-ṇāṃ bhavecca vaktraṃ valibhirvimuktam/ nākāmine+anārthininākṛtāya naivāraye tailamidaṃ pradeyam//

[[label : Su.4.25.38]] lākṣāSee → † rodhraṃ dve hari-dre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca/ mañjiṣṭho-grā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃca//

[[label : Su.4.25.39]] hemāṅgatvak pāṇḍupatraṃ vaṭa-sya kālīyaṃ syāt padmakaṃ padmamadhyam/ raktaṃ śv-etaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca va-rgaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 473

Page 482: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.25.40]] medo majjā sikthakaṃ goghṛtaṃ cadugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām/ etat sarvaṃpakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradh-ānam//

[[label : Su.4.25.41]] hanyād vyaṅgaṃ nīlikāṃ cātivṛ-ddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit/ padmākāraṃnirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ mano-jñam//

[[label : Su.4.25.42]] rājñāmetadyoṣitāṃ cāpi nityaṃ ku-ryādvaidyastatsamānāṃ nṛṇāṃ ca/ kuṣṭhaghnaṃ vai sa-rpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca//

[[label : Su.4.25.43]] harīkakīcūrṇamariṣṭapatraṃ cūta-tvacaṃ dāḍimapuṣpavṛntam/ patraṃ ca dadyānmadaya-ntikāyā lepo+aṅgarāgo naradevayogyaḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthāne miśrakacikitsitaṃnāma pañcaviṃśo+adhyāyaḥ //25//

4.26 ṣaḍviṃśatitamo+adhyāyaḥ/[[label : Su.4.26.1]] athātaḥ kṣīṇabalīyaṃ vājīkaraṇacikitsi-taṃ vyākhyāsyāmaḥ//

[[label : Su.4.26.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.26.3]] kalyasyodagravayaso vājīkaraṇase-vinaḥ/ sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ//

[[label : Su.4.26.4]] sthavirāṇāṃ riraṃsūnāṃ strīṇāṃvāllabhyamicchatām/ yoṣitprasaṅgāt kṣīṇānāṃ klībānām-alparetasām//

[[label : Su.4.26.5]] vilāsināmarthavatāṃ rūpayauvana-śālinām/ nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ//

[[label : Su.4.26.6]] sevamāno yadaucityādvājīvātyarht-avegavān/ nārīstarpayate tena vājīkaraṇamucyate//

[[label : Su.4.26.7]] bhojanāni vicitrāṇi pānāni vividhānica/ vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā//

[[label : Su.4.26.8]] yāminī sendutilakā kāminī navayau-vanā/ gītaṃ śrotramanohāri tāmbūlaṃ madirāḥ srajaḥ//

474 Revision : 63c8b84 Compiled : March 13, 2018

Page 483: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.26.9]] gandhā manojñā rūpāṇi citrāṇyupa-vanāni ca/ manasaścāpratīghāto vājīkurvanti mānavam/taistairbhāvairahṛdyaistu riraṃsormanasi kṣate//

[[label : Su.4.26.10]] dveṣyastrīsaṃprayogācca klaibyaṃtanmānasaṃ smṛtam/ kaṭukāmloṣṇalavaṇairatimātropas-evitaiḥ//

[[label : Su.4.26.11]] saumyadhātukṣayo dṛṣṭaḥ klai-byaṃ tadaparaṃ smṛtam/ ativyavāyaśīlo yo na ca vājīkri-yārataḥ//

[[label : Su.4.26.12]] dhvajabhaṅgamavāpnoti tacchukr-akṣayahetukam/ mahatā meḍhrarogeṇa marmacchedenavā punaḥ//

[[label : Su.4.26.13]] klaibyametaccaturthaṃ syānnṝṇāṃpuṃstvopaghātajam/ janmaprabhṛti yaḥ klībaḥ klaibyaṃtat sahajaṃ smṛtam//

[[label : Su.4.26.14]] balinaḥ kṣubdhamanaso nirodhādbrahmacaryataḥ/ ṣaṣṭhaṃ klaibyaṃ mataṃ tattu kharaśu-kranimittajamSee → †//

[[label : Su.4.26.15]] asādhyaṃ sahajaṃ klaibyaṃ ma-rmacchedācca yadbhavet/ sādhyānāmitareṣāṃ tu kāryohetuviparyayaḥ//

[[label : Su.4.26.16]] vidhirvājīkaro yastu taṃ pravakṣy-āmyataḥ param/ tilamāṣavidārīṇāṃ śālīnāṃ cūrṇamevavā//

[[label : Su.4.26.17]] pauṇḍrakekṣurasairārdraṃ mardi-taṃ saindhavānvitam/ varāhamedasā yuktāṃ ghṛtenotk-ārikāṃ pacet//

[[label : Su.4.26.18]] tāṃ bhakṣayitvā See → †puruṣogacchettu pramadāśatam/ bastāṇḍasiddhe payasi bhāvi-tānasakṛttilān//

[[label : Su.4.26.19]] śiśumāravasāpakvāḥ śaṣkulyastist-ailaiḥ kṛtāḥ/ yaḥ svādet sa pumān gacchet strīṇāṃ śatam-apūrvavat//

[[label : Su.4.26.20]] pippalīlavaṇopete bastāṇḍe kṣīra-sarpiṣi/ sādhite bhakṣayedyastu sa gacchet pramadāśa-tam//

[[label : Su.4.26.21]] pippalīmāṣaśālīnāṃ yavagodhūm-ayostathā/ cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṃpacet//Compiled : March 13, 2018 Revision : 63c8b84 475

Page 484: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.26.22]] tāṃ bhakṣayitvā pītvā tu śarkarā-madhuraṃ payaḥ/ naraścaṭakavadgaccheddaśavārānnir-antaram//

[[label : Su.4.26.23]] vidāryāḥ sukṛtaṃ cūrṇaṃ svarase-naiva bhāvitam/ sarpirmadhuyutaṃ līḍhvā daśa strīradh-igacchatiSee → †//

[[label : Su.4.26.24]] evamāmalakaṃ cūrṇaṃ svarasen-aiva bhāvitam/ śarkarāmadhusarpibhiryuktaṃ līḍhvā pa-yaḥ pibet//

[[label : Su.4.26.25]] etenāśītivarṣo+api yuveva parihṛ-ṣyati/ pippalīlavaṇopete bastāṇḍe ghṛtasādhite//

[[label : Su.4.26.26]] śiśumārasya vā khādette tu vājīk-are bhṛśam/ kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bha-kṣayet//

[[label : Su.4.26.27]] mahiṣarṣabhabastānāṃ pibecch-ukrāṇi vā naraḥ/ aśvatthaphalamūlatvakśuṅgāsiddhaṃpayo naraḥ//

[[label : Su.4.26.28]] pītvā saśarkarākṣaudraṃ kuliṅgaiva hṛṣyati/ vidārimūlakalkaṃ tu śṛtenaSee → † payasānaraḥ//

[[label : Su.4.26.29]] uḍumbarasamaṃ pītvā vṛddho+apitaruṇāyate/ māṣāṇāṃ palamekaṃ tu saṃyuktaṃ kṣaudr-asarpiṣā//

[[label : Su.4.26.30]] avalihya payaḥ pītvā tena vājī bha-vennaraḥ/ kṣīrapakvāṃstu godhūmānātmaguptāphalaiḥsaha//

[[label : Su.4.26.31]] śītān ghṛtayutān khādettataḥ pa-ścāt payaḥ pibet/ nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃghṛtam//

[[label : Su.4.26.32]] pādābhyaṅgena kurute balaṃ bhū-miṃ tu na spṛśet/ yāvat spṛśati no bhūmiṃ tāvadgacche-nnirantaram//

[[label : Su.4.26.33]] svayṃguptekṣurakayoḥ phalacū-rṇaṃ saśarkaram/ dhāroṣṇena naraḥ pītvā payasā na kṣa-yaṃ vrajet//

[[label : Su.4.26.34]] uccaṭācūrṇaṃ peyamevaṃ balārth-inā/ svayaṃguptāphalairyuktaṃ māṣasūpaṃSee → † pi-bennaraḥ//

476 Revision : 63c8b84 Compiled : March 13, 2018

Page 485: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.26.35]] guptāphalaṃ gokṣurakācca bījaṃtathoccaṭāṃ gopayasā vipācya/ khajāhataṃ śarkarayā cayuktaṃ pītvā naro hṛṣyati sarvarātram//

[[label : Su.4.26.36]] māṣān vidārīmapi soccaṭāṃ ca kṣ-īre gavāṃ kṣaudraghṛtopapannām/ pītvā naraḥ śarkarayāsuyuktāṃ kuliṅgavaddhṛṣyati sarvarātram//

[[label : Su.4.26.37]] gṛṣṭīnāṃ vṛddhavatsānāṃ māṣap-arṇabhṛtāṃ gavām/ yat kṣīraṃ tat praśaṃsanti balakām-eṣu jantuṣu//

[[label : Su.4.26.38]] kṣīramāṃsagaṇāḥ sarve kākolyād-iśca pūjitaḥ/ vājīkaraṇahetorhi tasmāttuttu prayojayet//

[[label : Su.4.26.39]] ete vājīkarā yogāḥ prītyapatyabala-pradāḥ/ sevyā viśuddhopacitadehaiḥ kālādyapekṣayā//

iti suśrutasaṃhitāyāṃ kṣīṇabalīyavājīkaraṇacikitsitaṃnāma ṣaḍviṃśo+adhyāyaḥ //26//

4.27 saptaviṃśatitamo+adhyāyaḥ/[[label : Su.4.27.1]] athātaḥ sarvopaghātaśamanīyaṃSee →† rasāyanaṃ vyākhyāsyāmaḥ//

[[label : Su.4.27.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.27.3]] pūrve vayasi madhye vā manuṣya-sya rasāyanam/ prayuñjīta bhiṣak prājñaḥ snigdhaśuddh-atanoḥ sadā//

[[label : Su.4.27.4]] nāviśuddhaśarīrasya yukto rāsāyanovidhiḥ/ na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ//

[[label : Su.4.27.5]] śarīrasyopaghātā ye doṣajā mānasā-stathā/ upadiṣṭāḥ pradeśeṣu teṣāṃ vakṣyāmi vāraṇam//

[[label : Su.4.27.6]] śītodakaṃ payaḥ kṣaudraṃ sarpiri-tyekaśo dviśaḥ/ triśaḥ samastamathavā prāk pītaṃ sthāp-ayedvayaḥ//

[[label : Su.4.27.7]] tatra viḍaṅgataṇḍulacūrṇamāhṛtyayaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopay-uñjīta śītatoyaṃ cānupibedevamaharaharmāsaṃ, tadevamadhuyuktaṃ bhallātakakvāthena vā, madhudrākṣākv-āthayuktaṃ vā, madhvāmalakarasābhyāṃ vā, guḍūcīkv-

Compiled : March 13, 2018 Revision : 63c8b84 477

Page 486: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

āthena vā, evamete pañca prayogā bhavanti ; jīrṇe mu-dgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodan-amaśnīyāt ; ete svalvarśāṃsi kṣapayanti, kṛmīnupaghna-nti, grahaṇadhāraṇaśaktiṃ janayanti, māse māse ca pray-oge varṣaśataṃ varṣaśatamāyuṣo+abhivṛddhirbhavati//

[[label : Su.4.27.8]] viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭa-pacane See → †piṣṭavadupasvedya vigatakaṣāyaṃ svinn-amavatārya dṛṣadi piṣṭamāyase dṛḍhe kumbhe madhūd-akottaraṃ prāvṛṣi bhasmarāśāvantargṛhe caturo māsānn-idadhyāt, varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sah-asrasaṃpātābhihutaṃ kṛtvā prātaḥprātaryathābalamupa-yuñjīta, jīrṇe mudgāmalakayūṣeṇālavaṇenaSee → † gh-ṛtavantamodanamaśnīyāt, pāṃśuśayyāyāṃ śayīta, tasyamāsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti, tān-aṇutailenābhyaktasya vaṃśavidalenāpaharet, dvitīye pip-īlikāstṛtīye yūkāstathaivāpaharet, caturthe dantanakharo-māṇyavaśīryante ; pañcame praśastaguṇalakṣaṇāni jāya-nte, amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati, dū-rācchravaṇāni darśanā nicāsya bhavanti, rajastamasī cā-pohya sattvamadhitiṣṭhati, śrutanigādyapūrvotpādī ga-jabalo+aśvajavaḥ punaryuvā+aṣṭau varṣaśatānyāyuravā-pnoti ; tasyāṇutailamabhyaṅgārthe, candanamupalepanā-rthe, bhallātakavidhānavadāhāraḥ parihāraśca//

[[label : Su.4.27.9]] kāśmaryāṇāṃ niṣkulīkṛtānāmeṣaeva kalpaḥ pāṃśuśayyābhojanavarjaṃ ; atra hi payasā śṛ-tena bhoktavyaṃ, samānamanyat pūrveṇāśiṣaśca/ śoṇita-pittanimitteṣu vikāreṣveteṣāmupayogaḥ//

[[label : Su.4.27.10]] yathoktamāgāraṃ praviśya balām-ūlārdhapalaṃ palaṃ vā payasā++āloḍya pibet, jīrṇe payaḥsarpirodana ityāhāraḥ, evaṃ dvādaśarātramupayujya dv-ādaśa varṣāṇi vayastiṣṭhati ; evaṃ divasaśatamupayujyavarṣaśataṃ vayastiṣṭhati/ evamevātibalānāgabalāvidārīś-atāvarīṇāmupayogaḥ/ viśeṣatastvatibalāmudakena, nāga-balācūrṇaṃ madhunā, vidārīcūrṇaṃ kṣīreṇa, śatāvarīma-pyevaṃ, pūrveṇānyat samānamāśiṣaśca samāḥ/ etāstvau-ṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śo-ṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante//

[[label : Su.4.27.11]] vārāhīmūlatulācūrṇaṃ kṛtvā tatomātrāṃ madhuyuktāṃ payasā++āloḍya pibet, jīrṇe payaḥ478 Revision : 63c8b84 Compiled : March 13, 2018

Page 487: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sarpirodana ityāhāraḥ, pratibedho+atra See → †pūrva-vat ; prayogamimamupasevamāno varṣaśatamāyuravāpn-oti strīṣu cākṣayatām, etenaiva cūrṇena payo+avacūrṇyaśṛtaśītamabhimathyājyamutpādya madhuyutamupayuñj-īta sāyaṃprātarekakālaṃ vā, jīrṇe payaḥ sarpirodana ity-āhāraḥ, evaṃ māsamupayujya See → †varṣaśatāyurbhav-ati//

[[label : Su.4.27.12]] cakṣuḥkāmaḥ prāṇakāmo vā bīja-kasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādh-ayet, tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃdadyādāmalakarasacaturthabhāgaṃ, tataḥ svinnamavatā-rya sahasrasṃpātābhihutaṃ kṛtvā śītībhūtaṃ madhusarp-irbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ, yathāsātmyaṃ calavaṇaṃ pariharan bhakṣayet/ jīrṇe mudgāmalakayūṣeṇ-ālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatr-ayam ; evamābhyāṃ prayogābhyāṃ cakṣuḥ See → †saup-arṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbh-avatīti//

[[label : Su.4.27.13]] bhavati cātra payasā saha siddhāninaraḥ śaṇaphalāni yaḥ/ bhakṣayet payasā sārdhaṃ vaya-stasya na śīryate//

iti suśrutasaṃhitāyāṃ cikitsāsthānesarvopaghātaśamanīyaṃ rasāyanacikitsitaṃ nāma

saptaviṃśo+adhyāyaḥ //27//

4.28 aṣṭaviṃśatitamo+adhyāyaḥ/[[label : Su.4.28.1]] athāto See → †medhāyuṣkāmīyaṃ ras-āyanacikitsitaṃSee → † vyākhyāsyāmaḥ//

[[label : Su.4.28.2]] yathovāca bhagavān dhanvanata-riḥ//

[[label : Su.4.28.3]] medhāyuḥkāmaḥ śvetāvalgujapha-lānyātapapariśuṣkāṇyādāya sūkṣmacūrṇāni kṛtvā guḍenasahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nida-dhyāt, saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ pi-ṇḍaṃ prayacchedanudite sūrye, uṣṇodakaṃ cānupibet ;bhallātakavidhānavaccāgārapraveśaḥ, jīrṇauṣadhaścāpar-āhṇe himābhiradbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ

Compiled : March 13, 2018 Revision : 63c8b84 479

Page 488: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

ca payasā śarkarāmadhureṇaudanamaśnīyāt ; evaṃ ṣa-ṇmāsānupayujya vigatapāpmā balavarṇopetaḥ śrutanig-ādī smṛtimānarogo varṣaśatāyurbhavati/ kuṣṭhinaṃ pā-ṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gormūtreṇāloḍyārdh-apalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet, parā-hṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantamodanamaśn-īyāt, evaṃ māsamupayujya smṛtimānarogo varṣaśatāyu-rbhavati/ eṣaevopayogaścitrakamūlānāṃ rajanyāśca ; citr-akamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ, śe-ṣaṃ pūrvavat//

[[label : Su.4.28.4]] hṛtadoṣa eva pratisaṃsṛṣṭabhaktoyathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam-ādāya sahasrasaṃpātābhihutaṃ kṛtvā yathābalaṃ pay-asā++āloḍya pibet payo+anupānaṃ vā, tasyāṃ jīrṇāyāṃyavānnaṃ payasopayuñjīta ; tilairvā saha bhakṣayettrīnmāsān payo+anupānaṃ, jīrṇe payaḥ sarpirodana ityāhā-raḥ ; evamupayuñjāno brahmavarcasī śrutanigādī bhavativarṣaśatamāyuravāpnoti/ trirātropoṣitaśca trirātramenāṃbhakṣayet, trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta/bilvamātraṃ piṇḍaṃ vā payasā++āloḍya pibet, evaṃ dvā-daśarātramupayujya medhāvī varṣaśatāyurbhavati//

[[label : Su.4.28.5]] hṛtadoṣa evāgāraṃ praviśya pratisa-ṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasaṃpātābhi-hutaṃ kṛtvā yathābalampayuñjīta, jīrṇauṣadhaścāparāhṇeyavāgūmalavaṇaṃ pibet, kṣīrasātmyo vā payasā bhuñjīta,evaṃ saptarātramupayujya brahmavarcasī medhāvī bha-vati, dvitīyaṃ saptarātramupayujya granthamīpsitamutp-ādayati naṣṭaṃ cāsya prādurbhavati, tṛtīyaṃ saptarātra-mupayujya dviruccāritaṃ śatamapyavadhārayati, evam-ekaviṃśatirātramupayujyālakṣmīrapakrāmati ; mūrtimatīcainaṃ vāgdevyanupraviśati, sarvāścainaṃ śrutaya upat-iṣṭhanti, śrutadharaḥ pañcavarṣaśatāyurbhavati//

[[label : Su.4.28.6]] brāhmīsvarasaprasthadvaye ghṛt-aprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve palevacāmṛtayordvādaśa harītakyāmalakabibhītakāni ślakṣṇ-apiṣṭānyāvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nid-adhyāt, tataḥ pūrvavidhānena mātrāṃ yathābalamupa-yuñjīta, jīrṇe payaḥ sarpirodana ityāhāraḥ, pūrvavaccā-

480 Revision : 63c8b84 Compiled : March 13, 2018

Page 489: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tra parīhāraḥ, etenordhvamadhastiryak kṛmayo niṣkrāma-nti, alakṣmīrapakrāmati, puṣkaravarṇaḥ sthiravayāḥ śrut-anigādī trivarṣaśatāyurbhavati ; etadeva kuṣṭhaviṣamajva-rāpasmāronmādaviṣabhūtagraheṣvanyeṣu ca mahāvyādh-iṣu saṃśodhanamādiśanti//

[[label : Su.4.28.7]] hṛtadoṣa evāgāraṃ praviśya hai-mavatyā vacāyāḥ piṇḍamāmalakamātramabhihutaṃ pa-yasā++āloḍya pibet, jīrṇe payaḥ sarpirodana ityāhāraḥ,evaṃ dvādaśarātramupayuñjīta, tato+asya śrotraṃ vivri-yate, dvirabhyāsāt smṛtimān bhavati, trirabhyāsācchruta-mādatte, caturdvādaśarātramupayujya sarvaṃ tarati kilb-iṣaṃ, tārkṣyadarśanamutpadyate, śatāyuśca bhavati/ dvedve pale itarasyā vacāyā viṣkvāthya pibet payasā, samā-naṃ bhojanaṃ, samāḥ pūrveṇāśiṣaśca//

[[label : Su.4.28.8]] vacāśatapākaṃ vā sarpirdroṇamu-payujya pañcavarṣaśatāyurbhavati, galagaṇḍāpacīślīpad-asvaramedāṃścāpahantīti//

[[label : Su.4.28.9]] ata ūrdhvaṃ pravakṣyāmi āyuṣkām-arasāyanam/ mantrauṣadhasamāyuktaṃ saṃvatsarapha-lapradam//

[[label : Su.4.28.10]] bilvasya cūrṇaṃ puṣye tu hutaṃvārān sahasraśaḥ/ śrīsūktena naraḥ kalye sasuvarṇaṃdine dine//

[[label : Su.4.28.11]] sarpirmdhuyutaṃ lihyādalakṣmī-nāśanaṃ param/ tvacaṃ vihāya bilvasya mūlakvāthaṃdine dine//

[[label : Su.4.28.12]] prāśnīyāt payasā sārdhaṃ snātvāhutvā samāhitaḥ/ daśasāhassramāyuṣyaṃ smṛtaṃ yukt-arathaṃ bhavet//

[[label : Su.4.28.13]] hutvā bisānāṃ kvāthaṃ tu madh-ulājaiśca saṃyutam/ amoghaṃ śatasāhasraṃ yuktaṃ yu-ktarathaṃ smṛtam//

[[label : Su.4.28.14]] suvarṇaṃ padmabījāni madhu lā-jāḥ priyaṅgavaḥ/ gavyena payasā pītamalakṣmīṃ pratib-edhayet//

[[label : Su.4.28.15]] nīlotpaladalakvātho gavyena pay-asā śṛtaḥ/ sasuvarṇastilaiḥ sārdhamalakṣmīnāśanaḥ smṛ-taḥ//

Compiled : March 13, 2018 Revision : 63c8b84 481

Page 490: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.28.16]] gavyaṃ payaḥ suvarṇaṃ ca madh-ūcchiṣṭaṃ ca mākṣikam/ pītaṃ śatasahasrābhihutaṃ yu-ktarathaṃ smṛtam//

[[label : Su.4.28.17]] vacāghṛtasuvarṇaṃ ca bilvacūrṇa-miti trayam/ medhyamāyuṣyamārogyapuṣṭisaubhāgyav-ardhanam//

[[label : Su.4.28.18]] vāsāmūlatulākvāthe tailamāvāpyasādhitam/ hutvā sahasramaśnīyānmedhyamāyuṣyamu-cyate//

[[label : Su.4.28.19]] yāvakāṃstāvakān khādedabhibh-ūya yavāṃstathā/ pippalīmadhusaṃyuktān śikṣā caraṇa-vadbhavet//

[[label : Su.4.28.20]] madhvāmalakacūrṇāni suvarṇam-iti ca trayam/ prāśyāriṣṭagṛhīto+api mucyate prāṇasaṃś-ayāt//

[[label : Su.4.28.21]] śatāvarīghṛtaṃ samyagupayuktaṃdine dine/ sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāp-ayedvaśe//

[[label : Su.4.28.22]] gocandanā mohanikā madhukaṃmākṣikaṃ madhu/ suvarṇamiti saṃyogaḥ peyaḥ saubh-āgyamicchatā//

[[label : Su.4.28.23]] See → †padmanīlotpalakvātheyaṣṭīmadhukasaṃyute/ sarpirāsāditaṃ gavyaṃ sasuva-rṇaṃ sadā paibet//

[[label : Su.4.28.24]] payaścānupibet siddhaṃ teṣāmevasamudbhave/ alakṣmīghnaṃ sadā++āyuṣyaṃ rājyāya su-bhagāya ca//

[[label : Su.4.28.25]] yatra nodīrito mantro yogeṣveteṣusādhane/ śabditā tatra sarvatra gāyatrī tripadā bhavet//

[[label : Su.4.28.26]] pāpmānaṃ nāśayantyetā dadyuśc-auṣadhayaḥ śriyam/ kuryurnāgabalaṃ cāpi manuṣyama-maropamam//

[[label : Su.4.28.27]] satatādhyayanaṃ vādaḥ parata-ntrāvalokanam/ tadvidyācāryasevā ca buddhimedhākaroguṇaḥ(gaṇaḥ)//

[[label : Su.4.28.28]] āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃcāvidhāraṇam/ brahmacaryamahiṃsā ca sāhasānāṃ cavarjanam//

482 Revision : 63c8b84 Compiled : March 13, 2018

Page 491: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

iti suśrutasaṃhitāyāṃ cikitsāsthāne medhāyuṣkāmīyaṃrasāyanaṃ nāmāṣṭāviṃśo+adhyāyaḥ //28//

4.29 ekonatriṃśattamo+adhyāyaḥ/[[label : Su.4.29.1]] athātaḥ svabhāvavyādhipratiṣedhanī-yaṃ rasāyanaṃ vyākhyāsyāmaḥ//

[[label : Su.4.29.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.29.3]] brahmādayo+asṛjan pūrvamamṛtaṃsomasaṃjñitam/ jarāmṛtyuvināśāya vidhānaṃ tasya va-kṣyate//

[[label : Su.4.29.4]] eka eva khalu bhagavān somaḥ sth-ānanāmākṛtivīryaviśeṣaiścaturviṃśatidhā bhidyate//

[[label : Su.4.29.5]] aṃśumān muñjavāṃścaiva candr-amā rajataprabhaḥ/ dūrvāsomaḥ kanīyāṃśca śvetākṣaḥkanakaprabhaḥ//

[[label : Su.4.29.6]] pratānavāṃstālavṛntaḥ karavīro+aṃśavānapi/svayaṃprabho mahāsomo yaścāpi garuḍāhṛtaḥ//

[[label : Su.4.29.7]] gāyatrastraiṣṭubhaḥ pāṅkto jāgataḥśākvarastathā/ agniṣṭomo raivataśca yathokta iti saṃjñi-taḥ//

[[label : Su.4.29.8]] gāyatryā tripadā yukto yaścoḍupa-tirucyate/ ete somāḥ samākhyātā vedoktairnāmabhiḥ śu-bhaiḥ//

[[label : Su.4.29.9]] sarveṣāmeva caiteṣāmeko vidhirup-āsane/ sarve tulyaguṇāścaiva vidhānaṃ teṣu vakṣyate//

[[label : Su.4.29.10]] ato+anyatamaṃ somamupayuy-ukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe tri-vṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥpraśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantamā-dāyādhvarakalpenāhṛtamabhiṣutamabhihutaṃ cāntarāg-āre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasū-cyā vidārya payo gṛhṇīyāt sauvarṇe (See → †rājate vā)pātre+añjalimātraṃ, tataḥ sakṛdevopayuñjīta nāsvādayan,tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmā-tmānaṃ saṃyojya vāgyato+abhyantarataḥ suhṛdbhirupā-syamāno viharet//Compiled : March 13, 2018 Revision : 63c8b84 483

Page 492: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.29.11]] rasāyanaṃ pītavāṃstu nivāte ta-nmanāḥ śuciḥ/ āsīta tiṣṭhet krāmecca na kathaṃcana sa-ṃviśet//

[[label : Su.4.29.12]] sāyaṃ vā bhuktavānupaśrutaśā-ntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhirupāsya-mānaḥ śayīta, tṛṣito vā śītodakamātrāṃ pibet (See → †aś-anāyito vā kṣīraṃ) ; tataḥ prātarutthāyopaśrutaśāntiḥ kṛt-amaṅgalo gāṃ spṛṣṭvā tatahaivāsīta, tasya jīrṇe some ch-ardirutpadyate, tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ chard-itavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret ; tatastṛtīye+ahanikṛmivyāmiśramatisāryate, sa tenāniṣṭapratigrahabhukta-prabhṛtibhirviśeṣairvinirmuktaḥ śuddhatanurbhavati, ta-taḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret, kṣau-mavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet ; tataścat-urthe+ahani tasya śvayathurutpadyate, tataḥ sarvāṅge-bhyaḥ kṛmayo niṣkrāmanti, tadahaśca See → †śayyā-yāṃ pāṃśubhiravakīryamāṇaḥ śayīta, tataḥ sāyaṃ pū-rvavadeva kṣīraṃ vitaret ; evaṃ pañcamaṣaṣṭhayordiva-sayorvarteta, kevalamubhayakālamasmai kṣīraṃ vitaret ;tataḥ saptame+ahani nirmāṃsastvagasthibhūtaḥ keva-laṃ somaparigrahādevocchvasiti, tadahaśca kṣīreṇa sukh-oṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ pa-yaḥ pāyayet ; tato+aṣṭame+ahani prātareva kṣīrapariṣi-ktaṃ candanapradigdhāgātraṃ payaḥ pāyayitvā pāṃśu-śayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śā-yayet, tato+asya māṃsamāpyāyyate, tvak cāvadalati, da-ntanakharomāṇi cāsya patanti ; tasya navamadivasāt pr-abhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ ; tatodaśame+ahanyetadeva vitaret, tato+asya tvak sthiratā-mupaiti ; evamekādaśadvādaśayorvarteta ; tatastrayoda-śāt prabhṛti somavalkakaṣāyapariṣekaḥ, evamāṣoḍaśādv-arteta ; tataḥ saptadaśāṣṭādaśayordivasayordaśanā jāya-nte śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ sa-māḥ sthirāḥ sahiṣṇavaḥ, tadā prabhṛti cānavaiḥ śālita-ṇḍulaiḥ kṣīrayavāgūmupaseveta yāvat pañcaviṃśatiriti ;tato+asmai dadyācchālyodanaṃ mṛdūbhayakālaṃ pay-asā, tato+asya nakhā jāyante vidrumendragopakataruṇā-dityaprakāśāḥ, sthirāḥ snigdhā lakṣaṇasaṃpannāḥ keśā-

484 Revision : 63c8b84 Compiled : March 13, 2018

Page 493: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

śca sūkṣmā jāyante, tvak ca nīlotpalātasīpuṣpavaidūryapr-akāśā ; ūrdhvaṃ ca māsāt keśān vāpayet, vāpayitvā coś-īracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā sn-āpayet ; tato+asyānantaraṃ saptarātrāt keśā jāyante bhr-amarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ ; tatastrirā-trātSee → † prathamāvasathaparisarānniṣkramya muhū-rtaṃ sthitvā punarevāntaḥ praviśet, tato+asya balātailam-abhyaṅgārthe+avacāryaṃ, yavapiṣṭamudvartanārthe, su-khoṣṇaṃ ca payaḥ pariṣekārthe, ajakarṇakaṣāyamutsāda-nārthe, sośīraṃ kūpodakaṃ snānārthe, candanamanulep-ārthe, āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ, kṣīr-amadhukasiddhaṃ ca kṛṣṇatilamavacāraṇārthe, evaṃ da-śarātraṃ ; tato+anyaddaśarātraṃ dvitīye parisare varteta ;tatastṛtīye parisare sthirīkurvannātmānamanyaddaśarātr-amāsīta, kiñcidātapapavanān vā seveta, punaścāntaḥ pr-aviśet, na cātmānamādarśe+apsu vā nirīkṣeta rūpaśāli-tvāt ; tato+anyaddaśarātraṃ krodhādīn See → †pariharet,evaṃ sarveṣāmupayogavikalpaḥ/ viśeṣatastu vallīpratān-akṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyairbhakṣayi-tavyāḥ/ teṣāṃ tu pramāṇamardhacatuṣkamuṣṭayaḥ//

[[label : Su.4.29.13]] aṃśumantaṃ sauvarṇe pātre+abhiṣuṇuyāt,candramasaṃ rājate ; tāvupayujyāṣṭaguṇamaiśvaryamav-āpyeśānaṃ devamanupraviśati, śeṣāṃstu tāmramaye mṛ-nmaye vā rohite vā carmaṇi vitate ; śūdravarjaṃ tribhirva-rṇaiḥ somā upayoktavyāḥ/ tataścaturthe māse paurṇamā-syāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkr-amya yathoktaṃ vrajediti//

[[label : Su.4.29.14]] oṣadhīnāṃ patiṃ somamupayu-jya vicakṣaṇaḥ/ daśavarṣasahasrāṇi navāṃ dhārayate ta-num//

[[label : Su.4.29.15]] nāgnirna toyaṃ na viṣaṃ na śa-straṃ nāstrameva ca/ tasyālamāyuḥkṣapaṇe samarthānibhavanti//

[[label : Su.4.29.16]] bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasru-tānāmanekadhā/ kuñjarāṇāṃ sahasrasya balaṃ samadhi-gacchati//

[[label : Su.4.29.17]] kṣīrodaṃ śakrasadanamuttarā-ṃśca kurūnapi/ yatrecchati sa gantuṃ vā tatrāpratihatāgatiḥ//Compiled : March 13, 2018 Revision : 63c8b84 485

Page 494: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.29.18]] kandarpa iva rūpeṇa kāntyā candraivāparaḥ/ prahlādayati bhūtānāṃ manāṃsi sa mahādyu-tiḥ//

[[label : Su.4.29.19]] sāṅgopāṅgāṃśca nikhilān vedānvindati tattvataḥ/ caratyamoghasaṅkalpo devavaccākhi-laṃ jagat//

[[label : Su.4.29.20]] sarveṣāmeva somānāṃ patrāṇidaśa pañca ca/ tāni śukle ca kṛṣṇe ca jāyante nipatanti ca//

[[label : Su.4.29.21]] ekaikaṃ jāyate patraṃ somasyāha-rahastadā/ śuklasya paurṇamāsyāṃ tu bhavet pañcadaśa-cchadaḥ//

[[label : Su.4.29.22]] śīryate patramekaikaṃ divase div-ase punaḥ/ kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā//

[[label : Su.4.29.23]] aṃśumānājyagandhastu kandavānrajataprabhaḥ/ kadalyākārakandastu muñjavāṃllaśuna-cchadaḥ//

[[label : Su.4.29.24]] candramāḥ kanakābhāso jale caratisarvadā/ garuḍāhṛtanāmā ca śvetākṣaścāpi pāṇḍurau//

[[label : Su.4.29.25]] sarpanirmokasadṛśau tau vṛkṣāgr-āvalambinau/ See → †tathā+anye maṇḍalaiścitraiścitritāiva bhānti te//

[[label : Su.4.29.26]] sarva eva tu vijñeyāḥ somāḥ pañc-adaśacchadāḥ/ kṣīrakandalatāvantaḥ patrairnānāvidhaiḥsmṛtāḥ//

[[label : Su.4.29.27]] himavatyarbude sahye mahendremalaye tathā/ śrīparvate devagirau girau devasahe ta-thā//

[[label : Su.4.29.28]] pāriyātre ca vindhye ca devasundehrade tathā/ uttareṇa vitastāyāḥ pravṛddhā ye mahīdha-rāḥ//

[[label : Su.4.29.29]] haṣṭhavat plavate tatra candramāḥsomasattamaḥ/ tasyoddeśeṣu cāpyanti muñjavānaṃśum-ānapi//

[[label : Su.4.29.30]] tasyoddeśeṣu cāpyasti muñjavāna-ṃśumānapi/ kāśmīreṣu saro divyaṃ nāmnā kṣudrakamā-nasam//

[[label : Su.4.29.31]] gāyatrastraiṣṭubhaḥ pāṅkto jāgataḥSee → †śākvarastathā/ atra santyapare cāpi somāḥ soma-samaprabhāḥ//486 Revision : 63c8b84 Compiled : March 13, 2018

Page 495: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.29.32]] yaiścātra mandabhāgyaiste bhiṣaj-aścāpamānitāḥ/ na tān paśyantyadharmiṣṭhāḥ kṛtaghnā-ścāpi mānavāḥ/ bheṣajadveṣiṇaścāpi brāhmaṇadveṣiṇast-athā//

iti suśrutasaṃhitāyāṃ cikitsāsthānesvabhāvavyādhipratiṣedhanīyaṃ rasāyanacikitsitaṃ

nāmaikonatriṃśo+adhyāyaḥ //29//

4.30 triṃśattamo+adhyāyaḥ/[[label : Su.4.30.1]] athāto nivṛttasantāpīyaṃ See → †rasā-yanaṃ vyākhyāsyāmaḥ//

[[label : Su.4.30.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.30.3]] yathā nivṛttasantāpā modante dividevatāḥ/ tathauṣadhīrimāḥ prāpya modante bhuvi māna-vāḥ//

[[label : Su.4.30.4]] atha khalu sapta puruṣā rasāyanaṃnopayuñjīran ; tadyathā anātmavānalaso daridraḥ pram-ādī vyasanīpāpakṛd bheṣajāpamānī ceti/ saptabhireva kā-raṇairna saṃpadyate ; tadyathā ajñānādanārambhādasthi-racittatvāddāridvyādanāyattatvādadharmādauṣadhālābhā-ccetiSee → †//

[[label : Su.4.30.5]] athauṣadhīvyākhyāsyāmaḥ tatrājag-arī, śvetakāpotī, kṛṣṇakāpotī, gonasī, vārāhī, kanyā, chatrā,aticchatrā, kareṇuḥ, ajā, cakrakā, ādityaparṇī, brahmasuv-arcalā, śrāvaṇī, mahāśrāvaṇī, golomī, ajalomī, mahāvega-vatī, cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhy-ātāḥ/ tāsāṃ somavat kriyāśīḥstutayaḥ śāstre+abhihitāḥ/tāsāmāgāre+abhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīraku-ḍavaṃ See → †sakṛdevopayuñjīta, yāstvakṣīrā mūlava-tyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam-upayoge, śvetakāpotī samūlapatrāSee → † bhakṣayita-vyā, gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ kha-ṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighārita-mabhihutaṃ ca sakṛdevopayuñjīta, cakrakāyāḥ payaḥ sak-ṛdeva, brahmasuvarcalā saptarātramupayoktavyā bhakṣy-

Compiled : March 13, 2018 Revision : 63c8b84 487

Page 496: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

akalpena, śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathi-tāni prasthe+avaśiṣṭe+avatārya parisrāvya sakṛdevopayu-ñjīta/ somavadāhāravihārau vyākhyātau, kevalaṃ navan-ītamabhyaṅgārthe, śeṣaṃ somavadānirgamāditi//

[[label : Su.4.30.6]] bhavanti cātra yuvānaṃ siṃhavikr-āntaṃ kāntaṃ śrutanigādinam/ kuryuretāḥ krameṇaivadvisahasrāyuṣaṃ naram//

[[label : Su.4.30.7]] aṅgadī kuṇḍalī maulī divyasrakc-andanāmbaraḥ/ caratyamoghasaṅkalpo nabhasyambuda-durgame//

[[label : Su.4.30.8]] vrajanti pakṣiṇo yena jalalambāścatoyadāḥ/ gatiḥ sauṣadhisiddhasya somasiddhe See →†gatiḥ parā//

[[label : Su.4.30.9]] atha vakṣyāmi vijñānamauṣadhī-nāṃ pṛthak pṛthak/ maṇḍalaiḥ kapilaiścitraiḥ sarpābhāpañcaparṇinī//

[[label : Su.4.30.10]] pañcāratnipramāṇā ca vijñeyā+ajagarībudhaiḥ/ niṣpatrā kanakābhāsā mūle dvyaṅgulasaṃm-itā//

[[label : Su.4.30.11]] sarpākārā lohitāntā śvetakāpotir-ucyate/ dviparṇinīṃ mūlabhavāmaruṇāṃ kṛṣṇamaṇḍa-lām//

[[label : Su.4.30.12]] dvyaratnimātrāṃ jānīyādgonasīṃgonasākṛtim/ sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣuraso-pamām//

[[label : Su.4.30.13]] evaṃrūparasāṃ cāpi kṛṣṇakāpoti-mādiśet/ kṛṣṇasarpasvarūpeṇa vārāhī kandasaṃbhavā//

[[label : Su.4.30.14]] ekapatrā mahāvīryā bhinnāñjanas-amaprabhā/ chatrāticchatrake vidyādrakṣoghne kandasa-ṃbhave//

[[label : Su.4.30.15]] jarāmṛtyunivāriṇyau śvetakāpotis-aṃsthite/ kāntairdvādaśabhiḥ patrairmayūrāṅgaruhopa-maiḥ//

[[label : Su.4.30.16]] kandajā kāñcanakṣīrī kanyā nāmamahauṣadhī/ kareṇuḥ subahukṣīrā kandena gajarūpiṇī//

[[label : Su.4.30.17]] hastikarṇapalāśasya tulyaparṇādviparṇinī/ ajāstanābhakandā tu sakṣīrā śruparūpiṇī//

488 Revision : 63c8b84 Compiled : March 13, 2018

Page 497: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.30.18]] ajā mahauṣadhī jñeyā śaṅkhaku-ndendupāṇḍurā/ śvetāṃ vicitrakusumāṃ kākādanyā sa-māṃ kṣupām//

[[label : Su.4.30.19]] See → †cakrakāmoṣadhīṃ vidyājj-arāmṛtyunivāriṇīm/ mūlinī pañcabhiḥ patraiḥ suraktāṃś-ukakomalaiḥ//

[[label : Su.4.30.20]] ādityaparṇinī jñeyā sadā++ādityānuvartinī/kanakābhā jalānteṣu sarvataḥ parisarpati//

[[label : Su.4.30.21]] sakṣīrā padminīprakhyā devī bra-hmasuvarcalā/ aratnimātrakṣupakā patrairdvyaṅgulasa-ṃmitaiḥ//

[[label : Su.4.30.22]] puṣpairnīlotpalākāraiḥ phalaiścā-ñjanasannibhaiḥ/ śrāvaṇī mahatī jñeyā kanakābhā paya-svinī//

[[label : Su.4.30.23]] śrāvaṇī pāṇḍurābhāsā mahāśrāva-ṇilakṣaṇā/ golomī cājalomī ca romaśe kandasaṃbhave//

[[label : Su.4.30.24]] haṃsapādīva vicchinnaiḥ patrai-rmūlasamudbhavaiḥ/ athavā śaṅkhapuṣpyā ca samānā sa-rvarūpataḥ//

[[label : Su.4.30.25]] vetena mahatā++āviṣṭā sarpani-rmokasannibhā/ eṣā vegavatī nāma jāyate hyambudakṣ-aye//

[[label : Su.4.30.26]] saptādau sarparūpiṇyo hyauṣa-dhyo yāḥ prakīrtitāḥ/ tāsāmuddharaṇaṃ kāryaṃ mantr-eṇānena sarvadā//

[[label : Su.4.30.27]] mahendrarāmakṛṣṇānāṃ brāhma-ṇānāṃ gavāmapi/ tapasā tejasā vā+api praśāmyadhvaṃśivāya vai//

[[label : Su.4.30.28]] natreṇānena matimān sarvā evā-bhimantrayet/ aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpak-armabhiḥ//

[[label : Su.4.30.29]] naivāsādayituṃ śakyāḥ somāḥ so-masamāstathā/ pītāvaśeṣamamṛtaṃ devairbrahmapurog-amaiḥ//

[[label : Su.4.30.30]] nihitaṃ somavīryāsu some cāpyo-ṣadhīpatau/ devasunde hradavare tathā sindhau mahān-ade//

Compiled : March 13, 2018 Revision : 63c8b84 489

Page 498: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.30.31]] dṛśyate ca jalānteṣu medhyā bra-hmasuvarcalā/ ādityaparṇinī jñeyā tathaiva himasaṃkṣ-aye//

[[label : Su.4.30.32]] dṛśyate+ajagarī nityaṃ gonasī cā-mbudāgame/ kāśmīreṣu saro divyaṃ nāmnā kṣudrakam-ānasam//

[[label : Su.4.30.33]] kareṇustatra kanyā ca chatrāticcha-trake tathā/ golomī cājalomī ca mahatī śrāvaṇī tathā//

[[label : Su.4.30.34]] vasante kṛṣṇasarpākhyā gonasī capradṛśyate/ kauśikīṃ saritaṃ tīrtvā sañjayantyāstu pūrv-ataḥ//

[[label : Su.4.30.35]] kṣitipradeśo valmīkairācito yojana-trayam/ vijñeyā tatra kāpotī śvetā valmīkamūrdhasu//

[[label : Su.4.30.36]] malaye nalasetau ca vegavatyauṣa-dhī dhruvā/ kārtikyāṃ paurṇamāsyāṃ ca bhakṣayettām-upoṣitaḥSee → †//

[[label : Su.4.30.37]] somavaccātra varteta phalaṃ tāva-cca kīrtitam/ sarvā viceyāstvopadhyaḥ somāścāpyarbudegirau//

[[label : Su.4.30.38]] sa śṛṅgairdevacaritairambudānīka-bhedibhiḥ/ vyāptastīrthaiśca vikhyātaiḥ siddharṣisurase-vitaiḥ//

[[label : Su.4.30.39]] guhābhirbhīmarūpābhiḥ siṃhonn-āditakukṣibhiḥ/ vividhairdhātubhiścitraiḥ sarvatraivopa-śobhitaḥ//

[[label : Su.4.30.40]] nadīṣu śaileṣu saraḥsu cāpi puṇye-ṣvaraṇyeṣu tathā++āśrameṣu/ sarvatra sarvāḥ parimārgi-tavyāḥ sarvatra bhūmirhi vasūni dhatte//

iti suśrutasaṃhitāyāṃ cikitsāsthāne nivṛttasaṃtāpīyaṃrasāyanaṃ nāma triṃśo+adhyāyaḥ //30//

4.31 ekatriṃśattamo+adhyāyaḥ/[[label : Su.4.31.1]] athātaḥ snehopayaugikacikitsitaṃ vyā-khyāsyāmaḥ//

[[label : Su.4.31.2]] yathovāca bhagavān dhanvanta-riḥ//

490 Revision : 63c8b84 Compiled : March 13, 2018

Page 499: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.31.3]] snehasāro+ayaṃ puruṣaḥ, prāṇ-āśca snehabhūyiṣṭāḥ snehasādhyāśca bhavanti/ snehohi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇa-pūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ//

[[label : Su.4.31.4]] tatra dviyoniścaturvikalpo+abhihitaḥsnehaḥ snehaguṇāśca/ tatra jaṅgamebhyo gavyaṃ ghṛtaṃpradhānaṃ, sthāvarebhyastilatailaṃ pradhānamiti//

[[label : Su.4.31.5]] ata ūrdhvaṃ yathāprayojanaṃ See→ †yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥtatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinī-palāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā vir-ecayanti, jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgava-madanasnehā vāmayanti, viḍaṅgakharamañjarīmadhuśi-grusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro vir-ecayanti, karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātati-ktakasnehā duṣṭavraṇeṣūpayujyante, tuvarakakapitthak-ampillakabhallātakapaṭolasnehā mahāvyādhiṣu, trapus-airvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu,kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu, kusu-mbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīka-ṭabhīsnehāḥ prameheṣu, tālanārikelapanasamocapriyāla-bilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃs-ṛṣṭe vāyau, bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkar-aṇe, śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe, sarala-pītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu, sa-rva eva snehā vātamupaghnanti, tailaguṇāśca samāsenavyākhyātāḥ//

[[label : Su.4.31.6]] ata ūrdhvaṃ kaṣāyasnehapākakra-mamupadekṣyāmaḥ/ tatra kecidāhuḥ tvakpatraphalamū-lādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃniṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ ; snehaprasṛ-teṣu ṣaṭsu caturguṇaṃ dravamāvapya caturaścākṣasamānSee → †bheṣajapiṇḍānityeṣa snehapākakalpaḥ/ etattu nasamyak ; kasmāt āgamāsiddhatvāt//

[[label : Su.4.31.7]] palakuḍavādīnāmato mānaṃ tu vy-ākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ su-varṇamāṣakaḥ, te ṣoḍaśa suvarṇam ; athavā madhyamani-ṣpāvā ekonaviṃśatirdharaṇaṃ, tāvyardhatṛtīyāni karṣaḥ ;

Compiled : March 13, 2018 Revision : 63c8b84 491

Page 500: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍav-aprasthāḍhakadroṇā ityabhiniṣpadyante, tulā punaḥ pala-śataṃ, tāḥ punarviṃśatirbhāraḥ ; śuṣkāṇāmidaṃ mānam,See → †ārdradravāṇāṃ ca dviguṇamiti//

[[label : Su.4.31.8]] tatrānyatamaparimāṇasaṃmitānāṃyathāyogaṃ tvakpatraphalamūlādīnāmātapapariśoṣitānāṃchedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayi-tvā+avakuṭyāṣṭaguṇena ṣoḍaśaguṇena vā+ambhasā+abhiṣicyasthālyāṃcaturbhāgāvaśiṣṭaṃ kvāthayitvā+apaharedityeṣa kaṣāya-yākakalpaḥ/ snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvā+apaharedityeṣakaṣāyapākakalpaḥ/ snehāccaturguṇo dravaḥ, snehacatu-rthaṃśo bheṣajakalkaḥ, tadaikadhyaṃ saṃṛjya vipaced-ityeṣa snehapākakalpaḥ/ athavā tatrodakadroṇe tvakpa-traphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ ni-ṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ ; snehakuḍavebheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpyavipacedityeṣa snehapākakalpaḥ//

[[label : Su.4.31.9]] bhavataścātra snehabheṣajatoyānāṃpramāṇaṃ yatra neritam/ tatrāyaṃ vidhirāstheyo nirdiṣṭetadvadeva tu//

[[label : Su.4.31.10]] anukte dravakārye tu sarvatra sal-ilaṃ matam/ kalkakvāthāvanirdeśe gaṇāttasmāt prayoja-yet//

[[label : Su.4.31.11]] ata ūrdhvaṃ snehapākakramam-upadekṣyāmaḥ/ sa tu trividhaḥ ; tadyathā mṛduḥ, ma-dhyamaḥ, khara iti/ tatra snehauṣadhivivekamātraṃ ya-tra bheṣajaṃ sa mṛduriti, madhūcchiṣṭamiva viśadamav-ilepi yatra bheṣajaṃ sa madhyamaḥ, kṛṣṇamavasannamī-ṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ; ataūrdhvaṃ dagdhasneho bhavati, taṃ punaḥ sādhu sādh-ayet/ tatra pānābhyavahārayormṛduḥ, nasyābhyaṅgayo-rmadhyamaḥ, bastikarṇapūraṇayostu khara iti//

[[label : Su.4.31.12]] bhavataścātra śabdasyoparame pr-āpte phenasyopaśame tathā/ gandhavarṇarasādīnāṃ sa-ṃpattau siddhimādiśet//

[[label : Su.4.31.13]] ghṛtasyaivaṃ vipakvasya jānīyātkuśalo bhiṣak/ pheno+atimātraṃ tailasya śeṣaṃ ghṛtava-dādiśet//

492 Revision : 63c8b84 Compiled : March 13, 2018

Page 501: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.31.14]] ata ūrdhvaṃ snehapānakramam-upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtama-ṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptaka-nakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasyavā mātrāṃ pātuṃ prayacchet/ pītamātre coṣṇodakenopa-spṛśya sopānatko yathāsukhaṃ viharet//

[[label : Su.4.31.15]] rūkṣakṣataviṣārtānāṃ vātapittavi-kāriṇām/ hīnamedhāsmṛtīnāṃ ca sarpiḥpānaṃ praśasy-ate//

[[label : Su.4.31.16]] kṛmikoṣṭhānilāviṣṭāḥ pravṛddhak-aphamedasaḥ/ pibeyustailasātmyāśca tailaṃ dārḍhyārth-inaśca ye//

[[label : Su.4.31.17]] vyāyāmakarśitāḥ śuṣkaretoraktāmahārujaḥ/ mahāgnimārutaprāṇā vasāyogyā narāḥ smṛ-tāḥ//

[[label : Su.4.31.18]] krūrāśayāḥ kleśasahā vātārtā dīpt-avahnayaḥ/ majjānamāpnuyuḥ sarve sarpirvā svauṣadh-ānvitam//

[[label : Su.4.31.19]] kevalaṃ paittike sarpirvātike lav-aṇānvitam/ deyaṃ bahukaphe cāpi vyoṣakṣārasamāyu-tam//

[[label : Su.4.31.20]] doṣāṇāmalpabhūyastvaṃ saṃsa-rgaṃ samavekṣya ca/ yuñjyāttriṣaṣṭidhābhinnaiḥ samās-avyāsato rasaiḥ//

[[label : Su.4.31.21]] snehasātmyaḥ kleśasahaḥ kāle nā-tyuṣṇaśītale/ acchameva pibet snehamacchapānaṃ hi pū-jitam//

[[label : Su.4.31.22]] śītakāle divā snehamuṣṇakāle pib-enniśi/ vātapittādhiko rātrau vātaśleṣmādhiko divā//

[[label : Su.4.31.23]] vātapittādhikasyoṣṇe tṛṇamūrcch-onmādakārakaḥ/ śīte vātakaphārtasya gauravāruciśūla-kṛt//

[[label : Su.4.31.24]] snehapītasya cettṛṣṇā pibeduṣṇod-akaṃ naraḥ/ evaṃ cānupaśāmyantyāṃ snehamuṣṇāmb-unā vamet//

[[label : Su.4.31.25]] dihyācchītaiḥ śiraḥ śītaṃ toyaṃ cā-pyavagāhayet/ yā mātrā parijīryeta caturbhāgagate+ahani//

Compiled : March 13, 2018 Revision : 63c8b84 493

Page 502: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.31.26]] sā mātrā dīpayatyagnimalpadoṣeca pūjitā/ yā mātrā parijīryeta tathā+ardhadivase gate//

[[label : Su.4.31.27]] sā vṛṣyā bṛṃhaṇī yā ca madhyad-oṣe ca pūjitā/ yā mātrā parijīryeta caturbhāgāvaśeṣite//

[[label : Su.4.31.28]] snehanīyā ca sā mātrā bahudoṣe capūjitā/ yā mātrā parijīryettu tathā pariṇate+ahani//

[[label : Su.4.31.29]] glānimūrcchāmadān hitvā sā mātrāpūjitā bhavet/ ahorātrādasaṃduṣṭā yā mātrā parijīryati//

[[label : Su.4.31.30]] sā tu kuṣṭhavoṣonmādagrahāpa-smāranāśinī/ yathāgni prathamāṃ mātrāṃ pāyayeta vic-akṣaṇaḥ//

[[label : Su.4.31.31]] pīto hyatibahuḥ sneho janayet prā-ṇasaṃśayam/ mithyācārādbahutvādvā yasya sneho na jī-ryati//

[[label : Su.4.31.32]] viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇ-ena vāmayet/ tataḥ snehaṃ punardadyāllaghukoṣṭhāyadehine/ jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet//

[[label : Su.4.31.33]] tenodgāro bhavecchuddho bha-ktaṃ rucistathā/ syuḥ pacyamāne tṛḍdāhabhramasādār-atiklamāḥ//

[[label : Su.4.31.34]] pariṣicyādbhiruṣṇābhirjīrṇasnehaṃtato naram/ yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpat-aṇḍulām//

[[label : Su.4.31.35]] deyau yūṣarasau vā+api sugandhīsnehavarjitau/ kṛtau vā+atyalpasarpiṣkau vilepī vāSee →† vidhīyate//

[[label : Su.4.31.36]] pibettryahaṃ caturahaṃ pañcā-haṃ ṣaḍahaṃ tathā/ saptarātrāt paraṃ snehaḥ sātmyībh-avati sevitaḥ//

[[label : Su.4.31.37]] sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃsnehadviṣaṃ tathā/ tṛṣṇārtamuṣṇakāle ca saha bhaktenapāyayet//

[[label : Su.4.31.38]] pippalyo lavaṇaṃ snehāścatvārodadhimastukaḥ/ pītamaikadhyametaddhi sadyaḥsnehan-amucyate//

[[label : Su.4.31.39]] bhṛṣṭā māṃsarase snigdhā yavā-gūḥ sūpakalpitā/ See → †prakṣudrā pīyamānā tu sady-aḥsnehanamucyate//

494 Revision : 63c8b84 Compiled : March 13, 2018

Page 503: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.31.40]] sarpiṣmatī payaḥsiddhā yavāgūḥsvalpataṇḍulā/ sasvoṣṇā sevyamānā tu sadyaḥsnehanam-ucyate//

[[label : Su.4.31.41]] pippalyo lavaṇaṃ sarpistilapiṣṭaṃvarāhajā/ vasā ca pītamaikadhyaṃ sadyaḥsnehanamucy-ate//

[[label : Su.4.31.42]] śarkarācūrṇasaṃsṛṣṭe dohanastheghṛte tu gām/ dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsne-hanamucyate//

[[label : Su.4.31.43]] yavakolakulatthānāṃ kvātho mā-gadhikānvitaḥ/ payo dadhi surā ceti ghṛtamapyaṣṭamaṃbhavetSee → †//

[[label : Su.4.31.44]] siddhametairghṛtaṃ pītaṃ sady-aḥsnehanamuttamam/ rājñe rājasamebhyo vā deyameta-dghṛtottamam//

[[label : Su.4.31.45]] balahīneṣu vṛddheṣu mṛdvagnistr-īhatātmasu/ alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīri-tāḥ//

[[label : Su.4.31.46]] vivarjayet snehapānamajīrṇī taruṇ-ajvarīSee → †/ durbalo+arocakī sthūlo mūrcchārto mada-pīḍitaḥ//

[[label : Su.4.31.47]] chardyarditaḥ pipāsārtaḥ śrāntaḥpānaklamānvitaḥ/ dattabastirviriktaśca vānto yaścāpi mā-navaḥ//

[[label : Su.4.31.48]] akāle durdine caiva na ca snehaṃpibennaraḥ/ akāle ca prasūtā strī snehapānaṃ vivarja-yet//

[[label : Su.4.31.49]] snehapānādbhavantyeṣāṃ nṝṇāṃnānāvidhā gadāḥ/ gadā vā kṛcchratāṃ yānti na sidhyanty-athavā punaḥ//

[[label : Su.4.31.50]] garbhāśaye+avaśeṣāḥ syū raktakle-damalāstataḥ/ snehaṃ jahyānniṣeveta pācanaṃ rūkṣam-eva ca//

[[label : Su.4.31.51]] daśarātrāttataḥ snehaṃ yathāvada-vacārayet/ purīṣaṃ grathitaṃ rūkṣaṃ kṛcchrādannaṃ vi-pacyate//

[[label : Su.4.31.52]] uro vidahate vāyuḥ koṣṭhāduparidhāvati/ durvarṇo durbalaścaiva rūkṣo bhavati māna-vaḥ//Compiled : March 13, 2018 Revision : 63c8b84 495

Page 504: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.31.53]] susnigdhā tvagviṭśaithilyaṃ dī-pto+agnirmṛdugātratā/ glānirlāghavamaṅgānāmadhastātsnehadarśanam/ samyaksnigdhasya liṅgāni snehodvega-stathaiva ca//

[[label : Su.4.31.54]] bhaktadveṣo mukhasrāvo gudadā-haḥ pravāhikā/ purīṣātipravṛttiśca bhṛśasnigdhasya lakṣ-aṇam//

[[label : Su.4.31.55]] rūkṣasya snehanaṃ snehairatisni-gdhasya rūkṣaṇam/ śyāmākakoradūṣānnatakrapiṇyākaś-aktubhiḥ//

[[label : Su.4.31.56]] dīptāntaragniḥ pariśuddhakoṣṭhaḥpratyagradhāturbalavarṇayuktaḥ/ dṛḍhendriyo mandaja-raḥ śatāyuḥ snehopasevīSee → † puruṣo bhavettu//

[[label : Su.4.31.57]] sneho hito durbalahnidehasandh-ukṣaṇe vyādhinipīḍitasya/ balānvitau bhojanadoṣajātaiḥpramardituṃ tau sahasā na sādhyau//

iti suśrutasaṃhitāyāṃ cikitsāsthānesnehopayaugikacikitsitaṃ

nāmaikatriṃśattamo+adhyāyaḥ //31//

4.32 dvātriṃśattamo+adhyāyaḥ/[[label : Su.4.32.1]] athātaḥ svedāvacāraṇīyaṃ cikitsitaṃvyākhyāsyāmaḥ//

[[label : Su.4.32.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.32.3]] caturvidhaḥ svedaḥ tadyathā tāpa-sveda, ūṣmasveda, upanāhasvedo, dravasveda iti atra sa-rvasvedavikalpāvarodhaḥ//

[[label : Su.4.32.4]] tatra tāpasvedaḥ pāṇikāṃsyakandu-kakapālavālukāvastraiḥ prayujyate, śayānasya cāṅgatāpobahuśaḥ khādirāṅgārairitiSee → †//

[[label : Su.4.32.5]] ūṣmasvedastu kapālapāṣāśeṣṭakā-lohapiṇḍānagnivarṇānadbhirāsiñcedamladravyairvā, tai-rārdrālaktakapariveṣṭitairaṅgapradeśaṃSee → † sved-ayet/ māṃsarasapayodadhisnehadhānyāmlavātaharapa-trabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛty-

496 Revision : 63c8b84 Compiled : March 13, 2018

Page 505: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

oṣmāṇaṃ gṛhṇīyāt/ pārśvacchidreṇa vā kumbhenādhom-ukhena tasyā mukhamabhisandhāya tasmiñchidrehastiśu-ṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet//

[[label : Su.4.32.6]] sukhopaviṣṭaṃ svabhyaktaṃ gur-uprāvaraṇāvṛtam/ hastiśuṇḍikayā nāḍyā svedayedvāta-rogiṇam/ sukhā sarvāṅgagā hyeṣā na ca kliśnāti māna-vam//

[[label : Su.4.32.7]] vyāmārdhamātrā trirvakrā hastih-astasamākṛtiḥ/ svedanārthe hitā nāḍī kailiñjī hastiśuṇḍ-ikā//

[[label : Su.4.32.8]] puruṣāyāmamātrāṃ ca bhūmimutk-īrya khādiraiḥ/ kāṣṭhairdagdhvā tathā+abhyukṣya kṣīra-dhānyāmlavāribhiḥ//

[[label : Su.4.32.9]] patrabhaṅgairavacchādya śayānaṃsvedayettataḥ/ pūrvavat svedayeddagdhvā bhasmāpohy-āpi vā śilām//

[[label : Su.4.32.10]] pūrvavat kuṭīṃ vā caturdvārāṃ kṛ-tvā tasyāmupaviṣṭasyāntaścaturdvāre+aṅgārānupasandhāyataṃ svedayet//

[[label : Su.4.32.11]] See → †kośadhānyāni vā samyag-upasvedyāstīrya kiliñje+anyasmin vā tatpratirūpake śayā-naṃ prāvṛtya svedayet ; evaṃ pāṃśugośakṛttuṣabusapal-āloṣmabhiḥ svedayet//

[[label : Su.4.32.12]] upanāhasvedastu vātaharamūl-akalkairamlapiṣṭairlavaṇapragāḍhaiḥ susnigdhaiḥ sukh-oṣṇaiḥ pradihya svedayet/ evaṃ kākolyādibhirelādi-bhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkār-ikābhirveśavāraiḥ sālvaṇairvā tanuvastrāvanaddhaiḥ sve-dayet//

[[label : Su.4.32.13]] dravasvedastu vātaharadravyakv-āthapūrṇe koṣṇakaṭāheSee → † droṇyāṃ vā+avagāhyasvedayet, evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛ-tavasāmūtreṣvavagāheta ; etaireva See → †sukhoṣṇaiḥ ka-ṣāyaiśca pariṣiñcediti//

[[label : Su.4.32.14]] tatra tāpoṣmasvedau viśeṣataḥ śle-ṣmaghnau, upanāhasvedo vātaghnaḥ, anyatarasmin pitta-saṃsṛṣṭe dravasveda iti//

Compiled : March 13, 2018 Revision : 63c8b84 497

Page 506: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.32.15]] kaphamedonvite vāyau nivātātapa-guruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣa-iḥ svedamutpādayediti//

[[label : Su.4.32.16]] bhavanti cātra caturvidho yo+abhihitodvidhā svedaḥ prayujyate/ sarvasminneva dehe tu deha-syāvayave tathā//

[[label : Su.4.32.17]] yeṣāṃ nasyaṃ vidhātavyaṃ basti-ścaiva hi dehinām/ śodhanīyāśca ye kecit pūrvaṃ svedy-āstu te matāḥ//

[[label : Su.4.32.18]] paścāt svedyā hṛte śalye mūḍhaga-rbhā+anupadravā/ samyak prajātā kāle yā paścāt svedyāvijānatā//

[[label : Su.4.32.19]] svedyaḥ pūrvaṃ ca paścācca bha-gandaryarśasastathā/ aśmaryā cāturo jantuḥ śeṣāñchāstrepracakṣmahe//

[[label : Su.4.32.20]] nānabhyakte nāpi cāsnigdhadehesvedo yojyaḥ svedavidbhiḥ kathañcit/ dṛṣṭaṃ loke kāṣṭha-masnigdhamāśu gacchedbhaṅgaṃ svedayogairgṛhītam//

[[label : Su.4.32.21]] snehaklinnā dhātusaṃsthāśca do-ṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ/ samyak svedairy-ojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ See → †śodhanairy-āntyaśeṣam//

[[label : Su.4.32.22]] agnerdīptiṃ mārdavaṃ tvakprasā-daṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam/ kuryāt sv-edo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayed-āśu yuktaḥ//

[[label : Su.4.32.23]] svedāsrāvo vyādhihānirlaghutvaṃśītārthitvaṃ mārdavaṃ cāturasya/ samyaksvinne lakṣa-ṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva//

[[label : Su.4.32.24]] svinne+atyarthaṃ sandhipīḍā vi-dāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ/ mūrcchā bhrā-ntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhā-nam//

[[label : Su.4.32.25]] pāṇḍurmehī pittaraktī kṣayārtaḥkṣāmo+ajīrṇī See → †codarārto viṣārtaḥ/ tṛḍcchardyārtogarbhiṇī pītamadyo See → †naite svedyā yaśca martyoSee→ †atisārī/ svedādeṣāṃ yānti dehā vināśaṃ nosādhya-tvaṃ yānti caiṣāṃ vikārāḥ//

498 Revision : 63c8b84 Compiled : March 13, 2018

Page 507: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.32.26]] svedaiḥ sādhyo durbalo+ajīrṇabhaktaḥsyātāṃ ceddvau svedanīyau tatastau/ eteṣāṃ svedasā-dhyā ye vyādhayasteṣu buddhimān/ mṛdūn svedān pra-yuñjīta tathā hṛnmuṣkadṛṣṭiṣu//

[[label : Su.4.32.27]] sarvān svedānnivāte ca jīrṇānna-syāvacārayet/ snehābhyaktaśarīrasya śītairācchādya cakṣ-uṣī//

[[label : Su.4.32.28]] svidyamānasya ca muhurhṛdayaṃśītalaiḥ spṛśet/ samyaksvinnaṃ vimṛditaṃ snātamuṣṇā-mbubhiḥ śanaiḥ//

[[label : Su.4.32.29]] svabhyaktaṃ prāvṛtāṅgaṃ ca nivā-taśaraṇasthitam/ bhojayedanabhiṣyandi sarvaṃ cācāram-ādiśet//

iti suśrutasaṃhitāyāṃ cikitsāsthāne svedāvacāraṇīyaṃcikitsitaṃ nāma dvātriṃśo+adhyāyaḥ //32//

4.33 trayastriṃśattamo+adhyāyaḥ/[[label : Su.4.33.1]] athāto vamanavirecanasādhyopadrava-cikitsitaṃ vyākhyāsyāmaḥ//

[[label : Su.4.33.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.33.3]] doṣāḥ kṣīṇā bṛṃhayitavyāḥ, kupitāḥpraśamayitavyāḥ, vṛddhā nirhartavyāḥ, samāḥ paripālyāiti siddhāntaḥ//

[[label : Su.4.33.4]] prādhānyena vamanavirecane vart-ate nirharaṇe doṣāṇām/ tasmāttayorvidhānamucyamāna-mupadhāraya//

[[label : Su.4.33.5]] athāturaṃ snigdhaṃ svinnamabhi-ṣyandibhirāhārairanavabaddhadoṣamavalokya śvo vama-naṃ pāyayitā+asmīti saṃbhojayettīkṣṇāgniṃ balavantaṃbahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca//

[[label : Su.4.33.6]] bhavati cātra peśalairvividhairanna-irdoṣānutkleśya dehinaḥ/ snigdhasvinnāya vamanaṃ da-ttaṃ samyak pravartate//

[[label : Su.4.33.7]] athāparedyuḥ pūrvāhṇe sādhāraṇekāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatam-

Compiled : March 13, 2018 Revision : 63c8b84 499

Page 508: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

asya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśe-ṣamavekṣya ; asātmyabībhatsadurgandhadurdarśanāni cavamanāni vidadhyāt, ato viparītāni virecanāni ; tatra su-kumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasā-dhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamam-ākaṇṭhaṃ pāyayet, pītauṣadhaṃ ca pāṇibhiragnitaptaiḥpratāpyamānaṃ muhūrtamupekṣeta ; tasya ca svedaprād-urbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pr-acalitaṃ kukṣimanusṛtaṃ jānīyāt, tataḥ pravṛttahṛllāsaṃjñātvā jānumātrāsanopaviṣṭamāptairlalāṭe pṛṣṭhe pārśva-yoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītamaṅgulīgandharvaha-stotpalanālānāmanyatamena kaṇṭhamabhispṛśantaṃ vā-mayettāvadyāvat samyagvāntaliṅgānīti//

[[label : Su.4.33.8]] bhavataścātra kaphaprasekaṃ hṛdy-āviśuddhiṃ kaṇḍūṃ ca duścharditaliṅgamāhuḥ/ pittātiy-ogaṃ ca cisaṃjñatāṃ ca hṛtkaṇṭhapīḍāmapi cātivānte//

[[label : Su.4.33.9]] pitte kaphasyānu sukhaṃ pravṛtteśuddheṣu hṛtkaṇṭhaśiraḥsu cāpi/ laghau ca dehe kaphas-aṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet//

[[label : Su.4.33.10]] samyagvāntaṃ cainamabhisamī-kṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃsāmarthyataḥ pāyayitvā++ācārikamādiśet//

[[label : Su.4.33.11]] bhavanti cātra tato+aparāhṇe śuciś-uddhadehamuṣṇābhiraddbhiḥ pariṣiktagātram/ kulattha-mudgāḍhakijāṅgalānāṃ yūṣai rasairvā+apyupabhojayettu//

[[label : Su.4.33.12]] kāsopalepasvarabhedanidrātandrā-syadaurgandhyaviṣopasargāḥ/ kaphaprasekagrahaṇīpra-doṣā na santi jantorvamataḥ kadācit//

[[label : Su.4.33.13]] chinne tarau puṣpaphalaprarohāyathā vināśaṃ sahasā vrajanti/ tathā hṛte śleṣmaṇi śodha-nena tajjā vikārāḥ praśamaṃ prayānti//

[[label : Su.4.33.14]] na vāmayettaimirikordhvavātagu-lmodaraplīhakṛmiśramārtānSee → †/ sthūlakṣatakṣīṇak-ṛśātivṛddhamūtrāturān kevalavātarogān//

[[label : Su.4.33.15]] svaropaghātādhyayanaprasakta-duśchardiduḥkoṣṭhatṛḍārtabālām/ ūrdhvāsrapittikṣudhi-tātirūkṣagarbhiṇyudāvartirūhitāṃśca//

500 Revision : 63c8b84 Compiled : March 13, 2018

Page 509: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.33.16]] avamyavamanādrogāḥ kṛcchratāṃyānti dehinām/ asādhyatāṃ vā gacchanti naite vāmyāsta-taḥ smṛtāḥ//

[[label : Su.4.33.17]] ete+apyajīrṇavyathitā vāmyā ye caviṣāturāḥ/ atīva colbaṇakaphāste ca syurmadhukāmb-unā//

[[label : Su.4.33.18]] vāmyāstu viṣaśoṣastanyadoṣama-ndāgnyunmādāpasmāraślīpadārbudavidārikāmedomeha-garajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpa-vidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnā-sakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgala-śuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanyeca kaphavyādhiparītā iti//

[[label : Su.4.33.19]] virecanamapi snigdhasvinnāyavāntāya ca deyam ; avāntasya hi samyagviriktasyāpisato+adhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati, gaurava-māpādayati, pravāhikāṃ vā janayati//

[[label : Su.4.33.20]] athāturaṃ śvo virecanaṃ pāya-yitā+asmīti pūrvāhṇe laghu bhojayet, phalāmlamuṣṇod-akaṃ cainamanupāyayet/ athāpare+ahani vigataśleṣma-dhātumāturopakramaṇīyādavekṣyāturamathāsmai auṣa-dhamātrāṃ pātuṃ prayacchet//

[[label : Su.4.33.21]] tatra mṛduḥ, krūro, madhyama ititrividhaḥ koṣṭho bhavati/ tatra bahupitto mṛduḥ, sa du-gdhenāpi viricyate ; bahuvātaśleṣmā krūraḥ, sa durvire-cyaḥ ; samadoṣo madhyamaḥ, sa sādhāraṇa iti/ tatra mṛ-dau mātrā mṛdvī, tīkṣṇā krūre, madhye madhyā kartavy-eti/ pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate//

[[label : Su.4.33.22]] virecanaṃ pītavāṃstu na vegān dh-ārayedbudhaḥ/ nivātaśāyī śītāmbu na spṛśenna pravāha-yet//

[[label : Su.4.33.23]] yathā ca vamane prasekauṣadhak-aphapittānilāḥ krameṇa gacchanti, evaṃ virecane mūtrap-urīṣapittauṣadhakaphā iti//

[[label : Su.4.33.24]] bhavanti cātra hṛtkukṣyaśuddhiḥparidāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte/ mūrcch-āgudabhraṃśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam//

Compiled : March 13, 2018 Revision : 63c8b84 501

Page 510: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.33.25]] gateṣu doṣeṣu kaphānviteṣu nā-bhyāSee → † laghutve manasaśca tuṣṭau/ gate+anile cāpy-anulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet//

[[label : Su.4.33.26]] mandāgnimakṣīṇamasadviriktaṃna pāyayetāhani tatra peyām/ kṣīṇaṃ tṛṣārtaṃ suvireci-taṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca//

[[label : Su.4.33.27]] buddheḥ prasādaṃ balamindiry-āṇāṃ dhātusthiratvaṃ balamagnidīptim/ cirācca pākaṃvayasaḥ karoti virecanaṃ samyagupāsyamānam//

[[label : Su.4.33.28]] yathaudakānāmudake+apanīte ca-rasthirāṇāṃ bhavati praṇāśaḥ/ pitte hṛte tvevamupadra-vāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ//

[[label : Su.4.33.29]] mandāgnyatisnehitabālavṛddha-sthūlāḥ kṣatakṣīṇabhayopataptāḥ/ śrāntastṛṣārto+aparijīrṇabhaktogarbhiṇyadho gacchati yasya cāsṛk//

[[label : Su.4.33.30]] navapraviśyāyamadātyayī ca nav-ajravī yā ca navaprasūtā/ śalyārditāścāpyavirecanīyāḥ sn-ehādibhirye tvanupaskṛtāśca//

[[label : Su.4.33.31]] virecanairyānti narā vināśamajña-prayuktairavirecanīyāḥ//

[[label : Su.4.33.32]] virecyāstu jvaragarārucyarśo+a-rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavāta-raktabhagandaracchardiyonirogavisarpagulmapakvāśaya-rugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapra-mehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdhadu-ṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsya-gudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasth-ānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītāiti//

[[label : Su.4.33.33]] saratvasaukṣmyataikṣṇyauṣṇyavi-kāśitvairvirecanam/ vamanaṃ tu hareddoṣaṃ prakṛtyāgatamanyathā//

[[label : Su.4.33.34]] yātyadho doṣamādāya pacyam-ānaṃ virecanam/ guṇotkarṣāhvrajatyūrdhvamapakvaṃvamanaṃ punaḥ//

[[label : Su.4.33.35]] mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃvirecanam/ na samyaṅnirhareddoṣānativegapradhāvitamSee→ †//

502 Revision : 63c8b84 Compiled : March 13, 2018

Page 511: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.33.36]] pītaṃ yadauṣadhaṃ prātarbhukt-apākasame kṣaṇe/ paktiṃ gacchati doṣāṃśca nirharettatpraśasyate//

[[label : Su.4.33.37]] durbalasya calān doṣānalpānalpānpunaḥ punaḥ/ haret prabhūtānakpāṃstu śamayet pracy-utānapi//

[[label : Su.4.33.38]] hareddoṣāṃścalān pakvān balinodurbalasya vā/ calā hyupekṣitā doṣāḥ kleśayeyuściraṃ na-ram//

[[label : Su.4.33.39]] mandāgniṃ krūrakoṣṭhaṃ ca sa-kṣāralavaṇairghṛtaiḥ/ sandhukṣitāgniṃ snigdhaṃ ca sv-innaṃ caiva virecayet//

[[label : Su.4.33.40]] snigdhasvinnasya bhaiṣajyairdoṣa-stūtkleśito balāt/ nilīyate na mārgeṣu snigdhe bhāṇḍa iv-odakam//

[[label : Su.4.33.41]] na cātisnehapītastu pibet snehavir-ecanam/ doṣāḥ pracalitāḥSee → † sthānādbhūyaḥ śliṣya-nti vartmasu//

[[label : Su.4.33.42]] viṣābhighātapiḍakāśophapāṇḍuvi-sarpiṇaḥ/ nātisnigdhā viśodhyāḥ syustathā kuṣṭhiprame-hiṇaḥ//

[[label : Su.4.33.43]] virūkṣya snehasātmyaṃ tu bhūyaḥsaṃsnehya śodhayet/ tena doṣā hṛtāstasya bhavanti bala-vardhanāḥ//

[[label : Su.4.33.44]] prāgapītaṃ naraṃ śodhyaṃ pāya-yetauṣadhaṃ mṛdu/ tato vijñātakoṣṭhasya kāryaṃ saṃś-odhanaṃ punaḥ//

[[label : Su.4.33.45]] sukhaṃ dṛṣṭaphalaṃ hṛdyamalpa-mātraṃ mahāguṇam/ vyāpatsvalpātyayaṃ cāpi pibennṛ-patirauṣadham//

[[label : Su.4.33.46]] snehasvedāvanabhyasya yastu sa-ṃśodhanaṃ pibet/ dāru śuṣkamivānāme dehastasya viśī-ryate//

[[label : Su.4.33.47]] snehasvedapracalitā rasaiḥ snigdh-airudīritāḥ/ doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśo-dhanaiḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthānevamanavirecanasādhyopadravacikitsitaṃ nāma

trayastriṃśo+adhyāyaḥ //33//Compiled : March 13, 2018 Revision : 63c8b84 503

Page 512: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

4.34 catustriṃśattamo+adhyāyaḥ/[[label : Su.4.34.1]] athāto vamanavirecanavyāpaccikitsi-taṃ vyākhyāsyāmaḥ//

[[label : Su.4.34.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.34.3]] vaidyāturanimittaṃ vamanaṃ vir-ecanaṃ ca pañcadaśadhā vyāpadyate/ tatra vamanasyā-dho gatirūrdhvaṃ virecanasyeti pṛthak ; sāmānyamubha-yoḥ sāvaśeṣaudhatvaṃ, jīrṇauṣadhatvaṃ, hīnadoṣāpahṛt-atvaṃ, vātaśūlam, ayogo, atiyogo, jīvādānam, ādhmānaṃ,parikartikā, parisrāvaḥ, pravāhikā, hṛdayopasaraṇaṃ, vi-bandha, aṅgapragraha iti//

[[label : Su.4.34.4]] tatra bubhukṣāpīḍitasyātitīkṣṇāgne-rmṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇas-āmānyabhāvādvamanamadho gacchati, tatrepsitānavāpti-rdoṣotkleśaścaSee → † ; tamāśu snehayitvā bhūyastīkṣṇa-tarairvāmayet//

[[label : Su.4.34.5]] apariśuddhāmāśayasyotkliṣṭaśleṣm-aṇaḥ saśeṣānnasya vā+ahṛdyamatiprabhūtaṃ vā vireca-naṃ pītamūrdhvaṃ gacchati, tatrepsitānavāptirdoṣokleś-aścaSee → † ; tatrāśuddhāmāśayamulbaṇaśleṣmāṇamāśuvāmayitvā bhūyastīkṣṇatarairvirecayet, āmānvaye tvāma-vat saṃvidhānam, ahṛdye+atiprabhūte ca hṛdyaṃ pram-āṇayuktaṃ ca ; ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃpāyayet, tatastvenaṃ madhughṛtaphāṇitayuktairlehairvi-recayet//

[[label : Su.4.34.6]] doṣavigrathitamalpamauṣadhama-vasthitamūrdhvabhāgikamadhobhāgikaṃ vā na sraṃsa-yati doṣān, tatra tṛṣṇā pārśvaśūlaṃ chardirmūrcchā pa-rvabhedo hṛllāso+aratirudgārāviśuddhiśca bhavati ; ta-muṣṇābhiradbhirāśu vāmayedūrdhvabhāgike, adhobhā-gike+api ca sāvaśeṣauṣadhamatipradhāvitadoṣamatibala-masamyagviriktalakṣaṇamapyevaṃ vāmayet//

[[label : Su.4.34.7]] krūrakoṣṭhasyātitīkṣṇāgneralpama-uṣadhamalpaguṇaṃ vā bhaktavat pākamupaiti, tatra sam-udīrṇā doṣā yathākālamanirhrīyamāṇā vyādhivibhramaṃbalavibhraṃśaṃ cāpādayanti, tamanalpamamandamauṣ-adhaṃ ca pāyayet//504 Revision : 63c8b84 Compiled : March 13, 2018

Page 513: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.34.8]] asnigdhasvinnenālpaguṇaṃ vā bh-eṣajamupayuktamalpān doṣān hanti ; tatra vamane doṣaś-eṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃca karoti, tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛ-ḍhataraṃ ; virecane tu gudaparikartanamādhmānaṃ śir-ogauravamaniḥsaraṇaṃ vā vāyorvyādhivṛddhiṃ ca ka-roti ; tamupapādya bhūyaḥ snehasvedābhyāṃ virecaye-ddṛḍhataraṃ, dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye div-ase+alpaguṇaṃ ceti//

[[label : Su.4.34.9]] asnigdhasvinnena rūkṣauṣadha-mupayuktamabrahmacāriṇā vā vāyuṃ kopayati, tatravāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃmūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti, taṃvātaśūlamityācakṣate ; tamabhyajya dhāvyasvedena sved-ayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet//

[[label : Su.4.34.10]] snehasvedābhyāmavibhāvitaśarī-reṇālpamauṣadhamalpaguṇaṃ vā pītamūrdhvamadho vānābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpāday-ati, tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaścabhavati, tamayogamityācakṣate ; tamāśu vāmayenmada-naphalalavaṇāmbubhirvirecayettīkṣṇataraiḥ kaṣāyaiśca/durvāntasya tu samutkliṣṭādoṣā vyāpya śarīraṃ kaṇḍ-ūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurv-anti, tatastānaśeṣānmadauṣadhenāpaharet/ asnigdhasvi-nnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śū-laṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bh-avati, tamāsthāpya punaḥ saṃsrehya virecayettīkṣṇena/nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsanteja-nārthamuṣṇodakaṃ pāyayet, pāṇitāpaiśca pārśvodaram-upasvedayet, tataḥ pravartante doṣāḥ/ anupravṛtte cālp-adoṣe jīrṇauṣadhaṃ bahudoṣamahaḥśeṣaṃ daśarātrādū-rdhvamupasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śo-dhayet/ durvirecyamāsthāpya punaḥ saṃsnehya vireca-yet/ hrībhayalobhairvegāghātaśīlāḥ prāyaśaḥ striyo rāja-samīpasthā vaṇijaḥ śrotriyāśca bhavanti, tasmādete durv-irecyāḥ, bahuvātatvāt ; ata eva tānatisnigdhān svedopapa-nnāñ śodhayet//

Compiled : March 13, 2018 Revision : 63c8b84 505

Page 514: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.34.11]] sngidhasvinnasyātimātramatimṛd-ukoṣṭhasya vā+atitīkṣṇamadhikaṃ vā dattamauṣadhama-tiyogaṃ kuryāt/ tatra vamanātiyoge pittātipravṛttirbala-visraṃso vātakopaśca balavān bhavati, taṃ ghṛtenābhya-jyāvagāhya śītāsvapsu śarkarāmadhumiśrairlehairupacar-edyathāsvaṃ ; virecanātiyoge kaphasyātipravṛttiruttarak-ālaṃ ca saraktasya, tatrāpi balavisraṃso vātakopaśca bala-vān bhavati, See → †tamatiśītāmbubhiḥ pariṣicyāvagāhyavā śītaistaṇḍulāmbubhirmadhumiśraiśchardayet, picchāb-astiṃ cāsmai dadyāt, kṣīrasarpiṣā cainamanuvāsayet, pri-yaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet, kṣī-rarasayoścānyatareṇa bhojayet//

[[label : Su.4.34.12]] tasiminneva vamanātiyoge pravṛ-ddhe śoṇitaṃ ṣṭhīvati chardayati vā, tatra jihvāniḥsaraṇa-mapasaraṇamakṣṇorvyāvṛttirhanusaṃhananaṃ tṛṣṇā hi-kkā jvaro vaisaṃjñyamityaupadravā bhavanti ; tamajā-sṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakairmanthaṃpāyayet, phalarasairvā saghṛtakṣaudraśarkaraiḥ śuṅgābh-irvā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhi-bhirvā, payasā jāṅgalarasena vā bhojayet, atisrutaśoṇita-vidhānenopacaret ; jihvāmatisarpitāṃ kaṭukalavaṇacūrṇ-apraghṛṣṭāṃ tiladrākṣāpraliptāṃ vā+antaḥ pīḍayet, antaḥpraviṣṭāyāmamlamanye tasya purastāt khādayeyuḥ ; vyā-vṛtte cākṣiṇī ghṛtābhyakte pīḍayet, tṛṣṇādiṣu ca yathāsvaṃpratikurvīta, visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet//

[[label : Su.4.34.13]] virecanātiyoge ca sacandrakaṃ sa-lilamadhaḥ sravati tato māṃsadhāvanaprakāśamuttara-kālaṃ jīvaśoṇitaṃ ca, tato gudaniḥsaraṇaṃ vepathurv-amanātiyogopadravāścāsya bhavanti ; tamapi niḥsrutaś-oṇitavidhānenopacaret, niḥsarpitagudasya gudamabhya-jya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vī-kṣeta, vepathau vātavyādhividhānaṃ kurvīta, jihvāniḥs-araṇādiṣūktaḥ pratīkāraḥ, atipravṛtte vā jīvaśoṇite kāśm-arīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñja-nayuktena suśītenāsthāpayet, nyagrodhādikaṣāyekṣurasa-ghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhirupācaret, śoṇitaṣṭh-īvane raktapittaraktātīsārakriyāścāsya vidhadhyāt, nyagr-odhādiṃ cāsya vidadhyāt pānabhojaneṣu//

506 Revision : 63c8b84 Compiled : March 13, 2018

Page 515: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.34.14]] jīvaśoṇitaraktapittayośca jijñāsā-rthaṃ tasmin picuṃ plotaṃ vā kṣipet, yadyuṣṇodaka-prakṣālitamapi vastraṃ rañjayati tajjīvaśoṇitamavaganta-vyaṃ ; sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā,sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam ; anya-thā raktapittamiti//

[[label : Su.4.34.15]] saśeṣānnena bahudoṣeṇa rūkṣeṇā-nilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham-ādhmāpayati, tatrānilamūtrapurīṣasaṅgaḥ samunnaddho-daratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciścabhavati, taṃ cādhmānamityācakṣate ; tamupasvedyānāh-avartidīpanabastikriyābhirupacaret//

[[label : Su.4.34.16]] kṣāmeṇātimṛdukoṣṭhena mandā-gninā rūkṣeṇa vā+atitīkṣṇoṣṇātilavaṇamatirūkṣaṃ vā pī-tamauṣadhaṃ pittānilau pradūṣya parikartikāmāpāday-ati, tatra gudanābhimeḍhrebastiśiraḥsu sadāhaṃ parik-artanamanilasaṅgo vāyuviṣṭambho bhaktāruciśca bhav-ati ; tatra picchābastiryaṣṭīmadhukakṛṣṇatilakalkamadhu-ghṛtayuktaḥ, śītāmbupariṣiktaṃ cainaṃ payasā bhukt-avantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailenavā+anuvāsayet//

[[label : Su.4.34.17]] krūrakoṣṭhasyātiprabhūtadopasyamṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣā-napaharati, tataste doṣāḥ parisrāvamāpādayanti, tatra da-urbalyodaraviṣṭambhārucigātrasadanāni bhavanti, saved-anau cāsya pittaśleṣmāṇau parisravataḥ, taṃ parisrāva-mityācakṣate ; tamajakarṇadhavatiniśapalāśabalākaṣāyai-rmadhusaṃyuktairāsthāpayet, upaśāntadoṣaṃ snigdhaṃca bhūyaḥ saṃśodhayet//

[[label : Su.4.34.18]] atirūkṣe+atisnigdhe vā See → †bh-eṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghāt-ena vā, tadā pravāhikā bhavati ; tatra savātaṃ sadāhaṃ sa-śūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃpravāhamāṇaḥ kaphamupaviśati ; tāṃ parisrāvavidhāne-nopacaret//

[[label : Su.4.34.19]] yastūrdhvamadho vā bheṣajave-gaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi ku-rvanti doṣāḥ, tatra pradhānamarmasantāpādvedanābhira-

Compiled : March 13, 2018 Revision : 63c8b84 507

Page 516: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

tyarthaṃ pīḍyamāno dantān kiṭakiṭāyate See → †udgatā-kṣo jihvāṃ svādati pratāmyatyacetāśca bhavati, taṃ pari-varjayanti mūrkhāḥ ; tamabhyajya dhānyasvedena sveda-yet, yaṣṭimadhukasiddhena ca tailenānuvāsayet, śirovirec-anaṃ cāsmai tīkṣṇaṃ vidadhyāt, tato yaṣṭimadhukamiśr-eṇa taṇḍulāmbunā chardayet, yathādoṣocchrāyeṇa cainaṃbastibhirupācaret//

[[label : Su.4.34.20]] yastūrdhvamadho vā pravṛttado-ṣaḥ śītāgāramudakamanilamanyadvā seveta, tasya doṣāḥsrotaḥsvavalīyamānā See → †ghānībhāvamāpannā vāta-mūtraśakṛdgrahamāpādya vibadhyanteSee → †, tasyāṭ-opo dāho jvaro vedanāśca tīvrā bhavanti ; tamāśu vāma-yitvā prāptakālāṃ kriyāṃ kurvīta ; adhobhāge tvadhobh-āgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ vir-ecanāya pāyayet, āsthāpanamanuvāsanaṃ ca yathādoṣaṃvidadhyāt, yathādoṣamāhārakramaṃ ca ; ubhayatobhāgetūpadravaviśeṣān yathāsvaṃ pratikurvīta//

[[label : Su.4.34.21]] yā tu virecane gudaparikartikā ta-dvamane kaṇṭhakṣaṇanaṃ, yadadhaḥ parisravaṇaṃ saūrdhvabhāge śleṣmaprasekaḥ, yā tvadhāḥ pravāhikā sā tū-rdhvaṃ śuṣkodgārā iti//

[[label : Su.4.34.22]] bhavati cātra yāstvetā vyāpadaḥ pr-oktā daśa pañca ca tattvataḥ/ etā virekātiyogaduryogāyo-gajāḥ smṛtāḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthānevamanavirecanavyāpaccikitsitaṃ nāma

catustriṃśo+adhyāyaḥ //34//

4.35 pañcatriṃśattamo+adhyāyaḥ/[[label : Su.4.35.1]] athāto netrabastipramāṇapravibhāgaci-kitsitaṃ vyākhyāsyāmaḥ//

[[label : Su.4.35.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.35.3]] tatra snehādīnāṃ karmaṇāṃ basti-karma pradhānatamamāhurācāryāḥ/ kasmāt anekakarm-akaratvādbasteḥ ; iha khalu bastirnānāvidhadravyasaṃy-

508 Revision : 63c8b84 Compiled : March 13, 2018

Page 517: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

ogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni kar-oti, kṣīṇaśukraṃ vājīkaroti, kṛśaṃ bṛṃhayati, sthūlaṃ ka-rśayati, cakṣuḥ prīṇayati, valīpalitamapahanti, vayaḥ sth-āpayati//

[[label : Su.4.35.4]] śarīropacayaṃ varṇaṃ balamārogy-amāyuṣaḥ/ kurute parivṛddhiṃ ca bastiḥ samyagupāsi-taḥ//

[[label : Su.4.35.5]] tathā jvarātīsāratimirapratiśyāyaśi-rorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅga-rogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānā-hamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśu-krārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmū-ḍhagarbhaprabhṛtiṣuSee → † cāsyarthamupayujyate//

[[label : Su.4.35.6]] bhavati cātra bastirvāte ca pitte cakaphe rakte ca śasyate/ saṃsarge sannipāte ca bastirevahitaḥ sadā//

[[label : Su.4.35.7]] tatra sāṃvatsarikāṣṭadviraṣṭavarṣā-ṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre+a-dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasanniviṣṭakarṇi-kāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudga-māṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi/ teṣu cāsthā-panadravyapramāṇamāturahastasaṃmitena prasṛtena sa-ṃmitau prasṛtau dvau catvāro+aṣṭau ca vidheyāḥ//

[[label : Su.4.35.8]] varṣāntareṣuSee → † netrāṇāṃ bast-imānasya caiva hi/ vayobalaśarīrāṇi samīkṣyotkarṣayedv-idhimSee → †//

[[label : Su.4.35.9]] pañcaviṃśaterūrdhvaṃ dvādaśāṅg-ulaṃ, mūle+aṅguṣṭhodaraparīṇāham, agre kaniṣṭhikoda-raparīṇāham, agre tryaṅgulasanniviṣṭakarṇikaṃ, gṛdhra-pakṣanāḍīṃtulyapraveśaṃ, kolāsthimātrachidraṃ, klinn-akalāyamātrachidramityeke ; sarvāṇi mūle bastinibandha-nārthaṃ dvikarṇikāni/ āsthāpanadravyapraṇāṇaṃ tu vi-hitaṃ dvādaśaprasṛtāḥ/ saptatestūrdhvaṃ netrapramāṇ-ametadeva, dravyapramāṇaṃ tu dviraṣṭavarṣavat//

[[label : Su.4.35.10]] mṛdurbastiḥ prayoktavyo viśe-ṣādbālavṛddhayoḥ/ tayostīkṣṇaḥ prayuktastu bastirhi-ṃsyād balāyuṣī//

Compiled : March 13, 2018 Revision : 63c8b84 509

Page 518: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.35.11]] (See → †vraṇanetramaṣṭāṅgulaṃmudgavāhisrotaḥ ; vraṇamavekṣya yathāsvaṃ snehakaṣ-āye vidadhīta//)

[[label : Su.4.35.12]] tatra netrāṇi suvarṇarajatatāmrā-yorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhānigopucchākṛtīnyṛjūni guṭikāmukhāni ca//

[[label : Su.4.35.13]] bastayaśca See → †bandhyā mṛd-avo nātivahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājor-abhrāṇām//

[[label : Su.4.35.14]] netrālābhe hitā nāḍī nalavaṃśāsth-isaṃbhavā/ bastyalābhe hitaṃ carma sūkṣmaṃ vā tānta-vaṃ ghanam//

[[label : Su.4.35.15]] bastiṃ nirupadigdhaṃ tu śu-ddhaṃ suparimārjitam/ mṛdvanuddhatahīnaṃ ca muhuḥsnehavimarditam//

[[label : Su.4.35.16]] netrāmūle pratiṣṭhāpya nyubjaṃ tuvivṛtānanam/ baddhvā lohena taptena carmasrotasi nird-ahet//

[[label : Su.4.35.17]] parivartya tato bastiṃ baddhvā gu-ptaṃ nidhāpayet/ āsthāpanaṃ ca tailaṃ ca yathāvattenadāpayet//

[[label : Su.4.35.18]] tatra dvividho bastiḥ nairūhikaḥ,snaihikaśca/ āsthāpanaṃ, nirūha ityanarthāntaraṃ ; tasyavikalpo mādhutailikaḥ ; tasya prayāyaśabdo yāpano, yu-ktarathaḥ, siddhabastiriti/ sa doṣanirharaṇāccharīranīro-haṇādvā nirūhaḥ, bayaḥsthāpanādāyuḥsthāpanādvā āsth-āpanam/ mādhutailikavidhānaṃ ca nirūhopakramaciki-tsite vakṣyāmaḥ/ yathāpramāṇaguṇavihitaḥSee → † sn-ehabastivikalpo+anuvāsanaḥ pādāva(pādāpa)kṛṣṭaḥ/ an-uvasannapi na duṣyatyanudivasaṃ vā dīyata ityanuv-āsanaḥ/ tasyāpi vikalpo+See → †ardhārdhamātrāvakṛ-ṣṭo+aparihāryo mātrābastiriti//

[[label : Su.4.35.19]] nirūhaḥ śodhano lekhī snaih-iko bṛṃhaṇo mataḥ/ nirūhaśodhitānmārgān samyak sn-eho+anugacchati/ apetasarvadoṣāsu nāḍīṣviva vahajja-lam//

[[label : Su.4.35.20]] sarvadoṣaharaścāsau śarīrasya cajīvanaḥ/ tasmādviśuddhadehasya snehabastirvidhīyate//

510 Revision : 63c8b84 Compiled : March 13, 2018

Page 519: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.35.21]] tatronmādabhayaśokapipāsāroca-kājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭha-mehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣata-kṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhauca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ//

[[label : Su.4.35.22]] udarī ca pramehī ca kuṣṭhī sthūla-śca mānavaḥ/ avaśyaṃ sthāpanīyāste nānuvāsyāḥ katha-ñcana//

[[label : Su.4.35.23]] asādhyatā vikārāṇāṃ syādeṣāma-nuvāsanāt/ asādhyatve+api bhūyiṣṭhaṃ gātrāṇāṃ sada-naṃ bhavet//

[[label : Su.4.35.24]] pakvāśaye tathā śroṇyāṃ nābhy-adhastācca sarvataḥ/ samyakpraṇihito bastiḥ sthāneṣvet-eṣu tiṣṭhati//

[[label : Su.4.35.25]] pakvāśayādbastivīryaṃ khairdeh-amanusarpati/ vṛkṣamūle niṣiktānāmapāṃ vīryamiva dr-umam//

[[label : Su.4.35.26]] sa cāpi sahasā bastiḥ kevalaḥ sa-malo+api vā/ pratyeti vīryaṃ tvanilairapānādyairvinīy-ate//

[[label : Su.4.35.27]] vīryeṇa bastirādatte doṣānāpādam-astakāt(n)/ pakvāśayastho+ambarago bhūmerarko rasān-iva//

[[label : Su.4.35.28]] sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāl-oḍya saṃcayān/ utkhātamūlān harati doṣāṇāṃ sādhuyoj-itaḥ//

[[label : Su.4.35.29]] doṣatrayasya yasmācca prakopevāyurīśvaraḥ/ tasmāttasyātivṛddhasya śarīramabhinighn-ataḥ//

[[label : Su.4.35.30]] vāyorviṣahate vegaṃ nānyā baster-ṛte kriyā/ pavanāviddhatoyasya velā vegamivodadheḥ//

[[label : Su.4.35.31]] śarīropacayaṃ varṇaṃ balamāro-gyamāyuṣaḥ/ kurute parivṛddhiṃ ca bastiḥ samyagupās-itaḥ//

[[label : Su.4.35.32]] ata ūrdhvaṃ vyāpado vakṣyā-maḥ/ tatra netraṃ vicalitaṃ, vivartitaṃ, pārśvāvapīḍ-itam, atyutkṣiptam, avasannaṃ, tiryakprakṣiptamiti ṣaṭpraṇidhānadoṣāḥ ; atisthūlaṃ, karkaśam, avanataṃ, See

Compiled : March 13, 2018 Revision : 63c8b84 511

Page 520: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

→ †aṇubhinnaṃ, sannikṛṣṭaviprakṛṣṭakarṇikaṃ, sūkṣm-āticchidram, atidīrgham, See → †atihrasvam, asrimadi-tyekādaśa netradoṣāḥ ; bahalatā, alpatā, See → †sacchi-dratā, prastīrṇatā, durbaddhateti pañca bastidoṣāḥ ; atip-īḍitatā, śithilapīḍitatā, bhūyo bhūyo+avapīḍanaṃ, kālāti-krama iti catvāraḥ pīḍanadoṣāḥ ; āmatā, hīnatā, atimātr-atā, atiśītatā, atyuṣṇatā, atitīkṣṇatā, atimṛdutā, atisnigdh-atā, atirūkṣatā, atisāndratā, atidravatā, ityekādaśa dravy-adoṣāḥ ; avākśīrṣocchīrṣanyubjottānasaṅkucitadehasthita-dakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ ; ev-ametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ/ ātura-nimittāḥ pañcadaśa āturopadravacikitsite vakṣyante/ sne-hastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribh-irdoṣaiḥ, aśanābhibhūto, malavyāmiśro, dūrānupraviṣṭo,asvinnasya, anuṣṇo, alpambhuktavato, alpaśceti vaidyāt-uranimittā bhavanti/ ayogastūbhayoḥ, ādhmānaṃ, parik-artikā, parisrāvaḥ, pravāhikā, hṛdayopasaraṇam, aṅgapra-graho, atiyogo, jīvādānamiti nava vyāpado vaidyanimittābhavanti//

[[label : Su.4.35.33]] bhavati cātra ṣaṭsaptatiḥ samāsenavyāpadaḥ parikīrtitāḥ/ tāsāṃ vakṣyāmi vijñānaṃ siddhiṃca tadanantaram//

iti suśrutasaṃhitāyāṃ cikitsāsthānenetrabastipramāṇapravibhāgacikitstitaṃ nāma

pañcatriṃśo+adhyāyaḥ //35//

4.36 ṣaṭtriṃśattamo+adhyāyaḥ/[[label : Su.4.36.1]] athāto netrabastivyāpaccikitsitaṃ vyā-khyāsyāmaḥ//

[[label : Su.4.36.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.36.3]] atha netre vicalite tathā caiva vivart-ite/ gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ//

[[label : Su.4.36.4]] atyutkṣipte+avasanne ca netre pā-yau bhavedrujā/ vidhiratrāpi pittaghnaḥ kāryaḥ snehaiścasecanam//

512 Revision : 63c8b84 Compiled : March 13, 2018

Page 521: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.36.5]] tiryakpraṇihite netre tathā pārśv-āvapīḍite/ mukhasyāvaraṇādbastirna samyak pratipady-ate/ ṛju netraṃ vidheyaṃ syāttatra samyagvijānatā//

[[label : Su.4.36.6]] atisthūle karkaśe ca netre+astrimatiSee→ † gharṣaṇāt/ gude bhavet kṣataṃ ruk ca sādhanaṃ ta-sya pūrvavat//

[[label : Su.4.36.7]] See → †āsannakarṇike netre bh-inne+aṇau vā+apyapārthakaḥ/ avaseko bhavedbastesta-smāddoṣān vivarjayet//

[[label : Su.4.36.8]] prakṛṣṭakarṇike raktaṃ gudamarm-aprapīḍanāt/ kṣaratyatrāpi pittaghno vidhirbastiśca pi-cchilaḥ//

[[label : Su.4.36.9]] hrasve tvaṇusrotasi ca kleśo bastiścapūrvavat/ pratyāgacchaṃstataḥ kuryādrogān bastivighā-tajān//

[[label : Su.4.36.10]] dīrghe mahāsrotasi ca jñeyamatya-vapīḍavat/ prastīrṇe bahale cāpi bastau durbaddhadoṣa-vat//

[[label : Su.4.36.11]] bastāvalpe+alpatā vā+api dravya-syālpā guṇā matāḥ/ durbaddhe See → †cāṇubhinne ca vi-jñeyaṃ bhinnanetravat//

[[label : Su.4.36.12]] atiprapīḍito bastiḥ prayātyāmāśa-yaṃSee → † tataḥ/ vāterito nāsikābhyāṃ mukhato vā pr-apadyate//

[[label : Su.4.36.13]] tatra tūrṇaṃ galāpīḍaṃ kuryāccā-pyavadhūnanam/ śiraḥkāyavirekau ca tīkṣṇau sekāṃścaśītalān//

[[label : Su.4.36.14]] śanaiḥ prapīḍito bastiḥ pakvādh-ānaṃ ca gacchati/ na ca saṃpādayatyarthaṃ tasmādyu-ktaṃ prapīḍayet//

[[label : Su.4.36.15]] bhūyo bhūyo+avapīḍena vāyura-ntaḥ prapīḍyate/ tenādhmānaṃ rujaścogrā yathāsvaṃ ta-tra bastayaḥ//

[[label : Su.4.36.16]] kālātikramaṇāt kleśo vyādhiścābh-ipravardhate/ tatra vyādhibalaghnaṃ tu bhūyo bastiṃ ni-dhāpayet//

[[label : Su.4.36.17]] godopadehaśophau tu sneho+apakvaḥkaroti hi/ tatra saṃśodhano bastirhitaṃ cāpi virecanam//

Compiled : March 13, 2018 Revision : 63c8b84 513

Page 522: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.36.18]] hīnamātrāvubhau bastī nātikāryak-arau matau/ atimātrau tathā++ānāhaklamātīsārakārakau//

[[label : Su.4.36.19]] mūrcchāṃ See → †dāhamatīsāraṃpittaṃ cātyuṣṇatīkṣṇakau/ mṛduśītāvubhau vātavibandh-ādhmānakārakau//

[[label : Su.4.36.20]] tatra hīnādiṣu hitaḥ pratyanīkaḥ kr-iyāvidhiḥ/ gudabastyupadehaṃ tu kuryāt sāndro nirūha-ṇaḥ//

[[label : Su.4.36.21]] pravāhikāṃ vā janayettanuralpag-uṇāvahaḥ/ tatra sāndre tanuṃ bastiṃ tanau sāndraṃ cadāpayet//

[[label : Su.4.36.22]] snigdho+atijāḍyakṛdrūkṣaḥ sta-mbhādhmānakṛducyate/ bastiṃ rūkṣamatisnigdhe sni-gdhaṃ rūkṣe ca dāpayet//

[[label : Su.4.36.23]] atipīḍitavaddoṣān viddhiSee → †cāpyavaśīrṣake/ ucchīrṣake samunnāhaṃ bastiḥ kuryāccamehanam//

[[label : Su.4.36.24]] tatrottaro hito bastiḥ susvinna-syaSee → † sukhāvahaḥ/ nyubjasya bastirnāpnoti pakv-ādhānaṃ vimārgagaḥ//

[[label : Su.4.36.25]] hṛdgudaṃ bādhate cātra vāyuḥ ko-ṣṭhamathāpi ca/ uttānasyāvṛte mārge bastirnāntaḥ prapa-dyate//

[[label : Su.4.36.26]] netrasaṃvejanabhrānto vāyuścā-ntaḥ prakupyati/ dehe saṅkucite dattaḥ sakthnorapyubh-ayostathā//

[[label : Su.4.36.27]] na samyaganilāviṣṭo bastiḥ praty-eti dehinaḥ/ sthitasya bastirdattastu kṣipramāyātyavāṅm-ukhaḥ//

[[label : Su.4.36.28]] na cāśayaṃ tarpayati tasmānnārth-akaro hi saḥ/ nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃpunaḥ//

[[label : Su.4.36.29]] dakṣiṇāśritapārśvasya vāmapārśv-ānugo yataḥSee → †/ nyubjādīnāṃ pradānaṃ ca bastern-aiva praśasyate//

[[label : Su.4.36.30]] See → †paścādanilakopo+atra ya-thāsvaṃ tatra kārayet/ vyāpadaḥ snehabastestu vakṣyanteSee → †taccikitsite//

514 Revision : 63c8b84 Compiled : March 13, 2018

Page 523: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.36.31]] ayogādyāstu vakṣyāmi vyāpadaḥsacikitsitāḥ/ anuṣṇo+alpauṣadho hīno bastirnaiti prayoj-itaḥ//

[[label : Su.4.36.32]] viṣṭambhādhmānaśūlaiśca tamay-ogaṃ pracakṣate/ tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi vir-ecanam//

[[label : Su.4.36.33]] saśeṣānne+athavā bhukte bahu-doṣe ca yojitaḥ/ atyāśitasyātibahurbastirmandoṣṇa evaca//

[[label : Su.4.36.34]] anuṣṇalavaṇasneho hyatimātro+athavāpunaḥ/ tathā bahupurīṣaṃ ca kṣipramādhmāpayenna-ram//

[[label : Su.4.36.35]] hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ ta-trātidāruṇam/ tatra tīkṣṇataro bastirhitaṃ cāpyanuvāsa-nam//

[[label : Su.4.36.36]] atitīkṣṇotilavaṇo rūkṣo bastiḥ pray-ojitaḥ/ sapittaṃ kopayedvāyuṃ kuryācca parikartikām//

[[label : Su.4.36.37]] nābhibastigudaṃ tatra chinattīvāt-idehinaḥ/ picchābastirhitastasya snehaśca madhuraiḥ śṛ-taḥ//

[[label : Su.4.36.38]] atyamlalavaṇastīkṣṇaḥ parisrāvāyakalpate/ daurbalyamaṅgasādaśca jāyate tatra dehinaḥ//

[[label : Su.4.36.39]] parisravettataḥ pittaṃ dāhaṃ sa-ñjanayedgude/ picchābastirhitastatra bastiḥ kṣīraghṛtenaca//

[[label : Su.4.36.40]] pravāhikā bhavettīkṣṇānnirūhātsānuvāsanāt/ sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśy-ate//

[[label : Su.4.36.41]] picchābastirhitastatra payasā caivabhojanam/ sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanu-vāsanam//

[[label : Su.4.36.42]] atitīkṣṇo nirūho vā savāte cānuvā-sanaḥ/ hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsa-naḥ//

[[label : Su.4.36.43]] doṣaistatra rujastāstā mado mū-rcchā+aṅgagauravam/ sarvadoṣaharaṃ bastiṃ śodhanaṃtatra dāpayet//

Compiled : March 13, 2018 Revision : 63c8b84 515

Page 524: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.36.44]] rūksasya bahuvātasya tathā duḥśā-yitasya ca/ bastiraṅgagrahaṃ kuryādrūkso mṛdvalpabhe-ṣajaḥ//

[[label : Su.4.36.45]] tatrāṅgasādaḥ prastambho jṛmbho-dveṣṭanavepakāḥ/ parvabhedaśca tatreṣṭāḥ svedābhyañj-anabastayaḥ//

[[label : Su.4.36.46]] atyuṣṇatīkṣṇo+atibahurdatto+atisveditasyaca/ alpadoṣasya vā bastiratiyogāya kalpate//

[[label : Su.4.36.47]] virecanātiyogena samānaṃ tasyalakṣaṇam/ picchābastiprayogaśca tatra śītaḥ sukhāva-haḥ//

[[label : Su.4.36.48]] atiyogāt paraṃ yatra jīvādānaṃ vi-riktavat/ deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ//

[[label : Su.4.36.49]] navaitā vyāpado yāstu nirūhaṃ pr-atyudāhṛtāḥ/ snehabastiṣvapi hi tā vijñeyāḥ kuśalairiha//

[[label : Su.4.36.50]] ityuktā vyāpadaḥ sarvāḥ salakṣaṇ-acikitsitāḥ/ bhiṣajā ca tathā kāryaṃ yathaitā na bhavantihi//

[[label : Su.4.36.51]] paksādvireko vāntasya See → †ta-taścāpi nirūhaṇam/ sadyo nirūḍho+anuvāsyaḥ saptarātr-ādvirecitaḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthānenetrabastivyāpaccikitsitaṃ nāma ṣaṭtriṃśo+adhyāyaḥ

//36//

4.37 saptatriṃśattamo+adhyāyaḥ/[[label : Su.4.37.1]] athāto+anuvāsanottarabasticikitsitaṃvyākhyāsyāmaḥ//

[[label : Su.4.37.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.37.3]] virecanāt saptarātre gate jātabalāyavai/ kṛtānnāyānuvāsyāya samyagdeyo+anuvāsanaḥ//

[[label : Su.4.37.4]] yathāvayo nirūhāṇāṃ yā mātrāḥparikīrtitāḥ/ pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehi-nām//

516 Revision : 63c8b84 Compiled : March 13, 2018

Page 525: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.37.5]] utsṛṣṭānilaviṇmūtre nare bastiṃ vi-dhāpayet/ etairhi vihataḥ sneho naivāntaḥ pratipady-ate//

[[label : Su.4.37.6]] snehavastirvidheyastu nāviśuddha-sya dehinaḥ/ snehavīryaṃ tathā datte dehaṃ cānuvisarp-ati//

[[label : Su.4.37.7]] ata ūrdhvaṃ pravakṣyāmi tailān-īha yathākramam/ pānānvāsananasyeṣu yāni hanyurga-dān bahūn//

[[label : Su.4.37.8]] śaṭīpuṣkarakṛpṇāhvāmadanāmara-dārubhiḥ/ śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ//

[[label : Su.4.37.9]] supiṣṭairdviguṇakṣīraṃ tailaṃ toya-caturguṇam/ paktvā bastau vidhātavyaṃ mūḍhavātānul-omanam//

[[label : Su.4.37.10]] arśāṃsi grahaṇīdoṣamānāhaṃ vi-ṣamajvaram/ kaṭhyūrupṛṣṭhakoṣṭhasthān vātarogāṃścanāśayet//

[[label : Su.4.37.11]] vacāpuṣkarakuṣṭhailāmadanāmar-asindhujaiḥ/ kākolīdvayayaṣṭyāhvamedāyugmanarādhi-paiḥ//

[[label : Su.4.37.12]] pāṭhājīvakajīvantībhārgīcandan-akaṭophalaiḥ/ saralāgurubilvāmbuvājigandhāgnivṛddhi-bhiḥ//

[[label : Su.4.37.13]] viḍaṅgāragvadhaśyāmātrivṛnmāg-adhikardhibhiḥ/ piṣṭaistailaṃ pacet kṣīrapañcamūlarasā-nvitam//

[[label : Su.4.37.14]] gulmānāhāgniṣaṅgārśograhaṇīm-ūtrasaṅginām/ anvāsasnavidhau yuktaṃ śasyate+anilarogiṇām//

[[label : Su.4.37.15]] citrakātiviṣāpāṭhādantībilvavacā-mipaiḥ/ saralāṃśumatīrāsnānīlinīcaturaṅgulaiḥ//

[[label : Su.4.37.16]] cavyājamodakākolīmedāyugmas-uradrumaiḥ/ jīvakarṣabhavarṣābhūvastagandhāśatāhva-yaiḥ//

[[label : Su.4.37.17]] reṇvaśvagandhāmañjiṣṭhāśaṭīpu-ṣkarataskaraiḥ/ sakṣīraṃ vipacettailaṃ mārutāmayanāśa-nam//

[[label : Su.4.37.18]] gṛdhrasīkhañjakubjāṭhyamūtrodā-vartarogiṇām/ śasyate+alpabalāgnīnāṃ bastāvāśu niyoji-tam//Compiled : March 13, 2018 Revision : 63c8b84 517

Page 526: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.37.19]] bhūtikairaṇḍavarṣābhūrāsnāvṛṣa-karohiṣaiḥ/ daśamūlasahābhārgīṣaḍgranthāmaradārubhiḥ//

[[label : Su.4.37.20]] balānāgabalāmūrvāvājigandhāmṛ-tādvayaiḥ/ sahācaravarīviśvākākanāsāvidāribhiḥ//

[[label : Su.4.37.21]] yavamāṣātasīkolakulatthaiḥ kvath-itaiḥ śṛtam/ jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam/

[[label : Su.4.37.22]] jaṅghorutrikapārśvāṃsabāhuma-nyāśiraḥsthitān/ hanyādvātavikārāṃstu bastiyogairniṣev-itam//

[[label : Su.4.37.23]] jīvantyatibalāmedākākolīdvayajīv-akaiḥ/ ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ//

[[label : Su.4.37.24]] rāsnāmadanayaṣṭyāhvasaralābhīr-ucandanaiḥ/ svayaṅguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ//

[[label : Su.4.37.25]] piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇ-āṣṭaguṇena tu/ taccānuvāsane deyaṃ śukrāgnibalavardh-anam//

[[label : Su.4.37.26]] bṛṃhaṇaṃ vātapittaghnaṃ gulmā-nāhaharaṃ param/ nasye pāne ca saṃyuktamūrdhvajatr-ugadāpaham//

[[label : Su.4.37.27]] madhukośīrakāśmaryakaṭukotp-alacandanaiḥ/ śyāmāpadmakajīmūtaśakrāhvātiviṣāmbu-bhiḥ//

[[label : Su.4.37.28]] tailapādaṃ pacet sarpiḥ pay-asā+aṣṭaguṇena ca/ nyagrodhādigaṇakvāthayuktaṃ bast-iṣu yojitam//

[[label : Su.4.37.29]] dāhāsṛgdaravīsarpavātaśoṇitavi-dradhīn/ pittaraktajvarādyāṃśca hanyāt pittakṛtān ga-dān//

[[label : Su.4.37.30]] mṛṇālotpalaśālūkasārivādvayakeś-araiḥ/ candanadvayabhūnimbapadmabījakaserukaiḥ//

[[label : Su.4.37.31]] paṭolakaṭukāraktāgundrāparpaṭa-vāsakaiḥ/ piṣṭaistailaghṛtaṃSee → † pakvaṃ tṛṇamūlara-sena ca//

[[label : Su.4.37.32]] kṣīradviguṇasṃyuktaṃ bastikarm-aṇi yojitam/ nasye+abhyañjanapāne vā hanyāt pittagadānbahūn//

[[label : Su.4.37.33]] triphalātiviṣāmūrvātrivṛccitrakav-āsakaiḥ/ nimbāragvadhaṣaṭgranthāsaptaparṇaniśādvay-aiḥ//518 Revision : 63c8b84 Compiled : March 13, 2018

Page 527: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.37.34]] guḍūcīndrasurākṛṣṇākuṣṭhasarṣa-panāgaraiḥ/ tailamebhiḥ samaiḥ pakvaṃ surasādirasāpl-utam//

[[label : Su.4.37.35]] pānābhyañjanagaṇḍūṣanasyabast-iṣu yojitam/ sthūlatālasyakaṇḍvādīn jayetkaphakṛtān ga-dān//

[[label : Su.4.37.36]] pāṭhājamodāśārṅgeṣṭāpippalīdva-yanāgaraiḥ/ saralāgurukālīyabhārgīcavyāmaradrumaiḥ//

[[label : Su.4.37.37]] maricailābhayākaṭvīśaṭīgranthika-kaṭphalaiḥ/ tailameraṇḍatailaṃ vā pakvamebhiḥ See →†samāyutam//

[[label : Su.4.37.38]] vallīkaṇṭakamūlābhyāṃ kvāthenadviguṇena ca/ hanyādanvāsanairdattaṃ sarvān kaphakṛ-tān gadān//

[[label : Su.4.37.39]] viḍaṅgodīcyasindhūtthaśaṭīpuṣka-racitrakaiḥ/ kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ//

[[label : Su.4.37.40]] medāmadanayaṣṭyāhvaśyāmānic-ulanāgaraiḥ/ śatāhvānīlinīrāsnākalasīvṛṣareṇubhiḥ//

[[label : Su.4.37.41]] bilvājamodakṛṣṇāhvādantīcavya-narādhipaiḥ/ tailameraṇḍatailaṃ vā muṣkakādirasāplu-tam//

[[label : Su.4.37.42]] plīhodāvartavātāsṛggulmānāhaka-phāmayān/ pramehaśarkarārśāṃsi hanyādāśvanuvāsan-aiḥ//

[[label : Su.4.37.43]] aśuddhamapi vātena kevalenātipī-ḍitam/ ahorātrasya kāleṣu sarveṣvevānuvāsayet//

[[label : Su.4.37.44]] rūkṣasya bahūvātasya dvau trīna-pyanuvāsanān/ dattvā snigdhatanuṃ jñātvā tataḥ paścā-nnirūhayet//

[[label : Su.4.37.45]] asnigdhamapi vātena kevalenāt-ipīḍitam/ snehapragāḍhairmatimānnirūhaiḥ samupāca-ret//

[[label : Su.4.37.46]] atha samyaṅgirūḍhaṃ tu vātādiṣv-anuvāsayet/ bilvayaṣṭyāhvamadanaphalatailairyathākra-mam//

[[label : Su.4.37.47]] rātrau bastiṃ na dadyāttu doṣotkl-eśo hi rātrijaḥ/ snehavīryayutaḥ kuryādādhmānaṃ gaur-avaṃ jvaram//

Compiled : March 13, 2018 Revision : 63c8b84 519

Page 528: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.37.48]] ahni sthānasthite doṣe vahnau cā-nnarasānvite/ sphuṭasrotomukhe dehe snehaujaḥ parisa-rpati//

[[label : Su.4.37.49]] pitte+adhike kaphe kṣīṇe rū-kṣe vātarugardite/ nare rātrau tu dātavyaṃ kāle co-ṣṇe+anuvāsanam//

[[label : Su.4.37.50]] uṣṇe pittādhike vā+api divā dāh-ādayo gadāḥ/ saṃbhavanti See → †yatastasmāt pradoṣeyojayedbhiṣak//

[[label : Su.4.37.51]] śīte vasante ca divā grīṣmaprāvṛ-ṅghanātyaye/ snehyo dinānte pānoktān doṣān parijihīrṣ-atā//

[[label : Su.4.37.52]] ahorātrasya kāleṣu sarveṣvevānilā-dhikam/ tīvrāyāṃ ruji jīrṇānnaṃ bhojayitvā+anuvāsayet//

[[label : Su.4.37.53]] na cābhuktavataḥ snehaḥ praṇi-dheyaḥ kathañcana/ śuddhatvācchūnyakoṣṭhasya snehaūrdhvaṃ samutpatet//

[[label : Su.4.37.54]] sadā+anuvāsayeccāpi bhojayitvā++ārdrapāṇinam/jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ//

[[label : Su.4.37.55]] na cātisnigdhamaśanaṃ bhojayi-tvā+anuvāsayet/ madaṃ mūrcchāṃ ca janayed dvidhā sn-ehaḥ prayojitaḥ//

[[label : Su.4.37.56]] rūkṣaṃ bhuktavato hyannaṃ ba-laṃ varṇaṃ ca hāpayet/ yuktasnehamato jantuṃ bhojayi-tvā+anuvāsayet//

[[label : Su.4.37.57]] yūṣakṣīrarasaistasmādyathāvyā-dhi samīkṣya vā/ yathocitāt pādahīnaṃ bhojayitvā+anuvāsayet//

[[label : Su.4.37.58]] athānuvāsyaṃ svabhyaktamuṣṇā-mbusveditaṃ śanaiḥ/ bhojayitvā yathāśāstraṃ kṛtacaṅkr-amṇaṃ tataḥ//

[[label : Su.4.37.59]] visṛjya ca śakṛnmūtraṃ yojayet sne-habastinā/ praṇidhānavidhānaṃ tu nirūhe saṃpravakṣy-ate//

[[label : Su.4.37.60]] tataḥ praṇihitasneha uttāno vākśa-taṃ bhavet/ prasāritaiḥ sarvagātraistathā vīryaṃ visarp-ati//

[[label : Su.4.37.61]] tāḍayettalayorenaṃ trīṃstrīn vārā-ñchanaiḥ śanaiḥ/ sphicoścainaṃ tataḥ śayyāṃ trīn vārān-utkṣipettataḥ//520 Revision : 63c8b84 Compiled : March 13, 2018

Page 529: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.37.62]] evaṃ praṇihite bastau mandāy-āso+atha mandavāk/ svāstīrṇe śayane kāmamāsītācārikerataḥ//

[[label : Su.4.37.63]] sa tu saindhavacūrṇena See → †śa-tāhvena ca yojitaḥ/ deyaḥ sukhoṣṇaśca tathā nireti sahasāsukham//

[[label : Su.4.37.64]] yasyānuvāsano dattaḥ sakṛdanva-kṣamāvrajet/ atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapī-ḍitaḥ//

[[label : Su.4.37.65]] savāto+adhikamātro vā gurutvā-dvā sabheṣajaḥ/ tasyānyo+alpataro deyo na hi snihyaty-atiṣṭhati//

[[label : Su.4.37.66]] viṣṭabdhānilaviṇmūtraḥ snehah-īne+anuvāsaneSee → †/ dāhaklamapravāhārtikaraścāty-anuvāsanaḥ//

[[label : Su.4.37.67]] sānilaḥ sapurīṣaśca snehaḥ pratyetiyasya tu/ oṣacoṣau vinā śīghraṃ sa samyaganuvāsitaḥ//

[[label : Su.4.37.68]] jīrṇānnamatha sāyāhne snehe pra-tyāgate punaḥ/ laghvannaṃ bhojayet kāmaṃ dīptāgnistunaro yadi//

[[label : Su.4.37.69]] prātaruṣṇodakaṃ See → †deyaṃdhānyanāgarasādhitam/ tenāsya dīpyate vahnirbhaktākā-ṅkṣā ca jāyate//

[[label : Su.4.37.70]] snehabastikrameṣvevaṃ vidhimā-hurmanīṣiṇaḥ/ anena vidhinā ṣaḍ vā sapta vā+aṣṭau nav-aiva vā//

[[label : Su.4.37.71]] vidheyā bastayasteṣāmantarā tu ni-rūhaṇam/ dattastu prathamo bastiḥ snehayedbastivaṅkṣ-aṇau//

[[label : Su.4.37.72]] samyagdatto dvitīyastu mūrdha-sthamanilaṃ jayet/ janayedbalavarṇau ca tṛtīyastu pray-ojitaḥ//

[[label : Su.4.37.73]] rasaṃ caturtho raktaṃ tu pañca-maḥ snehayettathā/ ṣaṣṭhastu snehayenmāṃsaṃ medaḥsaptama eva ca//

[[label : Su.4.37.74]] aṣṭamo navamaścāsthi majjānaṃ cayathākramam/ evaṃ śukragatān doṣān dviguṇaḥ sādhusādhayet//

Compiled : March 13, 2018 Revision : 63c8b84 521

Page 530: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.37.75]] aṣṭādaśāṣṭādaśakān bastīnāṃ yo ni-ṣevate/ yathokena vidhānena parihārakrameṇa ca//

[[label : Su.4.37.76]] sa kuñjarabalo+aśvasya javaistu-lyo+amaraprabhaḥ/ vītapāpmā śrutadharaḥ sahasrāyurn-aro bhavet//

[[label : Su.4.37.77]] snehabastiṃ nirūhaṃ vā naikame-vātiśīlayet/ snehādagnivadhotkleśau nirūhāt pavanādbh-ayam//

[[label : Su.4.37.78]] tasmānnirūḍho+anuvāsyo nirūhy-aścānuvāsitaḥ/ naivaṃ pittakaphotkleśau syātāṃ na pav-anādbhayam//

[[label : Su.4.37.79]] rūkṣāya bahuvātāya snehavastiṃdine dine/ dadyādvaidyastato+anyeṣāmagnyābādhabhayāttryahāt//

[[label : Su.4.37.80]] sneho+alpamātro rūkṣāṇāṃ dīrgh-akālamanatyayaḥ/ tathā nirūhaḥ snigdhānāmalpamātraḥpraśasyate//

[[label : Su.4.37.81]] ata ūrdhvaṃ pravakṣyāmi vyāpa-daḥ snehabastijāḥ/ balavanto yadā doṣāḥ koṣṭhe syurani-lādayaḥ//

[[label : Su.4.37.82]] alpavīryaṃ tadā snehamabhibhūyapṛthagvidhān/ kurvantyupadravān snehaḥ sa cāpi na ni-vartate//

[[label : Su.4.37.83]] tatra vātābhibhūte tu snehe mukha-kaṣāyatā/ jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ//

[[label : Su.4.37.84]] pittābhibhūte snehe tu mukhasyakaṭutā bhavet/ See → †dāhastṛṣṇā jvaraḥ svedo netramū-trāṅgapītatā//

[[label : Su.4.37.85]] śleṣmābhibhūte snehe tu prasekomadhurāsyatā/ gauravaṃ chardirucchvāsaḥ kṛcchrācchī-tajvaro+aruciḥ//

[[label : Su.4.37.86]] tatra doṣābhibhūte tu snehe bastiṃnidhāpayet/ yathāsvaṃ doṣaśamanānyupayojyāni yānica//

[[label : Su.4.37.87]] atyāśite+annābhibhavāt sneho na-iti yadā tadā/ gururāmāśayaḥ śūlaṃ vāyoścāpratisaṃca-raḥ//

[[label : Su.4.37.88]] hṛtpīḍā mukhavairasyṃa śvāsomūrcchā bhramo+aruciḥ/ tatrāpatarpaṇasyānte dīpanovidhiriṣyate//522 Revision : 63c8b84 Compiled : March 13, 2018

Page 531: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.37.89]] aśuddhasya malonmiśraḥ snehonaiti yadā punaḥ/ tadā+aṅgasadanādhmāne śvāsaḥ śūlaṃca jāyate//

[[label : Su.4.37.90]] pakvāśayagurutvaṃ ca tatra dady-ānnirūhaṇam/ tīkṣṇaṃ tīkṣṇauṣadhaireva siddhaṃ cāpy-anuvāsanam//

[[label : Su.4.37.91]] śuddhasya dūrānusṛte snehe sneh-asya darśanam/ gātreṣu sarvendriyāṇāmupalepo+avasādanam//

[[label : Su.4.37.92]] snehagandhi mukhaṃ cāpi kāsa-śvāsāvarocakaḥ/ atipīḍitavattatra siddhirāsthāpanaṃ ta-thā//

[[label : Su.4.37.93]] asvinnasyāviśuddhasya sneho+alpaḥsaṃprayojitaḥ/ śīto mṛduśca nābhyeti tato mandaṃ See→ †pravāhate//

[[label : Su.4.37.94]] vibandhagauravādhmānaśūlāḥ pa-kvāśayaṃ prati/ tatrāsthāpanamevāśu prayojyaṃ sānuv-āsanam//

[[label : Su.4.37.95]] alpaṃ bhuktavato+alpo hi snehomandaguṇastathā/ datto naiti klamotkleśau bhṛśaṃ cār-atimāvahet//

[[label : Su.4.37.96]] tatrāpyāsthāpanaṃ kāryaṃ śodha-nīyena bastinā/ (anvāsanaṃ ca snehena śodhanīyena śa-syateSee → †)//

[[label : Su.4.37.97]] ahorātrādapi snehaḥ pratyāgacch-anna duṣyati/ kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇobhavet//

[[label : Su.4.37.98]] yasya nopadravaṃ kuryāt snehab-astiraniḥsṛtaḥ/ sarvo+alpo vā++āvṛto raukṣyādupekṣyaḥsa vijānatā//

[[label : Su.4.37.99]] anāyāntaṃ tvahorātrāt snehaṃ sa-ṃśodhanairharet/ snehabastāvanāyāte nānyaḥ sneho vi-dhīyate//

[[label : Su.4.37.100]] ityuktā vyāpadaḥ sarvā salakṣaṇ-acikitsitāḥ/ basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥparam//

[[label : Su.4.37.101]] caturdaśāṅgulaṃ netramāturāṅg-ulasaṃmitam/ See → †mālatīpuṣpavṛntāgraṃ chidraṃsarṣapanirgamam//

Compiled : March 13, 2018 Revision : 63c8b84 523

Page 532: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.37.102]] snehapramāṇaṃ paramaṃ prak-uñcaścātra kīrtitaḥ/ pañcaviṃśādadho mātrāṃ vidadhyā-dbuddhikalpitam//

[[label : Su.4.37.103]] niviṣṭakarṇikaṃ madhye nārīṇāṃcaturaṅgule/ mūtrasrotaḥparīṇāhaṃ mudgavāhi daśāṅg-ulam//

[[label : Su.4.37.104]] meḍhrāyāmasamaṃ kecidiccha-nti khalu tadvidaḥ/ tāsāmapatyamārge tu nidadhyāccat-uraṅgulam//

[[label : Su.4.37.105]] dvyaṅgulaṃ mūtramārge tu ka-nyānāṃ tvekamaṅgulam/ vidheyaṃ cāṅgulaṃ tāsāṃ vi-dhivadvakṣyate yathā//

[[label : Su.4.37.106]] snehasya prasṛtaṃ cātra svāṅgu-līmūlasaṃmitam/ deyaṃ pramāṇaṃ paramamarvāg bu-ddhivikalpitam//

[[label : Su.4.37.107]] aurabhraḥ śaukaro vā+api bastir-ājaśca pūjitaḥ/ tadalābhe prayuñjīta galacarma tu pakṣi-ṇām//

[[label : Su.4.37.108]] (tasyālābhe dṛteḥ pādo mṛduca-rma tato+api vāSee → †)/ athāturamupasnigdhaṃ svi-nnaṃ praśithilāśayam//

[[label : Su.4.37.109]] yavāgūṃ saghṛtakṣīrāṃ pītava-ntaṃ yathābalam/ niṣaṇṇamājānusame pīṭhe sopāśrayesamam//

[[label : Su.4.37.110]] svabhyaktabastimūrdhānaṃ tail-enoṣṇena mānavam/ tataḥ samaṃ sthāpayitvā nālamasyapraharṣitam//

[[label : Su.4.37.111]] pūrvaṃ śalākayā+anviṣya tato ne-tramanantaram/ śanaiḥ śanairghṛtābhyaktaṃ vidadhyād-aṅgulāni ṣaṭ//

[[label : Su.4.37.112]] meḍhrayāmasamaṃ kecidicchantipraṇidhānakam/ tato+avapīḍayedbastiṃ śanairnetraṃ canirharet//

[[label : Su.4.37.113]] tataḥ pratyāgatasnehamaparāhṇevicakṣaṇaḥ/ bhojayet payasā See → †mātrāṃ yūṣeṇātharasena vā//

[[label : Su.4.37.114]] anena vidhinā dadyādbastīṃstr-īṃścaturo+api vā/ ūrdhvajānvai striyai dadyāduttānāyaivicakṣaṇaḥ//524 Revision : 63c8b84 Compiled : March 13, 2018

Page 533: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.37.115]] samyak prapīḍayedyoniṃ da-dyāt sumṛdupīḍitam/ trikarṇikena netreṇa dadyādyoni-mukhaṃ prati//

[[label : Su.4.37.116]] garbhāśayaviśuddhyarthaṃ sne-hena dviguṇena tu/ See → †kvāthapramāṇaṃ prasṛtaṃstriyā dviprasṛtaṃ bhavet//

[[label : Su.4.37.117]] kanyetarasyāḥ kanyāyāstadvadb-astipramāṇakam/ apratyāgacchati bhiṣag bastāvuttarasa-ṃjñite//

[[label : Su.4.37.118]] bhūyo bastiṃ nidadhyāttu saṃy-uktaṃ śodhanairgaṇaiḥ/ gude vartiṃ nidadhyādvā śodh-anadravyasaṃbhṛtām//

[[label : Su.4.37.119]] praveśayedvā matimān bastidvā-ramathaiṣaṇīm/ pīḍayedvā+apyadho nābherbalenottara-muṣṭinā//

[[label : Su.4.37.120]] āragvadhasya patraistu nirgu-ṇḍyāḥ svarasena ca/ kuryādgomūtrapiṣṭeṣu vartīrvā+apisasaindhavāḥ//

[[label : Su.4.37.121]] mudgailāsarṣapasamāḥ pravibha-jya vayāṃsi tu/ basterāgamanārthāya tā nidadhyāchalāk-ayā//

[[label : Su.4.37.122]] āgāradhūmabṛhatīpippalīphalas-aindhavaiḥ/ kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgar-aiḥ//

[[label : Su.4.37.123]] anuvāsanasiddhiṃ ca vīkṣya ka-rma prayojayet/ śarkarāmadhumiśreṇa śītena madhukā-mbunā//

[[label : Su.4.37.124]] dahyamāne tadā bastau dadyā-dbastiṃ vicakṣaṇaḥ/ kṣīravṛkṣakaṣāyeṇa payasā śītalenaca//

[[label : Su.4.37.125]] śukraṃ duṣṭaṃ śoṇitaṃ cāṅganā-nāṃ puṣpodrekaṃ tasya nāṇaṃ ca kaṣṭam/ mūtrāghātā-nmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāpa-rāyāḥ//

[[label : Su.4.37.126]] śukrotsekaṃ śarkarāmaśmarīṃ caśūlaṃ bastau vaṅkṣaṇe mehane ca/ ghorānanyān bastijā-ṃścāpi rogān hitvā mehānuttaro hanti bastiḥ//

Compiled : March 13, 2018 Revision : 63c8b84 525

Page 534: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.37.127]] samyagdattasya liṅgāni vyāpadaḥkrama eva ca/ basteruttarasaṃjñasya samānaṃ snehabast-inā//

iti suśrutasaṃhitāyāṃcikitsāsthāne+anuvāsanottarabasticikitsitaṃ nāma

saptaviṃśo+adhyāyaḥ//37//

4.38 aṣṭatriṃśattamo+adhyāyaḥ/[[label : Su.4.38.1]] athāto nirūhakramacikitsitaṃ vyākhyā-syāmaḥ//

[[label : Su.4.38.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.38.3]] athānuvāsitamāsthāpayet ; svabhy-aktasvinnaśarīramutsṛṣṭabahirvegamavāte śucau veśm-ani madhyāhne pratatāyāṃ śayyāyāmadhaḥsuparigrah-āyāṃ śroṇipradeśaprativyūḍhāyāmanupadhānāyāṃ vā-mapārśvaśāyinamākuñcitadakṣiṇasakthimitaraprasāritasa-kthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃviditvā, tato vāmapādasyopari netraṃ kṛtvetarapādāṅg-uṣṭhāṅgulibhyāṃ karṇikāmupari niṣpīḍya, savyapāṇika-niṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṅkocya, ma-dhyamāpradeśinyaṅguṣṭhairardhaṃSee → † tu vivṛtā-syaṃ kṛtvā, bastāvauṣadhaṃ prakṣipya, dakṣiṇahastāṅg-uṣṭhena pradeśinīmadhyamābhyāṃ cānusiktamanāyata-mabudbudamasaṅkucitamavātamauṣadhāsannamupasaṃgṛ-hyaSee → †, punarupari taditareṇa gṛhītvā dakṣiṇenā-vasiñcet, tataḥ sūtreṇaivauṣadhānte dvistrirvā++āveṣṭyabadhnīyāt, atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvāvāmahastamadhyamāṅgulipradeśinībhyāṃ netramupasa-ṃgṛhyāṅguṣṭena netradvāraṃ pidhāya, ghṛtābhyaktāgra-netraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃsamamunmukhamākarṇikaṃ netraṃ praṇidhatsveti brū-yāt//

[[label : Su.4.38.4]] bastiṃ savye kare kṛtvā dakṣiṇenāv-apīḍayet/ ekenaivāvapīḍena na drutaṃ na vilambitam//

[[label : Su.4.38.5]] tato netramapanīya triṃśanmā-trāḥ See → †pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt/

526 Revision : 63c8b84 Compiled : March 13, 2018

Page 535: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

athāturamupaveśayedutkuṭukaṃSee → † bastyāgamanā-rtham/ nirūhapratyāgamanakālastu muhūrto bhavati//

[[label : Su.4.38.6]] anena vidhinā bastiṃ dadyādbasti-viśāradaḥ/ dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārth-ataḥ//

[[label : Su.4.38.7]] samyaṅnirūḍhaliṅge tu prāote ba-stiṃ nivārayet/ viśeṣāt sukumārāṇāṃ hīna eva kramo hi-taḥ//

[[label : Su.4.38.8]] api hīnakramaṃ kuryānna tu kury-ādatikramam/ yasya See → †syādbastiralpo+alpavego hī-namalānilaḥ//

[[label : Su.4.38.9]] durnirūḍhaḥ sa vijñeyo mūtrārty-arucijāḍyavān/ yānyeva prāṅmayoktāni liṅgānyativirec-ite//

[[label : Su.4.38.10]] tānyevātinirūḍhe+api vijñeyānivipaścitā/ yasya krameṇa gacchanti viṭpittakaphavāya-vaḥ//

[[label : Su.4.38.11]] lāghavaṃ copajāyeta sunirūḍhaṃtamādiśet/ sunirūḍhaṃ tato jantuṃ snātavantaṃ tu bhoj-ayetSee → †//

[[label : Su.4.38.12]] pittaśleṣmānilāviṣṭaṃ kṣīrayūṣar-asaiḥ kramāt/ sarvaṃ vā jāṅgalarasairbhojayedavikāri-bhiḥ//

[[label : Su.4.38.13]] tribhāgahīnamardhaṃ vā hīnamā-tramathāpi vā/ yathāgnidoṣaṃ mātreyaṃ bhojanasya vi-dhīyate//

[[label : Su.4.38.14]] anantaraṃ tato yuñjyādyathāsvaṃsnehabastinā/ viviktatā manastuṣṭiḥ snigdhatā vyādhini-grahaḥ//

[[label : Su.4.38.15]] āsthāpanasnehabastyoḥ samyagd-āne tu lakṣaṇam/ tadahastasya pavanādbhayaṃ balavad-iṣyate//

[[label : Su.4.38.16]] rasaudanastena śastastadahaścān-uvāsanam/ paścādagnibalaṃ matvā pavanasya ca ceṣṭi-tam//

[[label : Su.4.38.17]] annopastambhite koṣṭhe snehaba-stirvidhīyate/ anāyāntaṃ muhūrtāttu nirūhaṃ śodhanai-rharet//

Compiled : March 13, 2018 Revision : 63c8b84 527

Page 536: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.38.18]] tīkṣṇairnirūhairmatimān kṣāramū-trāmlasaṃyutaiḥ/ viguṇānilaviṣṭabdhaṃ ciraṃ tiṣṭhanni-rūhaṇam//

[[label : Su.4.38.19]] śūlāratijvarānāhānmaraṇaṃ vā pr-avartayet/ natu bhuktavato deyamāsthāpanamiti sthi-tiḥ//

[[label : Su.4.38.20]] visūcikāṃ vā janayecchadiṃ vā+apisudāruṇām/ kopayet sarvadoṣān vā tasmāddadyādabhoj-ine//

[[label : Su.4.38.21]] jīrṇānnasyāśaye doṣāḥ puṃsaḥ pr-avyaktimāgatāḥ/ niḥśeṣāḥ sukhamāyānti bhojanenāprap-īḍitāḥ//

[[label : Su.4.38.22]] navā++āsthāpanavikṣiptamannamagniḥpradhāvati/ tasmādāsthāpanaṃ deyaṃ nirāhārāya jān-atā//

[[label : Su.4.38.23]] āvasthikaṃ kramaṃ cāpi buddhvākāryaṃ nirūhaṇam/ male+apakṛṣṭe doṣāṇāṃ balavattvaṃna vidyate//

[[label : Su.4.38.24]] kṣīrāṇyamlāni mūtrāṇi snehāḥ kv-āthā rasāstathā/ lavaṇāni phalaṃ kṣaudraṃ śatāhvā sarṣ-apaṃ vacā//

[[label : Su.4.38.25]] elā trikaṭukaṃ rāsnā saralo devad-āru ca/ rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanānica//

[[label : Su.4.38.26]] kaṭukā śarkarā mustamuśīraṃ ca-ndanaṃ śaṭī/ mañjiṣṭhā madanaṃ caṇḍā trāyamāṇā rasā-ñjanam//

[[label : Su.4.38.27]] bilvamadhyaṃ yavānī ca phal-inī śakrajā yavāḥ/ kākolī kṣīrakākolī jīvakarṣabhakāvu-bhau//

[[label : Su.4.38.28]] tathā medā mahāmedā ṛddhirvṛ-ddhirmadhūlikā/ nirūheṣu yathālābhameṣa vargo vidhī-yate//

[[label : Su.4.38.29]] svasthe kvāthasya See → †catv-āro bhāgāḥ snehasya pañcamaḥ/ kuddhe+anile caturtha-stu ṣaṣṭhaḥ pitte kaphe+aṣṭamaḥ//

[[label : Su.4.38.30]] sarveṣu cāṣṭamo bhāgaḥ kalkānāṃlavaṇaṃ punaḥ/ kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃmāṃsarasaṃ tathā//528 Revision : 63c8b84 Compiled : March 13, 2018

Page 537: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.38.31]] yuktyā prakalpayeddhīmān nirūhkalpanā tviyam//

[[label : Su.4.38.32]] kalkasnehakaṣāyāṇāmavivekādbh-iṣagvaraiḥ/ See → †basteḥ sukalpanā proktā tasya dānaṃyathārthakṛt//

[[label : Su.4.38.33]] dattvā++ādau saindhavasyākṣaṃmadhunaḥ prasṛtadvayam/ pātre talena mathnīyāttadvatSee → †snehaṃ śanaiḥ śanaiḥ//

[[label : Su.4.38.34]] samyak sumathite dadyāt phalaka-lkamataḥ param/ tato yathocitān kalkān bhāgaiḥ svaiḥ śl-akṣṇapeṣitān//

[[label : Su.4.38.35]] gambhīre bhājane+anyasminmaśnīyāttaṃkhajena ca/ yathā vā sādhu manyeta na sāndro na tanuḥsamaḥ//

[[label : Su.4.38.36]] rasakṣīrāmlamūtrāṇāṃ doṣāvasth-āmavekṣya tu/ kaṣāyaprasṛtān pañca supūtāṃstatra dāp-ayet//

[[label : Su.4.38.37]] ata ūrdhvaṃ dvādaśaprasṛtānSee→ † vakṣyāmaḥ/ dattvā++ādau saindhavasyākṣaṃ madh-unaḥ prasṛtidvayam/ vinirmathya tato dadyāt snehasyaprasṛtitrayam//

[[label : Su.4.38.38]] ekībhūte tataḥ snehe kalkasya pras-ṛtiṃ kṣipet/ saṃmūrcchite kaṣāyaṃ tu catuḥprasṛtisaṃm-itam//

[[label : Su.4.38.39]] vitarecca tadāvāpamante dvipra-sṛtonmitam/ evaṃ prakalpito bastirdvādaśaprasṛto bha-vet//

[[label : Su.4.38.40]] jyeṣṭhāyāḥ khalu mātrāyāḥ pramā-ṇamidamīritam/ apahrāse bhiṣakkuryāttadvat prasṛtihā-panam//

[[label : Su.4.38.41]] yathāvayo nirūhāṇāṃ kalpaneya-mudāhṛtā/ saindhavādidravāntānāṃ siddhikāmairbhiṣa-gvaraiḥ//

[[label : Su.4.38.42]] ata ūrdhvaṃ pravakṣyante bast-ayo+atra vibhāgaśaḥ/ yathādoṣaṃ prayuktā ye hanyurnā-nāvidhān gadān//

[[label : Su.4.38.43]] śampākorubuvarṣābhūvājigandhā-niśācchadaiḥ/ pañcamūlībalārāsnāguḍūcīsuradārubhiḥ//

Compiled : March 13, 2018 Revision : 63c8b84 529

Page 538: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.38.44]] kvathitaiḥ pālikairebhirmadanāṣṭ-akasaṃyutaiḥ/ kalkairmāgadhikāmbhodahapuṣāmisisai-ndhavaiḥ//

[[label : Su.4.38.45]] vatsāhvayapriyaṅgūgrāyaṣṭyāhva-yarasāñjanaiḥ/ dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyai-rabhisaṃskṛtam//

[[label : Su.4.38.46]] pṛṣṭhorutrikaśūlāśmaviṇmūtrānil-asaṅginām/ grahaṇīmārutārśoghnaṃ raktamāṃsabalapr-adam//

[[label : Su.4.38.47]] guḍūcītriphalārāsnādaśamūlabalā-palaiḥ/ kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindh-avaiḥSee → †//

[[label : Su.4.38.48]] śatapuṣpāvacākṛṣṇāyavānīkuṣṭh-abilvajaiḥ/ saguḍairakṣamātraistu madanārdhapalānvit-aiḥ//

[[label : Su.4.38.49]] kṣaudratailaghṛtakṣīraśuktakāñjik-amastubhiḥ/ samāloḍya ca mūtreṇa dadyādāsthāpanaṃparam//

[[label : Su.4.38.50]] tejovarṇabalotsāhavīryāgniprāṇa-vardhanam/ sarvamārutarogaghnaṃ vayaḥsthāpanamu-ttamam//

[[label : Su.4.38.51]] kuśādipañcamūlābdatriphalotpal-avāsakaiḥ/ sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ//

[[label : Su.4.38.52]] pālikaiḥ kvathitaiḥ samyag dravy-airebhiśca peṣitaiḥ/ śṛṅgāṭakātmaguptebhakesarāguruca-ndanaiḥ//

[[label : Su.4.38.53]] vidārīmisimañjiṣṭhāśyāmendraya-vasindhujaiḥ/ phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīra-ghṛtāplutaiḥ//

[[label : Su.4.38.54]] dattamāsthāpanaṃ śītamamlahīn-aistathā dravaiḥ/ dāhāsṛgdarapittāsṛkpittagulmajvarāñja-yet//

[[label : Su.4.38.55]] rodhracandanamañjiṣṭhārāsnān-antābalardhibhiḥ/ sārivāvṛṣakāśmaryamedāmadhukapa-dmakaiḥ//

[[label : Su.4.38.56]] sthirāditṛṇamūlaiśca kvāthaḥ karṣ-atrayonmitaiḥ/ piṣṭairjīvakakākolīyugardhimadhukotpa-laiḥ//

530 Revision : 63c8b84 Compiled : March 13, 2018

Page 539: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.38.57]] prapauṇḍarīkajīvantīmedāreṇupa-rūṣakaiḥ/ abhīrumisisindhūtthavatsakośīrapadmakaiḥ//

[[label : Su.4.38.58]] kaseruśarkarāyuktaiḥ sarpirmadh-upayaḥplutaiḥ/ dravaistīkṣṇāmlavarjyaiśca datto bastiḥsuśītalaḥ//

[[label : Su.4.38.59]] gulmāsṛgdarahṛtpāṇḍurogān savi-ṣamajvarān/ asṛkpittātisārau ca hanyātpittakṛtān gadān//

[[label : Su.4.38.60]] bhadrānimbakulatthārkakośātaky-amṛtāmaraiḥ/ sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ//

[[label : Su.4.38.61]] kvāthaḥ kalkastu kartavyo See →†vacāmadanasarṣapaiḥ/ saindhavāmarakuṣṭhailāpippalī-bilvanāgaraiḥ//

[[label : Su.4.38.62]] kaṭutailamadhukṣāramūtratailā-mlasaṃyutaiḥ/ kāryamāsthāpanaṃ tūrṇaṃ kāmalāpāṇḍ-umehinām//

[[label : Su.4.38.63]] medasvināmanagnīnāṃ kapharog-āśanadviṣām/ galagaṇḍagaraglāniślīpadodararogiṇām//

[[label : Su.4.38.64]] daśamūlīniśābilvapaṭolatriphalā-maraiḥ/ kvathitaiḥ kalkapiṣṭaistu mustasaindhavadāru-bhiḥ//

[[label : Su.4.38.65]] pāṭhāmāgadhikendrāhvaistailakṣ-āramadhuplutaiḥ/ kuryādāsthāpanaṃ samyaṅmūtrāmla-phalayojitaiḥ//

[[label : Su.4.38.66]] kaphapāṇḍugadālasyamūtramāru-tasaṃginām/ āmāṭopāpacīśleṣmagulmakrimivikāriṇām//

[[label : Su.4.38.67]] vṛṣāśmabhedavarṣābhūdhānyaga-ndharvahastakaiḥ/ daśamūlabalāmūrvāyavakolaniśācch-adaiḥ//

[[label : Su.4.38.68]] kulatthabilvabhūnimbaiḥ kvāthit-aiḥ palasaṃmitaiḥ/ kalkairmadanayaṣṭyāhvaṣaḍgranthā-marasarṣapaiḥ//

[[label : Su.4.38.69]] pippalīmūlasindhūtthayavānīmi-sivatsakaiḥ/ kṣaudrekṣukṣīragomūtrasarpistailarasāplut-aiḥ//

[[label : Su.4.38.70]] tūrṇamāsthāpanaṃ kāryaṃ saṃs-ṛṣṭabahurogiṇām/ gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāp-aham//

Compiled : March 13, 2018 Revision : 63c8b84 531

Page 540: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.38.71]] rāsnāragvadhavarṣābhūkaṭukośīr-avāridaiḥ/ trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ//

[[label : Su.4.38.72]] sabalaiḥ pālikaiḥ kvāthaḥ kalka-stu madanānvitaiḥ/ yaṣṭyāhvamisisindhūtthaphalinīndr-ayavāhvayaiḥ//

[[label : Su.4.38.73]] rasāñjanarasakṣaudradrākṣāsauvī-rasaṃyutaiḥ/ yukto bastiḥ sukhoṣṇo+ayaṃ māṃsaśukra-balaujasām//

[[label : Su.4.38.74]] āyuṣo+agneśca saṃskartā hanticāśu gadānimān/ gulmāsṛgdaravīsarpamūtrakṛcchrakṣa-takṣayān//

[[label : Su.4.38.75]] See → †viṣamajvaramarśāsi graha-ṇīṃ vātakuṇḍalīm/ jānujaṅghāśirobastigrahodāvartamār-utān//

[[label : Su.4.38.76]] vātāsṛkśarkarāṣṭhīlākukṣiśūloda-rārucīḥ/ raktapittakaphonmādapramehādhmānahṛdgra-hān//

[[label : Su.4.38.77]] vātaghnauṣadhaniṣkvāthāḥ sai-ndhavatrivṛtāyutāḥ/ sāmlāḥ sukhoṣṇā yojyāḥ syurbasta-yaḥ kupite+anile//

[[label : Su.4.38.78]] nyagrodhādigaṇakvāthāḥ kākolyā-disamāyutāḥ/ vidheyā bastayaḥ pitte sasarpiṣkāḥ saśark-arāḥ//

[[label : Su.4.38.79]] āragvadhādiniṣkvāthāḥ pippalyā-disamāyutāḥ/ sakṣaudramūtrā deyāḥ syurbastayaḥ kup-ite kaphe//

[[label : Su.4.38.80]] śarkarekṣurasakṣīraghṛtayuktāḥ su-śītalāḥ/ kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ//

[[label : Su.4.38.81]] śodhanadravyaniṣkvāthāstatkalk-asnehasaindhavaiḥ/ yuktāḥ khajena mathitabastayaḥ śo-dhanāḥ smṛtāḥ//

[[label : Su.4.38.82]] triphalākvāthagomūtrakṣaudrakṣ-ārasamāyutāḥ/ ūṣakādipratīvāpā bastayo lekhanāḥ smṛ-tāḥ//

[[label : Su.4.38.83]] bṛṃhaṇadravyaniṣkvāthāḥ kalkai-rmadhurakairyutāḥ/ sarpirmāṃsarasopetā bastayo bṛṃh-aṇāḥ smṛtāḥ//

532 Revision : 63c8b84 Compiled : March 13, 2018

Page 541: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.38.84]] caṭakāṇḍoccaṭākvāthāḥ sakṣīragh-ṛtaśarkarāḥ/ ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛ-ṇām//

[[label : Su.4.38.85]] badaryairāvatīśeluśālmalīdhanva-nāṅkurāḥ/ kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasa-ṃjñitāḥ//

[[label : Su.4.38.86]] vārāhamāhiṣaurabhrabaiḍālaiṇey-akaukkuṭam/ See → †sadyaskamasṛgājaṃ vā deyaṃ pi-cchilabastiṣu//

[[label : Su.4.38.87]] priyaṅgvādigaṇakvāthā ambaṣṭhā-dyena saṃyutāḥ/ sakṣaudrāḥ saghṛtāścaiva grāhiṇo bast-ayaḥ smṛtāḥ//

[[label : Su.4.38.88]] eteṣveva ca yogeṣu snehāḥ siddhāḥpṛthak pṛthak/ samasteṣvathavā samyagvidheyāḥ sneha-bastayaḥ//

[[label : Su.4.38.89]] vandhyānāṃ śatapākena śodhitā-nāṃ yathākramam/ balātailena deyāḥ syurbastayastraiv-ṛtena ca//

[[label : Su.4.38.90]] narasyottamasattvasya tīkṣṇaṃ ba-stiṃ nidhāpayet/ madhyamaṃ madhyasattvasya viparīta-sya vai mṛdum//

[[label : Su.4.38.91]] evaṃ kālaṃ balaṃ doṣaṃ vikāraṃca vikāravit/ bastidravyabalaṃ caiva vīkṣya bastīn prayo-jayet//

[[label : Su.4.38.92]] dadyādutkleśanaṃ pūrvaṃ ma-dhye doṣaharaṃ punaḥ/ paścāt saṃśamanīyaṃ ca dadyā-dbastiṃ vicakṣaṇaḥ//

[[label : Su.4.38.93]] eraṇḍabījaṃ madhukaṃ pippalīsaindhavaṃ vacā/ hapuṣāphalakalkaśca bastirutkleśanaḥsmṛtaḥ//

[[label : Su.4.38.94]] śatāhvā madhukaṃ bījaṃ kauṭajaṃphalameva ca/ sakāñjikaḥ sagomūtro bastirdoṣaharaḥ sm-ṛtaḥ//

[[label : Su.4.38.95]] priyaṅgurmadhukaṃ mustā tatha-iva ca rasāñjanam/ sakṣīraḥ śasyate bastirdoṣāṇāṃ śama-naḥ paraḥ//

[[label : Su.4.38.96]] nṛpāṇāṃ tatsamānānāṃ tathā sum-ahatāmapi/ nārīṇāṃ sukumārāṇāṃ śiśusthavirayorapi//

Compiled : March 13, 2018 Revision : 63c8b84 533

Page 542: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.38.97]] doṣanirharaṇārthāya balavarṇod-ayāya ca/ samāsenopadekṣyāmi vidhānaṃ mādhutaili-kam//

[[label : Su.4.38.98]] yānastrībhojyapāneṣu niyamaścā-tra nocyate/ phalaṃ ca vipulaṃ dṛṣṭaṃ vyāpadāṃ cāpya-saṃbhavaḥ//

[[label : Su.4.38.99]] yojyastvataḥ sukhenaiva nirūhakr-amamicchatā/ yadecchati tadaivaiṣa prayoktavyo vipaśc-itā//

[[label : Su.4.38.100]] madhutaile same syātāṃ kvātha-ścairaṇḍamūlajaḥ/ palārdhaṃ śatapuṣpāyāstato+ardhaṃsaindhavasya ca//

[[label : Su.4.38.101]] phalenaikena saṃyuktaḥ khajenaca viloḍitaḥ/ deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñ-itaḥ//

[[label : Su.4.38.102]] vacāmadhukatailaṃ ca kvāthaḥsarasasaindhavaḥ/ pippalīphalasaṃyukto bastiryuktara-thaḥ smṛtaḥ//

[[label : Su.4.38.103]] suradāru varā rāsnā śatapuṣpāvacā madhu/ hiṅgusaindhavasaṃyukto bastirdoṣaharaḥsmṛtaḥ//

[[label : Su.4.38.104]] pañcamūlīkaṣāyaṃ ca tailaṃ mā-gadhikā madhu/ bastireṣa vidhātavyaḥ saśatāhvaḥ sasai-ndhavaḥ//

[[label : Su.4.38.105]] yavakolakulatthānāṃ kvātho mā-gadhikā madhu/ sasaindhavaḥ sayaṣṭyāhvaḥ siddhabast-iriti smṛtaḥ//

[[label : Su.4.38.106]] mustāpāṭhāmṛtātiktābalārāsnāp-unarnavāḥ/ mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣ-urān//

[[label : Su.4.38.107]] pālikān pañcamūlālpasahitānma-danāṣṭakam/ jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥpacet//

[[label : Su.4.38.108]] See → †kṣīrārdhāḍhakasaṃyukt-amākṣīrāt suparisrutam/ apadena jāṅgalarasastatahā ma-dhughṛtaṃ samam//

[[label : Su.4.38.109]] śatāhvāphalinīyaṣṭīvatsakaiḥ sa-rasāñjanaiḥ/ kārṣikaiḥ saindhavonmiśraiḥ kalkairbastiḥprayojitaḥ//534 Revision : 63c8b84 Compiled : March 13, 2018

Page 543: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.38.110]] vātāsṛṅmehaśophārśogulmamū-travibandhanut/ visarpajvaraviḍbhaṅgaraktapittavināśa-naḥ//

[[label : Su.4.38.111]] balyaḥ saṃjīvano vṛṣyaścakṣu-ṣyaḥ śūlanāśanaḥ/ yāpanānāmayaṃ rājā bastirmustādikomataḥ//

[[label : Su.4.38.112]] avekṣya bheṣajaṃ buddhyā vikā-raṃ ca vikāravit/ bījenānena śāstrajñaḥ kuryādbastiśatā-nyapi//

[[label : Su.4.38.113]] ajīrṇe na prayuñjīta divāsvapnaṃca varjayet/ āhārācārikaṃ See → †śeṣamanyat kāmaṃ sa-mācaret//

[[label : Su.4.38.114]] yasmānmadhu ca tailaṃ ca prā-dhānyenaSee → † pradīyate/ mādhutailika ityevaṃ bhi-ṣagbhirbastirucyate//

[[label : Su.4.38.115]] ratheṣvapi ca yukteṣu hastyaśvecāpi kalpite/ yasmānna pratiṣiddho+ayamato yuktarathaḥsmṛtaḥ//

[[label : Su.4.38.116]] balopacayavarṇānāṃ yasmād vy-ādhiśatasya ca/ bhavatyetena siddhistu siddhabastiratomataḥ//

[[label : Su.4.38.117]] sukhināmalpadoṣāṇāṃ nityaṃsnigdhāśca ye narāḥ/ mṛdukoṣṭhāśca ye teṣāṃ vidheyāmādhutailikāḥ//

[[label : Su.4.38.118]] mṛdutvāt pādahīnatvādakṛtsn-avidhisevanāt/ ekabastipradānācca siddhabastiṣvayantr-aṇā//

iti suśrutasaṃhitāyāṃ cikitsāsthānenirūhakramacikitsitaṃ nāmāṣṭatriṃśo+adhyāyaḥ //38//

4.39 ekonacatvāriṃśattamo+adhyāyaḥ/[[label : Su.4.39.1]] athāta āturopadravacikitsitaṃ vyākhy-āsyāmaḥ//

[[label : Su.4.39.2]] yathovāca bhagavān dhanvanta-riḥ//

Compiled : March 13, 2018 Revision : 63c8b84 535

Page 544: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.39.3]] snehapītasya vāntasya viriktasya sr-utāsṛjaḥ/ nirūḍhasya ca kāyāgnirmando bhavati dehi-naḥ//

[[label : Su.4.39.4]] so+agnairatyarthagurubhirupayuktaiḥpraśāmyati/ alpo mahadbhirbahubhiśchādito+agnirivendhanaiḥ//

[[label : Su.4.39.5]] sa cālpairlaghubhiścānnairupayukt-airvivardhate/ kāṣṭhairaṇubhiralpaiśca sandhukṣita ivān-alaḥ//

[[label : Su.4.39.6]] hṛtadoṣapramāṇena sadā++āhāravidhiḥsmṛtaḥ/ trīṇi cātra pramāṇāni prastho+ardhāḍhakamāḍhakam//

[[label : Su.4.39.7]] tatrāvaraṃ prasthamātraṃ dve śeṣemadhyamottame/ prasthe parisrute deyā yavāgūḥ khalp-ataṇḍulā//

[[label : Su.4.39.8]] dve caivārdhāḍhake deye tisraścāpy-āḍhake gate/ vilepīmucitādbhaktāccaturthāṃśakṛtāṃ ta-taḥ//

[[label : Su.4.39.9]] dadyāduktena vidhinā klinnasikth-āmapicchilām/ See → †agnigdhalavaṇaṃ svacchamudg-ayūṣayutaṃ tataḥ//

[[label : Su.4.39.10]] aṃśadvayapramāṇena dadyāt su-svinnamodanam/ tatastu kṛtasaṃjñena hṛdyenendriyab-odhinā//

[[label : Su.4.39.11]] trīnaṃśān vitaredbhoktumāturāy-audanaṃ mṛdu/ tato yathocitaṃ bhaktaṃ bhoktumasmaivicakṣaṇaḥ//

[[label : Su.4.39.12]] lāvaiṇahariṇādīnāṃ rasairdadyātsusaṃskṛtaiḥ/ hīnamadhyottameṣveṣu virekeṣu prakīrti-taḥ//

[[label : Su.4.39.13]] ekadvitriguṇaḥ samyagāhārasyakramastvayam/ kaphapittādhikānmadyanityān hīnaviśo-dhitān//

[[label : Su.4.39.14]] peyā+abhiṣyandayetteṣāṃ tarpa-ṇādikramo hitaḥ/ vedanālābhaniyamaśokavaicittyahetu-bhiḥ//

[[label : Su.4.39.15]] narānupoṣitāṃścāpi viriktavadu-pācaret/ āḍhakārdhāḍhakaprasthasaṃkhyā hyeṣā virec-ane//

536 Revision : 63c8b84 Compiled : March 13, 2018

Page 545: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.39.16]] śleṣmāntatvādvirekasya na tāmi-cchati tadvidaḥ/ eko virekaḥ śleṣmānto na dvitīyo+asti ka-ścana//

[[label : Su.4.39.17]] balaṃ yattrividhaṃ proktamatast-atra kramastridhā/ tatrānukramamekaṃ tu balasthaḥ sa-kṛdācaret//

[[label : Su.4.39.18]] dvirācarenmadhyabalastrīn vārāndurbalastathā/ kecidevaṃ kramaṃ prāhurmandamadhy-ottamāgniṣu//

[[label : Su.4.39.19]] saṃsargeṇa vivṛddhe+agnau doṣa-kopabhayādbhajet/ prāk svādutiktau snigdhāmlalavaṇānkaṭukaṃ tataḥ//

[[label : Su.4.39.20]] svādvamlalavaṇān bhūyaḥ svādu-tiktāvataḥ param/ snigdharūkṣān rasāṃścaiva vyatyāsātsvasthavattataḥ//

[[label : Su.4.39.21]] kevalaṃ snehapīto vā vānto yaśc-āpi kevalam/ sa saptarātraṃ manujo bhuñjīta laghu bhoj-anam//

[[label : Su.4.39.22]] kṛtaḥ sirāvyadho yasya kṛtaṃ ya-sya ca śodhanam/ sa nā pariharenmāsaṃ yāvadvā balavānbhavet//

[[label : Su.4.39.23]] tryahaṃ tryahaṃ pariharedekai-kaṃ bastimāturaḥSee → †// tṛtīye tu parīhāre yathāyo-gaṃ samācaret//

[[label : Su.4.39.24]] tailapūrṇāmṛdbhāṇḍasadharmāṇovraṇāturāḥ/ snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye//

[[label : Su.4.39.25]] krudhyataḥ kupitaṃ pittaṃ kuryā-ttāṃstānupadravān/ āyāsyataḥ śocato vā cittaṃ vibhram-amṛcchati//

[[label : Su.4.39.26]] maithunopagamādghorān vyādhī-nāpnoti durmatiḥ/ ākṣepakaṃ pakṣaghātamaṅgapragra-hameva ca//

[[label : Su.4.39.27]] guhyapradeśe śvayathuṃ kāsaśvā-sau ca dāruṇau/ rudhiraṃ śukravaccāpi sarajaskaṃ prav-artate//

[[label : Su.4.39.28]] labhate ca divāsvapnāttāṃstān vy-ādhīn kaphātmakān/ plīhodaraṃ pratiśyāyaṃ pāṇḍutāṃśvayathuṃ jvaram//

Compiled : March 13, 2018 Revision : 63c8b84 537

Page 546: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.39.29]] mohaṃ sadanamaṅgānāmavipā-kaṃ tathā+arucim/ tamasā cābhibhūtastu svapnamevā-bhinandati//

[[label : Su.4.39.30]] uccaiḥ saṃbhāṣaṇādvāyuḥ śirasyā-pādayedrujam/ See → †āndhyaṃ jāḍyamajighratvaṃ bā-dhiryaṃ mūkatāṃ tathā//

[[label : Su.4.39.31]] hanumokṣamadhīmanthamardi-taṃ ca sudāruṇam/ netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃkāsaṃ prajāgaram//

[[label : Su.4.39.32]] labhate dantacālaṃ ca tāṃstāṃścā-nyānupadravān/ yānayānena labhate chardimūrcchābhr-amaklamān//

[[label : Su.4.39.33]] tathaivāṅgagrahaṃ ghoramindriy-āṇāṃ ca vibhramam/ cirāsanāttathā sthānācchroṇyāṃ bh-avati vedanā//

[[label : Su.4.39.34]] aticaṅkramaṇādvāyurjaṅghayoḥkurute rujaḥ/ sakthipraśoṣaṃ śophaṃ vā pādaharṣama-thāpi vā//

[[label : Su.4.39.35]] śītasaṃbhogatoyānāṃ sevā mārut-avṛddhaye/ tato+aṅgamardaviṣṭambhaśūlādhmānapravepakāḥ//

[[label : Su.4.39.36]] vātātapābhyāṃ vaivarṇyaṃ jvaraṃcāpi samāpnuyāt/ viruddhādhyaśanānmṛtyuṃ vyādhiṃvā ghoramṛcchati//

[[label : Su.4.39.37]] asātmyabhojanaṃ hanyādbalava-rṇamasaṃśayam/ anātmavantaḥ paśuvadbhuñjate ye+apramāṇataḥ/rogānīkasya te mūlamajīrṇaṃ prāpnuvanti hi//

[[label : Su.4.39.38]] vyāpadāṃ kāraṇaṃ vīkṣya vyāp-atsvetāsu buddhimān/ prayatetāturārogye pratyanīkenahetunā//

[[label : Su.4.39.39]] viriktavāntairhariṇaiṇalāvakāḥ śa-śaśca sevyaḥ samayūratittiriḥ/ saṣaṣṭikāścaiva purāṇaśāl-ayastathaiva mudgā laghu yacca kīrtitam//

iti suśrutasaṃhitāyāṃ cikitsāsthāneāturopadravacikitsitaṃ nāmaikonacatvāriṃśo+adhyāyaḥ

//39//

538 Revision : 63c8b84 Compiled : March 13, 2018

Page 547: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

4.40 catvāriṃśattamo+adhyāyaḥ/[[label : Su.4.40.1]] athāto dhūmanasyakavalagrahacikitsi-taṃ vyākhyāsyāmaḥ//

[[label : Su.4.40.2]] yathovāca bhagavān dhanvanta-riḥ//

[[label : Su.4.40.3]] dhūmaḥ pañcavidho bhavati tadya-thā prāyogikaḥ, snaihiko, vairenikaḥ, kāsaghno, vāmanīy-aśceti//

[[label : Su.4.40.4]] tatrailādinā kuṣṭhatagaravarjyenaślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇ-āhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥSee → †prāyogike, snehaphalasāramadhūcchiṣṭasarjarasa-gugguluprabhṛtibhiḥ snehamiśraiḥ snaihike, śirovirecana-dravyairvairecane, bṛhatīkaṇṭakārikātrikaṭukāsamardahi-ṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛti-bhiḥ kāsaharaiśca kāsaghne, snāyucarmakhuraśṛṅgaka-rkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhirvāmanīya-iśca vāmanīye//

[[label : Su.4.40.5]] tatra bastinetradravyairdhūmanetr-adravyāṇi vyākhyātāni bhavanti/ dhūmanetraṃ tu kani-ṣṭhikāpariṇāhamagre kalāyamātrasroto mūle+aṅguṣṭhapariṇāhaṃdhūmavartipraveśasroto+aṅgulānyaṣṭacatvāriṃśat prāyo-gike, dvātriṃśat snehane, caturviṃśatirvairecane, ṣoḍaś-āṅgulaṃ kāsaghne vāmanīye ca/ ete+api kolāsthimātra-cchidre bhavataḥ/ vraṇanetramaṣṭāṅgulaṃ vraṇadhūpa-nārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti//

[[label : Su.4.40.6]] atha sukhopaviṣṭaḥ sumanā ṛjvadh-odṛṣṭiratandritaḥ See → †snehāktadīpatāgrāṃ vartiṃ ne-trasrotasi praṇidhāya dhūmaṃ pibet//

[[label : Su.4.40.7]] mukhena taṃ pibet pūrvaṃ nāsik-ābhyāṃ tataḥ pibet/ mukhapītaṃ mukhenaiva vamet pī-taṃ ca nāsayā//

[[label : Su.4.40.8]] mukhena dhūmamādāya nāsikā-bhyāṃ na nirharet/ tena hi pratilomena dṛṣṭistatra niha-nyate//

[[label : Su.4.40.9]] viśeṣatastu prāyogikaṃ ghrāṇenā-dadīta, snaihikaṃ mukhanāsābhyāṃ, nāsikayā vairecani-kaṃ, mukhenaivetarau//Compiled : March 13, 2018 Revision : 63c8b84 539

Page 548: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.40.10]] tatra prāyogike vartiṃ vyapagata-śarakāṇḍāṃ nivātātapaśuṣkāmaṅgāreṣvavadīpya netram-ūlasrotasi prayujyadhūmamāhareti brūyāt ; evaṃ sneha-naṃ vairecanikaṃ ca kuryāditi/ itarayorvyapetadhūmā-ṅgāreSee → † sthire samāhite śarāve prakṣipya vartiṃ mū-lacchidreṇānyena śarāveṇa pidhāya tasmin chidre netram-ūlaṃ saṃyojya dhūmamāseveta, praśānte dhūme vartim-avaśiṣṭāṃ prakṣipya punarapi dhūmaṃ pāyayedādoṣavi-śuddheḥ ; eṣa dhūmapānopāyavidhiḥ//

[[label : Su.4.40.11]] tatra śokaśramabhayāmarṣauṣṇya-viṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣa-cchardiśiro+abhighātodgārāpatarpitatimirapramehodarādhmā-nordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgarita-garbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhama-tsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran//

[[label : Su.4.40.12]] akālapītaḥ kurute bhramaṃ mū-rcchāṃ śirorujam/ ghrāṇaśrotrākṣijihvānāmupaghātaṃca dāruṇam//

[[label : Su.4.40.13]] ādyāstu trayo dhūmā dvādaś-asu kāleṣūpādeyāḥ/ tadyathā kṣutadantaprakṣālanana-syasnānabhojanadivāsvapnamaithunacchardimūtroccāraha-sitaruṣitaśastrakarmānteṣviti/ tatra vibhāgo mūtroccāra-kṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ, snānacch-ardivāsvapnānteṣu vairecanikaḥ, dantaprakṣālanasya snā-nabhojanaśastrakarmānteṣu prāyogika iti//

[[label : Su.4.40.14]] tatra snaihiko vātaṃ śamayati,snehādupalepācca ; vairecanaḥ śleṣmāṇamutkleśyāpaka-rṣati, raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca ; prāyogikaḥśleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vā-taṃ sādhāraṇatvāt pūrvābhyāmiti//

[[label : Su.4.40.15]] bhavati cātra naro dhūmopayog-ācca prasannendriyavāṅmanāḥ/ dṛḍhakeśadvijaśmaśruḥsugandhiviśadānanaḥ//

[[label : Su.4.40.16]] tathā kāsaśvāsārocakāsyopalepa-svarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrā-hanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātaka-phanimittāścāsya mukharogā na bhavanti//

540 Revision : 63c8b84 Compiled : March 13, 2018

Page 549: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.40.17]] tasya yogāyogātiyogā vijñātavyāḥ/tatra yogo rogapraśamanaḥ, ayogo rogāpraśamanaḥ, tālu-galaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍa-dṛṣṭināsārogadaurbalyānyatiyogoSee → † janayati//

[[label : Su.4.40.18]] prāyogikaṃ trīṃstrīnucchvāsānād-adīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti,snaihikaṃ yāvadaśrupravṛttiḥ, vairecanikamādoṣadarśa-nāt, tilataṇḍulayavāgūpītena pātavyo vāmanīyaḥ, grāsānt-areṣu kāsaghna iti//

[[label : Su.4.40.19]] vraṇadhūmaṃ śarāvasaṃpuṭop-anītena netreṇa vraṇamānayet, dhūmapānādvedanopaś-amo vraṇavaiśadyamāsrāvopaśamaśca bhavati//

[[label : Su.4.40.20]] vidhireṣa samāsena dhūmasyābhi-hito mayā/ nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣa-taḥ//

[[label : Su.4.40.21]] auṣadhamauṣadhasiddho vā snehonāsikābhyāṃ dīyata iti nasyam/ taddvividhaṃ śirovirec-anaṃ, snehanaṃ ca/ taddvividhamapi pañcadhā/ tadya-thā nasyaṃ, śirovirecanaṃ, pratimarśo, avapīḍaḥ, pradha-manaṃ ca/ teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca ; na-syavikalpaḥ pratimarśaḥ, śirovirecanavikalpo+avapīḍaḥpradhamanaṃ ca ; tato nasyaśabdaḥ pañcadhā niyami-taḥ//

[[label : Su.4.40.22]] tatra yaḥ snehanārthaṃ śūnyaśira-sāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasād-ajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaś-abdaḥ/ tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśru-prapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanā-sārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇa-prabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātap-ittaharadravyasiddhena sneheneti//

[[label : Su.4.40.23]] śirovirecanaṃ śleṣmaṇā+abhivyā-ptatālukaṇṭhaśirasāmarocakaśirogauravaśūlapīnasārdhāva-bhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu co-rdhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravya-istatsiddhena vā sneheneti//

[[label : Su.4.40.24]] tatraitaddvividhamapyabhuktav-ato+annakāle pūrvāhṇe śleṣmarogiṇāṃ, madhyāhne pitt-arogiṇāṃ, aparāhṇe vātarogiṇām//Compiled : March 13, 2018 Revision : 63c8b84 541

Page 550: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.40.25]] atha puruṣāya śirovirecanīyāya ty-aktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭh-adhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpapar-isvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīneveśmanyuttānaśāyine prasāritakaracaraṇāya kiñcit pra-vilambitaśirase vastrācchāditanetrāya vāmahastapradeśi-nyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastenasnehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇi-mṛtpātraśuktīnāmanyatamasthaṃ śuktyāSee → † picunāvā sukhoṣṇaṃ snehamadrutamāsiñcedavyavacchinnadh-āraṃ yathā netre na prāpnoti//

[[label : Su.4.40.26]] snehe+avasicyamāne tu śiro naivaprakampayet/ na kupyenna prabhāṣecca na kṣuyānna ha-settathā//

[[label : Su.4.40.27]] etairhi vihataḥ sneho na samyak pr-atipadyate/ tataḥ kāsapratiśyāyaśiro+akṣigadasaṃbhavaḥ//

[[label : Su.4.40.28]] tasya pramāṇamaṣtau bindavaḥ pr-adeśinīparvadvayaniḥsṛtāḥ prathamā mātrā, dvitīyā śu-ktiḥ, tṛtīyā pāṇiśuktiḥ, ityetāstisro mātrā yathābalaṃ pra-yojyāḥ//

[[label : Su.4.40.29]] snehanasyaṃ nopagiletkathaṃcid-api buddhimān//

[[label : Su.4.40.30]] śṛṅgāṭakamabhiplāvya nireti vada-nādyathā/ kaphotkleśabhayāccainaṃ niṣṭhīvedavidhāra-yan//

[[label : Su.4.40.31]] datte ca punarapi saṃsvedya ga-lakapolādīn dhūmamāseveta, bhojayeccainamabhiṣyandi,tato+asyācārikamādiśet ; rajodhūmasnehātapamadyadra-vapānaśiraḥsnānātiyānakrodhādīni ca pariharet//

[[label : Su.4.40.32]] tasya yogātiyogāyogānāmidaṃ vi-jñānaṃ bhavati//

[[label : Su.4.40.33]] lāghavaṃ śiraso yoge sukhasvapn-aprabodhanam/ vikāropaśamaḥ śuddhirindiryāṇāṃ ma-naḥsukham//

[[label : Su.4.40.34]] kaphaprasekaḥ śiraso gurutendriy-avibhramaḥ/ lakṣaṇaṃ mūrdhnayatisnigdhe rūkṣaṃ tatr-āvacārayet//

542 Revision : 63c8b84 Compiled : March 13, 2018

Page 551: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.40.35]] ayoge vātavaiguṇyamindriyāṇāṃca rūkṣatā/ rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayo-jayet//

[[label : Su.4.40.36]] catvāro bindavaḥ ṣaḍ vā ta-thā+aṣṭau vā yathābalam/ śirovirekasnehasya pramāṇam-abhinirdiśet//

[[label : Su.4.40.37]] nasye trīṇyupadiṣṭāni lakṣaṇāni pr-ayogataḥ/ śuddha(śuddhi)hīnātisaṃjñāni viśeṣācchāstra-cintakaiḥ//

[[label : Su.4.40.38]] lāghavaṃ śirasaḥ suddhiḥ srot-asāṃ vyādhinirjayaḥ/ cittendriyaprasādaśca śirasaḥ śu-ddhilakṣaṇam//

[[label : Su.4.40.39]] kaṇḍūpadehau gurutā srotasāṃkaphasaṃsravaḥ/ mūrdhni hīnaviśuddhe tu lakṣaṇaṃ pa-rikīrtitam//

[[label : Su.4.40.40]] mastuluṅgāgamo vātavṛddhirindr-iyavibhramaḥ/ śūnyatā śirasaścāpi mūrdhni gāḍhavirec-ite//

[[label : Su.4.40.41]] hīnātiśuddhe śirasi kaphavātaghn-amācaret/ samyagviśuddhe śirasi sarpirnasyaṃ niṣeca-yet//

[[label : Su.4.40.42]] (ekāntaraṃ dvyanataraṃ vā sapt-āhaṃ vā punaḥ punaḥ/ ekaviṃśatirātraṃ vā yāvadvā sā-dhu manyate//)

[[label : Su.4.40.43]] mārutenābhibhūtasya vā+atyantaṃyasya dehinaḥ/ dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vi-jānatāSee → †//)

[[label : Su.4.40.44]] avapīḍastu śirovirecanavadabh-iṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirocirecanadra-vyāṇāmanyatamamavapiṣyāvapīḍyaSee → † ca, śarka-rekṣurasakṣīraghṛtamāṃsarasānāmanyatamaṃ kṣīṇānāṃśoṇitapitte ca vidadhyāt//

[[label : Su.4.40.45]] kṛśadurbalabhīrūṇāṃ sukumāra-sya yoṣitām/ śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyoSee→ † yathā hitaḥ//

[[label : Su.4.40.46]] cetovikārakṛmiviṣābhipannānāṃcūrṇaṃ pradhamet//

Compiled : March 13, 2018 Revision : 63c8b84 543

Page 552: Suśrutasaṃhitā; A SARIT edition // Suśruta

4. cikitsāsthānaṃ

[[label : Su.4.40.47]] nasyena parihartavyo bhutavāna-patarpito+atyarthataruṇapratiśyāyī garbhiṇī pītasnehoda-kamadyadravo+ajīrṇī dattabastiḥ kruddho garārtastṛṣitaḥśokābhibhūtaḥ ānto bālo vṛddho vegāvarodhitaḥSee → †śiraḥsnātukāmaśceti ; anārtave cābhre nasyadhūmau pari-haret//

[[label : Su.4.40.48]] tatra hīnātimātrātiśītoṣṇasahasā-pradānādatipravilambitaśirasa ucchiṅghato vicalato+abhyavaharatovā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārād-ayo doṣanimittāḥ kṣayajāśca//

[[label : Su.4.40.49]] bhavataścātra nasye śirovireke cavyāpado dvividhāḥ smṛtāḥ/ doṣotkleśāt kṣayāccaiva vijñ-eyāstā yathākramam//

[[label : Su.4.40.50]] doṣokleśanimittāstu jayecchaman-aśodhanaiḥ/ atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃhitam//

[[label : Su.4.40.51]] pratimarśaścaturdaśasu kāleṣūpā-deyaḥ ; tadyathā talpotthitena, prakṣālitadantena, gṛhānn-irgacchatā, vyāyāmavyavāyādhvapariśrāntena, mūtroccā-rakavalāñjanānte, bhuktavatā, charditavatā, divāsvapno-tthitena, sāyaṃ ceti//

[[label : Su.4.40.52]] tatra talpotthitenāsevitaḥ pratima-rśo rātrāvupacitaṃ nāsāsrotogataṃ malamupahanti man-aḥprasādaṃ ca karoti, prakṣālitadantenāsevito dantānāṃdṛḍhatāṃ vadanasaugandhyaṃ cāpādayati, gṛhānnirga-cchatā sevito nāsāseotasaḥ klinnatayā rajodhūmo vā na bā-dhate, vyāyāmamaithunādhvapariśrāntenāsevitaḥ śrama-mupahanti, mūtroccārānte sevito dṛṣṭergurutvamapanay-ati, kavalāñjanānte sevito dṛṣṭiṃ prasādayati, bhuktavatāsevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati, vānte-nāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣ-āmāpādayati, divāsvapnotthitenāsevito nidrāśeṣaṃ guru-tvaṃ malaṃ cāpohya cittaikāgryaṃ janayati, sāyaṃ cāse-vitaḥ sukhanidrāprabodhaṃ ceti//

[[label : Su.4.40.53]] īṣaducchiṅghataḥ sneho yāvadva-ktraṃ prapadyate/ nasye niṣiktaṃ taṃ vidyāt pratima-rśaṃ pramāṇataḥ//

544 Revision : 63c8b84 Compiled : March 13, 2018

Page 553: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.4.40.54]] nasyena rogāḥ śāmyanti narāṇām-ūrdhvajatrujāḥ/ indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃsugandhi ca//

[[label : Su.4.40.55]] hanudantaśirogrīvātrikabāhūrasāṃbalam/ valīpalitakhālityavyaṅgānāṃ cāpyasaṃbhavam//

[[label : Su.4.40.56]] tailaṃ kaphe savāte syāt kevale pa-vane vasām/ dadyātsarpiḥ sadā pitte majjānaṃ ca samār-ute//

[[label : Su.4.40.57]] caturvidhasya snehasya vidhire-vaṃ prakīrtitaḥ/ śleṣmasthānāvirodhitvātteṣu tailaṃ vi-dhīyate//

[[label : Su.4.40.58]] ataḥ paraṃ pravakṣyāmi kavalagr-ahaṇe vidhim/ caturdhā kavalaḥ snehī prasādī śodhirop-aṇau//

[[label : Su.4.40.59]] sngidhoṣṇaiḥ snaihiko vāte svādu-śītaiḥ prasādanaḥ/ pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śo-dhanaḥ kaphe//

[[label : Su.4.40.60]] kaṣāyatiktamadhuraiḥ kaṭūṣṇai ro-paṇo vraṇe/ caturvidhasya caivāsya viśeṣo+ayaṃ prakīrt-itaḥ//

[[label : Su.4.40.61]] tatra trikaṭukavacāsarṣapaharītak-īkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanya-tamena salavaṇamabhiprataptamupasvinnamṛditagalaka-polalalāṭapradeśo dhārayet//

[[label : Su.4.40.62]] sukhaṃ saṃcāryate yā tu mātrā sa(sā) kavalaḥ smṛtaḥ/ asaṃcāryā tu yā mātrā gaṇḍūṣaḥ saprakīrtitaḥ//

[[label : Su.4.40.63]] tāvacca dhārayitavyo+ananyamanasonnatadehenayāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanaparipl-āvaśca bhavati tadā vimoktavyaḥ, punaścānyo grahītavyaiti//

[[label : Su.4.40.64]] evaṃ snehapayaḥkṣaudrarasamū-trāmlasaṃbhṛtāḥ/ kasāyoṣṇodakābhyāṃ ca kavalā doṣatohitāḥ//

[[label : Su.4.40.65]] vyādherapacayastuṣṭirvaiśadyaṃvaktralāghavam/ indiryāṇāṃ prasādaśca kavale śuddhi-lakṣaṇam//

Compiled : March 13, 2018 Revision : 63c8b84 545

Page 554: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

[[label : Su.4.40.66]] hīne jāḍyakaphotkleśāvarasajñāna-meva ca/ atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ//

[[label : Su.4.40.67]] śodhanīye viśeṣeṇa bhavantyeva nasaṃśayaḥ/ tilā nīlotpalaṃ sarpiḥ śarkarā kṣīrameva ca//

[[label : Su.4.40.68]] sakṣaudro dagdhavaktrasya gaṇḍ-ūṣo dāhanāśanaḥ/ kavalasya vidhirhyeṣa samāsena prak-īrtitaḥ//

[[label : Su.4.40.69]] vibhajya bheṣajaṃ buddhyā kurv-īta pratisāraṇam/ kalko rasakriyā kṣaudraṃ cūrṇaṃ ceticaturvidham//

[[label : Su.4.40.70]] aṅgulyagrapraṇītaṃ tu yathāsvaṃmukharogiṇām/ tasmin yogamayogaṃ ca kavaloktaṃ vi-bhāvayet//

[[label : Su.4.40.71]] tāneva śamayed vyādhīn kavalo yā-napohati/ doṣaghnamanabhiṣyandi bhojayecca tathā na-ram//

iti suśrutasaṃhitāyāṃ cikitsāsthānedhūmanasyakavalagrahacikitsitaṃ nāma

catvāriṃśo+adhyāyaḥ//

iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇamaharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ

cikitsāsthānaṃ samāptam//

5 kalpasthānam

5.1 prathamo+adhyāyaḥ/[[label : Su.5.1.1]] athāto+annapānarakṣakalpaṃ vyākhyā-syāmaḥ//

[[label : Su.5.1.2]] yathovāca bhagavān dhanvantariḥ//

Su.5.1.3....5.1.3 dhanvantariḥ kāśipatistapodharmabhṛtāṃ varaḥ/suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ//

§ 135

Su.5.1.4 ....5.1.4 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ/

546 Revision : 63c8b84 Compiled : March 13, 2018

Page 555: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpyatādṛśam// § 137

....5.1.5 viṣairnihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ/ Su.5.1.5

striyo vā vividhān yogānkadācitsubhagecchayā// § 139

....5.1.6 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ/ Su.5.1.6

5 tasmādvaidyena satataṃ viṣādrakṣyonarādhipaḥ// § 141

....5.1.7 yasmācca ceto+anityatvamaśvavat prathitaṃ Su.5.1.7

nṛṇām/na viśvasyāttato rājā kadācidapi kasyacit// § 143

....5.1.8 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ Su.5.1.8

saṃtatotthitam/alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ

priyadarśanam// § 145

10 ....5.1.9 krodhapāruṣyamātsaryamāyālasyavivarjitam/ Su.5.1.9

jitendriyaṃ kṣamāvantaṃ śuciṃśīladayānvitam// § 147

...5.1.10 medhāvinamasaṃśrāntamanuraktaṃSee → † Su.5.1.10

hitaiṣiṇam/paṭuṃ pragalbhaṃ nipuṇaṃ

dakṣamālasyavarjitamSee → †//§ 149

...5.1.11 pūrvoktaiśca guṇairyuktaṃ nityaṃ Su.5.1.11

sannihitāgadam/15 mahānase prayuñjīta vaidyaṃ

tadvidyapūjitam// § 151

...5.1.12 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ Su.5.1.12

mahacchuci/sajālakaṃ gavākṣāḍhyamāptavarganiṣevitam//

§ 153

Compiled : March 13, 2018 Revision : 63c8b84 547

Page 556: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.1.13 ...5.1.13 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam/parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam//

§ 155

Su.5.1.14 ...5.1.14 tatrādhyakṣaṃ niyuñjīta prāyovaidyaguṇānvitam/

śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ//§ 157

Su.5.1.15 ...5.1.15 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ 5

sthirāḥ/snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ

susaṃyatāḥ// § 159

Su.5.1.16 ...5.1.16 tasya cājñāvidheyāḥ syurvividhāḥparikarmiṇaḥ/

āhārasthitayaścāpi bhavanti prāṇino yataḥ//§ 161

Su.5.1.17 ...5.1.17 tasmānmahānase vaidyaḥ pramādarahitobhavet/

māhānasikavoḍhāraḥ 10

saupaudanikapaupikāḥ// § 163

Su.5.1.18 ...5.1.18 bhaveyurvaidyavaśagā ye cāpyanye+atrakecana/

iṅgitajño manuṣyāṇāṃvākceṣṭāmukhavaikṛtaiḥ// § 165

Su.5.1.19 ...5.1.19 vidyādviṣasya dātāramebhirliṅgaiścabuddhimān/

na dadātyuttaraṃ pṛṣṭo vivakṣan mohametica// § 167

Su.5.1.20 ...5.1.20 apārthaṃ bahu saṅkīrṇaṃ bhāṣate cāpi 15

mūḍhavat/

548 Revision : 63c8b84 Compiled : March 13, 2018

Page 557: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset//§ 169

...5.1.21 vepathurjāyate tasya Su.5.1.21

trastaścānyo+anyamīkṣate/See → †kṣāmo vivarṇavaktraśca nakhaiḥ

kiñcicchinattyapi//§ 171

...5.1.22 ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān/ Su.5.1.22

5 niryiyāsurapadvārairvīkṣate ca punaḥ punaḥ//§ 173

...5.1.23 vartate viparītaṃ tu viṣadātā vicetanaḥ/ Su.5.1.23

kecidbhayāt pārthivasya tvaritā vā tadājñayā//§ 175

...5.1.24 asatāmapi santo+api ceṣṭāṃ kurvanti Su.5.1.24

mānavāḥ/tasmāt parīkṣaṇaṃ kāryaṃ

bhṛtyānāmādṛtairnṛpaiḥ// § 177

10 ...5.1.25 anne pāne dantakāṣṭhe Su.5.1.25

tathā+abhyaṅge+avalekhane/utsādane kaṣāye ca pariṣeke+anulepane// § 179

...5.1.26 srukṣu vastreṣu śayyāsu kavacābharaṇeṣu ca/ Su.5.1.26

pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām// § 181

...5.1.27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu/ Su.5.1.27

15 lakṣaṇāni pravakṣyāmicikitsāmapyanantaram// § 183

...5.1.28 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ Su.5.1.28

bhakṣayanti ye/tatraiva te vinaśyanti makṣikāvāyasādayaḥ//

§ 185

...5.1.29 hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate/ Su.5.1.29

Compiled : March 13, 2018 Revision : 63c8b84 549

Page 558: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ//§ 187

Su.5.1.30 ...5.1.30 bhinnārcistīkṣṇadhūmaścanacirāccopaśāmyati/

cakorasyākṣivairāgyaṃ jāyate kṣiprameva tu//§ 189

Su.5.1.31 ...5.1.31 dṛṣṭvā+annaṃ viṣasaṃsṛṣṭaṃ mriyantejīvajīvakāḥ/

kokilaḥ svaravaikṛtyaṃ krauñcastu 5

madamṛcchati// § 191

Su.5.1.32 ...5.1.32 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike/haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu

kūjati// § 193

Su.5.1.33 ...5.1.33 pṛṣato visṛjatyaśruṃ viṣṭhāṃ muñcatimarkaṭaḥ/

sannikṛṣṭāṃstataḥ kuryādrājñastānmṛgapakṣiṇaḥ// § 195

Su.5.1.34 ...5.1.34 veśmano+atha vibhūṣārthaṃ rakṣārthaṃ 10

cātmanaḥ sadā/upakṣiptasya cānnasya bāṣpeṇordhvaṃ

prasarpatā// § 197

Su.5.1.35 ...5.1.35 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ cajāyate/

tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃmadhu// § 199

Su.5.1.36 ...5.1.36 kuryācchirīṣarajanīcandanaiśca pralepanam/hṛdi candanalepastu tathā sukhamavāpnuyāt// 15

§ 201

Su.5.1.37 ...5.1.37 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca/

550 Revision : 63c8b84 Compiled : March 13, 2018

Page 559: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

atra pralepaḥ śyāmendragopāsomotpalāni ca//§ 203

...5.1.38 sa cet pramādānmohādvā tadannamupasevate/ Su.5.1.38

aṣṭhīlāvattato jihvā bhavatyarasavedinī// § 205

...5.1.39 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate/ Su.5.1.39

5 tatra bāṣperitaṃ karma yaccasyāddāntakāṣṭhikam// § 207

...5.1.40 mūrcchāṃ chardimatīsāramādhmānaṃ Su.5.1.40

dāhavepathū/indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ

gatam// § 209

...5.1.41 tatrāśu madanālābubimbīkośātakīphalaiḥ/ Su.5.1.41

chardanaṃ dadhyudaśvidbhyāmathavātaṇḍulāmbunā// § 211

10 ...5.1.42 dāhaṃ mūrcchāmatīsāraṃ Su.5.1.42

tṛṣṇāmindriyavaikṛtam/āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ

gatam// § 213

...5.1.43 virecanaṃ sasarpiṣkaṃ tatroktaṃ Su.5.1.43

nīlinīphalam/dadhnā dūṣīviṣāriśca peyo vā

madhusaṃyutaḥ// § 215

...5.1.44 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu/ Su.5.1.44

15 bhavanti vividhā rājyaḥ phenabudbudajanmaca// § 217

...5.1.45 chāyāścātra na dṛśyante dṛśyante yadi vā Su.5.1.45

punaḥ/bhavanti yamalāśchidrāstanvyo vā

vikṛtāstathā// § 219

Compiled : March 13, 2018 Revision : 63c8b84 551

Page 560: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.1.46 ...5.1.46 śākasūpānnamāṃsāni klinnāni virasāni ca/sadyaḥ paryuṣitānīva vigandhāni bhavanti ca//

§ 221

Su.5.1.47 ...5.1.47 gandhavarṇarasairhīnāḥ sarve bhakṣyāḥphalāni ca/

pakvānyāśu viśīryante pākamāmāni yānti ca//§ 223

Su.5.1.48 ...5.1.48 viśīryate kūrcakastu dantakāṣṭhagate viṣe/ 5

jihvādantauṣṭhamāṃsānāṃśvayathuścopajāyate// § 225

Su.5.1.49 ...5.1.49 athāsyadhātakīpuṣpapathyājambūphalāsthibhiḥ/

sakṣaudraiḥ pracchite śophe kartavyaṃpratisāraṇam// § 227

Su.5.1.50 ...5.1.50 athāvā+aṅkoṭhamūlāni tvacaḥ saptacchadasyavā/

śirīṣamāṣakā vā+api sakṣaudrāḥ 10

pratisāraṇam// § 229

Su.5.1.51 ...5.1.51 jihvānirlekhavalau dantakāṣṭhavadādiśet/picchilo bahulo+abhyaṅgo vivarṇo vā

viṣānvitaḥ// § 231

Su.5.1.52 ...5.1.52 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃjvaraḥ/

daraṇaṃ cāpi māṃsānāmabhyaṅgeviṣasaṃyute// § 233

Su.5.1.53 ...5.1.53 tatra śītāmbusiktasya kartavyamanulepanam/ 15

candanaṃ tagaraṃ kuṣṭhamuśīraṃveṇupatrikā// § 235

Su.5.1.54 ...5.1.54 somavallyamṛtā śvetā padmaṃ kālīyakaṃtvacam/

552 Revision : 63c8b84 Compiled : March 13, 2018

Page 561: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kapittharasamūtrābhyāṃ pānametaccayujyate// § 237

...5.1.55 utsādane parīṣeke kaṣāye cānulepane/ Su.5.1.55

śayyāvastratanutreṣujñeyamabhyaṅgalakṣaṇaiḥ// § 239

...5.1.56 keśaśātaḥ śiroduḥkhaṃ khebhyaśca Su.5.1.56

rudhirāgamaḥ/5 granthijanmottamāṅgeṣu

viṣajuṣṭe+avalekhane// § 241

...5.1.57 pralepo bahuśastatra bhavitāḥ kṛṣṇamṛttikāḥ/ Su.5.1.57

ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ// § 243

...5.1.58 gomayasvaraso vā+api hito vā mālatīrasaḥ/ Su.5.1.58

raso mūṣikaparṇyā vā dhūmovā+agārasaṃbhavaḥ// § 245

10 ...5.1.59 śiro+abhyaṅgaḥ śirastrāṇaṃ Su.5.1.59

snānamuṣṇīṣameva ca/srajaśca viṣasaṃsṛṣṭāḥ sādhayedavalekhanāt//

§ 247

...5.1.60 mukhālepe mukhaṃ śyāvaṃ Su.5.1.60

yuktamabhyaṅgalakṣaṇaiḥ/padminīkaṇṭakaprakhyaiḥ

kaṇṭakaiścopacīyate// § 249

...5.1.61 tatra kṣaudraghṛtaṃ pānaṃ pralepaścandanaṃ Su.5.1.61

ghṛtam/15 payasyā madhukaṃ phañjī bandhujīvaḥ

punarnavā// § 251

...5.1.62 asvāsthyaṃ kuñjarādīnāṃ Su.5.1.62

lālāsrāvo+akṣiraktatā/sphikpāyumeḍhramuṣkeṣu yātuśca

sphoṭasaṃbhavaḥ// § 253

Compiled : March 13, 2018 Revision : 63c8b84 553

Page 562: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.1.63 ...5.1.63 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā/śoṇitāgamanaṃ khebhyaḥ

śirorukkaphasṃsravaḥ// § 255

Su.5.1.64 ...5.1.64 nasyadhūmagate liṅgamindiryāṇāṃ cavaikṛtam/

tatra dugdhairgavādīnāṃ sarpiḥ sātiviṣaiḥśṛtam// § 257

Su.5.1.65 ...5.1.65 pāne nasye ca saśvetaṃ hitaṃ 5

samadayantikam/gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā

bhavet// § 259

Su.5.1.66 ...5.1.66 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane/tatra bāṣperitaṃ karma mukhālepe ca yat

smṛtam// § 261

Su.5.1.67 ...5.1.67 karṇatailagate śrotravaiguṇyaṃ śophavedane/karṇasrāvaśca tatrāśu kartavyaṃ 10

pratipūraṇam// § 263

Su.5.1.68 ...5.1.68 svaraso bahuputrāyāḥ saghṛtaḥkṣaudrasaṃyutaḥ/

somavalkarasaścāpi suśīto hita iṣyate// § 265

Su.5.1.69 ...5.1.69 aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ/añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi

ca// § 267

Su.5.1.70 ...5.1.70 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca 15

samāgadham/añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca//

§ 269

Su.5.1.71 ...5.1.71 muṣkakasyājakarṇasya phenogopittasaṃyutaḥ/

554 Revision : 63c8b84 Compiled : March 13, 2018

Page 563: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kapitthameṣaśṛṅgyośca puṣpaṃ bhallātakasyavā// § 271

...5.1.72 ekaikaṃ kārayet puṣpaṃ Su.5.1.72

bandhūkāṅkoṭayorapi/śophaḥ srāvastathā svāpaḥ pādayoḥ

sphoṭajanma ca// § 273

...5.1.73 bhavanti viṣajuṣṭābhyāṃ Su.5.1.73

pādukābhyāmasaṃśayam/5 upānatpādapīṭhāni pādukāvat prasādhayet//

§ 275

...5.1.74 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā/ Su.5.1.74

svāni sthānāni hanyuścadāhapākāvadāraṇaiḥ// § 277

...5.1.75 pādukābhūṣaṇeṣūktamabhyaṅgavidhimācaret/ Su.5.1.75

viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ//§ 279

10 ...5.1.76 samīkṣyopadravāṃstasya vidadhīta cikitsitam/ Su.5.1.76

mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃbhiṣak// § 281

...5.1.77 pānālepananasyeṣu vidadhītāñjaneṣu ca/ Su.5.1.77

virecanāni tīkṣṇāni kuryāt pracchardanāni ca//§ 283

...5.1.78 sirāśca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ Su.5.1.78

yadi/15 mūsikā+ajaruhā vā+api haste baddhā tu

bhūpateḥ// § 285

...5.1.79 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam/ Su.5.1.79

hṛdayāvaraṇaṃ nityaṃ kuryāccamitramadhyagaḥ// § 287

Compiled : March 13, 2018 Revision : 63c8b84 555

Page 564: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.1.80 ...5.1.80 pibedghṛtamajeyākhyamamṛtākhyaṃ cabuddhimān/

sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃjalam// § 289

Su.5.1.81 ...5.1.81 mayūrānnakulān godhāḥ pṛṣatān hariṇānapi/satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibedapi//

§ 291

Su.5.1.82 ...5.1.82 godhānakulamāṃseṣu hariṇasya ca 5

buddhimān/dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ

tathā// § 293

Su.5.1.83 ...5.1.83 śarkarātiviṣe deye māyūre samahauṣadhe/pārṣate cāpi deyāḥ syuḥ pippalyaḥ

samahauṣadhāḥ// § 295

Su.5.1.84 ...5.1.84 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥsadā/

viṣaghnāni ca seveta bhakṣyabhojyāni 10

buddhimān// § 297

Su.5.1.85 ...5.1.85 pippalīmadhukakṣaudraśarkarekṣurasāmbu-bhiḥ/

chardayedguptahṛdayo bhakṣitaṃ yadi vaiviṣam//§ 299

iti suśrutasaṃhitāyāṃ kalpasthāne+annapānarakṣākalponāma prathamo+adhyāyaḥ//

5.2 dvitīyo+adhyāyaḥ/[[label : Su.5.2.1]] athātaḥ sthāvaraviṣavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.5.2.2]] yathovāca bhagavān dhanvantariḥ//[[label : Su.5.2.3]] sthābaraṃ jaṅgamaṃ caiva dvivi-

dhaṃ viṣamucyate/

556 Revision : 63c8b84 Compiled : March 13, 2018

Page 565: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam//

....5.2.4 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca/ Su.5.2.4

niryāso dhātavaścaiva kandaśca daśamaḥsmṛtaḥ// § 302

[[label : Su.5.2.5]] tatra klītakāśvamāraguñjāsugandha-gargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlavi-ṣāṇi ; viṣapatrikālambāvaradārukarambhamahākarambh-āṇi pañca patraviṣāṇi ; kumudvatīveṇukākarambhamahā-karambhakarkoṭakareṇukakhadyotakacarmarībhagandhā-sarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi ; ve-trakādambavallījakarasbhamahākarambhāṇi pañca puṣp-aviṣāṇi ; antrapācakakartarīyasaurīyakakaraghāṭakarambha-nandananārācakāni sapta tvaksāraniryāsaviṣāṇi ; kumud-aghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi ; phenāśma(bhasma)haritālaṃca dve dhātuviṣe ; kālakūṭavatsanābhasarṣapapālakaka-rdamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahā-lāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ; itye-vaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti//

....5.2.6 catvāri vatsanābhāni mustake dve prakīrtite Su.5.2.6

ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikamevatu// § 304

5 ....5.2.7 udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca/ Su.5.2.7

jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇatu// § 306

....5.2.8 muṣkaśophaḥ phalaviṣairdāho+annadveṣa eva Su.5.2.8

ca/bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva

ca// § 308

....5.2.9 tvaksāraniryāsaviṣairupayuktairbhavanti hi/ Su.5.2.9

10 āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ//§ 310

...5.2.10 phenāgamaḥ kṣīraviṣairviḍbhedo gurujihvatā/ Su.5.2.10

Compiled : March 13, 2018 Revision : 63c8b84 557

Page 566: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

hṛtpīḍanaṃ dhātuviṣairmūrcchā dāhaścatāluni// § 312

Su.5.2.11 ...5.2.11 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet/kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi

vistaram// § 314

Su.5.2.12 ...5.2.12 sparśājñānaṃ kālakūṭe vepathuḥ stambha evaca/

grīvāstambho vatsanābhe 5

pītaviṇmūtranetratā// § 316

Su.5.2.13 ...5.2.13 sarṣape vātavaiguṇyamānāho granthijanma ca/grīvādaurbalyavāksaṅgau

pālake+anumatāviha// § 318

Su.5.2.14 ...5.2.14 prasekaḥ kardamākhyena viṅbhedonetrapītatā/

vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate//§ 320

Su.5.2.15 ...5.2.15 gātrastambho vepathuśca jāyate mustakena tu/ 10

śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ//§ 322

Su.5.2.16 ...5.2.16 puṇḍarīkeṇaraktatvamakṣṇorvṛddhistathodare/

vaivarṇyaṃmūlakaiśchardirhikkāśophapramūḍhatāḥ//§ 324

Su.5.2.17 ...5.2.17 cireṇocchvasiti śyāvo naro hālāhalena vai/mahāviṣeṇa hṛdaye granthiśūlodgamau 15

bhṛśam// § 326

Su.5.2.18 ...5.2.18 karkaṭenotpatatyūrdhvaṃ hasan dantāndaśatyapi/

558 Revision : 63c8b84 Compiled : March 13, 2018

Page 567: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kandajānyugravīryāṇi pratyuktāni trayodaśa//§ 328

...5.2.19 sarvāṇi kuśalairjñeyānyetāni daśabhirguṇaiḥ/ Su.5.2.19

rūkṣamuṣṇaṃ tathā tīkṣṇaṃsūkṣmamāśuvyavāyi ca// § 330

...5.2.20 vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam/ Su.5.2.20

5 tadraukṣyāt kopayedvāyumauṣṇyāt pittaṃsaśoṇitam// § 332

...5.2.21 matiṃ ca mohayettaikṣṇyānmarmabandhān Su.5.2.21

chinatti ca/śarīrāvayavān saukṣmyāt praviśedvikaroti ca//

§ 334

...5.2.22 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ Su.5.2.22

bhajet/kṣapayecca vikāśitvāddoṣāndhātūnmalānapi//

§ 336

10 ...5.2.23 vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt/ Su.5.2.23

durharaṃ cāvipākitvāttasmāt kleśayate ciram//§ 338

...5.2.24 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi Su.5.2.24

yadviṣam/sadyo vyāpādayettattu jñeyaṃ

daśaguṇānvitam// § 340

...5.2.25 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā Su.5.2.25

dehādaśeṣaṃ yadanirgataṃ tat/15 jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā

dāvāgnivātātapaśoṣitaṃ vā// § 342

...5.2.26 svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi Su.5.2.26

dūṣīviṣatāmupaiti/

Compiled : March 13, 2018 Revision : 63c8b84 559

Page 568: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

vīryālpamāvānna nipātayettat kaphāvṛtaṃvarṣagaṇānubandhi// § 344

Su.5.2.27 ...5.2.27 tenārdito bhinnapurīṣavarṇovigandhavairasyamukhaḥ pipāsī/

mūrcchan vaman gadgadavāgviṣaṇṇo bhaveccaduṣyodaraliṅgajuṣṭaḥ// § 346

Su.5.2.28 ...5.2.28 āmāśayasthe kaphavātarogīpakvāśayasthe+anilapittarogī/

bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu 5

yathā vihaṅgaḥ// § 348

Su.5.2.29 ...5.2.29 sthitaṃ rasādiṣvathavā yathoktān karotidhātuprabhavān vikārān/

kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃśṛṇu tatra rūpam// § 350

Su.5.2.30 ...5.2.30 nidrā gurutvaṃ ca vijṛmbhaṇaṃ caviśleṣaharṣāvathavā+aṅgamardaḥ/

tataḥ karotyannamadāvipākāvarocakaṃmaṇḍalakoṭhamohān// § 352

Su.5.2.31 ...5.2.31 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ 10

chardimathātisāram/vaivarṇyamūrcchāviṣamajvarān vā kuryāt

pravṛddhāṃ prabalāṃ tṛṣāṃ vā// § 354

Su.5.2.32 ...5.2.32 unmādamanyajjanayetta-thā+anyadānāhamanyat kṣapayeccaśukram/

gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstānvikārāṃśca bahuprakārān// § 356

Su.5.2.33 ...5.2.33 dūṣitaṃ deśakālānnadivāsvapnairabhīkṣṇaśaḥ/yasmāddūṣayate dhātūn tasmāddūṣīviṣaṃ 15

smṛtam// § 358

560 Revision : 63c8b84 Compiled : March 13, 2018

Page 569: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.2.34 sthāvarasyopayuktasya vege tu prathame Su.5.2.34

nṛṇām/śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca

jāyate// § 360

...5.2.35 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā/ Su.5.2.35

viṣamāmāśayaprāptaṃ kurute hṛdi vedanām//§ 362

5 ...5.2.36 tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam/ Su.5.2.36

durvarṇe harite śūne jāyete cāsya locane// § 364

...5.2.37 pakvāmāśayayostodo hikkā Su.5.2.37

kāso+antrakūjanam/caturthe jāyate vege śirasaścātigauravam// § 366

...5.2.38 kaphapraseko vaivarṇyaṃ parvabhedaśca Su.5.2.38

pañcame/10 sarvadoṣaprakopaśca pakvādhāne ca vedanā//

§ 368

...5.2.39 ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṃ Su.5.2.39

cāpyatisāryate/skandhapṛṣṭhakaṭībhaṅgaḥ sannirodhaśca

saptame// § 370

...5.2.40 prathame viṣavege tu vānte śītāmbusecitam/ Su.5.2.40

agadaṃ madhusarpirbhyāṃ pāyayetasamāyutam// § 372

15 ...5.2.41 dvitīye pūrvavadvāntaṃ pāyayettu virecanam/ Su.5.2.41

tṛtīye+agadapānaṃ tu hitaṃ nasyaṃtathā+añjanam// § 374

...5.2.42 caturthe snehasaṃmiśraṃ pāyayetāgadaṃ Su.5.2.42

bhiṣak/pañcame kṣaudramadhukakvāthayuktaṃ

pradāpayet// § 376

Compiled : March 13, 2018 Revision : 63c8b84 561

Page 570: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.2.43 ...5.2.43 ṣaṣṭhe+atīsāravat siddhiravapīḍaśca saptame/mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ

kṣipet// § 378

Su.5.2.44 ...5.2.44 vegāntare tvanyatame kṛte karmaṇi śītalām/yavāgūṃ saghṛtakṣaudrāmimāṃ

dadyādviṣāpahām// § 380

Su.5.2.45 ...5.2.45 koṣātakyo+agnikaḥ 5

pāṭhāsūryavallyamṛtābhayāḥ/śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam// § 382

Su.5.2.46 ...5.2.46 punarnave hareṇuśca trikaṭuḥ sārive balā/eṣāṃ yavāgūrniṣkvāthe kṛtā hanti

viṣadvayam// § 384

Su.5.2.47 ...5.2.47 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāruhareṇavaḥ/

punnāgailailavālūni nāgapuṣpotpalaṃ sitā// 10§ 386

Su.5.2.48 ...5.2.48 viḍaṅgaṃ candanaṃ patraṃpriyaṅgurdhyāmakaṃ tathā/

haridre dve bṛhatyau ca sārive ca sthirā sahā//§ 388

Su.5.2.49 ...5.2.49 kalkaireṣāṃ ghṛtaṃ siddhamajeyamitiviśrutam/

viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit//§ 390

Su.5.2.50 ...5.2.50 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca 15

śodhitam/pāyayetāgadaṃ nityamimaṃ dūṣiviṣāpaham//

§ 392

562 Revision : 63c8b84 Compiled : March 13, 2018

Page 571: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.2.51 pippalyo dhyāmakaṃ māṃsī śāvaraḥ Su.5.2.51

paripelavam/suvarcikā sasūkṣmailā toyaṃ

kanakagairikam// § 394

...5.2.52 kṣaudrayukto+agado hyeṣa dūṣīviṣamapohati/ Su.5.2.52

nāmnā dūṣīviṣāristu na cānyatrāpi vāryate//§ 396

5 ...5.2.53 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaya/ Su.5.2.53

śophe+atisāre mūrcchāyāṃ hṛdroge jaṭhare+apica// § 398

...5.2.54 unmāde vepathau caiva ye cānye Su.5.2.54

syurupadravāḥ/yathāsvaṃ teṣu kurvīta viṣaghnairauṣadhaiḥ

kriyām// § 400

...5.2.55 sādhyamātmavataḥ sadyo yāpyaṃ Su.5.2.55

savatsarotthitam/10 dūṣīviṣamasādhyaṃ tu

kṣīṇasyāhitasevinaḥ//§ 402

iti suśrutasaṃhitāyāṃ kalpasthāne sthāvaraviṣavijñānīyonāma dvitīyo+adhyāyaḥ //2//

5.3 tṛtīyo+adhyāyaḥ/[[label : Su.5.3.1]] athāto See → †jaṅgamaviṣavijñānīyaṃkalpaṃ vyākhyāsyāmaḥ//

[[label : Su.5.3.2]] yathovāca bhagavān dhanvantariḥ//

....5.3.3 jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa/ Su.5.3.3

samāsena mayā yāni vistarasteṣu vakṣyate//§ 405

[[label : Su.5.3.4]] tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamū-trapurīṣaśukralālārtavamukhasandaṃśaviśardhitatuṇḍāsthi-pittaśūkaśavānītiSee → †//

Compiled : March 13, 2018 Revision : 63c8b84 563

Page 572: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

[[label : Su.5.3.5]] tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sa-rpāḥ, bhaumāstu daṃṣṭrāviṣāḥ, mārjāraśvavānaramakara-maṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikā-catuṣpādakīṭāstathā+anye daṃṣṭrānakhaviṣāḥ, cipiṭapi-cciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinya-kāḥ śakṛnmūtraviṣāḥ, mūṣikāḥ śukraviṣāḥ, lūtā See → †lā-lāmūtrapurīṣamukhasandaṃśanakhaśukrārtavaviṣāḥ, vṛ-ścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudrav-ṛścikāścāla(ra)viṣāḥ, citraśiraḥsarāvakurdiśatadārukārimeda-kasārikāmukhā mukhasandaṃśaviśardhitamūtrapurīṣav-iṣāḥ, makṣikākaṇabhajalāyukā mukhasandaṃśaviṣāḥ, vi-ṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi,śakulīmatsyaraktarājivarakī(ṭī)matsyāśca pittaviṣāḥ, sū-kṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhra-marāḥ śūkatuṇḍaviṣāḥ, kīṭasarpadehā gatāsavaḥ śavav-iṣāḥ ; śeṣāstvanuktā mukhasandaṃśaviṣeṣveva gaṇayita-vyāḥ//

Su.5.3.6 ....5.3.6 bhavanti cātra rājño+arideśeripavastṛṇāmbumārgānnadhūmaśvasanānviṣeṇa/

saṃdūṣayantyebhiratipraduṣṭān vijñāyaliṅgairabhiśodhayettān// § 407

Su.5.3.7 ....5.3.7 duṣṭaṃ jalaṃ picchilamugragandhiphenānvitaṃ rājibhirāvṛtaṃ ca/

maṇḍūkamatsyaṃ mriyate vihaṅgā mattāścasānūpacarā bhramanti// § 409

Su.5.3.8 ....5.3.8 majjanti ye cātra narāśvanāgāste 5

chardimohajvaradāhaśophān/ṛcchanti(gacchanti) teṣāmapahṛtya See →

†doṣān duṣṭaṃ jalaṃ śodhayituṃyateta//§ 411

Su.5.3.9 ....5.3.9 dhavāśvakarṇāsanapāribhadrān sapāṭalānsiddhakamokṣakau ca/

564 Revision : 63c8b84 Compiled : March 13, 2018

Page 573: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

dagdhvā sarājadrumasomavalkāṃstadbhasmaśītaṃ vitaret saraḥsu// § 413

...5.3.10 bhasmāñjaliṃ cāpi ghaṭe nidhāya Su.5.3.10

viśodhayedīpsitamevamambhaḥ/kṣitipradeśaṃ viṣadūṣitaṃ tu See → †śilātalaṃ

tīrthamatheriṇaṃ vā//§ 415

...5.3.11 spṛśanti gātreṇa tu yena yena Su.5.3.11

govājināgoṣṭrakharā narā vā/5 tacchūnatāṃ yāstyatha dahyate ca viśīryate

romanakhaṃ tathaiva// § 417

...5.3.12 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā Su.5.3.12

surābhirviniyojya mārgam/siñcet payobhiḥ sumṛdanvitaistaṃ

viḍaṅgapāṭhākaṭabhījalairvā// § 419

...5.3.13 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrcchanti Su.5.3.13

vamanti cānye/viḍbhedamṛcchantyathavā mriyante teṣāṃ

cikitsāṃ praṇayedyathoktām// § 421

10 ...5.3.14 viṣāpahairvā+apyagadairvilipya vādyāni Su.5.3.14

citrāṇyapi vādayeta/tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ

kuruvindabhāgaḥ// § 423

...5.3.15 pittena yuktaḥ kapilānvayena vādyapralepo Su.5.3.15

vihitaḥ praśastaḥ/vādyasya śabdena hi yānti nāśaṃ viṣāṇi

ghorāṇyapi yāni See → †santi//§ 425

...5.3.16 dhūme+anile vā viṣasaṃprayukte khagāḥ Su.5.3.16

śramārtāḥ prapatanti bhūmau/15 kāsapratiśyāyaśirorujaśca bhavanti tīvrā

nayanāmayāśca// § 427

Compiled : March 13, 2018 Revision : 63c8b84 565

Page 574: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.3.17 ...5.3.17 lākṣāharidrātiviṣābhayābdahareṇukailādalava-krakuṣṭham/

priyaṅgukāṃ cāpyanale nidhāya dhūmānilaucāpi viśodhayeta// § 429

Su.5.3.18 ...5.3.18 prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila/akarodasuro vighnaṃ kaiṭabho nāma

darpitaḥ// § 431

Su.5.3.19 ...5.3.19 tasya kruddhasya vai vaktrādbrahmaṇastejaso 5

nidheḥ/krodho vigrahavān bhūtvā

nipapātātidāruṇaḥ// § 433

Su.5.3.20 ...5.3.20 sa taṃ dadāha garjantamantakābhaṃmahābalam/

tato+asuraṃ ghātayitvātattejo+avardhatādbhutam// § 435

Su.5.3.21 ...5.3.21 tato viṣādo devānāmabhavattaṃ nirīkṣya vai/viṣādajananatvācca viṣamityabhidhīyate// § 437 10

Su.5.3.22 ...5.3.22 tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃkrodhamīśvaraḥ/

vinyastavān sa bhūtesu sthāvareṣu careṣu ca//§ 439

Su.5.3.23 ...5.3.23 yathā+avyaktarasaṃtoyamantarīkṣānmahīgatam/

teṣu teṣu pradeśeṣu rasaṃ taṃ taṃ niyacchati//§ 441

Su.5.3.24 ...5.3.24 evameva viṣaṃ yadyaddravyaṃ 15

vyāpyāvatiṣṭhate/svabhavādeva taṃ tasya rasaṃ

samanuvartate// § 443

566 Revision : 63c8b84 Compiled : March 13, 2018

Page 575: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.3.25 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi Su.5.3.25

hi/viṣaṃ sarvamato jñeyaṃ

sarvadoṣaprakopaṇam// § 445

...5.3.26 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ/ Su.5.3.26

nopayati viṣaṃ pākamataḥ prāṇān ruṇaddhica// § 447

5 ...5.3.27 śleṣmaṇā++āvṛtamārgatvāducchvāso+asya Su.5.3.27

nirudhyate/visaṃjñaḥ sati jīve+api tasmāttiṣṭhati

mānavaḥ// § 449

...5.3.28 śukravat sarvasarpāṇāṃ viṣaṃ Su.5.3.28

sarvaśarīragam/kruddhānāmeti cāṅgebhyaḥ śukraṃ

nirmanthanādiva// § 451

...5.3.29 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajjati cāgatam/ Su.5.3.29

10 anudvṛttā viṣaṃ tasmānna muñcanti cabhoginaḥ// § 453

...5.3.30 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca Su.5.3.30

paṭhitaṃ viṣam/ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ// § 455

...5.3.31 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ Su.5.3.31

viṣam/ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate// § 457

15 ...5.3.32 kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret/ Su.5.3.32

svabhāvādeva tiṣṭhettuprahārādaṃśayorviṣam// § 459

...5.3.33 vyāpya sāvayavaṃ dehaṃ Su.5.3.33

digdhaviddhāhidaṣṭayoḥ/

Compiled : March 13, 2018 Revision : 63c8b84 567

Page 576: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

laulyādviṣānvitaṃ māṃsaṃ yaḥkhādenmṛtamātrayoḥ// § 461

Su.5.3.34 ...5.3.34 yathāviṣaṃ sa rogeṇa kliśyate mriyate+api vā/ataścāpyanayormāṃsamabhakṣyaṃ

mṛtamātrayoḥ// § 463

Su.5.3.35 ...5.3.35 muhūrtāttadupādeyaṃprahārādaṃśabarjitam/

savātaṃ gṛhadhūmābhaṃ purīṣaṃ 5

yo+atisāryate// § 465

Su.5.3.36 ...5.3.36 ādhmāto+atyarthamuṣṇāsro vivarṇaḥsādapīḍitaḥ/

udvamatyatha phenaṃ ca viṣapītaṃtamādiśet// § 467

Su.5.3.37 ...5.3.37 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi/taddhi sthānaṃ cetanāyāḥ svabhavādvyāpya

tiṣṭhiti// § 469

Su.5.3.38 ...5.3.38 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu 10

catuṣpatheṣu/yāmye sapitrye parivarjanīyā ṛkṣe narā

marmasu ye ca daṣṭāḥ// § 471

Su.5.3.39 ...5.3.39 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇedviguṇībhavanti/

ajīrṇapittātapapīḍiteṣu bālapramehiṣvathagarbhiṇīṣu// § 473

Su.5.3.40 ...5.3.40 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣubhīruṣvatha durdineṣu/

śastrakṣate yasya na raktameti rājyo latābhiśca 15

na saṃbhavanti// § 475

Su.5.3.41 ...5.3.41 śītābhiradbhiśca na romaharṣo viṣābhibhūtaṃparivarjayettam/

568 Revision : 63c8b84 Compiled : March 13, 2018

Page 577: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaścasakaṇṭhabhaṅgaḥ// § 477

...5.3.42 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ Su.5.3.42

sthiratvaṃ ca sa varjanīyaḥ/vartirghanā yasya nireti vaktrādraktaṃ

sravedūrdhvamadhaśca yasya// § 479

...5.3.43 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi Su.5.3.43

vaidyaḥ parivarjayettu/5 unmattamatyarthamupadrutaṃ vā hīnasvaraṃ

vā+apyathavā vivarṇam// § 481

...5.3.44 sāriṣṭamatyarthamaveginaṃ ca jahyānnaraṃ Su.5.3.44

tatra na karma kuryāt//§ 482

iti suśrutasaṃhitāyāṃ kalpasthāne jaṅgamaviṣavijñānīyonāma tṛtīyo+adhyāyaḥ //3//

5.4 caturtho+adhyāyaḥ/[[label : Su.5.4.1]] athātaḥ sarpadaṣṭaviṣavijñānīyaṃ See →†kalpaṃ vyākhyāsyāmaḥ//

[[label : Su.5.4.2]] yathovāca bhagavān dhanvanata-riḥ//

....5.4.3 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam/ Su.5.4.3

pādayorupasaṃgṛhya suśrutaḥ paripṛcchati//§ 485

....5.4.4 sarpasaṃkhyāṃ vibhāgaṃ ca Su.5.4.4

daṣṭalakṣaṇameva ca/jñānaṃ ca viṣavegānāṃ bhagavan

vaktumarhasi// § 487

5 ....5.4.5 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ Su.5.4.5

varaḥ/asaṃkhyā See → †vāsukiśreṣṭhā

vikhyātāstakṣakādayaḥ//§ 489

Compiled : March 13, 2018 Revision : 63c8b84 569

Page 578: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.4.6 ....5.4.6 mahīdharāśca nāgendrā hutāgnisamatejasaḥ/ye cāpyajasraṃ garjanti varṣanti ca tapanti ca//

§ 491

Su.5.4.7 ....5.4.7 sasāgaragiridvīpā yairiyaṃ dhāryate mahī/kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ

jagat// § 493

Su.5.4.8 ....5.4.8 namastebhyo+asti no teṣāṃ kāryaṃ 5

kiñciccikitsayā/ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca

mānuṣān// § 495

Su.5.4.9 ....5.4.9 teṣāṃ saṅkhyāṃ pravakṣyāmiyathāvadanupūrvaśaḥ/

aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā//§ 497

Su.5.4.10 ...5.4.10 darvīkarā maṇḍalino rājimantastathaiva ca/nirviṣā vaikarañjāśca trividhāste punaḥ 10

smṛtāḥ// § 499

Su.5.4.11 ...5.4.11 darvīkarā maṇḍalino rājimantaśca See →†pannagāḥ/

teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ capannagāḥ// § 501

Su.5.4.12 ...5.4.12 dvāviṃśatirmaṇḍalino rājimantastathā daśa/nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā//

§ 503

Su.5.4.13 ...5.4.13 vaikarañjodbhavāḥ sapta citrāSee → † 15

maṇḍalirājilāḥ/pādābhimṛṣṭā duṣṭā vā kruddhā

grāsārthino+api vā// § 505

570 Revision : 63c8b84 Compiled : March 13, 2018

Page 579: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.4.14 te daśanti mahākrodhāstrividhaṃSee → † Su.5.4.14

bhīmadarśanāḥ/sarpitaṃ raditaṃ cāpi tṛtīyamatha nirviṣam/sarpāṅgābhihataṃ kecidicchanti khalu

tadvidaḥ// § 508

...5.4.15 padāni yatra dantānāmekaṃ dve vā bahūni vā/ Su.5.4.15

5 nimagnānyalparaktāni yānyudvṛtya karoti hi//§ 510

...5.4.16 cañcumālakayuktāni vaikṛtyakaraṇāni ca/ Su.5.4.16

saṅkṣiptāni saśophāni vidyāttat sarpitaṃbhiṣak// § 512

...5.4.17 rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā/ Su.5.4.17

vijñeyaṃ raditaṃ See → †tattujñeyamalpaviṣaṃ ca tat//§ 514

10 ...5.4.18 aśophamalpaduṣṭāsṛk prakṛtisthasya dehinaḥ/ Su.5.4.18

padaṃ padāni vā vidyādaviṣaṃ taccikitsakaḥ//§ 516

...5.4.19 sarpaspṛṣṭasya bhīrorhi bhayena Su.5.4.19

kupito+anilaḥ/kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu

tat// § 518

...5.4.20 vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu/ Su.5.4.20

15 tathā+ativṛddhabālābhidaṣṭamalpaviṣaṃsmṛtam// § 520

...5.4.21 suparṇadevabrahmarṣiyakṣasiddhaniṣevite/ Su.5.4.21

viṣaghnauṣadhiyukte ca deśe na kramateviṣam// § 522

...5.4.22 rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ/ Su.5.4.22

jñeyā darvīkarāḥ sarpāḥ phaṇinaḥśīghragāminaḥ// § 524

Compiled : March 13, 2018 Revision : 63c8b84 571

Page 580: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.4.23 ...5.4.23 maṇḍalairvividhaiścitrāḥ pṛthavomandagāminaḥ/

jñeyā maṇḍalinaḥ sarpā See →†jvalanārkasamaprabhāḥ//§ 526

Su.5.4.24 ...5.4.24 snigdhā vividhavarṇābhistiryagūrdhvaṃ carājibhiḥ/

citritā iva ye bhānti rājimantastu te smṛtāḥ//§ 528

Su.5.4.25 ...5.4.25 muktārūpyaprabhā ye ca kapilā ye ca 5

pannagāḥ/sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ

smṛtāḥ// § 530

Su.5.4.26 ...5.4.26 kṣatriyāḥ snigdhavarṇāstu pannagābhṛśakopanāḥ/

sūryacandrākṛticchatralakṣma teṣāṃtathā+ambujam// § 532

Su.5.4.27 ...5.4.27 kṛṣṇā See → †vajranibhā ye ca lohitāvarṇatastathā/

dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ 10

smṛtāḥ// § 534

Su.5.4.28 ...5.4.28 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ/bhinnavarṇāśca ye kecicchūdrāte parikīrtitāḥ//

§ 536

Su.5.4.29 ...5.4.29 kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu/pittaṃ maṇḍalinaścāpi kaphaṃ

cānekarājayaḥ// § 538

Su.5.4.30 ...5.4.30 apatyamasavarṇābhyāṃ 15

dvidoṣakaralakṣaṇam/jñeyau doṣaiśca dampatyorviśeṣaścātra

vakṣyate// § 540

572 Revision : 63c8b84 Compiled : March 13, 2018

Page 581: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.4.31 rajanyāḥ paścime yāme sarpāścitrāścaranti hi/ Su.5.4.31

śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ//§ 542

...5.4.32 darvīkarāstu taruṇā vṛddhā maṇḍalinastathā/ Su.5.4.32

rājimanto vayomadhyā jāyante mṛtyuhetavaḥ//§ 544

5 ...5.4.33 nakulākulitā bālā vāriviprahatāḥ kṛśāḥ/ Su.5.4.33

vṛddhāmuktatvaco bhītāḥ sarpāstvalpaviṣāḥsmṛtāḥ// § 546

[[label : Su.5.4.34]] tatra darvīkarāḥ kṛṣṇasarpo, mah-ākṛṣṇaḥ, kṛṣṇodaraḥ śvetakapoto, mahākapoto, balāhako,mahāsarpaḥ, śaṅkhakapāloSee → †, lohitākṣo, gavedhu-kaḥ, parisarpaḥ, khaṇḍaphaṇaḥ, kakudaḥ, padmo, mah-āpadmo, darbhapuṣpo, dadhimukhaḥ, puṇḍarīko, bhrūk-uṭīmukho, viṣkiraḥ, puṣpābhikīrṇo, girisarpaḥ, ṛjusarpaḥ,śvetodaro, mahāśirā, alagarda, aśīviṣa iti (1) ; maṇḍalina-stu ādarśamaṇḍalaḥ, śvetamaṇḍalo, raktamaṇḍalaḥ, citr-amaṇḍalaḥ, pṛṣato, rodhrapuṣpo, milindako, gonaso, vṛ-ddhagonasaḥ, panaso, mahāpanaso, veṇupatrakaḥ, śiśukomadanaḥ, pālindiraḥ, piṅgalaḥSee → †, tantukaḥ puṣpa-pāṇḍuḥ, ṣaḍaṅgo, agniko babhruḥ, kaṣāyaḥ, kaluṣaḥ pā-rāvato, hastābharaṇaḥ, citrakaḥ, eṇīpada iti (2) ; rājima-ntastu puṇḍarīko rājicitro, aṅgularājiḥ, bindurājiḥ, kard-amakaḥ, tṛṇaśoṣakaḥ, sarṣapakaḥ śvetahanuḥ, darbhap-uṣpaścakrako, godhūmakaḥ, kikkisāda iti (3) ; nirviṣāstugalagolī, śūkapatro, ajagaro, divyako, varṣāhikaḥ, puṣp-aśakalī, jyotīrathaḥ, kṣīrikāpuṣpako, ahipatāko, andhāh-iko, gaurāhiko, vṛkṣeśaya iti (4) ; vaikarañjāstu trayāṇāṃdarvīkarādīnāṃ vyatikarājjātāḥ, tadyathā mākuliḥ, poṭa-galaḥ, snigdharājiriti/ tatra kṛṣṇasarpeṇa gonasyāṃ va-iparītyena vā jāto mākuliḥ ; rājilena gonasyāṃ vaiparī-tyena vā jātaḥ poṭagalaḥ ; kṛṣṇasarpeṇa rājimatyāṃ vai-parītyena vā jātaḥ snigdharājiriti/ teṣāmādyasya pitṛva-dviṣotkarṣo, dvayormātṛvadityeke (5) ; trayāṇāṃ vaikar-añjānāṃ punardivyelakarodhrapuṣpakarājicitrakapoṭaga-

Compiled : March 13, 2018 Revision : 63c8b84 573

Page 582: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

lapuṣpābhikīrṇadarṇadarbhapuṣpavellitakāḥ sapta ; teṣā-mādyāstrayo rājilavat, śeṣā maṇḍalivat, evameteṣāṃ sarp-āṇāmaśītirvyākhyātā//

[[label : Su.5.4.35]] tatra mahānetrajihvāsyaśirasaḥ pu-māṃsaḥ, sūkṣmanetrajihvāsyaśirasaḥ striyaḥ, ubhayala-kṣaṇā mandavisā akrodhā napuṃsakā iti//

[[label : Su.5.4.36]] tatra sarveṣāṃ sarpāṇāṃ sāmāny-ata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ/ kiṃ kāraṇaṃ viṣaṃhi niśitanistriṃśāśanihutavahadeśyamāśukāri muhūrtam-apyupekṣitamāturamatipātayati, na cāvakāśo+asti vāks-amūhamupasartuṃ pratyekamapi daṣṭalakṣaṇe+abhihiteSee → †sarvatra traividhyaṃ bhavati, tasmāt traividhyam-eva vakṣyāmaḥ ; etaddhyāturahitamasaṃmohakaraṃ ca,api cātraiva sarvasarpavyañjanāvarodhaḥ//

[[label : Su.5.4.37]] tatra darvīkaraviṣeṇa tvaṅnaya-nanakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ rau-kṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvād-aurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghu-rako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhv-agamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgama-naṃ sroto+avarodhastāstāśca vātavedanā bhavanti ; ma-ṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhū-panaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamana-mūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurda-ṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittaved-anā bhavanti ; rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajv-aro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sā-ndrakaphaprasekaśchardirabhīkṣṇamakṣṇoḥ kaṇḍūḥ ka-ṇṭhe śvayathurghurghuraka ucchvāsanirodhastamaḥpra-veśastāstāśca kaphavedanā bhavanti//

[[label : Su.5.4.38]] puruṣābhidaṣṭa ūrdhvaṃ prekṣate,adhastāt striyā sirāścottiṣṭhanti lalāṭe, napuṃsakābhida-ṣṭastiryakprekṣī bhavati, garbhiṇyā pāṇḍumukho dhmā-taśca, sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihv-ikā cāsya bhavati, grāsārthinā+annaṃ kāṅkṣati, vṛddhenacirānmandāśca vegāḥ, bālenāśu mṛdavaśca, nirviṣeṇāviṣ-aliṅgaṃ, andhāhikenāndhatvamityeke, grasanāt ajagaraḥśarīraprāṇaharo na visāt/ tatra sadyaḥprāṇaharāhidaṣṭaḥpatati śāstrāśanihata eva bhūmau, srastāṅgaḥ svapiti//574 Revision : 63c8b84 Compiled : March 13, 2018

Page 583: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.5.4.39]] tatra sarveṣāṃ sarpāṇāṃ viṣasya sa-pta vegā bhavanti/ tatra darvīkarāṇāṃ prathame vege vi-ṣaṃ śoṇitaṃ dūṣayati, tat praduṣṭaṃ kṛṣṇatāmupaiti, tenakārṣṇyaṃ pipīlikāparisarpaṇamiva cāṅge bhavati ; dvitīyemāṃsaṃ dūṣayati, tenātyarthaṃ kṛṣṇatā śopho grantha-yaścāṅge bhavanti ; tṛtīye medo dūṣayati, tena daṃśakl-edaḥ śirogauravaṃSee → † svedaścakṣurgrahaṇaṃ ca ;caturthe koṣṭhamajupraviśya kaphapradhānān doṣān dū-ṣayati, tena tandrāprasekasandhiviśleṣā bhavanti ; pañc-ame+asthīnyanupraviśati prāṇamagniṃ ca dūṣayati, tenaparvabhedo hikkā dāhaśca bhavati ; ṣaṣṭhe majjānaman-upraviśati grahaṇīṃ cātyarthaṃ dūṣayati, tena gātrāṇāṃgauravamatīsāro hṛtpīḍā mūrcchā ca bhavati ; saptame śu-kramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃca sūkṣmasrotobhyaḥ pracyāvayati, tena śleṣmavartiprād-urbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsveda-yoratipravṛttirucchvāsanirodhaśca bhavati/ maṇḍalināṃprathame vege viṣaṃ śoṇitaṃ dūṣayati, tat praduṣṭaṃ pī-tatāmupaiti, tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bh-avati ; dvitīye māṃsaṃ dūṣayati, tenātyarthaṃ pītatā par-idāho daṃśe śvayathuśca bhavati ; tṛtīye medo dūṣayati,tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ sved-aśca ; caturthe koṣṭhamanupraviśya jvaramāpādayati ; pa-ñcame paridāhaṃ sarvagātreṣu karoti, ṣaṣṭhasaptamayoḥpūrvavat/ rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣa-yati tat praduṣṭaṃ pāṇḍutāmupaiti, tena romaharṣaḥ śu-klāvabhāsaśca puruṣo bhavati ; dvitīye māṃsaṃ dūṣayati,tena pāṇḍutā+atyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati ;tṛtīye medo dūṣayati, tena cakṣurgrahaṇaṃ daṃśakledaḥsvedo ghrāṇākṣisrāvaśca bhavati ; caturthe koṣṭhamanu-praviśya manyāstambhaṃ śirogauravaṃ cāpādayati ; pa-ñcame vāksaṅgaṃ śītajvaraṃ ca karoti ; ṣaṣṭhasaptamayoḥpūrvavaditi//

...5.4.40 bhavanti cātra dhātvantareṣu yāḥ sapta kalāḥ Su.5.4.40

saṃparikīrtitāḥ/tāsvekaikāmatikramya vegaṃ prakurute

viṣam// § 548

Compiled : March 13, 2018 Revision : 63c8b84 575

Page 584: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.4.41 ...5.4.41 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi/samīraṇenohyamānaṃ tattu vegāntaraṃ

smṛtam// § 550

Su.5.4.42 ...5.4.42 śūnāṅgaḥ prathame vege paśurdhyāyatiduḥkhitaḥ/

lālāsrāvo dvitīye tu kṛṣṇāṅgaḥSee → † pīḍyatehṛdi//§ 552

Su.5.4.43 ...5.4.43 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca 5

bhajyate/caturthe vepate mūḍhaḥ khādan dantān

jahātyasūn// § 554

Su.5.4.44 ...5.4.44 kecidvegatrayaṃ prāhurantaṃ caiteṣutadvidaḥ/

dhyāyati prathame vege pakṣī muhyatyataḥparam// § 556

Su.5.4.45 ...5.4.45 dvitīye vihvalaḥ proktastṛtīyeSee → †mṛtyumṛcchati/

kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi/ 10

mārjāranakulādīnāṃ viṣaṃ See →†nātipravartate//§ 559

iti suśrutasaṃhitāyāṃ kalpasthānesarpadaṣṭaviṣavijñānīyaṃ nāma caturtho+adhyāyaḥ

//4//

5.5 pañcamo+adhyāyaḥ/[[label : Su.5.5.1]] athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃvyākhyāsyāmaḥ//

[[label : Su.5.5.2]] yathovāca bhagavān dhanvantariḥ//

Su.5.5.3....5.5.3 sarvairevāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ/daṃśasyopati badhnīyādariṣṭāścaturaṅgule//

§ 562

576 Revision : 63c8b84 Compiled : March 13, 2018

Page 585: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....5.5.4 plotacarmāntavalkānāṃ mṛdunā+anyatamena Su.5.5.4

vai/na gacchati viṣaṃ dehamariṣṭābhirnivāritam//

§ 564

....5.5.5 daheddaṃśamathotkṛtya yatra bandho na Su.5.5.5

jāyate/ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ//

§ 566

5 ....5.5.6 pratipūrya mukhaṃ vastrairhitamācūṣaṇaṃ Su.5.5.6

bhavet/sa See → †daṣṭavyo+athavā sarpo loṣṭo vā+api

hi tatkṣaṇam//§ 568

....5.5.7 atha maṇḍalinā daṣṭaṃ na kathaṃcana Su.5.5.7

dāhayet/sa pittabāhulyaviṣāddaṃśo dāhādvisarpate//

§ 570

....5.5.8 ariṣṭāmapi mantraiśca Su.5.5.8

badhnīyānmantrakovidaḥ/10 sā tu rajjvādibhirbaddhā viṣapratikarī matā//

§ 572

....5.5.9 devabrahmarṣibhiḥ proktā mantrāḥ Su.5.5.9

satyatapomayāḥ/bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ

sudustaram// § 574

...5.5.10 viṣaṃ tejomayairmantraiḥ Su.5.5.10

satyabrahmatapomayaiḥ/yathā nivāryate kṣipraṃ prayuktairna

tathauṣadhaiḥ// § 576

15 ...5.5.11 mantrāṇāṃ grahaṇaṃ kāryaṃ Su.5.5.11

strīmāṃsamadhuvarjinā/

Compiled : March 13, 2018 Revision : 63c8b84 577

Page 586: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

See → †mitāhāreṇa śucinākuśāstaraṇaśāyinā//§ 578

Su.5.5.12 ...5.5.12 gandhamālyopahāraiśca balibhiścāpi devatāḥ/pūjayenmantrasiddhyarthaṃ japahomaiśca

yatnataḥ// § 580

Su.5.5.13 ...5.5.13 mantrāstvavidhinā proktā hīnā vāsvaravarṇataḥ/

yasmānna siddhimāyānti 5

tasmādyojyo+agadakramaḥ// § 582

Su.5.5.14 ...5.5.14 samantataḥ sirā daṃśādvidhyettu kuśalobhiṣak/

śākhāgre vā lalāṭe vā vyadhyāstā viṛte viṣe//§ 584

Su.5.5.15 ...5.5.15 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyateviṣam/

tasmādvisrāvayedraktaṃ sā hyasya paramākriyā// § 586

Su.5.5.16 ...5.5.16 samantādagadairdaṃśaṃ pracchayitvā 10

pralepayet/candanośīrayuktena vāriṇā pariṣecayet// § 588

Su.5.5.17 ...5.5.17 pāyayetāgadāṃstāṃstānkṣīrakṣaudraghṛtādibhiḥ/

tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā//§ 590

Su.5.5.18 ...5.5.18 kovidāraśirīṣārkakaṭabhīrvā+api bhakṣayet/na pibettailakaulatthamadyasauvīrakāṇi ca// 15

§ 592

Su.5.5.19 ...5.5.19 dravamanyattu yatkiñcit pītvā pītvātadudvamet/

578 Revision : 63c8b84 Compiled : March 13, 2018

Page 587: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

prāyo hi vamanenaiva mukhaṃ nirhriyateviṣam// § 594

...5.5.20 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret/ Su.5.5.20

dvitīye madhusarpirbhyāṃ pāyayetāgadaṃbhisak// § 596

...5.5.21 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane/ Su.5.5.21

5 vāntaṃ caturthe pūrvoktāṃ yavāgūmathadāpayet// § 598

...5.5.22 śītopacāraṃ kṛtvā++ādau bhiṣak Su.5.5.22

pañcamaṣaṣṭhayoḥ/See → †pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ

cāpi kīrtitām//§ 600

...5.5.23 saptame tvavapīḍena śirastīkṣṇena śodhayet/ Su.5.5.23

tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇamūrdhni ca// § 602

10 ...5.5.24 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃSee → Su.5.5.24

† kṣipet/pūrve maṇḍalināṃ vege darvīkaravadācaret//

§ 604

...5.5.25 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta Su.5.5.25

ca/vāmayitvā yavāgūṃ ca pūrvoktāmatha

dāpayet// § 606

...5.5.26 tṛtīye śodhitaṃ tīkṣṇairvāgūṃ pāyayeddhitām/ Su.5.5.26

15 caturthe pañcame cāpi darvīkaravadācaret//§ 608

...5.5.27 kākolyādirhitaḥ ṣaṣṭhe peyaśca See → Su.5.5.27

†madhuro+agadaḥ/hito+avapīḍe tvagadaḥ saptame viṣanāśanaḥ//

§ 610

Compiled : March 13, 2018 Revision : 63c8b84 579

Page 588: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.5.28 ...5.5.28 pūrve rājimatāṃ vege+alābudhiḥ śoṇitaṃharetSee → †/

agadaṃ madhusarpirbhyāṃ saṃyuktaṃpāyayeta ca// § 612

Su.5.5.29 ...5.5.29 vāntaṃ dvitīye tvagadaṃpāyayedviṣanāśanam/

tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ//§ 614

Su.5.5.30 ...5.5.30 ṣaṣṭhe+añjanaṃ tīkṣṇatamamavapīḍaśca 5

saptame/garbhiṇībālavṛddhānāṃ

sirāvyadhanavarjitam// § 616

Su.5.5.31 ...5.5.31 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyatemṛdu/

raktāvasekāñjanāni naratulyānyajāvike// § 618

Su.5.5.32 ...5.5.32 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tutatSee → †/

caturguṇaṃ tu nāgānāṃ kevalaṃ 10

sarvapakṣiṇām// § 620

Su.5.5.33 ...5.5.33 pariṣekān pradehāṃśca suśītānavacārayet/māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato

hitam/pāne caturguṇaṃ pathyaṃ vamane+aṣṭaguṇaṃ

punaḥ// § 623

Su.5.5.34 ...5.5.34 deśaprakṛtisātmyartuviṣavegabalābalam/pradhārya nipuṇaṃ buddhyā tataḥ karma 15

samācaret// § 625

Su.5.5.35 ...5.5.35 vegānupūrvyā karmoktamidaṃviṣavināśanamSee → †/

580 Revision : 63c8b84 Compiled : March 13, 2018

Page 589: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

karmāvasthāviśeṣeṇa viṣayorubhayoḥ śṛṇu//§ 627

...5.5.36 vivarṇe kaṭhine śūne saruje+aṅge See → Su.5.5.36

†viṣānvite/tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā

tataḥ// § 629

...5.5.37 kṣudhārtamanilaprāyaṃ tadviṣārtaṃSee → † Su.5.5.37

samāhitaḥ/5 pāyayeta rasaṃ sarpiḥ See → †śuktaṃ

kṣaudraṃ tathā dadhi//§ 631

...5.5.38 tṛḍdāhadharmasaṃmohe paittaṃ Su.5.5.38

paittaviṣāturamSee → †/śītaiḥ saṃvāhanasnānapradehaiḥ

samupācaret// § 633

...5.5.39 śīte śītaprasekārtaṃ ślaiṣmikaṃ Su.5.5.39

kaphakṛdviṣam/vāmayedvamanaistīkṣṇaistathā

mūrcchāmadānvitam// § 635

10 ...5.5.40 koṣṭhadāharujādhmānamūtrasaṅgaruganvi- Su.5.5.40

tam/virecayecchakṛdvāyusaṅgapittāturaṃ naram//

§ 637

...5.5.41 śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam/ Su.5.5.41

vivarṇaṃ cāpi paśyantamañjanaiḥsamupācaret// § 639

...5.5.42 śiroruggauravālasyahanustambhagalagrahe/ Su.5.5.42

15 śiro virecayet kṣipraṃ manyāstambhe cadāruṇe// § 641

...5.5.43 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ Su.5.5.43

virecanaiḥ/

Compiled : March 13, 2018 Revision : 63c8b84 581

Page 590: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

cūrṇaiḥ pradhamanaistīkṣṇairviṣārtaṃsamupācaret// § 643

Su.5.5.44 ...5.5.44 tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ/tāsvaprasicyamānāsu mūrdhni śastreṇa

śastravit// § 645

Su.5.5.45 ...5.5.45 kuryāt kākapadākāraṃ vraṇamevaṃ sravantitāḥ/

saraktaṃ carma māṃsaṃ vā nikṣipeccāsya 5

mūrdhani// § 647

Su.5.5.46 ...5.5.46 carmavṛkṣakaṣāyaṃ vā See → †kalkaṃ vākuśalo bhiṣak/

vādayeccāgadairliptvā dundubhīṃstasyapārśvayoḥ// § 649

Su.5.5.47 ...5.5.47 labdhasaṃjñaṃ punaścainamūrdhvaṃcādhaśca śodhayet/

niḥśeṣaṃ nirhareccaivaṃ viṣaṃparamadurjayam// § 651

Su.5.5.48 ...5.5.48 alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate/ 10

kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ//§ 653

Su.5.5.49 ...5.5.49 śophaśoṣapratiśyāyatimirārucipīnasān/teṣu cāpi yathādoṣaṃ pratikarma prayojayet//

§ 655

Su.5.5.50 ...5.5.50 viṣārtopadravāṃścāpi yathāsvaṃsamupācaret/

athāriṣṭāṃ vimucyāśuSee → † 15

pracchayitvā+aṅkitaṃ tayāSee → †//§ 657

Su.5.5.51 ...5.5.51 dahyāttatra viṣaṃ skannaṃ bhūyo vegāyakalpate/

582 Revision : 63c8b84 Compiled : March 13, 2018

Page 591: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

evamauṣadhibhirmantraiḥ kriyāyogaiścayatnataḥ// § 659

...5.5.52 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati/ Su.5.5.52

tadā pavanamudvṛttaṃ snehādyaiḥsamupācaret// § 661

...5.5.53 tailamatsyakulatthāmlavarjyairviṣaharāyut- Su.5.5.53

aiḥSee →†/

5 pittajvraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ//§ 663

...5.5.54 kaphamāragvadhādyena sakṣaudreṇa gaṇena Su.5.5.54

tu/śleṣmaghnairagadaiścaiva tiktai rūkṣaiśca

bhojanaiḥ// § 665

...5.5.55 vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi/ Su.5.5.55

udbaddhaṃ ca mṛtaṃsadyaścikitsennaṣṭasaṃjñavat// § 667

10 ...5.5.56 gāḍhaṃ baddhe+ariṣṭayā pracchite vā Su.5.5.56

tīkṣṇairlepaistadvidhairvā+See →†avaśiṣṭaiḥ/

śūne gātre klinnamatyarthapūti jñeyaṃmāṃsaṃ tadviṣāt pūti kaṣṭam// § 669

...5.5.57 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ Su.5.5.57

yāyāddahyate cāpyabhīkṣṇam/kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ

māṃsaṃ yātyajasraṃ kṣatācca// § 671

...5.5.58 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya Su.5.5.58

syustaṃ digdhaviddhaṃ vyavasyet/15 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ

yasyālaṃ viṣeṇa vraṇāḥ syuḥ// § 673

Compiled : March 13, 2018 Revision : 63c8b84 583

Page 592: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.5.59 ...5.5.59 lūtādaṣṭā digdhaviddhā viṣairvā juṣṭā prāyastevraṇāḥ pūtimāṃsāḥSee → †/

teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥśoṇitaṃ cāpahṛtya// § 675

Su.5.5.60 ...5.5.60 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaścasamyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ/

antarvastraṃ dāpayecca pradehānśītairdravyairājyayuktairviṣaghnaiḥ// § 677

Su.5.5.61 ...5.5.61 bhinne tvasthnā duṣṭajātena kāryaḥ pūrvo 5

mārgaḥ paittike yo viṣe ca/trivṛdviśalye madhukaṃ haridre raktā narendro

lavaṇaśca vargaḥ// § 679

Su.5.5.62 ...5.5.62 kaṭutrikaṃ caiva sucūrṇitāni śṛṅgenidadhyānmadhusaṃyutāni/

eṣo+agado hanti viṣaṃ prayuktaḥpānāñjanābhyañjananasyayogaiḥ// § 681

Su.5.5.63 ...5.5.63 avāryavīryo viṣavegahantāSee → † mahāgadonāma mahāprabhāvaḥ/

viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ 10

trikaṭūni caiva// § 683

Su.5.5.64 ...5.5.64 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥkṣaudrayuto nidheyaḥ/

śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥpakṣamupekṣitaśca// § 685

Su.5.5.65 ...5.5.65 eṣo+agadaḥ sthāvarajaṅgamānāṃ jetāSee → †viṣāṇāmajito hi nāmnā/

prapauṇḍarīkaṃ suradāru mustā kālānusāryākaṭurohiṇī ca// § 687

Su.5.5.66 ...5.5.66 sthauṇeyakadhyāmakaguggulūniSee → † 15

punnāgatālīśasuvarcikāśca/

584 Revision : 63c8b84 Compiled : March 13, 2018

Page 593: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhetagaraṃ priyaṅguḥ// § 689

...5.5.67 rodhraṃ jalaṃ kāñcanagairikaṃ ca Su.5.5.67

samāgadhaṃ candanasaindhavaṃ ca/sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge

nidadhyānmadhusaṃyutāni// § 691

...5.5.68 eṣo+agadastārkṣya iti pradiṣṭo viṣaṃ Su.5.5.68

nihanyādapi takṣakasya/5 māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭika-

padmakāni//§ 693

...5.5.69 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi Su.5.5.69

sacandanāni/bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī

karkaṭikā puraśca// § 695

...5.5.70 pālindyaśokau kramukaṃ surasyāḥ Su.5.5.70

prasūnamāruṣkarajaṃ ca puṣpam/sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni

samākṣikāṇiSee → †//§ 697

10 ...5.5.71 varāhagodhāśikhiśallakīnāṃSee → † Su.5.5.71

mārjārajaṃ pārṣatanākule ca/yasyāgado+ayaṃ sukṛto gṛhe syānnamnarṣabho

nāma nararṣabhasya// § 699

...5.5.72 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi Su.5.5.72

viṣāṇi caiva/etena bheryaḥ paṭahāśca digdhā nānadyamānā

viṣamāśu hanyuḥ// § 701

...5.5.73 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā Su.5.5.73

hyaviṣā bhavanti/15 lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ

yaṣṭikapṛthvikāśca// § 703

Compiled : March 13, 2018 Revision : 63c8b84 585

Page 594: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.5.74 ...5.5.74 cūrṇīkṛto+ayaṃ rajanīvimiśro See →†sarpirmadhubhyāṃ sahito nidheyaḥ/

śṛṅge gavāṃ pūrvavadāpidhānastataḥprayojyo+añjananasyapānaiḥ// § 705

Su.5.5.75 ...5.5.75 saṃjīvano nāma gatāsukalpāneṣo+agadojīvayatīha martyān/

śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvākiṇihī sitā ca// § 707

Su.5.5.76 ...5.5.76 sataṇḍulīyo+agada eṣa mukhyo viṣeṣu 5

darvīkararājilānām/drākṣā sugandhā nagavṛttikā ca śvetā See →

†samaṅgā samabhāgayuktā//§ 709

Su.5.5.77 ...5.5.77 deyo dvibhāgaḥ surasācchadasyakapitthabilvādapi dāḍimācca/

See → †tathā+ardhabhāgaḥsitasindhuvārādaṅkoṭhamūlādapigairikācca//§ 711

Su.5.5.78 ...5.5.78 eṣo+agadaḥ kṣaudrayuto nihanti viśeṣatomaṇḍalināṃ viṣāṇi/

vaṃśatvagārdrā++āmalakaṃ kapitthaṃ 10

kaṭutrikaṃ haimavatī sakuṣṭhā// § 713

Su.5.5.79 ...5.5.79 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ cagopittayutaṃ nihanti/

viṣāṇi lūtondurapannagānāṃ kaiṭaṃ calepāñjananasyapānaiḥ// § 715

Su.5.5.80 ...5.5.80 pūrīṣamūtrānilagarbhasaṅgānnihantivartyañjananābhilepaiḥ/

kācārmakothān paṭalāṃśca ghorān puṣpaṃ cahantyañjananasyayogaiḥ// § 717

586 Revision : 63c8b84 Compiled : March 13, 2018

Page 595: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.5.81 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt Su.5.5.81

trikaṭupragāḍhaḥ/salāvaṇaḥ kṣaudrayuto+atha pīto viśeṣataḥ

kīṭaviṣaṃ nihanti// § 719

...5.5.82 kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ Su.5.5.82

lavaṇadvayam/mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca//

§ 721

5 ...5.5.83 kapittharasapiṣṭo+ayaṃ Su.5.5.83

śarkarākṣaudrasaṃyutaḥ/viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ

viśeṣataḥ// § 723

...5.5.84 See → †somarājīphalaṃ puṣpaṃ kaṭabhī Su.5.5.84

sindhuvārakaḥ/corako varuṇaḥ kuṣṭhaṃ sarpagandhā

sasaptalā// § 725

...5.5.85 punarnavā śirīṣasya puṣpamāragvadhārkajam/ Su.5.5.85

10 śyāmā+ambaṣṭhā viḍaṅgānitathā+amrāśmantakāni ca// § 727

...5.5.86 bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ/ Su.5.5.86

ekaśo dvitriśo vā+api prayoktavyoviṣāpahaḥ//§ 729

iti suśrutasaṃhitāyāṃ kalpasthānesarpadaṣṭaviṣacikitsitaṃ nāma pañcamo+adhyāyaḥ

//5//

5.6 ṣaṣṭho+adhyāyaḥ/[[label : Su.5.6.1]] athāto dundubhisvanīyaṃ See → †ka-lpaṃ vyākhyāsyāmaḥ//

[[label : Su.5.6.2]] yathovāca bhagavān dhanvantariḥ//

Compiled : March 13, 2018 Revision : 63c8b84 587

Page 596: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

[[label : Su.5.6.3]] dhavāśvakarṇaśirīṣatiniśapalāśapicu-mardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunaka-kubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭa-jaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralu-madhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣuraka-gopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇakṣārakalpena parisrāvya vipacet, dadyāccātra pippalīmū-lataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīma-ricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośā-mraśvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrā-lavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāga-dantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lo-hānāṃ ca samabhāgāni, tataḥ kṣāravadāgatapākamavatā-rya lohakumbhe nidadhyāt//

Su.5.6.4....5.6.4 anena dundubhiṃ limpet patākāṃ toraṇāni ca/śravaṇāddarśanāt sparśāt See → †viṣāt

saṃpratimucyate//§ 732

Su.5.6.5 ....5.6.5 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca/arśaḥsu See → †vātagulmeṣu kāsaśūlodareṣu

ca//§ 734

Su.5.6.6 ....5.6.6 ajīrṇe grahaṇīdoṣe bhaktadveṣeSee → † ca 5

dāruṇe/See → †śophe sarvasare cāpi deyaḥ śvāse ca

dāruṇe//§ 736

Su.5.6.7 ....5.6.7 sadā sarvaviṣārtānāṃ sarvayaivopayujyate/eṣa takṣakamukhyānāmapi

daryāṅkuśo+agadaḥ// § 738

Su.5.6.8 ....5.6.8 viḍaṅgatriphalādantībhadradāruhareṇavaḥ/tālīśapatramañjiṣṭhākeśarotpalapadmakam// 10

§ 740

Su.5.6.9 ....5.6.9 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire/

588 Revision : 63c8b84 Compiled : March 13, 2018

Page 597: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyaucailavālukam// § 742

...5.6.10 sacandanagavākṣībhiretaiḥ siddhaṃ Su.5.6.10

viṣāpaham/sarpiḥ kalpāṇakaṃ

hyetadgrahāpasmāranāśanam// § 744

...5.6.11 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut/ Su.5.6.11

5 śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ capraśasyate// § 746

...5.6.12 apāmārgasya bījāni śirīṣasya ca māṣakān/ Su.5.6.12

śvete dve kākamācīṃ ca gavāṃ mūtreṇapeṣayet// § 748

...5.6.13 sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ Su.5.6.13

param/amṛtaṃ nāma vikhyātamapi

saṃjīvayenmṛtam// § 750

10 ...5.6.14 candanāguruṇī kuṣṭhaṃ tagaraṃ Su.5.6.14

tilaparṇikam/See → †prapauṇḍarīkaṃ naladaṃ saralaṃ

devadāru ca//§ 752

...5.6.15 bhadraśriyaṃ yavaphalāṃ bhārgīṃ nīlīṃ Su.5.6.15

sugandhikām/kāleyakaṃ padmakaṃ ca madhukaṃ See →

†nāgaraṃ jaṭām//§ 754

...5.6.16 punnāgailailavālūni gairikaṃ dhyāmakaṃ Su.5.6.16

balām/15 toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ

hareṇukām// § 756

...5.6.17 tālīśapatraṃ kṣudrailāṃ priyaṅguṃ Su.5.6.17

sakuṭannaṭam/

Compiled : March 13, 2018 Revision : 63c8b84 589

Page 598: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

śilāpuṣpaṃ saśaileyaṃ patraṃkālānusārivām// § 758

Su.5.6.18 ...5.6.18 See → †kaṭutrikaṃ śītaśivaṃ kāśmaryaṃkaṭurohiṇīm/

somarājīmativiṣāṃ pṛthvikāmindravāruṇīmSee→ †//§ 760

Su.5.6.19 ...5.6.19 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃtathā/

śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni 5

ca// § 762

Su.5.6.20 ...5.6.20 kumudotpalapadmāni puṣpaṃ cāpitathā+arkajam/

campakāśokasumanastilvakaprasavāni ca// § 764

Su.5.6.21 ...5.6.21 pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca/kusumaṃ tṛṇamūlyāśca

surabhīsindhuvārajamSee → †//§ 766

Su.5.6.22 ...5.6.22 dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya 10

ca/gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ

gandhanākulīm// § 768

Su.5.6.23 ...5.6.23 etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāniSee→ † kārayet/

gopittamadhusarpirbhiryuktaṃ śṛṅgenidhāpayet// § 770

Su.5.6.24 ...5.6.24 bhagnaskandhaṃ vivṛtākṣaṃmṛtyordaṃṣṭrāntaraṃ gatam/

anenāgadamukhyena See → †manuṣyaṃ 15

punarāharet//§ 772

Su.5.6.25 ...5.6.25 eṣo+agnikalpaṃ durvāraṃkruddhasyāmitatejasaḥ/

590 Revision : 63c8b84 Compiled : March 13, 2018

Page 599: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

viṣaṃ nāgapaterhanyāt prasabhaṃvāsukerapi// § 774

...5.6.26 mahāsugandhināmā+ayaṃ Su.5.6.26

pañcāśītyaṅgasaṃyutaḥ/rājā+agadānāṃ sarveṣāṃ rājño haste bhavet

sadā// § 776

...5.6.27 See → †snātānuliptastu nṛpo bhavet Su.5.6.27

sarvajanapriyaḥ/5 bhrājiṣṇutāṃ ca See → †labhate

śatrumadhyagato+api san//§ 778

...5.6.28 uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā/ Su.5.6.28

muktvā kīṭaviṣaṃ taddhiśītenābhipravardhate// § 780

...5.6.29 annapānavidhāvuktamupadhārya Su.5.6.29

śubhāśubham/śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca

vārayet// § 782

10 ...5.6.30 phāṇitaṃ śugrusauvīramajīrṇādhyaśanaṃ Su.5.6.30

tathā/varjayecca samāsena navadhānyādikaṃ

gaṇam// § 784

...5.6.31 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ Su.5.6.31

krodhamātapam/surātilakulatthāṃśca varjayeddhi viṣāturaḥ//

§ 786

...5.6.32 prasannadoṣaṃ Su.5.6.32

prakṛtisthadhātumannābhikāṅkṣaṃSee → †samasūtrajihvam/

15 See → †prasannavarṇendriyacittaceṣṭaṃvaidyo+avagacchedaviṣaṃ manuṣyam//§ 788

iti suśrutasaṃhitāyāṃ kalpasthānedundubhisvanīyakalpo nāma ṣaṣṭho+adhyāyaḥ //6//

Compiled : March 13, 2018 Revision : 63c8b84 591

Page 600: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

5.7 saptamo+adhyāyaḥ/[[label : Su.5.7.1]] athāto mūṣikakalpaṃ vyākhyāsyāmaḥ//

[[label : Su.5.7.2]] yathovāca bhagavān dhanvantariḥ//

Su.5.7.3....5.7.3 pūrvaṃ śukraviṣā uktā bhūṣikā ye samāsataḥ/nāmalakṣaṇabhaiṣajyairaṣṭādaśa nibodha

meSee → †//§ 791

Su.5.7.4 ....5.7.4 lālanaḥ putrakaḥ kṛṣṇohaṃsiraścikviras(haṃsiraścikkiras) tathā/

chucchundaro+alasaścaiva kaṣāyadaśano+apica// § 793

Su.5.7.5 ....5.7.5 kuliṅgaścājitaścaiva capalaḥ kapilastathā/ 5

kokilo+aruṇasaṃjñaścamahākṛṣṇastathonduraḥ// § 795

Su.5.7.6 ....5.7.6 śvetena mahatā sārdhaṃ kapilenākhunā tathā/mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ//

§ 797

Su.5.7.7 ....5.7.7 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥSee → †spṛśanti vā/

nakhadantādibhistasmin gātre raktaṃ 10

praduṣyati// § 799

Su.5.7.8 ....5.7.8 jāyante granthayaḥ śophāḥ karṇikā maṇḍalānica/

pīḍakopacayaścogro visarpāḥ kiṭibhāni ca//§ 801

Su.5.7.9 ....5.7.9 parvabhedo rujastīvrā See →†mūrcchā+aṅgasadanaṃ jvaraḥ/

daurbalyamaruciḥ śvāsovamathurlomaharṣaṇam// § 803

592 Revision : 63c8b84 Compiled : March 13, 2018

Page 601: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.7.10 daṣṭarūpaṃ samāsoktametadvyāsamataḥSee Su.5.7.10

→ † śṛṇu/lālāsrāvo lālanena hikkā chardiśca jāyate// § 805

...5.7.11 taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam/ Su.5.7.11

putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate//§ 807

5 ...5.7.12 cīyate Su.5.7.12

granthibhiścāṅgamākhuśāvakasannibhaiḥ/śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam//

§ 809

...5.7.13 See → †kṛṣṇena daṃśe śopho+asṛkchardiḥ Su.5.7.13

prāyaśca durdine/śirīṣaphalakuṣṭhaṃ tu pibet

kiṃśukabhasmanā// § 811

...5.7.14 haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca Su.5.7.14

harṣaṇam/10 pibedāragvadhādiṃ tu suvāntastatra

mānavaḥ// § 813

...5.7.15 cikvireṇa(cikkireṇa) śiroduḥkhaṃ śopho hikkā Su.5.7.15

vamistathā/jālinīmadanāṅkoṭhakaṣāyairvāmayettu tam//

§ 815

...5.7.16 yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet/ Su.5.7.16

See → †chucchundareṇa taṭ chardirjvarodaurbalyameva ca//§ 817

15 ...5.7.17 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ Su.5.7.17

visūcikā/cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī

madhu// § 819

...5.7.18 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham/ Su.5.7.18

Compiled : March 13, 2018 Revision : 63c8b84 593

Page 602: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

grīvāstambho+alasenordhvavāyurdaṃśe rujājvaraḥ// § 821

Su.5.7.19 ...5.7.19 mahāgadaṃ sasarpiṣkaṃ lihyāttatrasamākṣikam/

nidrā kaṣāyadantena hṛcchoṣaḥ kārśyamevaca// § 823

Su.5.7.20 ...5.7.20 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ/kuliṅgena rujaḥSee → † śopho rājyaśca 5

daṃśamaṇḍale//§ 825

Su.5.7.21 ...5.7.21 sahe sasindhuvāre ca lihyāttatra samākṣike/See → †ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca

hṛdgrahaḥ//§ 827

Su.5.7.22 ...5.7.22 snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃmadhunā lihet/

capalena bhavecchardirmūrcchā ca sahatṛṣṇayā// § 829

Su.5.7.23 ...5.7.23 See → †kṣaudreṇa triphalāṃ 10

lihyādbhadrakāṣṭhajaṭānvitām/kapilena vraṇe kotho jvaro granthyudgamaḥ

satṛṭ// § 831

Su.5.7.24 ...5.7.24 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpipunarnavām/

granthayaḥ kokilenogrā jvaro dāhaścadāruṇaḥSee → †//§ 833

Su.5.7.25 ...5.7.25 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃpibet/

aruṇenānilaḥ kruddho vātajān kurute gadān// 15§ 835

Su.5.7.26 ...5.7.26 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca/

594 Revision : 63c8b84 Compiled : March 13, 2018

Page 603: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

mahatā kapilenāsṛk See → †kapotenacatuṣṭayam//§ 837

...5.7.27 bhavanti caiṣāṃ daṃśeṣu Su.5.7.27

granthimaṇḍalakarṇikāḥ/piḍakopacayaścograḥ śophaśca

bhṛśadāruṇaḥ// § 839

...5.7.28 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo Su.5.7.28

matāḥ/5 karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ//

§ 841

...5.7.29 niṣkvāthya caiṣāṃ kvāthasya caturtho+aṃśaḥ Su.5.7.29

punarbhavet/See → †trivṛdgojyamṛtāvakrasarpagandhāḥ

samṛttikāḥ//§ 843

...5.7.30 kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥSee → † Su.5.7.30

pradāpayet/tat sarvamekataḥ kṛtvā śanairmṛdvagninā

pacet// § 845

10 ...5.7.31 pañcānāmaruṇādīnāṃ viṣametadvyapohati/ Su.5.7.31

kākādanīkākamācyoḥ svaraseṣvathavā kṛtam//§ 847

...5.7.32 sirāśca See → †srāvayet prāptāḥ kuryāt Su.5.7.32

saṃśodhanāni ca/sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ

viṣeṣvayam// § 849

...5.7.33 dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca Su.5.7.33

pralepayet/15 śirīṣarajanīkuṣṭhakuṅkumairamṛtāyutaiḥ// § 851

...5.7.34 chardanaṃ jālinīkvāthaiḥ Su.5.7.34

śukākhyāṅkoṭhayorapi/

Compiled : March 13, 2018 Revision : 63c8b84 595

Page 604: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

śukākhyākoṣavatyośca mūlaṃ madana eva ca//§ 853

Su.5.7.35 ...5.7.35 devadālīphalaṃ caiva dadhnā pītvā viṣaṃvamet/

sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ//§ 855

Su.5.7.36 ...5.7.36 phalaṃ vacā devadālī kuṣṭhaṃgomūtrapeṣitam/

pūrvakalpena yojyāḥSee → † syuḥ 5

sarvonduruviṣacchidaḥ//§ 857

Su.5.7.37 ...5.7.37 virecane trivṛddantītriphalākalka iṣyate/śirovirecane sāraḥ śirīṣasya phalāni ca// § 859

Su.5.7.38 ...5.7.38 hitastrikaṭukāḍhyaśca gomayasvaraso+añjane/See → †kapitthagomayarasau

lihyānmākṣikasaṃyutau//§ 861

Su.5.7.39 ...5.7.39 rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam/ 10

prātaḥ sātiviṣaṃ kalkaṃlihyānmākṣikasaṃyutam// § 863

Su.5.7.40 ...5.7.40 taṇḍulīyakamūleṣu sarpiḥ siddhaṃpibennaraḥ/

āsphotamūlasiddhaṃ vā pañcakāpitthamevavā// § 865

Su.5.7.41 ...5.7.41 mūṣikāṇāṃ viṣaṃ prāyaḥkupyatyabhreṣvanirhṛtamSee → †/

tatrāpyeṣa vidhiḥ kāryo yaśca dūṣiviṣāpahaḥ// 15§ 867

Su.5.7.42 ...5.7.42 sthirāṇāṃ rujatāṃ vā+api vraṇānāṃ karṇikāṃbhiṣak/

pāṭayitvā yathādoṣaṃ vraṇavaccāpi śodhayet//§ 869

596 Revision : 63c8b84 Compiled : March 13, 2018

Page 605: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.7.43 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ Su.5.7.43

yadā+anilaḥ/śleṣmapraduṣṭo muṣṇāti saṃjñāṃ

saṃjñāvahāśritaḥ// § 871

...5.7.44 tadā prasrastalāṅgūlahanuskandho+atilālavān/ Su.5.7.44

See → †atyarthabadhiro+andhaścaso+anyonyamabhidhāvati//§ 873

5 ...5.7.45 tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu/ Su.5.7.45

suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk//§ 875

...5.7.46 digdhaviddhasya liṅgena Su.5.7.46

prāyaśaścopalakṣitaḥ/yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ

naraḥ// § 877

...5.7.47 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati/ Su.5.7.47

10 daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastupaśyati// § 879

...5.7.48 See → †apsu vā yadi vā++ādarśo+ariṣṭaṃ tasya Su.5.7.48

vinirdiśet/trasyatyakasmādyo+abhīkṣṇaṃ See → †dṛṣṭvā

spṛṣṭvā+api vā jalam//§ 881

...5.7.49 jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ See → †tadapi Su.5.7.49

kīrtitam/adaṣṭo vā jalatrāsī na kathañcana sidhyati// § 883

15 ...5.7.50 prasupto+athotthito vā+api svasthastrasto na Su.5.7.50

sidhyati/daṃśaṃ visrāvya tairdaṣṭe sarpiṣā

paridāhitam// § 885

Compiled : March 13, 2018 Revision : 63c8b84 597

Page 606: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.7.51 ...5.7.51 pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayetaca/

arkakṣīrayutaṃ See → †hyasya dadyāccāpiviśodhanam//§ 887

Su.5.7.52 ...5.7.52 śvetāṃ punarnavāṃ cāsyadadyāddhattūrakāyutām/

palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ//§ 889

Su.5.7.53 ...5.7.53 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ/ 5

mūlasya śarapuṅkhāyāḥ karṣaṃdhattūrakārdhikam// § 891

Su.5.7.54 ...5.7.54 taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha/unmattakasya patraistu saṃveṣṭyāpūpakaṃ

pacet// § 893

Su.5.7.55 ...5.7.55 khādedauṣadhakāle tamalarkaviṣadūṣitaḥ/karoti See → †śvavikārāṃstu tasmiñjīryati 10

cauṣadhe//§ 895

Su.5.7.56 ...5.7.56 vikārāḥ śiśire yāpyā gṛhe vārivivarjite/tataḥ śāntavikārastu snātvā caivāpare+ahani//

§ 897

Su.5.7.57 ...5.7.57 śāliṣāṣṭikayorbhaktaṃ kṣīreṇoṣṇena bhojayet/dinatraye pañcame vā

vidhireṣo+ardhamātrayā// § 899

Su.5.7.58 ...5.7.58 kartavyo bhiṣajā+avaśyamalarkaviṣanāśanaḥ/ 15

kupyet svayaṃ viṣaṃ yasya na sa jīvatimānavaḥ// § 901

Su.5.7.59 ...5.7.59 tasmāt prakopayedāśu svayaṃ yāvatSee → †prakupyati/

See → †bījaratnauṣadhīgarbhaiḥ kumbhaiḥśītāmbupūritaiḥ//§ 903

598 Revision : 63c8b84 Compiled : March 13, 2018

Page 607: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.7.60 snāpayettaṃ nadītīre samantrairvā catuṣpathe/ Su.5.7.60

baliṃ nivedya tatrāpi piṇyākaṃ palalaṃdadhi// § 905

...5.7.61 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ Su.5.7.61

tathā/alakādhipate yakṣa sārameyagaṇādhipa// § 907

5 ...5.7.62 alarkajuṣṭametanme nirviṣaṃ kuru mācirāt/ Su.5.7.62

dadyāt saṃśodhanaṃ tīkṣṇamevaṃ See →†snātasya dehinaḥ//§ 909

...5.7.63 aśuddhasya surūḍhe+api vraṇe kupyati Su.5.7.63

tadviṣam/śvādayo+abhihitā vyālā ye+atraSee → †

daṃṣṭrāviṣā mayā//§ 911

...5.7.64 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ/ Su.5.7.64

10 bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ//§ 913

...5.7.65 nakhadantakṣataṃ vyālairyatkṛtaṃ Su.5.7.65

taddhimardayet/siñcettailena koṣṇena te hi

vātaprakopakāḥ//§ 915

iti suśrutasaṃhitāyāṃ kalpasthāne mūṣikakalpo nāmasaptamo+adhyāyaḥ //7//

5.8 aṣṭamo+adhyāyaḥ/[[label : Su.5.8.1]] athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ//

[[label : Su.5.8.2]] yathovāca bhagavān dhanvantariḥ//

....5.8.3 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ/ Su.5.8.3

vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥSee→ † smṛtāḥ//§ 918

Compiled : March 13, 2018 Revision : 63c8b84 599

Page 608: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.8.4 ....5.8.4 sarvadoṣaprakṛtibhiryuktāste pariṇāmataḥ/kīṭatve+api See → †sughorāḥ syuḥ sarva eva

caturvidhāḥ//§ 920

Su.5.8.5 ....5.8.5 kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ/ucciṭiṅgo+agnināmā ca cicciṭiṅgo mayūrikā//

§ 922

Su.5.8.6 ....5.8.6 āvartakastathorabhraḥ sārikāmukhavaidalau/ 5

śarāvakurdo+abhīrājiḥ paruṣaścitraśīrṣakaḥSee→ †//§ 924

Su.5.8.7 ....5.8.7 śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ/aṣṭādaśeti vāyavyāḥSee → † kīṭāḥ

pavanakopanāḥ//§ 926

Su.5.8.8 ....5.8.8 tairbhavantīha daṣṭānāṃ rogā vātanimittajāḥ/kauṇḍinyakaḥ kaṇabhako varaṭī 10

patravṛścikaḥ// § 928

Su.5.8.9 ....5.8.9 vināsikā brāhmaṇikā bindulo bhramarastathā/bāhyakī picciṭaḥ kumbhī

varcaḥkīṭo+arimedakaḥ// § 930

Su.5.8.10 ...5.8.10 padmakīṭo dundubhiko makaraḥ śatapādakaḥ/pañcālakaḥ pākamatsyaḥ See →

†kṛṣṇatuṇḍo+atha gardabhī//§ 932

Su.5.8.11 ...5.8.11 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā/ 15

ete hyagniprakṛtayaścaturviṃśatireva ca// § 934

Su.5.8.12 ...5.8.12 tairbhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ/viśvambharaḥ pañcaśuklaḥ See →

†pañcakṛṣṇo+atha kokilaḥ//§ 936

Su.5.8.13 ...5.8.13 saireyakaḥ pracalako valabhaḥ kiṭibhastathā/

600 Revision : 63c8b84 Compiled : March 13, 2018

Page 609: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ//§ 938

...5.8.14 kīṭo gardabhakaścaivaSee → † tathā troṭaka eva Su.5.8.14

ca/trayodaśaite saumyāḥ syuḥ kīṭāḥ

śleṣmaprakopaṇāḥ// § 940

...5.8.15 tairbhavantīha daṣṭānāṃ rogāḥ Su.5.8.15

kaphanimittajāḥ/5 tuṅgīnāso vicilakastālako vāhakastathā// § 942

...5.8.16 koṣṭhāgārī krimikaro yaśca Su.5.8.16

maṇḍalapucchakaḥ/tuṇḍanābhaḥ(tuṅganābhaḥ) sarṣapiko valguliḥ

śambukastathā// § 944

...5.8.17 agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ/ Su.5.8.17

tairbhavantīha daṣṭānāṃ vegajñānānisarpavat// § 946

10 ...5.8.18 tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ/ Su.5.8.18

kṣarāgnidagdhavaddaṃśo raktapītasitāruṇaḥ//§ 948

...5.8.19 jvarāṅgamardaromāñcavedanābhiḥ Su.5.8.19

samanvitaḥ/chardyatīsāratṛṣṇāśca dāho mūrcchā

vijṛmbhikā// § 950

...5.8.20 vepathuśvāsahikkāśca dāhaḥ śītaṃ ca Su.5.8.20

dāruṇam/15 piḍakopacayaḥ śopho granthayo maṇḍalāni

ca// § 952

...5.8.21 dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca/ Su.5.8.21

tairbhavantīha daṣṭānāṃ yathāsvaṃcāpyupadravāḥ// § 954

Compiled : March 13, 2018 Revision : 63c8b84 601

Page 610: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.8.22 ...5.8.22 ye+anye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃsamādiśet/

dūṣīviṣaprakopācca tathaiva viṣalepanāt// § 956

Su.5.8.23 ...5.8.23 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇumandaviṣeṣvataḥ/

prasekārocakacchardiśirogauravaśītakāḥ// § 958

Su.5.8.24 ...5.8.24 piḍakākoṭhakaṇḍūnāṃ See → †janma 5

doṣavibhāgataḥ/yogairnānāvidhaireṣāṃ cūrṇāni garamādiśet//

§ 960

Su.5.8.25 ...5.8.25 See → †dūṣīviṣaprakārāṇāṃ tathācāpyanulepanāt/

ekajātīnatastūrdhvaṃ kīṭān vakṣyāmibhedataḥ// § 962

Su.5.8.26 ...5.8.26 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇaca/

See → †trikaṇṭaḥ kariṇī cāpi 10

hastikakṣo+aparājitaḥ/catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ//

§ 965

Su.5.8.27 ...5.8.27 tairdaṣṭasya śvayathuraṅgamardo gurutāgātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati//§ 966

Su.5.8.28 ...5.8.28 See → †pratisūryakaḥ, piṅgābhāso, bahuvarṇo,See → †nirūpamo godhereka iti pañcagodherakāḥSee → † ; tairdaṣṭasya śophodāharujau ca bhavataḥ, godherakeṇaitadevagranthiprādurbhāvo jvaraśca//§ 967

602 Revision : 63c8b84 Compiled : March 13, 2018

Page 611: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.8.29 See → †galagolikā śvetā, kṛṣṇā, raktarājī, Su.5.8.29

raktamaṇḍalā, sarvaśvetā, sarṣapiketyevaṃṣaṭ ; tābhirdaṣṭe sarṣapikāvarjaṃdāhaśophakledā bhavanti, sarṣapikayāhṛdayapiḍā+atisāraśca, tāsu madhyesarṣapikā prāṇaharī//§ 968

...5.8.30 śatapadyastu paruṣā, kṛṣṇā, citrā, kapilā, pītikā, Su.5.8.30

raktā, śvetā, agniprabhā, ityaṣṭau ;tābhirdaṣṭe śopho vedanā dāhaśca hṛdaye,śvetāgniprabhābhyāmetadeva dāho mūrcchācātimātraṃ śvetapiḍakotpattiśca//§ 969

...5.8.31 maṇḍūkāḥ kṛṣṇaḥ, sāraḥ, kuhako, harito, rakto, Su.5.8.31

yavavarṇābho, bhṛkuṭī, koṭikaścetyaṣṭau ;tairdaṣṭasya daṃśe kaṇḍūrbhavatipītaphenāgamaśca vaktrāt,bhṛkuṭīkoṭikābhyāmetadevadāhaśchardirmūrcchā cātimātram//§ 970

...5.8.32 viśvambharābhirdaṣṭe daṃśaḥ sarṣapākārābhiḥ Su.5.8.32

piḍakābhiḥ sarujābhiścīyate, śītajvarārtaścapuruṣo bhavati//§ 971

5 ...5.8.33 ahiṇḍukābhirdaṣṭe todadāhakaṇḍuścayathavo Su.5.8.33

bhavanti mohaśca ; kaṇḍūmakābhirdaṣṭe pīt-āṅgaśchardyatīsārajvarādibhirabhihanyate ;śūkavṛntābhirdaṣṭe kaṇḍūkoṭhāḥpravardhante śūkaṃ cātra lakṣyate//§ 972

...5.8.34 pipīlikāḥ sthūlaśīrṣā, saṃvāhikā, brahmaṇikā, Su.5.8.34

aṅgulikā ; kapilikā, citravarṇeti ṣaṭ ;tābhirdaṣṭeSee → † daṃśeśvayathuragnisparśavaddāhaśophaubhavataḥ//§ 973

Compiled : March 13, 2018 Revision : 63c8b84 603

Page 612: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.8.35 ...5.8.35 makṣikāḥ kāntārikā, kṛṣṇā, piṅgalā, madhūlikā,kāṣāyī, sthāliketyevaṃ ṣaṭ ; tābhirdaṣṭasyakaṇḍuśophadāharujo bhavanti,sthālikākāṣāyībhyāmetadevaśyāvapiḍakotpattirupadravāśca jvarādayobhavanti, kāṣāyī sthālikā ca prāṇahareSee →†//§ 974

Su.5.8.36 ...5.8.36 maśakāḥ sāmudraḥ, parimaṇḍalo,hastimaśakaḥ, kṛṣṇaḥ, pārvatīya iti pañca ;tairdaṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca,pārvatīyastu kīṭaiḥprāṇaharaistulyalakṣaṇaḥ//§ 975

Su.5.8.37 ...5.8.37 nakhāvakṛṣṭe+atyarthaṃ piḍakādāhapākābhavanti/

jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃca// § 977

Su.5.8.38 ...5.8.38 bhavanti cātra godherakaḥ sthālikā ca ye ca 5

śvetāgnisaprabhe/bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu//

§ 979

Su.5.8.39 ...5.8.39 śavamūtrapurīṣaistu saviṣairavamarśanāt/syuḥ

kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ//§ 981

Su.5.8.40 ...5.8.40 prakledavāṃstathā srāvo bhṛśaṃsaṃpācayettvacam/

digdhaviddhakriyāstatra yathāvadavacārayet// 10§ 983

Su.5.8.41 ...5.8.41 nāvasannaṃ nacotsannamatisaṃrambhavedanam/

daṃśādau viparītārti kīṭadaṣṭaṃsubādhakam// § 985

604 Revision : 63c8b84 Compiled : March 13, 2018

Page 613: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.8.42 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret/ Su.5.8.42

trividhānāṃ tu pūrveṣāṃSee → † traividhyenakriyā hitāḥ//§ 987

...5.8.43 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet/ Su.5.8.43

anyatra mūrcchitāddaṃśātpākakothaprapīḍitāt// § 989

5 ...5.8.44 viṣaghnaṃ ca vidhiṃ sarvaṃ See → †bahuśaḥ Su.5.8.44

śodhanāni ca/śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥSee →

†//§ 991

...5.8.45 kṣīramajjavasāsarpiḥśuṇṭhīpippalidāruṣu/ Su.5.8.45

utkārikā sthirādau vā sukṛtā svedane hitā// § 993

...5.8.46 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi Su.5.8.46

vṛścike/10 agadānekajātīṣu pravakṣyāmi pṛthak pṛthak//

§ 995

...5.8.47 kuṣṭhaṃ vakraṃ vacā pāṭhā bilvamūlaṃ Su.5.8.47

suvarcikā/gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe

hitāḥ// § 997

...5.8.48 rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ Su.5.8.48

palāśajam/galagolikadaṣṭānāmagado viṣanāśanaḥ// § 999

15 ...5.8.49 kuṅkumaṃ tagaraṃ śigru padmakaṃ Su.5.8.49

rajanīdvayam/agado jalapiṣṭo+ayaṃ śatapadviṣanāśanaḥ//

§ 1001

...5.8.50 meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam/ Su.5.8.50

Compiled : March 13, 2018 Revision : 63c8b84 605

Page 614: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

sarvamaṇḍūkadaṣṭānāmagado+ayaṃviṣāpahaḥ// § 1003

Su.5.8.51 ...5.8.51 See →†dhavāśvagandhātibalābalāsātiguhāguhāḥ/

viśvambharābhidaṣṭānāmagado+ayaṃviṣāpahaḥ// § 1005

Su.5.8.52 ...5.8.52 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe/ahiṇḍukābhirdaṣṭānāmagado viṣanāśanaḥ// 5

§ 1007

Su.5.8.53 ...5.8.53 kaṇḍūmakābhirdaṣṭānāṃ rātrau śītāḥ kriyāhitāḥ/

divā te naiva sidhyanti sūryaraśmibalārditāḥ//§ 1009

Su.5.8.54 ...5.8.54 vakraṃ kuṣṭhamapāmārgaḥśūkavṛntaviṣe+agadaḥ/

bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā//§ 1011

Su.5.8.55 ...5.8.55 pipīlikābhirdaṣṭānāṃ makṣikāmaśakaistathā/ 10

gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā//§ 1013

Su.5.8.56 ...5.8.56 nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgarasohitaḥSee → †/

pratisūryakadaṣṭānāṃ sarpadaṣṭavadāceret/trividhā vṛścikāḥ proktā

mandamadhyamahāviṣāḥ// § 1016

Su.5.8.57 ...5.8.57 gośakṛtkothajā mandā madhyāḥ 15

kāṣṭheṣṭikodbhavāḥ/sarpakothodbhavāstīkṣṇā ye cānye

viṣasaṃbhavāḥ// § 1018

606 Revision : 63c8b84 Compiled : March 13, 2018

Page 615: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...5.8.58 mandā dvādaśa madhyāstu trayaḥ Su.5.8.58

pañcadaśottamāḥ/daśa viṃśatirityete saṃkhyayā parikīrtitāḥ//

§ 1020

...5.8.59 kṛṣṇaḥ śyāvaḥ karburaḥ See → †pāṇḍuvarṇo Su.5.8.59

gomūtrābhaḥ See → †karkaśo mecakaśca/See → †pīto dhūmro romaśaḥ śāḍvalābho

raktaḥ śvetenodareṇeti mandāḥSee →†//§ 1022

5 ...5.8.60 yuktāścaite vṛścikāḥ pucchadeśe Su.5.8.60

syurbhūyobhiḥ parvabhiścetarebhyaḥ/ebhirdaṣṭe vedanā vepathuśca gātrastambhaḥ

kṛṣṇaraktāgamaśca// § 1024

...5.8.61 śākhādaṣṭe vedanā cordhvameti dāhasvedau Su.5.8.61

daṃśaśopho jvaraśca/raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ

parvabhiśca tribhiḥ syuḥ// § 1026

...5.8.62 ete mūtroccārapūtyaṇḍajātā madhyā Su.5.8.62

jñeyāstriprakāroragāṇām/10 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ

tatsvarūpāṃ sa kuryāt// § 1028

...5.8.63 jihvāśopho See → †bhojanasyāvarodho Su.5.8.63

mūrcchā cogrā madhyavīryābhidaṣṭeSee →†/

śvetaścitraḥ śyāmalo lohitābhoSee → † raktaḥśveto raktanīlodarau ca//§ 1030

...5.8.64 See → †pīto+arakto nīlapīto+aparastu rakto Su.5.8.64

nīlo nīlaśuklastathā ca/rakto babhruḥ pūrvavaccaikaparvā yaścāparvā

parvaṇī dve ca yasya// § 1032

Compiled : March 13, 2018 Revision : 63c8b84 607

Page 616: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.8.65 ...5.8.65 nānārūpā varṇataścāpi ghorā jñeyāścaitevṛścikāḥ prāṇacaurāḥSee → †/

janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyovā ghātitānāṃ viṣeṇa// § 1034

Su.5.8.66 ...5.8.66 ebhirdaṣṭe sarpavegapravṛttiḥsphoṭotpattirbhrāntidāhau jvaraśca/

khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃtasmātSee → † prāṇaistyajyateśīghrameva//§ 1036

Su.5.8.67 ...5.8.67 ugramadhyaviṣairdaṣṭaṃ cikitset 5

sarpadaṣṭavat/ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ

pratisārayet// § 1038

Su.5.8.68 ...5.8.68 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ/mātuluṅgāmlagomūtrapiṣṭaṃ ca

surasāgrajam// § 1040

Su.5.8.69 ...5.8.69 lepe svede sukhoṣṇaṃ ca gomayaṃhitamiṣyate/

pāne kṣaudrayutaṃ See → †sarpiḥ kṣīraṃ vā 10

bahuśarkaram//§ 1042

Su.5.8.70 ...5.8.70 daṃśaṃ mandaviṣāṇāṃ tu cakratailenasecayet/

vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ//§ 1044

Su.5.8.71 ...5.8.71 kuryāccotkārikāsvedaṃviṣaghnairupanāhayetSee → †/

guḍodakaṃ vā suhimaṃcāturjātakasaṃyutam// § 1046

Su.5.8.72 ...5.8.72 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ 15

himam/

608 Revision : 63c8b84 Compiled : March 13, 2018

Page 617: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī//§ 1048

...5.8.73 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ Su.5.8.73

viṣam/kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ

tṛṇam// § 1050

...5.8.74 ebhirghṛtāktairdhūpastu pāyudeśe prayojitaḥ/ Su.5.8.74

5 nāśayedāśu kīṭotthaṃ vṛścikasya cayadviṣam// § 1052

...5.8.75 lūtāviṣaṃ ghoratamaṃ durvijñeyatamaṃ ca Su.5.8.75

tat/See → †duścikitsyatamaṃ cāpi

bhiṣagbhirmandabuddhibhiḥ//§ 1054

...5.8.76 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite/ Su.5.8.76

viṣaghnameva kartavyamavirodhiyadauṣadham// § 1056

10 ...5.8.77 agadānāṃ hi saṃyogo viṣajuṣṭasya yujyate/ Su.5.8.77

nirviṣe mānave yukto+agadaḥsaṃpadyate+asukham// § 1058

...5.8.78 tasmāt See → †sarvaprayatnena jñātavyo Su.5.8.78

viṣaniścayaḥ/ajñātvā viṣasadbhāvaṃ

bhiṣagvyāpādayennaram// § 1060

...5.8.79 prodbhidyamānastu yathā+aṅkureṇa na Su.5.8.79

vyaktajātiḥ pravibhāti vṛkṣaḥ/15 tadvaddurālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre

pravikīrṇamātram// § 1062

...5.8.80 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ Su.5.8.80

prathame+ahani syāt/

Compiled : March 13, 2018 Revision : 63c8b84 609

Page 618: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

anteṣu śūnaṃ parinimnamadhyaṃpravyaktarūpaṃ ca dine dvitīye// § 1064

Su.5.8.81 ...5.8.81 tryaheṇa taddarśayatīha rūpaṃ viṣaṃcaturthe+ahani kopameti/

ato+adhike+ahni prakarotijantorviṣaprakopaprabhavān vikārān// § 1066

Su.5.8.82 ...5.8.82 ṣaṣṭhe dine viprasṛtaṃ tu sarvānmarmapradeśān bhṛśamāvṛṇoti/

tat saptame+atyarthaparītagātraṃ 5

vyāpādayenmartyamatipravṛddham// § 1068

Su.5.8.83 ...5.8.83 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇanaraṃ nihanyuḥ/

ato+adhikenāpi nihanyuranyā yāsāṃ viṣaṃmadhyamavīryamuktam// § 1070

Su.5.8.84 ...5.8.84 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥpakṣamātreṇa vināśayanti/

tasmāt prayatnaṃ bhiṣagatrakuryādādaṃśapātādviṣaghātiyogaiḥ// § 1072

Su.5.8.85 ...5.8.85 viṣaṃ tu 10

lālānakhamūtradaṃṣṭrārajaḥpurīṣairathacendriyeṇa/

saptaprakāraṃ visṛjantilūtāstadugramadhyāvaravīryayuktam//§ 1074

Su.5.8.86 ...5.8.86 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃmandarujaṃ vadanti/

śophaśca kaṇḍūśca pulālikāSee → † cadhūmāyanaṃ caiva nakhāgradaṃśe//§ 1076

Su.5.8.87 ...5.8.87 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃsaraktaparyanmavehi dīrṇam/

610 Revision : 63c8b84 Compiled : March 13, 2018

Page 619: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇaṃ jānīhidaṃśaṃ sthiramaṇḍalaṃ ca// § 1078

...5.8.88 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ Su.5.8.88

vipakvāmalapīlupāṇḍum/etāvadetat samudāhṛtaṃ tu vakṣyāmi

lūtāprabhavaṃ purāṇam// § 1080

...5.8.89 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ Su.5.8.89

cāpi yathāviśeṣam/5 § 1082

...5.8.90 viśvāmitro nṛpavaraḥ kadācidṛṣisattamam/ Su.5.8.90

vaśiṣṭhaṃ kopayāmāsa gatvā++āśramapadaṃkila// § 1084

...5.8.91 kupitasya munestasya lalāṭāt svedabindavaḥ/ Su.5.8.91

apatan darśanādeva See →†svestatsamatejasaḥ//§ 1086

10 ...5.8.92 tṛṇe maharṣiṇā lūne dhenvarthaṃ Su.5.8.92

saṃbhṛte+api ca/tato jātāstvimā ghorā nānārūpā mahāviṣāḥ/apakārāya vartante nṛpasādhanavāhane// § 1089

...5.8.93 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ Su.5.8.93

prasvedabindavaḥ/tasmāllūteti bhāṣyante saṅkhyayā tāśca

ṣoḍaśa// § 1091

15 ...5.8.94 kṛcchrasādhyāstathā+asādhyā lūtāstu Su.5.8.94

dvividhāḥsmṛtāḥ/tasmāmaṣṭau kṛcchrasādhyā varjyāstāvatya eva

tu// § 1093

...5.8.95 trimaṇḍalā tathā śvetā kapilā pītikā tathā/ Su.5.8.95

ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā// § 1095

Compiled : March 13, 2018 Revision : 63c8b84 611

Page 620: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.8.96 ...5.8.96 tābhirdaṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe cavedanā/

bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ//§ 1097

Su.5.8.97 ...5.8.97 sauvarṇikā lājavarṇā jālinyeṇīpadī tathā/kṛṣṇā+agnivarṇā kākāṇḍā mālāguṇā+aṣṭamī

tathā// § 1099

Su.5.8.98 ...5.8.98 tābhirdaṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya 5

ca/jvaro dāho+astisāraśca gadāḥ syuśca

tridoṣajāḥ// § 1101

Su.5.8.99 ...5.8.99 piḍakā vividhākārā maṇḍalāni mahānti ca/mahānto mṛdavaḥ śophā raktāḥ

śyāvāścalāstathā// § 1103

Su.5.8.100 ....8.100 sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam/viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam// 10

§ 1105

Su.5.8.101 ....8.101 trimaṇḍalāyā daṃśe+asṛk kṛṣṇaṃ sravatidīryate/

bādhiryaṃ kaluṣā dṛṣṭistathā dāhaścanetrayoḥ// § 1107

Su.5.8.102 ....8.102 tatrārkamūlaṃ rajanī nākulī pṛśniparṇikā/pānakarmaṇi śasyante nasyālepāñjaneṣu ca//

§ 1109

Su.5.8.103 ....8.103 śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī 15

bhavet/dāhamūrcchājvaravatī visarpakledarukkarī//

§ 1111

Su.5.8.104 ....8.104 tatra candanarāsnailāhareṇunalavañjulāḥ/

612 Revision : 63c8b84 Compiled : March 13, 2018

Page 621: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgadohitaḥ// § 1113

....8.105 ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet/ Su.5.8.105

śiraso gauravaṃ dāhastimiraṃ bhrama eva ca//§ 1115

....8.106 tatra padmakakuṣṭhailākarañjakakubhatvacaḥ/ Su.5.8.106

5 sthirārkaparṇyapāmārgadūrvābrāhmyoviṣāpahāḥ// § 1117

....8.107 ādaṃśe pītikāyāstu piḍakā pītikā sthirā/ Su.5.8.107

bhavecchardirjvaraḥ śūlaṃ mūrdhni raktetathā+akṣiṇī// § 1119

....8.108 tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ/ Su.5.8.108

śirīṣakiṇihīśelukadambakakubhatvacaḥ// § 1121

10 ....8.109 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva/ Su.5.8.109

jāyante tāluśoṣaśca dāhaścālaviṣārdite// § 1123

....8.110 tatra priyaṅguhrīberakuṣṭhalāmajjavañjulāḥ/ Su.5.8.110

agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ//§ 1125

....8.111 pūtirmūtraviṣādaṃśo visarpī kṛṣṇaśoṇitaḥ/ Su.5.8.111

15 kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ//§ 1127

....8.112 manaḥśilālamadhukakuṣṭhacandanapadmak- Su.5.8.112

aiḥ/madhumiśraiḥ salāmajjairagadastatra kīrtitaḥ//

§ 1129

....8.113 āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ/ Su.5.8.113

raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ//§ 1131

Compiled : March 13, 2018 Revision : 63c8b84 613

Page 622: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.8.114 ....8.114 kāryastatrāgadastoyacandanośīrapadmakaiḥ/tathaivārjunaśelubhyāṃ tvagbhirāmrātakasya

ca// § 1133

Su.5.8.115 ....8.115 picchilaṃ kasanādaṃśādrudhiraṃ śītalaṃsravet/

kāsaśvāsau ca tatroktaṃ raktalūtāckitsitam//§ 1135

Su.5.8.116 ....8.116 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu/ 5

jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ//§ 1137

Su.5.8.117 ....8.117 tatrailāvakrasarpākṣīgandhanākulicandanaiḥ/mahāsugandhisāhitaiḥ pratyākhyāyāgadaḥ

smṛtaḥ// § 1139

Su.5.8.118 ....8.118 daṃśe dāho+agnivaktrāyāḥ srāvo+atyarthaṃjvarastathā/

See → †coṣakaṇḍūromaharṣā 10

dāhavisphoṭasaṃyutaḥ//§ 1141

Su.5.8.119 ....8.119 kṛṣṇāpraśamanaṃ cātra pratyākhyāyaprayojayet/

sārivośīrayaṣṭyāhvacandanotpalapadmakam//§ 1143

Su.5.8.120 ....8.120 sarvāsāmeva yuñjīta viṣe śleṣmātakatvacam/bhiṣak sarvaprakāreṇa tathā cākṣīvapippalam//

§ 1145

Su.5.8.121 ....8.121 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca 15

yadṛcchayā/avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me//

§ 1147

Su.5.8.122 ....8.122 dhyāmaḥ sauvarṇikādaṃśaḥ saphenomatsyagandhakaḥ/

614 Revision : 63c8b84 Compiled : March 13, 2018

Page 623: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātrasudāruṇā// § 1149

....8.123 ādaṃśe lājavarṇāyā dhyāmaṃ pūti sravedasṛk/ Su.5.8.123

dāho mūrcchā+atisāraśca See → †śiroduḥkhaṃca jāyate//§ 1151

....8.124 ghoro daṃśastu jālinyā rājimānavakīryate/ Su.5.8.124

5 stambhaḥ śvāsastamovṛddhistāluśoṣaścajāyate// § 1153

....8.125 eṇīpadmāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ/ Su.5.8.125

See → †tṛṣṇāmūrcchājvaracchardikāsaśvāsasa-manvitaḥ//§ 1155

....8.126 daṃśaḥ kākāṇḍikādaṣṭe Su.5.8.126

pāṇḍurakto+ativedanaḥ/tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ

syuruccritāḥ// § 1157

10 ....8.127 rakto mālāguṇādaṃśo Su.5.8.127

dhūmagandho+ativedanaḥ/bahudhā ca viśīryeta

dāhamūrcchājvarānvitaḥ// § 1159

....8.128 asādhyāsvapyabhihitaṃ pratyākhyāyāśu Su.5.8.128

yojayet/doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam//

§ 1161

....8.129 sādhyābhirābhirlūtābhirdaṣṭamātrasyaSee → † Su.5.8.129

dehinaḥ/15 vṛddhipatreṇa matimān

samyagādaṃśamuddharet// § 1163

....8.130 amarmaṇi vidhānajño varjitasya jvarādibhiḥ/ Su.5.8.130

daṃśasyotkartanaṃ kuyādalpaśvayathukasyaca// § 1165

Compiled : March 13, 2018 Revision : 63c8b84 615

Page 624: Suśrutasaṃhitā; A SARIT edition // Suśruta

5. kalpasthānam

Su.5.8.131 ....8.131 madhusaindhavasaṃyuktairagadairlepayetta-taḥ/

priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā//§ 1167

Su.5.8.132 ....8.132 sārivāṃ madhukaṃ drākṣāṃ payasyāṃkṣīramoraṭam/

vidārīgokṣurakṣaudramadhukaṃ pāyayetavā// § 1169

Su.5.8.133 ....8.133 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet/ 5

upadravān yathādoṣaṃ viṣaghnairevasādhayet// § 1171

Su.5.8.134 ....8.134 nasyāñjanābhyañjanapānadhūmaṃtathā+avapīḍaṃ kavalagrahaṃ ca/

saṃśodhanaṃ cobhayataḥ pragāḍhaṃkuryātsirāmokṣaṇameva cātra// § 1173

Su.5.8.135 ....8.135 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇānapi/See → †ādāhapākāttān 10

sarvāñcikitsedduṣṭavadbhiṣag//§ 1175

Su.5.8.136 ....8.136 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam/nimbapatraṃ trivṛddantī kusumbhaṃ

kusumaṃ madhu// § 1177

Su.5.8.137 ....8.137 gugguluḥ saindhavaṃ kiṇvaṃ varcaḥpārāvatasya ca/

viṣavṛddhikaraṃ cānnaṃ hitvā saṃbhojanaṃhitam// § 1179

Su.5.8.138 ....8.138 viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ 15

sthirām/pracchayitvā madhūnmiśraiḥ

śodhanīyairupācaret// § 1181

616 Revision : 63c8b84 Compiled : March 13, 2018

Page 625: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....8.139 saptaṣaṣṭhasya kīṭānāṃ śatasyaitadvibhāgaśaḥ/ Su.5.8.139

daṣṭalakṣaṇamākhyātaṃ cikitsācāpyanantaram// § 1183

....8.140 saviṃśamadhyāyaśatametaduktaṃ Su.5.8.140

vibhāgaśaḥ/ihoddiṣṭānanirdiṣṭānarthān

vakṣyāmyathottare// § 1185

5 ....8.141 sanātanatvādvedānāmakṣaratvāttathaiva ca/ Su.5.8.141

tathā dṛṣṭaphalatvācca hitatvādapi dehinām//§ 1187

....8.142 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ/ Su.5.8.142

cikitsitāt puṇyatamaṃ na kiṃcidapiśuśrumaḥ// § 1189

....8.143 ṛṣerindraprabhāvasyāmṛtayonerbhiṣagguroḥ/ Su.5.8.143

10 dhārayitvā tu vimalaṃ mataṃparamasaṃmatam/

uktāhārasamācāra iha pretya ca modate//§ 1192

iti suśrutasaṃhitāyāṃ kalpasthāne kiṭakalponāmāṣṭamo+adhyāyaḥ//8//

iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇamaharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ

pañcamaṃ kalpasthānaṃ samāptam//

6 uttaratantram

6.1 prathamo+adhyāyaḥ/[[label : Su.6.1.1]] athāta aupadravikamadhyāyaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.1.2]] yathovāca bhagavān dhanvantariḥ//

....6.1.3 adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā/ Su.6.1.3

Compiled : March 13, 2018 Revision : 63c8b84 617

Page 626: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

vakṣyāmi bahudhāsamyaguttare+arthānimāniti// § 1196

Su.6.1.4 ....6.1.4 idānīṃ tat pravakṣyāmitantramuttaramuttamam/

nikhilenopadiśyante yatra rogāḥpṛthagvidhāḥ// § 1198

Su.6.1.5 ....6.1.5 śālākyatantrābhihitā videhādhipakīrtitāḥ/ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ// 5

§ 1200

Su.6.1.6 ....6.1.6 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ/upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ//

§ 1202

Su.6.1.7 ....6.1.7 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaivaca/

yuktārthā yuktayaścaiva doṣabhedāstathaivaca// § 1204

Su.6.1.8 ....6.1.8 yatroktā vividhā arthā rogasādhanahetavaḥ/ 10

mahatastasya tantrasyadurgādhasyāmbudheriva// § 1206

Su.6.1.9 ....6.1.9 ādāvevottamāṅgasthānrogānabhidadhāmyaham/

saṅkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇaca// § 1208

Su.6.1.10 ...6.1.10 vidyāddvayaṅgulabāhulyaṃsvāṅguṣṭhodarasaṃmitam/

dvyaṅgulaṃ sarvataḥ sārdhaṃ 15

bhiṣaṅnayanabudbudam// § 1210

Su.6.1.11 ...6.1.11 suvṛttaṃ gostanākāraṃsarvabhūtaguṇodbhavam/

618 Revision : 63c8b84 Compiled : March 13, 2018

Page 627: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

palaṃ bhuvo+agnito raktaṃ vātāt kṛṣṇaṃ sitaṃjalāt// § 1212

...6.1.12 ākāśādaśrumārgāśca jāyante netrabudbude/ Su.6.1.12

dṛṣṭiṃ cātra tathā vakṣye yathābrūyādviśāradaḥ// § 1214

...6.1.13 netrāyāmatribhāgaṃ tu Su.6.1.13

kṛṣṇamaṇḍalamucyate/5 kṛṣṇāt saptamamicchanti dṛṣṭiṃ

dṛṣṭiviśāradāḥ// § 1216

...6.1.14 maṇḍalāni ca sandhīṃśca paṭalāni ca locane/ Su.6.1.14

yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca//§ 1218

...6.1.15 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni Su.6.1.15

tu/anupūrvaṃ tu te madhyāścatvāro+antyā

yathottaram// § 1220

10 ...6.1.16 pakṣmavartmagataḥ Su.6.1.16

sandhirvartmaśuklagato+aparaḥ/śuklakṛṣṇagatastvanyaḥ

kṛṣṇadṛṣṭigato+aparaḥ/tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ

smṛtaḥ// § 1223

...6.1.17 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi/ Su.6.1.17

jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ//§ 1225

15 ...6.1.18 tejojalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam/ Su.6.1.18

medastṛtīyaṃ paṭalamāśritaṃ tvasthicāparam// § 1227

...6.1.19 pañcamāṃśasamaṃ dṛṣṭesteṣāṃ Su.6.1.19

bāhulpamiṣyate/

Compiled : March 13, 2018 Revision : 63c8b84 619

Page 628: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasyaca// § 1229

Su.6.1.20 ...6.1.20 guṇāḥ kālāt paraḥ śleṣmā bandhane+akṣṇoḥsirāyutaḥ/

sirānusāribhirdoṣairviguṇairūrdhvamāgataiḥ//§ 1231

Su.6.1.21 ...6.1.21 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ/tatrāvilaṃ 5

sasaṃrambhamaśrukaṇḍūpadehavatSee →†//§ 1233

Su.6.1.22 ...6.1.22 gurūṣātodarāgādyairjuṣṭaṃcāvyaktalakṣaṇaiḥ/

saśūlaṃ vartmakoṣeṣu śūkapūrṇābhameva ca//§ 1235

Su.6.1.23 ...6.1.23 vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā/dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ

tu tat// § 1237

Su.6.1.24 ...6.1.24 tatra saṃbhavamāsādya yathādoṣaṃ 10

bhiṣagjitam/vidadhyānnetrajā rogā balavantaḥ

syuranyathā// § 1239

Su.6.1.25 ...6.1.25 saṅkṣepataḥ kriyāyogo nidānaparivarjanam/vātādīnāṃ pratīghātaḥ prokto vistarataḥ

punaḥ// § 1241

Su.6.1.26 ...6.1.26 uṣṇābhitaptasya jalapraveśāddūrekṣaṇātsvapnaviparyayācca/

prasaktasaṃrodanakopaśokakleśābhighātādati- 15

maithunācca//§ 1243

620 Revision : 63c8b84 Compiled : March 13, 2018

Page 629: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.1.27 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavi- Su.6.1.27

nigrahācca/svedādatho dhūmaniṣevaṇācca

chardervighātādvamanātiyogāt/bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān

janayanti doṣāḥ// § 1246

...6.1.28 vātāddaśa tathā pittāt kaphāccaiva trayodaśa/ Su.6.1.28

5 raktāt ṣoḍaśa vijñeyāḥ sarvajāḥpañcaviṃśatiḥ// § 1248

...6.1.29 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ Su.6.1.29

smṛtāḥ/hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca

yā// § 1250

...6.1.30 yacca vātahataṃ vartma na te sidhyanti Su.6.1.30

vātajāḥ/yāpyo+atha tanmayaḥ kācaḥ sādhyāḥ

syuḥsānyamārutāḥ// § 1252

10 ...6.1.31 śuṣkākṣipākādhīmanthasyandamārutaprya- Su.6.1.31

yāḥ/asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ//

§ 1254

...6.1.32 parimlāyī ca nīlaśca yāpyaḥ kāco+atha Su.6.1.32

tanmayaḥ/abhiṣyando+adhimantho+amlādhyuṣitaṃ

śuktikā ca yā// § 1256

...6.1.33 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca Su.6.1.33

sidhyati/15 asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca

tanmayaḥ// § 1258

...6.1.34 abhiṣyando+adhimanthaśca balāsagrathitaṃ ca Su.6.1.34

yat/

Compiled : March 13, 2018 Revision : 63c8b84 621

Page 630: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaścayaḥ// § 1260

Su.6.1.35 ...6.1.35 See → †krimigranthipariklinnavartmaśuklārm-apiṣṭakāḥ/

śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣutu// § 1262

Su.6.1.36 ...6.1.36 raktasrāvo+ajakājātaṃśoṇitārśovraṇānvitamSee → †/

śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ 5

prakīrtitaḥ// § 1264

Su.6.1.37 ...6.1.37 manthasyandau See → †kliṣṭavartmaharṣotpātau tathaiva ca/

sirājātā+añjanākhyā ca sirājālaṃ ca yatsmṛtam// § 1266

Su.6.1.38 ...6.1.38 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaścayaḥ/

ete sādhyā vikāreṣu raktajeṣu bhavanti hi// § 1268

Su.6.1.39 ...6.1.39 pūyāsrāvo nākulāndhyamakṣipākātyayo+alajī/ 10

asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaścapakṣmaṇaḥ// § 1270

Su.6.1.40 ...6.1.40 vartmāvabandho yo vyādhiḥ sirāsu piḍakā cayā/

prastāryarmādhimāṃsārma snāyvarmotsaṅginīca yā// § 1272

Su.6.1.41 ...6.1.41 pūyālasaścārbudaṃ ca śyāvakardamavartmanī/tathā+arśovartma śuṣkārśaḥ śarkarāvartma 15

yacca vai// § 1274

Su.6.1.42 ...6.1.42 saśophaścāpyaśophaśca pāko bahalavartma ca/aklinnavartma kumbhīkā bisavartma ca

sidhyati// § 1276

622 Revision : 63c8b84 Compiled : March 13, 2018

Page 631: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.1.43 sanimitto+animittaśca dvāvasādhyau tu Su.6.1.43

bāhyajau/ṣaṭsaptatirvikārāṇāmeṣā saṃgrahakīrtitāSee →

†//§ 1278

...6.1.44 nava sandhyāśrayāsteṣu Su.6.1.44

vartmajāstvekaviṃśatiḥ/śuklabhāge daśaikaśca catvāraḥ

kṛṣṇabhāgajāḥ// § 1280

5 ...6.1.45 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu/ Su.6.1.45

bāhyajau dvau samākhyātau rogauparamadāruṇau/

bhūya etān pravakṣyāmisaṅkhyārūpacikitsitaiḥ//§ 1283

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantreaupadraviko nāma prathamo+adhyāyaḥ //1//

6.2 dvitīyo+adhyāyaḥ/[[label : Su.6.2.1]] athātaḥ sandhigatarogavijñānīyamadhy-āyaṃ vyākhyāsyāmaḥ//

[[label : Su.6.2.2]] yathovāca bhagavān dhanvantariḥ//

....6.2.3 pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikā+alajī/ Su.6.2.3

krimigranthiśca vijñeyā rogāḥ sandhigatānava// § 1286

....6.2.4 pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ Su.6.2.4

sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ/granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo

nīrujastūpanāhaḥ// § 1288

5 ....6.2.5 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ Su.6.2.5

srāvān rugvihīnān kanīnāt/tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ

kīrtayiṣye caturdhā// § 1290

Compiled : March 13, 2018 Revision : 63c8b84 623

Page 632: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.2.6 ....6.2.6 pākaḥ sandhau saṃsravedyaśca pūyaṃpūyāsrāvo naikarūpaḥ pradiṣṭaḥ/

śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥśleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ// § 1292

Su.6.2.7 ....6.2.7 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃnālpaṃ saṃsravennātisāndram/

pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥsaṃsravet sandhimadhyāt// § 1294

Su.6.2.8 ....6.2.8 tāmrā tanvī dāhaśūlopapannā raktājjñeyā 5

parvaṇī vṛttaśophā/jātā sandhau kṛṣṇaśukle+alajī syāttasminneva

khyāpitā pūrvaliṅgaiḥ// § 1296

Su.6.2.9 ....6.2.9 krimigranthirvartmanaḥ pakṣmaṇaśca kaṇḍūṃkuryuḥ krimayaḥ sandhijātāḥ/

nānārūpā See → †vartmaśuklasya sandhaucaranto+antarnayanaṃ dūṣayanti//§ 1298

iti suśrutasaṃhitāyāmuttaratantresandhigatarogavijñānīyo nāma dvitīyo+adhyāyaḥ //2//

6.3 tṛtīyo+adhyāyaḥ/[[label : Su.6.3.1]] athāto vartmagatarogavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.6.3.2]] yathovāca bhagavān dhanvantariḥ//

Su.6.3.3....6.3.3 pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ/sirā vyāpyāvatiṣṭhante

vartmasvadhikamūrcchitāḥ// § 1301

Su.6.3.4 ....6.3.4 See → †vivardhya māṃsaṃ raktaṃ ca tadāvartmavyapāśrayān/

vikārāñjanayantyāśu nāmatastānnibodhata//§ 1303

624 Revision : 63c8b84 Compiled : March 13, 2018

Page 633: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....6.3.5 utsaṅginyatha kumbhīkā pothakyo Su.6.3.5

vartmaśarkarā/tathā+arśovartma

śuṣkārśastathaivāñjananāmikā// § 1305

....6.3.6 bahalaṃ vartma yaccāpi Su.6.3.6

vyādhirvartmāvabandhakaḥ/kliṣṭakardamavartmākhyau śyāvavartma

tathaiva ca// § 1307

5 ....6.3.7 praklinnamapariklinnaṃ vartma vātahataṃ tu Su.6.3.7

yat/arbudaṃ nimiṣaścāpi śoṇitārśaśca yat

smṛtam// § 1309

....6.3.8 lagaṇo biśanāmā ca pakṣmakopastathaiva ca/ Su.6.3.8

ekaviṃśatirityete vikārā vartmasaṃśrayāḥ//§ 1311

....6.3.9 nāmabhiste samuddiṣṭā lakṣaṇaistān Su.6.3.9

pracakṣmahe/10 abhyantaramukhī bāhyotsaṅge+adho

vartmanaścaSee → † yā//§ 1313

...6.3.10 vijñeyotsaṅginī nāma tadrūpapiḍakācitā/ Su.6.3.10

kumbhīkabījapratimāḥ piḍakā See → †yāstuvartmajāḥ//§ 1315

...6.3.11 See → †ādhmāpayanti bhinnā yāḥ Su.6.3.11

kumbhīkapiḍakāstu tāḥ/srāviṇyaḥ See → †kaṇḍurā gurvyo

raktasarṣapasannibhāḥ/15 piḍakāśca rujāvatyaḥ pothakya iti saṃjñitāḥ//

§ 1318

...6.3.12 piḍakābhiḥ Su.6.3.12

susūkṣmābhirghanābhirabhisaṃvṛtā/

Compiled : March 13, 2018 Revision : 63c8b84 625

Page 634: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

piḍakā yā kharā sthūlā sā jñeyāvartmaśarkarā// § 1320

Su.6.3.13 ...6.3.13 See → †ervārubījapratimāḥ piḍakāmandavedanāḥ/

sūkṣmāḥ kharāśca vartmasthāstadarśovartmakīrtyate// § 1322

Su.6.3.14 ...6.3.14 dīrgho+aṅkuraḥ kharaḥ stabdho dāruṇovartmasaṃbhavaḥ/

vyādhireṣa samākhyātaḥ śuṣkārśa iti 5

saṃjñitaḥ// § 1324

Su.6.3.15 ...6.3.15 dāhatodavatī tāmrā piḍakā vartmasaṃbhavā/mṛdvī mandarujā sūkṣmā jñeyā

sā+añjananāmikā// § 1326

Su.6.3.16 ...6.3.16 vartmopacīyate yasya piḍakābhiḥ samantataḥ/savarṇābhiḥ samābhiśca vidyādbahalavartma

tat// § 1328

Su.6.3.17 ...6.3.17 kaṇḍūmatā+alpatodena vartmaśophena yo 10

naraḥ/na samaṃ chādayedakṣi bhavedbandhaḥ sa

vartmanaḥ// § 1330

Su.6.3.18 ...6.3.18 mṛdvalpavedanaṃ tāmraṃ yadvartmasamameva ca/

akasmācca bhavedraktaṃ kliṣṭavartmatadādiśet// § 1332

Su.6.3.19 ...6.3.19 kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃyadā/

tadā klinnatvamāpannamucyate 15

vartmakardamaḥ// § 1334

Su.6.3.20 ...6.3.20 yadvartma bāhyato+anyaśca śyāvaṃ śūnaṃsavedanam/

626 Revision : 63c8b84 Compiled : March 13, 2018

Page 635: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

dāhakaṇḍūpariklediSee → † śyāvavartmetitanmatam//§ 1336

...6.3.21 arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ Su.6.3.21

sravatyapi/kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma

taducyate// § 1338

...6.3.22 yasya dhautāni dhautāni saṃbadhyante punaḥ Su.6.3.22

punaḥ/5 vartmānyaparipakvāni vidyādaklinnavartma

tat// § 1340

...6.3.23 vimuktasandhi niśceṣṭaṃ vartma yasya na Su.6.3.23

mīlyate/etadvātahataṃ vidyāt sarujaṃ yadi

vā+arujam// § 1342

...6.3.24 vartmāntarasthaṃ viṣamaṃ Su.6.3.24

granthibhūtamavedanam/vijñeyamarbudaṃ puṃsāṃ

saraktamavalambitam// § 1344

10 ...6.3.25 nimeṣaṇīḥ sirā vāyuḥ praviṣṭo Su.6.3.25

vartmasaṃśrayāḥ/See → †cālayatyati vartmāni nimeṣaḥ sa gado

mataḥ//§ 1346

...6.3.26 chinnāśchinā vivardhante vartmasthā Su.6.3.26

mṛdavo+aṅkurāḥ/dāhakaṇḍūrujopetāste+arśaḥ

śoṇitasaṃbhavāḥSee → †//§ 1348

...6.3.27 apākaḥ kaṭhinaḥ sthūlo Su.6.3.27

granthirvartmabhavo+arujaḥ/15 sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu

saḥ// § 1350

Compiled : March 13, 2018 Revision : 63c8b84 627

Page 636: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.3.28 ...6.3.28 śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchidraiḥsamanvitam/

bisamantarjala iva bisavartmeti tanmatam//§ 1352

Su.6.3.29 ...6.3.29 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca/nirvartayanti pakṣmāṇi tairghuṣṭaṃ cākṣi

dūyate// § 1354

Su.6.3.30 ...6.3.30 uddhṛtairuddhṛtaiḥSee → † śāntiḥ 5

pakṣmabhiścopajāyate/vātātapānaladveṣī pakṣmakopaḥ sa

ucyate//§ 1356

iti suśrutasaṃhitāyāmuttaratantrevartmagatarogavijñānīyo nāma tṛtīyo+adhyāyaḥ //3//

6.4 caturtho+adhyāyaḥ/[[label : Su.6.4.1]] athātaḥ śuklagatarogavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.6.4.2]] athovāca bhagavān dhanvantariḥ//

Su.6.4.3....6.4.3 prastāriśuklakṣatajādhimāṃsasrāyvarmasaṃjñāḥ khalupañca rogāḥ/

syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃpiḍakāśca yāḥ syuḥ// § 1359

Su.6.4.4 ....6.4.4 rogā balāsagrathitena sārdhamekādaśākṣṇoḥkhalu śuklabhāge/

prastāri prathitamihārma śuklabhāge vistīrṇaṃtanu rudhiraprabhaṃ sanīlam// § 1361

Su.6.4.5 ....6.4.5 śuklākhyaṃ mṛdu kathayanti śuklabhāge 5

saśvetaṃ samamihaSee → † vardhatecireṇa/

yanmāṃsaṃ pracayamupaiti śuklabhāgepadmābhaṃ tadupadiśanti lohitārma// § 1363

628 Revision : 63c8b84 Compiled : March 13, 2018

Page 637: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....6.4.6 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ Su.6.4.6

śyāvaṃ vā tadadhikamāṃsajārma vidyāt/śukle yat piśitamupaiti vṛddhimetat

snāyvarmetyabhipaṭhitaṃ kharaṃprapāṇḍu// § 1365

....6.4.7 śyāvāḥ syuḥ piśitanibhāśca bindavo ye Su.6.4.7

śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ/eko yaḥ śaśarudhiropamastu binduḥ śuklastho

bhavati tamarjunaṃ vadanti// § 1367

5 ....6.4.8 utsannaḥ salilanibho+atha piṣṭaśuklo binduryo Su.6.4.8

bhavati sa piṣṭakaḥ suvṛttaḥ/jālābhaḥ kaṭhinasiro mahān saraktaḥ santānaḥ

smṛta iha jālasaṃjñitastu// § 1369

....6.4.9 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā Su.6.4.9

vidyādasitasamīpajāḥ sirājāḥ/kāṃsyābhoSee → † bhavati

site+ambubindutulyaḥ sajñeyo+amṛdurarujo balāsakākhyaḥ//§ 1371

iti suśrutasaṃhitāyāmuttaratantre śuklagatarogavijñānīyonāma caturtho+adhyāyaḥ //4//

6.5 pañcamo+adhyāyaḥ/[[label : Su.6.5.1]] athātaḥ kṛṣṇagatarogavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.6.5.2]] yathovāca bhagavān dhanvantariḥ//

....6.5.3 yat savraṇaṃ śukla(śukra)mathāvraṇaṃ vā Su.6.5.3

pākātyayaścāpyajakā tathaiva/catvāra ete+abhihitā vikārāḥ kṛṣṇāśrayāḥ

saṃgrahataḥ purastāt// § 1374

....6.5.4 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva Su.6.5.4

viddhaṃ pratibhāti See → †yadvai/

Compiled : March 13, 2018 Revision : 63c8b84 629

Page 638: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃśukra(śukla)mudāharanti// § 1376

Su.6.5.5 ....6.5.5 dṛṣṭeḥ samīpe na bhavettu yacca nacāvagāḍhaṃ na ca saṃsraveddhi/

avedanāvanna ca yugmaśukraṃtatsiddhimāpnoti kadācideva// § 1378

Su.6.5.6 ....6.5.6 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃsirāsaktamadṛṣṭikṛccaSee → †/

dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi 5

vivarjanīyam// § 1380

Su.6.5.7 ....6.5.7 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasminbhavenmudganibhaṃ ca śukram/

tadapyasādhyaṃ pravadanti kecidanyaccayattittiripakṣatulyam// § 1382

Su.6.5.8 ....6.5.8 sitaṃ yadā bhātyasitapradeśe syandātmakaṃnātirugaśruyuktam/

vihāyasīvācchaghanānukāriSee → †tadavraṇaṃ sādhyatamaṃ vadanti//§ 1384

Su.6.5.9 ....6.5.9 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ 10

cāpi vadanti kṛcchram/saṃcchādyateSee → † śvetanibhena sarvaṃ

doṣeṇa yasyāsitamaṇḍalaṃ tu//§ 1386

Su.6.5.10 ...6.5.10 tamakṣipākātyayamakṣikopasamutthitaṃSee→ † tīvrarujaṃ vadanti/

ajāpurīṣapratimo rujāvān salohitolohitapicchilāśruḥ/

vidārya kṛṣṇaṃ pracayo+abhyupaiti taṃcājakājātamiti vyavasyet//§ 1389

iti suśrutasaṃhitāyāmuttaratantrekṛṣṇagatarogavijñānīyo nāma pañcamo+adhyāyaḥ //5// 15

630 Revision : 63c8b84 Compiled : March 13, 2018

Page 639: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

6.6 ṣaṣṭho+adhyāyaḥ/[[label : Su.6.6.1]] athātaḥ sarvagatarogavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.6.6.2]] yathovāca bhagavān dhanvantariḥ//

....6.6.3 syandāstu catvāra ihopadiṣṭāstāvanta eveha Su.6.6.3

tathā+adhimanthāḥ/śophānvito+aśophayutaśca pākāvityevamete

daśa saṃpradiṣṭāḥ// § 1392

....6.6.4 hatādhimantho+anilaparyayaśca Su.6.6.4

śuṣkākṣipāko+anyata eva vātaḥ/dṛṣṭistatathā+amlādhyuṣitā

sirāṇāmutpātaharṣāvapi sarvabhāgāḥ// § 1394

5 ....6.6.5 prāyeṇa sarve nayanāmayāstu Su.6.6.5

bhavantyabhiṣyandanimittamūlāḥ/tasmādabhiṣyandamudīryamāṇamupācaredāśu

hitāya dhīmān// § 1396

....6.6.6 nistodanaṃ stambhanaromaharṣasaṅgharṣapā- Su.6.6.6

ruṣyaśirobhitāpāḥ/viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne

nayane bhavanti// § 1398

....6.6.7 dāhaprapākau śiśirābhinandā dhūmāyanaṃ Su.6.6.7

bāṣpasamucchrayaśca/10 uṣṇāśrutā pītakanetratā ca pittābhipanne

nayane bhavanti// § 1400

....6.6.8 uṣṇābhinandā gurutā+akṣiśophaḥ Su.6.6.8

kaṇḍūpadehau sitatā+atiśaityam/srāvo muhuḥ picchila eva cāpi kaphābhipanne

nayane bhavanti// § 1402

....6.6.9 tāmrāśrutā lohitanetratā ca rājyaḥ Su.6.6.9

samantādatilohitāśca/

Compiled : March 13, 2018 Revision : 63c8b84 631

Page 640: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

pittasya liṅgāni ca yāni tāni raktābhipannenayane bhavanti// § 1404

Su.6.6.10 ...6.6.10 vṛddhairetairabhiṣyandairnarāṇāmakriyāva-tām/

tāvantastvadhimanthāḥ syurnayanetīvravedanāḥ// § 1406

Su.6.6.11 ...6.6.11 utpāṭyata ivātyarthaṃ netraṃ nirmathyatetathā/

śiraso+ardhaṃ ca taṃ vidyādadhimanthaṃ 5

svalakṣaṇaiḥ// § 1408

Su.6.6.12 ...6.6.12 netramutpāṭyata iva mathyate+araṇivacca yat/saṅgharṣatodanirbhedamāṃsasaṃrabdhamāvilam//

§ 1410

Su.6.6.13 ...6.6.13 kuñcanāsphoṭanādhmānavepathuvyathanairy-utam/

śiraso+ardhaṃ ca yena syādadhimanthaḥ samārutāt// § 1412

Su.6.6.14 ...6.6.14 raktarājicitaṃ srāvi vahninevāvadahyate/ 10

yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktamivakṣatam// § 1414

Su.6.6.15 ...6.6.15 prapakvocchūnavartmāntaṃ sasvedaṃpītadarśanam/

mūrcchāśirodāhayutaṃpittenākṣyadhimanthitam// § 1416

Su.6.6.16 ...6.6.16 śophavannātisaṃrabdhaṃsrāvakaṇḍūsamanvitam/

śaityagauravapaicchilyadūṣikāharṣaṇānvitam// 15§ 1418

Su.6.6.17 ...6.6.17 rūpaṃ paśyati duḥkhenapāṃśupūrṇamivāvilam/

632 Revision : 63c8b84 Compiled : March 13, 2018

Page 641: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

nāsādhmānaśiroduḥkhayutaṃśleṣmādhimanthitam// § 1420

...6.6.18 bandhujīvapratīkāśaṃ tāmyati Su.6.6.18

sparśanākṣamam/raktāsrāvaṃ sanistodaṃ paśyatyagninibhā

diśaḥ// § 1422

...6.6.19 raktāmagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate/ Su.6.6.19

5 yaddīptaṃ raktaparyantaṃtadraktenādhimanthitam// § 1424

...6.6.20 hanyādṛṣṭiṃ saptarātrāt Su.6.6.20

kaphottho+adhīmantho+asṛksaṃbhavaḥpañcarātrāt/

ṣaḍrātrādvau mārutottho nihanyānmithyācārātpaittikaḥ sadya eva// § 1426

...6.6.21 kaṇḍūpadehāśruyutaḥ Su.6.6.21

pakvodumbarasannibhaḥ/dāhasaṃharṣatāmratvaśophanistodagauravaiḥ//

§ 1428

10 ...6.6.22 juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu Su.6.6.22

picchilam/saṃrambhī pacyate yaśca netrapākaḥ

saśophajaḥ// § 1430

...6.6.23 śophahīnāni liṅgāni netrapāke tvaśophaje/ Su.6.6.23

upekṣaṇādakṣi yadā+adhimantho vātātmakaḥsādayati prasahya/

rujābhirugrābhirasādhya eṣa hatādhimanthaḥkhalu nāma rogaḥ// § 1433

15 ...6.6.24 antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ Su.6.6.24

pratikṣipan/hatādhimanthaṃ janayettamasādhyaṃ

vidurbudhāḥ// § 1435

Compiled : March 13, 2018 Revision : 63c8b84 633

Page 642: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.6.25 ...6.6.25 pakṣmadvayākṣibhruvamāśritastu yannānilaḥsaṃcarati praduṣṭaḥ/

paryāyaśaścāpi rujaḥ karoti taṃvātaparyāyamudāharanti// § 1437

Su.6.6.26 ...6.6.26 yat kūṇitaṃ dāruṇarūkṣavartma vilokanecāviladarśanaṃ yat/

sudāruṇaṃ yat pratibodhane caśuṣkākṣipākopahataṃ tadakṣi// § 1439

Su.6.6.27 ...6.6.27 yasyāvaṭūkarṇaśirohanustho manyāgato 5

vā+apyanilo+anyato vā/kuryādrujo+ati bhruvi locane vā

tamanyatovātamudāharanti// § 1441

Su.6.6.28 ...6.6.28 amlena bhuktena vidāhinā ca saṃchādyatesarvata eva netram/

śophānvitaṃ lohitakaiḥsanīlairetādṛgamlādhyuṣitaṃ vadanti// § 1443

Su.6.6.29 ...6.6.29 avedanā vā+api savedanā vā yasyākṣirājyo hibhavanti tāmrāḥ/

muhurvirajyanti ca tāḥ samantād vyādhiḥ 10

sirotpāta iti pradiṣṭaḥ// § 1445

Su.6.6.30 ...6.6.30 mohāt sirotpāta upekṣitastu jāyeta rogastusirāpraharṣaḥ/

tāmrācchamasraṃSee → † sravati pragāḍhaṃtathā na śaknotyabhivīkṣituṃ ca//§ 1447

iti suśrutasaṃhitāyāmuttaratantre sarvagatarogavijñānīyonāma ṣaṣṭho+adhyāyaḥ //6//

6.7 saptamo+adhyāyaḥ/[[label : Su.6.7.1]] athāto dṛṣṭigatarogavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

634 Revision : 63c8b84 Compiled : March 13, 2018

Page 643: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.6.7.2]] yathovāca bhagavān dhanvantariḥ//

....6.7.3 marūradalamātrāṃ tu pañcabhūtaprasādajām/ Su.6.7.3

khadyotavisphuliṅgābhāmiddhāṃSee → †tejobhiravyayaiḥ//§ 1450

....6.7.4 āvṛtāṃ paṭalenākṣṇorbāhyena vivarākṛtim/ Su.6.7.4

śītasātmyāṃ nṛṇāṃdṛṣṭimāhurnayanacintakāḥ// § 1452

5 ....6.7.5 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca Su.6.7.5

pracakṣmahe/paṭalānupraviṣṭasya timirasya ca lakṣaṇam//

§ 1454

....6.7.6 sirābhirabhisaṃprāpya viguṇo+abhyantare Su.6.7.6

bhṛśam/prathame paṭale doṣo yasya dṛṣṭau

vyavathitaḥ// § 1456

....6.7.7 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati/ Su.6.7.7

10 dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate//§ 1458

....6.7.8 makṣikā maśakān keśāñjālakāni ca paśyati/ Su.6.7.8

maṇḍalāni patākāṃśca marīcīḥ kuṇḍalāni ca//§ 1460

....6.7.9 See → †pariplavāṃśca vividhān varṣamabhraṃ Su.6.7.9

tamāṃsi ca/dūrasthānyapi rūpāṇi manyate ca samīpataḥ//

§ 1462

15 ...6.7.10 samīpasthāni dūre ca dṛṣṭergocaravibhramāt/ Su.6.7.10

yatnavānapi cātyarthaṃ sūcīpāśaṃ napaśyati// § 1464

Compiled : March 13, 2018 Revision : 63c8b84 635

Page 644: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.7.11 ...6.7.11 ūrdhvaṃ paśyati gādhastāttṛtīyaṃ paṭalaṃgate/

mahāntyapi ca rūpāṇi cchāditānīva vāsasā//§ 1466

Su.6.7.12 ...6.7.12 karṇanāsākṣiyuktāni viparītāni vīkṣateSee →†/

yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi// § 1468

Su.6.7.13 ...6.7.13 adhaḥsthite samīpasthaṃ dūrasthaṃ 5

coparisthite/pārśvasthite tathā doṣe pārśvasthāni na

paśyati// § 1470

Su.6.7.14 ...6.7.14 samantataḥ sthite doṣe saṅkulānīvaSee → †paśyati/

dṛṣṭimadhyagate doṣe sa ekaṃ manyatedvidhā// § 1472

Su.6.7.15 ...6.7.15 dvidhāsthite tridhā paśyedbahudhācānavasthite/

timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ 10

gataḥ// § 1474

Su.6.7.16 ...6.7.16 ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate/tasminnapi tamobhūte nātirūḍhe mahāgade//

§ 1476

Su.6.7.17 ...6.7.17 candrādityau sanakṣatrāvantarīkṣe cavidyutaḥ/

nirmalāni ca tejāṃsi bhrājiṣṇūniSee → † capaśyati//§ 1478

Su.6.7.18 ...6.7.18 sa eva liṅganāśastu nīlikākācasaṃjñitaḥ/ 15

tatra vātena rūpāṇi bhramantīva sa paśyati//§ 1480

Su.6.7.19 ...6.7.19 āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ/

636 Revision : 63c8b84 Compiled : March 13, 2018

Page 645: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

pittenādityakhadyotaśakracāpataḍidguṇān//§ 1482

...6.7.20 śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati/ Su.6.7.20

kaphena paśyedrūpāṇi snigdhāni ca sitāni ca//§ 1484

...6.7.21 gauracāmaragaurāṇi śvetābhrapratimāni ca/ Su.6.7.21

5 paśyedasūkṣmāṇyatyarthaṃ vyabhrecaivābhrasaṃplavam// § 1486

...6.7.22 salilaplāvitānīva parijāḍyāni mānavaḥ// tathā Su.6.7.22

raktena raktāni tamāṃsi vividhāni ca//§ 1487

...6.7.23 haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate/ Su.6.7.23

sannipātena citrāṇi viplutāni ca paśyati// § 1489

...6.7.24 bahudhā vā dvidhā vā+api sarvāṇyeva Su.6.7.24

samantataḥ/10 hīnādhikāṅgānyathavā jyotīṃṣyapi ca See →

†paśyati//§ 1491

...6.7.25 pittaṃ kuryāt parimlāyi mūrcchitaṃ Su.6.7.25

raktatejasā/pītā diśastathodyantamādityamiva paśyati//

§ 1493

...6.7.26 vikīryamāṇān khadyotairvṛkṣāṃstejobhireva Su.6.7.26

ca/vakṣyāmi ṣaḍvidhaṃSee → †

rāgairliṅganāśamataḥ param//§ 1495

15 ...6.7.27 rāgo+aruṇo mārutajaḥ pradiṣṭaḥ pittāt Su.6.7.27

parimlāyyathavā+api nīlaḥ/kaphāt sitaḥ śoṇitajastu raktaḥ

samastadoṣo+atha vicitrarūpaḥSee →†//§ 1497

Compiled : March 13, 2018 Revision : 63c8b84 637

Page 646: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.7.28 ...6.7.28 raktajaṃ maṇḍalaṃ dṛṣṭausthūlakācānalaprabhamSee → †/

parimlāyini roge syānmlāyyānīlaṃ camaṇḍalam// § 1499

Su.6.7.29 ...6.7.29 doṣakṣayāt kadācit syātsvayaṃ tatra cadarśanam/

aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣaṃtathā// § 1501

Su.6.7.30 ...6.7.30 pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītameva 5

vā/śleṣmaṇā bahalaṃ snigdhaṃ

śaṅkhakundendupāṇḍuram// § 1503

Su.6.7.31 ...6.7.31 calatpadmapalāśasthaḥ śuklobindurivāmbhasaḥ/

saṃkucatyātape+atyarthaṃ chāyāyāṃ vistṛtobhavet// § 1505

Su.6.7.32 ...6.7.32 mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati/pravālapadmapatrābhaṃ maṇḍalaṃ 10

śoṇitātmakam// § 1507

Su.6.7.33 ...6.7.33 dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje/yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti

hi// § 1509

Su.6.7.34 ...6.7.34 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭca ṣaḍeva ca syuḥ/

tathā naraḥ pittavidagdhadṛṣṭiḥ kaphenacānyastvatha dhūmadarśī// § 1511

Su.6.7.35 ...6.7.35 yo hrasvajāḍyoSee → †(hrasvajātyo) 15

nakulāndhatā ca gambhīrasaṃjñā ca tathaivadṛṣṭiḥ/

pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasyanarasya dṛṣṭiḥ// § 1513

638 Revision : 63c8b84 Compiled : March 13, 2018

Page 647: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.7.36 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ Su.6.7.36

pittavidagdhadṛṣṭiḥ/prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na

paśyenniśi vīkṣate ca// § 1515

...6.7.37 (See → †rātrau sa śītānugṛhītadṛṣṭiḥ Su.6.7.37

pittālpabhāvādapi tāni paśyet)/tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva

śuklāni hi manyate tu// § 1517

5 ...6.7.38 triṣu sthitolpaḥ paṭaleṣu doṣo Su.6.7.38

naktāndhyamāpādayati prasahya/divā sa See → †sūryānugṛhītacakṣurīkṣeta

rūpāṇi kaphālpabhāvāt//§ 1519

...6.7.39 śokajvarāyāsaśirobhitāpairabhyāhatā yasya Su.6.7.39

narasya dṛṣṭiḥ/sadhūmakān paśyati sarvabhāvāṃstaṃ

dhūmadarśīti vadanti rogam// § 1521

...6.7.40 sa See → †hrasvajāḍyo divaseṣu Su.6.7.40

kṛcchrāddhrasvāni rūpāṇi ca yena paśyet/10 vidyotate yena narasya dṛṣṭirdoṣābhipannā

nakulasya yadvat// § 1523

...6.7.41 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro Su.6.7.41

nakulāndhyasaṃjñaḥ/dṛṣṭirvirūpā śvasanopasṛṣṭā

saṅkucyate+abhyantarataśca yāti// § 1525

...6.7.42 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi Su.6.7.42

pravadanti tajjñāḥ/bāhyau punardvāviha saṃpradiṣṭau

nimittataścāpyanimittataśca// § 1527

15 ...6.7.43 nimittatastatra śirobhitāpājjñeyastvabhiṣyanda- Su.6.7.43

nidarśanaiścaSee →†/

Compiled : March 13, 2018 Revision : 63c8b84 639

Page 648: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

surarṣigandharvamahoragāṇāṃ sandarśanenāpica bhāsvarāṇām// § 1529

Su.6.7.44 ...6.7.44 hanyeta dṛṣṭirmanujasya yasya saliṅganāśastvanimittasaṃjñaḥ/

tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇāvimalā ca dṛṣṭiḥ// § 1531

Su.6.7.45 ...6.7.45 vidīryate sīdati hīyate vā nṛṇāmabhīghātahatātu dṛṣṭiḥ//§ 1532

Su.6.7.46 ...6.7.46 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ 5

pṛthagiha ṣaṭ ca saptatiśca/eteṣāṃ pṛthagiha vistareṇa sarvaṃ

vakṣye+ahaṃ tadanu cikitsitaṃyathāvat//§ 1534

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantredṛṣṭigatarogavijñānīyo nāma saptamo+adhyāyaḥ //7//

6.8 aṣṭamo+adhyāyaḥ/[[label : Su.6.8.1]] athātaścikitsitapravibhāgavijñānīyama-dhyāyaṃ vyākhyāsyāmaḥ//

[[label : Su.6.8.2]] yathovāca bhagavān dhanvantariḥ(suśrutāya)//

Su.6.8.3....6.8.3 ṣaṭsaptatirye+abhihitā vyādhayo nāmalakṣaṇaiḥ/cikitsitamidaṃ teṣāṃ samāsavyāsataḥSee → †

śṛṇu//§ 1537

Su.6.8.4 ....6.8.4 chedyāsteṣu daśaikaśca nava lekhyāḥprakīrtitāḥ/

bhedyāḥ pañca vikārāḥ syurvyadhyāḥpañcadaśaiva tu// § 1539

Su.6.8.5 ....6.8.5 dvādaśā+aśastrakṛtyāśca yāpyāḥ sapta bhavanti 5

hi/

640 Revision : 63c8b84 Compiled : March 13, 2018

Page 649: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

rogā varjayitavyāḥ syurdaśa pañca ca jānatā/asādhyau vā bhavetāṃ tu yāpyau

cāgantusaṃjñitau// § 1542

....6.8.6 arśo+anvitaṃ bhavati vartma tu yattathā+arśaḥ Su.6.8.6

śuṣkaṃ tathā+arbudamatho piḍakāḥ sirājāḥ/jālaṃ sirājamapi pañcavidhaṃ tathā+arma

chedyā bhavanti saha parvaṇikāmayena//§ 1544

5 ....6.8.7 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca Su.6.8.7

yacca paṭhitaṃ tviha baddhavartma/kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma

kumbhīkinī ca saha śarkarayā ca lekhyāḥ//§ 1546

....6.8.8 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā Su.6.8.8

granthiśca yaḥ kṛmikṛto+añjananāmikā ca/ādau sirā nigaditāstu yayoḥ prayoge pākau ca

yau nayanayoḥ pavano+anyataśca// § 1548

....6.8.9 pūyālasānilaviparyayamanthasaṃjñāḥ Su.6.8.9

syandāstu yantyupaśamaṃ hi sirāvyadhena/10 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlā-

khyaśukrasahitārjunapiṣṭakeṣu//§ 1550

...6.8.10 aklinnavartmahutabhugdhvajadarśiśuktiprakli- Su.6.8.10

nnavartmasu tathaivabalāsasaṃjñe/

āgantunā++āmayayugena ca dūṣitāyāṃ dṛṣṭauna śastrapatanaṃ pravadanti tajjñāḥ// § 1552

...6.8.11 saṃpaśyataḥ ṣaḍapi ye+abhihitāstu kācāste Su.6.8.11

pakṣmakopasahitāstu bhavanti yāpyāḥ/catvāra eva pavanaprabhavāstvasādhyā dvau

pittajau kaphanimittaja eka eva/

Compiled : March 13, 2018 Revision : 63c8b84 641

Page 650: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvantaeva gaditāvapi bāhyajau dvau//§ 1555

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrecikitsitapravibhāgavijñānīyo nāmāṣṭamo+adhyāyaḥ

//8//

6.9 navamo+adhyāyaḥ/[[label : Su.6.9.1]] athāto vātābhiṣyandapratiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.9.2]] yathovāca bhagavān dhanvantariḥ//

Su.6.9.3....6.9.3 purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau/svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet//

§ 1558

Su.6.9.4 ....6.9.4 saṃpādayedbastibhistu samyaksnehavirecitau/

tarpaṇaiḥ puṭapākaiścadhūmairāścyotanaistathā// § 1560

Su.6.9.5 ....6.9.5 nasyasnehaparīṣekaiḥ śirobastibhireva ca/ 5

vātaghnanūpajalajamāṃsāmlakvāthasecanaiḥ//§ 1562

Su.6.9.6 ....6.9.6 snehaiścaturbhiruṣṇaiścatatpītāmbaradhāraṇaiḥ/

payobhirvesavāraiśca sālvaṇaiḥ pāyasaistathā//§ 1564

Su.6.9.7 ....6.9.7 bhiṣak saṃpādayedetāvupanāhaiśca pūjitaiḥ/grāmyānūpaudakarasaiḥ snigdhaiḥ 10

phalarasānvitaiḥ// § 1566

Su.6.9.8 ....6.9.8 susaṃskṛtaiḥ payobhiśca tayorāhāra iṣyate/tathā copari bhaktasya sarpiḥpānaṃ(pāne)

praśasyateSee → †//§ 1568

642 Revision : 63c8b84 Compiled : March 13, 2018

Page 651: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....6.9.9 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇameva Su.6.9.9

vā/siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena

vā// § 1570

...6.9.10 snehāstailādvinā siddhā vātaghnaistarpaṇe Su.6.9.10

hitāḥ/snaihikaḥ puṭapākaśca dhūmo nasyaṃ ca

tadvidham// § 1572

5 ...6.9.11 nasyādiṣu sthirākṣīramadhuraistailamiṣyate/ Su.6.9.11

eraṇḍapallave mūle tvaci vā++ājaṃ payaḥśṛtam// § 1574

...6.9.12 kaṇṭakāryāśca mūleṣu sukhoṣṇaṃ secane Su.6.9.12

hitam/saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ

payaḥ// § 1576

...6.9.13 hitamardhodakaṃ seke tathā++āścyotanameva Su.6.9.13

ca/10 hrīberavakramañjiṣṭhodumbaratvakṣu

sādhitam// § 1578

...6.9.14 sāmbhaśchāgaṃ payo vā+api Su.6.9.14

śūlāścyotanamuttamam/madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca

peṣayet// § 1580

...6.9.15 ājena payasā śreṣṭhamabhiṣyande tadañjanam/ Su.6.9.15

gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ cayathottaram// § 1582

15 ...6.9.16 dviguṇaṃ piṣṭamadbhistu guṭikāñjanamiṣyate/ Su.6.9.16

snehāñjanaṃ hitaṃ cātra vakṣyatetadyathāvidhi// § 1584

Compiled : March 13, 2018 Revision : 63c8b84 643

Page 652: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.9.17 ...6.9.17 rogo yaścānyatovāto yaśca mārutaparyayaḥ/anenaiva vidhānena bhiṣak tāvapi sādhayet//

§ 1586

Su.6.9.18 ...6.9.18 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vā+apyathabhojane/

vṛkṣādanyāṃ kapitthe ca pañcamūlemahatyapi// § 1588

Su.6.9.19 ...6.9.19 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ 5

pibet/siddhaṃ vā hitamatrāhuḥ

pattūrārtagalāgnikaiḥ// § 1590

Su.6.9.20 ...6.9.20 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā/saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso

ghṛtam// § 1592

Su.6.9.21 ...6.9.21 stanyodakābhyāṃ kartavyaṃ śuṣkapāketadañjanam/

pūjitaṃ sarpiṣaścātra pānamakṣṇośca 10

tarpaṇam// § 1594

Su.6.9.22 ...6.9.22 ghṛtena jīvanīyena nasyaṃ tailena cāṇunā/pariṣeke hitaṃ cātra payaḥ śītaṃ

sasaindhavam// § 1596

Su.6.9.23 ...6.9.23 rajanīdārusiddhaṃ vā saindhavenasamāyutam/

sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vāmahauṣadham// § 1598

Su.6.9.24 ...6.9.24 vasā vā++ānūpajalajā saindhavena samāyutā/ 15

nāgaronmiśritā kiñcicchuṣkapāketadañjanam// § 1600

Su.6.9.25 ...6.9.25 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ/

644 Revision : 63c8b84 Compiled : March 13, 2018

Page 653: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

bījenānena matimān teṣu karmaprayojayet//§ 1602

iti suśrutasaṃhitāyāmuttratantrāntargate śālākyatantrevātābhiṣyandapratiṣedho nāma navamo+adhyāyaḥ //9//

6.10 daśamo+adhyāyaḥ/[[label : Su.6.10.1]] athātaḥ pittābhiṣyandapratiṣedhaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.10.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.10.3 pittasyande paittike cādhimanthe raktāsrāvaḥ Su.6.10.3

sraṃsanaṃ cāpi kāryam/akṣṇoḥ sekālepanasyāñjanāni paitte ca

syādyadvisarpe vidhānam// § 1605

...6.10.4 gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ Su.6.10.4

dārvīmelāmutpalaṃ rodhramabhram/padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ

rodhraṃ vetasaṃ padmakaṃ ca// § 1607

5 ...6.10.5 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ Su.6.10.5

yoṣitkṣīraṃ rātryanante ca piṣṭvā/sarpiḥsiddhaṃ tarpaṇe sekanasyeSee → †

śastaṃ kṣīraṃ siddhameteṣu cājam//§ 1609

...6.10.6 yojyo vargo vyasta eṣo+anyathā vā Su.6.10.6

samyaṅnasye+aṣṭārdhasaṃkhye+apinityam/

kriyāḥ sarvāḥ pittaharyaḥpraśastāstryahāccordhvaṃ kṣīrasarpiśca See→ †nasyam//§ 1611

...6.10.7 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā Su.6.10.7

śarkarākṣaudrayuktam/10 rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ

vā madhuke vā+api kuryāt// § 1613

Compiled : March 13, 2018 Revision : 63c8b84 645

Page 654: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.10.8 ...6.10.8 mustā phenaḥ sāgarasyotpalaṃ cakṛmighnailādhātribījādrasaśca/

tālīśailāgairikośīraśaṅkhairevaṃyuñjyādañjanaṃ stanyapiṣṭaiḥ// § 1615

Su.6.10.9 ...6.10.9 cūrṇaṃ kuryādañjanārthe raso vā stanyopetodhātakīsyandanābhyām/

yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃkṣaudropetaṃ kaiśukaṃ cāpi puṣpam//§ 1617

Su.6.10.10 ....10.10 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ 5

kṣīre yaṣṭikāhvaṃ vacāṃ ca/piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre

candanodumbare ca// § 1619

Su.6.10.11 ....10.11 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanyemākṣike cāpi ghṛṣṭaḥ/

yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃdrākṣāṃ śarkarāmutpalaṃ ca// § 1621

Su.6.10.12 ....10.12 kṣaumābaddhaṃ pathyamāścyotane vā See →†sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram/

toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ 10

kaṭphalaṃ cāmbunaiva// § 1623

Su.6.10.13 ....10.13 eṣo+amlākhye+anukramaścāpi śuktau kāryaḥsarvaḥ syātsirāmokṣavarjyaḥ//§ 1624

Su.6.10.14 ....10.14 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃvā syāt kevalaṃ yat purāṇam/

doṣe+adhastācchuktikāyāmapāsteśītairdravyairañjanaṃ kāryamāśu// § 1626

Su.6.10.15 ....10.15 vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ camauktaṃ śāṅkhaṃ rājataṃ śātakumbham/

646 Revision : 63c8b84 Compiled : March 13, 2018

Page 655: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃśuktiṃ hanyādañjanaṃ caitadāśu// § 1628

....10.16 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ Su.6.10.16

kuryādraktapitte vidhānam/yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe

paittike vai vidhānam//§ 1630

iti śrīsuśrutasaṃhitāyāmuttaratantrāntargateśālākyatantre pittābhiṣyandapratiṣedho nāma

5 daśamo+adhyāyaḥ //10//

6.11 ekādaśo+adhyāyaḥ/[[label : Su.6.11.1]] athātaḥ śleṣmābhiṣyandapratiṣedhaṃvyākhyāsyāmaḥ//

[[label : Su.6.11.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.11.3 syandādhimanthau kaphajau pravṛddhau jayet Su.6.11.3

sirāṇāmatha mokṣaṇena/svedāvapīḍāñjanadhūmasekapralepayogaiḥ

kavalagrahaiśca// § 1633

...6.11.4 rūkṣaistathā++āścyotanasaṃvidhānaistathaiva Su.6.11.4

rūksaiḥ puṭapākayogaiḥ/tryahāttryahāccāpyapatarpaṇānte

prātastayostiktaghṛtaṃ praśastam// § 1635

5 ...6.11.5 tadannapānaṃ ca samācareddhi yacchleṣmaṇo Su.6.11.5

naiva karoti vṛddhim/kuṭannaṭāsphoṭaphaṇijjñabilvapattūrapilvarka-

kapitthabhaṅgaiḥ//§ 1637

...6.11.6 svedaṃ vidadhyāt athavā+anulepaṃ Su.6.11.6

barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ/

Compiled : March 13, 2018 Revision : 63c8b84 647

Page 656: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarī-kāñjanatutthatāmraiḥ//§ 1639

Su.6.11.7 ...6.11.7 piṣṭairjalenāñjanavartayaḥ syuḥpathyāharidrāmadhukāñjanairvā/

trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraścasamāni ca syuḥ// § 1641

Su.6.11.8 ...6.11.8 barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmala-vyoṣamanaḥśilāścaSee →†/

piṣṭvā+ambunā vā kusumāni 5

jātikarañjaśobhāñjanajāni yuñjyāt// § 1643

Su.6.11.9 ...6.11.9 phalaṃ prakīryādathavā+api śigroḥ puṣpaṃ caSee → †tulyaṃ bṛhatīdvayasya/

rasāñjanaṃ saindhavacandanaṃ ca manaḥśilālelaśunaṃ ca tulyam// § 1645

Su.6.11.10 ....11.10 piṣṭvā+añjanārthe kaphajeṣu dhīmānvartīrvidadhyānnayanāmayeṣu/

roge balāsagrathite+añjanaṃ jñaiḥkartavyametat suviśuddhakāye// § 1647

Su.6.11.11 ....11.11 nīlān yavān gavyapayo+anupītān śalākinaḥ 10

śuṣkatanūn vidahya/tathā+arjakāsphotakapitthabilvanirguṇḍijātīkusumāni

caiva// § 1649

Su.6.11.12 ....11.12 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃvidadhyādatha lohanāḍyām/

etadbalāsagrathite+añjanaṃsyādeṣo+anukalpastu phaṇijjñakādau// § 1651

Su.6.11.13 ....11.13 mahauṣadhaṃ māgadhikāṃ ca mustāṃSee →† sasaindhavaṃ yanmaricaṃ ca śuklam/

648 Revision : 63c8b84 Compiled : March 13, 2018

Page 657: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃpiṣṭakamāśu hanyāt// § 1653

....11.14 See → †phale bṛhatyā magadhodbhavānā Su.6.11.14

nidhāya kalkaṃ phalapākakāle/See → †srotojayuktaṃ ca taduddhṛtaṃ

syāttadvattu piṣṭe vidhireṣa cāpi//§ 1655

....11.15 vārtākaśigrvindrasurāpaṭolakirātatiktāmalakī- Su.6.11.15

phaleṣu/5 kāsīsasāmudrarasāñjanāni jātyāstathā

kṣārakam(korakam)eva cāpi// § 1657

....11.16 praklinnavartmanyupadiśyate tu yogāñjanaṃ Su.6.11.16

tanmadhunā+avaghṛṣṭam/nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā

ca samapramāṇā// § 1659

....11.17 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt Su.6.11.17

sakṛdañjanena/saśṛṅgaveraṃ suradāru mustaṃ

sindhuprabhūtaṃ(prasūtaṃ) mukulānijātyāḥ// § 1661

10 ....11.18 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca Su.6.11.18

śophe ca hitaṃ vadanti/syandādhimanthakramamācarecca sarveṣu

caiteṣu sadā+apramattaḥ// (viśeṣatonāvanameva kāryaṃ saṃsarjanaṃ cāpiyathopadiṣṭamSee → †)§ 1663

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrekaphābhiṣyandapratiṣedho nāmaikādaśo+adhyāyaḥ

//11//

6.12 dvādaśo+adhyāyaḥ/[[label : Su.6.12.1]] athāto raktābhiṣyandapratiṣedhaṃ vy-ākhyāsyāmaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 649

Page 658: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

[[label : Su.6.12.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.12.3...6.12.3 manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca raktajam/ekenaiva vidhānena cikitseccaturo gadān// § 1666

Su.6.12.4 ...6.12.4 vyādhyārtāṃścaturo+apyetānsnigdhānkaumbhena sarpiṣā/

rasairudārairathavā sirāmokṣeṇa yojayet// § 1668

Su.6.12.5 ...6.12.5 viriktānāṃ prakāmaṃ ca śirāṃsyeṣāṃ 5

viśodhayet/vairecanikasiddhena sitāyuktena sarpiṣā//

(majjñā vā tadvimiśreṇa medasā tacchṛtenavā/

) § 1671

Su.6.12.6 ...6.12.6 tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāścayathāsvameva/

āścyotanābhyañjanatarpaṇāni snigdhāścakāryāḥ puṭapākayogāḥ// § 1673

Su.6.12.7 ...6.12.7 nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumu- 10

starodhraiḥ/sapadmakairdhautaghṛtapradigdhairakṣṇoḥ

pralepaṃ paritaḥ prakuryāt// § 1675

Su.6.12.8 ...6.12.8 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ/akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca

jalaukasām// § 1677

Su.6.12.9 ...6.12.9 ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati/pittābhiṣyandaśamano vidhiścāpyupapāditaḥ// 15

§ 1679

Su.6.12.10 ....12.10 kaśerumadhukābhyāṃ vācūrṇamambarasaṃvṛtam/

650 Revision : 63c8b84 Compiled : March 13, 2018

Page 659: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

nyastamapsvāntarikṣāsu hitamāścyotanaṃbhavet// § 1681

....12.11 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ/ Su.6.12.11

puṣpāṇyatha bṛhatyośca bimbīloṭāccatulyaśaḥ// § 1683

....12.12 samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā/ Su.6.12.12

5 raktābhiṣyandaśāntyarthametadañjanamiṣyate//§ 1685

....12.13 candanaṃ kumudaṃ patraṃ śilājatu Su.6.12.13

sakuṅkumam/ayastāmrarajastutthaṃ

nimbaniryāsamañjanam// § 1687

....12.14 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena Su.6.12.14

tu/vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā//

§ 1689

10 ....12.15 syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya Su.6.12.15

bheṣajam/tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca

pūjitam// § 1691

....12.16 madhunā śaṅkhanaipālītutthadārvyaḥ Su.6.12.16

sasaindhavāḥ/rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ//

§ 1693

....12.17 yuktaṃ tu madhunā vā+api gairikaṃ Su.6.12.17

hitamañjane/15 sirāharṣe+añjanaṃ kuryāt phaṇitaṃ

madhusaṃyutam// § 1695

....12.18 madhunā tārkṣyajaṃ vā+api kāsīaṃ vā Su.6.12.18

sasaidhavam/

Compiled : March 13, 2018 Revision : 63c8b84 651

Page 660: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

vetrāmlastanyasaṃyuktaṃ phāṇitaṃ casasaindhavam// § 1697

Su.6.12.19 ....12.19 paittaṃ vidhimaśeṣeṇa kuryādarjunaśāntaye/ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ//

§ 1699

Su.6.12.20 ....12.20 sekāñjanaṃ cātra hitamamlairāścyotanaṃtathā/

sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ//5§ 1701

Su.6.12.21 ....12.21 bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ/ekaśo vā dviśo vā+api yojitaṃ vā

tribhistribhiḥ// § 1703

Su.6.12.22 ....12.22 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃkadhu caiva hi/

śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena evavā// § 1705

Su.6.12.23 ....12.23 dvāvimau vihitau 10

yogāvañjane+arjunanāśanau/saindhavakṣaudrakatakāḥ sakṣaudraṃ vā

rasāñjanam// § 1707

Su.6.12.24 ....12.24 kāsīsaṃ madhunā vā+api yojyamatrāñjanesadā/

lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca// § 1709

Su.6.12.25 ....12.25 ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ/kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam// 15

§ 1711

Su.6.12.26 ....12.26 karañjabījamelā ca lekhyāñjanamidaṃ smṛtam/puṭapākāvasānena raktavisrāvaṇādinā// § 1713

Su.6.12.27 ....12.27 saṃpāditasya vidhinā kṛtsnena syandaghātinā/

652 Revision : 63c8b84 Compiled : March 13, 2018

Page 661: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

anenāpaharecchukramavraṇaṃ kuśalobhiṣak// § 1715

....12.28 uttānamavagāḍhaṃ vā karkaśaṃ vā+api Su.6.12.28

savraṇam/śirīṣabījamaricapippalīsaindhavairapi// § 1717

....12.29 śukrasya gharṣaṇaṃ kāryamathavā Su.6.12.29

saindhavena tu/5 kuryāttāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ//

§ 1719

....12.30 antyāddviguṇitairebhirañjanaṃ Su.6.12.30

śukranāśanam/kuryādañjanayogau vā samyak

ślokārdhikāvimau// § 1721

....12.31 śaṅkhakolāsthikatakadrāksāmadhukamākṣik- Su.6.12.31

aiḥ/kṣaudradantārṇavamalaśirīṣakusumairapi//

§ 1723

10 ....12.32 kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham/ Su.6.12.32

mudgān vā nistuṣān bhṛṣṭānśaṅkhakṣaudrasitāyutān// § 1725

....12.33 madhūkasāraṃ madhunā yojayeccāñjane sadā/ Su.6.12.33

bibhītakāsthimajjā vā sakṣaudraḥśukranāśanaḥ// § 1727

....12.34 śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni Su.6.12.34

ca/15 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ

hitam// § 1729

....12.35 vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet/ Su.6.12.35

visrāvya ksāravaccūrṇaṃbhāvayetkarabhāsthijam// § 1731

Compiled : March 13, 2018 Revision : 63c8b84 653

Page 662: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.12.36 ....12.36 bah-uśo+añjanametatsyācchukravaivarṇyanāśanam/

ajakāṃ pārśvato viddhvā sūcyā visrāvyacodakam// § 1733

Su.6.12.37 ....12.37 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣāsaha/

bahuśo+avalikheccāpi vartmāsyopagataṃyadi// § 1735

Su.6.12.38 ....12.38 saśophaścāpyaśophaśca dvau pākau yau 5

prakīrtitau/snehasvedopapannasya tatra viddhvā sirāṃ

bhiṣak// § 1737

Su.6.12.39 ....12.39 sekāścyotananasyāni puṭapākāṃśca kārayet/sarvataścāpi śuddhasya

kartavyamidamañjanam// § 1739

Su.6.12.40 ....12.40 tāmrapātrasthitaṃ See → †māsaṃ sarpiḥsaindhavasaṃyutam/

maireyaṃ vā+api dadhyevaṃ 10

dadhyuttarakameva vā// § 1741

Su.6.12.41 ....12.41 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vā+apisasaindhavam/

madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇavā// § 1743

Su.6.12.42 ....12.42 sarpiḥsaindhavatāmrāṇi yoṣitstanyayutāni vā/dāḍimārevatāśmantakolāmlaiśca

sasaindhavām/rasakriyāṃ vā vitaretsamyakpākajighāṃsayā// 15

§ 1746

Su.6.12.43 ....12.43 See → †māsaṃ saindhavasaṃyuktaṃ sthitaṃsarpiṣi nāgaram/

654 Revision : 63c8b84 Compiled : March 13, 2018

Page 663: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

āścyotanāñjanaṃ yojyamabalākṣīrasaṃyutam//§ 1748

....12.44 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ Su.6.12.44

kṛṣṇābījaṃ kīṭaśatrośca sāram/etat piṣṭaṃ netrapāke+añjanārthaṃ

kṣaudropetaṃ nirviśaṅkaṃSee → †prayojyam//§ 1750

....12.45 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ Su.6.12.45

tathaivāpyupanāhanaṃ ca/5 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ

bhiṣajā prayojyaḥ// § 1752

....12.46 kāsīsasindhuprabhavārdrakaistu hitaṃ Su.6.12.46

bhavedañjanameva cātra/kṣaudrānvitairebhirathopayuñjyādanyattu

tāmrāyasacūrṇayuktaiḥ// § 1754

....12.47 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ Su.6.12.47

vidhāyātha yathāsvameva/praklinnavartmānamupakrameta

sekāñjanāścyotananasyadhūmaiḥ// § 1756

10 ....12.48 mustāharidrāmadhukapriyaṅgusiddhārtha- Su.6.12.48

rodhrotpalasārivābhiḥ/kṣuṇṇābhirāścyotanameva kāryamatrāñjanaṃ

cāñjanamākṣikaṃ syāt// § 1758

....12.49 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ Su.6.12.49

vidadhyādathavā+añjanārthe/vaṃśasya bhūlena rasakriyāṃ vā vartīkṛtāṃ

tāmrakapālapakvām// § 1760

....12.50 rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ Su.6.12.50

svaramañjarervā/15 piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsasya

dagdhvā saha tāntavena// § 1762

Compiled : March 13, 2018 Revision : 63c8b84 655

Page 664: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.12.51 ....12.51 pratyañjanaṃ tanmaricairupetaṃ cūrṇenatāmrasya sahopayojyam/

samudraphenaṃ lavaṇottamaṃ ca śaṅkho+athamudgo maricaṃ ca śuklam// § 1764

Su.6.12.52 ....12.52 cūrṇāñjanaṃ See → †jāḍyamathāpikaṇḍūmaklinnavartmānyupahanti śīghram/

praklinnavartmanyapi caita eva yogāḥprayojyāśca samīkṣya doṣam// § 1766

Su.6.12.53 ....12.53 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ 5

tulthakamañjanaṃ ca//§ 1767

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantreraktābhiṣyandapratiṣedho nāma dvādaśo+adhyāyaḥ

//12//

6.13 trayodaśo+adhyāyaḥ/[[label : Su.6.13.1]] athāto lekhyarogapratiṣedhaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.13.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.13.3...6.13.3 nava ye+abhihitā lekhyāḥ sāmānyasteṣvayaṃ vidhiḥ/snigdhavāntaviriktasya nivātātapasadmani//

§ 1770

Su.6.13.4 ...6.13.4 (āptairdṛḍhaṃ gṛhītasyaveśmanyuttānaśāyinaḥ/

) sukhodakaprataptena vāsasā susamāhitaḥ/svedayedvartma nirbhujya 5

vāmāṅguṣṭhāṅgulishtitam// § 1773

Su.6.13.5 ...6.13.5 aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃvartma yatnataḥ/

See → †plotāntarābhyāṃ na yathā calatisraṃsate+api vā//§ 1775

656 Revision : 63c8b84 Compiled : March 13, 2018

Page 665: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.13.6 tataḥ pramṛjya plotena vartma Su.6.13.6

śastrapadāṅkitam/likhecchastreṇa patrairvā tato rakte sthite

punaḥ// § 1777

...6.13.7 svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindh- Su.6.13.7

avaiḥSee →†/

ślakṣṇapiṣṭaiḥ samākṣīkaiḥpratisāryoṣṇavāriṇā// § 1779

5 ...6.13.8 prakṣālya haviṣā siktaṃ vraṇavat samupācaret/ Su.6.13.8

svedāvapīḍaprabhṛtīṃstryahādūrdhvaṃprayojayet// § 1781

...6.13.9 vyāsataste samuddiṣṭaṃ vidhānaṃ Su.6.13.9

lekhyakarmaṇi/asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam//

§ 1783

....13.10 samaṃ nakhanibhaṃ vartma likhitaṃ Su.6.13.10

samyagiṣyate/10 raktamakṣi sravet skannaṃ

kṣatācchastrakṛtāddhruvam// § 1785

....13.11 rāgaśophaparisrāvāstimiraṃ vyādhyanirjayaḥ/ Su.6.13.11

vartma śyāvaṃ guru stabdhaṃkaṇḍūharṣopadehavat// § 1787

....13.12 netrapākamudīrṇaṃ vā kurvītāpratikāriṇaḥ/ Su.6.13.12

etaddurlikhitaṃ jñeyaṃ snehayitvāpunarlikhet// § 1789

15 ....13.13 vyāvartate yadā vartma pakṣma cāpi See → Su.6.13.13

†vimuhyati/syāt saruk srāvabahulaṃ tadatisrāvitaṃ

viduḥ// § 1791

Compiled : March 13, 2018 Revision : 63c8b84 657

Page 666: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.13.14 ....13.14 snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ/vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca

kīrtitam// § 1793

Su.6.13.15 ....13.15 pothakīścāpyavalikhet pracchayitvā+agrataḥśanaiḥ/

samaṃ likhettu medhāvīśyāvakardamavartmanī// § 1795

Su.6.13.16 ....13.16 kumbhīkinīṃ śarkarāṃ ca 5

tathaivotsaṅginīmapi/See → †kalpayitvā tu śastreṇa likhet

paścādatandritaḥ//§ 1797

Su.6.13.17 ....13.17 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinābhṛśam/

hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnālikhedapi// § 1799

Su.6.13.18 ....13.18 taruṇīścālpasaṃrambhā piḍakābāhyavartmajāḥ/

viditvaitāḥ praśamayet 10

svedālepanaśodhanaiḥ//§ 1801

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrelekhyarogapratiṣedho nāma trayodaśo+adhyāyaḥ //13//

6.14 caturdaśo+adhyāyaḥ/[[label : Su.6.14.1]] athāto bhedyarogapratiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.14.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.14.3...6.14.3 svedayitvā bisagranthiṃ chidrāṇyasya nirāśayamSee →†/

pakvaṃ bhittvā tu śastreṇasindhavenāvacūrṇayet// § 1804

658 Revision : 63c8b84 Compiled : March 13, 2018

Page 667: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.14.4 kāsīsamāgadhīpuṣpanepālyelāyutena tu/ Su.6.14.4

tataḥ kṣaudraghṛtaṃ dattvāsamyagbandhamathācaret// § 1806

...6.14.5 rocanākṣāratutthāni pippalyaḥ kṣaudrameva Su.6.14.5

ca/pratisāraṇamekaikaṃ bhinne lagaṇa iṣyate//

§ 1808

5 ...6.14.6 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ/ Su.6.14.6

svinnāṃ bhinnāṃ viniṣpīḍyabhiṣagañjananāmikām// § 1810

...6.14.7 śilailānatasindhūtthaiḥ sakṣaudraiḥ Su.6.14.7

pratisārayet/rasāñjanamadhubhyāṃ tu bhittvā vā

śastrakarmavit// § 1812

...6.14.8 pratisāryāñjanairyuñjyāduṣṇairdīpaśikhodbha- Su.6.14.8

vaiḥ/10 samyaksvinne kṛmigranthau bhinne syāt

pratisāraṇam// § 1814

...6.14.9 triphalātutthakāsīsasaindhavaiśca rasakriyāSee Su.6.14.9

→ †/bhittvopanāhaṃ kaphajaṃ

pippalīmadhusaindhavaiḥ// § 1816

....14.10 lekhayenmaṇḍalāgreṇa samantāt Su.6.14.10

pracchayedapi/saṃsnehya patrabhaṅgaiśca svedayitvā

yathāsukham// § 1818

15 ....14.11 sarveṣveteṣu vihitaṃ vidhānaṃ Su.6.14.11

snehapūrvakam/saṃpakve prayato bhūtvā kurvīta

vraṇaropaṇam//§ 1820

Compiled : March 13, 2018 Revision : 63c8b84 659

Page 668: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrebhedyarogapratiṣedho nāma caturdaśo+adhyāyaḥ

//14//

6.15 pañcadaśo+adhyāyaḥ/[[label : Su.6.15.1]] athātaśchedyarogapratiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.15.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.15.3...6.15.3 snigdhaṃ bhuktavato hyannamupaviṣṭasya yatnataḥ/saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu

lāvaṇaiḥ// § 1823

Su.6.15.4 ...6.15.4 tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃparidhaṭṭitam/

arma yatra valījātaṃ tatraitallagayedbhiṣak//§ 1825

Su.6.15.5 ...6.15.5 apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ/ 5

mucuṇḍyā++ādāya medhāvī sūcīsūtreṇa vāpunaḥ// § 1827

Su.6.15.6 ...6.15.6 na cotthāpayatā kṣipraṃkāryamabhyunnataṃSee → † tu tat/

See → †śastrābādhabhayāccāsya vartmanīgrāhayeddṛḍham//§ 1829

Su.6.15.7 ...6.15.7 tataḥ praśithilībhūtaṃ tribhireva vilambitam/ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet// 10

§ 1831

Su.6.15.8 ...6.15.8 vimuktaṃ sarvataścāpi kṛṣṇācchuklāccamaṇḍalāt/

nītvā kanīnakopāntaṃchindyānnātikanīnakam// § 1833

660 Revision : 63c8b84 Compiled : March 13, 2018

Page 669: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.15.9 caturbhāgasthite māṃse nākṣi Su.6.15.9

vyāpattimṛcchati/kanīnakavadhādasraṃ nāḍī vā+apyupajāyate//

§ 1835

....15.10 hīnacchedāt punarvṛddhiṃ Su.6.15.10

śīgramevādhigacchati/arma yajjālavadvyāpi tadapyunmārjyaSee → †

lambitam//§ 1837

5 ....15.11 chindyādvakreṇa śastreṇa Su.6.15.11

vartmaśuklāntamāthitam/pratisāraṇamakṣṇostu tataḥ

kāryamanantaram// § 1839

....15.12 yāvanālasya cūrṇena trikaṭorlavaṇasya ca/ Su.6.15.12

svedayitvā tataḥ paścādbadhnīyāt kuśalobhiṣak// § 1841

....15.13 doṣartubalakālajñaḥ snehaṃ dattvā Su.6.15.13

yathāhitam/10 vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ

param// § 1843

....15.14 tryahānmuktvā karasvedaṃ dattvā Su.6.15.14

śodhanamācaret/karañjabījāmalakamadhukaiḥ sādhitaṃ

payaḥ// § 1845

....15.15 hitamāścyotanaṃ śūle dvirahnaḥ Su.6.15.15

kṣaudrasaṃyutam/madhukotpalakiñjalkadūrvākalkaiśca

mūrdhani// § 1847

15 ....15.16 pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate/ Su.6.15.16

lekhyāñjanairapaharedarmaśeṣaṃbhavedyadi// § 1849

Compiled : March 13, 2018 Revision : 63c8b84 661

Page 670: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.15.17 ....15.17 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpivā/

dhūsaraṃ tanu yaccāpi śukravattadupācaret//§ 1851

Su.6.15.18 ....15.18 carmābhaṃ bahulaṃ yattusnāyumāṃsaghanāvṛtam/

chedyameva tadarma syāt kṛṣṇamaṇḍalagaṃ cayat// § 1853

Su.6.15.19 ....15.19 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi 5

gataklamam/chinne+armaṇi bhavet

samyagyathāsvamanupadravam// § 1855

Su.6.15.20 ....15.20 sirājāle sirā yāstu kaṭhināstāśca buddhimān/ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ//

§ 1857

Su.6.15.21 ....15.21 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ/armavanmaṇḍalāgreṇa tāsāṃ 10

chedanamiṣyate// § 1859

Su.6.15.22 ....15.22 rogayoścaitayoḥ kāryamarmoktaṃpratisāraṇam/

vidhiścāpi yathādoṣaṃlekhanadravyasaṃbhṛtaḥ// § 1861

Su.6.15.23 ....15.23 sandhau saṃsvedya śastreṇa varṇīkāṃvicakṣaṇaḥ/

uttare ca tribhāge ca baḍiśenāvalambitām//§ 1863

Su.6.15.24 ....15.24 chindyāttato+ardhamagre syādaśrunāḍī 15

hyato+anyathā/pratisāraṇamatrāpi saindhavakṣaudramiṣyate//

§ 1865

662 Revision : 63c8b84 Compiled : March 13, 2018

Page 671: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....15.25 lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam/ Su.6.15.25

śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ casamudrajām// § 1867

....15.26 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ Su.6.15.26

tathā/See → †vaidūryaṃ pulakaṃ

muktāmayastāmrarajāṃsi ca//§ 1869

5 ....15.27 samabhāgāni saṃpiṣya sārdhaṃ srotoñjanena Su.6.15.27

tu/cūrṇāñjanaṃ kārayitvā bhājane bheṣaśṛṅgaje//

§ 1871

....15.28 saṃsthāpyobhayataḥ kālamañjayet satataṃ Su.6.15.28

budhaḥ/armāṇi piḍakāṃ hanyāt sirājālāni tena vai//

§ 1873

....15.29 arśastathā yacca nāmnā śuṣkārśo+arbudameva Su.6.15.29

ca/10 abhyantaraṃ vartmaśayā vidhānaṃ teṣu

vakṣyate// § 1875

....15.30 vartmopasvedya nirbhujya sūcyotkṣipya Su.6.15.30

prayatnataḥ/maṇḍalāgreṇa tīkṣṇena mūle

bhindyādbhiṣagvaraḥ// § 1877

....15.31 tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet/ Su.6.15.31

sthite ca rudhire vartma dahet samyakśalākayā// § 1879

15 ....15.32 kṣāreṇāvalikheccāpi vyādhiśeso bhavedyadi/ Su.6.15.32

tīkṣṇairubhayatobhāgaistatodoṣamadhikṣipet// § 1881

Compiled : March 13, 2018 Revision : 63c8b84 663

Page 672: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.15.33 ....15.33 vitarecca yathādoṣamabhiṣyandakriyāvidhim/śastrakarmaṇyuparate māsaṃ ca syāt

suyantritaḥ//§ 1883

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrechedyarogapratiṣedho nāma pñcadaśo+adhyāyaḥ //15//

6.16 ṣoḍaśo+adhyāyaḥ/[[label : Su.6.16.1]] athātaḥ See → †pakṣmakopapratiṣe-dhaṃ vyākhyāsyāmaḥ//

[[label : Su.6.16.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.16.3...6.16.3 yāpyastu yo vartmabhavo vikāraḥpakṣmaprakopo+abhihitaḥ purastāt/

tatropaviṣṭasya narasya carmavartmopariṣṭādanutiryageva// § 1886

Su.6.16.4 ...6.16.4 bhruvoradhastāt parimucya bhāgaupakṣmāśritaṃ caikamato+avakṛntet/

kanīnakāpāṅgasamaṃ samantādyavākṛtisnigdhatanornarasya// § 1888

Su.6.16.5 ...6.16.5 utkṛtya śastreṇa yavapramāṇaṃ bālena 5

sīvyodbhiṣagapramattaḥ/dattvā ca sarpirmadhunā+avaśeṣaṃ

kuryādvidhānaṃSee → † vihitaṃ vraṇeyat//§ 1890

Su.6.16.6 ...6.16.6 lalāṭadeśe ca nibaddhapaṭṭaṃSee → †prāksyūtamatrāpyaparaṃ ca baddhvā/

sthairyaṃ gate cāpyatha śastramārge bālānvimuñcet kuśalo+abhivīkṣya// § 1892

Su.6.16.7 ...6.16.7 evaṃ na cecchāmyati tasya vartma nirbhujyadoṣopahatāṃ valiṃ ca/

tato+agninā vā pratisārayettāṃ kṣāreṇa vā 10

samyagavekṣya dhīraḥ// § 1894

664 Revision : 63c8b84 Compiled : March 13, 2018

Page 673: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.16.8 chittvā samaṃ vā+apyupapakṣmamālāṃ Su.6.16.8

samyaggṛhītvā baḍiśaistribhistu/pathyāphalena pratisārayettu ghṛṣṭena vā

tauvarakeṇa samyak// § 1896

...6.16.9 catvāra ete vidhayo vihantuṃ Su.6.16.9

pakṣmoparodhaṃ pṛthageva śastāḥ/virecanāścyotanadhūmanasyalepāñjanasnehara-

sakriyāśca//§ 1898

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre5 pakṣmagatarogapratiṣedho nāma ṣoḍaśo+adhyāyaḥ

//16//

6.17 saptadaśo+adhyāyaḥ/[[label : Su.6.17.1]] athāto dṛṣṭigatarogapratiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.17.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.17.3 trayaḥ sādhyāstrayo+asādhyā yāpyāḥ ṣaṭ ca bhavanti hi/ Su.6.17.3

tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ//§ 1901

...6.17.4 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ Su.6.17.4

kaphena ca/pittaśleṣmaharaṃ kuryādvidhiṃ

śastrakṣatādṛte// § 1903

5 ...6.17.5 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ/ Su.6.17.5

ādye tu traiphalaṃ peyaṃsarpistraivṛtamuttare// § 1905

...6.17.6 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ Su.6.17.6

jīrṇameva vā/gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī

tathā// § 1907

Compiled : March 13, 2018 Revision : 63c8b84 665

Page 674: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.17.7 ...6.17.7 gomāṃsaṃ maricaṃ bījaṃ śirīṣasyamanaḥśilā/

vṛntaṃ kapitthānmadhunā svayaṅguptāphalānica// § 1909

Su.6.17.8 ...6.17.8 catvāra ete yogāḥ syurubhayorañjane hitāḥ/kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ//

§ 1911

Su.6.17.9 ...6.17.9 puṣpairhareṇukṛṣṇāhvāpathyāmalakasaṃyut- 5

aiḥ/sarpirmadhuyutaiścūrṇairveṇunāḍyāmavasthitaiḥ//

§ 1913

Su.6.17.10 ....17.10 añjayed dvādapi bhiṣak pittaśleṣmavibhāvitau/āmrajambūdbhavaṃ puṣpaṃ tadrasena

hareṇukām// § 1915

Su.6.17.11 ....17.11 piṣṭvā kṣaudrājyasaṃyuktaṃprayojyamathavā+añjanam/

nalinotpalakiñjalkagairikairgośakṛdrasaiḥ// 10§ 1917

Su.6.17.12 ....17.12 guḍikāñjanametadvā dinarātryandhayorhitam/rasāñjanarasakṣaudratālīśasvarṇagairikam//

§ 1919

Su.6.17.13 ....17.13 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye/śītaṃ sauvīrakaṃ vā+api piṣṭvā+atha

rasabhāvitam// § 1921

Su.6.17.14 ....17.14 kūrmapittena matimān bhāvayedrauhitena vā/ 15

cūrṇāñjanamidaṃ nityaṃ prayojyaṃpittaśāntaye// § 1923

Su.6.17.15 ....17.15 kāśmarīpuṣpamadhukadārvīrodhrarasāñjan-aiḥ/

666 Revision : 63c8b84 Compiled : March 13, 2018

Page 675: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sakṣaudramañjanaṃ tadvaddhitamatrāmayesadā// § 1925

....17.16 srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet/ Su.6.17.16

ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjanehitāḥ// § 1927

....17.17 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ Su.6.17.17

tathā/5 tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase//

§ 1929

....17.18 kṛtāstā vartayaḥ piṣṭāśchāyāśuṣkāḥ Su.6.17.18

sukhāvahāḥ/manaḥśilābhayāvyoṣabalākālānusārivāḥ// § 1931

....17.19 saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ/ Su.6.17.19

gomūtrapittamadirāyakṛddhātrīrase pacet//§ 1933

10 ....17.20 kṣudrāñjanaṃ rasenānyadyakdtastraiphale+api Su.6.17.20

vā/gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ//

§ 1935

....17.21 saindhavopahitaṃ yuñjyānnihitaṃ Su.6.17.21

veṇugahvareSee → †/medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saidhavaṃ

madhu// § 1937

....17.22 rasamāmalakāccāpi pakvaṃ Su.6.17.22

samyaṅnidhāpayet/15 kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ

hitam// § 1939

....17.23 hareṇumagadhājāsthimajjailāyakṛdanvitam/ Su.6.17.23

yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye//§ 1941

Compiled : March 13, 2018 Revision : 63c8b84 667

Page 676: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.17.24 ....17.24 vipācya godhāyakṛdardhapāṭitaṃ supūritaṃmāgadhikābhiragninā/

niṣevitaṃ tadyakṛdañjanena nihantinaktāndhyamasaṃśayaṃ khalu// § 1943

Su.6.17.25 ....17.25 tathā yakṛcchāgabhavaṃ hutāśane vipācyasamyaṅmagadhāsamanvitam/

prayojitaṃ pūrvavadāśvasaṃśayaṃ jayetkṣapāndhyaṃ sakdṛañjanānnṛṇām// § 1945

Su.6.17.26 ....17.26 plīhā yakṛccāpyupabhākṣiteSee → † ubhe 5

prakalpya śūlye ghṛtatailasaṃyute/te sārṣapasnehasamāyute+añjanaṃ

naktāndhyamāśveva hataḥ prayojite// § 1947

Su.6.17.27 ....17.27 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dveca niśe yakṛd(śakṛd)gavām/

sacandaneyaṃ guṭikā+athavā+añjanaṃpraśasyate vai divaseṣvapaśyatām// § 1949

Su.6.17.28 ....17.28 bhavanti yāpyāḥ khalu ye ṣaḍāmayāharedasṛkteṣu sirāvimokṣaṇaiḥ/

virecayeccāpi purāṇasarpiṣā 10

virecanāṅgopahitena sarvadā// § 1951

Su.6.17.29 ....17.29 payovimiśraṃ pavanodbhave hitaṃ vadantipañcāṅgulatailameva tu/

bhavedghṛtaṃ traiphalameva śodhanaṃviśeṣataḥ śoṇitapittarogayoḥ// § 1953

Su.6.17.30 ....17.30 trivṛdvirekaḥ kaphaje praśasyate tridoṣajetailamuśanti tatkṛtam/

purāṇasarpistimireṣu sarvaśo hitaṃbhavedāyasabhājanasthitam// § 1955

Su.6.17.31 ....17.31 hitaṃ ca vidyāttriphalāghṛtaṃ sadā kṛtaṃ ca 15

yanmeṣaviṣāṇanāmabhiḥ/

668 Revision : 63c8b84 Compiled : March 13, 2018

Page 677: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sadā+avalihyāttriphalāṃ sucūrṇitāṃghṛtapragāḍhāṃ timire+atha pittaje// § 1957

....17.32 samīraje tailayutāṃ kaphātmake Su.6.17.32

madhupragāḍhāṃ vidadhīta yuktitaḥ/gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu

tailaṃ timireṣu nāvanam// § 1959

....17.33 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ Su.6.17.33

yanmadhurairvipācitam/5 tailaṃ sthirādau madhure ca yadgaṇe

tathā+aṇutailaṃ pavanāsṛgutthayoḥ// § 1961

....17.34 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye Su.6.17.34

trivṛtaṃ yadīritam/jalodbhavānūpajamāṃsasṃskṛtādghṛtaṃ

vidheyaṃ payaso yadutthitam// § 1963

....17.35 sasaindhavaḥ kravyabhugeṇamāṃsayorhitaḥ Su.6.17.35

sasarpiḥ samadhuḥ puṭāhvayaḥ/vasā+atha gṛdhroragatāmracūḍajā sadā praśastā

madhukānvitā+añjane// § 1965

10 ....17.36 pratyañjanaṃ srotasi yatsamutthitaṃ Su.6.17.36

kramādrasakṣīraghṛteṣu bhāvitam/sthitaṃ daśāhatrayametadañjanaṃ

kṛṣṇoragāsye kuśasaṃpraveṣṭite// § 1967

....17.37 tanmālatīkorakasaindhavāyutaṃ sadā+añjanaṃ Su.6.17.37

syāttimire+atha rāgiṇi/subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ

śāstravidaḥ pracakṣate// § 1969

....17.38 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti Su.6.17.38

nasye madhurauṣadhaiḥ kṛtam/15 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu

ca yaḥ puṭāhvayaḥ// § 1971

Compiled : March 13, 2018 Revision : 63c8b84 669

Page 678: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.17.39 ....17.39 rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṃtanmadhukena saṃyutam/

samāñjanaṃ vā kanakākarodbhavaṃsucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ// § 1973

Su.6.17.40 ....17.40 bhilloṭagandhodakasekasecitaṃ pratyañjanecātra hitaṃ tu tutthakam/

sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃkācamalaṃ vyapohati// § 1975

Su.6.17.41 ....17.41 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā 5

madirāgramiśritāḥSee → †/uśīralodhratriphalāpriyaṅgubhiḥ pacettu

nasyaṃ kapharogaśāntaye// § 1977

Su.6.17.42 ....17.42 viḍaṅgapāṭhākiṇihīṅgudītvacaḥprayojayeddhūmadhuśīrasaṃyutāḥ/

vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃharidrānalade ca tarpaṇam// § 1979

Su.6.17.43 ....17.43 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥsyāt puṭapāka eva ca/

manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ 10

sasindhukāsīsarasāñjanaiḥ kriyāḥ// § 1981

Su.6.17.44 ....17.44 hite ca kāsīsarasāñjane tathā vadanti pathyeguḍanāgarairyute/

yadañjanaṃ vā bahuśo niṣecitaṃ samūtravargetriphalodake śṛte// § 1983

Su.6.17.45 ....17.45 niśācarāsthisthitametadañjanaṃ kṣipeccamāsaṃ salile+asthire punaḥ/

meṣasya puṣpairmadhukena saṃyutaṃtadañjanaṃ sarvakṛte prayojayet// § 1985

Su.6.17.46 ....17.46 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ 15

parimlāyini cāpi pittahṛt/

670 Revision : 63c8b84 Compiled : March 13, 2018

Page 679: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣyadoṣeṣuSee → † yathāsvameva ca//§ 1987

....17.47 doṣodaye naiva ca viplutiṃgate dravyāṇi Su.6.17.47

nasyādiṣu yojayedbudhaḥ/punaśca kalpe+añjanavistaraḥ śubhaḥ

pravakṣyate+anyastamapīha yojayet// § 1989

....17.48 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ Su.6.17.48

paṭolamudgāmalakaṃ yavānapi/5 niṣevamāṇasya narasya yatnato bhayaṃ

sughorarāttimirānna vidyate// § 1991

....17.49 śatāvarīpāyasa eva kevalastathā kṛto Su.6.17.49

vā++āmalakeṣu pāyasaḥ/prabhūtasarpistriphalodakottaro yavaudano vā

timiraṃ vyapohati// § 1993

....17.50 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ Su.6.17.50

varavāstukaṃ ca/cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ

śākunajāṅgalaṃ ca// § 1995

10 ....17.51 paṭolakarkoṭakakāravellavārtākutarkārikarīraj- Su.6.17.51

āni/śākāni śigrvārtagalāni caiva hitāni

dṛṣṭerghṛtasādhitāni// § 1997

....17.52 vivarjayetsirāmokṣaṃ timire rāgamāgate/ Su.6.17.52

yantreṇotpīḍito doṣo nihanyādāśu darśanam//§ 1999

....17.53 arāgi timiraṃ sādhyamādyaṃ paṭalamāśritam/ Su.6.17.53

15 kṛcchraṃ dvitīye rāgi syāttṛtīyeyāpyamucyate// § 2001

....17.54 rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ/ Su.6.17.54

Compiled : March 13, 2018 Revision : 63c8b84 671

Page 680: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

yāpanārthaṃ yathoddiṣṭāḥ sevyāścāpijalaukasaḥ// § 2003

Su.6.17.55 ....17.55 ślaiṣmike liṅganāśe tu karma vakṣyāmisiddhaye/

na cedardhendugharmāmbubindumuktākṛtiḥsthiraḥ// § 2005

Su.6.17.56 ....17.56 viṣamo vā tanurmadhye rājimān vābahuprabhaḥ/

dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ// 5§ 2007

Su.6.17.57 ....17.57 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale/yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ

samam// § 2009

Su.6.17.58 ....17.58 matimān śuklabhāgau dvau kṛṣṇānmuktvāhyapāṅgataḥ/

unmīlya nayane samyak sirājālavivarjite// § 2011

Su.6.17.59 ....17.59 nādho nordhvaṃ na pārśvābhyāṃ chidre 10

daivakṛte tataḥ/śalākayā prayatnena viśvastaṃ yavavakrayā//

§ 2013

Su.6.17.60 ....17.60 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā/dakṣiṇena bhiṣak savyaṃ vidhyet savyena

cetarat// § 2015

Su.6.17.61 ....17.61 vāribindvāgamaḥ samyag bhavecchabdestathāvyadhe/

saṃsicya viddhamātraṃ tu yoṣitstanyena 15

kovidaḥ// § 2017

Su.6.17.62 ....17.62 sthire doṣe cale vā+api svedayedakṣi bāhyataḥ/samyak śalākāṃ saṃsthāpya

bhaṅgairanilanāśanaiḥ// § 2019

672 Revision : 63c8b84 Compiled : March 13, 2018

Page 681: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....17.63 śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam/ Su.6.17.63

vidhyato yo+anyapārśve+akṣṇastaṃ ruddhvānāsikāpuṭam// § 2021

....17.64 ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ Su.6.17.64

kaphaḥ/nirabhra iva gharmāṃśuryadā dṛṣṭiḥ

prakāśate// § 2023

5 ....17.65 tadā+asau likhitā samyag jñeyā yā cāpi Su.6.17.65

nirvyathā/(evaṃ tvaśakye nirhartuṃ doṣe pratyāgate+api

vā// § 2025

....17.66 snehādyairupapannasya vyadho bhūyo Su.6.17.66

vidhīyate/) tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ//

§ 2027

....17.67 ghṛtenābhyajya nayanaṃ vastrapaṭṭena Su.6.17.67

veṣṭayet/10 tato gṛhe nirābādhe śayītottāna eva ca// § 2029

....17.68 udgārakāsakṣavathuṣṭhīvanotkampanāniSee → Su.6.17.68

† ca/tatkālaṃ nācaredūrdhvaṃ yantraṇā

snehapītavat// § 2031

....17.69 tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ/ Su.6.17.69

vāyorbhayāt tryahādūrdhvaṃ svedayedakṣipūrvavat// § 2033

15 ....17.70 daśāhamevaṃ saṃyamya hitaṃ Su.6.17.70

dṛṣṭiprasādanam/paścātkarma ca seveta laghvannaṃ cāpi

mātrayā// § 2035

Compiled : March 13, 2018 Revision : 63c8b84 673

Page 682: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.17.71 ....17.71 sirāvyadhavidhau pūrvaṃ narā ye ṛcavivarjitāḥ/

na teṣāṃ nīlikāṃvidhyedanyatrābhihitādbhiṣak// § 2037

Su.6.17.72 ....17.72 pūryate śoṇitenākṣi sirāvedhādvisarpatā/tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ

ghṛtam// § 2039

Su.6.17.73 ....17.73 apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ/ 5

tatropanāhaṃ bhrūmadhyekuryāccoṣṇājyasecanam// § 2041

Su.6.17.74 ....17.74 vyadhenāsannakṛṣṇena rāgaḥ kṛṣṇaṃ capīḍyate/

tatrādhaḥśodhanaṃ sekaḥ sarpiṣāraktamokṣaṇam// § 2043

Su.6.17.75 ....17.75 athāpyupari viddhe tu kaṣṭā ruksaṃpravartate/

tatra koṣṇena haviṣā pariṣekaḥ praśasyate// 10§ 2045

Su.6.17.76 ....17.76 śūlāśrurāgāstvatyarthamadhovedhenaSee → †picchilaḥ/

śalākāmanu cāsrāvastatraSee → †pūrvacikitsitam//§ 2047

Su.6.17.77 ....17.77 rāgāśruvedanāstambhaharṣāścātivighaṭṭite/snehasvedau hitau tatra hitaṃ

cāpyanuvāsanam// § 2049

Su.6.17.78 ....17.78 doṣastvadho+apakṛṣṭo+api taruṇaḥ 15

punarūrdhvagaḥ/kuryācchuklāruṇaṃ netraṃ

tīvraruṅnaṣṭadarśanam// § 2051

674 Revision : 63c8b84 Compiled : March 13, 2018

Page 683: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....17.79 madhuraistatra siddhena ghṛtenākṣṇaḥ Su.6.17.79

prasecanam/śirobastiṃ ca tenaiva dadyānmāṃsaiśca

bhojanam// § 2053

....17.80 doṣastu saṃjātabalo ghanaḥ Su.6.17.80

saṃpūrṇamaṇḍalaḥ/prāpya naśyecchalākāgraṃ tanvabhramiva

mārutam// § 2055

5 ....17.81 mūrdhābhighātavyāyāmavyavāyavamimūrcch- Su.6.17.81

anaiḥ/doṣaḥ pratyeti kopācca See →

†viddho+atitaruṇaśca yaḥ//§ 2057

....17.82 śalākā karkaśā śūlaṃ kharā doṣapariplutim/ Su.6.17.82

vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇāhiṃsyādanekadhā// § 2059

....17.83 jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā/ Su.6.17.83

10 karoti varjitā doṣaistasmādebhirhitā bhavet//§ 2061

....17.84 aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā/ Su.6.17.84

aṅguṣṭhaparvasamitā vaktrayormukulākṛtiḥ//§ 2063

....17.85 tāmrāyasī śātakumbhī śalākā syādaninditā/ Su.6.17.85

rāgaḥ śopho+arbudaṃ coṣo budbudaṃśūkarākṣitā// § 2065

15 ....17.86 adhimanthādayaścānye rogāḥ Su.6.17.86

syurvyadhadoṣajāḥ/ahitācārato vā+api yathāsvaṃ tānupācaret//

§ 2067

....17.87 rujāyāmakṣirāge vā yogān bhūyo nibodha me/ Su.6.17.87

Compiled : March 13, 2018 Revision : 63c8b84 675

Page 684: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃpayaḥ// § 2069

Su.6.17.88 ....17.88 See → †sukhālepaḥ prayojyo+ayaṃvedanārāgaśāntaye/

mṛdubhṛṣṭaistilairvā+apisiddhārthakasamāyutaiḥ// § 2071

Su.6.17.89 ....17.89 mātuluṅgarasopetaiḥ See →†sukhālepastadarthakṛt/

payasyāsārivāpatramañjiṣṭhāmadhukairapi// 5§ 2073

Su.6.17.90 ....17.90 ajākṣīrānvitairlepaḥ sukhoṣṇaḥ pathya ucyate/dārupadmakaśuṇṭhībhirevameva kṛto+api vā//

§ 2075

Su.6.17.91 ....17.91 drākṣāmadhukakuṣṭhairvā tadvatsaidhavasaṃyutaiḥ/

rodhrasaindhavamṛdvīkāmadhukairvā+apyajāpayaḥ//§ 2077

Su.6.17.92 ....17.92 śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam/ 10

madhukotpalakuṣṭhairvādrākṣālākṣāsitāyutaiḥ/

sasaindhavaiḥ śṛtaṃ kṣīraṃrujārāganibarhaṇam// § 2080

Su.6.17.93 ....17.93 śatāvarīpṛthakparṇīmustāmalakapadmak-aiḥSee →†/

sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam//§ 2082

Su.6.17.94 ....17.94 vātaghnasiddhe payasi siddhaṃ 15

sarpiścaturguṇe/kākolyādipratīvāpaṃ tadyuñjyāt

sarvakarmasu// § 2084

676 Revision : 63c8b84 Compiled : March 13, 2018

Page 685: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....17.95 śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya Su.6.17.95

mokṣayet/tataḥ sirāṃ dahedvā+api matimān kīrtitaṃ

yathā// § 2086

....17.96 dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe/ Su.6.17.96

meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi// § 2088

5 ....17.97 sumanāyāśca See → †puṣpāṇi muktā Su.6.17.97

vaidūryameva ca/ajākṣīreṇa saṃpiṣya tāmre saptāhamāvapet//

§ 2090

....17.98 pravidhāya ca tadvartīryojayeccāñjane bhiṣak/ Su.6.17.98

srotojaṃ vidrumaṃ phenaṃ sāgarasyamanaḥśilām// § 2092

....17.99 maricāni ca tadvartīḥ kārayeccāpi pūrvavat/ Su.6.17.99

10 dṛṣṭisthairyārthametattu vidadhyādañjanehitam// § 2094

...17.100 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni Su.6.17.100

ca/kalpe nānāprakārāṇi tānyapīha

prayojayet//§ 2096

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantredṛṣṭigatarogavijñānīyo nāma saptadaśo+adhyāyaḥ

//17//

6.18 aṣṭādaśo+adhyāyaḥ/[[label : Su.6.18.1]] athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ//

[[label : Su.6.18.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.18.3 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥSee → †/ Su.6.18.3

Compiled : March 13, 2018 Revision : 63c8b84 677

Page 686: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

vaiśvāmitraṃ śaśāsātha śiṣyaṃkāśipatirmuniḥ// § 2099

Su.6.18.4 ...6.18.4 tarpaṇaṃ puṭapākaśca seka āścyotanāñjane/tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha

me// § 2101

Su.6.18.5 ...6.18.5 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine/pūrvāhṇe vā+aparāhṇe vā kāryamakṣṇostu 5

tarpaṇam// § 2103

Su.6.18.6 ...6.18.6 vātātaparajohīne veśmanyuttānaśāyinaḥ/ādhārau māṣacūrṇena klinnena

parimaṇḍalau// § 2105

Su.6.18.7 ...6.18.7 samau dṛḍhāvasaṃbādhau kartavyaunetrakośayoḥ/

pūrayedghṛtamaṇḍasya vilīnasya sukhodake//§ 2107

Su.6.18.8 ...6.18.8 āpakṣmāgrāttataḥ sthāpyaṃ pañca 10

tadvākśatāni tu/svasthe kaphe ṣaṭ pitte+aṣṭau daśa vāte

taduttamam// § 2109

Su.6.18.9 ...6.18.9 rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate/yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta

ca// § 2111

Su.6.18.10 ....18.10 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet/tataścāpāṅgataḥ snehaṃ srāvayitvā+akṣi 15

śodhayet// § 2113

Su.6.18.11 ....18.11 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ/yathāsvaṃ dhūmapānena kaphamasya

viśodhayet// § 2115

678 Revision : 63c8b84 Compiled : March 13, 2018

Page 687: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....18.12 ekāhaṃ vā tryahaṃ vā+api pañcāhaṃ ceṣyate Su.6.18.12

param/tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet//

§ 2117

....18.13 sukhasvapnāvabodhatvaṃ vaiśadyaṃ Su.6.18.13

varṇapāṭavam/nirvṛtirvyādhividhvaṃsaḥ kriyālāghavameva

ca// § 2119

5 ....18.14 gurvāvilamatisnigdhamaśrukaṇḍūpadehavat/ Su.6.18.14

jñeyaṃ doṣasamutkliṣṭaṃnetramatyarthatarpitam// § 2121

....18.15 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane/ Su.6.18.15

vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣica// § 2123

....18.16 ajayordoṣabāhulyāt prayateta cikitsite/ Su.6.18.16

10 dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiścayogavit// § 2125

....18.17 tāmyatyativiśuṣkaṃ yadrūkṣaṃ Su.6.18.17

yaccātidāruṇam/śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca

yadbhṛśam// § 2127

....18.18 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam/ Su.6.18.18

durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca//§ 2129

15 ....18.19 aśāntopadrave cākṣiṇa tarpaṇaṃ na Su.6.18.19

praśasyate/puṭapākastathaiteṣu nasyaṃ yeṣu ca

garhitam// § 2131

....18.20 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca Su.6.18.20

ye/

Compiled : March 13, 2018 Revision : 63c8b84 679

Page 688: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca//§ 2133

Su.6.18.21 ....18.21 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet/snehano lekhanīyaśca ropaṇīyaśca sa tridhā//

§ 2135

Su.6.18.22 ....18.22 hitaḥ snigdho+atirūkṣasya snigdhasyāpi calekhanaḥ/

dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut// 5§ 2137

Su.6.18.23 ....18.23 snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥkṛtaḥ/

snehataḥ puṭapākastu dhāryo dve vākśate tusaḥ// § 2139

Su.6.18.24 ....18.24 jāṅgalānāṃyakṛnmāṃsairlekhanadravyasaṃbhṛtaiḥ/

kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ//§ 2141

Su.6.18.25 ....18.25 samudraphenakāsīsasrotojadadhimastubhiḥ/ 10

lehano vākśataṃ tasya paraṃdhāraṇamucyate// § 2143

Su.6.18.26 ....18.26 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ/lekhanāttriguṇaṃ dhāryaḥ puṭapākastu

ropaṇaḥ// § 2145

Su.6.18.27 ....18.27 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā turopaṇam/

snehasvedau dvayoḥ kāryau kāryo naiva ca 15

ropaṇe// § 2147

Su.6.18.28 ....18.28 ekāhaṃ vā dvyahaṃ vā+api tryahaṃvā+apyavacāraṇam/

680 Revision : 63c8b84 Compiled : March 13, 2018

Page 689: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate//§ 2149

....18.29 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca/ Su.6.18.29

nekṣeta tarpite netre puṭapākakṛte tathā// § 2151

....18.30 mithyopacārādanayoryo vyādhirupajāyate/ Su.6.18.30

5 añjanāścyotanasvedairyathāsvaṃtamupācaret// § 2153

....18.31 prasannavarṇaṃ viśadaṃ vātātapasahaṃ Su.6.18.31

laghu/sukhasvapnāvabodhyakṣi

puṭapākaguṇānvitam// § 2155

....18.32 atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ/ Su.6.18.32

pāko+aśru harṣaṇaṃ cāpi hīnedoṣodgamastathā// § 2157

10 ....18.33 ata ūrdhvaṃ pravakṣyāmi Su.6.18.33

puṭapākaprasādhanam/dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya

peṣitau// § 2159

....18.34 dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo Su.6.18.34

mataḥ/tadaikadhyaṃ samāloḍya patraiḥ

supariveṣṭitam// § 2161

....18.35 (See → †kāśmarīkumudairaṇḍapadminīkadalī- Su.6.18.35

bhavaiḥ/15 ) mṛdāvaliptamaṅgāraiḥ khādirairavakūlayet//

§ 2163

....18.36 katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ/ Su.6.18.36

sakṣīradrumakāṣṭhairvā gomayairvā+apiyuktitaḥ// § 2165

Compiled : March 13, 2018 Revision : 63c8b84 681

Page 690: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.18.37 ....18.37 svinnamuddhṛtya niṣpīḍya rasamādāya taṃnṛṇām/

tarpaṇoktena vidhinā yathāvadavacārayet//§ 2167

Su.6.18.38 ....18.38 kanīnake niṣecyaḥ syānnityamuttānaśāyinaḥ/rakte pitte ca tau śītau koṣṇau

vātakaphāpahau// § 2169

Su.6.18.39 ....18.39 atyuṣṇatīkṣṇau satataṃ dāhapākakarau 5

smṛtau/aplutau śītalau

cāśrustambharuggharṣakārakau// § 2171

Su.6.18.40 ....18.40 atimātrau kaṣāyatvasaṅkocasphuraṇāvahau/hīnapramāṇau doṣāṇāmutkleśajananau

bhṛśam// § 2173

Su.6.18.41 ....18.41 yuktau kṛtaudāhaśopharuggharṣasrāvanāśanau/

kaṇḍūpadehadūṣīkāraktarājivināśanau// § 2175 10

Su.6.18.42 ....18.42 tasmāt pariharan doṣān vidadhyāttausukhāvahau/

vyāpadaśca yathādoṣaṃnasyadhūmāñjanairjayet// § 2177

Su.6.18.43 ....18.43 ādyantayoścāpyanayoḥ svedauṣṇāmbucailikaḥ/

tathā hito+avasāne ca dhūmaḥśleṣmasamucchritau// § 2179

Su.6.18.44 ....18.44 yathādoṣopayuktaṃ tu nātiprabalamojasā/ 15

rogamāścyotanaṃ hanti sekastu balavattaram//§ 2181

Su.6.18.45 ....18.45 tau tridhaivopayujyete rogeṣu puṭapākavat/

682 Revision : 63c8b84 Compiled : March 13, 2018

Page 691: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

lekhane sapta cāṣṭau vā bindavaḥ snaihikedaśa// § 2183

....18.46 āścyotane prayoktavyā dvādaśaiva tu ropaṇe/ Su.6.18.46

sekasya dviguṇaḥ kālaḥ puṭapākāt paromataḥ// § 2185

....18.47 athavā kāryanirvṛtterupayogo yathākramam/ Su.6.18.47

5 pūrvāparāhṇe madhyāhne rujākāleṣucobhayoḥ// § 2187

....18.48 yogāyogāt snehaseke tarpaṇoktān pracakṣate/ Su.6.18.48

rogāñchirasi saṃbhūtān hatvā+atiprabalānguṇān// § 2189

....18.49 karoti śiraso bastiruktā ye mūrdhatailikāḥ/ Su.6.18.49

śuddhadehasya sāyāhne yathāvyādhyaśitasyatu// § 2191

10 ....18.50 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham/ Su.6.18.50

yathāvyādhiśṛtasnehapūrṇaṃ saṃyamyadhārayet// § 2193

....18.51 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ Su.6.18.51

vidhānavit// vyaktarūpeṣu doṣeṣuśuddhakāyasya kevale//§ 2194

....18.52 netra eva sthite doṣe prāptamañjanamācaret/ Su.6.18.52

lekhanaṃ ropaṇaṃ cāpi prasādanamathāpivā// § 2196

15 ....18.53 tatra pañca rasān vyastānādyaikarasavarjitān/ Su.6.18.53

pañcadhā lekhanaṃyuñjyādyathādoṣamatandritaḥ// § 2198

....18.54 netravartmasirākośasrotaḥśṛṅgāṭakāśritam/ Su.6.18.54

mukhanāsākṣibhirdoṣamojasā srāvayettu tat//§ 2200

Compiled : March 13, 2018 Revision : 63c8b84 683

Page 692: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.18.55 ....18.55 kaṣāyaṃ tiktakaṃ vā+api sasnehaṃ ropaṇaṃmatam/

See → †tatsnehaśaityādvarṇyaṃ syāddṛṣṭeścabalavardhanam//§ 2202

Su.6.18.56 ....18.56 madhuraṃ snehasaṃpannamañjanaṃ tuprasādanam/

dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ cataddhitam// § 2204

Su.6.18.57 ....18.57 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ/ 5

añjanāni yathoktāni prāhṇasāyāhnarātriṣu//§ 2206

Su.6.18.58 ....18.58 guṭikārasacūrṇāni trividhānyañjanāni tu/yathāpūrvaṃ balaṃ teṣāṃ

śreṣṭhamāhurmanīṣiṇaḥ// § 2208

Su.6.18.59 ....18.59 hareṇumātrā vartiḥ syāllekhanasyapramāṇataḥ/

prasādanasya cādhyardhā dviguṇā ropaṇasya 10

ca// § 2210

Su.6.18.60 ....18.60 rasāñjanasya mātrā tu See → †yathāvartimitāmatā/

dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ//§ 2212

Su.6.18.61 ....18.61 teṣāṃ tulyaguṇānyevavidadhyādbhājanānyapi/

sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃvaidūryakāṃsyajam// § 2214

Su.6.18.62 ....18.62 āyasāni ca yojyāni śalākāśca yathākramam/ 15

vaktrayormukulākārā kalāyaparimaṇḍalā//§ 2216

684 Revision : 63c8b84 Compiled : March 13, 2018

Page 693: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....18.63 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā/ Su.6.18.63

audumbaryaśmajā vā+api śārīrī vā hitābhavet// § 2218

....18.64 vāmenākṣi vinirbhujya hastena susamāhitaḥ/ Su.6.18.64

śalākayā dakṣiṇena kṣipet kānīnamañjanam//§ 2220

5 ....18.65 āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi Su.6.18.65

gatāgatam/vartmopalepi vā yattadaṅgulyaiva prayojayet//

§ 2222

....18.66 akṣi nāsyantayorañjyādbādhamāno+api vā Su.6.18.66

bhiṣak/na cānirvāntadoṣe+akṣṇi dhāvanaṃ

saṃprayojayet// § 2224

....18.67 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ Su.6.18.67

tathā/10 gatadoṣamapetāśru paśyedyat

samyagambhasā// § 2226

....18.68 prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ Su.6.18.68

tataḥ/śramodāvartaruditamadyakrodhabhayajvaraiḥ//

§ 2228

....18.69 vegāghātaśirodoṣaiścārtānāṃ Su.6.18.69

neṣyate+añjanam/rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt//

§ 2230

15 ....18.70 nidrākṣaye kriyāśaktiṃ pravāte Su.6.18.70

dṛgbalakṣayam/rajodhūmahate

rāgasrāvādhīmanthasaṃbhavam// § 2232

Compiled : March 13, 2018 Revision : 63c8b84 685

Page 694: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.18.71 ....18.71 saṃrambhaśūlau nasyānte śiroruji śirorujam/śiraḥsnāte+atiśīte ca ravāvanudite+api ca// § 2234

Su.6.18.72 ....18.72 doṣasthairyādapārthaṃ syāddoṣotkleśaṃkaroti ca/

ajīrṇe+apyevameva syātsrotomārgāvarodhanāt// § 2236

Su.6.18.73 ....18.73 doṣavegodaye dattaṃ 5

kuryāttāṃstānupadravān/tasmāt pariharan doṣānañjanaṃ sādhu

yojayet// § 2238

Su.6.18.74 ....18.74 lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ/vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ//

§ 2240

Su.6.18.75 ....18.75 yathāsvaṃ dhūmakavalairnasyaiścāpisamutthitāḥ/

viśadaṃ laghvanāsrāvi kriyāpaṭu 10

sunirmalam// § 2242

Su.6.18.76 ....18.76 saṃśāntopadravaṃ netraṃ viriktaṃsamyagādiśet/

jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīvaca// § 2244

Su.6.18.77 ....18.77 netraṃ virekātiyoge syandate cātimātraśaḥ/tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ

cānilāpaham// § 2246

Su.6.18.78 ....18.78 akṣi mandaviriktaṃ syādudagrataradoṣavat/ 15

dhūmanasyāñjanaistatra hitaṃdoṣāvasecanam// § 2248

Su.6.18.79 ....18.79 snehavarṇabalopetaṃ prasannaṃdoṣavarjitam/

686 Revision : 63c8b84 Compiled : March 13, 2018

Page 695: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

jñeyaṃ prasādane samyagupayukte+akṣinirvṛtam// § 2250

....18.80 kiñciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati/ Su.6.18.80

tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyatemṛdu// § 2252

....18.81 sādhāraṇamapi jñeyamevaṃ ropaṇalakṣaṇam/ Su.6.18.81

5 prasādanavadācaṣṭe tasminyukte+atibheṣajam// § 2254

....18.82 snehanaṃ ropaṇaṃ vā+api Su.6.18.82

hīnayuktamapārthakam/kartavyaṃ mātrayā tasmādañjanaṃ

siddhimicchatā// § 2256

....18.83 puṭapākakriyādyāsu Su.6.18.83

kriyāsveṣaiva(kriyāsvekaiva) kalpanā/sahasraśaścāñjaneṣu bījenoktena pūjitāḥ// § 2258

10 ....18.84 dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya Su.6.18.84

ca/rājārhānyañjanāgryāṇi nibodhemānyataḥ

param// § 2260

....18.85 aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ/ Su.6.18.85

auḍumbaraṃ śātakumbhaṃ rājataṃ casamāsataḥ// § 2262

....18.86 ekādaśaitān bhāgāṃstu yojayet kuśalo bhiṣak/ Su.6.18.86

15 mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi//§ 2264

....18.87 khadirāśmantakāṅgarairgośakṛdbhirathāpi vā/ Su.6.18.87

gavāṃ śakṛdrase mūtre dadhni sarpiṣimākṣike// § 2266

....18.88 tailamadyavasāmajjasarvagandhodakeṣu ca/ Su.6.18.88

Compiled : March 13, 2018 Revision : 63c8b84 687

Page 696: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

drākṣārasekṣutriphalāraseṣu suhimeṣu ca//§ 2268

Su.6.18.89 ....18.89 sārivādikaṣāye ca kaṣāye cotpalādike/niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ

punaḥ punaḥ// § 2270

Su.6.18.90 ....18.90 tato+antarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃjale/

viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ 5

tathā// § 2272

Su.6.18.91 ....18.91 kālānusārivāṃ cāpi śucirāvāpya yogataḥ/etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane

śubhe// § 2274

Su.6.18.92 ....18.92 dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave/śātakumbhe+atha śārṅge vā rājate vā

susaṃskṛte/sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet// 10

§ 2277

Su.6.18.93 ....18.93 tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ/adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ//

§ 2279

Su.6.18.94 ....18.94 kuṣṭhaṃ candanamelāśca patraṃmadhukamañjanam/

meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāpi saptaca// § 2281

Su.6.18.95 ....18.95 utpalasya bṛhatyośca padmasyāpi ca keśaram/ 15

nāgapuṣpamuśīrāṇi pippalī tutthamuttamam//§ 2283

Su.6.18.96 ....18.96 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃsarocanām/

688 Revision : 63c8b84 Compiled : March 13, 2018

Page 697: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

maricānyakṣamajjānaṃ tulyāṃ cagṛhagopikām// § 2285

....18.97 kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya Su.6.18.97

pūrvavat/etadbhadrodayaṃ nāma sadaivārhati

bhūmipaḥ// § 2287

....18.98 vakraṃ samaricaṃ caiva māṃsīṃ śaileyameva Su.6.18.98

ca/5 tulyāṃśāni samānaistaiḥ samagraiśca

manaḥśilā// § 2289

....18.99 patrasya bhāgāścatvāro dviguṇaṃ Su.6.18.99

sarvato+añjanam/tāvacca yaṣṭīmadhukaṃ

pūrvavaccaitadañjanam// § 2291

...18.100 manaḥśilāṃ devakāṣṭhaṃ rajanyau Su.6.18.100

triphaloṣaṇam/lākṣālaśunamañjiṣṭhāsaindhavailāḥ

samākṣikāḥ// § 2293

10 ...18.101 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmrameva Su.6.18.101

ca/kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca//

§ 2295

...18.102 tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ/ Su.6.18.102

kaṇḍūtimiraśuklārmaraktarājyupaśāntaye//§ 2297

...18.103 kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ Su.6.18.103

tathā/15 eraṇḍamūlaṃ ca samaṃ

bṛhatyaṃśadvayānvitam// § 2299

...18.104 ājena payasā piṣṭvā tāmrapātraṃ pralepayet/ Su.6.18.104

Compiled : March 13, 2018 Revision : 63c8b84 689

Page 698: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

saptakṛtvastu tā vartyaśchāyāśuṣkārujāpahāḥ// § 2301

Su.6.18.105 ...18.105 pathyātutthakayaṣṭyāhvaistulyairmaricaṣoḍ-aśā/

pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā//§ 2303

Su.6.18.106 ...18.106 rasakriyāvidhānena yathoktavidhikovidaḥ/piṇḍāñjanāni kurvīta 5

yathāyogamatandritaḥ//§ 2305

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrekriyākalpo nāmāṣṭadaśo+adhyāyaḥ //18//

6.19 ekonaviṃśatitamo+adhyāyaḥ/[[label : Su.6.19.1]] athāto nayanābhighātapratiṣedhaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.19.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.19.3...6.19.3 abhyāhate tu nayane bahudhā narāṇāṃsaṃrambharāgatumulāsu rujāsu dhīmān/

nasyāsyalepapariṣecanatarpaṇādyamuktaṃpunaḥ kṣatajapittajaśūlapathyam// § 2308

Su.6.19.4 ...6.19.4 dṛṣṭiprasādajananaṃ vidhimāśu kuryātsnigdhairhimaiśca madhuraiśca tathāprayogai/

svedāgnidhūmabhayaśokarujābhighātairabhyāhatāmapitathaiva bhiṣak cikitset// § 2310

Su.6.19.5 ...6.19.5 sadyohate nayana eṣa vidhistadūrdhvaṃ 5

syanderito bhavati doṣamavekṣya kāryaḥ/abhyāhataṃ

nayanamīṣadathāsyabāṣpasaṃsveditaṃbhavati tannirujaṃ kṣaṇena// § 2312

690 Revision : 63c8b84 Compiled : March 13, 2018

Page 699: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.19.6 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre Su.6.19.6

trīṇi kṣatāni paṭalāni vivarjayattu/syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ

srastaṃ cyutaṃ ca hatadṛk ca bhavettuyāpyam// § 2314

...6.19.7 vistīrṇadṛṣṭitanurāgamasatpradarśi sādhyaṃ Su.6.19.7

yathāsthitamanāviladarśanaṃ ca/prāṇoparodhavamanakṣutakaṇṭharodhairunnamyamāśu

nayanaṃ yadatipraviṣṭam// § 2316

5 ...6.19.8 netre vilambini vidhirvihitaḥ Su.6.19.8

purastāducchiṅghanaṃ śirasivāryavasecanaṃ ca/

ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogābhavantyamahatāṃ mahatāṃ ca tebhyaḥ//§ 2318

...6.19.9 stanyaprakopakaphamārutapittaraktairbalākṣi- Su.6.19.9

vartmabhava evakukūṇako+anyaḥ/

mṛdnāti netramatikaṇḍumathākṣikūṭaṃnāsālalāṭamapi tena śiśuḥ sa nityam// § 2320

....19.10 sūryaprabhāṃ na sahate sravati prabaddhaṃ Su.6.19.10

tasyāharedrudhiramāśu vinirlikhecca/10 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ

śiśorabhihitaṃ ca vidhiṃ vidadhyāt// § 2322

....19.11 taṃ vāmayettu madhusaindhavasaṃprayuktaiḥ Su.6.19.11

pītaṃ payaḥ khalu phalaiḥkharamañjarīṇām//§ 2323

....19.12 syātpippalīlavaṇamākṣikasaṃyutairvā nainaṃ Su.6.19.12

vamantamapi vāmayituṃ yateta/dattvā vacāmaśanadugdhabhuje

prayojyamūrdhvaṃ tataḥ phalayutaṃvamanaṃ vidhijñaiḥ// § 2325

Compiled : March 13, 2018 Revision : 63c8b84 691

Page 700: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.19.13 ....19.13 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃkāryaṃ kaṣāyamavasecanameva cāpi/

āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃtathā++āhurapi ca triphalāvipakvam// § 2327

Su.6.19.14 ....19.14 nepālajāmaricaśaṅkharasāñjanānisindhuprasūtaguḍamākṣikasaṃyutāni/

syādañjanaṃ madhurasāmadhukāmrakairvākṛṣṇāyasaṃ ghṛtapayo madhu vā+apidagdham// § 2329

Su.6.19.15 ....19.15 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca 5

lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā/nimbacchadaṃ madhukadārvi

satāmralodhramicchanti cātrabhiṣajo+añjanamaṃśatulyam// § 2331

Su.6.19.16 ....19.16 srotojaśaṅkhadadhisaindhavamardhapakṣaṃśukraṃ śiśornudati bhāvitamañjanena/

syande kaphādabhihitaṃ kramamācareccabālasya rogakuśalo+akṣigadaṃ jighāṃsuḥ//§ 2333

Su.6.19.17 ....19.17 samudra iva gambhīraṃ naiva śakyaṃcikitsitam/

vaktuṃ niravaśeṣeṇa ślokānāmayutairapi// 10§ 2335

Su.6.19.18 ....19.18 sahasrairapi vāproktamarthamalpamatirnaraḥ/

tarkagranthārtharahito naivagṛhṇātyapaṇḍitaḥ// § 2337

Su.6.19.19 ....19.19 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam/kuśalenābhipannaṃ

tadbahudhā+abhiprarohati// § 2339

692 Revision : 63c8b84 Compiled : March 13, 2018

Page 701: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....19.20 tasmānmatimatā nityaṃ Su.6.19.20

nānāśāstrārthadarśinā/sarvamūhyamagādhārthaṃ

śāstramāgamabuddhinā//§ 2341

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrenayanābhighātacikitsitaṃ nāmaikonaviṃśo+adhyāyaḥ

//19//

6.20 viṃśatitamo+adhyāyaḥ/[[label : Su.6.20.1]] athātaḥ karṇagatarogavijñānīyamadhy-āyaṃ vyākhyāsyāmaḥ//

[[label : Su.6.20.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.20.3 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca/ Su.6.20.3

karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaivaca// § 2344

...6.20.4 kṛmikarṇapratināhau vidradhirdvividhastathā/ Su.6.20.4

karṇapākaḥpūtikarṇastathaivārśaścaturvidham// § 2346

5 ...6.20.5 karṇārbudaṃ saptavidhaṃ śophaścāpi Su.6.20.5

caturvidhaḥ/ete karṇagatā rogā aṣṭāviṃśatirīritāḥ// § 2348

...6.20.6 samīraṇaḥ śrotragato+anyathācaraḥ samantataḥ Su.6.20.6

śūlamatīva karṇayoḥ/karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ

kathito durācaraḥ// § 2350

...6.20.7 yadā tu nāḍīṣu vimārgamāgataḥ sa eva Su.6.20.7

śabdābhivahāsu tiṣṭhati/10 śrṇoti śabdān vividhāṃstadā naraḥ

praṇādamenaṃ kathayanti cāmayam// § 2352

Compiled : March 13, 2018 Revision : 63c8b84 693

Page 702: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.20.8 ...6.20.8 sa eva śabdānuvahā yadā sirāḥ kaphānuyātovyanusṛtya tiṣṭhati/

tadā narasyāpratikārasevino bhavettubādhiryamasaṃśayaṃ khalu// § 2354

Su.6.20.9 ...6.20.9 śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥśabdapathe pratiṣṭhitaḥ/

viriktaśīrṣasya ca śītasevinaḥ karoti hikṣveḍamatīva karṇayoḥ// § 2356

Su.6.20.10 ....20.10 śirobhighātādathavā nimajjato jale 5

prapākādayavā+api vidradheḥ/sravettu pūyaṃ śravaṇo+anilāvṛtaḥ sa

karṇasaṃsrāva iti prakīrtitaḥ// § 2358

Su.6.20.11 ....20.11 kaphena kaṇḍūḥ pracitena karṇayorbhṛśaṃbhavet srotasi karṇasaṃjñite/

viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavetsrotasi karṇagūthakaḥ// § 2360

Su.6.20.12 ....20.12 sa karṇaviṭko dravatāṃ yadā gato vilāyitoghrāṇamukhaṃ prapadyate/

tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ 10

śiraso+abhitāpanaḥ// § 2362

Su.6.20.13 ....20.13 yadā tu mūrcchantyathavā+api jantavaḥsṛjantyapatyānyathavā+api makṣikāḥ/

tadañjanatvācchravaṇo nirucyatebhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ// § 2364

Su.6.20.14 ....20.14 kṣatābhighātaprabhavastuvidradhirbhavettathā doṣakṛto+aparaḥpunaḥ/

saraktapītāruṇamasramāsravetpratodadhūmāyanadāhacopavān// § 2366

Su.6.20.15 ....20.15 bhavet prapākaḥ khalu pittakopato 15

vikothavikledakaraśca karṇayoḥ/

694 Revision : 63c8b84 Compiled : March 13, 2018

Page 703: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sthite kaphe srotasi pittatejasaḥ vilāyyamānebhṛśasaṃpratāpavān// § 2368

....20.16 avedano vā+apyathavā savedano ghanaṃ sravet Su.6.20.16

pūti ca pūtikarṇakaḥ/pradiṣṭaliṅgānyaraśāṃsi tattvatastathaiva

śophārbudaliṅgamīritam/mayā purastāt prasamīkṣya yojayedihaiva tāvat

prayato bhiṣagvaraḥ//§ 2371

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre5 karṇagatarogavijñānīyo nāma viṃśatitamo+adhyāyaḥ

//20//

6.21 ekoviṃśatitamo+adhyāyaḥ/[[label : Su.6.21.1]] athātaḥ karṇagatarogapratiṣedhaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.21.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.21.3 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam/ Su.6.21.3

avyāyāmo+aśiraḥsnānaṃbrahmacaryamakatthanam// § 2374

...6.21.4 karṇaśūle praṇāde ca bādhiryakṣveḍayorapi/ Su.6.21.4

caturṇāmapi rogāṇāṃ sāmānyaṃ bheṣajaṃviduḥ// § 2376

5 ...6.21.5 snigdhaṃ vātaharaiḥ svedairnaraṃ Su.6.21.5

snehavirecitam/nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca//

§ 2378

...6.21.6 bilvairaṇḍārkavarṣābhūdadhitthonmattaśigru- Su.6.21.6

bhiḥ/bastagandhāśvagandhābhyāṃ

tarkārīyavaveṇubhiḥ// § 2380

Compiled : March 13, 2018 Revision : 63c8b84 695

Page 704: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.21.7 ...6.21.7 āranālaśṛtairebhirnāḍīsvedaḥ prayojitaḥ/kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati//

§ 2382

Su.6.21.8 ...6.21.8 mīnakukkuṭalāvānāṃ māṃsajaiḥ payasā+apivā/

piṇḍaiḥ svedaṃ ca kurvītakarṇaśūlanivāraṇam// § 2384

Su.6.21.9 ...6.21.9 aśvatthapatrakhallaṃ vā vidhāya 5

bahupatrakam/tadaṅgāraiḥ susaṃpūrṇaṃ

nidadhyāchravaṇopari// § 2386

Su.6.21.10 ....21.10 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt/tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti

vedanām// § 2388

Su.6.21.11 ....21.11 kṣaumaguggulvagurubhiḥsaghṛtairdhūpayecca tam/

bhaktopari hitaṃ sarpirbastikarma ca 10

pūjitam// § 2390

Su.6.21.12 ....21.12 niranno niśi tatsarpiḥ pītvopari pibet payaḥ/mūrdhvastiṣu nasye ca mastiṣke pariṣecane//

§ 2392

Su.6.21.13 ....21.13 śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane/kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca//

§ 2394

Su.6.21.14 ....21.14 vipacet kukkuṭavasāṃ 15

karṇayostatprapūraṇam/taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā//

§ 2396

Su.6.21.15 ....21.15 ahiṃsākendukānmūlaṃ saralaṃ devadāru ca/

696 Revision : 63c8b84 Compiled : March 13, 2018

Page 705: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

laśunaṃ śṛṅgaveraṃ ca tathāvaṃśāvalekhanam// § 2398

....21.16 kalkaireṣāṃ tathā+amlaiśca pacet snehaṃ Su.6.21.16

caturvidham/vedanāyāḥ praśāntyarthaṃ hitaṃ

tatkarṇapūraṇam// § 2400

....21.17 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya Su.6.21.17

ca/5 kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ

karṇapūraṇe// § 2402

....21.18 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ Su.6.21.18

tailameva ca/kaduṣṇaṃ karṇayordeyametadvā

vedanāpaham// § 2404

....21.19 vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak/ Su.6.21.19

sarpiḥ pacettena karṇaṃ pūrayetkarṇaśūlinaḥ// § 2406

10 ....21.20 mahataḥ pañcamūlasya Su.6.21.20

kāṇḍamaṣṭādaśāṅgulam/kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ//

§ 2408

....21.21 yattailaṃ cyavate tebhyo dhṛtebhyo Su.6.21.21

bhājanopari/jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti

vedanām// § 2410

....21.22 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca Su.6.21.22

sārale/15 matimān dīpikātailaṃ karṇaśūlanibarhaṇam//

§ 2412

....21.23 arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān/ Su.6.21.23

Compiled : March 13, 2018 Revision : 63c8b84 697

Page 706: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

sannidadhyāt sruhīkāṇḍe korite tacchadāvṛte//§ 2414

Su.6.21.24 ....21.24 puṭapākakramasvinnān pīḍayedārasāgamāt/sukhoṣṇaṃ tadrasaṃ karṇe

dāpayecchūlaśāntaye// § 2416

Su.6.21.25 ....21.25 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥśubhaiḥ/

sukhoṣṇaiḥ pūrayet karṇaṃ 5

tacchūlavinivṛttaye// § 2418

Su.6.21.26 ....21.26 karṇaṃ koṣṇena cukreṇa pūrayetkarṇaśūlinaḥ/

samudraphenacūrṇena yuktyācāpyavacūrṇayet// § 2420

Su.6.21.27 ....21.27 aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena tu/koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye//

§ 2422

Su.6.21.28 ....21.28 mūtreṣvamleṣu vātaghne gaṇe ca kvathite 10

bhiṣak/paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca

karṇayoḥ// § 2424

Su.6.21.29 ....21.29 etā eva kriyāḥ kuryāt pittaghnaiḥpittasaṃyute/

kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃhaviḥ// § 2426

Su.6.21.30 ....21.30 kṣīravṛkṣapravāleṣu madhuke candane tathā/kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ 15

saraiḥ// § 2428

Su.6.21.31 ....21.31 iṅgudīsarṣapasnehau sakaphe pūraṇe hitau/tiktauṣadhānāṃ yūṣāśca svedāśca

kaphanāśanāḥ// § 2430

698 Revision : 63c8b84 Compiled : March 13, 2018

Page 707: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....21.32 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi/ Su.6.21.32

mātuluṅgarasaḥ śuktaṃ laśunārdrakayorasaḥ// § 2432

....21.33 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā Su.6.21.33

kṛtam/tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ//

§ 2434

5 ....21.34 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte/ Su.6.21.34

śūlapraṇādabādhiryakṣveḍānāṃ tuprakīrtitam// § 2436

....21.35 sāmānyato viśeṣeṇaSee → † bādhirye pūraṇaṃ Su.6.21.35

śṛṇu/gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ

vipācayet// § 2438

....21.36 sajalaṃ ca sadugdhaṃ ca bādhirye Su.6.21.36

karṇapūraṇam/10 sitāmadhukabimbībhiḥ siddhaṃ vā++āje

payasyapi// § 2440

....21.37 bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ Su.6.21.37

taduddhṛtam/punaḥ paceddaśakṣīraṃ

sitāmadhukacandanaiḥ// § 2442

....21.38 bilvāmbugāḍhaṃ tattailaṃ bādhirye Su.6.21.38

karṇapūraṇam/vakṣyate yaḥ pratiśyāye vidhiḥ so+apyatra

pūjitaḥ// § 2444

15 ....21.39 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet/ Su.6.21.39

karṇasrāve pūtikarṇe tathaiva kṛmikarṇake//§ 2446

Compiled : March 13, 2018 Revision : 63c8b84 699

Page 708: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.21.40 ....21.40 samānaṃ karma kurvīta yogān vaiśeṣikānapi/śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ

tathā// § 2448

Su.6.21.41 ....21.41 pramārjanaṃ dhāvanaṃ ca vīkṣyavīkṣyāvcārayet/

rājavṛkṣāditoyena surasādigaṇena vā// § 2450

Su.6.21.42 ....21.42 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca 5

pūraṇam/kvāthaṃ pañjcakaṣāyaṃ tu

kapittharasayojitam// § 2452

Su.6.21.43 ....21.43 karṇasrāve praśaṃsanti pūraṇaṃ madhunāsaha/

sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajorasaḥ// § 2454

Su.6.21.44 ....21.44 yojito madhunā vā+api karṇasrāve praśasyate/lākṣā rasāñjanaṃ sarjaścūrṇitaṃ 10

karṇapūraṇam// § 2456

Su.6.21.45 ....21.45 saśaivalaṃmahāvṛkṣajambvāmraprasavāyutam/

kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ capūjitam// § 2458

Su.6.21.46 ....21.46 tindukānyabhayā rodhraṃsamaṅgā++āmalakaṃ madhu/

pūraṇaṃ cātraSee → † pathyaṃsyātkapittharasayojitam//§ 2460

Su.6.21.47 ....21.47 rasamāmrakapitthānāṃ 15

madhūkadhavaśālajam/pūraṇārthaṃ praśaṃsanti tailaṃ vā

tairvipācitam// § 2462

700 Revision : 63c8b84 Compiled : March 13, 2018

Page 709: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....21.48 priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇi- Su.6.21.48

bhiḥ/mañjiṣṭhālobhralākṣābhiḥ kapitthasya rasena

vā// § 2464

....21.49 pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt/ Su.6.21.49

ghṛtaṃ rasāñjnaṃ nāryāḥ kṣīreṇamadhusaṃyutam// § 2466

5 ....21.50 tatpraśastaṃ cirotthe+api sāsrāve pūtikarṇake/ Su.6.21.50

nirguṇḍīsvarasastailaṃ sindhurdhūmarajoguḍaḥ// § 2468

....21.51 pūraṇaḥ pūtikarṇasya śamano Su.6.21.51

madhusaṃyutaḥ/kṛmikarṇakanāśārthaṃ kṛmighnaṃ

yojayedvidhim// § 2470

....21.52 vārtākudhūmaśca hitaḥ sārṣapasneha eva ca/ Su.6.21.52

10 kṛmighnaṃ haritālena gavāṃ mūtrayutena ca//§ 2472

....21.53 gugguloḥ karṇadaurgandhye dhūpanaṃ Su.6.21.53

śreṣṭhamucyate/chardanaṃ dhūmapānaṃ ca kavalasya ca

dhāraṇam// § 2474

....21.54 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva Su.6.21.54

pūraṇam/vidradhau cāpi kurvīta vidradhyuktaṃ

cikitsitam// § 2476

15 ....21.55 prakledya dhīmāṃstailena svedena pravilāyya Su.6.21.55

ca/śodhayetkarṇaviṭkaṃ tu bhiṣak samyak

śalākayā// § 2478

Compiled : March 13, 2018 Revision : 63c8b84 701

Page 710: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.21.56 ....21.56 nāḍīsvedo+atha vamanaṃ dhūmomūrdhavirecanam/

vidhiśca kaphahṛtsarvaḥkarṇakaṇḍūmapohati// § 2480

Su.6.21.57 ....21.57 atha karṇapratīnāhe snehasvedau prayojayet/tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret//

§ 2482

Su.6.21.58 ....21.58 karṇapākasya bhaiṣajyaṃ 5

kuryātpittavisarpavat/karṇacchidre vartamānaṃ kīṭaṃ kledamalādi

vā// § 2484

Su.6.21.59 ....21.59 śṛṅgeṇāpahareddhīmānathavā+api śalākayā/śeṣāṇāṃ tu vikārāṇāṃ prāk

cikitsitamīritam//§ 2486

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrekarṇagatarogapratiṣedho nāmaikaviṃśo+adhyāyaḥ

//21// 10

6.22 dvāviṃśatitamo+adhyāyaḥ//[[label : Su.6.22.1]] athāto nāsāgatarogavijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.6.22.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.22.3...6.22.3 apīnasaḥ pūtinasyaṃSee → † nāsāpākastathaiva ca/tathā śoṇitapittaṃ ca pūyaśoṇitameva ca// § 2489

Su.6.22.4 ...6.22.4 kṣavathurbhraṃśathurdīpto nāsānāhaḥparisravaḥ/

nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ// § 2491

Su.6.22.5 ...6.22.5 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni 5

ca/

702 Revision : 63c8b84 Compiled : March 13, 2018

Page 711: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ/See → †ekatriṃśanmitāste tu nāsārogāḥ

prakīrtitāḥ//§ 2494

...6.22.6 ānahyate yasya vidhūpyate ca praklidyate Su.6.22.6

śuṣyatiSee → † cāpi nāsā/na vetti yo gandharasāṃśca janturjuṣṭaṃ

vyavasyettamapīnasena// § 2496

5 ...6.22.7 taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt Su.6.22.7

pratiśyāyasamānaliṅgam/doṣairvidagdhairlatālumūle saṃvāsito yasya

samīraṇastu// § 2498

...6.22.8 nireti pūtirmukhanāsikābhyāṃ taṃ pūtināsaṃ Su.6.22.8

pravadanti rogam/vrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre

balavāṃśca pākaḥ// § 2500

...6.22.9 taṃ nāsikāpākamiti Su.6.22.9

vyavasyedvikledakothāvapi yatra dṛṣṭau/10 caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ

khalu raktapittam// § 2502

....22.10 doṣairvidagdhairathavā+api Su.6.22.10

jantorlalāṭadeśe+abhihatasya taistu/nāsā sravet pūyamasṛgvimiśraṃ taṃ

pūyaraktaṃ pravadanti rogam// § 2504

....22.11 ghrāṇāśrite marmaṇi saṃpraduṣṭeSee → † Su.6.22.11

yasyānilo nāsikayā nireti//§ 2505

....22.12 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ Su.6.22.12

kṣavathuṃ vidhijñāḥ/15 tīkṣṇopayogādatijighrato vā bhāvān

kaṭūnarkanirīkṣaṇādvā// § 2507

Compiled : March 13, 2018 Revision : 63c8b84 703

Page 712: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.22.13 ....22.13 sūtrādibhirvātaruṇāsthimarmaṇyudghāṭite+anyaḥkṣavathurnireti/

prabhraśyate nāsikayaiva yaścaSee → † sāndrovidagdho lavaṇaḥ kaphastu//§ 2509

Su.6.22.14 ....22.14 prāk saṃcito mūrdhani pittataptastaṃbhraṃśathuṃ vyādhimudāharanti/

ghrāṇe bhṛśaṃ dāhasamanvite tuviniḥsareddhūma iveha vāyuḥ// § 2511

Su.6.22.15 ....22.15 nāsā pradīpteva ca yasya jantorvyādhiṃ tu taṃ 5

dīptamudāharanti/kaphāvṛto vāyurudānasaṃjño yadā svamārge

viguṇaḥ sthitaḥ syāt// § 2513

Su.6.22.16 ....22.16 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha itipradiṣṭaḥ/

ajasramacchaṃ salilaprakāśaṃ yasyāvivarṇesravatīha nāsā// § 2515

Su.6.22.17 ....22.17 rātrau viśeṣeṇa hi taṃ vikāraṃnāsāparisrāvamiti vyavasyet/

ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ 10

pariśoṣite ca// § 2517

Su.6.22.18 ....22.18 samucchvasityūrdhvamadhaścakṛcchrādyastasya nāsāpariśoṣa uktaḥ/

doṣaiśtribhistaiḥ pṛthagekaśaścabrūyāttathā+arśāṃsi tathaiva śophān// § 2519

Su.6.22.19 ....22.19 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃsaptamamarbudaṃ tu/

rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyatepañcavidhaḥ purastāt// § 2521

Su.6.22.20 ....22.20 (nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ/ 15

704 Revision : 63c8b84 Compiled : March 13, 2018

Page 713: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

srotaḥpathe yadvipulaṃ kośavaccārbudaṃbhavetSee → †//)§ 2523

....22.21 śophāstu śophavijñānā nāsāsrotovyavasthitāḥ/ Su.6.22.21

nidāne+arśāṃsi nirdiṣṭānyevaṃ tānivibhāvayet//§ 2525

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrenāsāgatarogavijñānīyo nāma dvāviṃśo+adhyāyaḥ

5 //22//

6.23 trayoviṃśatitamo+adhyāyaḥ/[[label : Su.6.23.1]] athāto nāsāgatarogapratiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.23.2]] athovāca bhagavān dhanvantariḥ//

...6.23.3 pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ Su.6.23.3

sraṃsanaṃ ca/yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu

syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle//§ 2528

...6.23.4 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ Su.6.23.4

saurabhaṃ kaṭphalaṃ ca/ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ

nityaṃ cāvapīḍe karañjam// § 2530

5 ...6.23.5 etairdravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ Su.6.23.5

dhīmānnasyahetoḥ paceta/nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ

bāhyamābhyantaraṃ ca// § 2532

...6.23.6 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā Su.6.23.6

yojanīyāśca lepāḥ/vakṣyāmyūrdhvaṃ raktapītopaśāntiṃ

nāḍīvatsyāt pūyarakte cikitsā// § 2534

Compiled : March 13, 2018 Revision : 63c8b84 705

Page 714: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.23.7 ...6.23.7 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃdhūmaṃ śodhanaṃ cātra nasyam/

kṣepyaṃ nasyaṃ mūrdhavairecanīyairnāḍyācūrṇaṃ kṣavathau bhraṃśathau ca// § 2536

Su.6.23.8 ...6.23.8 kuryāt svedān mūrdhni vātāmayaghnānsnigdhān dhūmān yadyanyaddhitaṃ ca/

dīpte roge paittikaṃ saṃvidhānaṃ kuryātsarvaṃ svādu yacchītalaṃ ca// § 2538

Su.6.23.9 ...6.23.9 nāsānāhe snehapānaṃ pradhānaṃ snigdhā 5

dhūmā mūrdhabastiśca nityam/balātailaṃ sarvathaivopayojyaṃ

vātavyādhāvanyaduktaṃ ca yadyat// § 2540

Su.6.23.10 ....23.10 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyādeyaṃ yo+avapīḍaśca tīkṣṇaḥ/

tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃmāṃsaṃ vā++ājaṃ yuktamatrādiśanti//§ 2542

Su.6.23.11 ....23.11 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃtailaṃ cāṇukalpena nasyam/

sarpiḥpānaṃ bhojanaṃ jāṅgalaiśca snehaḥ 10

svedaḥ snaihikaścāpi dhūmaḥ// § 2544

Su.6.23.12 ....23.12 śeṣān rogān ghrāṇajān sanniyaccheduktaṃteṣāṃ yadyathā saṃvidhānam//§ 2545

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrenāsāgatarogapratiṣedho nāma trayoviṃśo+adhyāyaḥ

//23//

6.24 caturviṃśatitamo+adhyāyaḥ/[[label : Su.6.24.1]] athātaḥ pratiśyāyapratiṣedhaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.24.2]] yathovāca bhagavān dhanvanta-riḥ//

706 Revision : 63c8b84 Compiled : March 13, 2018

Page 715: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.24.3 nārīprasaṅgaḥ śiraso+abhitāpo dhūmo rajaḥ Su.6.24.3

śītamatipratāpaḥ/saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ

pratiśyāyanidānamuktam// § 2548

...6.24.4 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak Su.6.24.4

samastāśca tathaiva śoṇitam/prakopyamāṇā vividhaiḥ prakopaṇairnṛṇāṃ

pratiśyāyakarā bhavanti hi// § 2550

5 ...6.24.5 śirogurutvaṃ kṣavathoḥ pravartanaṃ Su.6.24.5

tathā+aṅgamardaḥ parihṛṣṭaromatā/upadravāścāpyapare pṛthagvidhā nṛṇāṃ

pratiśyāyapuraḥsarāḥ smṛtāḥ// § 2552

...6.24.6 ānaddhā pihitā nāsā tanusrāvapravartinī/ Su.6.24.6

galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā//§ 2554

...6.24.7 svaropaghātaśca bhavet Su.6.24.7

pratiśyāye+anilātmake/10 uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike//

§ 2556

...6.24.8 kṛśo+atipāṇḍuḥ santapto Su.6.24.8

bhavettṛṣṇānipīḍitaḥ(tṛṣṇābhipīḍitaḥ)/sadhūmaṃ sahasā vahniṃ vamatīva ca

mānavaḥ// § 2558

...6.24.9 kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ Su.6.24.9

sravenmuhuḥ/śuklāvabhāsaḥ śūnākṣo

bhavedguruśiromukhaḥ// § 2560

15 ....24.10 śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca/ Su.6.24.10

bhūtvā bhūtvā pratiśyāyoyo+akasmādvinivartate// § 2562

Compiled : March 13, 2018 Revision : 63c8b84 707

Page 716: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.24.11 ....24.11 saṃpakvo vā+apyapakvo vā sa sarvaprabhavaḥsmṛtaḥ/

liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje//§ 2564

Su.6.24.12 ....24.12 raktaje tu pratiśyāye raktāsrāvaḥ pravartate/tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ//

§ 2566

Su.6.24.13 ....24.13 durgandhocchvāsavadanastathā gandhānna 5

vetti ca/mūrcchanti cātra kṛmayaḥ śvetāḥ See →

†snigdhāstathā+aṇavaḥ//§ 2568

Su.6.24.14 ....24.14 kṛmimūrdhavikāreṇa samānaṃ cāsyalakṣaṇam/

praklidyati punarnāsā puanaśca pariśuṣyati//§ 2570

Su.6.24.15 ....24.15 muhurānahyate cāpi muhurvivriyate tathā/niḥśvāsocchvāsadaurgandhyaṃ tathā 10

gandhānna vetti ca// § 2572

Su.6.24.16 ....24.16 evaṃ duṣṭapratiśyāyaṃ jānīyātkṛcchrasādhanam/

sarva eva pratiśyāyā narasyāpratikāriṇaḥ// § 2574

Su.6.24.17 ....24.17 kālena rogajananā jāyante duṣṭapīnasāḥ/bādhiryamāndhyamaghrāṇaṃ ghorāṃśca

nayanāmayān/kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti 15

pīnasāḥ// § 2577

Su.6.24.18 ....24.18 navaṃ pratiśyāyamapāsya sarvamupācaretsarpiṣa eva pānaiḥ/

svedairvicitrairvamanaiśca yuktaiḥkālopapannairavapīḍanaiśca// § 2579

708 Revision : 63c8b84 Compiled : March 13, 2018

Page 717: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....24.19 apacyamānasya hi pācanārthaṃ svedo Su.6.24.19

hito+amlairahimaṃ ca bhojyam/niṣevyamāṇaṃ payasā++ārdrakaṃ vā

saṃpācayedikṣuvikārayogaiḥ// § 2581

....24.20 pakvaṃ ghanaṃ cāpyavalambamānaṃ Su.6.24.20

śirovirekairapakarṣayettam/virecanāsthāpanadhūmapānairavekṣya doṣān

kavalagrahaiśca// § 2583

5 ....24.21 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ Su.6.24.21

ca tathaiva vāsaḥ/tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ See →

†yavānnaṃ vijayā ca sevyā//§ 2585

....24.22 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśana- Su.6.24.22

vegarodhān/śokaṃ ca madyāni navāni caiva vivarjayet

pīnasarogajuṣṭaḥ// § 2587

....24.23 chardyaṅgasādajvaragauravārtamarocakāratya- Su.6.24.23

tisārayuktam/10 vilaṅghanaiḥ pācanadīpanīyairupācaret

pīnasinaṃ yathāvat// § 2589

....24.24 bahudravairvātakaphopasṛṣṭaṃ pracchardayet Su.6.24.24

pīnasinaṃ vayaḥstham/upadravāṃścāpi yathopadeśaṃ

svairbheṣajairbhojanasaṃvidhānaiḥ/jayedviditvā mṛdutāṃ gateṣu

prāglakṣaṇeṣūktamathādiśecca// § 2592

....24.25 vātike tu pratiśyāye pibet sarpiryathākramam/ Su.6.24.25

15 pañcabhirlavaṇaiḥ siddhaṃ prathamena gaṇenaca// § 2594

....24.26 nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam/ Su.6.24.26

Compiled : March 13, 2018 Revision : 63c8b84 709

Page 718: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥśṛtam// § 2596

Su.6.24.27 ....24.27 pariṣekān pradehāṃśca kuryādapi ca śītalān/śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ//

§ 2598

Su.6.24.28 ....24.28 drākṣāmadhūlikāgojīśrīparṇīmadhuphaista-thā/

yujyante kavalāścātra vireko madhurairapi// 5§ 2600

Su.6.24.29 ....24.29 dhavatvaktriphalāśyāmātilvakairmadhukenaca/

śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet//§ 2602

Su.6.24.30 ....24.30 tailaṃ kālopapannaṃ tannasyaṃsyādanayorhitam/

kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā//§ 2604

Su.6.24.31 ....24.31 yavāgvā vāmayedvāntaḥ kaphaghnaṃ 10

kramamācaret/ubhe bale bṛhatyau ca viḍaṅgaṃ

satrikaṇṭakam// § 2606

Su.6.24.32 ....24.32 śvetāmūlaṃ See → †sadābhadrāṃ varṣabhūṃcātra saṃharet/

tailamebhirvipakvaṃ tunasyamasyopakalpayet// § 2608

Su.6.24.33 ....24.33 saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ/vartayaścopayojyāḥ syurdhūmapāne 15

yathāvidhi// § 2610

Su.6.24.34 ....24.34 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca/

710 Revision : 63c8b84 Compiled : March 13, 2018

Page 719: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

bheṣajānyupayuktāni hanyuḥsarvaprakopajam// § 2612

....24.35 rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi/ Su.6.24.35

tailaṃ vipakvaṃ nasyārthe vidadhyāccātrabuddhimān// § 2614

....24.36 mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā/ Su.6.24.36

5 sarṣapāḥ pippalīmūlaṃ pippalyaḥsaindhavāgnikau// § 2616

....24.37 tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru Su.6.24.37

ca/etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet//

§ 2618

....24.38 hitaṃ mūrdhavireke ca tailamebhirvipācitam/ Su.6.24.38

kṣīramardhajale kvāthyaṃjāṅgalairmṛgapakṣibhiḥ// § 2620

10 ....24.39 puṣpairvimiśraṃ Su.6.24.39

jalajairvātaghnairauṣadhairapi/hime kṣīrāvaśiṣṭe+asmin ghṛtamutpādya

yatnataḥ// § 2622

....24.40 sarvagandhasitānantāmadhukaṃSee → † Su.6.24.40

candanaṃ tathā/āvāpya vipacedbhūyo daśakṣīraṃ tu

tadghṛtam// § 2624

....24.41 nasye prayuktamudriktān pratiśyāyān Su.6.24.41

vyapohati/15 yathāsvaṃ doṣaśamanaistailaṃ kuryācca

yatnataḥ// § 2626

....24.42 samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet/ Su.6.24.42

yāpanārthaṃ kṛmighnāni bheṣajāni cabuddhimān//§ 2628

Compiled : March 13, 2018 Revision : 63c8b84 711

Page 720: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantrepratiśyāyapratiṣedho nāma caturviṃśatitamo+adhyāyaḥ

//24//

6.25 pañcaviṃśatitamo+adhyāyaḥ/

Su.6.25.1...6.25.1 athātaḥ śirorogavijñānīyamadhyāyaṃvyākhyāsyāmaḥ//§ 2630

Su.6.25.2 ...6.25.2 yathovāca bhagavān dhanvantariḥ//§ 2631

Su.6.25.3 ...6.25.3 śiro rujati martyānāṃ vātapittakaphaistribhiḥ/sannipātena raktena kṣayeṇa krimibhistathā//

§ 2633

Su.6.25.4 ...6.25.4 sūryāvartānantavātārdhāvabhedakaśaṅkhak- 5

aiḥ/ekādaśaprakārasyaSee → † lakṣaṇaṃ

saṃpravakṣyate//§ 2635

Su.6.25.5 ...6.25.5 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśicātimātram/

bandhopatāpaiśca bhavedviśeṣaḥ śirobhitāpaḥsa samīraṇena// § 2637

Su.6.25.6 ...6.25.6 yasyoṣṇamaṅgāracitaṃ yathaiva See →†dahyeta dhūpyeta śiroksināsam/

śītena rātrau ca bhavedviśeṣaḥ śirobhitāpaḥ sa 10

tu pittakopāt// § 2639

Su.6.25.7 ...6.25.7 śirogalaṃ yasya kaphopadigdhaṃ gurupratiṣṭabdhamatho himaṃ ca/

śūnākṣikūṭaṃ vadanaṃ ca yasya śirobhitāpaḥsa kaphaprakopāt// § 2641

712 Revision : 63c8b84 Compiled : March 13, 2018

Page 721: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.25.8 śirobhitāpe tritayapravṛtte sarvāṇi liṅgāni Su.6.25.8

samudbhavantiSee → †/raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ

śiraso bhavecca// § 2643

...6.25.9 vasābalāsakṣatasṃbhavānāṃ śirogatānāmiha Su.6.25.9

saṃkṣayeṇa/kṣayapravṛttaḥ śiraso+abhitāpaḥ kaṣṭo

bhavedugrarujo+atimātram// § 2645

5 ....25.10 saṃsvedanacchardanadhūmanasyairasṛgvimo- Su.6.25.10

kṣaiścavivṛddhimeti/

nistudyate yasya śiro+atimātraṃsaṃbhakṣyamāṇaṃ See → †sphuṭatīvacāntaḥ//§ 2647

....25.11 ghrāṇācca gacchetsalilaṃ saraktaṃ Su.6.25.11

śirobhitāpaḥ kṛmibhiḥ sa ghoraḥ/sūryodayaṃ yā prati

mandamandamakṣibhruvaṃ ruk samupaitigāḍham// § 2649

....25.12 vivardhate cāṃśumatā sahaiva sūryāpavṛttau Su.6.25.12

vinivartate ca/10 śītena śāntiṃ labhate kadāciduṣṇena jantuḥ

sukhamāpnuyācca// § 2651

....25.13 taṃ bhāskarāvartamudāharanti sarvātmakaṃ Su.6.25.13

kaṣṭatamaṃ vikāram/doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya

ghāṭāsu rujāṃ sutīvrām// § 2653

....25.14 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ Su.6.25.14

karotyāśu viśeṣatastu/gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ

locanajāṃśca rogān// § 2655

Compiled : March 13, 2018 Revision : 63c8b84 713

Page 722: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.25.15 ....25.15 anantavātaṃ tamudāharanti doṣatrayotthaṃśiraso vikāram/

yasyottamāṅgārdhamatīva jantoḥsaṃbhedatodabhramaśūlajuṣṭam// § 2657

Su.6.25.16 ....25.16 pakṣāddaśāhādath-avā+apyakasmāttasyārdhamedaṃtritayādvyavasyet/

śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥkaphapittaraktaiḥ// § 2659

Su.6.25.17 ....25.17 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi 5

hi śaṅkhayostu/sukaṣṭamenaṃ khalu śaṅkhakākhyaṃ

maharṣayo vedavidaḥ purāṇāḥ// § 2661

Su.6.25.18 ....25.18 vyādhiṃ vadantyudgatamṛtyukalpaṃbhiṣaksahasrairapi durnivāram//§ 2662

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantreśirorogavijñānīyo nāma pañcaviṃśo+adhyāyaḥ //25//

6.26 ṣaḍviṃśatitamo+adhyāyaḥ/[[label : Su.6.26.1]] athātaḥ śirorogapratiṣedhaṃ vyākhyā-syāmaḥ//

[[label : Su.6.26.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.26.3...6.26.3 vātavyādhividhiḥ kāryaḥ śiroroge+anilātmake/payonupānaṃ seveta ghṛtaṃ tailamathāpi vā//

§ 2665

Su.6.26.4 ...6.26.4 mudgān kulatthānmāṣāṃśca khādecca niśikevalān/

kaṭūṣṇāṃścaSee → † sasarpiṣkānuṣṇaṃ cānupayaḥ pibet//§ 2667

714 Revision : 63c8b84 Compiled : March 13, 2018

Page 723: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.26.5 pibedvā payasā tailaṃ tatkalkaṃ vā+api Su.6.26.5

mānavaḥ/vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ

sekamācaret// § 2669

...6.26.6 tatsiddhaiḥ pāyasairvā+api Su.6.26.6

sukhoṣṇairlepayecchiraḥ/See → †svinnairvā matsyapiśitaiḥ kṛśarairvā

sasaindhavaiḥ//§ 2671

5 ...6.26.7 candanotpalakuṣṭhairvā Su.6.26.7

suślakṣṇairmagadhāyutaiḥ/snigdhasya tailaṃ nasyaṃ syāt

kulīrarasasādhitam// § 2673

...6.26.8 varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṃ Su.6.26.8

pacet/kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ

sāramupāharet// § 2675

...6.26.9 tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ Su.6.26.9

haviḥ/10 tasmin vipakve kṣīre tu peyaṃ sarpiḥ

saśarkaram// § 2677

....26.10 dhūmaṃ cāsya yathākālaṃ snaihikaṃ Su.6.26.10

yojayedbhiṣak/pānābhyañjananasyeṣu basikarmaṇi secane//

§ 2679

....26.11 vidadhyāttraivṛtaṃ dhīmān balātailamathāpi Su.6.26.11

vā/bhojayecca rasaiḥ snigdhaiḥ payobhirvā

susaṃskṛtaiḥ// § 2681

15 ....26.12 pittaraktasamutthānau śirorogau nivārayet/ Su.6.26.12

śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ//§ 2683

Compiled : March 13, 2018 Revision : 63c8b84 715

Page 724: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.26.13 ....26.13 kṣīrekṣurasadhānyāmlamastukṣaudrasitājal-aiḥ/

nalavañjulakahlāracandanotpalapadmakaiḥ//§ 2685

Su.6.26.14 ....26.14 See → †vaṃśaśaivalayaṣṭyāhvamustāmbhoru-hasaṃyutaiḥ/

śiraḥpralepaiḥ saghṛtairvaisarpaiścatathāvidhaiḥ// § 2687

Su.6.26.15 ....26.15 madhuraiśca mukhālaipairnasyakarmabhireva 5

ca/āsthāpanairvirekaiśca pathyaiśca

snehabastibhiḥ// § 2689

Su.6.26.16 ....26.16 kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalāśubhā/

utpalādivipakvena kṣīreṇāsthāpanaṃ hitam//§ 2691

Su.6.26.17 ....26.17 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam/madhuraiḥ kṣīrasarpistu snehane ca 10

saśarkaram// § 2693

Su.6.26.18 ....26.18 pittaraktaghnamuddiṣṭaṃ yaccānyadapitaddhitam/

kaphotthitaṃ śirorogaṃ jayetkaphanivāraṇaiḥ// § 2695

Su.6.26.19 ....26.19 śirovirekairvamanaistīkṣṇairgaṇḍūṣadhāraṇ-aiḥ/

acchaṃ ca pāyayetsarpiḥsvedayeccāpyabhīkṣṇaśaḥ// § 2697

Su.6.26.20 ....26.20 śiro madhūkasāreṇa snigdhaṃ cāpi virecayet/ 15

iṅgudasya tvacā vā+api meṣaśṛṅgasyaSee → †vā bhiṣak//§ 2699

716 Revision : 63c8b84 Compiled : March 13, 2018

Page 725: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....26.21 ābhyāmeva kṛtāṃ vartiṃ dhūmapāne Su.6.26.21

prayojayet/ghreyaṃ kaṭphalacūrṇaṃ ca kavalāśca

kaphāpahāḥ// § 2701

....26.22 saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ/ Su.6.26.22

kṣārapiṣṭaiḥ salavaṇaiḥsukhoṣṇairlepayecchiraḥ// § 2703

5 ....26.23 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam/ Su.6.26.23

paṭolamudgakaulatthairmātrāvadbhojayedrasaiḥ//§ 2705

....26.24 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ/ Su.6.26.24

sarpiḥpānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi//§ 2707

....26.25 kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo Su.6.26.25

vidhiḥ/10 pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ

śṛtam// § 2709

....26.26 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ Su.6.26.26

viduḥ/kṛmibhirbhakṣyamāṇasya vakṣyate śirasaḥ

kriyā// § 2711

....26.27 nasye hi śoṇitaṃ dadyāttena mūrcchanti Su.6.26.27

jantavaḥ/mattāḥ śoṇitagandhena samāyānti yatastataḥ//

§ 2713

15 ....26.28 teṣāṃ nirharaṇaṃ kāryaṃ tato Su.6.26.28

mūrdhavirecanaiḥ/hrasvaśigrukabījairvā kāṃsyanīlīsamāyutaiḥ//

§ 2715

Compiled : March 13, 2018 Revision : 63c8b84 717

Page 726: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.26.29 ....26.29 kṛmighnairavapīḍaiśca mūtrapiṣṭairupācaret/pūtimatsyayutān dhūmān kṛmighnāṃśca

prayojayet// § 2717

Su.6.26.30 ....26.30 bhojanāni kṛmighnāni pānāni vividhāni ca/sūryāvarte vidhātavyaṃ

nasyakarmādibheṣajam// § 2719

Su.6.26.31 ....26.31 bhojanaṃ jāṅgalaprāyaṃ 5

kṣīrānnavikṛtirghṛtam/tathā+ardhabhedake vyādhau prāptamanyacca

yadbhavet// § 2721

Su.6.26.32 ....26.32 śirīṣamūlakaphalairavapīḍo+anayorhitaḥ/vaṃśamūlakaphalairavapīḍo+anayorhitaḥ//

§ 2723

Su.6.26.33 ....26.33 avapīḍo hitaścātra vacāmāgadhikāyutaḥ/madhukenāvpīḍo vā madhunā saha 10

saṃyutaḥ// § 2725

Su.6.26.34 ....26.34 manaḥśilāvapīḍo vā madhunā candanena vā/teṣāmante hitaṃ nasyaṃ

sarpirmadhurasānvitam// § 2727

Su.6.26.35 ....26.35 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam/sarpistailayuto lepo dvayorapi sukhāvahaḥ//

§ 2729

Su.6.26.36 ....26.36 eṣa eva prayoktavyaḥ śiroroge kaphātmake/ 15

anantavāte kartavyaḥ sūryāvartaharoSee → †vidhiḥ//§ 2731

Su.6.26.37 ....26.37 sirāvyadhaśca kartavyo+anantavātapraśāntaye/āhāraśca vidhātavyo vātapittavināśanaḥ// § 2733

Su.6.26.38 ....26.38 madhumastakasaṃyāvaghṛtapūraiścabhojanam/

718 Revision : 63c8b84 Compiled : March 13, 2018

Page 727: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kṣīrasarpiḥ praśaṃsanti nasye pāne caśaṅkhake// § 2735

....26.39 jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra Su.6.26.39

śasyate/śatāvarīṃ tilān kṛṣṇān madhukaṃ

nīlamutpalam// § 2737

....26.40 dūrvāṃ punarnavāṃ caiva lepe Su.6.26.40

sādhvavacārayet/5 mahāsugandhāmathavā pālindīṃ

cāmlapeṣitām// § 2739

....26.41 śītāṃścātra parīṣekān pradehāṃśca prayojayet/ Su.6.26.41

avapīḍaśca deyo+atra sūryāvartanivāraṇaḥ//§ 2741

....26.42 kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān/ Su.6.26.42

madhutailasamāyuktaiḥ śirāṃsyativirecayet//§ 2743

10 ....26.43 paścātsarṣapatailena tato nasyaṃ prayojayet/ Su.6.26.43

na cecchāntiṃ vrajantyevaṃsnigdhasvinnāṃstato bhiṣak// § 2745

....26.44 paścādupācaretsamyak sirāṇāmatha Su.6.26.44

mokṣaṇaiḥ/ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ//

§ 2747

....26.45 ekatriṃśad ghrāṇagatāḥ śirasyekādaśaiva tu/ Su.6.26.45

15 iti vistarato dṛṣṭāḥ(diṣṭāḥ) salakṣaṇacikitsitāḥ//§ 2749

....26.46 etāvanto yathāsthūlamuttamāṅgagatā gadāḥ/ Su.6.26.46

asmiñchāstre nigaditāḥsaṅkhyārūpacikitsitaiḥ//§ 2751

iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantreśirorogapratiṣedho nāma ṣaṅviṃśo+adhyāyaḥ //26//

Compiled : March 13, 2018 Revision : 63c8b84 719

Page 728: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

6.27 saptaviṃśatitamo+adhyāyaḥ/[[label : Su.6.27.1]] athāto navagrahākṛtivijñānīyamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.6.27.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.27.3...6.27.3 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram/utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ

śṛṇu// § 2754

Su.6.27.4 ...6.27.4 skandagrahastu prathamaḥ skandāpasmāra evaca/

śakunī revatī caiva pūtanā cāndhapūtanā// § 2756

Su.6.27.5 ...6.27.5 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā/ 5

navamo naigameṣaśca yaḥpitṛgrahasaṃjñitaḥ// § 2758

Su.6.27.6 ...6.27.6 dhātrīmātroḥ prākpradiṣṭāpacārācchaucabhra-ṣṭānmaṅgalācārahīnān/

trastān hṛṣṭāṃtarjitān tāḍitān vāpūjāhetorhiṃsyurete kumārān// § 2760

Su.6.27.7 ...6.27.7 aiśvaryasthāste na śakyā viśanto dehaṃdraṣṭuṃ mānuṣairviśvarūpāḥ/

āptaṃ vākyaṃ tatsamīkṣyābhidhāsye 10

liṅgānyeṣāṃ yāni dehe bhavanti// § 2762

Su.6.27.8 ...6.27.8 śūnākṣaḥSee → † kṣatajasagandhikaḥstanadviḍ vakrāsyohatacalitaikapakṣmanetraḥ/

udvigraḥ sululitacakṣuralparodī skandārtobhavati ca gāḍhamuṣṭivarcāḥ// § 2764

Su.6.27.9 ...6.27.9 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥsaṃrabdhaḥ karacaraṇaiśca nṛtyatīva/

720 Revision : 63c8b84 Compiled : March 13, 2018

Page 729: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃca prasṛjati tatsakhābhipannaḥ// § 2766

....27.10 srastāṅgo bhayacakito vihaṅgagandhiḥ Su.6.27.10

saṃsrāvivraṇaparipīḍitaḥ samantāt/sphoṭaiśca pracitatanuḥ sadāhapākairvijñeyo

bhavati śiśuḥ kṣataḥ śakunyā// § 2768

....27.11 raktāsyo haritamalo+atipāṇḍudehaḥ śyāvo vā Su.6.27.11

jvaramukhapākavedanātaḥ/5 revatyā viyathitatanuśca karṇanāsaṃ mṛdgāti

dhruvamabhipīḍitaḥ kumāraḥ// § 2770

....27.12 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ Su.6.27.12

bhinnaṃ sṛjati ca kākatulyagandhiḥ/chardyā++ārto hṛṣitatanūruhaḥ

kumārastṛṣṇālurbhavati ca pūtanāgṛhītaḥ//§ 2772

....27.13 yo dveṣṭi stanamatisārakāsahikkācchardībhi- Su.6.27.13

rjvarasahitābhirardyamānaḥ/durvarṇaḥ satatamadhaḥśayo+amlagandhistaṃ

brūyurbhiṣaja ihāndhapūtanārtam// § 2774

10 ....27.14 udvigro bhṛśamativepate prarudyāt saṃlīnaḥ Su.6.27.14

ssvapiti ca yasya cāntrakūjaḥ/visrāṅgo bhṛśamatisāryate ca yastaṃ

jānīyādbhiṣagiha śītapūtanārtam// § 2776

....27.15 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī Su.6.27.15

kaluṣasirāvṛtodaro yaḥ/sodvego bhavati ca mūtratulyagandhiḥ sa

jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ// § 2778

....27.16 yaḥ phenaṃ vamati vinamyate ca madhye Su.6.27.16

sodvegaṃ vilapati cordhvamīkṣamāṇaḥ/15 jvaryeta pratatamatho vasāsagandhirniḥsaṃjño

bhavati hi naigameṣajuṣṭaḥ// § 2780

Compiled : March 13, 2018 Revision : 63c8b84 721

Page 730: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.27.17 ....27.17 prastabdho yaḥ stanadveṣī muhyatecāviśanmuhuḥ/

taṃ bālamacirāddhanti grahaḥsaṃpūrṇalakṣaṇaḥ// § 2782

Su.6.27.18 ....27.18 viparītamataḥ sādhyaṃ cikitsedacirārditam/gṛhe purāṇahaviṣā+abhyajya bālaṃ śucau

śuciḥ// § 2784

Su.6.27.19 ....27.19 sarṣapān prakiretteṣāṃ tailairdīpaṃSee → † ca 5

kārayet/sadā sannihitaṃ cāpi

juhuyāddhavyavāhanam// § 2786

Su.6.27.20 ....27.20 sarvagandhauṣadhībījairgandhamālyairalaṅkṛ-tam/

agnye kṛttikābhyaśca svāhā svāheti saṃtatam//§ 2788

Su.6.27.21 ....27.21 namaḥ skandāya devāya grahādhipatayenamaḥ/

śirasā tvā+abhivande+ahaṃ pratigṛhṇīṣva me 10

balim/nīrujo nirvikāraśca śiśurme jāyatāṃ

drutam//§ 2791

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantrenavagrahākṛtivijñānīyo nāma (prathamo+adhyāyaḥ,

āditaḥ) saptaviṃśo+adhyāyaḥ //27//

6.28 aṣṭāviṃśatitamo+adhyāyaḥ/[[label : Su.6.28.1]] athātaḥ skandhagrahapratiṣedhaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.28.2]] yathovāca bhagavān dhanvanta-riḥ//

722 Revision : 63c8b84 Compiled : March 13, 2018

Page 731: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.28.3 skandagrahopasṛṣṭānāṃ kumārāṇāṃ praśasyate/ Su.6.28.3

vātaghnadrumapatrāṇāṃ niṣkvāthaḥpariṣecane// § 2794

...6.28.4 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane Su.6.28.4

hitam/sarvagandhasurāmaṇḍakaiḍaryāvāpamiṣyate//

§ 2796

5 ...6.28.5 devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca/ Su.6.28.5

siddhaṃ sarpiśca sakṣīraṃ pānamasmaiprayojayet// § 2798

...6.28.6 sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam/ Su.6.28.6

uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃśiśoḥ// § 2800

...6.28.7 somavallīmindravallīṃ śamīṃ bilvasya Su.6.28.7

kaṇṭakān/10 mṛgādanyāśca mūlāni grathitānyeva dhārayet//

§ 2802

...6.28.8 raktāni mālyāni tathā patākā raktāśca gandhā Su.6.28.8

vividhāśca bhakṣyāḥ/ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ

skandagrahe hitāya// § 2804

...6.28.9 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ Su.6.28.9

śāliyavairnavaistu/adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ

vyāhṛtibhiśca vahneḥ// § 2806

15 ....28.10 rakṣāmataḥ pravakṣyāmi bālānāṃ Su.6.28.10

pāpanāśinīm/ahanyahani kartavyā yā

bhiṣagbhiratandritaiḥ// § 2808

....28.11 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā/ Su.6.28.11

Compiled : March 13, 2018 Revision : 63c8b84 723

Page 732: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

nidhānaṃ yo+avyayo devaḥ sa te skandaḥprasīdatu// § 2810

Su.6.28.12 ....28.12 grahasenāpatirdevo devasenāpatirvibhuḥ/devasenātipuharaḥ pātu tvāṃ bhagavān

guhaḥ// § 2812

Su.6.28.13 ....28.13 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ/gaṅgomākṛttikānāṃ ca sa te śarma 5

prayacchatu// § 2814

Su.6.28.14 ....28.14 raktamālyāmbaraḥ śrīmānraktacandanabhūṣitaḥ/

raktadivyavapurdevaḥ pātu tvāṃkrauñcasūdanaḥ//§ 2816

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantreskandapratiṣedho nāmā (dvitīyo+adhyāyaḥ,

ādito+)aṣṭāviṃśo+adhyāyaḥ //28//

6.29 ekonatriṃśattamo+adhyāyaḥ/[[label : Su.6.29.1]] athātaḥ skandāpasmārapratiṣedhaṃvyākhyāsyāmaḥ//

[[label : Su.6.29.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.29.3...6.29.3 bilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ/pariṣeke prayoktavyaḥ

skandāpasmāraśāntaye// § 2819

Su.6.29.4 ...6.29.4 sarvagandhavipakvaṃ tu tailamabhyañjanehitam/

kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā//§ 2821

Su.6.29.5 ...6.29.5 vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā 5

saha/

724 Revision : 63c8b84 Compiled : March 13, 2018

Page 733: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

utsādanaṃ vacāhiṅguyuktaṃ skandagrahehitam// § 2823

...6.29.6 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam/ Su.6.29.6

vṛkṣabhasya ca romāṇi yojyānyuddhūpane+apica// § 2825

...6.29.7 anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi Su.6.29.7

dhārayet/5 pakvāpakvāni māṃsāni prasannā rudhiraṃ

payaḥ// § 2827

...6.29.8 bhūtaudano nivedyaśca Su.6.29.8

skandāpasmāriṇe+avaṭe/catuṣpathe ca kartavyaṃ snānamasya

yatātmanā// § 2829

...6.29.9 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ Su.6.29.9

sakhā/viśākhasaṃjñaśca śiśoḥ śivo+astu

vikṛtānanaḥ//§ 2831

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre10 skandāpasmārapratiṣedho nāma (tṛtīyo+adhyāyaḥ,

āditaḥ) ekonatriṃśo+adhyāyaḥ //29//

6.30 triṃśattamo+adhyāyaḥ/[[label : Su.6.30.1]] athātaḥ śakunīpratīṣedhaṃ vyākhyāsy-āmaḥ//

[[label : Su.6.30.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.30.3 śakunyabhiparītasya kāryo vaidyena jānatā/ Su.6.30.3

vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane//§ 2834

...6.30.4 kaṣāyamadhuraistailaṃ kāryamabhyañjane Su.6.30.4

śiśoḥ/

Compiled : March 13, 2018 Revision : 63c8b84 725

Page 734: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

madhukośīrahrīberasārivotpalapadmakaiḥ//§ 2836

Su.6.30.5 ...6.30.5 rodhrapriyaṅgumañjiṣṭhāgairikaiḥpradihecchiśum/

vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca//§ 2838

Su.6.30.6 ...6.30.6 skandagrahe dhūpanāni tānīhāpi prayojayet/śatāvarīmṛgairvārunāgadantīnidigdhikāḥ// 5

§ 2840

Su.6.30.7 ...6.30.7 lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpidhārayet/

tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā//§ 2842

Su.6.30.8 ...6.30.8 balirepa karañjeṣu nivedyo niyatātmanā/niṣkuṭe ca prayoktavyaṃ snānamasya

yathāvidhi// § 2844

Su.6.30.9 ...6.30.9 skandāpasmāraśamanaṃ ghṛtaṃ cāpīha 10

pūjitam/kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ

śubhaiḥ// § 2846

Su.6.30.10 ....30.10 antarīkṣacarā devī sarvālaṅkārabhūṣitā/ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu//

§ 2848

Su.6.30.11 ....30.11 durdarśanā mahākāyā piṅgākṣī bhairavasvarā/lambodarī See → †śaṅkukarṇī śakunī te 15

prasīdatu//§ 2850

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantreśakunīpratiṣedho nāma (caturtho+adhyāyaḥ, āditaḥ)

triṃśo+adhyāyaḥ //30//

726 Revision : 63c8b84 Compiled : March 13, 2018

Page 735: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

6.31 ekatriṃśattamo+adhyāyaḥ/[[label : Su.6.31.1]] athāto revatīpratiṣedhaṃ vyākhyāsyā-maḥ//

[[label : Su.6.31.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.31.3 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā/ Su.6.31.3

sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ// § 2853

...6.31.4 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase+api Su.6.31.4

ca/palaṅkaṣāyāṃ nalade tathā girikadambake//

§ 2855

5 ...6.31.5 dhavāśvakarṇakakubhadhātakītindukīṣu ca/ Su.6.31.5

kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate//§ 2857

...6.31.6 kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ Su.6.31.6

sārvagandhikaḥ/gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam//

§ 2859

...6.31.7 sandhyayorubhayoḥ kāryametaduddhūpanaṃ Su.6.31.7

śiśoḥ/10 varuṇāriṣṭakamayaṃ rucakaṃ saindukaṃ

tathā// § 2861

...6.31.8 satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam/ Su.6.31.8

śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃtathā// § 2863

...6.31.9 balirnivedyo gotīrthe revatyai prayatātmanā/ Su.6.31.9

saṅgame ca bhiṣak snānaṃkuryāddhātrīkumārayoḥ// § 2865

15 ....31.10 nānāvastradharā devī citramālyānulepanā/ Su.6.31.10

Compiled : March 13, 2018 Revision : 63c8b84 727

Page 736: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

calatkuṇḍalinī śyāmā revatī te prasīdatu// § 2867

Su.6.31.11 ....31.11 upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ/lambā karālā vinatā tathaiva bahuputrikā/revatī śuṣkanāmā yā sā te devī prasīdatu//§ 2870

iti suśurtasaṃhitāyāmuttaratantrāntargate kumāratantrerevatīpratiṣedho nāma (pañcamo+adhyāyaḥ, āditaḥ) 5

ekatriṃśo+adhyāyaḥ//31//

6.32 dvātriṃśattamo+adhyāyaḥ/[[label : Su.6.32.1]] athātaḥ pūtanāratiṣedhaṃ vyākhyāsyā-maḥ//

[[label : Su.6.32.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.32.3...6.32.3 kapotavaṅkā+araluko varuṇaḥ pāribhadrakaḥ/āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane//

§ 2873

Su.6.32.4 ...6.32.4 vacā vayaḥsthā golomī haritālaṃ manaḥśilā/kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate//

§ 2875

Su.6.32.5 ...6.32.5 hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ 5

madhurakeṣu ca/kuṣṭhatālīśakhadiracandanasyandane tathā//

§ 2877

Su.6.32.6 ...6.32.6 devadāruvacāhiṅgukuṣṭhaṃgirikadambarakaḥ/

elā hareṇavaścāpi yojyā uddhūpane sadā// § 2879

Su.6.32.7 ...6.32.7 gandhanākulikumbhīke majjāno badarasya ca/karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ 10

saha// § 2881

728 Revision : 63c8b84 Compiled : March 13, 2018

Page 737: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.32.8 kākādanīṃ citraphalāṃ bimbīṃ guñjāṃ ca Su.6.32.8

dhārayet/matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ

tathā/śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret//

§ 2884

...6.32.9 ucchiṣṭenābhiṣekeṇa śiśoḥ snapanamiṣyate/ Su.6.32.9

5 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ//§ 2886

....32.10 malināmbarasaṃvītā malinā rūkṣamūrdhajā/ Su.6.32.10

śūnyāgārāśritāSee → † devī dārakaṃ pātupūtanā//§ 2888

....32.11 durdarśanā sudurgandhā karālā meghakālikā/ Su.6.32.11

bhinnagārāśrayā devī dārakaṃ pātupūtanā//§ 2890

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre10 (ṣaṣṭho+adhyāyaḥ, āditaḥ) dvātriṃśo+adhyāyaḥ //32//

6.33 trayastriṃśattamo+adhyāyaḥ/[[label : Su.6.33.1]] athāto+andhapūtanāprasiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.33.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.33.3 tiktakadrumapatrāṇāṃ kāryaḥ kvātho+avasecane/ Su.6.33.3

surā sauvīrakaṃ kuṣṭhaṃ haritālaṃmanaḥśilā// § 2893

...6.33.4 tathā sarjarasaścaiva tailārthamupadiśyate/ Su.6.33.4

pippalyaḥ pippalīmūlaṃ vargo madhurakomadhu// § 2895

5 ...6.33.5 śālapārṇī bṛhatyau ca ghṛtārthamupadiśyate/ Su.6.33.5

Compiled : March 13, 2018 Revision : 63c8b84 729

Page 738: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

sarvagandhaiḥ pradehaśca gātreṣvakṣṇoścaśītalaiḥ// § 2897

Su.6.33.6 ...6.33.6 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃtathā/

jīrṇāṃ ca bhikṣusaṃghāṭīṃdhūmanāyopakalpayet// § 2899

Su.6.33.7 ...6.33.7 kukkuṭīṃ markaṭīṃ śimbīmanantāṃ cāpidhārayet/

māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca 5

catuṣpathe// § 2901

Su.6.33.8 ...6.33.8 nivedyamantaśca gṛhe śiśo rakṣānimittataḥ/śiśośca snapanaṃ kuryāt sarvagandhodakaiḥ

śubhaiḥ// § 2903

Su.6.33.9 ...6.33.9 karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī/devī bālamimaṃ prītā

saṃrakṣatvandhapūtanā//§ 2905

iti suśrutasaṃhitāyāmuttaratantrāntargatekumāratantre+andhapūtanāpratiṣedho nāma 10

(saptamo+adhyāyaḥ, āditaḥ) trayastriṃśo+adhyāyaḥ//33//

6.34 catustriṃśattamo+adhyāyaḥ/[[label : Su.6.34.1]] athātaḥ śītapūtanāpratiṣedhaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.34.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.34.3...6.34.3 kapitthaṃ suvahāṃ bimbīṃ tathā bilvaṃ pracībalam/nandīṃ bhallātakaṃ cāpi pariṣeke prayojayet//

§ 2908

Su.6.34.4 ...6.34.4 bastamūtraṃ gavāṃ mūtraṃ mustaṃ casuradāru ca/

730 Revision : 63c8b84 Compiled : March 13, 2018

Page 739: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kuṣṭhaṃ ca sarvagandhāṃścatailārthamavacārayet// § 2910

...6.34.5 rohiṇīsarjakhadirapalāśakakubhatvacaḥ/ Su.6.34.5

niṣkvāthya tasminniṣkvāthe sakṣīraṃvipacedghṛtam// § 2912

...6.34.6 gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ/ Su.6.34.6

5 nimbapatrāṇi madhukaṃ dhūpanārthaṃprayojayet// § 2914

...6.34.7 dhārayedapi lambāṃ ca guñjāṃ kākādanīṃ Su.6.34.7

tathā/nadyāṃ

mudgakṛtaiścānnaistarpayecchītapūtanām//§ 2916

...6.34.8 devyai deyaścopahāro vāruṇī rudhiraṃ tathā/ Su.6.34.8

jalāśayānte bālasya snapanaṃ copadiśyate//§ 2918

10 ...6.34.9 mudgaudanāśanā devī surāśoṇitapāyinī/ Su.6.34.9

jalāśayālayā devī pātu tvāṃ śītapūtanā//§ 2920

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantreśītapūtanāpratiṣedho nāma (aṣṭamo+adhyāyaḥ, āditaḥ)

catustriṃśo+adhyāyaḥ //34//

6.35 pañcatriṃśattamo+adhyāyaḥ/[[label : Su.6.35.1]] athāto mukhamaṇḍikāpratiṣedhaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.35.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.35.3 kapitthabilvatarkārīvāṃśīgandharvahastakāḥ/ Su.6.35.3

kuberākṣī ca yojyāḥ syurbālānāṃ pariṣecane//§ 2923

Compiled : March 13, 2018 Revision : 63c8b84 731

Page 740: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.35.4 ...6.35.4 svarasairbhṛṅgavṛkṣāṇāṃSee → †tathā+ajaharigandhayoḥ/

tailaṃ vasāṃ ca saṃyojya pacedabhyañjaneśiśoḥ// § 2925

Su.6.35.5 ...6.35.5 madhūlikāyāṃ payasi tugākṣīryāṃ gaṇe tathā/madhure pañcamūle ca kanīyasi ghṛtaṃ

pacet// § 2927

Su.6.35.6 ...6.35.6 vacā sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanaṃ 5

hitam/dhārayedapi jihvāśca cāṣacīrallisarpajāḥ// § 2929

Su.6.35.7 ...6.35.7 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃtathā/

manaḥśilāṃ copaharedgoṣṭhamadhye baliṃtathā// § 2931

Su.6.35.8 ...6.35.8 pāyasaṃ sapuroḍāśaṃbalyarthamupasaṃharet/

mantrapūtābhiradbhiśca tatraiva snapanaṃ 10

hitam// § 2933

Su.6.35.9 ...6.35.9 alaṅkṛtā rūpavatī subhagā kāmarūpiṇī/goṣṭhamadhyālayaratā pātu tvāṃ

mukhamaṇḍikā//§ 2935

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantremukhamaṇḍikāpratiṣedho nāma (navamo+adhyāyaḥ,

āditaḥ) pañcatriṃśattamo+adhyāyaḥ //35//

6.36 ṣaṭtriṃśattamo+adhyāyaḥ/[[label : Su.6.36.1]] athāto naigameṣapratiṣedhaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.36.2]] yathovāca bhagavān dhanvanta-riḥ//

732 Revision : 63c8b84 Compiled : March 13, 2018

Page 741: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.36.3 bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane/ Su.6.36.3

surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate//§ 2938

...6.36.4 priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ/ Su.6.36.4

pacettailaṃsagomūtrairdadhimastvamlakāñjikaiḥ//§ 2940

5 ...6.36.5 pañcamūladvayakvāthe kṣīre madhurakeṣu ca/ Su.6.36.5

pacedghṛtaṃ ca medhāvī kharjūrīmastake+apivā// § 2942

...6.36.6 vacāṃ vayaḥsthāṃ golomīṃ jaṭilāṃ cāpi Su.6.36.6

dhārayet/utsādanaṃ hitaṃ cātra

skandāpasmāranāśanam// § 2944

...6.36.7 siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ Su.6.36.7

saha/10 bhallātakājamodāśca hitamuddhūpanaṃ

śiśoḥ// § 2946

...6.36.8 markaṭolūkagṛdhrāṇāṃ purīṣāṇi navagrahe/ Su.6.36.8

dhūpaḥ supte jane kāryo bālasyahitamicchatā// § 2948

...6.36.9 tilataṇḍulakaṃ mālyaṃ bhakṣyāṃśca Su.6.36.9

vividhānapi/kumārapitṛmeṣāya vṛkṣamūle nivedayet// § 2950

15 ....36.10 adhastādvaṭavṛkṣasya snapanaṃ copadiśyate/ Su.6.36.10

baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃnivedayet// § 2952

....36.11 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ/ Su.6.36.11

Compiled : March 13, 2018 Revision : 63c8b84 733

Page 742: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

bālaṃ bālapitā devonaigameṣo+abhirakṣatu//§ 2954

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantrenaigameṣapratiṣedho nāma (daśamo+adhyāyaḥ, āditaḥ)

ṣaṭtriṃśo+adhyāyaḥ //36//

6.37 saptatriṃśattamo+adhyāyaḥ/[[label : Su.6.37.1]] athāto grahotpattimadhyāyaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.37.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.37.3...6.37.3 nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ/śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ//

§ 2957

Su.6.37.4 ...6.37.4 ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ/sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā//

§ 2959

Su.6.37.5 ...6.37.5 strīvigrahā grahā ye tu nānārūpā mayeritāḥ/ 5

gaṅgomākṛttikānāṃ te bhāgā rājasatāmasāḥ//§ 2961

Su.6.37.6 ...6.37.6 naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ/kumāradhārī devasya guhasyātmasamaḥ

sakhā// § 2963

Su.6.37.7 ...6.37.7 skandāpasmārasaṃjño yaḥso+agninā+agnisamadyutiḥ/

sa ca skandasakhā nāma viśākha iti cocyate// 10§ 2965

Su.6.37.8 ...6.37.8 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā/bibharti cāparāṃ saṃjñāṃ kumāra iti sa

grahaḥ// § 2967

734 Revision : 63c8b84 Compiled : March 13, 2018

Page 743: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.37.9 bālalīlādharo yo+ayaṃ devo Su.6.37.9

rudrāgnisṃbhavaḥ/mithyācāreṣuSee → † bhagavān svayaṃ naiṣa

pravartate//§ 2969

....37.10 kumāraḥ skandasāmānyādatra Su.6.37.10

kecidapaṇḍitāḥ/gṛhṇātītyalpavijñānā bruvate dehacintakāḥ//

§ 2971

5 ....37.11 tato bhagavati skande surasenāpatau kṛte/ Su.6.37.11

upatasthurgrahāḥ sarve dīptaśaktidharaṃguham// § 2973

....37.12 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ Su.6.37.12

saṃvidhatsva vai/teṣāmarthe tataḥ skandaḥ śivaṃ

devamacodayat// § 2975

....37.13 tato grahāṃstānuvāca bhagavān Su.6.37.13

bhaganetrahṛt/10 tiryagyoniṃ mānuṣaṃ ca tritayaṃ jagat// § 2977

....37.14 parasparopakāreṇa vartate dhāryate+api ca/ Su.6.37.14

devā manuṣyān prīṇanti tairyagyonīṃstathaivaca// § 2979

....37.15 vartamānairyathākālaṃ śītavarṣoṣṇamārutaiḥ/ Su.6.37.15

ijyāñjalinamaskārajapahomavratādibhiḥ// § 2981

15 ....37.16 narāḥ samyak prayuktaiśca prīṇanti Su.6.37.16

tridiveśvarān/bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiñcinna

vidyate// § 2983

....37.17 tadyuṣmākaṃ śubhā vṛttirbāleṣveva Su.6.37.17

bhaviṣyati/

Compiled : March 13, 2018 Revision : 63c8b84 735

Page 744: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

kuleṣu yeṣu nejyante devāḥ pitara eva ca// § 2985

Su.6.37.18 ....37.18 brāhmaṇāḥ sādhavaścaivaguravo+atithayastathā/

nivṛttācāraśauceṣu parapākopajīviṣu// § 2987

Su.6.37.19 ....37.19 utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu/gṛheṣu teṣu ye bālāstān 5

gṛhṇīdhvamaśaṅkitāḥ// § 2989

Su.6.37.20 ....37.20 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati/evaṃ grahāḥ samutpannā bālān gṛhṇanti

cāpyataḥ// § 2991

Su.6.37.21 ....37.21 grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ/vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe

matam// § 2993

Su.6.37.22 ....37.22 skandagraho+atyugratamaḥ sarveṣveva yataḥ 10

smṛtaḥ/anyo vā sarvarūpastu na sādhyo graha

ucyate//§ 2995

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantregrahotpattyadhyāyo nāma (ekādaśo+adhyāyaḥ, āditaḥ)

saptatriṃśattamo+adhyāyaḥ //37//

6.38 aṣṭatriṃśattamo+adhyāyaḥ/[[label : Su.6.38.1]] athāto yonivyāpatpratiṣedhaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.38.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.38.3...6.38.3 pravṛddhaliṅgaṃ puruṣaṃ yā+atyarthamupasevate/rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati//

§ 2998

736 Revision : 63c8b84 Compiled : March 13, 2018

Page 745: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.38.4 sa duṣṭo yonimāsādya yonirogāya kalpate/ Su.6.38.4

trayāṇāmapi doṣāṇāṃ yathāsvaṃ lakṣaṇenatu// § 3000

...6.38.5 viṃśatirvyāpado yonernirdiṣṭā rogasaṃgrahe/ Su.6.38.5

mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavenaca// § 3002

5 ...6.38.6 jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak/ Su.6.38.6

udāvartā tathā vandhyā viplutā ca pariplutā//§ 3004

...6.38.7 vātalā ceti vātotthāḥ pittotthā rudhirakṣarā/ Su.6.38.7

vāminī snāṃsinī cāpi putraghnī pittalā ca yā//§ 3006

...6.38.8 atyānandā ca yā yoniḥ karṇinī Su.6.38.8

caraṇādvayamSee → †/10 śleṣmalāSee → † ca kaphājjñeyā ṣaṇḍākhyā

phalinī tathā//§ 3008

...6.38.9 See → †mahatī sūcivaktrā ca sarvajeti tridoṣajā/ Su.6.38.9

saphenilamudāvartā rajaḥ kṛcchreṇa muñcati//§ 3010

....38.10 vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ Su.6.38.10

nityavedanām/pariplutāyāṃ bhavati grāmyadharme rujā

bhṛśam// § 3012

15 ....38.11 vātalā karkaśā stabdhā śūlanistodapīḍitā/ Su.6.38.11

catasṛṣvapi cādyāsu bhavantyanilavedanāḥ//§ 3014

....38.12 sadāhaṃ prakṣaratyasraṃ yasyāṃ sā Su.6.38.12

lohitakṣarā/savātamudgiredbījaṃ vāminī rajasā yutam//

§ 3016

Compiled : March 13, 2018 Revision : 63c8b84 737

Page 746: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.38.13 ....38.13 prasraṃsinī syandate tu kṣobhitā duḥprasūścayā/

sthitaṃ sthitaṃ hanti garbhaṃ putraghnīraktasaṃsravāt// § 3018

Su.6.38.14 ....38.14 atyarthaṃ pittalā yonirdāhapākajvarānvitā/catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet//

§ 3020

Su.6.38.15 ....38.15 atyānandā na santoṣaṃ grāmyadharmeṇa 5

gacchati/karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ

prajāyate// § 3022

Su.6.38.16 ....38.16 maithune+acaraṇāSee → † pūrvaṃpuruṣādatiricyate/

bahuśaścāticaraṇādanyā bījaṃ na vindati//§ 3024

Su.6.38.17 ....38.17 śleṣmalā picchilā yoniḥ kaṇḍūyuktā+atiśītalā/catasṛṣvapi cādyāsu 10

śleṣmaliṅgocchritirbhavet// § 3026

Su.6.38.18 ....38.18 anārtavastanā ṣaṇḍī kharasparśā ca maithune/atikāyagṛhītāyāstaruṇyāḥ phalinī bhavet// § 3028

Su.6.38.19 ....38.19 vivṛtā+atimahāyoniḥ sūcīvaktrā+atisaṃvṛtā/sarvaliṅgasamutthānā sarvadoṣaprakopajā//

§ 3030

Su.6.38.20 ....38.20 catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet/ 15

pañcāsādhyā bhavantīmā yonayaḥsarvadoṣajāḥ// § 3032

Su.6.38.21 ....38.21 pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate/dadyāduttarabastīṃśca viśeṣeṇa yathoditān//

§ 3034

738 Revision : 63c8b84 Compiled : March 13, 2018

Page 747: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....38.22 karkaśāṃ śītalāṃ stabdhāmalpasparśāṃ ca Su.6.38.22

maithune/kumbhīsvedairupacaret

sānūpaudakasṃayutaiḥ// § 3036

....38.23 madhurauṣadhasaṃyuktān veśavārāṃśca Su.6.38.23

yoniṣu/nikṣipeddhārayeccāpi picutailamatandritaḥ//

§ 3038

5 ....38.24 dhāvanāni ca pathyāni kurvītāpūraṇāni ca/ Su.6.38.24

oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃbhiṣak// § 3040

....38.25 durgandhāṃ picchilāṃ cāpi cūrṇaiḥ Su.6.38.25

pañcakaṣāyajaiḥ/pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam//

§ 3042

....38.26 yonyāṃ tu pūyasrāviṇyāṃ Su.6.38.26

śodhanadravyasaṃbhṛtaiḥ/10 sagomūtraiḥ salavaṇaiḥ śodhanaṃ

hitamiṣyateSee → †//§ 3044

....38.27 bṛhatīphalakalkasya dviharidrāyutasya ca/ Su.6.38.27

kaṇḍūmatīmalpasparśāṃpūrayeddhūpayettathā// § 3046

....38.28 vartiṃ pradadyāt karṇinyāṃ Su.6.38.28

śodhanadravyasaṃbhṛtām/prasraṃsinīṃ ghṛtābhyāktāṃ kṣīrasvinnāṃ

praveśayet// § 3048

15 ....38.29 pidhāya veśavāreṇa tato bandhaṃ samācaret/ Su.6.38.29

pratidoṣaṃ vidadhyācca surāriṣṭāsavānbhiṣak// § 3050

Compiled : March 13, 2018 Revision : 63c8b84 739

Page 748: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.38.30 ....38.30 prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam/kṣīramāṃsarasaprāyamāhāraṃ vidadhīta ca//

§ 3052

Su.6.38.31 ....38.31 śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ/klaibyasthānāniSee → † mūḍhasya garbhasya

vidhireva ca//§ 3054

Su.6.38.32 ....38.32 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā/ 5

sarvathā tāṃ prayuñjīta yonivyāpatsubuddhimān/

apaprajātārogāṃścacikitseduttarādbhiṣak//§ 3057

iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantreyonivyāpatpratiṣedho nāma (dvādaśo+adhyāyaḥ,

ādito+)aṣṭatriṃśattamo+adhyāyaḥ//38//uttaratantre dvitīyaṃ kaumāratantraṃ samāptam //2// 10

6.39 ekonacatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.39.1]] athāto jvarapratiṣedhaṃ vyākhyāsyā-maḥ//

[[label : Su.6.39.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.39.3...6.39.3 yenāmṛtamapāṃ madhyāduddhṛtaṃ pūrvajanmani/yato+amaratvaṃ

saṃprāptāstridaśāstridiveśvarāt// § 3061

Su.6.39.4 ...6.39.4 śiṣyāstaṃ devamāsīnaṃ papracchuḥsuśrutādayaḥ/

vraṇasyopadravāḥ proktā vraṇināmapyataḥparam// § 3063

Su.6.39.5 ...6.39.5 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara/ 5

upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇasidhyati// § 3065

740 Revision : 63c8b84 Compiled : March 13, 2018

Page 749: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.39.6 upadravāstu vraṇinaḥ kṛcchrasādhyāḥ Su.6.39.6

prakīrtitāḥ/prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt//

§ 3067

...6.39.7 tasmādupadravān kṛtsnān brūhi naḥ Su.6.39.7

sacikitsitān/sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā//

§ 3069

5 ...6.39.8 teṣāṃ tadvacanaṃ śrutvā Su.6.39.8

prābravīdbhiṣajāṃvaraḥ/jvaramādau pravakṣyāmi sa rogānīkarāṭ

smṛtaḥ// § 3071

...6.39.9 rudrakopāgnisaṃbhūtaḥ Su.6.39.9

sarvabhūtapratāpanaḥ/taistairnāmabhiranyeṣāṃ sattvānāṃ

parikīrtyate// § 3073

....39.10 janmādau nidhane caiva prāyo viśati Su.6.39.10

dehinamSee → †/10 ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ//

§ 3075

....39.11 ṛte devamanuṣyebhyo nānyo viṣahate tu tam/ Su.6.39.11

karmaṇā labhate yasmāddevatvaṃmānusādapi// § 3077

....39.12 punaścaiva cyutaḥ Su.6.39.12

svargānmānuṣyamanuvartate/tasmātte devabhāvena sahante mānuṣā

jvaram// § 3079

15 ....39.13 śeṣāḥ sarve vipadyante tairyagyonā Su.6.39.13

jvarārditāḥ/

Compiled : March 13, 2018 Revision : 63c8b84 741

Page 750: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

svedāvarodhaḥSee → † santāpaḥsarvāṅgagrahaṇaṃ tathā//§ 3081

Su.6.39.14 ....39.14 vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ/doṣaiḥ pṛthak samastaiśca dvandvairāgantureva

ca// § 3083

Su.6.39.15 ....39.15 anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ/doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ 5

prakopaṇaiḥ// § 3085

Su.6.39.16 ....39.16 vyāpya dehamaśeṣeṇa jvaramāpādayanti hi/duṣṭāḥ svahetubhirdoṣāḥ

prāpyāmāśayamūṣmaṇā// § 3087

Su.6.39.17 ....39.17 sahitā rasamāgatya rasasvedapravāhiṇām/srotasāṃ mārgamāvṛtya mandīkṛtya

hutāśanam// § 3089

Su.6.39.18 ....39.18 nirasya bahirūṣmāṇaṃ paktisthānācca 10

kevalam/śarīraṃ samabhivyāpya svakāleṣu

jvarāgamam// § 3091

Su.6.39.19 ....39.19 janayatyatha vṛddhiṃ vā svavarṇaṃ catvagādiṣu/

mithyātiyuktairapi ca snehādyaiḥkarmabhirnṛṇām// § 3093

Su.6.39.20 ....39.20 vividhādabhighātācca rogotthānāt prapākataḥ/śramāt kṣayādajīrṇācca 15

viṣātsātmyartuparyayāt// § 3095

Su.6.39.21 ....39.21 oṣadhīpuṣpagandhāccaśokānnakṣatrapīḍayāSee → †/

abhicārābhiśāpābhyāṃmanobhūtābhiśaṅkayā// § 3097

742 Revision : 63c8b84 Compiled : March 13, 2018

Page 751: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....39.22 strīṇāmapaprajātānāṃ prajātānāṃ Su.6.39.22

tathā+ahitaiḥ/stanyāvataraṇe caiva jvaro doṣaiḥ pravartate//

§ 3099

....39.23 tairvegavadbhirbahudhā Su.6.39.23

samudbhrāntairvimārgagaiḥ/vikṣipyamāṇo+antaragnirbhavatyāśu

bahiścaraḥ// § 3101

5 ....39.24 ruṇaddhi cāpyapāṃdhātuṃ Su.6.39.24

yasmāttasmājjvarāturaḥ/bhavatyatyuṣṇagātraśca See → †jvaritastena

cocyate//§ 3103

....39.25 śramo+aratirvivarṇatvaṃ vairasyaṃ Su.6.39.25

nayanaplavaḥ/icchādveṣau muhuścāpi śītavātātapādiṣu// § 3105

....39.26 jṛmbhā+aṅgamardo gurutā Su.6.39.26

romaharṣo+arucistamaḥ/10 apraharṣaśca śītaṃ ca bhavatyutpatsyati jvare//

§ 3107

....39.27 sāmānyato viśeṣāttu jṛmbhā+atyarthaṃ Su.6.39.27

samīraṇāt/pittānnayanayordāhaḥ

kaphānnannābhinandanam// § 3109

....39.28 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje/ Su.6.39.28

dvayordvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃviduḥ// § 3111

15 ....39.29 vepathurviṣamo vegaḥ Su.6.39.29

kaṇṭhauṣṭhapariśoṣaṇam/nidrānāśaḥ kṣutaḥ stambho gātrāṇāṃ

raukṣyameva ca// § 3113

Compiled : March 13, 2018 Revision : 63c8b84 743

Page 752: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.30 ....39.30 śirohṛdgātrarugvaktravairasyaṃbaddhaviṭkatā/

jṛmbhā++ādhmānṃa tathā śūlaṃ bhavatyanilajejvare// § 3115

Su.6.39.31 ....39.31 vegastīkṣṇo+atisāraśca nidrālpatvaṃ tathāvamiḥ/

kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaścajāyate// § 3117

Su.6.39.32 ....39.32 pralāpaḥ kaṭutā vaktre mūrcchā dāho 5

madastṛṣā/pītaviṇmūtranetratvaṃ paittike bhrama eva

ca// § 3119

Su.6.39.33 ....39.33 gauravaṃ śītamutkleśo romaharṣo+atinidratā/srotorodho See → †rugalpatvaṃ praseko

madhurāsyatā//§ 3121

Su.6.39.34 ....39.34 nātyuṣṇagātratā chardiraṅgasādo+avipākatā/pratiśyāyo+aruciḥ kāsaḥ kaphaje+akṣṇoścaSee 10

→ † śuklatā//§ 3123

Su.6.39.35 ....39.35 nidrānāśo bhramaḥ śvāsastandrāsuptāṅgatā+aruciḥ/

tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdivyathā// § 3125

Su.6.39.36 ....39.36 paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā/rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā

rujaḥ// § 3127

Su.6.39.37 ....39.37 nirbhugne kaluṣe netre karṇau 15

śabdaruganvitau/pralāpaḥ srotasāṃ pākaḥ kūjanaṃ

cetanācyutiḥ// § 3129

Su.6.39.38 ....39.38 svedamūtrapurīṣāṇāmalpaśaḥ sucirāt srutiḥ/

744 Revision : 63c8b84 Compiled : March 13, 2018

Page 753: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu//§ 3131

....39.39 nātyuṣṇaśīto+alpasaṃjño bhrāntaprekṣī Su.6.39.39

hatasvaraḥ/kharajihvaḥ śuṣkakaṇṭhaḥ

svedaviṇmūtravarjitaḥ// § 3133

....39.40 sāsro nirbhugnahṛdayoSee → † bhaktadveṣī Su.6.39.40

hataprabhaḥ/5 śvasannipatitaḥ śete pralāpopadravāyutaḥ//

§ 3135

....39.41 tamabhinyāsamityāhurhataujasamathāpare/ Su.6.39.41

sannipātajvaraṃ kṛcchramasādhyamapareviduḥ// § 3137

....39.42 nidropetamabhinyāsaṃ kṣīṇamenaṃ Su.6.39.42

hataujasam/saṃnyastagātraṃ saṃnyāsaṃ vidyātsarvātmake

jvare// § 3139

10 ....39.43 ojo visraṃsate yasya pittānilasamucchrayāt/ Su.6.39.43

sa gātrastambhaśītābhyāṃ See →†śayanepsuracetanaḥ//§ 3141

....39.44 api jāgrat svapan jantustandrāluśca Su.6.39.44

pralāpavān/saṃhṛṣṭaromā srastāṅgo

mandasantāpavedanaḥ// § 3143

....39.45 ojonirodhajaṃ tasya jānīyāt kuśalo bhisak/ Su.6.39.45

15 saptame vidase prāpte daśame dvādaśe+apivā// § 3145

....39.46 punardhorataro bhūtvā praśamaṃ yāti hanti Su.6.39.46

vā/

Compiled : March 13, 2018 Revision : 63c8b84 745

Page 754: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥsmṛtāḥ// § 3147

Su.6.39.47 ....39.47 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥśirorujā/

kaṇṭhāsyaśoṣo vamathūromaharṣo+arucistathā// § 3149

Su.6.39.48 ....39.48 parvbhedaśca jṛmbhā ca vātapittajvarākṛtiḥ/staimityaṃ parvaṇaṃ bhedo nidrā gauravameva 5

ca// § 3151

Su.6.39.49 ....39.49 śirograhaḥ pratiśyāyaḥ kāsaḥsvedapravartanam/

santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ//§ 3153

Su.6.39.50 ....39.50 liptātiktāsyatā tandrā mohaḥ kāso+arucistṛṣā/muhurdāho muhuḥ śītaṃ

śleṣmapittajvarākṛtiḥ//§ 3155

Su.6.39.50.1 ...9.50.1 (/ 10

jṛmbhādhmānamadotkampaparvabhedaparikṣayāḥ/tṛṭpralāpābhitāpāḥ syurjvare mārutapaittike//

§ 3158

Su.6.39.50.2 ...9.50.2 śūlakāsakakotkleśaśītavepathupīnasāḥ/gauravāruciviṣṭambhā

vātaśleṣmasamudbhave// § 3160

Su.6.39.50.3 ...9.50.3 śītadāhārucistambhasvedamohamadabhra- 15

māḥ/kāsāṅgasādahṛllāsā bhavanti kaphapaittike//)

§ 3162

Su.6.39.51 ....39.51 See → †kṛśānāṃ jvaramuktānāṃmithyāhāravihāriṇām/

746 Revision : 63c8b84 Compiled : March 13, 2018

Page 755: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

doṣaḥ svalpo+api saṃvṛddhodehināmanileritaḥ// § 3164

....39.52 satatānyedyuṣkatryākhyacāturthān Su.6.39.52

sapralepakān/kaphasthānavibhāgena yathāsaṃkhyaṃ karoti

hi// § 3166

....39.53 ahorātrādahorātrāt sthānāt sthānaṃ Su.6.39.53

prapadyate/5 tataścāmāśayaṃ prāpya doṣaḥSee → †

kuryājjvaraṃ nṛṇām//§ 3168

....39.54 tathā pralepako jñeyaḥSee → † śoṣiṇāṃ Su.6.39.54

prāṇanāśanaḥ/duścikitsyatamo mandaḥ sukaṣṭo

dhātuśoṣakṛt// § 3170

....39.55 kaphasthāneṣu vā doṣastiṣṭan dvitricaturṣu vā/ Su.6.39.55

viparyayākhyān kurute viṣamānkṛcchrasādhanān// § 3172

10 ....39.56 paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ/ Su.6.39.56

āgantuścanubandho hi prāyaśo viṣamajvare//§ 3174

....39.57 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃSee Su.6.39.57

→ † cāpi caturthakaṃ ca/aupatyake madyasamudbhave ca hetuṃ jvare

pittakṛtaṃ vadanti// § 3176

....39.58 pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena Su.6.39.58

vadanti tajjñāḥ/15 mūrcchānubandhā viṣamajvarā ye prāyeṇa te

dvandvasamutthitāstu// § 3178

....39.59 tvaksthau śleṣmānilau śītamādau janayato Su.6.39.59

jvare/

Compiled : March 13, 2018 Revision : 63c8b84 747

Page 756: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

tayoḥ See → †praśāntayoḥ pittamante dāhaṃkaroti ca//§ 3180

Su.6.39.60 ....39.60 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīvaca/

praśānte kurutastasmiṃśchītamante ca tāvapi//§ 3182

Su.6.39.61 ....39.61 dvāvetau dāhaśītādī jvarau saṃsargajausmṛtau/

dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa 5

smṛtaḥ// § 3184

Su.6.39.62 ....39.62 prasaktaścābhighātotthaścetanāprabhavastuSee→ † yaḥ/

rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā//§ 3186

Su.6.39.63 ....39.63 prasahya viṣamo+abhyeti mānavaṃ bahudhājvaraḥ/

sa cāpi viṣamo dehaṃ na kadācidvimuñcati//§ 3188

Su.6.39.64 ....39.64 See → †glānigauravakārśyebhyaḥ sa yasmānna 10

pramucyate/vege tu samatikrānte gato+ayamiti lakṣyate//

§ 3190

Su.6.39.65 ....39.65 dhātvantarastho līnatvānnasaukṣmyādupalabhyate/

alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhanaivānalaḥ// § 3192

Su.6.39.66 ....39.66 doṣo+alpo+ahitasaṃbhūto jvarotsṛṣṭasya vāpunaḥ/

dhātumanyatamaṃ prāpya karoti 15

viṣamajvaram// § 3194

748 Revision : 63c8b84 Compiled : March 13, 2018

Page 757: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....39.67 See → †satataṃ rasaraktasthaḥ so+anyedyuḥ Su.6.39.67

piśitāśritaḥ/medogatastṛtīye+ahni tvasthimajjagataḥ

punaḥ// § 3196

....39.68 kuryāccāturthakaṃ ghoramantakaṃ Su.6.39.68

rogasaṃkaram/kecidbhūtābhiṣaṅgotthaṃ bruvate

viṣamajvaram// § 3198

5 ....39.69 saptāhaṃ vā daśāhaṃ vā dvādaśāhamathāpi Su.6.39.69

vā/santatyā yo+avisargī syātsantataḥ sa

nigadyate// § 3200

....39.70 ahorātre satatako dvau kālāvanuvartate/ Su.6.39.70

anyedyuṣkastvahorātrādekakālaṃ pravartate//§ 3202

....39.71 tṛtīyakastṛtīye+ahni caturthe+ahni Su.6.39.71

caturthakaḥ/10 vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ/

ekadvidoṣā martyānāṃtasminnevodite+ahani// § 3205

....39.72 velāṃ tāmeva kurvanti jvaravege Su.6.39.72

muhurmuhuḥ/(See → †vātenoddhūyamānastu yathā pūryeta

sāgaraḥ//§ 3207

....39.73 vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān/ Su.6.39.73

15 yathā vegāgame velāṃ chādayitvāmahodadheḥ// § 3209

....39.74 vegahānau tadevāmbhastatraivāntarnilīyate/ Su.6.39.74

doṣavegodaye tadvadudīryeta jvaro+asya vai//§ 3211

Compiled : March 13, 2018 Revision : 63c8b84 749

Page 758: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.75 ....39.75 vegahānau praśāmyeta yathā+ambhaḥ sāgaretathā/

vividhenābhighātena jvaro yaḥsaṃpravartate// § 3213

Su.6.39.76 ....39.76 yathādoṣaprakopaṃ tu tathā manyeta taṃjvaram/

śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ// § 3215

Su.6.39.77 ....39.77 abhaktaruk pipāsā ca todo mūrcchā 5

balakṣayaḥ/oṣadhīgandhaje mūrcchā śiroruk vamathuḥ

kṣavaḥ// § 3217

Su.6.39.78 ....39.78 kāmajecittavibhraṃśastandrā++ālasyamarocakaḥ/

hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati//§ 3219

Su.6.39.79 ....39.79 bhayāt pralāpaḥ śokācca bhavet kopāccavepathuḥ/

abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate// 10§ 3221

Su.6.39.80 ....39.80 bhūtābhiṣaṅgādudvegahāsyakampanaroda-nam/

śramakṣayābhighātebhyo dehināṃkupito+anilaḥ// § 3223

Su.6.39.81 ....39.81 pūrayitvā+akhilaṃ dehaṃjvaramāpādayedbhṛśam/

rogāṇāṃ tusamutthānādvidāhāgantutastathā// § 3225

Su.6.39.82 ....39.82 jvaro+aparaḥ saṃbhavati taistairanyaiśca 15

hetubhiḥ/doṣāṇāṃ sa tu liṅgāni kadācinnātivartate//

§ 3227

750 Revision : 63c8b84 Compiled : March 13, 2018

Page 759: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....39.83 gurutā hṛdayotkleśaḥ sadanaṃ Su.6.39.83

chardyarocakau/rasasthe tu jvare liṅgaṃ dainyaṃ

cāsyopajāyate// § 3229

....39.84 raktaniṣṭhīvanaṃ dāhaḥ Su.6.39.84

svedaśchardanavibhramau/pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām//

§ 3231

5 ....39.85 piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā/ Su.6.39.85

See → †ūṣmā+antardāhavikṣepau glāniḥsyānmāṃsage jvare//§ 3233

....39.86 bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva Su.6.39.86

ca/daurgandhyārocakau glānirmedaḥsthe

cāsahiṣṇutā// § 3235

....39.87 bhedo+asthnāṃ kuñcanaṃ(kuñcajanaṃ) śvāso Su.6.39.87

virekaśchardireva ca/10 vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare//

§ 3237

....39.88 tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ Su.6.39.88

vamistathā/antardāho mahāśvāso marmacchedaśca

majjage/maraṇaṃ prāpruyāttatra śukrasthānagate

jvare// § 3240

....39.89 śephasaḥ stabdhatā mokṣaḥ śukrasya tu Su.6.39.89

viśeṣataḥ/15 dagdhvendhanaṃ yathā vahnirdhātūn hatvā

yathā viṣam// § 3242

Compiled : March 13, 2018 Revision : 63c8b84 751

Page 760: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.90 ....39.90 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathājvaraḥ/

vātapittakaphotthānāṃ jvarāṇāṃ lakṣaṇaṃyathā// § 3244

Su.6.39.91 ....39.91 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapibuddhimān/

samastaiḥ sannipātena dhātusthamapinirdiśet// § 3246

Su.6.39.92 ....39.92 dvandvajaṃ dvandvajaireva doṣaiścāpi vadet 5

kṛtam/gambhīrastu jvaro jñeyo hyantardāhena

tṛṣṇayā// § 3248

Su.6.39.93 ....39.93 ānaddhatvena cātyarthaṃ śvāsakāsodgamenaca/

hataprabhendriyaṃ See →†kṣīṇamarocakanipīḍitam//§ 3250

Su.6.39.94 ....39.94 gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet/hīnamadhyādhikairdoṣaistrisaptadvādaśāhikaḥ//10

§ 3252

Su.6.39.95 ....39.95 jvaravego bhavettīvro yathāpūrvaṃsukhakriyaḥ/

kālo hyeṣa yamaścaiva niyatirmṛtyureva ca//§ 3254

Su.6.39.96 ....39.96 tasmin vyapagate dehājjanmeha punarucyate/iti jvarāḥ samākhyātāḥ karmedānīṃ

pravakṣyate// § 3256

Su.6.39.97 ....39.97 jvarasya pūrvarūpeṣu vartamāneṣu 15

buddhimān/pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate

sukham// § 3258

752 Revision : 63c8b84 Compiled : March 13, 2018

Page 761: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....39.98 vidhirmārutajeṣveṣa paittikeṣu virecanam/ Su.6.39.98

mṛdu pracchardanaṃ tadvatkaphajeṣuvidhīyate// § 3260

....39.99 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet/ Su.6.39.99

asnehanīyo+aśodhyaśca saṃyojyolaṅghanādinā// § 3262

5 ...39.100 rūpaprāgrūpayorvidyānnānātvaṃ Su.6.39.100

vahnidhūmavat/pravyaktarūpeṣu hitamekāntenāpatarpaṇam//

§ 3264

...39.101 āmāśayasthe doṣe tu sotkleśe vamanaṃ param/ Su.6.39.101

ānaddhaḥ stimitairdoṣairyāvantaṃkālamāturaḥ// § 3266

...39.102 kuryādanaśanaṃ tāvattataḥ saṃargamācaret/ Su.6.39.102

10 na laṅghayenmārutaje kṣayaje mānase tathā//§ 3268

...39.103 alaṅghyāścāpi ye pūrvaṃ dvivraṇīye Su.6.39.103

prakīrtitāḥ/anavasthitadoṣāgnerlaṅghanaṃ

doṣapācanam// § 3270

...39.104 jvaraghnaṃ dīpanaṃ Su.6.39.104

kāṅkṣārucilāghavakārakam/sṛṣṭamārutaviṇmūtraṃ kṣutpipāsā+asahaṃ

laghum// § 3272

15 ...39.105 prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt Su.6.39.105

sulaṅghitam/balakṣayastṛṣā

śoṣastandrānidrābhramaklamāḥ// § 3274

...39.106 upadravāśca śvāsādyāḥ Su.6.39.106

saṃbhavantyatilaṅghanāt/

Compiled : March 13, 2018 Revision : 63c8b84 753

Page 762: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

dīpanaṃ kaphavicchedi pittavātānulomanam//§ 3276

Su.6.39.107 ...39.107 kaphavātajvarārtebhyo hitamuṣṇāmbutṛṭchidam/

taddhi mārdavakṛddoṣasrotasāṃśītamanyathā// § 3278

Su.6.39.108 ...39.108 sevyamānena toyena jvaraḥ śītena vardhate/pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam// 5

§ 3280

Su.6.39.109 ...39.109 gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ/dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā//

§ 3282

Su.6.39.110 ...39.110 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā/bahudoṣasya mandāgneḥ saptarātrāt paraṃ

jvare// § 3284

Su.6.39.111 ...39.111 See → †laṅghanāmbuyavāgūbhiryadā doṣo na 10

pacyate/tadā taṃ mukhavairasyatṣṇārocakanāśanaiḥ//

§ 3286

Su.6.39.112 ...39.112 kaṣāyaiḥ pācanairhṛdyairjvaraghnaiḥsamupācaret/

pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare//§ 3288

Su.6.39.113 ...39.113 sakṣaudraṃ paittike mustakaṭukendrayavaiḥkṛtam/

pippalyādikaṣāyaṃ tu kaphaje paripācanam// 15§ 3290

Su.6.39.114 ...39.114 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādathavivarjayet/

754 Revision : 63c8b84 Compiled : March 13, 2018

Page 763: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

pītāmburlaṅghito bhukto+ajīrṇī kṣīṇaḥpipāsitaḥ// § 3292

...39.115 (tīkṣṇe jvare gurau dehe vibaddheṣu maleṣu ca/ Su.6.39.115

sāmadoṣaṃ vijānīyājjvaraṃpakvamato+ayathāSee → †//) mṛdau jvarelaghau dehe pracaleṣu maleṣu ca/

pakvaṃ doṣaṃ vijānīyājjvare deyaṃtadauṣadham// § 3295

5 ...39.116 doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam/ Su.6.39.116

hṛdayodveṣṭanaṃ tandrā lālāsrutirarocakaḥ//§ 3297

...39.117 doṣāpravṛttirālasyaṃ vibandho bahumūtratā/ Su.6.39.117

gurūdaratvamasvedo na paktiḥ śakṛto+aratiḥ//§ 3299

...39.118 svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ Su.6.39.118

vahnimārdavam/10 mukhasyāśuddhiraglāniḥ prasaṅgī

balavāñjvaraḥ// § 3301

...39.119 liṅgairebhirvijānīyājjvaramāmaṃ vicakṣaṇaḥ/ Su.6.39.119

saptarātrātparaṃ kecinmanyantedeyamauṣadham// § 3303

...39.120 daśarātrātparaṃ keciddātavyamiti niścitāḥ/ Su.6.39.120

paittike vā jvare deyamalpakālasamutthite//§ 3305

15 ...39.121 acirajvaritasyāpi deyaṃ syāddoṣapākataḥ/ Su.6.39.121

bheṣajaṃ hyāmadoṣasya bhūyo jvalayatijvaram// § 3307

...39.122 śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram/ Su.6.39.122

cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃsadā// § 3309

Compiled : March 13, 2018 Revision : 63c8b84 755

Page 764: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.123 ...39.123 atipravartamānaṃ ca sādhayedatisāravat/yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ

malāḥ// § 3311

Su.6.39.124 ...39.124 acirajvaritasyāpi tadā dadyādvirecanam/pakvo hyanirhṛto doṣo dehe tiṣṭhan

mahātyayam// § 3313

Su.6.39.125 ...39.125 viṣamaṃ vā jvaraṃ kuryādbalavyāpadameva 5

ca/tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ

vamanādibhiḥ// § 3315

Su.6.39.126 ...39.126 prakkarma vamanaṃ cāsya kāryamāsthāpanaṃtathā/

virecanaṃ tathā kuryācchirasaśca virecanam//§ 3317

Su.6.39.127 ...39.127 kramaśaḥ baline deyaṃ vamanaṃ ślaiṣmikejvare/

pittaprāye virekastu kāryaḥ praśithilāśaye// 10§ 3319

Su.6.39.128 ...39.128 saruje+anilaje kāryaṃ sodāvarte nirūhaṇam/kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam//

§ 3321

Su.6.39.129 ...39.129 śirogauravaśūlaghnamindriyapratibodhanam/kaphābhipanne śirasi kāryaṃ

mūrdhavirecanam// § 3323

Su.6.39.130 ...39.130 durbalasya samādhmātamudaraṃ sarujaṃ 15

dihet/dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ//

§ 3325

756 Revision : 63c8b84 Compiled : March 13, 2018

Page 765: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...39.131 amlapiṣṭaiḥ sukhoṣṇaiśca pavane Su.6.39.131

tūrdhvamāgate/ruddhamūtrapurīṣāya gude vartiṃ

nidhāpayet// § 3327

...39.132 pippālīpippalīmūlayavānīcavyasādhitām/ Su.6.39.132

pāyayeta yavāgūṃ vā mārutādyanulominīm//§ 3329

5 ...39.133 śuddhasyobhayato yasya jvaraḥ śāntiṃ na Su.6.39.133

gacchati/saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet//

§ 3331

...39.134 kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret/ Su.6.39.134

upavāsairbalasthaṃ tu jvare santarpaṇotthite//§ 3333

...39.135 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ Su.6.39.135

pāyayennaram/10 tṛṭchardidāhagharmārtaṃ madyapaṃ

lājatarpaṇam// § 3335

...39.136 sakṣaudramambhasā paścājjīrṇe Su.6.39.136

yūṣarasaudanam/upavāsaśramakṛte kṣīṇaṃ(kṣīṇe) vātādhike

jvare// § 3337

...39.137 dīptāgniṃ bhojayet prājño naraṃ Su.6.39.137

māṃsarasaudanam/mudgayūṣaudanaścāpi hitaḥ

kaphasamutthite// § 3339

15 ...39.138 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ/ Su.6.39.138

dāḍimāmalamudgānāṃ yūṣaścānilapaittike//§ 3341

Compiled : March 13, 2018 Revision : 63c8b84 757

Page 766: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.139 ...39.139 See → †hrasvamūlakayūṣastu vātaśleṣmādhikehitaḥ/

paṭolanimbayūṣastu pathyaḥpittakaphātmake// § 3343

Su.6.39.140 ...39.140 dāhacchardiyutaṃ kṣāmaṃ nirannaṃtṛṣṇayā+arditam/

sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca//§ 3345

Su.6.39.141 ...39.141 kaphapittaparītasya grīṣme+asṛkpittinastathā/ 5

madyanityasya na hitā yavāgūstamupācaret//§ 3347

Su.6.39.142 ...39.142 yūṣairamlairanamlairvā jāṅgalaiścarasairhitaiḥ/

madyaṃ purāṇaṃ mandāgneryavānnopahitaṃhitam// § 3349

Su.6.39.143 ...39.143 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite/kṛśo+alpadoṣo dīnaśca naro jīrṇajvarārditaḥ// 10

§ 3351

Su.6.39.144 ...39.144 vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī/pipāsārtaḥ sadāho vā payasā sa sukhī bhavet//

§ 3353

Su.6.39.145 ...39.145 See → †tadeva taruṇe pītaṃ viṣavaddhantimānavam/

sarvajvareṣu sulaghu mātrāvadbhojanaṃhitam// § 3355

Su.6.39.146 ...39.146 vegāpāye+anyathā taddhi 15

jvaravegābhivardhanam/jvarito hitamaśnīyādyadyapyasyārucirbhavet//

§ 3357

758 Revision : 63c8b84 Compiled : March 13, 2018

Page 767: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...39.147 annakāle hyabhuñjānaḥ kṣīyate Su.6.39.147

mriyate+athavā/sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvameva

ca// § 3359

...39.148 tasmādrakṣedbalaṃ puṃsāṃ bale sati hi Su.6.39.148

jīvitam/gurvabhiṣyandyakāle ca jvarī nādyāt

kathañcana// § 3361

5 ...39.149 na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā/ Su.6.39.149

saṃtataṃ viṣamaṃ vā+api kṣīṇasyasucirotthitam// § 3363

...39.150 jvaraṃ saṃbhojanaiḥ pathyairlaghubhiḥ Su.6.39.150

samupācaret/mudgānmasūrāṃścaṇakān kulatthān

samakuṣṭhakān// § 3365

...39.151 āhārakāle yūṣārthaṃ jvaritāya pradāpayet/ Su.6.39.151

10 paṭolapatraṃ vārtākaṃ kaṭhillaṃpāpacailikam// § 3367

...39.152 karkāṭakaṃ parpaṭakaṃ gojihvāṃ Su.6.39.152

bālamūlakam/patraṃ guḍūcyāḥ śākārthe jvaritānāṃ

pradāpayet// § 3369

...39.153 lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān/ Su.6.39.153

kālapucchān kuraṅgāṃśca tathaivamṛgamātṛkān// § 3371

15 ...39.154 māṃsārthe māṃsasātmyānāṃ See → Su.6.39.154

†jvaritānāṃ pradāpayet/sārasakrauñcaśikhinaḥ

kukkuṭāṃstittirāṃs(tittirīṃ)tathā// § 3373

...39.155 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ/ Su.6.39.155

Compiled : March 13, 2018 Revision : 63c8b84 759

Page 768: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ//§ 3375

Su.6.39.156 ...39.156 tadaite+api hi śasyante mātrākālopapāditāḥ/pariṣekān pradehāṃśca snehān saṃśodhanāni

ca// § 3377

Su.6.39.157 ...39.157 (snānābhyaṅgadivāsvapnaśītavyāyāmayoṣi-taḥ)/

kaṣāyagururūkṣāṇi krodhādīni tathaiva ca// 5§ 3379

Su.6.39.158 ...39.158 sāravanti ca bhojyāni varjayettaruṇajvarī/tathaiva navadhānyādiṃ varjayecca

samāsataḥ// § 3381

Su.6.39.159 ...39.159 anavasthitadoṣāgnerebhiḥ sandhukṣito jvaraḥ/gambhīratīkṣṇavegatvaṃ yātyamādhyatvameva

ca// § 3383

Su.6.39.160 ...39.160 śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ/ 10

na seveta jvarotsṛṣṭo yāvanna balavān bhavet//§ 3385

Su.6.39.161 ...39.161 muktasyāpi jvareṇāśu durbalasyāhitairjvaraḥ/pratyāpanno daheddehaṃ śuṣkaṃ

vṛkṣamivānalaḥ// § 3387

Su.6.39.162 ...39.162 tasmātkāryaḥ parīhāro jvaramuktairviriktavat/yāvanna prakṛtisthaḥ syāddoṣataḥ 15

prāṇatastathā// § 3389

Su.6.39.163 ...39.163 jvare pramoho bhavati svalpairapyavaceṣṭitaiḥ/niṣaṇṇaṃ bhojayettasmānmūtroccārau ca

kārayet// § 3391

Su.6.39.164 ...39.164 arocake gātrasāde vaivarṇye+aṅgamalādiṣu/

760 Revision : 63c8b84 Compiled : March 13, 2018

Page 769: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

śāntajvaro+api śodhyaḥsyādanubandhabhayānnaraḥ// § 3393

...39.165 na jātu See → †snāpayet prājñaḥ sahasā Su.6.39.165

jvarakarśitam/tena saṃdūṣito hyasya punareva bhavejjvaraḥ//

§ 3395

...39.166 cikitsecca jvarān sarvānnimittānāṃ Su.6.39.166

viparyayaiḥ/5 śramakṣayābhighātotthe

mūlavyādhimupācaret// § 3397

...39.167 strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ/ Su.6.39.167

tatra saṃśamanaṃ kuryādyathādoṣaṃvidhānavit// § 3399

...39.168 ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me/ Su.6.39.168

sarvajvareṣu deyāni yāni vaidyena jānatā// § 3401

10 ...39.169 pippalīsārivādrākṣāśatapuṣoāhareṇubhiḥ/ Su.6.39.169

kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃjvaram// § 3403

...39.170 śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyameva tu/ Su.6.39.170

balādarbhaśvadaṃṣṭrāṇāṃ kaṣāyaṃpādaśeṣitam// § 3405

...39.171 śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham/ Su.6.39.171

15 śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ//§ 3407

...39.172 kustumburūṇi naladaṃ See → †mustaṃ Su.6.39.172

caivāpsu sādhayet/kṣaudreṇa sitayā cāpi yuktaḥ

kvātho+anilādhike// § 3409

...39.173 drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ/ Su.6.39.173

Compiled : March 13, 2018 Revision : 63c8b84 761

Page 770: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛtejvare// § 3411

Su.6.39.174 ...39.174 guḍūcyāḥ svaraso grāhyaḥ śatāvaryāścatatsamaḥ/

nihanyātsaguḍaḥ pītaḥ sadyo+anilakṛtaṃjvaram// § 3413

Su.6.39.175 ...39.175 ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet/śrīparṇīcandanośīraparūṣakamadhūkajaḥ// 5

§ 3415

Su.6.39.176 ...39.176 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃjvaram/

pītaṃ pittajvaraṃ hanyātsārivādyaṃsaśarkaram// § 3417

Su.6.39.177 ...39.177 sayaṣṭīmadhukaṃhanyāttathaivotpalapūrvakam/

śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam//§ 3419

Su.6.39.178 ...39.178 guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā/ 10

śarkarāmadhuraḥ kvāthaḥ śītaḥpittajvarāpahaḥ// § 3421

Su.6.39.179 ...39.179 drākṣāragvadhayoścāpi kāśmaryasyāthavāpunaḥ/

svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ//§ 3423

Su.6.39.180 ...39.180 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāhamevaca/

śītaṃ madhuyutaṃ toyamākaṇṭhādvā 15

pipāsitam// § 3425

Su.6.39.181 ...39.181 vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati/

762 Revision : 63c8b84 Compiled : March 13, 2018

Page 771: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ//§ 3427

...39.182 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ/ Su.6.39.182

padmakaṃ madhukaṃ drākṣāṃpuṇḍarīkamathotpalam// § 3429

...39.183 yavān bhṛṣṭānuśīrāṇi samaṅgāṃ Su.6.39.183

kaśmarīphalam/5 nidadhyādapsu cāloḍya niśāparyuṣitaṃ tataḥ//

§ 3431

...39.184 kṣaudreṇa yuktaṃ pibato jvaradāhau Su.6.39.184

praśāmyataḥ/jihvātālugalaklomaśoṣe mūrdhni ca dāpayet//

§ 3433

...39.185 keśaraṃ mātuluṅgasya Su.6.39.185

madhusaindhavasaṃyutam/śarkarādāḍimābhyāṃ vā

drākṣākharjūrayostathā// § 3435

10 ...39.186 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā Su.6.39.186

hitam/saptacchadaṃ guḍūcīṃ ca nimbaṃ

sphūrjakameva ca// § 3437

...39.187 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje Su.6.39.187

jvare/kaṭutrikaṃ nāgapuṣpaṃ haridrā kaṭurohiṇī//

§ 3439

...39.188 kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ Su.6.39.188

kaphajvaram/15 haridrāṃ ciatrakaṃ nimbamuśīrātiviṣe

vacām// § 3441

Compiled : March 13, 2018 Revision : 63c8b84 763

Page 772: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.189 ...39.189 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpisādhitam/

pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphajejvare// § 3443

Su.6.39.190 ...39.190 sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ/mustena ca kṛtaḥ kvāthaḥ pīto hanyāt

kaphajvaram// § 3445

Su.6.39.191 ...39.191 mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī/ 5

parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ//§ 3447

Su.6.39.192 ...39.192 rājavṛkṣādivargasya kaṣāyo madhusaṃyutaḥ/kaphavātajvaraṃ hanyācchīghraṃ

kāle+avacāritaḥ// § 3449

Su.6.39.193 ...39.193 nāgaraṃ dhānyakaṃ bhārgīmabhayāṃsuradāru ca/

vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha 10

kaṭphalam// § 3451

Su.6.39.194 ...39.194 niṣkvāthya kaphavātotthekṣaudrahiṅgusamanvitam/

dātavyaṃ(apātavyaṃ) śvāsakāsaghnaṃśleṣmotseke galagrahe// § 3453

Su.6.39.195 ...39.195 hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje/balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca//

§ 3455

Su.6.39.196 ...39.196 kvātho madhuyutaḥ pīto hanti 15

pittakaphajvaram/kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ//

§ 3457

Su.6.39.197 ...39.197 kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃjvaram/

764 Revision : 63c8b84 Compiled : March 13, 2018

Page 773: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ//§ 3459

...39.198 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ Su.6.39.198

śleṣmapittaje/saśarkarāmakṣamātrāṃ kaṭukāmuṣṇavāriṇā//

§ 3461

...39.199 pītvā jvaraṃ jayejjantuḥ Su.6.39.199

kaphapittasamudbhavam/5 kirātatiktamamṛtāṃ drākṣāmāmalakaṃ

śaṭīm// § 3463

...39.200 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ Su.6.39.200

pibet/rāsnā vṛṣo+atha triphalā rājavṛkṣaphalaiḥ

saha// § 3465

...39.201 kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṃ jayet/ Su.6.39.201

sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet//§ 3467

10 ...39.202 yathādoṣocchrayaṃ cāpi jvarān Su.6.39.202

sarvānupācaret/vṛścīvabilvavarṣābhvaḥ payaścodakameva ca//

§ 3469

...39.203 pacet kṣīrāvaśiṣṭaṃ tu taddhi Su.6.39.203

sarvajvarāpaham/udakāṃśāstrayaḥ kṣīraṃ See →

†śiṃśapāsārasaṃyutam//§ 3471

...39.204 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ Su.6.39.204

sarvajvarāpaham/15 nalavetasayormūle mūrvāyāṃ devadāruṇi//

§ 3473

...39.205 kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham/ Su.6.39.205

Compiled : March 13, 2018 Revision : 63c8b84 765

Page 774: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

haridrā bhadramustaṃ ca triphalā kaṭurohiṇī//§ 3475

Su.6.39.206 ...39.206 picumandaḥ paṭolī ca devadāru nidigdhikā/eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet//

§ 3477

Su.6.39.207 ...39.207 avipaktiṃ prasekaṃ ca śophaṃkāsamarocakam/

traiphalo vā sasarpiṣkaḥ kvāthaḥ 5

peyastridoṣaje// § 3479

Su.6.39.208 ...39.208 anantāṃ bālakaṃ mustāṃ nāgaraṃkaṭurohiṇīm/

sukhāmbunāprāgudayātpāyayetākṣasaṃmitam// § 3481

Su.6.39.209 ...39.209 eṣa sarvajvarān hanti dīpayatyāśu cānalam/dravyāṇi dīpanīyāni tathā vairecanāni ca// § 3483

Su.6.39.210 ...39.210 ekaśo vā dviśo vā+api jvaraghnāni prayojayet/ 10

sarpirmadhvabhayātailaleho+ayaṃ sarvajaṃjvaram// § 3485

Su.6.39.211 ...39.211 śāntiṃ nayettrivṛccāpi sakṣaudrā prabalaṃjvaram/

jvare tu viṣame kāryamūrdhvaṃ cādhaścaśodhanam// § 3487

Su.6.39.212 ...39.212 ghṛtaṃ plīhodaroktaṃ vānihanyādviṣamajvaram/

guḍapragāḍhāṃ triphalāṃ pibedvā 15

viṣamārditaḥ// § 3489

Su.6.39.213 ...39.213 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vāsamākṣikam/

prātaḥ prātaḥ sasarpiṣkaṃrasonamupayojayet// § 3491

766 Revision : 63c8b84 Compiled : March 13, 2018

Page 775: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...39.214 tricaturbhiḥ pibet kvāthaṃ pañcabhirvā See → Su.6.39.214

†samanvitaiḥ/madhukasya paṭolasya rohiṇyā mustakasya

ca// § 3493

...39.215 harītakyāśca sarvo+ayaṃ trividho yoga Su.6.39.215

iṣyateSee → †/sarpiḥkṣīrasitākṣaudramāgadhīrvā

yathābalam// § 3495

5 ...39.216 daśamūlīkaṣāyeṇa māgadhīrvā prayojayet/ Su.6.39.216

pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ//§ 3497

...39.217 tāmracūḍasya māṃsena pibedvā Su.6.39.217

madyamuttamam/kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ

pacet// § 3499

...39.218 tilvakāvāpametaddhi viṣamajvaranāśanam/ Su.6.39.218

10 pippalyativiṣādrākṣārārivābilvacandanaiḥ//§ 3501

...39.219 kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ/ Su.6.39.219

trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ//§ 3503

...39.220 pakvametairghṛtaṃ pītaṃ vijitya Su.6.39.220

visamāgnitām/jīrṇajvaraśiraḥśūlagulmodarahalīmakān// § 3505

15 ...39.221 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati/ Su.6.39.221

guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ// § 3507

...39.222 kvathitairvidhivatpakvametaiḥ kalkīkṛtaiḥ Su.6.39.222

samaiḥ/

Compiled : March 13, 2018 Revision : 63c8b84 767

Page 776: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ//§ 3509

Su.6.39.223 ...39.223 pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet/kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ//

§ 3511

Su.6.39.224 ...39.224 balāparpaṭakāmbhodaśālaparṇīyavāsakaiḥ/pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ 5

samanvitam// § 3513

Su.6.39.225 ...39.225 śaṭītāmalakībhārgīmedāmalakapauṣkaraiḥ/kṣīradviguṇasaṃyuktaṃ jīrṇajvaramapohati//

§ 3515

Su.6.39.226 ...39.226 śiraḥpārśvarujākāsakṣayapraśamanaṃ param/paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ// § 3517

Su.6.39.227 ...39.227 kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandan- 10

aiḥ/dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ//

§ 3519

Su.6.39.228 ...39.228 dhātrībhṛṅgarajobhīrukākamācīrasairghṛtam/siddhamāśvapacīkuṣṭhajvaraśukrārjunavraṇān//

§ 3521

Su.6.39.229 ...39.229 hanyānnayanavadanaśravaṇaghrāṇajān gadān/viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ// 15

§ 3523

Su.6.39.230 ...39.230 priyaṅgvelailavālūkacandanāmaradārubhiḥ/barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ//

§ 3525

Su.6.39.231 ...39.231 hareṇukātrivṛddantīvacātālīśakesaraiḥ/dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha//

§ 3527

768 Revision : 63c8b84 Compiled : March 13, 2018

Page 777: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...39.232 jīrṇajvaraśvāsakāsagulmonmādagarāpaham/ Su.6.39.232

etatkalyāṇakaṃ nāmasarpirmāṅgalyamuttamam// § 3529

...39.233 alakṣmīgraharakṣognimāndyāpasmārapāpa- Su.6.39.233

nut/śasyate naṣṭaśukrāṇāṃ vandhyānāṃ

garbhadaṃ param// § 3531

5 ...39.234 madhyaṃ cakṣuṣyamāyuṣyaṃ Su.6.39.234

retomārgaviśodhanam/etaireva tathā dravyaiḥ sarvagandhaiśca

sādhitam// § 3533

...39.235 kapilāyā ghṛtaprasthaṃ Su.6.39.235

suvarṇamaṇisaṃyutam/tatkṣīreṇa sahaikadhyaṃ prasādhya

kusumairimaiḥ// § 3535

...39.236 sumanaścampakāśokaśirīṣakusumairvṛtam/ Su.6.39.236

10 tathā naladapadmānāṃ keśarairdāḍimasyaca// § 3537

...39.237 tithau praśaste nakṣatre sādhakasyāturasya ca/ Su.6.39.237

kṛtaṃ manuṣyadevāyabrāhmaṇairabhimantritam// § 3539

...39.238 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ Su.6.39.238

tvidam//§ 3540

...39.239 darśanasparśanābhyāṃ ca sarvarogaharaṃ Su.6.39.239

śivam/15 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ//

§ 3542

...39.240 asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam/ Su.6.39.240

Compiled : March 13, 2018 Revision : 63c8b84 769

Page 778: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥśakṛdrasaḥ// § 3544

Su.6.39.241 ...39.241 samabhāgāni pācyāni kalkāṃścaitānsamāvapet/

triphalāṃ citrakaṃ mustaṃ haridrātiviṣevacām// § 3546

Su.6.39.242 ...39.242 viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaivaca/

pañcagavyamidaṃ 5

pānādviṣamajvaranāśanam// § 3548

Su.6.39.243 ...39.243 pañcagavyamṛte garbhātpācyamanyad vṛṣeṇaca/

balayā+atha paraṃ pācyaṃ guḍūcyā tadvadevatu// § 3550

Su.6.39.244 ...39.244 jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam/etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet/pañcājaṃ pañcamahiṣaṃ caturuṣṭramathāpi 10

ca// § 3553

Su.6.39.245 ...39.245 triphalośīraśampākakaṭukātiviṣāghanaiḥ/śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ// § 3555

Su.6.39.246 ...39.246 citrakatrivṛtakavacāviśālāpaṭolāriṣṭavālakaiḥ/kirātatiktakavacāviśālāpadmakotpalaiḥ// § 3557

Su.6.39.247 ...39.247 sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ/ 15

durālabhāparpaṭakatrāyamāṇāṭarūṣakaiḥ//§ 3559

Su.6.39.248 ...39.248 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgaraista-thā/

dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃhaviḥ// § 3561

770 Revision : 63c8b84 Compiled : March 13, 2018

Page 779: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...39.249 parisarpajvaraśvāsagulmakuṣṭhanivāraṇam/ Su.6.39.249

pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam//§ 3563

...39.250 paṭolakaṭukādārvīnimbavāsāphalatrikam/ Su.6.39.250

durālabhāparpaṭakatrāyamāṇāḥ palonmitāḥ//§ 3565

5 ...39.251 prasthamāmalakānāṃ ca Su.6.39.251

kvāthayetsalilārmaṇe/tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet//

§ 3567

...39.252 kalkaiḥ Su.6.39.252

kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ/sapippalīkaistatsiddhaṃ cakṣuṣyaṃ

śuklayorhitam// § 3569

...39.253 ghrāṇakarṇākṣivadanavartmarogavraṇāpa- Su.6.39.253

ham/10 raktkapittakaphasvedakledapūyopaśoṣaṇam//

§ 3571

...39.254 kāmalājvaravīsarpagaṇḍamālāharaṃ param/ Su.6.39.254

śṛtaṃ payaḥ śarkarā ca pippalyomadhusarpiṣī// § 3573

...39.255 pañcasāramidaṃ peyaṃ mathitaṃ Su.6.39.255

viṣamajvare/kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate//

§ 3575

15 ...39.256 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ/ Su.6.39.256

ṣaḍguṇena ca takreṇa siddhaṃ tailaṃjvarāntakṛt// § 3577

...39.257 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ/ Su.6.39.257

Compiled : March 13, 2018 Revision : 63c8b84 771

Page 780: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

śirīṣakhadirāsphoṭāmṛtavallyāṭarūṣakaiḥ//§ 3579

Su.6.39.258 ...39.258 kaṭukāparpaṭośīravacātejovatīghanaiḥ/sādhitaṃ tailamabhyaṅgādāśu

jīrṇajvarāpaham// § 3581

Su.6.39.259 ...39.259 nirviṣairbhujagairnāgairvinītaiḥ kṛtataskaraiḥ/trāsayedāgame cainaṃ tadaharbhojayenna ca// 5

§ 3583

Su.6.39.260 ...39.260 atyabhiṣyandigurubhirvāmayedvā punaḥpunaḥ/

madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vājvaranāśanam// § 3585

Su.6.39.261 ...39.261 purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vāvirecanam/

nirūhayedvā matimān susvinnaṃtadaharnaram// § 3587

Su.6.39.262 ...39.262 ajāvyoścarmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā/ 10

nimbapatraṃ madhuyutaṃ dhūpanaṃ tasyadāpayet// § 3589

Su.6.39.263 ...39.263 baiḍālaṃ vā śakṛdyojyaṃ vepamānasyadhūpanam/

pippalī saindhavaṃ tailaṃ nepālīcekṣaṇāñjanam// § 3591

Su.6.39.264 ...39.264 udaroktāni sarpīṣi yānyuktāni purā mayā/kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ 15

jayet// § 3593

Su.6.39.265 ...39.265 bhūtavidyāsamuddiṣṭairbandhāveśanapūjan-aiḥ/

jayedbhūtābhiṣaṅgotthaṃ vijñānādyaiścamānasam// § 3595

772 Revision : 63c8b84 Compiled : March 13, 2018

Page 781: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...39.266 śramakṣayotthe bhuñjīta ghṛtābhyakto Su.6.39.266

rasaudanam/abhiśāpābhicārotthau jvarau homādinā jayet//

§ 3597

...39.267 dānasvastyayanātithyairutpātagrahapīḍitam/ Su.6.39.267

abhighātajvare kuryāt kriyāmuṣṇavivarjitām//§ 3599

5 ...39.268 kaṣāyamadhurāṃ snigdhāṃ yathādoṣamathāpi Su.6.39.268

vā/auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ//

§ 3601

...39.269 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ Su.6.39.269

tathā/nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ

yathā// § 3603

...39.270 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame Su.6.39.270

hitam/10 saṃpūjayedvijān gāśca

devamīśānamambikām// § 3605

...39.271 kaphavātotthayoścāpi jvarayoḥ śītapīḍitam/ Su.6.39.271

dihyāduṣṇena vargeṇa paraścoṣṇovidhirhitaḥ// § 3607

...39.272 siñcet koṣṇairāranālaśuktagomūtramastubhiḥ/ Su.6.39.272

dihyāt palāśaiḥ piṣṭairvā surasārjakaśigrujaiḥ//§ 3609

15 ...39.273 kṣāratailena vā+abhyaṅgaḥ saśuktena Su.6.39.273

vidhīyate/pānamāragvadhādeśca kvathitasya viśeṣataḥ//

§ 3611

Compiled : March 13, 2018 Revision : 63c8b84 773

Page 782: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.274 ...39.274 avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ/jitvā śītaṃ kramairebhiḥ sukhoṣṇajalasecitam//

§ 3613

Su.6.39.275 ...39.275 praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛ-tam/

śāyayet kṣāmadehaṃ ca kālaguruvibhūṣitam//§ 3615

Su.6.39.276 ...39.276 stanāḍhyā rūpasaṃpannāḥ kuśalā 5

navayauvanāḥ/bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ

śubhāḥ// § 3617

Su.6.39.277 ...39.277 śaracchaśāṅkavadanā nīlotpalavilocanāḥ/sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ//

§ 3619

Su.6.39.278 ...39.278 pralambabimbapracaladbimbīphalanibhādha-rāḥSee →†/

kṛśodaryo+ativistīrṇajaghanodvahanālasāḥ// 10§ 3621

Su.6.39.279 ...39.279 kuṅkumāgurudigdhāṅgyoghanatuṅgapayodharāḥ/

sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ//§ 3623

Su.6.39.280 ...39.280 gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva/prahlādaṃ cāsya vijñāya tāḥ strīrapanayet

punaḥ// § 3625

Su.6.39.281 ...39.281 tāsāmaṅgapariṣvaṅganivārutahimajvaram/ 15

bhojayeddhitamannaṃ ca yathāsukhamavāpruyāt// § 3627

774 Revision : 63c8b84 Compiled : March 13, 2018

Page 783: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...39.282 dāhābhibhūte tu vidhiṃ Su.6.39.282

kuryāddāhavināśanam/madhuphaṇitayuktena nimbapatrāmbhasā+api

vā// § 3629

...39.283 dāhajvarārtaṃ matimān vāmayet kṣiprameva Su.6.39.283

ca/śatadhautaghṛtābhyaktaṃ dihyādvā

yavaśaktubhiḥ// § 3631

5 ...39.284 kolāmalakasaṃyuktaiḥ Su.6.39.284

śuktadhānyāmlasaṃyutaiḥ/amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā//

§ 3633

...39.285 amlapiṣṭaiḥ suśītairvā palāśatarujairdihet/ Su.6.39.285

badarīpallavotthena phenenāriṣṭakasya ca//§ 3635

...39.286 lipte+aṅge dāhatṛṇmūrcchāḥ praśāmyanti ca Su.6.39.286

sarvaśaḥ/10 yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ

tathā// § 3637

...39.287 amlaprasthaśatonmiśraṃ tailaprasthaṃ Su.6.39.287

vipācayet/etat prahlādanaṃ tailaṃ jvaradāhavināśanam//

§ 3639

...39.288 nyagrodhādirgaṇo yastu kākolyādiśca yo Su.6.39.288

gaṇaḥ/utpalādirgaṇo yastu piṣṭarvā taiḥ pralepayet//

§ 3641

15 ...39.289 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane Su.6.39.289

hitāḥ/teṣāṃ śītakaṣāye vā dāhārtamavagāhayet// § 3643

Compiled : March 13, 2018 Revision : 63c8b84 775

Page 784: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.290 ...39.290 dāhavege tvatikrānte tasmāduddhṛtyamānavam/

pariṣicyāmbudhiḥ śītaiḥpralimpeccandanādibhiḥ// § 3645

Su.6.39.291 ...39.291 glānaṃ vā dīnamanasamāśliṣeyurvarāṅganāḥ/pelavakṣaumasaṃvītāścandanārdrapayodharāḥ//

§ 3647

Su.6.39.292 ...39.292 bibhratyo+abjasrajaścitrā maṇiratnavibhūṣitāḥ/ 5

bhajeyustāḥ stanaiḥ śītaiḥspṛśantyo+amburuhaiḥ sukhaiḥ// § 3649

Su.6.39.293 ...39.293 prahlādaṃ cāsya vijñāya tāḥ strīrapanayetpunaḥ/

hitaṃ ca bhojayedannaṃ tathā++āpnoti sukhaṃmahat// § 3651

Su.6.39.294 ...39.294 pittajvaroktaṃ śamanaṃ vireko+See →†anyaddhitaṃ ca yat/

nirharetpittamevādau doṣeṣu samavāyiṣu// 10§ 3653

Su.6.39.295 ...39.295 durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ/chardimūrcchāpipāsādīnavirodhājjvarasya ca//

§ 3655

Su.6.39.296 ...39.296 upadravāñjayeccāpi pratyanīkena hetunā/viśeṣamaparaṃ cātra śṛṇūpadravanāśanam//

§ 3657

Su.6.39.297 ...39.297 madhukaṃ rajanī mustaṃ dāḍimaṃ 15

sāmlavetasam/añjanaṃ tintiḍīkaṃ ca naladaṃ

patramutpalam// § 3659

Su.6.39.298 ...39.298 tvacaṃ vyāghranakhaṃ caiva mātuluṅgarasomadhu/

776 Revision : 63c8b84 Compiled : March 13, 2018

Page 785: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

dihyādebhirjvarārtasya madhuśuktayutaiḥśiraḥ// § 3661

...39.299 śirobhitāpasaṃmohavamihikkāpravepathūn/ Su.6.39.299

pradeho nāśayatyeṣa jvaritānāmupadravān//§ 3663

...39.300 madhūkamatha hrīberamutpalāni Su.6.39.300

madhūlikām//§ 3664

5 ...39.301 līḍvā cūrṇāni madhunā sarpiṣā ca jayedvamim/ Su.6.39.301

kaphaprasekāsṛkpittahikkāśvāsāṃścadāruṇān// § 3666

...39.302 lihan jvarārtastriphalāṃ pippalīṃ ca Su.6.39.302

samākṣikām/kāse śvāse ca madhunā sarpiṣā ca sukhī

bhavet// § 3668

...39.303 vidārī dāḍimaṃ lodhraṃ dadhitthaṃ Su.6.39.303

bījapūrakam/10 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya

dehinaḥ// § 3670

...39.304 dāḍimasya sitāyāśca drākṣāmalakayostathā/ Su.6.39.304

vairasye dhārayet kalkaṃ gaṇḍūṣaṃ cayathāhitam// § 3672

...39.305 kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ/ Su.6.39.305

śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃghṛtam// § 3674

15 ...39.306 cūrṇitaistriphalāśyāmātrivṛtpippalisaṃyutaiḥ/ Su.6.39.306

sakṣaudraḥ śarkarāyukto virekastupraśasyate// § 3676

...39.307 pakve pittajvare rakte cordhvage vepathau Su.6.39.307

tathā/

Compiled : March 13, 2018 Revision : 63c8b84 777

Page 786: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

kaphavātotthayorevaṃsnehābhyaṅgairviśodhayet// § 3678

Su.6.39.308 ...39.308 hṛtadoṣo bhramārtastu lihyātkṣaudrasitābhayāḥ/

vātaghnamadhurairyojyā nirūhā vātaje jvare//§ 3680

Su.6.39.309 ...39.309 See → †avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃcānuvāsanāḥ/

utpalādikaṣāyādyāś(kaṣāyāḍhyāś)candanośīrasaṃyutāḥ//5§ 3682

Su.6.39.310 ...39.310 śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ/āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ

madhukotpale// § 3684

Su.6.39.311 ...39.311 gairikāñjanamañjiṣṭhāmṛṇālānyathapadmakam/

ślakṣṇapiṣṭaṃ tu payasāśarkarāmadhusaṃyutam// § 3686

Su.6.39.312 ...39.312 supūtaṃ śītalaṃ bastiṃ dahyamānāya 10

dāpayet/jvaradāhāpahaṃ teṣu siddhaṃ

caivānuvāsanam// § 3688

Su.6.39.313 ...39.313 āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ/sakṣaudramūtrā deyāḥ syuḥ

kaphajvaravināśanāḥ// § 3690

Su.6.39.314 ...39.314 kaphaghnaireva saṃsiddhādravyaiścāpyanuvāsanāḥ/

saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ// 15§ 3692

Su.6.39.315 ...39.315 saṃsṛṣṭaireva saṃsṛṣṭādravyaiścāpyanuvāsanāḥ/

778 Revision : 63c8b84 Compiled : March 13, 2018

Page 787: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

vātarogāpahāḥ sarve snehā ye samyagīritāḥ//§ 3694

...39.316 vinā tailaṃ ta eva syuryojyā mārutaje jvare/ Su.6.39.316

nikhilenopayojyāśca ta evābhyañjanādiṣu//§ 3696

...39.317 paittike madhuraistiktaiḥ siddhaṃ sarpiśca Su.6.39.317

pūjyate/5 ślaiṣmike kaṭutiktaiśca saṃsṛṣṭānītareṣu ca//

§ 3698

...39.318 hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati Su.6.39.318

jvaram/pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam//

§ 3700

...39.319 śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṃplutam/ Su.6.39.319

kaphavātotthayoreva svedābhyaṅgauprayojayet// § 3702

10 ...39.320 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca/ Su.6.39.320

tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi//§ 3704

...39.321 dhānūn prakṣobhayan doṣo mokṣakāle Su.6.39.321

balīyate/tena vyākulacittastu mriyamāṇa ivehate// § 3706

...39.322 laghutvaṃ śirasaḥ svedo mukhamāpāṇḍu pāki Su.6.39.322

ca/15 kṣavathuścānnakāṅkṣā ca jvaramuktasya

lakṣaṇam// § 3708

...39.323 śambhukrodhodbhavo ghoro Su.6.39.323

balavarṇāgnisādakaḥ/rogarāṭ roghasaṃghāto jvara ityupadiśyate//

§ 3710

Compiled : March 13, 2018 Revision : 63c8b84 779

Page 788: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.39.324 ...39.324 vyāpitvāt sarvasaṃsparśātkṛcchratvādantasaṃbhavāt/

antako hyeṣa bhūtānāṃ jvaraityupadiśyate//§ 3712

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre jvarapratiṣedho nāma

(prathamo+adhyāyaḥ ādita) ekonacatvāriṃśo+adhyāyaḥ//39// 5

6.40 catvāriṃśattamo+adhyāyaḥ/[[label : Su.6.40.1]] athāto+atīsārapratiṣedhaṃ vyākhyāsy-āmaḥ//

[[label : Su.6.40.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.40.3...6.40.3 gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ/viruddhādhyaśanājīrṇairasātmyaiścāpi

bhojanaiḥ// § 3715

Su.6.40.4 ...6.40.4 snehādyairatiyuktaiścamithyāyuktairviṣādbhayāt/

śokādduṣṭāmbumadyātipānātsātmyartuparyayāt// § 3717

Su.6.40.5 ...6.40.5 jalātiramaṇairvegavighātaiḥ kṛmidoṣataḥ/ 5

nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasyavakṣyate// § 3719

Su.6.40.6 ...6.40.6 saṃśamyāpāṃdhāturantaḥ kṛśānuṃvarcomiśro mārutena praṇunnaḥ/

vṛddho+atīvādhaḥ saratyeṣa yasmādvyādhiṃghoraṃ taṃ tvatīsāramāhuḥ// § 3721

Su.6.40.7 ...6.40.7 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥṣaṣṭha āmena coktaḥ/

780 Revision : 63c8b84 Compiled : March 13, 2018

Page 789: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kecit prāhurnaikarūpaprakāraṃ naivetyevaṃkāśirājastvavocat// § 3723

...6.40.8 doṣāvasthāstasya naikaprakārāḥ kāle kāle Su.6.40.8

vyādhitasyodbhavanti/hṛnnābhipāyūdarakukṣitodagātrāvasādānilasa-

nnirodhāḥ//§ 3725

...6.40.9 viṭsaṅga ādhmānamathāvipāko Su.6.40.9

bhaviṣyatastasya puraḥsarāṇi/5 śūlāviṣṭaḥ saktamūtro+antrakūjī srastāpānaḥ

sannakaṭyūrugaṅghaḥ// § 3727

....40.10 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ Su.6.40.10

śyāvaṃ sānilaṃ mārutena/durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ

bhinnaṃ svinnadeho+atitīkṣṇam// § 3729

....40.11 pittāt pītaṃ nīlamālohitaṃ vā Su.6.40.11

tṛṣṇāmūrcchādāhapākajvarārtaḥ/tandrānidrāgauravotkleśasadīvegāśaṅkī

sṛṣṭaviṭko+api bhūyaḥ// § 3731

10 ....40.12 śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ Su.6.40.12

bhaktadveṣī niḥsvanaṃ hṛṣṭaromā/tandrāyukto mohasādāsyaśoṣī varcaḥ

kuryānnaikavarṇaṃ tṛṣārtaḥ// § 3733

....40.13 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ Su.6.40.13

bālavṛddheṣvasādhyaḥ/taistairbhāvaiḥ paktimāvidhya(āviśya)jantoḥ//

§ 3735

....40.14 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ Su.6.40.14

taccādhastāt kākaṇantīprakāśam/15 varcomiśraṃ niḥpurīṣaṃ sagandhaṃ

nirgandhaṃ vā sāryate tena kṛcchrāt// § 3737

Compiled : March 13, 2018 Revision : 63c8b84 781

Page 790: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.40.15 ....40.15 śokotpanno duścikitsyo+atimātraṃ rogovaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ/

āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥsaṃpraduṣṭāḥ sabhaktam// § 3739

Su.6.40.16 ....40.16 nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥṣaṣṭhamenaṃ vadanti/

§ 3741

Su.6.40.17 ....40.17 saṃsṛṣṭamebhirdoṣaistu 5

nyastamapsvavasīdati/purīṣaṃ bhṛśadurgandhi vicchinnaṃ See →

†cāmasaṃjñakam//§ 3743

Su.6.40.18 ....40.18 etānyeva tu liṅgāni viparītāni yasya tu/lāghavaṃ ca manuṣyasya tasya pakvaṃ

vinirdiśet// § 3745

Su.6.40.19 ....40.19 sarpirbhedovesavārāmbutailamajjākṣīrakṣaudr-arūpaṃsravedyat/

mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ 10

śītaṃ pretagandhyañjanābham// § 3747

Su.6.40.20 ....40.20 rājīmadvā candrakaiḥ santataṃ vāpūyaprakhyaṃ kardamābhaṃ tathoṣṇam/

hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃhanyuścopasargāḥ prabhūtāḥ// § 3749

Su.6.40.21 ....40.21 asaṃvṛtagudaṃ kṣīṇaṃdurādhmātamupadrutam/

gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet//§ 3751

Su.6.40.22 ....40.22 śarīriṇāmatīsāraḥ saṃbhūto yena kenacit/ 15

doṣāṇāmeva liṅgāni kadācinnātivartate// § 3753

782 Revision : 63c8b84 Compiled : March 13, 2018

Page 791: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....40.23 snehājīrṇanimittastu bahuśūlapravāhikaḥ/ Su.6.40.23

visūcikānimittastu cānyo+ajīrṇanimittajaḥ/viṣārśaḥkṛmisaṃmūto yathāsvaṃ

doṣalakṣaṇaḥ// § 3756

....40.24 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ/ Su.6.40.24

5 ataḥ sarve+atisārāstu jñeyāḥpakvāmalakṣaṇaiḥ// § 3758

....40.25 See → †tatrādau laṅghanaṃ kāryamatisāreṣu Su.6.40.25

dehinām/tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ//

§ 3760

....40.26 athavā vāmayitvā++āme Su.6.40.26

śūlādhmānanipīḍitam/pippalīsaindhavāmbhobhirlaṅghanādyairupācaret//

§ 3762

10 ....40.27 kāryaṃ ca vamanasyānte pradravaṃ Su.6.40.27

laghubhojanam/khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet//

§ 3764

....40.28 anena vidhinā cāmaṃ yasya vai nopaśāmyati/ Su.6.40.28

haridrādiṃ vacādiṃ vā pibet prātaḥ samānavaḥ// § 3766

....40.29 āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ Su.6.40.29

nṛṇām/15 teṣāṃ doṣā vibaddhāḥ

prāgjanayantyāmayānimān// § 3768

....40.30 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān/ Su.6.40.30

śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān//§ 3770

Compiled : March 13, 2018 Revision : 63c8b84 783

Page 792: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.40.31 ....40.31 saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃyo+atisāryate/

doṣān sannicitān tasya pathyābhiḥsaṃpravartayet// § 3772

Su.6.40.32 ....40.32 yo+atidravaṃ prabhūtaṃ capurīṣamatisāryate/

tasyādau vamanaṃ kuryātpaścāllaṅghanapācanam// § 3774

Su.6.40.33 ....40.33 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ 5

yo+atisāryate/abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ

virecayet// § 3776

Su.6.40.34 ....40.34 āme ca laṅghanaṃ śastamādau pācanamevavā/

yogāścātra pravakṣyante tvāmātīsāranāśanāḥ//§ 3778

Su.6.40.35 ....40.35 kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ/devadāruvacāmustānāgarātiviṣābhayāḥ// § 3780 10

Su.6.40.36 ....40.36 abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃvacā/

nāgaraṃ dhānyakaṃ mustaṃ vālakaṃbilvameva ca// § 3782

Su.6.40.37 ....40.37 mustaṃ parpaṭakaṃ śuṇṭhī vacāprativiṣā+abhayā/

abhayā+ativiṣā hiṅgu vacā sauvarcalaṃ tathā//§ 3784

Su.6.40.38 ....40.38 citrakaḥ pippalīmūlaṃ vacā kaṭukarohiṇī/ 15

pāṭhā vatsakabījāni harītakyo mahauṣadham//§ 3786

Su.6.40.39 ....40.39 mūrvā nirdahanī pāṭhā tryūṣaṇaṃ gajapippalī/

784 Revision : 63c8b84 Compiled : March 13, 2018

Page 793: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

siddhārthakā bhadradāru śatāhvā kaṭurohiṇī//§ 3788

....40.40 elā sāvarakaṃ kuṣṭhaṃ haridre kauṭajā yavāḥ/ Su.6.40.40

meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇica// § 3790

....40.41 vṛkṣādanī vīratarurbṛhatyau dve sahe tathā/ Su.6.40.41

5 aralutvak taindukī ca dāḍimī kauṭajī śamī//§ 3792

....40.42 pāṭhā tejovatī mustaṃ pippalī kauṭajaṃ Su.6.40.42

phalam/paṭolaṃ(paṭolī) dīpyako bilvaṃ haridre

devadāru ca// § 3794

....40.43 viḍaṅgamabhayā pāṭhā śṛṅgaveraṃ ghanaṃ Su.6.40.43

vacā/vacā vatsakabījāni saindhavaṃ kaṭurohiṇī//

§ 3796

10 ....40.44 hiṅgurvatsakabījāni vacā bilvaśalāṭu ca/ Su.6.40.44

nāgarātiviṣe mustaṃ pippalyo vātsakaṃphalam// § 3798

....40.45 mahauṣadhaṃ prativiṣā mustaṃ Su.6.40.45

cetyāmapācanāḥ/prayojyā viṃśatiryogāḥ

ślokārdhavihitāstvime// § 3800

....40.46 dhānyāmloṣṇāmbumadyānāṃ Su.6.40.46

pibedanyatamena vā/15 niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu

sādhitān// § 3802

....40.47 payasyutkvāthya mustānāṃ viṃśatiṃ Su.6.40.47

triguṇāmbhasi/

Compiled : March 13, 2018 Revision : 63c8b84 785

Page 794: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlamevaca// § 3804

Su.6.40.48 ....40.48 nikhilenopadiṣṭo+ayaṃ vidhirāmopaśāntaye/harītakīmativiṣāṃ hiṅgu sauvarcalaṃ vacām//

§ 3806

Su.6.40.49 ....40.49 pibet sukhāmbunā janturāmātisārapīḍitaḥ/paṭolaṃ dīpyakaṃ bilvaṃ 5

vacāpippalināgaram// § 3808

Su.6.40.50 ....40.50 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvā+apisukhāmbunā/

śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā//§ 3810

Su.6.40.51 ....40.51 lavaṇānyatha pippalyo viḍaṅgāni harītakī/citrakaṃ śiṃśapā pāṭhā śārṅgeṣṭā lavaṇāni ca//

§ 3812

Su.6.40.52 ....40.52 hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ/ 10

hastidantyatha pippalyaḥ kalkāvakṣasamausmṛtau// § 3814

Su.6.40.53 ....40.53 vacā guḍūcīkāṇḍāni yogo+ayaṃ paramomataḥ/

ete sukhāmbunā yogā deyāḥ paśca satāṃmatāḥ// § 3816

Su.6.40.54 ....40.54 nivṛtteṣvāmaśūleṣu yasya na praguṇo+anilaḥ/stokaṃ stokaṃ rujāmacca saśūlaṃ 15

yo+atisāryate// § 3818

Su.6.40.55 ....40.55 sakṣāralavaṇairyuktaṃ mandāgniḥ sapibedghṛtam/

kṣīranāgaracāṅgarīkoladadhyamlasādhitam//§ 3820

786 Revision : 63c8b84 Compiled : March 13, 2018

Page 795: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....40.56 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye/ Su.6.40.56

dadhnā tailaghṛtaṃ pakvaṃsavyoṣājāticitrakaiḥ// § 3822

....40.57 sabilvapippalīmūladāḍimairvā ruganvitaiḥ/ Su.6.40.57

nikhilo vidhirukto+ayaṃvātaśleṣmopaśāntaye// § 3824

5 ....40.58 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje Su.6.40.58

bhiṣak/yathoktamupavāsānte yavāgūśca praśasyate//

§ 3826

....40.59 balayoraṃśumatyāṃ ca śvadaṃṣṭrabṛhatīṣu ca/ Su.6.40.59

śatāvaryāṃ ca saṃsiddhāḥ suśītāmadhusaṃyutāḥ// § 3828

....40.60 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ Su.6.40.60

susaṃskṛtāḥ/10 mṛdubhirdīpanaistiktairdravyaiḥ

syādāmapācanam// § 3830

....40.61 haridrātiviṣāpāṭhāvatsabījarasāñjanam/ Su.6.40.61

rasāñjanaṃ haridre dve bījāni kuṭajasya ca//§ 3832

....40.62 pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī/ Su.6.40.62

etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥpittapācanāḥ// § 3834

15 ....40.63 mustaṃ kuṭajabījāni bhūnimbaṃ Su.6.40.63

sarasāñjanam/dārvī durālabhā bilvaṃ vālakaṃ

raktacandanam// § 3836

....40.64 candanaṃ vālakaṃ mustaṃ bhūnimbaṃ Su.6.40.64

sadurālabham/

Compiled : March 13, 2018 Revision : 63c8b84 787

Page 796: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃnīlamutpalam// § 3838

Su.6.40.65 ....40.65 pāṭhā mustaṃ haridre dve pippalī kauṭajaṃphalam/

phalatvacaṃ vatsakasya śṛṅgaveraṃ See →†ghanaṃ vacā//§ 3840

Su.6.40.66 ....40.66 ṣaḍete+abhihitā yogāḥ pittātīsāranāśanāḥ/bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ/ 5

kaṣāyo hantyatīsāraṃ sāmaṃpittasamudbhavam// § 3843

Su.6.40.67 ....40.67 madhukotpalabilvābdahrīberośīranāgaraiḥ/kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ//

§ 3845

Su.6.40.68 ....40.68 yadā pakvo+apyatīsāraḥ sarasyevamuhurmuhuḥ/

grahaṇyā mārdavājjantostatra saṃstambhanaṃ 10

hitam// § 3847

Su.6.40.69 ....40.69 samaṅgā dhātakīpuṣpaṃ mañjiṣṭhālodhramustakam/

śālmalīveṣṭako rodhraṃvṛkṣadāḍimayostvacau// § 3849

Su.6.40.70 ....40.70 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃpriyaṅgavaḥ/

madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvagevaca// § 3851

Su.6.40.71 ....40.71 catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ/ 15

uktā ya upayojyāstesakṣaudrāstaṇḍulāmbunā// § 3853

Su.6.40.72 ....40.72 maustaṃ kaṣāyamekaṃ vā peyaṃmadhusamāyutam/

788 Revision : 63c8b84 Compiled : March 13, 2018

Page 797: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃprayojayet// § 3855

....40.73 padmāṃ samaṅgāṃ madhukaṃ Su.6.40.73

bilvajambūśalāṭu ca/pibettaṇḍulatoyena

sakṣaudramagadaṅkaram// § 3857

....40.74 kacchurāmūlakalkaṃ Su.6.40.74

vā+apyudumbaraphalopamam/5 payasyā candanaṃ padmā

sitāmustābjakeśaram// § 3859

....40.75 pakvātisāraṃ yogo+ayaṃ jayetpītaḥ saśoṇitam/ Su.6.40.75

nirāmarūpaṃ śūlārtaṃ laṅghanādyaiścakarṣitam// § 3861

....40.76 naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ Su.6.40.76

pāyayedghṛtam/balābṛhatyaṃśumatīkacchurāmūlasādhitam//

§ 3863

10 ....40.77 madhūkṣitaṃ samadhukaṃ Su.6.40.77

pibecchūlairabhidrutaḥ/dārvībilvakaṇādrākṣākaṭukendrayavairghṛtam//

§ 3865

....40.78 sādhitaṃ hantyatīsāraṃ Su.6.40.78

vātapittakaphātmakam/dadhnā cāmlena saṃpakvaṃ

savyoṣājājicitrakam// § 3867

....40.79 sacavyapippalīmūlaṃ dāḍimairvā rugarditaḥ/ Su.6.40.79

15 payo ghṛtaṃ ca madhu capibecchūlairabhidrutaḥ// § 3869

....40.80 sitājamodakaṭvaṅgamadhukairavacūrṇitam/ Su.6.40.80

Compiled : March 13, 2018 Revision : 63c8b84 789

Page 798: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

avedanaṃ susaṃpakvaṃ dīptāgneḥsucirotthitam// § 3871

Su.6.40.81 ....40.81 nānāvarṇamatīsāraṃ puṭapākairupācaret/tvakpiṇḍaṃ dīrghavṛntasya

padmakesarasaṃyutam// § 3873

Su.6.40.82 ....40.82 kāśmarīpadmapatraiścāveṣṭya sūtreṇasaṃdṛḍham/

mṛdā+avaliptaṃ sukṛtamaṅgāreṣvavakūlayet// 5§ 3875

Su.6.40.83 ....40.83 svinnamuddhṛtya niṣpīḍya rasamādāya taṃtataḥ/

śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye//§ 3877

Su.6.40.84 ....40.84 jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣusādhayet/

tittiriṃ luñcitaṃ samyak niṣkṛṣṭāntraṃ tupūrayet// § 3879

Su.6.40.85 ....40.85 nyagrodhāditvacāṃ kalkaiḥ 10

pūrvavaccāvakūlayet/rasamādāya tasyātha susvinnasya

samākṣikam// § 3881

Su.6.40.86 ....40.86 śarkaropahitaṃ śītaṃ pāyayetodarāmaye/lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān//

§ 3883

Su.6.40.87 ....40.87 taṇḍulodakasṃpiṣṭān dīrghavṛntatvaganvitān/pūrvavat kūlitāttasmādrasamādāya śītalam// 15

§ 3885

Su.6.40.88 ....40.88 madhvāktaṃ pāyayeccaitatkaphapittodarāmaye/

790 Revision : 63c8b84 Compiled : March 13, 2018

Page 799: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

evaṃ prarohaiḥ kurvīta vaṭādīnaṃvidhānavat// § 3887

....40.89 puṭapākān yathāyogaṃ jāṅgalopahitān Su.6.40.89

śubhān/bahuśleṣma saraktaṃ ca mandavātaṃ

cirotthitam// § 3889

....40.90 kauṭajaṃ phāṇitaṃ vā+api hantyatīsāramojasā/ Su.6.40.90

5 ambaṣṭhādimadhuyutaṃpippalyādisamanvitam// § 3891

....40.91 pṛśniparṇībalābilvavālakotpaladhānyakaiḥ/ Su.6.40.91

sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī//§ 3893

....40.92 aralutvak priyaṅguṃ ca madhukaṃ Su.6.40.92

dāḍimāṅkurān/āvāpya piṣṭvā dadhani yavāgūṃ

sādhayeddravām// § 3895

10 ....40.93 eṣā sarvānatīsārān hanti pakvānasaṃśayam/ Su.6.40.93

rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃtathā// § 3897

....40.94 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā/ Su.6.40.94

saśūlaṃ raktajaṃ ghnanti etemadhusamāyutāḥ// § 3899

....40.95 madhukaṃ bilvapeśī ca Su.6.40.95

śarkarāmadhusaṃyutā/15 atīsāraṃ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ//

§ 3901

....40.96 tadvallīḍhaṃ madhuyutaṃ badarīmūlameva Su.6.40.96

tu/badaryarjunajambvāmraśallakīvetasatvacaḥ//

§ 3903

Compiled : March 13, 2018 Revision : 63c8b84 791

Page 800: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.40.97 ....40.97 śarkarākṣaudrasaṃyuktāḥ pītāghnantyudarāmayam/

etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet//§ 3905

Su.6.40.98 ....40.98 pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān/kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ

himasaṃjñitam// § 3907

Su.6.40.99 ....40.99 niśāparyuṣitaṃ peyaṃ sakṣaudraṃ 5

madhukānvitam/vibaddhavātaviṭ śūlaparītaḥ sapravāhikaḥ//

§ 3909

Su.6.40.100 ...40.100 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ/yathā+amṛtaṃ yathā kṣīramatīsāreṣu pūjitam//

§ 3911

Su.6.40.101 ...40.101 cirotthiteṣu tat peyamapāṃ bhāgaistribhiḥśṛtam/

doṣaśeṣaṃ harettaddhi tasmātpathyatamaṃ 10

smṛtam// § 3913

Su.6.40.102 ...40.102 hitaḥ snehavireko vā bastayaḥ picchilāśca ye/picchilasvarase siddhaṃ hitaṃ ca

ghṛtamucyate// § 3915

Su.6.40.103 ...40.103 śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam/prāk paścādvā purīṣasya saruk

saparikartikaḥ// § 3917

Su.6.40.104 ...40.104 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet 15

sakṣaudraśarkaram/dārvītvakpippalīśuṇṭhīlākṣāśakrayavairghṛtam//

§ 3919

792 Revision : 63c8b84 Compiled : March 13, 2018

Page 801: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...40.105 saṃyuktaṃ bhadrarohiṇyā pakvaṃ Su.6.40.105

peyādimiśritam/tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam//

§ 3921

...40.106 gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ Su.6.40.106

kaphaḥ/jvare dāhe saviṅbandhe mārutādraktapittavat//

§ 3923

5 ...40.107 saṃpakve bahudoṣe ca vibandhe Su.6.40.107

mūtraśodhanaiḥ/kāryamāsthāpanaṃ kṣipraṃ See → †tathā

caivānuvāsanam//§ 3925

...40.108 See → †pravāhaṇe gudabhraṃśe mūtrāghāte Su.6.40.108

kaṭigrahe/madhurāmlaiḥ śṛtaṃ tailaṃ

sarpirvā+apyanuvāsanam// § 3927

...40.109 gudapākastu pittena yasya syādahitāśinaḥ/ Su.6.40.109

10 tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ//§ 3929

...40.110 dadhimaṇḍasurābilvasiddhaṃ tailaṃ Su.6.40.110

samārute/bhojane ca hitaṃ kṣīraṃ

kacchurāmūlasādhitam// § 3931

...40.111 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate/ Su.6.40.111

yadā vāyurvibaddhaśca picchābastistadāhitaḥ// § 3933

15 ...40.112 prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām/ Su.6.40.112

bhavettasmāddhitaṃ teṣāṃ gudetailāvacāraṇam// § 3935

...40.113 kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ/ Su.6.40.113

Compiled : March 13, 2018 Revision : 63c8b84 793

Page 802: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

yūthikā kacchurā śeluḥ śaṇaścuccūścadādhikāḥ// § 3937

Su.6.40.114 ...40.114 śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā/balāśvadaṃṣṭrābilvāni

pāṭhānāgaradhānyakam// § 3939

Su.6.40.115 ...40.115 eṣa āhārasaṃyoge hitaḥ sarvātisāriṇām/tilakalko hitaścātra maudgo mudgarasastathā// 5

§ 3941

Su.6.40.116 ...40.116 pittātisārī yo martyaḥ pittalānyatiṣevate/pittaṃ praduṣṭaṃ tasyāśu

raktātīsārabhāvahet// § 3943

Su.6.40.117 ...40.117 jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ cadāruṇam/

yo raktaṃ śakṛtaḥ pūrvaṃ paścādvāpratisāryate// § 3945

Su.6.40.118 ...40.118 sa pallavairvaṭādīnaṃ sasarpiḥ sādhitaṃ 10

payaḥ/pibet saśarkarākṣaudramathavā+apyabhimathya

tat// § 3947

Su.6.40.119 ...40.119 navanītamatho lihyāttakraṃ cānupibettataḥ/priyālaśālmalīplakṣaśallakītiniśatvacaḥ// § 3949

Su.6.40.120 ...40.120 kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ/madhukaṃ śarkarāṃ lodhraṃ payasyāmatha 15

sārivām// § 3951

Su.6.40.121 ...40.121 pibecchāgena payasā sakṣaudraṃraktanāśanam/

mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃkumudotpalam// § 3953

794 Revision : 63c8b84 Compiled : March 13, 2018

Page 803: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...40.122 pibet padmāṃ ca dugdhena Su.6.40.122

chāgenāsṛkpraśāntaye/śarkarotpalalodhrāṇi samaṅgā madhukaṃ

tilāḥ// § 3955

...40.123 tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni Su.6.40.123

ca/tilā mocaraso lodhraṃ tathaiva

madhukotpalam// § 3957

5 ...40.124 kacchurā tilakalkaśca yogāścatvāra eva ca/ Su.6.40.124

ājena payasā peyāḥ sarakte madhusaṃyutāḥ//§ 3959

...40.125 drave sarakte sravati bālabilvaṃ saphāṇitam/ Su.6.40.125

sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hitat// § 3961

...40.126 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā Su.6.40.126

madhu/10 saśūlaṃ raktapittotthaṃ līḍhaṃ

hantyudarāmayam// § 3963

...40.127 bilvamadhyaṃ samadhukaṃ Su.6.40.127

śarkarākṣaudrasaṃyutam/taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ

jayet// § 3965

...40.128 yogān sāṃgrāhikāṃścānyān Su.6.40.128

pibetsakṣaudraśarkarān/nyagrodhādiṣu kuryācca puṭapākān

yatheritān// § 3967

15 ...40.129 gudāpāke ca ye uktāste+atrāpi vidhayaḥ Su.6.40.129

smṛtāḥ/rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito

bhavet// § 3969

Compiled : March 13, 2018 Revision : 63c8b84 795

Page 804: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.40.130 ...40.130 saktaviḍ doṣabahulaṃ dīptāgniryo+atisāryate/viḍaṅgatriphalākṛṣṇākaṣāyaistaṃ virecayet//

§ 3971

Su.6.40.131 ...40.131 athavairaṇḍasiddhena payasā kevalena vā/yavāgūrvitareccāsya vātaghnairdīpanaiḥ

kṛtāḥ// § 3973

Su.6.40.132 ...40.132 dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt/ 5

sa pibet phāṇitaṃśuṇṭhīdadhitailapayoghṛtam// § 3975

Su.6.40.133 ...40.133 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇica/

svinnāni piṣṭavadvā+api samaṃbilvaśalāṭubhiḥ// § 3977

Su.6.40.134 ...40.134 dadhnopayujya kulmāṣān śvetāmanupibetsurām/

śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ 10

dadhi// § 3979

Su.6.40.135 ...40.135 khādedvipācya seveta mṛdvannaṃ śakṛtaḥkṣaye/

saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ//§ 3981

Su.6.40.136 ...40.136 bhojanārthaṃ pradātavyodadhidāḍimasādhitaḥ/

viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam//§ 3983

Su.6.40.137 ...40.137 dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye 15

hitaḥ/saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate/sa pibeddīpanairyuktaṃ sarpiḥ saṃgrāhakaiḥ

saha// § 3986

796 Revision : 63c8b84 Compiled : March 13, 2018

Page 805: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...40.138 vāyuḥ pravṛddho nicitaṃ balāsaṃ Su.6.40.138

nudatyadhastādahitāśanasya/pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ

tāṃ pravadanti tajjñāḥ// § 3988

...40.139 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā Su.6.40.139

kaphācca/saśoṇitā śoṇitasaṃbhavā tu tāḥ

sneharūkṣaprabhavā matāstu// § 3990

5 ...40.140 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ Su.6.40.140

cāmavipakvatāṃ ca/na śāntimāyāti vilaṅghanairyā yogairudīrṇā

yadi pācanairvā// § 3992

...40.141 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ Su.6.40.141

picchilabastayaśca/ārdraiḥ kuśaiḥ saṃpariveṣṭitāni

vṛntānyathārdrāṇi hi śālmalīnām// § 3994

...40.142 pkvāni samyak puṭapākayogenāpothya tebhyo Su.6.40.142

rasamādadīta/10 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena

yaṣṭīmadhukasya vā+api// § 3996

...40.143 bastiṃ vidadhyādbhiṣagapramattaḥ Su.6.40.143

pravāhikāmūtrapurīṣasaṅge/dvipañjcamūlīkvathitena śūle pravāhamāṇasya

samākṣikeṇa// § 3998

...40.144 kṣīreṇa cāsthāpanamagryamuktaṃ tailena Su.6.40.144

yuñjyādanuvāsanaṃ ca/vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ

hitamannapāne// § 4000

15 ...40.145 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca Su.6.40.145

tailena kaṭutrikāḍhyam/

Compiled : March 13, 2018 Revision : 63c8b84 797

Page 806: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

dadhnā sasāreṇa samākṣikeṇa bhuñjītaniścāraka(niḥsāraka))pīḍitastu// § 4002

Su.6.40.146 ...40.146 sutaptakupyakvathitena vā+api kṣīreṇa śītenamadhuplutena/

śūlārdito vyoṣavidārigandhāsiddhenadugdhena hitāya bhojyaḥ// § 4004

Su.6.40.147 ...40.147 vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān See →†ṣaḍāṃścāpyupabhojayecca/

khādecca matsyān rasamāpnuyācca 5

vātaghnasiddhaṃ saghṛtaṃ satailam// § 4006

Su.6.40.148 ...40.148 eṇāvyajānāṃ tu vaṭapravālaiḥ siddhānisārdhaṃ piśitāni khādet/

medhyasya(medyasya) siddhaṃ tvatha vā+apiraktaṃ bastasya dadhnā ghṛtatailayuktam//§ 4008

Su.6.40.149 ...40.149 khādet pradehaiḥ śikhilāvajairvā bhuñjītayūṣairdadhibhiśca mukhyaiḥ/

māṣān susiddhān ghṛtamaṇḍayuktān khādeccadadhnā maricopadaṃśān// § 4010

Su.6.40.150 ...40.150 mahāruje mūtrakṛcchre bhiṣag bastiṃ 10

pradāpayet/payomadhughṛtonmiśraṃ

madhukotpalasādhitam// § 4012

Su.6.40.151 ...40.151 sa bastiḥ śamayettasya raktaṃ dāhamathojvaram/

madhurauṣadhasiddhaṃ ca hitaṃtasyānuvāsanam// § 4014

Su.6.40.152 ...40.152 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ/yathā yathā satailaḥ syādvātaśāntistathā tathā// 15

§ 4016

798 Revision : 63c8b84 Compiled : March 13, 2018

Page 807: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...40.153 praśānte mārute cāpi śāntiṃ yāti pravāhikā/ Su.6.40.153

tasmāt pravāhikāroge mārutaṃśamayedbhiṣak// § 4018

...40.154 pāṭhājamodākuṭajotpalaṃSee → † ca śuṇṭhī Su.6.40.154

samā māgadhikāśca piṣṭāḥ/sukhāmbupītāḥ śamayanti rogaṃ

medhyāṇḍasiddhaṃ saghṛtaṃ payo vā//§ 4020

5 ...40.155 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya Su.6.40.155

līḍhvā++āmayamāśu hanyāt/gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā

tailaghṛte sadadhni// § 4022

...40.156 bilvānvitā pathyatamā Su.6.40.156

yavāgūrdhāroṣṇadugdhasya tathā capānam/

laghūni pathyānyatha dīpanāni snigdhānibhojyānyudarāmayeṣu// § 4024

...40.157 hitāya nityaṃ vitaredvibhajya yogāṃśca Su.6.40.157

tāṃstān bhiṣagapramattaḥ//§ 4025

10 ...40.158 tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī/ Su.6.40.158

jvare caivātisāre ca yavāgūḥ sarvadā hitā// § 4027

...40.159 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje/ Su.6.40.159

bhayaje sāntvanāpūrvā śokaje śokanāśinī// § 4029

...40.160 viṣārśaḥkṛmisaṃbhūte hitā cobhayaśarmadā/ Su.6.40.160

15 chardimūrcchātṛḍādyāṃścasādhayedavirodhataḥ// § 4031

...40.161 samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret/ Su.6.40.161

jvare caivātisāre ca sarvatrānyatra mārutam//§ 4033

Compiled : March 13, 2018 Revision : 63c8b84 799

Page 808: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.40.162 ...40.162 yasyoccāraṃ vinā mūtraṃ samyagvāyuścagacchati/

dīptāgnerlaghukoṣṭhasyasthitastasyodarāmayaḥ// § 4035

Su.6.40.163 ...40.163 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare/karmadoṣodbhavāścānye

karmajāsteṣvahetukāḥ// § 4037

Su.6.40.164 ...40.164 naśyanti tvakriyābhiste kriyābhiḥ 5

karmasaṃkṣaye/śāmyanti doṣasaṃbhūtā

doṣasaṃkṣayahetubhiḥ// § 4039

Su.6.40.165 ...40.165 teṣāmalpanidānā ye pratikaṣṭā bhavanti ca/mṛdavo bahudoṣā vā karmadoṣodbhavāstu te//

§ 4041

Su.6.40.166 ...40.166 karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate/duṣyati grahaṇī jantoragnisādanahetubhiḥ// 10

§ 4043

Su.6.40.167 ...40.167 atisāre nivṛtte+api mandāgnerahitāśinaḥ/bhūyaḥ saṃdūṣito

vahnirgrahaṇīmabhidūṣayet// § 4045

Su.6.40.168 ...40.168 tasmātkāryaḥ parīhārastvatīsāre viriktavat/yāvanna prakṛtisthaḥ syāddoṣataḥ

prāṇatastathā// § 4047

Su.6.40.169 ...40.169 ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā/ 15

pakvāmāśayamadhyasthā grahaṇī sāprakīrtitā// § 4049

Su.6.40.170 ...40.170 grahaṇyā balamagnirhi sa cāpi grahaṇīṃśritaḥ/

tasmāt saṃdūṣite vahnau grahaṇīsaṃpraduṣyati// § 4051

800 Revision : 63c8b84 Compiled : March 13, 2018

Page 809: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...40.171 ekaśaḥ sarvaśaścaiva Su.6.40.171

doṣairatyarthamucchritaiḥ/sā duṣṭā bahuśo bhuktamāmameva

vimuñcati// § 4053

...40.172 pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ Su.6.40.172

muhurdravam/grahaṇīrogamāhustamāyurvedavido janāḥ//

§ 4055

5 ...40.173 tasyotpattau vidāho+āne Su.6.40.173

sadanālasyatṛṭklamāḥ/balakṣayo+aruciḥ kāsaḥ

karṇakṣveḍo+antrakūjanam// § 4057

...40.174 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ/ Su.6.40.174

parvaruglaulyatṛṭchardijvarārocakadāhavām//§ 4059

...40.175 udgirecchuktatiktāmlalohadhūmāmagandhi- Su.6.40.175

kam/10 prasekamukhavairasyatamakārucipīḍitaḥ//

§ 4061

...40.176 vātācchūlādhikaiḥ Su.6.40.176

pāyuhṛtpārśvodaramastakaiḥ/pittāt sadāhairgurubhiḥ

kaphāttribhyastrilakṣaṇaiḥ// § 4063

...40.177 doṣavarṇairnakhaistadvadviṇmūtranayanānan- Su.6.40.177

aiḥ/hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca

mānavaḥ// § 4065

15 ...40.178 yathādoṣocchrayaṃ tasya viśuddhasya Su.6.40.178

yathākramam/

Compiled : March 13, 2018 Revision : 63c8b84 801

Page 810: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

peyādiṃ vitaretsamyagdīpanīyopasaṃbhṛtam// § 4067

Su.6.40.179 ...40.179 tataḥ pācanasaṃgrāhidīpanīyagaṇatrayam/pibet prātaḥ

surāriṣṭasnehamūtrasukhāmbubhiḥ// § 4069

Su.6.40.180 ...40.180 takreṇa vā+atha takraṃ vā kevalaṃhitamucyate/

kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet// 5§ 4071

Su.6.40.181 ...40.181 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vāplīhanāśanam/

kalkena magadhādeśca cāṅgerīsvarasena ca//§ 4073

Su.6.40.182 ...40.182 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃbhavet/

jvarādīnavirodhācca sādhayetsvaiścikitsitaiḥ//§ 4075

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre+atisārapratiṣedho nāma 10

(dvitīyo+adhyāyaḥ, āditaḥ/) catvāriṃśo+adhyāyaḥ//40//

6.41 ekacatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.41.1]] athātaḥ śoṣapratiṣedhaṃ vyākhyāsyā-maḥ//

[[label : Su.6.41.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.41.3...6.41.3 anekarogānugato bahurogapurogamaḥ/durvijñeyo durnivāraḥ śoṣo

vyādhirmahābalaḥ// § 4078

802 Revision : 63c8b84 Compiled : March 13, 2018

Page 811: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.41.4 saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate/ Su.6.41.4

kriyākṣayakaratvācca kṣaya ityucyate punaḥ//§ 4080

...6.41.5 rājñaścandramaso yasmādabhūdeṣa Su.6.41.5

kilāmayaḥ/tasmāttaṃ rājayakṣmeti kecidāhuḥSee → †

punarjanāḥ//§ 4082

5 ...6.41.6 sa vyastairjāyate doṣairiti kecidvadanti hi/ Su.6.41.6

ekādaśānāmekasminsānnidhyāttantrayuktitaḥ// § 4084

...6.41.7 kriyāṇāmavibhāgena prāgekotpādanena ca/ Su.6.41.7

eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ//§ 4086

...6.41.8 udrekāttatra liṅgāni doṣāṇāṃ nipatanti hi/ Su.6.41.8

10 ksayādvegapratīghātādāghātādviṣamāśanāt//§ 4088

...6.41.9 jāyate kupitairdoṣairvyāptadehasya dehinaḥ/ Su.6.41.9

kaphapradhānairdoṣairhi ruddheṣurasavartmasu// § 4090

....41.10 ativyavāyino vā+api kṣīṇe retasyanantaram/ Su.6.41.10

kṣīyante dhātavaḥ sarve tataḥ śuṣyantimānavaḥ// § 4092

15 ....41.11 bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ Su.6.41.11

śoṇitadarśanam/svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi//

§ 4094

....41.12 svarabhedo+anilāñchūlaṃ Su.6.41.12

saṃlocaścāṃsapārśvayoḥ/jvaro dāho+atisāraśca pittādraktasya

cāgamaḥ// § 4096

Compiled : March 13, 2018 Revision : 63c8b84 803

Page 812: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.41.13 ....41.13 śirasaḥ paripūrṇatvamabhaktacchanda eva ca/kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ

kaphakopataḥ// § 4098

Su.6.41.14 ....41.14 ekādaśabhirebhirvā ṣaḍbhirvā+apisamanvitam/

(kāsātīsārapārśvārtisvarabhedārucijvaraiḥ//§ 4100

Su.6.41.15 ....41.15 tribhirvā pīḍitaṃ liṅgairjvarakāsāsṛgāmayaiḥ/ 5

) jahyācchoṣārditaṃ jantumicchan suvipulaṃyaśaḥ// § 4102

Su.6.41.16 ....41.16 vyāyaśokasthāviryavyāyāmadhvopavāsataḥ/vraṇoraḥkṣatapīḍābhyāṃ śoṣānanye vadanti

hi// § 4104

Su.6.41.17 ....41.17 vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ/pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya 10

dhātavaḥ// § 4106

Su.6.41.18 ....41.18 pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapitādṛśaḥ/

vinā śukraksayakṛtairvikārairabhilakṣitaḥ//§ 4108

Su.6.41.19 ....41.19 jarāśoṣī kṛśo mandavīryabuddhibalendiryaḥ/See → †kampano+arucimān

bhinnakāṃsyapātrahatasvaraḥ(naḥ)//§ 4110

Su.6.41.20 ....41.20 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥSee 15

→ †/saṃprasrutāsyanāsākṣaḥ

suptarūkṣamalacchaviḥ// § 4112

Su.6.41.21 ....41.21 adhvapraśoṣī srastāṅgaḥsaṃbhṛṣṭaparuṣacchaviḥ/

804 Revision : 63c8b84 Compiled : March 13, 2018

Page 813: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ//§ 4114

....41.22 vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ/ Su.6.41.22

uraḥkṣatakṛtairliṅgaiḥ saṃyuktaścakṣatādvinā// § 4116

....41.23 raktakṣayādvedanābhistathaivāhārayantraṇāt/ Su.6.41.23

5 vraṇitasyaSee → † bhavecchoṣaḥ sacāsādhyatamaḥ smṛtaḥ//§ 4118

....41.24 vyāyāmabhārādhyayanairabhighātātimaithun- Su.6.41.24

aiḥ/karmaṇā See → †cāpyurasyena vakṣo yasya

vidāritam/tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca

gacchati// § 4121

....41.25 kāsamānaśchardayecca pītaraktāsitāruṇam/ Su.6.41.25

10 saṃtaptavakṣāḥ so+atyarthaṃdūyanātparitāmyati// § 4123

....41.26 durgandhavadanocchvāso bhinnavarṇasvaro Su.6.41.26

naraḥ/keṣāṃcidevaṃ śoṣo hi

kāraṇairbhedamāgataḥ// § 4125

....41.27 na tatra doṣaliṅgānāṃ samastānāṃ nipātanam/ Su.6.41.27

kṣayā eva hi te jñeyāḥ pratyekaṃdhātusaṃjñitāḥ// § 4127

15 ....41.28 cikitsitaṃ tu teṣāṃ hi prāguktaṃ Su.6.41.28

dhātusaṃkṣaye//§ 4128

....41.29 śvāsāṅgasādakaphasaṃsravatāluśoṣacchardya- Su.6.41.29

gnisādamadapīnasapāṇḍunidrāḥ/śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ

śuklekṣaṇe bhavati māṃsaparo ririṃsuḥ//§ 4130

Compiled : March 13, 2018 Revision : 63c8b84 805

Page 814: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.41.30 ....41.30 svapneṣukākaśukaśallakinīlakaṇṭhagṛdhrāstathaivakapayaḥ kṛkalāsakāśca/

taṃ vāhayanti sa nadīrvijalāścapaśyecchuṣkāṃstarūnpavanadhūmadavārditāṃśca// § 4132

Su.6.41.31 ....41.31 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam/śūnamuṣkodaraṃ caiva yakṣmiṇaṃ

parivarjayet// § 4134

Su.6.41.32 ....41.32 upācaredātmavantaṃ dīptāgnimakṛśaṃ See → 5

†navam/sthirādivargasiddhena dhṛtenājāvikena ca//

§ 4136

Su.6.41.33 ....41.33 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaścaśodhanam/

āsthāpanaṃ tathā kāryaṃ śirasaścavirecanam// § 4138

Su.6.41.34 ....41.34 yavagodhūmaśālīṃśca rasairbhuñjīta śodhitaḥ/dṛḍhe+agnau bṛṃhayeccāpi nivṛttopadravaṃ 10

naram// § 4140

Su.6.41.35 ....41.35 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ/bṛṃhaṇīyo vidhistasmai hitaḥ

snighdo+anilāpahaḥ// § 4142

Su.6.41.36 ....41.36 kākānulūkānnakulān biḍālān gaṇḍūpadānvyālabileśayākhūn/

gṛdhrāṃśca dadyādvividhaiḥ See → †pravādaiḥsasaindhavān sarṣapatailabhṛṣṭān//§ 4144

Su.6.41.37 ....41.37 deyāni māṃsāni ca jāṅgalāni 15

mudgāḍhakīsūparasāścaSee → † hṛdyāḥ/

806 Revision : 63c8b84 Compiled : March 13, 2018

Page 815: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kharoṣṭranāgāśvatarāśvajāni deyāni māṃsānisukalpitāni// § 4146

....41.38 māṃsopadaṃśāṃśca pibedariṣṭān Su.6.41.38

mārdvīkayuktān madirāśca sevyāḥ/arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo

vividhāṃśca bhakṣyān// § 4148

....41.39 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā Su.6.41.39

saha bhaktakāle/5 sarpirmadhubhyāṃ trikaṭu

pralihyāccavyāviḍaṅgopahitaṃ kṣayārtaḥ//§ 4150

....41.40 māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ Su.6.41.40

śosāpahaṃ kṣaudrakaṇāsametam/drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ

kṣayarogaghātī// § 4152

....41.41 ghṛtena cājena samākṣikeṇa Su.6.41.41

turaṅgagandhātilamāṣacūrṇam/sitāśvagandhāmagadhodbhavānāṃ See →

†cūrṇaṃ ghṛtakṣaudrayutaṃpralihyāt//§ 4154

10 ....41.42 kṣīraṃ pibedvā+apyatha Su.6.41.42

vājigandhāvipakvamevaṃlabhate+aṅgapuṣṭim/

tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥpibedvā+api payonupānam// § 4156

....41.43 utsādane cāpi turaṅgagandhā yojyā yavāścaiva Su.6.41.43

punarnave ca/kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ

pibetkṣaudrayutaṃ hitāśī// § 4158

....41.44 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca Su.6.41.44

hanyādapi pāṇḍutāṃ ca/

Compiled : March 13, 2018 Revision : 63c8b84 807

Page 816: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

śakṛdrasā gośvagajāvyajānāṃ kvāthā mitāścāpitathaiva bhāgaiḥ// § 4160

Su.6.41.45 ....41.45 mūrvāharidrākhadiradrumāṇāṃ kṣīrasyabhāgastvaparo ghṛtasya/

bhāgān daśautān vipacedvidhijño dattvātrivargaṃ madhuraṃ ca kṛtsnam// § 4162

Su.6.41.46 ....41.46 kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃyakṣmanivāraṇāya/

dve pañcamūlyau varuṇaṃ karañjaṃ 5

bhallātakaṃ bilvapunarnave ca// § 4164

Su.6.41.47 ....41.47 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃhutāśaṃ samahīkadambam/

kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhirhipātrairghṛtapātramekam// § 4166

Su.6.41.48 ....41.48 vyoṣaṃ mahāvṛkṣapayo+abhayāṃ ca cavyaṃsurākhyaṃ lavaṇottamaṃ ca/

etaddhi śoṣaṃ jaṭharāṇi caiva hanyātpramehāṃśca sahānilena// § 4168

Su.6.41.49 ....41.49 gośvāvyajebhaiṇakharoṣṭrajātaiḥ 10

śakṛdrasakṣīrarasakṣatotthaiḥ/drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ

ghṛtaṃ yakṣmavikārahāri// § 4170

Su.6.41.50 ....41.50 elājamodāmalakābhayākṣagāyatryariṣṭāsanaśā-lasārān/

viḍaṅgabhallātakacitrakogrākaṭutrikāmbhoda-surāṣṭrajāṃśca//§ 4172

Su.6.41.51 ....41.51 paktvā jale tena paceddhi sarpistasminsusiddhe tvavatārite ca/

triṃśatpalānyatra sitopalāyā dattvā 15

tugākṣīripalāni ṣaṭ ca// § 4174

808 Revision : 63c8b84 Compiled : March 13, 2018

Page 817: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....41.52 prasthe ghṛtasya dviguṇaṃ ca dadyāt Su.6.41.52

kṣaudraṃ tato manthahataṃ vidadhyāt/palaṃ palaṃ prātarataḥ pralihya paścāt pibet

kṣīramatandritaśca// § 4176

....41.53 etaddhi medhyaṃ paramaṃ pavitraṃ Su.6.41.53

cakṣuṣyamāyuṣyamatho yaśasyam/yakṣmāṇamāśu vyapahanti caitat

pāṇḍvāmayaṃ caiva bhagandaraṃ ca// § 4178

5 ....41.54 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulma- Su.6.41.54

grahaṇīgadāṃśca/na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ

caitadupāsyamānam// § 4180

....41.55 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva Su.6.41.55

cānyāni hitāni cātra/upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ

prasamīkṣya śāstram// § 4182

....41.56 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni Su.6.41.56

pratisevamānaḥ/10 snānādinānāvidhinā jahāti māsādaśeṣaṃ

niyamena śoṣam// § 4184

....41.57 rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa vā Su.6.41.57

nāgabalāprayogam/seveta vā māgadhikāvidhānaṃ tathopayogaṃ

jatuno+aśmajasya// § 4186

....41.58 śokaṃ striyaṃ krodhamasūyanaṃ ca Su.6.41.58

tyajedudārān viṣayān bhajeta/vaidyān dvijātīṃstridaśān gurūśca vācaśca

puṇyāḥ śṛṇuyādbijebhyaḥ//§ 4188

iti suśrutasaṃhitāyāmuttaratantrāntargate15 kāyacikitsātantre (tṛtīyo+adhyāyaḥ, ādita)

ekacatvāriṃśo+adhyāyaḥ //41//

Compiled : March 13, 2018 Revision : 63c8b84 809

Page 818: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

6.42 dvicatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.42.1]] athāto gulmapratiṣedhaṃ vyākhyāsyā-maḥ//

[[label : Su.6.42.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.42.3...6.42.3 yathoktaiḥ kopanairdoṣāḥ kupitāḥ koṣṭhamāgatāḥ/janayanti nṛṇāṃ gulmaṃ sa pañcavidha

ucyate// § 4191

Su.6.42.4 ...6.42.4 hṛdbastyorantare granthiḥ saṃcārī yadivā+acalaḥ/

cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ//§ 4193

Su.6.42.5 ...6.42.5 pañca gulmāśrayā nṝṇāṃ pārśve 5

hṛnnābhibastayaḥ/See → †gupitānilamūlatvādgūḍhamūlodayād-

api//§ 4195

Su.6.42.6 ...6.42.6 gulmavadvā viśālatvādgulma ityabhidhīyate/sa yasmādātmani cayaṃ gacchatyapsviva

budbudaḥ// § 4197

Su.6.42.7 ...6.42.7 antaḥ sarati yasmācca na pākamupayātyataḥ/sa vyastairjāyate doṣaiḥ samastairapi 10

cocchritaiḥ// § 4199

Su.6.42.8 ...6.42.8 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktenacāparaḥ/

sadanaṃ madantāvahnerāṭopo+antravikūjanam// § 4201

Su.6.42.9 ...6.42.9 viṇmūtrānilasaṅgaśca sauhityāsahatā tathā/dveṣo+anne vāyurūrdhvaṃ ca pūrvarūpeṣu

gulminām// § 4203

810 Revision : 63c8b84 Compiled : March 13, 2018

Page 819: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....42.10 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyornirodho Su.6.42.10

viṣamāgnitā ca/te te vikārāḥ pavanātmakāśca bhavanti

gulme+anilasaṃbhave tu// § 4205

....42.11 svedajvarāhāravidāhadāhāstṛṣṇā+aṅgarāgaḥ Su.6.42.11

kaṭuvaktratā ca/pittasya liṅgānyakhilāni yāni pittātmake tāni

bhavanti gulme// § 4207

5 ....42.12 staimityamanne+aruciraṅgasādaśchardiḥ Su.6.42.12

praseko madhurāsyatā ca/kaphasya liṅgāni ca yāni tāni bhavanti gulme

kaphasaṃbhave tu// § 4209

....42.13 sarvātmakaḥ sarvavikārayuktaḥ so+asādhya Su.6.42.13

uktaḥ kṣatajaṃ pravakṣye/navaprasūtā+ahitabhojanā yā yā cāmagarbhaṃ

visṛjedṛtauSee → † vā//§ 4211

....42.14 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ Su.6.42.14

sarujaṃ sadāham/10 paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ

cāpyaparaṃ nibodha// § 4213

....42.15 na spandate nodarameti vṛddhiṃ bhavanti Su.6.42.15

liṅgāni ca garbhiṇīnām/taṃ garbhakālātigame caikitsyamasṛgbhavaṃ

gulmamuśanti tajjñāḥ// § 4215

....42.16 vātagulmārditaṃ snigdhaṃ yuktaṃ Su.6.42.16

snehavirecanaiḥ/upācaredyathākālaṃ nirūhaiḥ sānuvāsanaiḥ//

§ 4217

15 ....42.17 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena Su.6.42.17

tu/

Compiled : March 13, 2018 Revision : 63c8b84 811

Page 820: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

viriktaṃ madhurairyogairnirūhaiḥsamupācaret// § 4219

Su.6.42.18 ....42.18 śleṣmagulmārditaṃ snigdhaṃpippalyādighṛtena tu/

tīkṣṇairviriktaṃ tadrūpairnirūhaiḥsamupācaret// § 4221

Su.6.42.19 ....42.19 sannipātotthite gulme tridoṣaghno vidhirhitaḥ/pittavadraktagulminyā nāryāḥ kāryaḥ 5

kriyāvidhiḥ// § 4223

Su.6.42.20 ....42.20 viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam/See → †palāśakṣāratoyena siddhaṃ sarpiḥ

prayojayet//§ 4225

Su.6.42.21 ....42.21 dadyāduttarabastiṃ ca pippalyādighṛtena tu/uṣṇairvā bhedayedbhinne vidhirāsṛgdaro

hitaḥ// § 4227

Su.6.42.22 ....42.22 ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi/ 10

vipakvamekataḥ śastaṃvātagulme+anuvāsanam// § 4229

Su.6.42.23 ....42.23 jāṅgalaikaśaphānāṃ tu vasā sarpiśca paittike/tailaṃ jāṅgalamajjāna evaṃ gulme

kaphotthite// § 4231

Su.6.42.24 ....42.24 dhātrīphalānāṃ svarase ṣaḍaṅgaṃvipacedghṛtam/

śarkarāsaindhavopetaṃ taddhitaṃ 15

vātagulmine// § 4233

Su.6.42.25 ....42.25 citrakavyoṣasindhūtthapṛthvīkācavyadāḍim-aiḥ/

dīpyakagranthikājājīhapuṣādhānyakaiḥsamaiḥ// § 4235

812 Revision : 63c8b84 Compiled : March 13, 2018

Page 821: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....42.26 dadhyāranālabadaramūlakasvarasairghṛtam/ Su.6.42.26

tatpibedvātagulmāgnidaurbalyāṭopaśūlanut//§ 4237

....42.27 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ/ Su.6.42.27

puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ//§ 4239

5 ....42.28 śaṭīvacājagandhailāsurasaiśca vipācitam/ Su.6.42.28

śūlānāhaharaṃ sarpirdadhnācānilagulminām// § 4241

....42.29 viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ/ Su.6.42.29

hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ//§ 4243

....42.30 bījapūrarasopetaṃ sarpirdadhicaturguṇam/ Su.6.42.30

10 sādhitṃ dādhikaṃ nāma gulmahṛtplīhaśūlajit// § 4245

....42.31 rasonasvarase sarpiḥ pañcamūlarasānvitam/ Su.6.42.31

surāranāladadhyamlamūlakasvarasaiḥ saha//§ 4247

....42.32 vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhav- Su.6.42.32

aiḥ/hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ//

§ 4249

15 ....42.33 siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣay- Su.6.42.33

ajvarān/kāsāpasmāramandāgniplīhaśūlānilāñjayet//

§ 4251

....42.34 dadhi sauvīrakaṃ sarpiḥ kvāthau Su.6.42.34

mudgakulatthajau/pañcāḍhakāni vipacedāvāpya dvipalānyatha//

§ 4253

Compiled : March 13, 2018 Revision : 63c8b84 813

Page 822: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.42.35 ....42.35 sauvarcalaṃ sarjikāṃ ca devadārvathasaindhavam/

vātagulmāpahaṃ sarpiretaddīpanameva ca//§ 4255

Su.6.42.36 ....42.36 tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam/nyagrodhādigaṇe vā+api gaṇe

vā+apyutpalādike// § 4257

Su.6.42.37 ....42.37 raktapittotthitaṃ ghnanti 5

ghṛtānyetānyasaṃśayam/āragvadhādau vipaceddīpanīyayutaṃ

ghṛtam// § 4259

Su.6.42.38 ....42.38 kṣāravarge paceccanyatpacenmūtragaṇe+aparam/

ghnanti gulmaṃ kaphodbhūtaṃghṛtānyetānyasaṃśayam// § 4261

Su.6.42.39 ....42.39 yathādoṣocchrayaṃ cāpi cikitsetsānnipātikam/cūrṇaṃ hiṅgvādikaṃ vā+api ghṛtaṃ vā 10

plīhanāśanam// § 4263

Su.6.42.40 ....42.40 pibedgulmāpahaṃ kāle sarpistailvakameva vā/tilekṣurakapālāśasārṣapaṃ yāvanālajam// § 4265

Su.6.42.41 ....42.41 bhasma mūlakajaṃ cāpi gojāvikharahantinām/mūtreṇa mahiṣīṇāṃ ca pālikaiścāvacūrṇitaiḥ//

§ 4267

Su.6.42.42 ....42.42 kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighāti- 15

bhiḥ/sājamodaiśca daśabhiḥ sāmudrācca

palairyutam// § 4269

Su.6.42.43 ....42.43 ayaḥpātre+agninā+alpena paktvālehyam(laham)athoddharet/

814 Revision : 63c8b84 Compiled : March 13, 2018

Page 823: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tasya mātrāṃ pibeddadhnā surayā sarpiṣā+apivā// § 4271

....42.44 dhānyāmlenoṣṇatoyena kaulatthena rasena vā/ Su.6.42.44

gulmān vātavikārāṃśca kṣāro+ayaṃhantyasaṃśayam// § 4273

....42.45 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo+api vā/ Su.6.42.45

5 tailena śamayet pīto gulmaṃpavanasaṃbhavam// § 4275

....42.46 pītaṃ sukhāmbunā vā+api Su.6.42.46

svarjikākuṣṭhasaindhavam/vṛścīvamurubūkaṃ(vṛścīramurubūkaṃ)See →

† ca varṣābhūrbṛhatīdvayam//§ 4277

....42.47 citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam/ Su.6.42.47

māgadhīciktrakakṣaudralipte kumbhenidhāpayet// § 4279

10 ....42.48 madhunaḥ prasthamāvāpya Su.6.42.48

pathyācūrṇārdhasaṃyutam/See → †busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ

pibennaraḥ//§ 4281

....42.49 ariṣṭo+ayaṃ jayedgulmamavipākamarocakam/ Su.6.42.49

pāṭhānikumbharajanītrikaṭutriphalāgnikam//§ 4283

....42.50 lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo Su.6.42.50

guḍaḥ/15 pathyābhirvā See → †yutaṃ cūrṇaṃ gavāṃ

mūtrayutaṃ pacet//§ 4285

....42.51 guṭikāstadghṛnībhūtaṃ kṛtvā Su.6.42.51

khādedabhuktavān/gulmaplīhāgnisādāṃtā nāśayeyuraśeṣataḥ//

§ 4287

Compiled : March 13, 2018 Revision : 63c8b84 815

Page 824: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.42.52 ....42.52 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ cadāruṇam/

saśūle sonnate+aspande dāhapākaruganvite//§ 4289

Su.6.42.53 ....42.53 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vāharet/

sukhoṣṇā jāṅgalarasāḥ susnigdhāvyaktasaindhavāḥ// § 4291

Su.6.42.54 ....42.54 kaṭutrikasamāyuktā hitāḥ pāne tu gulminām/ 5

peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtārasāḥ// § 4293

Su.6.42.55 ....42.55 khalāḥ sapañcamūlāśca gulmināṃ bhojanehitāḥ/

baddhavarconilānāṃ tu sārdrakaṃkṣīramiṣyate// § 4295

Su.6.42.56 ....42.56 kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalobhiṣak/

gulminaḥ sarva evoktā durvirecyatamā 10

bhṛśam// § 4297

Su.6.42.57 ....42.57 ataśaitāṃstu susvinnān sraṃsanenopapādayet/vimlāpanābhyañjanāniSee → † tathaiva

dahanāni ca//§ 4299

Su.6.42.58 ....42.58 upanāhāśca kartavyāḥ sukhoṣṇāḥsālvaṇādayaḥ/

udaroktāni sarpīṃṣi See →†mūtravartikriyāstathā//§ 4301

Su.6.42.59 ....42.59 lavaṇāni ca yojyāni yānyuktānyanilāmaye/ 15

vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ//§ 4303

816 Revision : 63c8b84 Compiled : March 13, 2018

Page 825: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....42.60 kṛtvā pāyau vidhātavyā vartayo maricottarāḥ/ Su.6.42.60

dantīcitrakamūleṣu tathā vātahareṣu ca// § 4305

....42.61 kuryādariṣṭān sarvāṃśca ślokasthāne Su.6.42.61

yatheritān/khādedvā+apyaṅkurān bhṛṣṭān

pūtīkanṛpavṛkṣayoḥ// § 4307

5 ....42.62 ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na Su.6.42.62

nirūhayet/pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm//

§ 4309

....42.63 gugguluṃ trivṛtāṃ dantīṃ dravantīṃ Su.6.42.63

saindhavaṃ vacām/mūtramadyapayodrākṣārasairvīkṣya

balābalam// § 4311

....42.64 evaṃ pīlūni See → †bhṛṣṭāni pibet salavaṇāni Su.6.42.64

tu/10 pippalīpippalīmūlacavyacitrakasaindhavaiḥ//

§ 4313

....42.65 yuktā hanti surā gulmaṃ śīghraṃ kāle Su.6.42.65

prayojitā/baddhaviṇmāruto gulmī bhuñjīta payasā

yavān// § 4315

....42.66 kulmāṣān vā bahusnehān Su.6.42.66

bhakṣyellavaṇottarān/athāsyopadravaḥ See → †śūlaḥ

kathaṃcidupajāyate//§ 4317

15 ....42.67 See → †śūlaṃ nikhānitamivāsukhaṃ yena tu Su.6.42.67

vattyasau/tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ

sthirāṅgatā// § 4319

Compiled : March 13, 2018 Revision : 63c8b84 817

Page 826: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.42.68 ....42.68 tṛṣṇā dāho bhramo+annasyavidagdhaparivṛddhitā/

romaharṣo+aruciśchardirbhuktavṛddhirjaḍāṅgatā//§ 4321

Su.6.42.69 ....42.69 vāyvādibhiryathāsaṅkhyāṃ miśrairvā vīkṣyayojayet/

pathyātrilavaṇaṃ kṣāraṃhiṅgutumburupauṣkaram// § 4323

Su.6.42.70 ....42.70 yavānīṃ ca haridrāṃ ca 5

viḍaṅgānyamlavetasam/vidārītriphalā+abhīruśṛṅgāṭīguḍaśarkarāḥ//

§ 4325

Su.6.42.71 ....42.71 kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca/ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān//

§ 4327

Su.6.42.72 ....42.72 kṛṣṇāmūlakacanvyaṃ ca nāgarakṣāracitrakān/uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān// 10

§ 4329

Su.6.42.73 ....42.73 yathākramaṃ vimiśrāṃśca dvandve sarvāṃścasarvaje/

tathaivasekāvagāhapradehābhyaṅgabhojanam//§ 4331

Su.6.42.74 ....42.74 śiśirodakapūrṇānāṃ bhājanānāṃ cadhāraṇam/

vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ//§ 4333

Su.6.42.75 ....42.75 snehādiśca karamaḥ sarvo viśeṣeṇopadiśyate/ 15

vallūraṃ mūlakaṃ matsyān śuṣkaśākānivaidalam// § 4335

818 Revision : 63c8b84 Compiled : March 13, 2018

Page 827: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....42.76 na khādedālukaṃ gulmī madhurāṇi phalāni Su.6.42.76

ca/vinā gulmena yacchūlaṃ gulmasthāneṣu

jāyate// § 4337

....42.77 nidānaṃ tasya vakṣyāmi rūpaṃ ca Su.6.42.77

sacikitsitam/vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt//

§ 4339

5 ....42.78 ajīrṇādhyaśanāyāsaviruddhānnopasevanāt/ Su.6.42.78

pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt//§ 4341

....42.79 piṣṭānnaśuṣkamāṃsānāmupayogāttathaiva ca/ Su.6.42.79

evaṃvidhānāṃ dravyāṇāmanyeṣāṃcopasevanāt// § 4343

....42.80 vāyuḥ prakupitaḥ koṣṭhe śūlaṃ Su.6.42.80

saṃjanayedbhṛśam/10 nirucchvāsī bhavettena vedanāpīḍito naraḥ//

§ 4345

....42.81 See → †śaṅkusphoṭanavattasya yasmāttīvrāśca Su.6.42.81

vedanāḥ/śūlāsaktasya lakṣyante

tasmācchūlamihocyate// § 4347

....42.82 nirāhārasya yasyaiva tīvraṃ śūlamudīryate/ Su.6.42.82

prastabdhagātro bhavati kṛcchreṇocchvasitīvaca// § 4349

15 ....42.83 vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ/ Su.6.42.83

etairliṅgairvijānīyācchūlaṃvātasamudbhavam// § 4351

....42.84 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ Su.6.42.84

tathaiva ca/

Compiled : March 13, 2018 Revision : 63c8b84 819

Page 828: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

śītābhikāmo bhavati śītenaiva praśāmyati//§ 4353

Su.6.42.85 ....42.85 etairliṅgairvijānīyācchūlaṃpittasamudbhavam/

śūlenotpīḍyamānasya hṛllāsa upajāyate// § 4355

Su.6.42.86 ....42.86 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā/etacchleṣmasamutthasya śūlasyoktaṃ 5

nidarśanam// § 4357

Su.6.42.87 ....42.87 sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam/sannipātasamutthānamasādhyaṃ taṃ

vinirdiśet// § 4359

Su.6.42.88 ....42.88 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tunibodha me/

āśukārī hi pavanastasmāttaṃ tvarayā jayet//§ 4361

Su.6.42.89 ....42.89 tasya śūlābhipannasya sveda eva sukhāvahaḥ/ 10

pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhairvāpiśitairhitaḥ// § 4363

Su.6.42.90 ....42.90 trivṛcchākena vā snigdhamuṣṇaṃ bhiñjītabhojanam/

cirabilvāṅkurān vāpi tailabhṛṣṭāṃstubhakṣayet// § 4365

Su.6.42.91 ....42.91 vaihaṅgāṃśca rasān snigdhān jāṅgalānśūlapīḍitaḥ/

yathālābhaṃ niṣeveta māṃsāni bilaśāyinām// 15§ 4367

Su.6.42.92 ....42.92 surā sauvīrakaṃ cukraṃ mastūdaśvittathādadhi/

sakālalavaṇaṃ peyaṃ śūle vātasamudbhave//§ 4369

820 Revision : 63c8b84 Compiled : March 13, 2018

Page 829: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....42.93 kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ/ Su.6.42.93

sasaindhavaḥ samarico vātaśūlavināśanaḥ//§ 4371

....42.94 viḍaṅgaśigrukampillapathyāśyāmāmlavetasān/ Su.6.42.94

See → †surasāmaśvamūtrīṃ ca sauvarcalayutānpibet//§ 4373

5 ....42.95 madyena vātajaṃ śūlaṃ kṣiprameva Su.6.42.95

praśāmyati/pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ// § 4375

....42.96 pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti Su.6.42.96

cūrṇayet/tāni cūrṇāni payasā pibet kāmbalikena vā//

§ 4377

....42.97 madhvāsavena cukreṇa surāsauvīrakeṇa vā/ Su.6.42.97

10 athavaitāni(athacaitāni) cūrṇānimātuluṅgarasena vā// § 4379

....42.98 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ/ Su.6.42.98

tāni hiṅgupragāḍhāni saha śarkarayā pibet//§ 4381

....42.99 saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā/ Su.6.42.99

sā vartirvātikaṃ śūlaṃ kṣiprameva vyapohati//§ 4383

15 ...42.100 guḍatailena vā līḍhā pītā madyena vā punaḥ/ Su.6.42.100

bubhukṣāprabhave śūle laghu saṃtarpaṇaṃhitam// § 4385

...42.101 uṣṇaiḥ kṣīrairyavāgūbhiḥ Su.6.42.101

snigdhairmāṃsarasaistathā/vātaśūle samutpanne rūkṣaṃ snigdhena

bhojayet// § 4387

Compiled : March 13, 2018 Revision : 63c8b84 821

Page 830: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.42.102 ...42.102 susaṃskṛtāḥ pradeyāḥ syurghṛtapūrāviśeṣataḥ/

vāruṇīṃ ca pibejjantustathā saṃpadyatesukhī// § 4389

Su.6.42.103 ...42.103 etadvātasamutthasya śūlasyoktaṃ cikitsitam/atha pittasamutthasya kriyāṃ vakṣyāmyataḥ

param// § 4391

Su.6.42.104 ...42.104 sa sukhaṃ chardayitvā tu pītvā śītodakaṃ 5

naraḥ/śītalāni ca seveta sarvāṇyuṣṇāni varjayet// § 4393

Su.6.42.105 ...42.105 maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ/vāripūrṇāni tānyasya śūlasyopari nikṣipet//

§ 4395

Su.6.42.106 ...42.106 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥpānaṃvirecanam/

jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām// 10§ 4397

Su.6.42.107 ...42.107 rasān seveta pittaghnān pittalāni vivarjayet/pālāśaṃ dhānvanaṃ vā+api pibedyūṣaṃ

saśarkaram// § 4399

Su.6.42.108 ...42.108 parūṣakāṇi mṛdvīkākharjūrodakajānyapi/tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam//

§ 4401

Su.6.42.109 ...42.109 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya 15

ca/vamanaṃ kārayettatra pippalīvāriṇā bhiṣak//

§ 4403

Su.6.42.110 ...42.110 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥkriyā hitāḥ/

822 Revision : 63c8b84 Compiled : March 13, 2018

Page 831: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam//§ 4405

...42.111 pāṭhāṃ vacāṃ trikaṭukaṃ tathā Su.6.42.111

kaṭukarohiṇīm/citrakasya ca See → †niryūhe pibedyūṣaṃ

sahārjakam//§ 4407

...42.112 eraṇḍaphalamūlāni mūlaṃ gokṣurakasya ca/ Su.6.42.112

5 śālaparṇīṃ See → †pṛśniparṇīṃ bṛhatīṃkaṇṭakārikām//§ 4409

...42.113 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva Su.6.42.113

ca/mahāsahāṃ kṣudrasahāṃ mūlamikṣurakasya

ca// § 4411

...42.114 etat saṃbhṛtya saṃbhāraṃ jaladroṇe Su.6.42.114

vipācayet/caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet//

§ 4413

10 ...42.115 vātikaṃ paittikaṃ vā+api ślaiṣmikaṃ Su.6.42.115

sānnipātikam/prasahya nāśayecchūlaṃ chinnābhramiva

mārutaḥ// § 4415

...42.116 pippalī svarjikākṣāro yavāścitraka eva ca/ Su.6.42.116

sevyaṃ caitat samānīya bhasmakuryādvicakṣaṇaḥ// § 4417

...42.117 taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam/ Su.6.42.117

15 ruṇaddhi mārutaṃ śleṣmākukṣipārśvavyavasthitaḥ// § 4419

...42.118 sa saṃruddhaḥ karotyāśu See → †sādhmānaṃ Su.6.42.118

guḍguḍāyanam/

Compiled : March 13, 2018 Revision : 63c8b84 823

Page 832: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

sūcībhiriva nistodaṃ kṛcchrocchvāsī tadānaraḥ// § 4421

Su.6.42.119 ...42.119 nānnaṃ vāñchati nonidrāmupaityartinipīḍitaḥ/

pārśvaśūlaḥ sa vijñeyaḥkaphānilasamudbhavaḥ// § 4423

Su.6.42.120 ...42.120 tatra puṣkaramūlāni hiṅgu sauvarcalaṃviḍam/

saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā 5

tu pāyayet// § 4425

Su.6.42.121 ...42.121 pārśvahṛdbastiśūleṣu yavakvāthenasaṃyutam/

sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vāhiṅgusaṃyutam// § 4427

Su.6.42.122 ...42.122 bījapūrakasāraṃ vā payasā saha sādhitam/eraṇḍatailamathavā madyamastupayorasaiḥ//

§ 4429

Su.6.42.123 ...42.123 bhojayeccāpi payasā jāṅgalena rasena vā/ 10

prakupyati yadā kukṣau vahnimākramyamārutaḥ// § 4431

Su.6.42.124 ...42.124 tadā+asya bhojanaṃ bhuktaṃ sopastambhaṃna pacyate/

ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ//§ 4433

Su.6.42.125 ...42.125 naivāsane na śayane See → †tiṣṭhan vā labhatesukham/

kukṣiśūla iti khyāto vātādāmasamudbhavaḥ// 15§ 4435

Su.6.42.126 ...42.126 vamanaṃ kārayettatra laṅghayedvāyathābalam/

824 Revision : 63c8b84 Compiled : March 13, 2018

Page 833: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

saṃsargapācanaṃkuryādamlairdīpanasaṃyutaiḥ// § 4437

...42.127 nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ Su.6.42.127

viḍam/mātuluṅgasya bījāni tathā śyāmorubūkayoḥ//

§ 4439

...42.128 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ Su.6.42.128

pibet/5 vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ

sātiviṣā+abhayā// § 4441

...42.129 kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu/ Su.6.42.129

virecaneSee → † prayuñjīta jñātvādoṣabalābalam//§ 4443

...42.130 snehabastīnnirūhāṃśca Su.6.42.130

kuryāddoṣanibarhaṇān/upanāhāḥ snehasekā dhānyāmlapariṣecanam//

§ 4445

10 ...42.131 avagāhāśca śasyante yaccānyadapi taddhitam/ Su.6.42.131

kaphapittāvaruddhastu mārutorasamūrcchitaḥ// § 4447

...42.132 hṛdisthaḥ kurute śūlamucchvāsārodhakaṃSee Su.6.42.132

→ † param/sa hṛcchūla iti khyāto rasamārutasaṃbhavaḥ//

§ 4449

...42.133 tatrāpi karmābhihitaṃ yaduktaṃ Su.6.42.133

hṛdvikāriṇām/15 saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati//

§ 4451

...42.134 bastivaṅkṣaṇanābhīṣu tataḥ śūlo+asya jāyate/ Su.6.42.134

Compiled : March 13, 2018 Revision : 63c8b84 825

Page 834: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

viṇmūtravātasaṃrodhī bastiśūlaḥ sa See →†mārutāt//§ 4453

Su.6.42.135 ...42.135 nābhyāṃ vaṅkṣaṇapārśveṣu kukṣaumeḍhrāntramardakaḥ/

mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa See →†mārutāt//§ 4455

Su.6.42.136 ...42.136 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ/malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu 5

pāvakam// § 4457

Su.6.42.137 ...42.137 śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtyatasya hi/

dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate//§ 4459

Su.6.42.138 ...42.138 sarvatra vardhate kṣipraṃ bhramannathaSee →† saghoṣavān/

pipāsā vardhate tīvrā bhramo mūrcchā cajāyate// § 4461

Su.6.42.139 ...42.139 uccārito mūtritaśca na śāntimadhigacchati/ 10

viṭśūlametajjānīyādbhiṣak paramadāruṇam//§ 4463

Su.6.42.140 ...42.140 kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhujānatā/

svedanaṃ śamanaṃ caiva nirūhāḥsnehabastayaḥ// § 4465

Su.6.42.141 ...42.141 pūrvoddiṣṭān pāyayeta yogānkoṣṭhaviśodhanān/

udāvartaharāścāsya kriyāḥ sarvāḥ 15

sukhāvahāḥ// § 4467

Su.6.42.142 ...42.142 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃgate/

826 Revision : 63c8b84 Compiled : March 13, 2018

Page 835: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati//§ 4469

...42.143 avipākagataṃ hyannaṃ śūlaṃ tīvraṃ Su.6.42.143

karotyati/mūrcchā++ādhmānaṃ vidāhaśca hṛdutkleśo

vilambikā// § 4471

...42.144 viricyate chardayati kampate+atha vimuhyati/ Su.6.42.144

5 avipākādbhavecchūlastvannadoṣasamudbhavaḥ//§ 4473

...42.145 vamanaṃ laṅghanaṃ svedaḥ pācanaṃ Su.6.42.145

phalavartayaḥ/kṣārāścūrṇāniSee → † guṭikāḥ śasyante

śūlanāśanāḥ// gulmāvasthāḥ kriyāḥ kāryāyathāvat sarvaśūlinām//§ 4475

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre gulmapratiṣedho nāma

(caturtho+adhyāyaḥ, āditaḥ) dvicatvāriṃśo+adhyāyaḥ10 //42//

6.43 tricatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.43.1]] athāto hṛdrogapratiṣedhaṃ vyākhyāsy-āmaḥ//

[[label : Su.6.43.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.43.3 vegāghātoṣṇarūkṣānnairatimātropasevitaiḥ/ Su.6.43.3

viruddhādhyaśanājīrṇairasātmyaiścāpi(cāti)bhojanaiḥ// § 4478

...6.43.4 dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ/ Su.6.43.4

kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃpracakṣate// § 4480

Compiled : March 13, 2018 Revision : 63c8b84 827

Page 836: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.43.5 ...6.43.5 caturvidhaḥ sa doṣaiḥ syāt kṛmibhiścaSee → †pṛthak pṛthak/

lakṣaṇaṃ tasya vakṣyāmicikitsitamanantaram// § 4482

Su.6.43.6 ...6.43.6 āyamyate mārutaje hṛdayaṃ See → †tudyatetathā/

nirmathyate dīryate ca sphoṭyate pāṭyate+apica// § 4484

Su.6.43.7 ...6.43.7 tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ/ 5

dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣomukhasya ca// § 4486

Su.6.43.8 ...6.43.8 gauravaṃ kaphasaṃsrāvo+aruciḥstambho+agnimārdavam/

mādhuryamapi cā++āsyasya balāsāvatatehṛdi// § 4488

Su.6.43.9 ...6.43.9 utkleśaḥ ṣṭhīvanaṃ todaḥ śūlohṛllāsakastamaḥ/

aruciḥ śyāvnetratvaṃ śoṣaśca kṛmije bhavet// 10§ 4490

Su.6.43.10 ....43.10 bhramaklamau sādaśoṣaujñeyāsteṣāmupadravāḥ/

kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca yematāḥ// § 4492

Su.6.43.11 ....43.11 vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam/dvipañcamūlakvāthena sasnehalavaṇena tu//

§ 4494

Su.6.43.12 ....43.12 pippalyelāvacāhiṅguyavabhasmāni 15

saindhavam/sauvarcalamatho śuṇṭhīmajamodāṃ ca

cūrṇitam// § 4496

828 Revision : 63c8b84 Compiled : March 13, 2018

Page 837: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....43.13 phaladhānyāmlakaulatthadadhimadyāsavādi- Su.6.43.13

bhiḥ/pāyayeta viśuddhaṃ ca snehenānyatamena

vā// § 4498

....43.14 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai Su.6.43.14

rasaiḥ/vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ

pramāṇataḥ// § 4500

5 ....43.15 śrīparṇīmadhukakṣaudrasitotpalajalairvamet/ Su.6.43.15

pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam//§ 4502

....43.16 ghṛtaṃ kaṣāyāṃścoddiṣṭān Su.6.43.16

pittajvaravināśanān/tṛptasya ca rasairmukhyairmadhuraiḥSee → †

saghṛtairbhiṣak//§ 4504

....43.17 sakṣaudraṃ See → †vitaredbastau tailaṃ Su.6.43.17

madhukasādhitam/10 vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi

kaphātmake// § 4506

....43.18 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayeccaSee Su.6.43.18

→ † tam/phalādimatha mustādiṃ triphalāṃ vā

pibennaraḥ// § 4508

....43.19 śyāmātrivṛtkalkayutaṃ ghṛtaṃ vā+api Su.6.43.19

virecanam/See → †balātailairvidadhyācca bastiṃ

bastiviśāradaḥ//§ 4510

15 ....43.20 kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet Su.6.43.20

piśitaudanam/dadhnā ca palalopetaṃ tryahaṃ

paścādvirecayet// § 4512

Compiled : March 13, 2018 Revision : 63c8b84 829

Page 838: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.43.21 ....43.21 sugandhibhiḥ salavaṇairyogaiḥ sājājiśarkaraiḥ/viḍaṅgagāḍhaṃ dhānyāmlaṃ

pāyayetāpyanantaram// § 4514

Su.6.43.22 ....43.22 hṛdayasthāḥ patantyevamadhastāt krimayonṛṇām/

yavānnaṃ vitareccāsya saviḍaṅgamataḥparam//§ 4516

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre hṛdrogapratiṣedho nāma 5

(pañcamo+adhyāyaḥ, āditaḥ) tricatvāriṃśo+adhyāyaḥ//43//

6.44 catuścatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.44.1]] athātaḥ pāṇḍurogapratiṣedhaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.44.2]] yathovāca bhagavān dhanvanda-riḥ//

Su.6.44.3...6.44.3 vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃdivāsvapnamatīva tīkṣṇam/

niṣevamāṇasya vidūṣya raktaṃ kurvantidoṣāstvaci pāṇḍubhāvam// § 4519

Su.6.44.4 ...6.44.4 pāṇḍvāmayo+aṣṭārdhavidhaḥ pradiṣṭaḥpṛthaksamastairyugapacca doṣaiḥ/

sarveṣu caiteṣviha pāṇḍubhāvoyato+adhiko+ataḥ khalu pāṇḍurogaḥ// § 4521

Su.6.44.5 ...6.44.5 tvaksphoṭanaṃ ṣṭhīvanagātrasādau 5

mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ/viṇmūtrapītatvamathāvipāko bhaviṣyatastasya

puraḥsarāṇi// § 4523

Su.6.44.6 ...6.44.6 sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayolāgharako(lāghavako)+alasākhyaḥ/

830 Revision : 63c8b84 Compiled : March 13, 2018

Page 839: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodhavakṣyāmyanupūrvaśastatSee → †//§ 4525

...6.44.7 kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ Su.6.44.7

tadvarṇaviṇmūtranakhānanaṃ ca/vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ

tathā+anyaistadupadravaiśca// § 4527

...6.44.8 pītekṣaṇaṃ pītasirāvanaddhaṃ Su.6.44.8

tadvarṇaviṇmūtranakhānanaṃ ca/5 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ

tathā+anyaistadupadravaiśca// § 4529

...6.44.9 śuklekṣaṇaṃ śuklasirāvanaddhaṃ Su.6.44.9

tadvarṇaviṇmūtranakhānanaṃ ca/kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ

tathā+anyaistadupadravaiśca// § 4531

....44.10 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi Su.6.44.10

liṅgānyatha kāmalāyāḥ/yo hyāmayānte

sahasā+annamamlamadyādapathyāni catasya pittam// § 4533

10 ....44.11 karoti pāṇḍuṃ vadanaṃ viśeṣāt See → Su.6.44.11

†pūrveritau tandribalakṣayau ca/bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho

mahāṃstatra ca parvabhedaḥ// § 4535

....44.12 jvarāṅgamardabhramasādatandrākṣayānvito Su.6.44.12

lāgharako(lāghavako)+alasākhyaḥ/taṃ See → †vātapittāddharipītanīlaṃ

halīmakaṃ nāma vadanti tajjñāḥ//§ 4537

....44.13 upadravāsteṣvaruciḥ pipāsā chardirjvaro Su.6.44.13

mūrdharujā+agnisādaḥ/15 śophastathā kaṇṭhagato+abalatvaṃ mūrcchā

klamo hṛdyavapīḍanaṃ ca// § 4539

Compiled : March 13, 2018 Revision : 63c8b84 831

Page 840: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.44.14 ....44.14 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣyasnigdhaṃ ghṛtenordhvamadhaścaśuddham/

saṃpādayetkṣaudraghṛtapragāḍhairharītakīcūrṇayutaiḥprayogaiḥ// § 4541

Su.6.44.15 ....44.15 pibedghṛtaṃ vā rajanīvipakvaṃ yantraiphalaṃtailvakameva vā+api/

virecanadravyakṛtaṃ pibedvā yogāṃścavairecanidān ghṛtena// § 4543

Su.6.44.16 ....44.16 mūtre nikumbhārdhapalaṃ vipācya 5

pibedabhīkṣṇaṃ kuḍavārdhamātram/khādedguḍaṃ

vā+apyabhayāvipakvamāragvadhādikvathitaṃSee→ † pibedvā//§ 4545

Su.6.44.17 ....44.17 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃtriphalānvitāṃ vā/

sarpirmadhubhyāṃ vidadhīta vā+apiśāstrapradeśābhihitāṃśca yogān// § 4547

Su.6.44.18 ....44.18 ahrecca doṣān bahuśo+alpamātrān śvayeddhidoṣeṣvatinirhṛteṣu/

dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ 10

pibet kṣaudrayutaṃ hitāśī// § 4549

Su.6.44.19 ....44.19 ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃcāpi sakākamācīm/

ādāribimbīṃ sakadambapuṣpīṃ vipācyasarpirvipacet kaṣāye// § 4551

Su.6.44.20 ....44.20 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīeṇa vāmāgadhikā yathāgni/

hitaṃ ca yaṣṭīmadhujaṃSee → † kaṣāyaṃcūrṇaṃ samaṃ vāmadhunā+avalihyāt//§ 4553

832 Revision : 63c8b84 Compiled : March 13, 2018

Page 841: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....44.21 gomūtrayuktaṃ triphalādalānāṃ Su.6.44.21

dattvā++āyasaṃ cūrṇamanalpakālam/pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā

kāñcanagairikottham// § 4555

....44.22 ājaṃ śakṛtsyātSee → † kuḍavapramāṇaṃ Su.6.44.22

viḍaṃ haridrā lavaṇottamaṃ ca/pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī

madhunā+avalihyāt// § 4557

5 ....44.23 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ Su.6.44.23

sarvasamānatāpyaḥ/See → †mūtrāsuto+ayaṃ madhunā+avalehaḥ

pāṇḍvāmayaṃ hantyacireṇa ghoram//§ 4559

....44.24 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca Su.6.44.24

guḍaśca mukhyaḥ/See → †takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti

ghorānapi pāṇḍurogān//§ 4561

....44.25 sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi Su.6.44.25

sukhāmbunā vā/10 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ

saptadināni mūtre// § 4563

....44.26 mūlaṃ balācitrakayoḥ pibedvā Su.6.44.26

pāṇḍvāmayārto+akṣasamaṃ hitāśī/sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ

kṣīrabhujopayojyam// § 4565

....44.27 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ Su.6.44.27

sitākṣaudrayutaṃ hitāśī/śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ

vā madhunā+avalihyāt// § 4567

15 ....44.28 viḍaṅgamustatriphalājamodaparūṣakavyoṣavi- Su.6.44.28

nirdahanyaḥ/

Compiled : March 13, 2018 Revision : 63c8b84 833

Page 842: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

cūrṇāni kṛtvā guḍaśarkare ca tathaivasarpirmadhunī śume ca// § 4569

Su.6.44.29 ....44.29 saṃbhārametadvipacennidhāya sārodakesāravato gaṇasya/

jātaṃ ca lehyaṃ matimān viditvānidhāpayenmokṣakaje samudge// § 4571

Su.6.44.30 ....44.30 hantyeṣa lehaḥ khalu pāṇḍurogaṃsaśothamugrāmapi kāmalāṃ ca/

saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī 5

saguḍā ca śuṇṭhī// § 4573

Su.6.44.31 ....44.31 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tatsyādrajanīvimiśram/

dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvayeSee → †mūtrayutaṃ pibedvā//§ 4575

Su.6.44.32 ....44.32 mūtre sthitaṃ saindhavasaṃprayuktaṃ māsaṃpibedvā+api hi lohakiṭṭam/

dagdhvā+akṣakāṣṭhairmalamāyasaṃ vāgomūtranirvāpitamaṣṭavārān// § 4577

Su.6.44.33 ....44.33 vicūrṇya līḍhaṃ madhunā+acireṇa 10

kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt/sindhūdbhavaṃ vā+agnisamaṃ ca kṛtvā kṣiptvā

ca mūtre sakṛdeva taptam// § 4579

Su.6.44.34 ....44.34 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpyamūtre bahuśastathaiva/

ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpyapacedukhāyām// § 4581

Su.6.44.35 ....44.35 yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃpeyamudaśvitā tat/

takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā 15

dīpayate+analaṃ ca// § 4583

834 Revision : 63c8b84 Compiled : March 13, 2018

Page 843: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....44.36 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ Su.6.44.36

lāgharake(lāghavake) hitaṃ ca/gauḍānariṣṭān madhuśarkarāśca mūtrāsavān

kṣārakṛtāṃstathaiva// § 4585

....44.37 snigdhān rasānāmalakairupetān kolānvitān Su.6.44.37

vā+api hi jāṅgalānām/seveta śophābhihitāṃśca yogān pāṇḍvāmayī

śāliyavāṃśca nityam// § 4587

5 ....44.38 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvara- Su.6.44.38

śophadāhān/tathā+avipākasvaramedasādān jayedyathāsvaṃ

prasamīkṣya śāstram// § 4589

....44.39 anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ Su.6.44.39

tathā+anteṣu ca madhyaśūnam/gude ca śephasyatha muṣkaśūnaṃSee → †

pratāmyamānaṃ ca visaṃjñakalpam//§ 4591

....44.40 vivarjayet pāṇḍukinaṃ yaśo+arthī Su.6.44.40

tathā+atisārajvarapīḍitaṃ ca//§ 4592

iti suśrutasaṃhitāyāmuttaratantrāntargate10 kāyacikitsātantre pāṇḍurogapratiṣedho nāma

(ṣaṣṭho+adhyāyaḥ, āditaḥ)catuścatvāriṃśattamo+adhyāyaḥ //44//

6.45 pañcacatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.45.1]] athāto raktapittapratiṣedhaṃ vyākhyā-syāmaḥ//

[[label : Su.6.45.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.45.3 krodhaśokabhayāyāsaviruddhānnātapānalān/ Su.6.45.3

kaṭvamlalabaṇakṣāratīkṣṇoṣṇātividāhinaḥ//§ 4595

Compiled : March 13, 2018 Revision : 63c8b84 835

Page 844: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.45.4 ...6.45.4 nityamabhyasato duṣṭo rasaḥ pittaṃprakopayet/

vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśuśoṇitam// § 4597

Su.6.45.5 ...6.45.5 tataḥ pravartate raktamūrdhvaṃ cādhodvidhā+api vā/

āmāśayādvrajedūrdhvamadhaḥpakvāśayādvrajet// § 4599

Su.6.45.6 ...6.45.6 See → †vidagdhayordvayoścāpi 5

dvidhābhāgaṃSee → † pravartate/kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo

gatim// § 4601

Su.6.45.7 ...6.45.7 ūrdhvaṃ sādhyamadhoyāpyamasādhyaṃyugapadgatamSee → †/

sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃvamiḥ// § 4603

Su.6.45.8 ...6.45.8 lohagandhiśca niḥśvāso bhavatyasminbhaviṣyati/

bāhyāsṛglakṣaṇaistasya 10

saṅkhyādoṣocchritīrviduḥ// § 4605

Su.6.45.9 ...6.45.9 daurbalyaśvāsakāsajvaravamathumadāstandri-tādāhamūrcchā bhukte cānnevidāhastvadhṛtirapi sadā hṛdyatulyā capīḍā/

tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca See →†davanaṃ pūtiniṣṭhīvanaṃ ca dveṣobhakte+avipāko viratirapi rateraktapittopasargāḥ//§ 4607

Su.6.45.10 ....45.10 māṃsaprakṣālanābhaṃ kvathitamiva ca yatkardamāmbhonibhaṃ vāmedaḥpūyāsrakalpaṃSee → † yakṛdiva yadivā pakvajambūphalābham/

836 Revision : 63c8b84 Compiled : March 13, 2018

Page 845: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃyatra coktā vikārāstadvarjyaṃ raktapittaṃsurapatidhanuṣā yacca tulyaṃ vibhāti//§ 4609

....45.11 nādau saṃgrāhyamudriktaṃ Su.6.45.11

yadasṛgbalino+aśnataḥ/tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāva-

ham//§ 4611

....45.12 adhaḥpravṛttaṃ vamanairūrdhvagaṃ ca Su.6.45.12

virecanaiḥ/5 jayedanyataradvā+api kṣīṇasya śamanairasṛk//

§ 4613

....45.13 atipravṛddhadoṣasya pūrvaṃ lohitapittinaḥ/ Su.6.45.13

akṣīṇabalamāṃsāgneḥkartavyamapatarpaṇam// § 4615

....45.14 laṅghitasya tataḥ peyāṃ vidadhyāt Su.6.45.14

svalpataṇḍulām/rasayūṣau pradātavyau

surabhisnehasaṃskṛtau/10 tarpaṇaṃ pācanaṃ lehān sarpīṣi vividhāni ca//

§ 4618

....45.15 drākṣāmadhukakāśmaryasitāyuktaṃ Su.6.45.15

virecanam/yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ

hitam// § 4620

....45.16 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca Su.6.45.16

saśāliṣaṣṭikāḥ/paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkura-

sinduvārajam//§ 4622

Compiled : March 13, 2018 Revision : 63c8b84 837

Page 846: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.45.17 ....45.17 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaivadhātrīphaladāḍimānvitam/

rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvovihitā ghṛtottarāḥ// § 4624

Su.6.45.18 ....45.18 santānikāścotpalavargasādhite kṣīre praśastāmadhuśarkarottarāḥ/

himāḥ pradehā madhurā gaṇāśca ye ghṛtānipathyāni ca raktapittinām// § 4626

Su.6.45.19 ....45.19 madhūkaśobhāñjanakovidārajaiḥ 5

priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ/bhiṣagvidadhyāccaturaḥ samākṣikān hitāya

lehānasṛjaḥ praśāntaye// § 4628

Su.6.45.20 ....45.20 lihyācca dūrvāvaṭajāṃśca pallavānmadhudvitīyān sitakarṇikasyaSee → † ca/

hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalānicānyānyapi tadguṇānyatha// § 4630

Su.6.45.21 ....45.21 raktātisāraproktāṃśca yogānatrāpi yojayet/śuddhekṣukāṇḍamāpothya nave kumbhe 10

himāmbhasā// § 4632

Su.6.45.22 ....45.22 yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat/prātaḥ srutaṃ kṣaudrayutaṃ

pibecchoṇitapittavān// § 4634

Su.6.45.23 ....45.23 pibecchītakaṣāyaṃ vājambvāmrārjunasaṃbhavam/

udumbaraphalaṃ piṣṭvā pibettadrasamevavā// § 4636

Su.6.45.24 ....45.24 trapuṣīmūlakalkaṃ vā sakṣaudraṃ 15

taṇḍulāmbunā/pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukameva

vā// § 4638

838 Revision : 63c8b84 Compiled : March 13, 2018

Page 847: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....45.25 candnaṃ madhukaṃ rodhramevameva samaṃ Su.6.45.25

pibet/karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet//

§ 4640

....45.26 majjānamiṅgudasyaivaṃ Su.6.45.26

pibenmadhukasaṃyutam/sukhoṣṇaṃ lavaṇaṃ bījaṃ kārañjaṃ

dadhimastunā// § 4642

5 ....45.27 pibedvā+api tryahaṃ martyo Su.6.45.27

raktapittābhipīḍitaḥ/raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ//

§ 4644

....45.28 pathyāścaivāvapīḍeṣu ghrāṇataḥ Su.6.45.28

prasrute+asṛji/atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk/yakṛdvā bhakṣayedājamāmaṃ

pittasamāyutam// § 4647

10 ....45.29 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet Su.6.45.29

kṣaudrayutaṃ suśītam/vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ

kṣīraghṛtaṃ pibedvā// § 4649

....45.30 drākṣāmuśīrāṇyatha padmakaṃ sitā Su.6.45.30

pṛthakpalāṃśānyudake samāvapet/sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ

payo vā+ambusamaṃ hitāśinaḥ// § 4651

....45.31 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet Su.6.45.31

sitākṣaudrayutaṃ vṛṣasya vā/15 lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ

taṇḍulasāhvayaṃ vā// § 4653

....45.32 lihyācca lājāñjanacūrṇamekamevaṃ Su.6.45.32

sitākṣaudrayutāṃ tugākhyām/

Compiled : March 13, 2018 Revision : 63c8b84 839

Page 848: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vāmadhukena yuktām// § 4655

Su.6.45.33 ....45.33 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ calihyāttathā śoṇitapittarogī/

vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanā-mbhoruhakeśarāṇi//§ 4657

Su.6.45.34 ....45.34 pītvā sitākṣaudrayutāni jahyāt pittasṛjovegamudīrṇamāśu/

gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśā- 5

lmalīnām//§ 4659

Su.6.45.35 ....45.35 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥśoṇitapittaroge/

sakṣaudramindīvarabhasmavāri karañjabījaṃSee → †madhusarpiṣī ca//§ 4661

Su.6.45.36 ....45.36 jambvarjunāmrakvathitaṃ ca toyaṃ ghnantitrayaḥ pittamasṛk ca yogāḥ/

mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvāpibettaṇḍuladhāvanena// § 4663

Su.6.45.37 ....45.37 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ 10

nāsikayā payo vā/drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ

cekṣurasaṃ himaṃ vā// § 4665

Su.6.45.38 ....45.38 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥśoṇitapittaroge/

drākṣāghṛtakṣaudrasitāyutenavidārigandhādivipācitena// § 4667

Su.6.45.39 ....45.39 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃghṛtaṃ cāpyanuvāsanārtham/

840 Revision : 63c8b84 Compiled : March 13, 2018

Page 849: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

priyaṅgurodhrāñjanagairikotpalaiḥsuvarṇakālīyakaraktacandanaiḥ// § 4669

....45.40 sitāśvagandhāmbudayaṣṭikāhvayairmṛṇālasau- Su.6.45.40

gandhikatulyapeṣitaiḥ/nirūhya cainaṃ payasā samākṣikairghṛtaplutaiḥ

śītajalāvasecitam// § 4671

....45.41 kṣīraudanaṃ bhuktamathānuvāsayedghṛtena Su.6.45.41

yaṣṭīmadhusādhitena ca/5 adhovahaṃ śoṇitameṣa nāśayettathā+atisāraṃ

rudhirasya dustaram// § 4673

....45.42 virekayoge tvati caiva śasyate vāmyaśca rakte Su.6.45.42

vijite balānvitaḥ//§ 4674

....45.43 evaṃvidhā uttarabāstayaśca mūtrāśayasthe Su.6.45.43

rudhire vidheyāḥ/pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ

khalu raktapaittam// § 4676

....45.44 vidhiścāsṛgdare+apyeṣa strīṇāṃ kāryo Su.6.45.44

vijānatā/10 śastrakarmaṇi raktaṃ ca yasyātīva pravartate//

§ 4678

....45.45 trayāṇāmapi doṣāṇāṃ śoṇite+api ca sarvaśaḥ/ Su.6.45.45

liṅgānyālokya kartavyaṃcikitsitamanantaram//§ 4680

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre raktapittapratiṣedho nāma

(saptamo+adhyāyaḥ, āditaḥ)15 pañcacatvāriṃśattamo+adhyāyaḥ //45//

6.46 ṣaṭcatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.46.1]] athāto mūrcchāpratiṣedhaṃ vyākhyā-syāmaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 841

Page 850: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

[[label : Su.6.46.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.46.3...6.46.3 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ/vegāghātādabhīghātāddhīnasattvasya vā

punaḥ// § 4683

Su.6.46.4 ...6.46.4 karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca/niviśante yadā doṣāstadā mūrcchanti

mānavāḥ// § 4685

Su.6.46.5 ...6.46.5 hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñānāśo balasya 5

ca/sarvāsāṃ pūrvarūpāṇi See → †yathāsvaṃ tā

vibhāvayet//§ 4687

Su.6.46.6 ...6.46.6 saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ/tamo+abhyupaiti sahasā

sukhaduḥkhavyapohakṛt// § 4689

Su.6.46.7 ...6.46.7 sukhaduḥkhavyapohācca naraḥ patatikāṣṭhavat/

moho mūrccheti tāṃ prāhuḥ ṣaḍvidhā sā 10

prakīrtitā// § 4691

Su.6.46.8 ...6.46.8 vātādibhiḥ śoṇitena madyena ca viṣeṇa ca/ṣaṭsvapyetāsuSee → † pittaṃ hi

prabhutvenāvatiṣṭhate//§ 4693

Su.6.46.9 ...6.46.9 apasmāroktaliṅgāni tāsāmuktāni tattvataḥ/pṛthivyambhastamorūpaṃ raktagandhaścaSee

→ † tanmayaḥ//§ 4695

Su.6.46.10 ....46.10 tasmādraktasya gandhena mūrcchanti bhuvi 15

mānavāḥ/dravyasvabhāva ityeke sthitāstu

viṣamadyayoḥ// § 4697

842 Revision : 63c8b84 Compiled : March 13, 2018

Page 851: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....46.11 guṇāstīvrataratvenaSee → † sthitāstu Su.6.46.11

viṣamadyayoḥ/ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ//

§ 4699

....46.12 madyena vilapaṃśchete Su.6.46.12

naṣṭavibhrāntamānasaḥ/gātrāṇi vikṣipan bhūmau jarāṃ yāvanna yāti

tat// § 4701

5 ....46.13 vepathusvapnatṛṣṇāḥ syuḥ stambhaśca Su.6.46.13

viṣamūrcchite/veditavyaṃ tīvrataraṃ yathāsvaṃ

viṣalakṣaṇaiḥ// § 4703

....46.14 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā Su.6.46.14

vyajanānilāśca/śītāni pānāni ca gandhavanti sarvāsu

mūrcchāsvanivāritāni// § 4705

....46.15 sitāpriyālekṣurasaplutāni Su.6.46.15

drākṣāmadhūkasvarasānvitāni/10 kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi

ca jīvanāni// § 4707

....46.16 siddhāni varge madhure payāṃsi sadāḍimā Su.6.46.16

jāṅgalajā rasāśca/tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca

sadā satīnāḥ// § 4709

....46.17 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya Su.6.46.17

madhyaṃ ca pibet samāni/śītena toyenaSee → † bisaṃ mṛṇālaṃ kṣaudreṇa

kṛṣṇāṃ sitayā ca pathyām//§ 4711

15 ....46.18 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ Su.6.46.18

pibedvā+apyatha mānuṣīṇām/

Compiled : March 13, 2018 Revision : 63c8b84 843

Page 852: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

mūrcchāṃ prasaktāṃ tuśirovirekairjayedabhīkṣṇaṃ vamanaiścatīkṣṇaiḥ// § 4713

Su.6.46.19 ....46.19 See → †harītakīkvāthaśṛtaṃ ghṛtaṃ vādhātrīphalānāṃ svarasaiḥ kṛtaṃ vā/

drākṣāsitādāḍimalājavanti śītāninīlotpalapadmavanti// § 4715

Su.6.46.20 ....46.20 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāniśamaṃ nayanti/

prabhūtadoṣastamaso+atirekāt saṃmūrcchito 5

naiva vibudhyate yaḥ// § 4717

Su.6.46.21 ....46.21 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadābuddhimatā manuṣyāḥ/

yathā++āmaloṣṭaṃ salile niṣiktaṃsamuddheredāśvavilīnameva// § 4719

Su.6.46.22 ....46.22 tadvaccikitsettvarayā bhiṣaktamasvedanaṃmṛtyuvaśaṃ prayātam/

tīkṣṇāñjanābhyañjanadhūmayogaistathānakhābhyantaratotrapātaiḥ// § 4721

Su.6.46.23 ....46.23 vāditragītānunayairapūrvairvighaṭṭanairgupta- 10

phalāvagharṣaiḥ/ābhiḥ kriyābhiśca na labdhasaṃjñaḥ

sānāhalālāśvasanaśca varjyaḥ// § 4723

Su.6.46.24 ....46.24 prabuddhasaṃjñaṃvamanānulomyaistīkṣṇairviśuddhaṃlaghupathyabhuktam/

phalatrikaiścitrakanāgarāḍhyaistathā+aśmajātājjatunaḥprayogaiḥ/

saśarkarairmāsamupakrameta viśeṣatojīrṇaghṛtaṃ sa pāyyaḥ// § 4726

Su.6.46.25 ....46.25 yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet/ 15

844 Revision : 63c8b84 Compiled : March 13, 2018

Page 853: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sarvamūrcchāparītānāṃ viṣajāyāṃviṣāpaham//§ 4728

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre mūrcchāpratiṣedho nāma

(aṣṭamo+adhyāyaḥ, āditaḥ)ṣaṭcatvāriṃśattamo+adhyāyaḥ //46//

6.47 saptacatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.47.1]] athātaḥ pānātyayapratiṣedhaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.47.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.47.3 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadameva ca/ Su.6.47.3

rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca//§ 4731

...6.47.4 auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti Su.6.47.4

manogatim/viśatyavayavān

saukṣmyādvaiśadyātkaphaśukranut// § 4733

5 ...6.47.5 mārutaṃ Su.6.47.5

kopayedraukṣyādāśutvāccāśukarmakṛtSee→ †/

harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati//§ 4735

...6.47.6 tadamlaṃ rasataḥ proktaṃ laghu Su.6.47.6

rocanadīpanam/kecillavaṇavarjyāṃstu rasānatrādiśanti hi//

§ 4737

...6.47.7 snigdhaistadannairmāṃsaiśca bhakṣyaiśca saha Su.6.47.7

sevitam/10 bhavedāyuḥprakarṣāya balāyopacayāya ca//

§ 4739

Compiled : March 13, 2018 Revision : 63c8b84 845

Page 854: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.47.8 ...6.47.8 kāmyatā manasastuṣṭirdhairyaṃtejo+ativikramaḥ/

vidhivat sevyamāne tu madye sannihitāguṇāḥ// § 4741

Su.6.47.9 ...6.47.9 tadevānannamajñena sevyamānamamātrayā/kayāgninā hyagnisamaṃ sametya kurute

madam// § 4743

Su.6.47.10 ....47.10 madena karaṇānāṃ tu bhāvānyatve kṛte sati/ 5

nigūḍhamapi bhāvaṃ svaṃprakāśīkurute+avaśaḥ// § 4745

Su.6.47.11 ....47.11 tryavasthaśca mado jñeyaḥ pūrvo madhyo+athapaścimaḥ/

pūrve vīryaratiprītiharṣabhāṣyādivardhanam//§ 4747

Su.6.47.12 ....47.12 pralāpo madhyame See → †mohoyuktāyuktakriyāstathā/

visaṃjñaḥ paścime śete 10

naṣṭakarmakriyāguṇaḥ// § 4749

Su.6.47.13 ....47.13 ślaiṣmikānalpapittāṃścasnigdhānmātropasevinaḥSee → †/

pānaṃ na bādhate+atyarthaṃ viparītāṃstubādhate// § 4751

Su.6.47.14 ....47.14 nirbhaktamekāntata eva madyaṃniṣevyamāṇaṃ manujena nityam/

utpādayet kaṣṭatamān vikārānāpādayeccāpiśarīrabhedam// § 4753

Su.6.47.15 ....47.15 kruddhena bhītena pipāsitena śokābhitaptena 15

bubhukṣitena/vyāyāmabhārādhvaparikṣatena

vegāvarodhābhihatena cāpi// § 4755

846 Revision : 63c8b84 Compiled : March 13, 2018

Page 855: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....47.16 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena Su.6.47.16

tathā+abalena/uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ

vividhān vikārān// § 4757

....47.17 pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā/ Su.6.47.17

pānavibhramamugraṃ ca teṣāṃ vakṣyāmilakṣaṇam// § 4759

5 ....47.18 stambhāṅgamardhṛdayagrahatodakampāḥ Su.6.47.18

pānātyaye+anilakṛte śiraso rujaśca/svedapralāpamukhaśoṣaṇadāhamūrcchāḥ

pittātmake vadanalocanapītatā ca// § 4761

....47.19 śleṣmātmake vamathuśītakaphaprasekāḥ Su.6.47.19

sarvātmake bhavati sarvavikārasaṃpat/ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ

śleṣmādhikatvamaruciṃmalamūtrasaṅgam// § 4763

....47.20 liṅgaṃ parasya tu madasya vadanti Su.6.47.20

tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpibhedam/

10 ādhmānamudgiraṇamamlarasovidāho+ajīrṇasya pānajanitasya vadantiliṅgam// § 4765

....47.21 jñeyāni tatra bhiṣajā suviniścitāni Su.6.47.21

pittaprakopajanitāni ca kāraṇāni/hṛdgātratodavamathujvarakaṇṭhadhūmamū-

rcchākaphasravaṇamūrdharujo vidāhaḥ//§ 4767

....47.22 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ Su.6.47.22

pānavibhramamuśantyakhilena dhīrāḥ/

Compiled : March 13, 2018 Revision : 63c8b84 847

Page 856: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

hīnottarauṣṭhamatiśītamamandadāhaṃtailaprabhāsyamatipānaha-taṃ(tailaprabhāsyamapipānahataṃ)vijahyāt// § 4769

Su.6.47.23 ....47.23 jihvauṣṭhadantamasitaṃ tvathavā+api nīlaṃpīte ca yasya nayane rudhiraprame ca/

hikkājvarau vamathuvepathupārśvaśūlāḥkāsabhramāvapi ca pānahataṃ bhajante//§ 4771

Su.6.47.24 ....47.24 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃvyaktābhidhānamakhilena vidhiṃ nibodha/

madyaṃ tu cukramaricārdrakadīpyakuṣṭhasau- 5

varcalāyutamalaṃSee → † pavanasyaśāntyai//§ 4773

Su.6.47.25 ....47.25 pṛthvīkadīpyakamahauṣadhahiṅgubhirvāsauvarcalena ca yutaṃ vitaret sukhāya/

āmrātakāmraphaladāḍimamātuluṅgaiḥkuryācchubhānyapi ca ṣaḍavapānakāni//§ 4775

Su.6.47.26 ....47.26 seveta vā phalarasopahitānrasādīnānūpavargapiśitānyapi gandhavanti/

pittātmake madhuravargakaṣāyamiśraṃmadyaṃ hitaṃsamadhuśarkaramiṣṭagandham// § 4777

Su.6.47.27 ....47.27 pītvā ca madyamapi cekṣurasapragāḍhaṃ 10

niḥśeṣataḥ kṣaṇamavasthitamullikhecca/lāvaiṇatittirirasāṃśca pibedanamlān maudgān

sukhāya saghṛtān sasitāṃśca yūṣān// § 4779

Su.6.47.28 ....47.28 pānātyaye kaphakṛte kaphamullikheccamadyena bimbividulodakasaṃyutena/

seveta tiktakaṭukāṃśca rasānudārān yūṣāṃścatiktakaṭukopahitān hitāya// § 4781

848 Revision : 63c8b84 Compiled : March 13, 2018

Page 857: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....47.29 pathyaṃ yavānnavikṛtāni ca jāṅgalāni Su.6.47.29

śleṣmaghnamanyadapi yacca niratyayaṃsyāt/

kuryācca sarvamatha sarvabhave vidhānaṃddvandvodbhave dvayamavekṣyayathāpradhānam// § 4783

....47.30 sāmānyamanyadapi yacca samagramagryaṃ Su.6.47.30

vakṣyāmi yacca manaso madakṛt sukhaṃ ca/tvaṅgāgapuṣpamagadhailamadhūkadhānyaiḥ

ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ//§ 4785

5 ....47.31 pānaṃ kapittharasavāriparūṣakāḍhyaṃ Su.6.47.31

pānātyayeṣu vidhivatsrutamambarānte/hrīverapadmaparipelavasaṃprayuktaiḥ

puṣpairvilipya karavīrajalodbhavaiśca//§ 4787

....47.32 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ Su.6.47.32

jalaiśca vitaredamalaiḥ suśītaiḥ/tvakpatracocamaricailabhujaṅgapuṣpaśleṣmāta-

kaprasavavalkaguḍairupetam//§ 4789

....47.33 drākṣāyutaṃ hṛtamalaṃ Su.6.47.33

madirāmayārtaistatpānakaṃ śuci sugandhinarairniṣevyam/

10 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ cadrākṣāṃ ca mūlamasakṛt trapuṣībhavaṃyat// § 4791

....47.34 See → †kārpāsinīmatha ca nāgabalāṃ ca Su.6.47.34

tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃca/

kāśmaryadāruviḍadāḍimapippalīṣudrākṣānvitāsu kṛtamambuni pānakaṃ yat//§ 4793

Compiled : March 13, 2018 Revision : 63c8b84 849

Page 858: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.47.35 ....47.35 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃparāṃ paramade tvacirāt karoti/

drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃkṛtaṃ trivṛtayā ca pibettathaiva// § 4795

Su.6.47.36 ....47.36 sauvarcalāyutamudārarasaṃ phalāmlaṃbhārgīśṛtena ca jalena hito+avasekaḥ//§ 4796

Su.6.47.37 ....47.37 ikṣvākudhāmārgavavṛkṣakāṇikākāhvayodumbarikāśca dugdhe/

vipācya tasyāñjalinā vameddhi madyaṃ 5

pibeccāhni gate tvajīrṇe// § 4798

Su.6.47.38 ....47.38 tvakpippalībhujagapuṣpaviḍairupetaṃ sevetahiṅgumaricailayutaṃ phalāmlām/

uṣṇāmbusaindhavayutāstvathavā viḍatvakcavy-ailahiṅgumagadhāphalamūlaśuṇṭhīḥ//§ 4800

Su.6.47.39 ....47.39 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃdrākṣākapitthaphaladāḍimapānakaṃ yat/

tat pānavibhramaharaṃ madhuśarkarāḍhyamā-mrātakolarasapānakameva cāpi//§ 4802

Su.6.47.40 ....47.40 kharjūravetrakakarīraparūṣakeṣuSee → † 10

drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā/śrīparṇiyuktamathavā tu pibedimāni

yaṣṭyāhvayotpalahimāmbuvimiśritāni//§ 4804

Su.6.47.41 ....47.41 kṣīripravālabisajīrakanāgapuṣpapatrailavālusi-tasārivapadmakāni/

āmrātabhavyakaramardakapitthakolavṛkṣāmla-vetraphalajīrakadāḍimāni//§ 4806

850 Revision : 63c8b84 Compiled : March 13, 2018

Page 859: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....47.42 seveta vā maricajīrakanāgapuṣpatvakpatraviśv- Su.6.47.42

acavikailayutānrasāṃśca/

sūkṣmāmbarasrutahimāṃca sugandhigandhānpānodbhavānnudati saptagadānaśeṣān//§ 4808

....47.43 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ Su.6.47.43

sukhāśca manasaḥ satataṃ niṣevyāḥSee →†/

pānātyayeṣu vikaṭorunitambavatyaḥpīnonnatastanabharānatamadhyadeśāḥ//§ 4810

5 ....47.44 prauḍhāḥ striyo+abhinavayauvanapīnagātryaḥ Su.6.47.44

sevyāśca pañcaviṣayātiśayasvabhāvāḥ//§ 4811

....47.45 pibedrasaṃ puṣpaphalodbhavaṃ vā Su.6.47.45

sitāmadhūkatrisugandhiyuktam/saṃcūrṇya saṃyojya ca

nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ//§ 4813

....47.46 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudā- Su.6.47.46

rāṅkurajīrakāṇi/drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre

samāloḍya pibet See → †sukhepsuḥ//§ 4815

10 ....47.47 bhavecca madyena tu yena pātitaḥ Su.6.47.47

prakāmapītena surāsavādinā/tadeva tasmai vidhivat pradāpayedviparyaye

bhraṃśamavaśyamṛcchatiSee → †//§ 4817

....47.48 yathā narendropahatasya kasyacidbhavet Su.6.47.48

prasādastata eva nānyataḥ/dhruvaṃ tathā madyahatasya dehino bhavet

prasādastata eva nānyataḥ// § 4819

Compiled : March 13, 2018 Revision : 63c8b84 851

Page 860: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.47.49 ....47.49 vicchinnamadyaḥ sahasā yo+atimadyaṃviṣevate/

tasya pānātyayoddiṣṭā vikārāḥ saṃbhavantihi// § 4821

Su.6.47.50 ....47.50 madyasyāgneyavāyavyauguṇāvambuvahāni(guṇāvambhovahāni) tu/

srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate// § 4823

Su.6.47.51 ....47.51 pāṭalotpalakandeṣu mudgaparṇyāṃ ca 5

sādhitam/pibenmāgadhikonmiśraṃ tatrāmbho

himaśītalam// § 4825

Su.6.47.52 ....47.52 sarpistailavasāmajjadadhibhṛṅgarasairyutam/kvāthena bilvayavayoḥ sarvagandhaiśca

peṣitaiḥ// § 4827

Su.6.47.53 ....47.53 pakvamabhyañjane śreṣṭhaṃ seke kvāthaścaśītalaḥ/

rasavanti ca bhojyāni yathāsvamavacārayet// 10§ 4829

Su.6.47.54 ....47.54 pānakāni suśītāni hṛdyāni surabhīṇi ca/tvacaṃ prāptastu pānoṣmā

pittaraktābhimūrcchitaḥ/dāhaṃ prakurute ghoraṃ pittavattatra

bheṣajam// § 4832

Su.6.47.55 ....47.55 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣyedāhapraśāntikaramṛddhimatāṃ narāṇām/

tatrādito malayajena hitaḥ pradehaścandrāṃśu- 15

hāratuhinodakaśītalena//§ 4834

Su.6.47.56 ....47.56 śītāmbuśītalataraiśca śayānamenaṃSee → †hārairmṛṇālavalayairabalāḥ spṛśeyuḥ/

852 Revision : 63c8b84 Compiled : March 13, 2018

Page 861: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

bhinnotpalojjvalahime śayane śayīta patreṣu vāsajalabinduṣu padminīnām// § 4836

....47.57 āsādayan pavanamāhṛtamaṅganābhiḥSee → † Su.6.47.57

kahlārapadmadalaśaivalasaṃcayeṣu/See → †kāntairvanāntapavanaiḥ

parimṛśyamānaḥ See → †śaktaścaredbhava-nakānanadīrghikāsu//§ 4838

....47.58 dāhābhibhūtamathavā pariṣecayettuSee → † Su.6.47.58

lāmajjakāmburuhacandanatoyatoyaiḥSee →†/

5 visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃpadmotpalākulajalāmadhivāsitāmbumSee →†//§ 4840

....47.59 vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ Su.6.47.59

kāntākaraspṛśanakarkaśaromakūpaḥ/tatrainamamburuhapatrasamaiḥ spṛśantyaḥ

śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca//§ 4842

....47.60 toyāvagāhakuśalā madhurasvabhāvāḥ Su.6.47.60

saṃharṣayeyurabalāḥ sukalaiḥSee → †pralāpaiḥ/

dhārāgṛhe pragalitodakadurdinābhe klāntaḥśayīta salilānilaśītakukṣau// § 4844

10 ....47.61 gandhodakaiḥ sakusumairupasiktabhūmau Su.6.47.61

patrāmbucandanarasairupaliptakuḍye/jātyutpalapriyakakeśarapuṇḍarīkapunnāganā-

gakaravīrakṛtopacāreSee →†//§ 4846

....47.62 tasmin gṛhe kamalareṇvaruṇe śayīta Su.6.47.62

yatnāhṛtānilavikampitapuṣpadāmni/hemantavindhyahimavanmalayācalānāṃ

śītāmbhasāṃ sakadalīharitadrumāṇām//§ 4848

Compiled : March 13, 2018 Revision : 63c8b84 853

Page 862: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.47.63 ....47.63 udbhinnanīlanalināmburuhākarāṇāṃcandrodayasya ca kathāḥ śṛṇuyānmanojñāḥ/

mlānaṃ pratāntamanasaṃ manaso+anukūlāḥpīnastanorujaghanā haricandanāṅgyaḥSee→ †//§ 4850

Su.6.47.64 ....47.64 tā enamārdravasanāḥ saha saṃviśeyuḥśliṣṭvā+avalāḥśithilamekhalahārayaṣṭyaḥ//§ 4851

Su.6.47.65 ....47.65 harṣayeyurnaraṃ nāryaḥ svaguṇai rahasisthitāḥ/

tāḥ śaityācchamayeyuśca 5

pittapānātyayāntaramSee → †//§ 4853

Su.6.47.66 ....47.66 See → †tṛḍdāharaktapitteṣu kāryo+ayaṃbheṣajakramaḥ/

sāmānyato viśeṣaṃ tu śṛṇu dāheṣvaśeṣataḥ//§ 4855

Su.6.47.67 ....47.67 kṛtsnadehānugaṃ See → †raktamudriktaṃdahati hyati/

saṃcūṣyate dahyate catāmrābhastāmralocanaḥ// § 4857

Su.6.47.68 ....47.68 lohagandhāṅgavadano vahninevāvakīryate/ 10

taṃ vilaṅghya vidhānenasaṃsṛṣṭāhāramācaret// § 4859

Su.6.47.69 ....47.69 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ/śākhāśrayā yathānyāyaṃ rohiṇīrvyadhayet

sirāḥ// § 4861

Su.6.47.70 ....47.70 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ/tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ See → 15

†samuddhatam//§ 4863

854 Revision : 63c8b84 Compiled : March 13, 2018

Page 863: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....47.71 sabāhyābhyantaraṃ dehaṃ dahedvai Su.6.47.71

mandacetasaḥ/saṃśuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya

ceṣṭateSee → †//§ 4865

....47.72 tatropaśamayettejastvabdhātuṃ ca Su.6.47.72

vivardhayet/pāyayet kāmamambhaścaSee → †

śarkarāḍhyaṃ payo+api vā//§ 4867

5 ....47.73 śītamikṣurasaṃ manthaṃ See → Su.6.47.73

†vitarecceritaṃ vidhim/asṛjā pūrṇakoṣṭhasya dāho See → †bhavati

duḥsahaḥ//§ 4869

....47.74 vidhiḥ sadyovraṇīyoktastasya lakṣaṇameva ca/ Su.6.47.74

dhātukṣayokto yo dāhastenamūrcchātṛṣānvitaḥ// § 4871

....47.75 kṣāmasvaraḥ kriyāhīno See → †bhṛśaṃ sīdati Su.6.47.75

pīḍitaḥ/10 raktapittavidhistasya hitaḥ

snigdho+anilāpahaḥ// § 4873

....47.76 kṣatajenāśnataścānyaḥ śocato Su.6.47.76

vā+apyanekadhā/tenāntardahyate+atyarthaṃ

tṛṣṇāmūrcchāpralāpavān// § 4875

....47.77 tamiṣṭaviṣayopetaṃ suhṛdbhirabhisaṃvṛtam/ Su.6.47.77

kṣīramāṃsarasāhāraṃ vidhinoktenasādhayet// § 4877

15 ....47.78 marmābhighātajo+apyasti saSee → † Su.6.47.78

cāsādhyatamaḥ smṛtaḥ/sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu//

§ 4879

Compiled : March 13, 2018 Revision : 63c8b84 855

Page 864: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.47.79 ....47.79 (evaṃvidho bhavedyastumadirāmayapīḍitaḥSee → †/

) praśāntopadrave cāpi śodhanaṃprāptamācaret// § 4881

Su.6.47.80 ....47.80 sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardha-jalaplutāni/

madyāni hṛdyānyatha gandhavanti pītānisadyaḥ śamayanti tṛṣṇām// § 4883

Su.6.47.81 ....47.81 jalaplutaścandanabhūṣitāṅgaḥ sragvī 5

sabhaktāṃ piśitopadaṃśām/piben surāṃ naiva labheta rogān See →

†manonuvighnaṃ ca madaṃ na yāti//§ 4885

iti suśrutasṃhitāyāmuttaratantrāntargatekāyacikitsātantre madātyayapratiṣedho nāma

(navamo+adhyāyaḥ, āditaḥ)saptacatvāriṃśattamo+adhyāyaḥ //47//

6.48 aṣṭacatvāriṃśattamo+adhyāyaḥ/[[label : Su.6.48.1]] athātastṛṣṇāpratiṣedhamadhyāyaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.48.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.48.3...6.48.3 satataṃ yaḥ pibedvāri na tṛptimadhigacchati/punaḥ kāṅkṣati toyaṃ ca taṃ

tṛṣṇārditamādiśet// § 4888

Su.6.48.4 ...6.48.4 See → †sakṣobhaśokaśramamadyapānādrūkṣā-mlaśuṣkoṣṇakaṭūpayogātSee →†/

dhātukṣayāllaṅghanasūryatāpāt pittaṃ cavātaśca bhṛśaṃ pravṛddhau// § 4890

Su.6.48.5 ...6.48.5 srotāṃsi saṃdūṣayataḥ sametau 5

yānyambuvāhīni śarīriṇāṃ hi/

856 Revision : 63c8b84 Compiled : March 13, 2018

Page 865: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

srotaḥsvapāṃvāhiṣu dūṣiteṣu jāyetatṛṣṇā+atibalāSee → † tatastu//§ 4892

...6.48.6 tisraḥ smṛtāstāḥ kṣatajā caturthī Su.6.48.6

kṣayāttathā+anyā++āmasamudbhavā ca/syāt saptamī bhaktanimittajā tu nibodhaSee → †

liṅgānyanupūrvaśastu//§ 4894

...6.48.7 tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥSee → † Su.6.48.7

saṃtāpamohabhramavipralāpāḥ/5 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu

viśeṣatastu// § 4896

...6.48.8 śuṣkāsyatā mārutasaṃbhavāyāṃ todastathā Su.6.48.8

See → †śaṅkhaśiraḥsu cāpi/srotonirodho virasaṃ ca vaktraṃ

śītabhiradbhiśca vivṛddhimeti// § 4898

...6.48.9 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ Su.6.48.9

pratataśca dāhaḥ/śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ

paridhūpanaṃ ca// § 4900

10 ....48.10 kaphāvṛtābhyāmanilānalābhyāṃ kapho+api Su.6.48.10

śuṣkaḥ prakaroti tṛṣṇāmSee → †/nidrā gurutvaṃ madhurāsyatā ca

tayā+arditaḥSee → † śuṣyaticātimātram//§ 4902

....48.11 kaṇṭhopalepo mukhapicchilatvaṃ Su.6.48.11

śītajvaraśchardirarocakaśca/kaphātmikāyāṃ gurugātratā ca śākhāsu

śophastvavipāka eva/etāni rūpāṇi bhavanti tasyāṃ tayā+arditaḥ

kāṅkṣati nāti cāmbhaḥ// § 4905

15 ....48.12 kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī Su.6.48.12

kṣatajā See → †matā tu/

Compiled : March 13, 2018 Revision : 63c8b84 857

Page 866: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

tayā+abhibhūtasya niśādināni gacchantiduḥkhaṃ pibato+api toyam// § 4907

Su.6.48.13 ....48.13 See → †rasakṣayādyā kṣayajā matā sātayā+arditaḥ śuṣyati dahyate ca/

atyarthamākāṅkṣati cāpi toyaṃ tāṃsannipātāditi kecidāhuḥ// § 4909

Su.6.48.14 ....48.14 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇabhiṣagvyavasyet/

tridoṣaliṅgā++āmasamudbhavā ca 5

hṛcchūlaniṣṭhīvanasādayuktā// § 4911

Su.6.48.15 ....48.15 snigdhaṃ tathā+amlaṃ lavaṇaṃ ca bhuktaṃSee → †gurvannamevātitṛṣāṃ karoti/

kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃvivarjayennirgatajihvamāśu// § 4913

Su.6.48.16 ....48.16 tṛṣṇābhivṛddhāvudare ca pūrṇe taṃvāmayenmāgadhikodakena/

See → †vilobhanaṃ cātra hitaṃ vidheyaṃsyāddāḍimāmrātakamātuluṅgaiḥ//§ 4915

Su.6.48.17 ....48.17 tisraḥ prayogairiha sannivāryāḥ śītaiśca 10

samyagrasavīryajātaiḥ/gaṇḍūṣamamlairvirase ca vaktre

kuryācchubhairāmalakasya cūrṇaiḥ// § 4917

Su.6.48.18 ....48.18 suvarṇarūpyādibhiragnitaptairloṣṭaiḥ kṛtaṃ vāsikatādibhirvāSee → †/

jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃkṣaudrayutaṃ himaṃ vā// § 4919

Su.6.48.19 ....48.19 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambuSee→ † siddhaṃ prathame gaṇe vā/

pibet sukhoṣṇaṃ manujoSee → †+acireṇa tṛṣo 15

vimucyeta hi vātajāyāḥ//§ 4921

858 Revision : 63c8b84 Compiled : March 13, 2018

Page 867: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....48.20 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ Su.6.48.20

kṣaudrayutaḥ suśītaḥ/pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ

vā+apyatha jīvanīyaiḥ// § 4923

....48.21 bilvāḍhakīkanyakapañcamūlīdarbheṣuSee → † Su.6.48.21

siddhaṃ kaphajāṃ nihanti/hitaṃ bhavecchardanameva cātra taptena

nimbaprasavodakena// § 4925

5 ....48.22 sarvāsu tṛṣṇāsvathavā+api paittaṃ Su.6.48.22

kuryādvidhiṃ tenaSee → † hi tā na santi/paryāgatodumbarajo rasastu

saśarkaratatkvathitodakaṃ vā// § 4927

....48.23 vargasya siddhasya ca sārivādeḥ Su.6.48.23

pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ/kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṃSee

→ † kṣatajāṃ nihanti//§ 4929

....48.24 lājotpalośīrakucandanāni dattvā pravāte niśi Su.6.48.24

vāsayettu/10 taduttamaṃ toyamudāragandhi sitāyutaṃ

kṣaudrayutaṃ See → †vadanti//§ 4931

....48.25 drākṣāpragāḍhaṃ ca hitāya Su.6.48.25

vaidyastṛṣṇārditebhyo vitarennarebhyaḥ/sasārivādau tṛṇapañcamūle tathotpalādau See

→ †prathame gaṇe ca//§ 4933

....48.26 kuryāt kaṣāyaṃ ca yatheritenaSee → † Su.6.48.26

madhūkapuṣpādiṣu cāpareṣu/rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni

ca syuḥ// § 4935

15 ....48.27 satuṇḍikerāṇyathavā pibettu piṣṭāni Su.6.48.27

kārpāsasamudbhavāni/

Compiled : March 13, 2018 Revision : 63c8b84 859

Page 868: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

kṣatodbhavāṃ rugvinivāraṇenajayedrasānāmasṛjaśca pānaiḥ// § 4937

Su.6.48.28 ....48.28 kṣayotthitāṃ kṣīraghṛtaṃnihanyānmāṃsodakaṃ vā madhukodakaṃvā/

āmodbhavāṃ bilvavacāyutaistu jayetkaṣāyairatha See → †dīpanīyaiḥ//§ 4939

Su.6.48.29 ....48.29 āmrātabhallātabalāyutāni pibet kaṣāyāṇyathadīpanāni/

gurvannajātāṃ vamanairjayecca kṣayādṛte 5

sarvakṛtāṃ ca tṛṣṇām// § 4941

Su.6.48.30 ....48.30 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃvā+apyathavā+api manthaḥ/

bhaktoparodhāttṛṣito yavāgūmuṣṇāṃpibenmanthamatho himaṃ ca// § 4943

Su.6.48.31 ....48.31 yā snehapītasya bhavecca tṛṣṇātatroṣṇamambhaḥ prapibenmanuṣyaḥ/

madyodbhavāmardhajalaṃ nihanti madyaṃtṛṣāṃ yā+api ca madyapasya// § 4945

Su.6.48.32 ....48.32 See → †tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ 10

saśarkaraṃ sekṣurasaṃ tathā+ambhaḥ/svaiḥ svaiḥ kaṣāyairvamanāni tāsāṃ tathā

jvaroktāni ca pācanāni// § 4947

Su.6.48.33 ....48.33 lepāvagāhau pariṣecanāni kuryāttathāśītagṛhāṇi cāpi/

saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsulehānmadhurān himāṃśca//§ 4949

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre (daśamo+adhyāyaḥ, āditaḥ)

aṣṭacatvāriṃśo+adhyāyaḥ //48// 15

860 Revision : 63c8b84 Compiled : March 13, 2018

Page 869: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

6.49 ekonapañcāśattamo+adhyāyaḥ/[[label : Su.6.49.1]] athātaśchardipratiṣedhamadhyāyaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.49.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.49.3 atidravairatisnigdhairahṛdyairlavaṇairati/ Su.6.49.3

akāle cātimātraiśca tathā+asātmyaiścabhojanaiḥ// § 4952

...6.49.4 śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ/ Su.6.49.4

nāryāścāpannasattvāyāstathā+atidrutamaśnataḥ//§ 4954

5 ...6.49.5 atyantāmaparītasya chardervai saṃbhavo Su.6.49.5

dhruvam/(bībhatsairhetubhiścānyairdrutamutkleśito

balātSee → †//)§ 4956

...6.49.6 chādayannānanaṃ Su.6.49.6

vegairardayannaṅgabhañjanaiḥ/nirucyate chardiriti doṣo See →

†vaktrādviniścaran//§ 4958

...6.49.7 doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ/ Su.6.49.7

10 ūrdhvamāgacchati bhṛśaṃviruddhāhārasevanātSee → †//§ 4960

...6.49.8 See → †praseko hṛdayotkleśo Su.6.49.8

bhaktasyānabhinandanam/pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca

vibhāvayet// § 4962

...6.49.9 See → †pracchardayet phenilamalpamalpaṃ Su.6.49.9

śūlārdito+abhyarditapārśvapṛṣṭhaḥ/śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ

jīrṇe+adhikaṃ sā+anilajā vamistu// § 4964

Compiled : March 13, 2018 Revision : 63c8b84 861

Page 870: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.49.10 ....49.10 yo+amlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃsaraktaṃ haritaṃ vamedvā/

sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥSee→ † pittanimittajā sā//§ 4966

Su.6.49.11 ....49.11 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃhimaṃ sāndrakaphānuviddham/

abhaktaruggauravasādayuktoSee → †vamedvamī sā kaphakopajā syāt//§ 4968

Su.6.49.12 ....49.12 sarvāṇi rūpāṇi bhavanti yasyāṃ sā 5

sarvadoṣaprabhavā matā tu/bībhatsajā dauhṛdajā++āmajā ca See →

†sātmyaprakopāt kṛmijā ca See → †yā hi/sā pañcamī See → †tāṃ ca vibhāvayettu

doṣocchrayeṇaiva yathoktamādau//§ 4971

Su.6.49.13 ....49.13 śūlahṛllāsabahulāSee → † kṛmijā ca viśeṣataḥ/kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā// § 4973

Su.6.49.14 ....49.14 kṣīṇasyopadravairyuktāṃ sāsṛkpūyāṃ 10

sacandrikām/chardiṃ prasaktāṃ kuśalo nārabheta

cikitsitum// § 4975

Su.6.49.15 ....49.15 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃlaṅghanameva See → †tāsu//§ 4976

Su.6.49.16 ....49.16 vamīṣu bahudoṣāsu chardanaṃ hitamucyate/virecanaṃ vā kurvīta yathādoṣocchrayaṃ

bhiṣak// § 4978

Su.6.49.17 ....49.17 See → †saṃsargaścānupūrveṇa yathāsvaṃ 15

bheṣajāyutaḥ/laghūni pariśuṣkāṇi sātmyānyannāni cācaret//

§ 4980

862 Revision : 63c8b84 Compiled : March 13, 2018

Page 871: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....49.18 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet/ Su.6.49.18

hanyāt kṣīraghṛtaṃ pītaṃ chardiṃpavanasaṃbhavām// § 4982

....49.19 sasaindhavaṃ pibet Su.6.49.19

sarpirvātacchardinivāraṇam/mudgāmalakayūṣo vā sasarpiṣkaḥ

sasaindhavaḥ/5 yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ

pibet// § 4985

....49.20 pibedvā vyaktasindhūtthaṃ phalāmlaṃ Su.6.49.20

vaiṣkiraṃ rasam/sukhoṣṇalavaṇaṃ cātra hitaṃ

snehavirecanam// § 4987

....49.21 pittopaśamanīyāni pākyāniSee → † śiśirāṇi ca/ Su.6.49.21

kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃvamīm// § 4989

10 ....49.22 śodhanaṃ madhuraiścātra Su.6.49.22

drākṣārasasamāyutaiḥ/balavatyāṃ praśaṃsanti sarpistailvakameva

ca// § 4991

....49.23 See → †āragvadhādiniryūhaṃ Su.6.49.23

daśāṅgayogameva vā/pāyayetātha sakṣaudraṃ kaphajāyāṃ

cikitsakaḥ// § 4993

....49.24 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ Su.6.49.24

himasaṃjñitam/15 tisṛṣvapi bhavet pathyaṃ mākṣikeṇa

samanvitam// § 4995

....49.25 bībhatsajāṃ hṛdyatamairdauhṛdīṃ kāṅkṣitaiḥ Su.6.49.25

phalaiḥ/

Compiled : March 13, 2018 Revision : 63c8b84 863

Page 872: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

laṅghanairvamanaiścāmāṃ See → †sātmyaiḥsātmyaprakopajām//§ 4997

Su.6.49.26 ....49.26 kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm/vitarecca yathādoṣaṃ śastaṃ

vidhimanantaram// § 4999

Su.6.49.27 ....49.27 dadhittharasasṃsaktāṃ pippalīṃmākṣikānvitām/

muhurmuhurnaro līḍhvā chardibhyaḥ 5

pravimucyate(pratimucyate)// § 5001

Su.6.49.28 ....49.28 samākṣikā madhurasā pītā vā taṇḍulāmbunā/tarpaṇaṃ vā madhuyutaṃ tisṛṇāmapi

bheṣajam// § 5003

Su.6.49.29 ....49.29 svayaṅguptāṃ sayaṣṭyāhvāṃtaṇḍulāmbumadhudravām/

pibedyavāgūmathavā siddhāṃ patraiḥkarañjajaiḥ// § 5005

Su.6.49.30 ....49.30 yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo+athavā 10

hitāḥ/taṇḍulāmbuyutaṃ khādet kapitthaṃ

tryūṣaṇena vā// § 5007

Su.6.49.31 ....49.31 sitācandanamadhvāktaṃ lihyādvāmakṣikāśakṛt/

pibet payo+agnitaptaṃ ca nirvāpyagṛhagodhikāmSee → †//§ 5009

Su.6.49.32 ....49.32 sarpiḥkṣaudrayutān vā+api lājaśaktūnpibettathā/

sarpiḥkṣaudrasitopetāṃ māgadhīṃ vā 15

lihettathā// § 5011

Su.6.49.33 ....49.33 dhātrīrase candanaṃ vā ghṛṣṭaṃmudgadalāmbunā/

864 Revision : 63c8b84 Compiled : March 13, 2018

Page 873: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kolāmalakamajjānaṃ lihyādvātrisugandhikam// § 5013

....49.34 sakṣaudrāṃ śālilājānāṃ yavagūṃ vā Su.6.49.34

pibennaraḥ/ghreyāṇyupahareccāpi manoghrāṇasukhāni

ca// § 5015

....49.35 jāṅgalāni ca māṃsāni śubhāniSee → † Su.6.49.35

pānakāni ca/5 bhojanāni vicitrāṇi

kuryātsarvāsvatandritaḥ//§ 5017

iti suśrutasṃhitāyāmuttaratantrāntargatekāyacikitsātantre chardipratiṣedho nāma

(ekādaśo+adhyāyaḥ, āditaḥ)ekonapañcāśattamo+adhyāyaḥ //49//

6.50 pañcāśattamo+adhyāyaḥ/[[label : Su.6.50.1]] athāto hikkāpratiṣedhaṃ vyākhyāsyā-maḥ//

[[label : Su.6.50.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.50.3 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ/ Su.6.50.3

śītapānāsanasthānarajodhūmānilānalaiḥ// § 5020

...6.50.4 vyāyāmakarmabhārādhvavegāghātāpatarpaṇ- Su.6.50.4

aiḥ/āmadoṣābhighātastrīkṣayadoṣaprapīḍanaiḥSee

→ †//§ 5022

5 ...6.50.5 viṣamāśanādhyanaśanaistathā samaśanairapi/ Su.6.50.5

hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate//§ 5024

...6.50.6 muhurmuhurvāyurudeti sasvano Su.6.50.6

yakṛtplihāntrāṇi mukhādivākṣipan/

Compiled : March 13, 2018 Revision : 63c8b84 865

Page 874: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

sa ghoṣavānāśu hinastyasūn yatastatastu hikketibhiṣagbhirucyate// § 5026

Su.6.50.7 ...6.50.7 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃmahatīṃ tathā/

vāyuḥ kaphenānugataḥ pañca hikkāḥ karotihi// § 5028

Su.6.50.8 ...6.50.8 mukhaṃ kaṣāyamaratirgauravaṃkaṇṭhavakṣasoḥ/

pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca// 5§ 5030

Su.6.50.9 ...6.50.9 tvaramāṇasya cāhāraṃ bhuñjānasyāthavāghanam/

vāyurannairavastīrṇaḥ kaṭukairarditobhṛśamSee → †//§ 5032

Su.6.50.10 ....50.10 hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃbhiṣak/

cireṇa yamalairvegairyā hikkā saṃpravartate//§ 5034

Su.6.50.11 ....50.11 kampayantī śirogrīvaṃ yamalāṃ tāṃ 10

vinirdiśet/vikṛṣṭakālairyā vegairmandaiḥ

samabhivartate// § 5036

Su.6.50.12 ....50.12 kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā/nābhipravṛttā yā hikkā ghorā gambhīranādinī//

§ 5038

Su.6.50.13 ....50.13 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī/anekopadravayutā gambhīrā nāma sā smṛtā// 15

§ 5040

Su.6.50.14 ....50.14 marmāṇyāpīḍayantīva satataṃ yā pravartate/

866 Revision : 63c8b84 Compiled : March 13, 2018

Page 875: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

dehamāyamya vegena ghoṣayatyatitṛṣyataḥSee→ †/

mahāhikketi sā jñeyā sarvagātraprakampinī//§ 5043

....50.15 āyamyate hikkato+aṅgāni yasya Su.6.50.15

dṛṣṭiścordhvaṃ tāmyate yasya gāḍham/kṣīṇo+annadviṭ See → †kāsate yaśca hikkī tau

dvāvantyau varjayeddhikkamānau//§ 5045

5 ....50.16 prāṇāyāmodvejanatrāsanāni sūcītodaiḥ Su.6.50.16

saṃbhramaścātra śastaḥ/yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā

śarkarācūrṇayuktāḥ// § 5047

....50.17 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe Su.6.50.17

chardanaṃ See → †śāntihetoḥ/nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ

sukhoṣṇaṃ ca sasaindhavaṃ tathā// § 5049

....50.18 cūrṇīkṛtaṃ saindhavamambhasā+athavā Su.6.50.18

nihanti hikkāṃ ca hitaṃ ca nasyataḥ/10 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā

goviṣāṇodbhavaṃ vā// § 5051

....50.19 sarpiḥsnigdhaiścarmabālaiḥ kṛtaṃ vā Su.6.50.19

hikkāsthāne svedanaṃ cāpi kāryam/kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ

lihyādbhasma grāmyasattvāsthijaṃ vā//§ 5053

....50.20 tadvacchvāvinmeṣagośalyakā- Su.6.50.20

nāṃ(gośallakānāṃ)romāṇyantardhūmadagdhāni cātra/

madhvājyāktaṃ barhipatraprasūtamevaṃbhasmaudumbaraṃ tailvakaṃ vā// § 5055

Compiled : March 13, 2018 Revision : 63c8b84 867

Page 876: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.50.21 ....50.21 svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃhanti līḍhvā++āśu hikkām/

sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥkoṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ// § 5057

Su.6.50.22 ....50.22 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃśarkarāsaṃyutaṃ vā/

ātṛptervā sevyamānaṃ nihantyād ghrātaṃhikkāmāśu mūtraṃ tvajāvyoḥ// § 5059

Su.6.50.23 ....50.23 sapūtikīṭaṃ 5

laśunogragandhāhiṅgvabjamācūrṇyaSee →† subhāvitaṃ tat/

kṣaudraṃ sitāṃ vāraṇakeśaraṃ capibedrasenekṣumadhūkajena// § 5061

Su.6.50.24 ....50.24 pibet palaṃ vā lavaṇottamasya dvābhyāṃpalābhyāṃ haviṣaḥ samagram/

harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃkṣāramadhūpapannam// § 5063

Su.6.50.25 ....50.25 rasaṃ kapitthānmadhupippalībhyāṃ See →†śuktipramāṇaṃ prapibet sukhāya//§ 5064

Su.6.50.26 ....50.26 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ 10

saśṛṅgaveraṃ madhunā+athavā+api/kolāsthimajjāñjanalājacūrṇaṃ hikkā

nihanyānmadhunā+avalīḍham// § 5066

Su.6.50.27 ....50.27 pāṭalāyāḥ phalaṃ puṣpaṃ gairikaṃkaṭurohiṇī/

kharjūramadhyaṃ māgadhyaḥ kāśīśaṃdadhināma ca// § 5068

Su.6.50.28 ....50.28 catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ/madhudvitīyāḥ kartavyāste hikkāsu vijānatā// 15

§ 5070

868 Revision : 63c8b84 Compiled : March 13, 2018

Page 877: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....50.29 kapotapārāvatalāvaś- Su.6.50.29

aka(lla)śvadaṃṣṭragodhāvṛṣadaṃśajānrasān/

pibet phalāmlānahimān sasaindhavānsnigdhāṃstathaivarṣyamṛgadvijodbhavān//§ 5072

....50.30 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ Su.6.50.30

sukhoṣṇaṃ ca sitopalāyutam/sadāgatāvūrdhvagate+anuvāsanaṃ vadanti

kecicca hitāya hikkinām//§ 5074

iti suśrutasaṃhitāyāmuttaratantrāntargate5 kāyacikitsātantre hikkāpratiṣedho nāma

(dvādaśo+adhyāyaḥ, āditaḥ) pañcāśattamo+adhyāyaḥ//50//

6.51 ekapañcāśattamo+adhyāyaḥ/[[label : Su.6.51.1]] athātaḥ śvāsapratiṣedhaṃ vyākhyāsyā-maḥ//

[[label : Su.6.51.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.51.3 yaireva kāraṇairhikkā bahubhiḥ saṃpravartate/ Su.6.51.3

taireva kāraṇaiḥ śvāso ghoro bhavatidehinām// § 5077

...6.51.4 vihāya prakṛtiṃ vāyuḥ prāṇo+atha Su.6.51.4

kaphasaṃyutaḥ/śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ

paricakṣate// § 5079

5 ...6.51.5 kṣudrakastamakaśchinno mahānūrdhvaśca Su.6.51.5

pañcadhā/bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ//

§ 5081

Compiled : March 13, 2018 Revision : 63c8b84 869

Page 878: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.51.6 ...6.51.6 prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo+aratiḥparā/

ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasyaca// § 5083

Su.6.51.7 ...6.51.7 kiñcidārabhamāṇasya yasya śvāsaḥ pravartate/niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti

saṃjñitaḥ// § 5085

Su.6.51.8 ...6.51.8 tṛṭsvedavamathuprāyaḥ 5

kaṇṭhaghurghurikānvitaḥ/viśeṣāddurdine tāmyecchvāsaḥ sa tamako

mataḥ// § 5087

Su.6.51.9 ...6.51.9 ghoṣeṇa mahatā++āviṣṭaḥ sakāsaḥ sakaphonaraḥ/

yaḥ śvasityabalo+annadviṭ See →†suptastamakapīḍitaḥ//§ 5089

Su.6.51.10 ....51.10 sa śāmyati kaphe hīne svapataśca vidhardhate/mūrcchājvarābhibhūtasya jñeyaḥ pratamakastu 10

saḥ// § 5091

Su.6.51.11 ....51.11 ādhmāto dahyamānena bastinā sarujaṃ naraḥ/sarvaprāṇena vicchinnaṃ śvasyācchinnaṃ

tamādiśet// § 5093

Su.6.51.12 ....51.12 niḥsaṃjñaḥ pārśvaśūlārtaḥśuṣkakaṇṭho+atighoṣavān/

saṃrabdhanetrastvāyamya yaḥ śvasyāt samahān smṛtaḥ/

§ 5096 15

Su.6.51.13 ....51.13 marmasvāyamyamāneṣu śvasanmūḍhomuhuśca yaḥ/

ūrdhvaprekṣīhataravastamūrdhvaśvāsamādiśet// § 5098

870 Revision : 63c8b84 Compiled : March 13, 2018

Page 879: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....51.14 kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra Su.6.51.14

ucyate/trayaḥ śvāsā na sidhyanti tamako durbalasya

ca// § 5100

....51.15 snehabastiṃ vināSee → † kecidūrdhvaṃ Su.6.51.15

cādhaśca śodhanam/mṛdu rāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti

hi// § 5102

5 ....51.16 śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam/ Su.6.51.16

ghṛtaṃ purāṇaṃsaṃsiddhamabhayāviḍarāmaṭhaiḥ// § 5104

....51.17 sauvarcalābhayābilvaiḥ saṃskṛtaṃSee → † Su.6.51.17

vā+anavaṃ ghṛtam/pippalyādipratīvāpaṃ siddhaṃ vā prathame

gaṇe// § 5106

....51.18 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati/ Su.6.51.18

10 hiṃsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ//§ 5108

....51.19 dvikṣīraṃ sādhitaṃ Su.6.51.19

sarpiścaturguṇajalāplutam/kolamātraiḥ pibettaddhiSee → † śvāsakāsau

vyapohati//§ 5110

....51.20 arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ Su.6.51.20

kṣayaṃ tathā/kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe//

§ 5112

15 ....51.21 tanmūlakusumāvāpaṃ śītaṃ kṣaudreṇa Su.6.51.21

yojayet/śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ//

§ 5114

Compiled : March 13, 2018 Revision : 63c8b84 871

Page 880: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.51.22 ....51.22 saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpyayogataḥ/

ghṛtaprasthaṃ paceddhīmān śītatoyecaturguṇe// § 5116

Su.6.51.23 ....51.23 śvāsaṃ kāsaṃ tathā hikkāṃsarpiretanniyacchati/

suvahā kālikā bhargī śukākhyā naiculaṃphalam// § 5118

Su.6.51.24 ....51.24 kākādanī śṛṅgaveraṃ varṣabhūrbṛhatīdvayam/ 5

kolamātrairghṛtaprasthaṃpacedebhirjaladvikam// § 5120

Su.6.51.25 ....51.25 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam/sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ//

§ 5122

Su.6.51.26 ....51.26 See → †vacābhayāviḍaṅgaiśca sādhitaṃśvāsaśāntaye/

gopavallyudake siddhaṃ syādanyaddviguṇe 10

ghṛtam// § 5124

Su.6.51.27 ....51.27 pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ/tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ//

§ 5126

Su.6.51.28 ....51.28 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ/pathyātejovatīyuktaiḥ sarpirjalacaturguṇam//

§ 5128

Su.6.51.29 ....51.29 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ 15

param/vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ

bhavet// § 5130

Su.6.51.30 ....51.30 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājaraseśubhe/

872 Revision : 63c8b84 Compiled : March 13, 2018

Page 881: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

sevyamānaṃ yathānyāyaṃ śvāsakāsauvyapohati// § 5132

....51.31 phalāmlā viṣkirarasāḥ snigdhāḥ Su.6.51.31

pravyaktasaindhavāḥ/eṇādīnāṃ śirobhirvā kaulatthā vā

susaṃskṛtāḥ// § 5134

....51.32 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni Su.6.51.32

payāṃsi ca/5 timirasyaSee → † ca bījāni karkaṭākhyā ca

cūrṇitā//§ 5136

....51.33 durālabhā+atha pippalyaḥ kaṭukākhyā Su.6.51.33

harītakī/śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ//

§ 5138

....51.34 bhārgītvak śṛṅgaveraṃ ca śarkarā Su.6.51.34

śallakāṅgajam/nṛttakauṇḍakabījāniSee → † cūrṇitāni tu

kevalam//§ 5140

10 ....51.35 pañca ślokārdhikāstvete lehā ye samyagīritāḥ/ Su.6.51.35

sarpirmadhubhyāṃ te lehyāḥkāsaśvāsārditairnaraiḥ// § 5142

....51.36 saptacchadasya puṣpāṇi pippalīścāpi mastunā/ Su.6.51.36

pibet saṃcūrṇya madhunā dhānāścāpyathabhakṣayet// § 5144

....51.37 arkāṅkurairbhāvitānāṃ yavānāṃ Su.6.51.37

sādhvanekaśaḥ/15 tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ

śvāsapīḍitaḥ// § 5146

....51.38 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam/ Su.6.51.38

Compiled : March 13, 2018 Revision : 63c8b84 873

Page 882: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

taṇḍulāmbuyutaṃ pītvājayecchvāsānaśeṣataḥ// § 5148

Su.6.51.39 ....51.39 kolamajjāṃ tālamūlamṛṣyacarmamasīmapi/lihyāt kṣaudreṇa bhārgīṃ vā

sarpirmadhusamāyutām// § 5150

Su.6.51.40 ....51.40 nīcaiḥkadambabījaṃ vā sakṣaudraṃtaṇḍulāmbunā/

drākṣāṃ harītakīṃ kṛṣṇāṃ karkaṭākhyāṃ 5

durālabhām// § 5152

Su.6.51.41 ....51.41 sarpirmadhubhyāṃ vilihan hanti śvāsānsudāruṇān/

haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃkaṇāṃ śaṭīm// § 5154

Su.6.51.42 ....51.42 See → †lihyāttailena tulyāni śvāsārtohitabhojanaḥ/

gavāṃ purīṣasvarasaṃmadhusarpiḥkaṇāyutamSee → †//§ 5156

Su.6.51.43 ....51.43 lihyācchvāsseṣu kāseṣu vājināṃ vā śakṛdrasam/ 10

pāṇḍurogeṣu śotheṣu ye yogāḥsaṃprakīrtitāḥ// § 5158

Su.6.51.44 ....51.44 śvāsakāsāpahāste+api kāsaghnā ye ca kīrtitāḥ/bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ

kaṭurohiṇīm// § 5160

Su.6.51.45 ....51.45 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasamevaca/

talakoṭasya bījeṣu pacedutkārikāṃ śubhām// 15§ 5162

Su.6.51.46 ....51.46 sevyamānā nihantyeṣā śvāsānāśu sudustarān/purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā

rasāḥ// § 5164

874 Revision : 63c8b84 Compiled : March 13, 2018

Page 883: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....51.47 surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu/ Su.6.51.47

drākṣāmalakabilvāni śastāni śvāsihikkinām//§ 5166

....51.48 śvāsahikkāparigataṃ snigdhaiḥ Su.6.51.48

svedairupācaret/See → †āktaṃ lavaṇatailābhyāṃ tairasya

grathitaḥ kaphaḥ//§ 5168

5 ....51.49 khastho vilayanaṃ yāti mārutaśca praśāmyati/ Su.6.51.49

See → †svinnaṃ jñātvā tataścaiva bhojayitvārasaudanam//§ 5170

....51.50 vātaśleṣmavibandhe vā bhiṣag dhūmaṃ Su.6.51.50

prayojayet/manaḥśilādevadāruharidrācchadanāmiṣaiḥ//

§ 5172

....51.51 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ/ Su.6.51.51

10 See → †sarpiryavamadhūcchiṣṭaśālaniryāsajaṃtathā//§ 5174

....51.52 śṛṅgabālakhurasnāyutvak samastaṃ gavāmapi/ Su.6.51.52

turuṣkaśallakīnāṃ ca gugguloḥ padmakasyaca// § 5176

....51.53 ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā/ Su.6.51.53

balīyasi kaphagraste vamanaṃ savirecanam//§ 5178

15 ....51.54 durbale caiva rūkṣe ca tarpaṇaṃ hitamucyate/ Su.6.51.54

jāṅgalorabhrajairmāṃsairānūpairvāsusaṃskṛtaiḥ// § 5180

....51.55 nidigdhikāṃ cāmalakapramāṇāṃ Su.6.51.55

hiṅgvardhayuktāṃ madhunā suyuktām/

Compiled : March 13, 2018 Revision : 63c8b84 875

Page 884: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyevabalāttryaheṇa// § 5182

Su.6.51.56 ....51.56 yathā+agniriddhaḥ See → †pavanānuviddhovajraṃ yathā vā surarājamuktam/

rogāstathaite khalu durnivārāḥ śvāsaśca kāsaścavilambikā ca//§ 5184

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre hikkāśvāsapratiṣedho nāma

(tryodaśo+adhyāyaḥ, āditaḥ) ekapañcāśattamo+adhyāyaḥ 5

//51//

6.52 dvipañcāśattamo+adhyāyaḥ/[[label : Su.6.52.1]] athātaḥ kāsapratiṣedhamadhyāyaṃ vy-ākhyāsyāmaḥ//

[[label : Su.6.52.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.52.3...6.52.3 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ/kāsasyāpi ca vijñeyāsta evotpattihetavaḥ// § 5187

Su.6.52.4 ...6.52.4 dhūmopaghātādrajasastathaivavyāyāmarūkṣānnaniṣevaṇācca/

vimārgagatvādapi bhojanasya vegāvarodhātkṣavathostathaiva// § 5189

Su.6.52.5 ...6.52.5 prāṇo hyudānānugataḥ praduṣṭaḥ 5

saṃbhinnakāṃsyasvanatulyaghoṣaḥ/nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa

vidvadbhirudāhṛtastu// § 5191

Su.6.52.6 ...6.52.6 sa vātapittaprabhavaḥ kaphāccakṣatāttathā+anyaḥ kṣayajo+aparaśca/

pañcaprakāraḥ kathito bhiṣagbhirvivardhitoyakṣmavikārakṛt syāt// § 5193

876 Revision : 63c8b84 Compiled : March 13, 2018

Page 885: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.52.7 bhaviṣyatastasya tu Su.6.52.7

kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ/See →

†svaśabdavaiṣamyamarocako+agnisādaścaliṅgāni bhavantyamūni//§ 5195

...6.52.8 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ Su.6.52.8

kṣīṇabalasvaraujāḥ/See → †prasaktamantaḥkaphamīraṇena kāsettu

śuṣkaṃ svarabhedayuktaḥ//§ 5197

5 ...6.52.9 urovidāhajvaravaktraśoṣairabhyarditastiktamu- Su.6.52.9

khastṛṣārtaḥ/pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ

paridahyamānaḥ// § 5199

....52.10 pralipyamānena(vilipyamānena) mukhena Su.6.52.10

sīdan śirorujārtaḥ kaphapūrṇadehaḥ/abhaktaruggauravasādayuktaḥ See → †kāseta

nā sāndrakaphaṃ kaphena//§ 5201

....52.11 vakṣo+atimātraṃ vihataṃ tu yasya Su.6.52.11

vyāyāmabhārādhyayanābhighātaiḥ/10 viśliṣṭavakṣāḥ sa naraḥ saraktaṃ

ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃSee → †tamūhuḥ//§ 5203

....52.12 sa gātraśūlajvaradāhamohān prāṇakṣayaṃ Su.6.52.12

copalabheta kāsī/śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso

rudhiraṃ sapūyam// § 5205

....52.13 See → †sasarvaliṅgaṃ bhṛśaduścikitsyaṃ Su.6.52.13

cikitsitajñāḥ kṣayajaṃ See → †vadanti/vṛddhatvamāsādya See → †bhavettu yo vai

yāpyaṃ tamāhurbhiṣajastu kāsam//§ 5207

Compiled : March 13, 2018 Revision : 63c8b84 877

Page 886: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.52.14 ....52.14 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhā-rgyamarāhvaviśvam/

uṣṇāmbunā hiṅguyutaṃ tu pītvābaddhāsyamapyāśu jahāti kāsam// § 5209

Su.6.52.15 ....52.15 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadma-kadevakāṣṭhaiḥSee →†/

lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃnihanyādacirādudīrṇam// § 5211

Su.6.52.16 ....52.16 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ 5

cāpi vicūrṇya śuṇṭhīm/sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ

voṣṇajalena kṛṣṇām// § 5213

Su.6.52.17 ....52.17 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ casarpirmadhunā+avalihyāt/

drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃsaśṛṅgaveraṃ madhukaṃ tugāṃ ca// § 5215

Su.6.52.18 ....52.18 lihyādghṛtakṣaudrayutāṃ samāṃśāṃsitopalāṃ vā maricāṃśayuktām/

dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena 10

pibecca dadhnaḥ// § 5217

Su.6.52.19 ....52.19 hareṇukāṃ māgadhikāṃ ca See → †tulyāṃdadhnā pibet kāsagadābhibhūtaḥ/

ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ capibet samāṃśam// § 5219

Su.6.52.20 ....52.20 bastasya mūtreṇa sukhāmbunā vā dantīṃdravantīṃ ca satilvakākhyāmSee → †/

bhṛṣṭāni sarpīṃṣyatha bādarāṇi khādet palāśānisasaindhavāni// § 5221

Su.6.52.21 ....52.21 kolapramāṇaṃ prapibeddhi hiṅgu 15

sauvīrakeṇāmlarasena vā+api/

878 Revision : 63c8b84 Compiled : March 13, 2018

Page 887: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

kṣaudreṇa lihyānmaricāni vā+apibhārgīvacāhiṅgukṛtā ca vartiḥ// § 5223

....52.22 dhūme praśastā ghṛtasaṃprayuktā Su.6.52.22

veṇutvagelālavaṇaiḥ kṛtā vā/musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilā-

laiśchagalāmbupiṣṭaiḥ//§ 5225

....52.23 vidhāya vartīśca payo+anupānaṃ dhūmaṃ Su.6.52.23

pibedvātabalāsakāsī/5 pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ

jayati prasahya// § 5227

....52.24 drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ See Su.6.52.24

→ †śṛtaṃ mākṣikasaṃprayuktam/nidigdhikānāgarapippalībhiḥ khādecca

mudgānmadhunā susiddhān// § 5229

....52.25 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā Su.6.52.25

samūlaistruṭikolapatraiḥ/ebhirniṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ

madhunā vimiśrām// § 5231

10 ....52.26 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ Su.6.52.26

tadvātakāsaṃ jayati prasahya/vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā

vāsakajena pakvam// § 5233

....52.27 virecanaṃ snaihikamatra coktamāsthāpanaṃ Su.6.52.27

cāpyanuvāsanaṃ ca/dhūmaṃ pibet snaihikamapramattaḥ pibet

sukhoṣṇaṃ ghṛtameva cātra// § 5235

....52.28 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ Su.6.52.28

saghṛtāstathaiva/15 pracchardanaṃ kāyaśirovirekāstathaiva

dhūmāḥ kavalagrahāśca// § 5237

Compiled : March 13, 2018 Revision : 63c8b84 879

Page 888: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.52.29 ....52.29 uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṃviśeṣeṇa viśoṣaṇaṃ ca/

kaṭutrikaṃ cāpi vadanti pathyaṃ ghṛtaṃkṛmighnasvarase vipakvam// § 5239

Su.6.52.30 ....52.30 nirguṇḍipatrasvarase ca pakvaṃ sarpiḥkaphotthaṃ vinihanti kāsam/

pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhu-tabhugbalābhiḥ//§ 5241

Su.6.52.31 ....52.31 śṛṅgīvacāmbhodharadevadārudurālabhābhā- 5

rgyabhayaśaṭībhiḥ/samyagvipakvaṃ dviguṇena

sarpirnidigdhikāyāḥ svarasena caitat// § 5243

Su.6.52.32 ....52.32 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇ-ānapiSee → † pañcakāsān/

vidārigandhotpalasārivādīn niṣkvāthya See →†vargaṃ madhuraṃ ca kṛtsnam//§ 5245

Su.6.52.33 ....52.33 ghṛtaṃ pacedikṣurasāmbudugdhaiḥkākolivarge ca saśarkaraṃ tat/

prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje 10

ca kāse// § 5247

Su.6.52.34 ....52.34 kharjūrabhārgīmagadhāpriyālamadhūlikailām-alakaiḥsamāṃśaiḥ/

cūrṇaṃ sitākṣaudraghṛtaprāgāḍhaṃ trīn hantikāsānupayujyamānam// § 5249

Su.6.52.35 ....52.35 raktāharidrāñjanavahnipāṭhāmūrvopakulyāvilihet samāṃśāḥ/

kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃcekṣurase vipakvam// § 5251

880 Revision : 63c8b84 Compiled : March 13, 2018

Page 889: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....52.36 cūrṇaṃ pibedāmalakasya vā+api kṣīreṇa Su.6.52.36

pakvaṃ saghṛtaṃ hitāśī/cūrṇāni godhūmayavodbhavāni kākolivargaśca

kṛtaḥ susūkṣmaḥ// § 5253

....52.37 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa Su.6.52.37

sakṣaudraghṛtena vā+api/guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa

śītaṃ maricopadaṃśam// § 5255

5 ....52.38 prasthatrayeṇāmalakīrasasya śuddhasya Su.6.52.38

dattvā+ardhatulāṃ guḍasya/cūrṇīkṛtairgranthikacavyajīravyoṣebhakṛṣṇāha-

puṣājamodaiḥ//§ 5257

....52.39 viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyai- Su.6.52.39

ścapicupramāṇaiḥ/

dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasyapacedyathāvat// § 5259

....52.40 taṃ bhakṣayedakṣaphalapramāṇaṃ Su.6.52.40

yatheṣṭaceṣṭastrisugandhiyuktam/10 anena sarve grahaṇīvikārāḥ

saśvāsakāsasvarabhedaśothāḥ// § 5261

....52.41 śāmyanti cāyaṃ ciramantaragnerhatasya Su.6.52.41

puṃstvasya ca vṛddhihetuḥ/strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako

nāma guḍaḥ pratītaḥ// § 5263

....52.42 dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpu- Su.6.52.42

ṣkaramūlaviśvān/pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapā-

mārgabalāyavāsān//§ 5265

Compiled : March 13, 2018 Revision : 63c8b84 881

Page 890: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.52.43 ....52.43 dvipālikān See → †nyasya yavāḍhakaṃ caharītakīnāṃ ca śataṃ gurūṇām/

droṇe jalasyāḍhakasaṃyute ca kvāthe kṛtepūtacaturthabhāge// § 5267

Su.6.52.44 ....52.44 pacettulāṃ śuddhaguḍasya dattvā pṛthak catailāt kuḍavaṃ ghṛtācca/

cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ catasminmadhu siddhaśīte// § 5269

Su.6.52.45 ....52.45 rasāyanāt karṣamato vilihyāddve cābhaye 5

nityamathāśu hanyāt/tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndya-

svarabhedakāsān//§ 5271

Su.6.52.46 ....52.46 pāṇḍvāmayaśvāsaśirovikārānhṛdrogahikkāviṣamajvarāṃśca/

medhābalotsāhamatipradaṃ ca cakāracaitadbhagavānagastyaḥ// § 5273

Su.6.52.47 ....52.47 kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṃmadhuraṃ ca kṛtsnam/

pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt 10

kṣatotthaṃ kṣayajaṃ ca kāsam//śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃca hitāya kāsinām/

§ 5276iti suśrutasaṃhitāyāmuttaratantrāntargate

kāyacikitsātantre kāsapratiṣedho nāma(caturdaśo+adhyāyaḥ, āditaḥ)

dvipañcāśattamo+adhyāyaḥ //52//

6.53 tripañcāśattamo+adhyāyaḥ/[[label : Su.6.53.1]] athātaḥ svarabhedapratiṣedhamadhyā-yaṃ vyākhyāsyāmaḥ//

882 Revision : 63c8b84 Compiled : March 13, 2018

Page 891: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

[[label : Su.6.53.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.53.3 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥSee → † Su.6.53.3

prakupitāḥ pavanādayastu/srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ

hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥsaḥ// § 5279

...6.53.4 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ Su.6.53.4

śanairvadati gadgadavat svaraṃ ca/pittena pītavadanākṣipurīṣamūtro brūyādgalena

See → †paridāhasamanvitena//§ 5281

5 ...6.53.5 kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho Su.6.53.5

mandaṃ śanairvadati cāpi divā viśeṣaḥSee→ †/

sarvātmake bhavatisarvavikārasaṃpadavyaktatā cavacasastamasādhyamāhuḥ// § 5283

...6.53.6 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca Su.6.53.6

vāgeṣa cāpi(vāpi) hatavāk parivarjanīyaḥ/See → †antargalaṃ svaramalakṣyapadaṃ cireṇa

See → †medaścayādvadatidigdhagalauṣṭhatāluḥ//§ 5285

...6.53.7 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito Su.6.53.7

yaśca sahopajātaḥ/10 medasvinaḥ sarvasamudbhavaśca svarāmayo yo

na sa siddhimeti// § 5287

...6.53.8 snigdhān svarāturanarānapakṛṣṭadoṣān Su.6.53.8

nyāyena See → †tānvamanarecanabastibhiśca/

nasyāvapīḍamukhadhāvanadhūmalehaiḥsaṃpādayecca vividhaiḥ kavalagrahaiśca//§ 5289

Compiled : March 13, 2018 Revision : 63c8b84 883

Page 892: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.53.9 ...6.53.9 yaḥ śvāsakāsavidhirādita eva coktastaṃcāpyaśeṣamavatārayituṃ yateta/

vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃvai svarāturahitaṃ nikhilaṃ nibodha// § 5291

Su.6.53.10 ....53.10 svaropaghāte+anilaje bhuktopari ghṛtaṃ pibet/kāsamardakavātārkamārkavasvarase śṛtam//

§ 5293

Su.6.53.11 ....53.11 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale 5

rase/yavakṣārājamodābhyāṃ citrakāmalakeṣu vā//

§ 5295

Su.6.53.12 ....53.12 devadārvagnikābhyāṃ vā siddhāmājaṃsamākṣikam/

sukhodakānupāno vā sasarpiṣkoguḍaudanaḥ// § 5297

Su.6.53.13 ....53.13 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ/aśnīyācca sasarpiṣkaṃ 10

yaṣṭīmadhukapāyasam// § 5299

Su.6.53.14 ....53.14 lihyānmadhurakāṇāṃ vā cūrṇaṃmadhughṛtāplutam/

śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā//§ 5301

Su.6.53.15 ....53.15 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye/lihyādvā madhutailābhyāṃ bhuktvā khādet

kaṭūni vā// § 5303

Su.6.53.16 ....53.16 svaropaghāte medoje kaphavadvidhiriṣyate/ 15

sarvaje kṣayaje cāpi pratyākhyāyācaretkriyām// § 5305

Su.6.53.17 ....53.17 śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha/

884 Revision : 63c8b84 Compiled : March 13, 2018

Page 893: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

pibet payāṃsi yasyoccairvadato+abhihataḥsvaraḥ//§ 5307

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre chardipratiṣedho nāma

(pañcadaśo+adhyāyaḥ, āditaḥ)tripañcāśattamo+adhyāyaḥ //53//

6.54 catuḥpañcāśattamo+adhyāyaḥ/[[label : Su.6.54.1]] athātaḥ kṛmirogapratiṣedhamadhyā-yaṃ vyākhyāsyāmaḥ//

[[label : Su.6.54.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.54.3 ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ/ Su.6.54.3

avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ//§ 5310

...6.54.4 māṣapiṣṭānnavidalabisaśālūkaserukaiḥ/ Su.6.54.4

parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ//§ 5312

5 ...6.54.5 palalānūpapiśitapiṇyākapṛthukādibhiḥ/ Su.6.54.5

svādvamladravapānaiśca śleṣmā pittaṃ cakupyati// § 5314

...6.54.6 kṛmīn bahuvidhākārān karoti vividhāśrayān/ Su.6.54.6

āmapakvāśaye teṣāṃ kaphaviḍjanmanāṃpunaḥ/

dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥsmṛtaḥ// § 5317

10 ...6.54.7 viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ Su.6.54.7

smṛtaḥ/purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram//

§ 5319

Compiled : March 13, 2018 Revision : 63c8b84 885

Page 894: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.54.8 ...6.54.8 ajavā vijavāḥSee → † kipyāścipyāgaṇḍūpadāstathā/

cūravo dvimukhāścaiva jñeyāḥ saptapurīṣajāḥ// § 5321

Su.6.54.9 ...6.54.9 śvetāḥ sūkṣmāstudantyete gudaṃ pratisarantica/

teṣāmevāpare pucchaiḥ pṛthavaśca bhavantihi// § 5323

Su.6.54.10 ....54.10 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣ- 5

ayāḥ/prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ//

§ 5325

Su.6.54.11 ....54.11 raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ/śūlāṭopaśakṛdbhedapaktināśakarāśca te// § 5327

Su.6.54.12 ....54.12 darbhapuṣpā mahāpuṣpāḥpralūnāścipiṭāstathā/

pipīlikā dāruṇāśca kaphakopasamudbhavāḥ// 10§ 5329

Su.6.54.13 ....54.13 romaśā romamūrdhānaḥ sapucchāḥśyāvamaṇḍalāḥ/

rūḍhadhānyāṅkurākārāḥ śuklāstetanavastathā// § 5331

Su.6.54.14 ....54.14 majjādā netraleḍhārastāluśrotrabhujastathā/śirohṛdrogavamathupratiśyāyakarāśca te// § 5333

Su.6.54.15 ....54.15 keśaromanakhādāśca dantādāḥ kikkiśāstathā/ 15

kuṣṭhajāḥ saparīsarpā jñeyāḥśoṇitasaṃbhavāḥ// § 5335

Su.6.54.16 ....54.16 te saraktāśca kṛṣṇāśca snigdhāścapṛthavastathā/

886 Revision : 63c8b84 Compiled : March 13, 2018

Page 895: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

raktādhiṣṭhānajān prāyo vikārān janayanti te//§ 5337

....54.17 māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ/ Su.6.54.17

māṃsamāṣaguḍakṣīradadhitailaiḥkaphodbhavāḥ// § 5339

....54.18 viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi/ Su.6.54.18

5 jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃbhramaḥ// § 5341

....54.19 bhaktadveṣo+atisāraśca saṃjātakṛmilakṣaṇam/ Su.6.54.19

dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ//§ 5343

....54.20 keśādādyāstvadṛśyāste dvāvādyau Su.6.54.20

parivarjayet/eṣāmanyatamaṃ jñātvā jighāṃsuḥ

snigdhamāturam// § 5345

10 ....54.21 surasādivipakvena sarpiṣā vāntamāditaḥ/ Su.6.54.21

virecayettīkṣṇatarairyogairāsthāpayecca tam//§ 5347

....54.22 yavakolakulatthānāṃ surasādergaṇasya ca/ Su.6.54.22

viḍaṅgasnehayuktena kvāthena lavaṇena ca//§ 5349

....54.23 pratyāgate nirūhe tu naraṃ snātaṃ Su.6.54.23

sukhāmbunā/15 yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ

bhiṣagvaraḥ// § 5351

....54.24 snehenoktena cainaṃ tu yojayet snehabastinā/ Su.6.54.24

tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet//§ 5353

Compiled : March 13, 2018 Revision : 63c8b84 887

Page 896: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.54.25 ....54.25 kevūkasvarasaṃ vā+apipūrvavattīkṣṇabhojanaḥ/

palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā//§ 5355

Su.6.54.26 ....54.26 pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃpibet/

pattūrasvarasaṃ vā+api pibedvā surasādijam//§ 5357

Su.6.54.27 ....54.27 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā 5

samākṣikam/patrairmūṣikaparṇyā vā supiṣṭaiḥ

piṣṭamiśritaiḥ// § 5359

Su.6.54.28 ....54.28 khādet pūpalikāḥ pakvā dhānyāmlaṃ capibedanu/

surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate//§ 5361

Su.6.54.29 ....54.29 viḍaṅgacūrṇayuktairvā piṣṭairbhakṣyāṃstukārayetSee → †/

tatkaṣāyaprapītānāṃ tilānāṃ snehameva vā// 10§ 5363

Su.6.54.30 ....54.30 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥsubhāvitam/

viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca//§ 5365

Su.6.54.31 ....54.31 kṣaudreṇalīḍhvā+anupibedrasamāmalakodbhavam/

akṣābhayārasaṃ vā+apividhireṣo+ayasāmapi// § 5367

Su.6.54.32 ....54.32 pūtīkasvarasaṃ vā+api pibedvā madhunā 15

saha/

888 Revision : 63c8b84 Compiled : March 13, 2018

Page 897: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

pibedvā pippalīmūlamajāmūtreṇa saṃyutam//§ 5369

....54.33 saptarātraṃ pibedghṛṣṭaṃ trapu vā Su.6.54.33

dadhimastunā/purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn

bhiṣak// § 5371

....54.34 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca Su.6.54.34

pṛthagvidhān/5 viśeṣeṇāñjanairnasyairavapīḍaiśca sādhayet//

§ 5373

....54.35 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati/ Su.6.54.35

niṣkvāthena viḍaṅgānāṃ cūrṇaṃpradhamanaṃ tu tat// § 5375

....54.36 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak/ Su.6.54.36

sakāṃsyanīlaṃ tailaṃ ca nasyaṃsyātsurasādike// § 5377

10 ....54.37 indraluptavidhiścāpi vidheyo romabhojiṣu/ Su.6.54.37

dantādānāṃ samuddiṣṭaṃ vidhānaṃmukharogikam// § 5379

....54.38 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite/ Su.6.54.38

surasādiṃ tu sarveṣu sarvathauvopayojayet//§ 5381

....54.39 pravyaktatikatakaṭukaṃ bhojanaṃ ca hitaṃ Su.6.54.39

bhavet/15 kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca

pūjitamSee → †//§ 5383

....54.40 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni Su.6.54.40

ca parṇavanti/samāsato+amlānmadhurān himāṃśca kṛmīn

jighāṃsuḥ parivarjayettu//§ 5385

Compiled : March 13, 2018 Revision : 63c8b84 889

Page 898: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre kṛmipratiṣedho nāma

(ṣoḍaśo+adhyāyaḥ, āditaḥ) catuḥpañcāśattamo+adhyāyaḥ//54//

6.55 pañcapañcāśattamo+adhyāyaḥ/[[label : Su.6.55.1]] athāta udāvartapratiṣedhamadhyāyaṃvyākhyāsyāmaḥ//

[[label : Su.6.55.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.55.3...6.55.3 adhaścordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ/na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ//

§ 5388

Su.6.55.4 ...6.55.4 vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriy-aiḥ/

vyāhanyamānairuditairudāvarto nirucyate//§ 5390

Su.6.55.5 ...6.55.5 kṣuttṛṣṇāśvāsanidrāṇāmudāvarto vidhāraṇāt/ 5

tasyābhidhāsye vyāsena lakṣaṇaṃ cacikitsitam// § 5392

Su.6.55.6 ...6.55.6 trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ/apathyabhojanāccāpi vakṣyate ca

tathā+aparaḥ// § 5394

Su.6.55.7 ...6.55.7 ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃśvāsamatīva hikkām/

kāsapratiśyāyagalagrahāṃśca 10

balāsapittaprasaraṃ ca ghoram// § 5396

Su.6.55.8 ...6.55.8 kuryādapāno+abhihataḥ svamārge hanyātpurīṣaṃ mukhataḥ kṣipedvā/

āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasyatathordhvavātaḥ// § 5398

890 Revision : 63c8b84 Compiled : March 13, 2018

Page 899: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.55.9 purīṣamāsyādapi vā nireti purīṣavege+abhihate Su.6.55.9

narasya/mūtrasya vege+abhihate narastu kṛcchreṇa

mūtraṃ kurute+alpamalpam// § 5400

....55.10 meḍhre gude vaṅkṣaṇabastimuṣkanābhiprade- Su.6.55.10

śeṣvathavāSee → †+apimūrdhni/

See → †ānaddhabastiśca bhavanti tīvrāḥ śūlāścaśūlairiva bhinnamūrteḥ//§ 5402

5 ....55.11 manyāgalastambhaśirovikārā jṛmbhopaghātāt Su.6.55.11

pavanātmakāḥ syuḥ/śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca

tathā vikārāḥ// § 5404

....55.12 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ Su.6.55.12

prāptamamuñcato hi/śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ

saha pīnasena// § 5406

....55.13 bhavanti gāḍhaṃ Su.6.55.13

kṣavathorvighātācchirokṣināsāśravaṇeṣurogāḥ/

10 kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaścavāyoruta vā+apravṛttiḥ// § 5408

....55.14 udgāravege+abhihate bhavanti ghorā vikārāḥ Su.6.55.14

pavanaprasūtāḥ/chardervighātena bhavecca kuṣṭhaṃ yenaiva

doṣeṇa vidagdhamannam// § 5410

....55.15 mūtrāśaye See → †pāyuni muṣkayośca śopho Su.6.55.15

rujo mūtravinigrahaśca/śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā

vihate tu śukre// § 5412

Compiled : March 13, 2018 Revision : 63c8b84 891

Page 900: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.55.16 ....55.16 tandrāṅgamardārucivibhramāḥ See → †syuḥkṣudho+abhighātāt kṛśatā ca dṛṣṭeḥ/

kaṇṭhāsyaśoṣaḥśravaṇāvarodhastṛṣṇābhighātāddhṛdayevyathā ca// § 5414

Su.6.55.17 ....55.17 śrāntasya niḥśvāsavinigraheṇahṛdrogamohāvathavā+api gulmaḥ/

jṛmbhā+aṅgamardo+aṅgaśirokṣijāḍyaṃnidrābhighātādathavā+api tandrā// § 5416

Su.6.55.18 ....55.18 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ 5

śūlairabhidrutam/śakṛdvamantaṃ matimānudāvartinamutsṛjet//

§ 5418

Su.6.55.19 ....55.19 sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ/vāyoḥ kriyā vidhātavyāḥ

svamārgapratipattaye// § 5420

Su.6.55.20 ....55.20 sāmānyataḥ pṛthaktvena kriyāṃ bhūyonibodha me/

āsthāpanaṃ mārutaje snigdhasvinne 10

viśiṣyate// § 5422

Su.6.55.21 ....55.21 purīṣaje tu kartavyo vidhirānāhiko bhavet/sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate

pibet// § 5424

Su.6.55.22 ....55.22 elāṃ vā+apyatha madyena kṣīraṃ vā+apipibennaraḥ/

dhātrīphalānāṃ svarasaṃ sajalaṃ vāpibettryaham// § 5426

Su.6.55.23 ....55.23 rasamaśvapurīṣasya gardabhasyāthavā pibet/ 15

māṃsopadaṃśaṃ madhu vā pibedvā sīdhugauḍikam// § 5428

892 Revision : 63c8b84 Compiled : March 13, 2018

Page 901: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....55.24 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ Su.6.55.24

tathā/kolapramāṇāni pibedāntarikṣeṇa vāriṇā// § 5430

....55.25 duḥsparśāsvarasaṃ vā+api kaṣāyaṃ Su.6.55.25

kuṅkumasya ca/ervārubījaṃ toyena pibedvā+alavaṇīkṛtam//

§ 5432

5 ....55.26 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasamathāpi vā/ Su.6.55.26

yogāṃśca vitaredatrapūrvoktānaśmarībhidaḥ// § 5434

....55.27 mūtrakṛcchrakramaṃ cāpi Su.6.55.27

kuryānniravaśeṣataḥ/bhūyo vakṣyāmi yogān yān

mūtrāghātopaśāntaye// § 5436

....55.28 snehaiḥ svedairudāvartaṃ jṛmbhājaṃ Su.6.55.28

samupācaret/10 aśrumokṣo+aśruje kāryaḥ snigdhasvinnasya

dehinaḥ// § 5438

....55.29 tīkṣṇāñjanāvapīḍābhyāṃ Su.6.55.29

tīkṣṇagandhopaśiṅghanaiḥ/vartiprayogairathavā kṣavasaktiṃ pravartayet//

§ 5440

....55.30 (tīkṣṇaiṣadhapradhamanairath- Su.6.55.30

avā++ādityaraśmibhiḥ/) udgāraje kramopetaṃ snaihikaṃ

dhūmamācaret// § 5442

15 ....55.31 surāṃ sauvarcalavatīṃ bījapūrarasānvitām/ Su.6.55.31

chardyāghātaṃ yathādoṣaṃ samyaksnehādibhirjayet// § 5444

....55.32 sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet/ Su.6.55.32

Compiled : March 13, 2018 Revision : 63c8b84 893

Page 902: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ//§ 5446

Su.6.55.33 ....55.33 āvārināśāt kvathitaṃ pītavantaṃ prakāmataḥ/ramayeyuḥSee → † priyā nāryaḥ

śukrodāvartinaṃ naram//§ 5448

Su.6.55.34 ....55.34 kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ cabhojanam/

tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vā+api 5

śītalām// § 5450

Su.6.55.35 ....55.35 bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ/nidrāghāte pibet kṣīraṃ svapyācceṣṭakathāSee

→ † naraḥ//§ 5452

Su.6.55.36 ....55.36 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi/yacca yatra bhavetprāptaṃ tacca tasmin

prayojayet// § 5454

Su.6.55.37 ....55.37 vāyuḥ koṣṭhānugo rūkṣaiḥ 10

kaṣāyakaṭutiktakaiḥ/bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi//

§ 5456

Su.6.55.38 ....55.38 vātamūtrapurīṣāsṛkkaphamedovahāni vai/srotāṃsyudāvartayati purīṣaṃ cātivartayet//

§ 5458

Su.6.55.39 ....55.39 tato hṛdbastiśūlārto gauravārucipīḍitaḥ/vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ// 15

§ 5460

Su.6.55.40 ....55.40 śvāsakāsapratiśyāyadāhamohavamijvarān/tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān//

§ 5462

Su.6.55.41 ....55.41 labhate ca bahūnanyān vikārān vātakopajān/

894 Revision : 63c8b84 Compiled : March 13, 2018

Page 903: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

taṃ tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃnirūhayet// § 5464

....55.42 doṣato bhinnavarcaskaṃ bhuktaṃ Su.6.55.42

cāpyanuvāsayet/na cecchāntiṃ vrajatyevamudāvartaḥ

sudāruṇaḥ// § 5466

....55.43 athainaṃ bahuśaḥ svinnaṃ yuñjyāt Su.6.55.43

snehavirecanaiḥ/5 pāyayeta trivṛtpīluyavānīramlapācanaiḥ// § 5468

....55.44 hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ vā Su.6.55.44

dviruttaram/yogāvetāvudāvartaṃ śūlaṃ See → †cānilajaṃ

hataḥ//§ 5470

....55.45 devadārvagnikau kuṣṭhaṃ See → †śuṇṭhīṃ Su.6.55.45

pathyāṃ palaṅkaṣām/pauṣkarāṇi ca mūlāni toyasyardhāḍhake

pacet// § 5472

10 ....55.46 pādāvaśiṣṭaṃ tat pītamudāvartamapohati/ Su.6.55.46

mūlakaṃ śuṣkamārdraṃ ca varṣābhūḥpañcamūlakam// § 5474

....55.47 ārevataphalaṃ cāpsu paktvā tena ghṛtaṃ Su.6.55.47

pacet/tat pīyamānaṃ See →

†śāstyugramudāvartamaśeṣataḥ//§ 5476

....55.48 vacāmativiṣāṃ kuṣṭhaṃ yavakṣāraṃ Su.6.55.48

harītakīm/15 kṛṣṇāṃ nirdahanīṃ cāpi pibeduṣṇena vāriṇā//

§ 5478

....55.49 ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacām/ Su.6.55.49

Compiled : March 13, 2018 Revision : 63c8b84 895

Page 904: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

kuṣṭhaṃ kiṇvāgnikau caiva pibettulyānipūrvavat// § 5480

Su.6.55.50 ....55.50 mūtreṇa devadārvagnitriphalābṛhatīḥ pibet/yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā

jalāḍhake// § 5482

Su.6.55.51 ....55.51 paktvā+ardhaprasthaśeṣaṃ tupibeddhiṅgusamanvitam/

madanālābubījāni pippalīṃ sanidigdhikām// 5§ 5484

Su.6.55.52 ....55.52 saṃcūrṇya pradhamennāḍyā viśatyetadyathāgudam/

cūrṇaṃ nikumbhakampillaśyāmekṣvākvagniko-dbhavam//§ 5486

Su.6.55.53 ....55.53 kṛtavedhanamāgadhyorlavaṇānāṃ casādhayet/

gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ/sadyaḥ śarmakarāvetau 10

yogāvamṛtasaṃmatau//§ 5489

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre udāvartapratiṣedho nāma

(saptadaśo+ādhyāyaḥ, āditaḥ)pañcapañcāśattamo+adhyāyaḥ //55//

6.56 ṣaṭpañcāśattamo+adhyāyaḥ/[[label : Su.6.56.1]] athāto visūcikāpratiṣedhamadhyāyaṃvyākhyāsyāmaḥ//

[[label : Su.6.56.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.56.3...6.56.3 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam/visūcyalasakau tasmādbhaveccāpi vilambikā//

§ 5492

896 Revision : 63c8b84 Compiled : March 13, 2018

Page 905: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.56.4 sūcībhiriva gātrāṇi tudan saṃtiṣṭhate+anilaḥ/ Su.6.56.4

yasyājīrṇena sā vaidyairucyate tiSee → †visūcikā//§ 5494

...6.56.5 na tāṃ parimitāhārā labhante viditāgamāḥ/ Su.6.56.5

mūḍhāstāmajitātmāno labhante See →†kaluṣāśayāḥ//§ 5496

5 ...6.56.6 mūrcchātisārau vamathuḥ pipāsā śūlaṃ Su.6.56.6

bhramodveṣṭanajṛmbhadāhāḥ/vaivarṇyakampau hṛdaye rujaśca bhavanti

tasyāṃ śirasaśca bhedaḥ// § 5498

...6.56.7 kukṣirānahyate+atyarthaṃ pratāmyati vikūjati/ Su.6.56.7

niruddho mārutaścāpi kukṣauSee → †viparidhāvati//§ 5500

...6.56.8 vātavarconirodhaśca kukṣau yasya bhṛśaṃ Su.6.56.8

bhavet/10 tasyālasakamācaṣṭe See →

†tṛṣṇodgārāvarodhakau//§ 5502

...6.56.9 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ Su.6.56.9

pravartate nordhvamadhaśca yasya/vilambikāṃ tāṃ See →

†bhṛśaduścikitsyāmācakṣate śāstravidaḥpurāṇāḥ//§ 5504

....56.10 yatrasthamāmaṃ virujettameva deśaṃ viśeṣeṇa Su.6.56.10

vikārajātaiḥ/doṣeṇa yenāvatataṃ See → †svaliṅgaistaṃ

lakṣayedāmasamudbhavaiśca//§ 5506

15 ....56.11 yaḥ śyāvadantauṣṭhana- Su.6.56.11

kho+alpasaṃjñaśchardyardito+abhyantarayātanetraḥ/kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ

so+apunarāgamāya// § 5508

Compiled : March 13, 2018 Revision : 63c8b84 897

Page 906: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.56.12 ....56.12 sādhyāsu pārṣṇyordahanaṃpraśastamagnipratāpo vamanaṃ ca tīkṣṇam/

pakve tato+anne tu vilaṅghanaṃ syātsaṃpācanaṃ cāpi virecanaṃ ca// § 5510

Su.6.56.13 ....56.13 viśuddhadehasya hi sadya evamūrcchātisārādirupaiti śāntim/

āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsuyogānaparānnibodha// § 5512

Su.6.56.14 ....56.14 pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ 5

sātiviṣaiśca cūrṇam/sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ

visūcīmaruciṃ ca sadyaḥ// § 5514

Su.6.56.15 ....56.15 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vāguḍapragāḍhānatha sarṣapān vā/

amlena vā saindhavahiṅguyuktau sabījapūrṇausaghṛtau trivargau// § 5516

Su.6.56.16 ....56.16 kaṭutrikaṃ vā lavaṇairupetaṃ pibetsnuhīkṣīravimiśritaṃ tu/

kalyāṇakaṃ vā lavaṇaṃ pibettu 10

yaduktamādāvanilāmayeṣu// § 5518

Su.6.56.17 ....56.17 kṛṣṇājamodakṣavakāṇi vā+api tulyau pibedvāmagadhānikumbhau/

dantīyuta vā magadhodbhavānāṃ kalkaṃ pibetkoṣavatīrasena// § 5520

Su.6.56.18 ....56.18 uṣṇābhiradbhirmagadhodbhavānāṃ kalkaṃpibennāgarakalkayuktam/

vyoṣaṃ karañjasya phalaṃ haridre mūlaṃsamaṃ cāpyatha mātuluṅgyāḥ// § 5522

Su.6.56.19 ....56.19 chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ 15

nayanāñjanena/

898 Revision : 63c8b84 Compiled : March 13, 2018

Page 907: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

suvāmitaṃ sādhuvirecitaṃ vā sulaṅghataṃ vāmanujaṃ viditvā// § 5524

....56.20 peyādibhirdīpanapācanīyaiḥ Su.6.56.20

samyakkṣudhārtaṃ samupakrameta/āmaṃ śakṛdvā nicitaṃ krameṇa bhūyo

vibaddhaṃ viguṇānilena// § 5526

....56.21 pravartamānaṃ na yathāsvamenaṃ Su.6.56.21

vikāramānāhamudāharanti/5 tasmin bhavantyāmasamudbhave tu

tṛṣṇāpratiśyāyaśirovidāhāḥ// § 5528

....56.22 āmāśaye śūlamatho gurutvaṃ hṛllāsa Su.6.56.22

udgāravighātanaṃ ca/stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo+atha

mūrcchā See → †sa śakṛdvamecca//§ 5530

....56.23 śvāsaśca pakvāśayaje bhavanti liṅgāni Su.6.56.23

cātrālasakodbhavāni/āmodbhave vāntamupakrameta

saṃsargabhaktakramadīpanīyaiḥ// § 5532

10 ....56.24 athetaraṃ yo na śakṛdvamettamāmaṃ jayet Su.6.56.24

svedanapācanaiśca/visūcikāyāṃ parikīrtitāni dravyāṇi

vairecanikāni yāni// § 5534

....56.25 tānyeva vartīrviracedvicūrṇya Su.6.56.25

mahiṣyajāvībhagavāṃ tu mūtraiḥ/svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ

pradhamettu nāḍyā// § 5536

....56.26 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi Su.6.56.26

yānyūrdhvamadhaśca yānti/15 kvāthena tenāśu nirūhayecca mūtrārdhayuktena

samākṣikeṇa// § 5538

Compiled : March 13, 2018 Revision : 63c8b84 899

Page 908: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.56.27 ....56.27 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvāviriktakramamācarecca/

eṣveva tailena ca sādhitena prāptaṃ yadisyādanuvāsayecca//§ 5540

iti suśrutasaṃhitāyāmuttaratantre kāyacikitsātantrevisūcikāpratiṣedho nāma (aṣṭādaśo+adhyāyaḥ, āditaḥ)

ṣaṭpañcāśattamo+adhyāyaḥ //56//

6.57 saptapañcāśattamo+adhyāyaḥ/[[label : Su.6.57.1]] athāto+arocakapratiṣedhamadhyāyaṃvyākhyāsyāmaḥ//

[[label : Su.6.57.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.57.3...6.57.3 doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣuhṛdi cāvatate pragāḍham/

nānne rucirbhavati taṃ bhiṣajo vikāraṃbhaktopaghātamiha pañcavidhaṃvadanti///

§ 5544

Su.6.57.4 ...6.57.4 hṛcchūlapīḍanayutaṃ virasānanatvaṃvātātmake bhavati liṅgamarocake tu/

hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā 5

satṛḍ bhavati pittakṛte tathaiva// § 5546

Su.6.57.5 ...6.57.5 kaṇḍūgutvakaphasaṃsravasādatandrāḥśleṣmātmake madhuramāsyamarocake tu/

sarvātmake pavanapittakaphā bahūnirūpāṇyathāsya hṛdaye samudīrayanti// § 5548

Su.6.57.6 ...6.57.6 saṃrāgaśokabhayaviplutacetasastu cintākṛtobhavati so+aśucidarśanācca/

vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥsurābhirathavoṣṇajalena cūrṇam// § 5550

900 Revision : 63c8b84 Compiled : March 13, 2018

Page 909: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.57.7 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnai- Su.6.57.7

lahiṅgulavaṇottamanāgarāṇām/pitte guḍāmbumadhurairvamanaṃ praśastaṃ

snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ//§ 5552

...6.57.8 nimbāmbuvāmitavataḥ kaphaje+anupānaṃ Su.6.57.8

rājadrumāmbu madhunā tu sadīpyakaṃsyāt/

cūrṇaṃ yaduktamathavā+anilaje tadevasarvaiśca sarvakṛtamevamupakrameta//§ 5554

5 ...6.57.9 drākṣāpaṭolaviḍavetrakarīranimbamūrvābha- Su.6.57.9

yākṣabadarāmalakendravṛkṣaiḥ/bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭairlehaṃ

pacet surabhimūtrayutaṃ yathāvat// § 5556

....57.10 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca Su.6.57.10

bhārgīṃ ca kuṣṭhamatha nirdahanīṃ capiṣṭvā/

mūtre+avije dviradamūtrayute pacedvā pāṭhāṃtugāmativiṣāṃ rajanīṃ ca mukhyām// § 5558

....57.11 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ Su.6.57.11

mūtre pacettu mahiṣasya vidhānavidvā/10 etānna santi caturo lihatastu lehān

gulmāruciśvasanakaṇṭhahṛdāmayāśca//§ 5560

....57.12 sātmyān See → †svadeśaracitān vividhāṃśca Su.6.57.12

bhakṣyān pānānimūlaphalaṣāḍavarāgayogān/

adyādrasāṃśca vividhān vividhaiḥprakārairbhuñjīta cāpilaghurūkṣamanaḥsukhāni// § 5562

Compiled : March 13, 2018 Revision : 63c8b84 901

Page 910: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.57.13 ....57.13 āsthāpanaṃ vidhivadatra virecanaṃ cakuryānmṛdūni śirasaśca virecanāni/

trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāniyavaśūkavimiśritāni// § 5564

Su.6.57.14 ....57.14 kṣaudrāyutānivitarenmukhabodhanārthamanyāniSee → †tiktakaṭukāni ca bheṣajāni/

mustādirājataruvargadaśāṅgasiddhaiḥkvāthairjayenmadhuyutairvividhaiścalehaiḥ// § 5566

Su.6.57.15 ....57.15 mūtrāsavairguḍakṛtaiśca tathā tvariṣṭaiḥ 5

kṣārāsavaiścamadhumādhavatulyagandhaiḥ/

syādeṣa eva kaphavātahate vidhiśca śāntiṃ gatehutabhuji praśamāya tasya// § 5568

Su.6.57.16 ....57.16 icchābhighātabhayaśokahate+antaragnaubhāvān bhavāya vitaret khalu śakyarūpān/

artheṣu See → †cāpyapaciteṣu punarbhavāyapaurāṇikaiḥ śrutiśatairanumānayettamSee→ †//§ 5570

Su.6.57.17 ....57.17 dainyaṃ gate manasi bodhanamatra śastaṃyadyat priyaṃ tadupasevyamarocaketu//§ 5571

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre+arocakapratiṣedho nāma 10

(ekonaviṃśo+adhyāyaḥ, āditaḥ)saptapañcāśattamo+adhyāyaḥ//57//

6.58 aṣṭāpañcāśattamo+adhyāyaḥ/

Su.6.58.1...6.58.1 athāto mūtrāghātapratiṣedhamadhyāyaṃvyākhyāsyāmaḥ//§ 5573

902 Revision : 63c8b84 Compiled : March 13, 2018

Page 911: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.58.2 yathovāca bhagavān dhanvantariḥ//§ 5574 Su.6.58.2

...6.58.3 vātakuṇḍalikā+aṣṭhīlā vātabastistathaiva ca/ Su.6.58.3

mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥkṣayastathā// § 5576

...6.58.4 mūtragranthirmūtraśukramuṣṇavātastathaiva Su.6.58.4

ca/5 mūtraukasādau dvau cāpi rogā dvādaśa

kīrtitāḥ// § 5578

...6.58.5 raukṣyādvegavighātādvā Su.6.58.5

vāyurantaramāśirtaḥSee → †/mūtraṃ carati saṃgṛhya viguṇaḥ

kuṇḍalīkṛtaḥ// § 5580

...6.58.6 sṛjedalpālpamathavā sarujaskaṃ śanaiḥ Su.6.58.6

śanaiḥ/vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt

sudāruṇam// § 5582

10 ...6.58.7 śakṛnmārgasya basteśca cāyurantaramāśritaḥ/ Su.6.58.7

aṣṭhīlāvadghanaṃ granthiṃkarotyacalamunnatam// § 5584

...6.58.8 viṇmūtranilasaṅgaśca tatrādhmānaṃ ca jāyate/ Su.6.58.8

vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ//§ 5586

...6.58.9 vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ/ Su.6.58.9

15 niruṇaddhi mukhaṃ tasyabasterbastigato+anilaḥ// § 5588

....58.10 mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ/ Su.6.58.10

vātabastiḥ sa vijñeyo vyādhiḥkṛcchraprasādhanaḥ// § 5590

Compiled : March 13, 2018 Revision : 63c8b84 903

Page 912: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.58.11 ....58.11 vegaṃ sandhārya mūtrasya yo bhūyaḥsraṣṭumicchati/

tasya nābhyeti yadi vākathañcitsaṃpravartate// § 5592

Su.6.58.12 ....58.12 pravāhato mandarujamalpamalpaṃ punaḥpunaḥ/

mūtrātītaṃ tu taṃvidyānmūtravegavighātajam// § 5594

Su.6.58.13 ....58.13 mūtrasya vihate vege tadudāvartahetunā/ 5

apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam//§ 5596

Su.6.58.14 ....58.14 nābheradhastādādhmānaṃjanayettīvravedanam/

taṃ mūtrajaṭharaṃvidyādadhaḥsrotonirodhanam// § 5598

Su.6.58.15 ....58.15 bastau vā+apyathavā nāle maṇau vā yasyadehinaḥ/

mūtraṃ pravṛttaṃ sajjeta See → †saraktaṃ vā 10

pravāhataḥ//§ 5600

Su.6.58.16 ....58.16 sravecchanairalpamalpaṃ sarujaṃ vā+athanīrujam/

viguṇānilajo vyādhiḥ samūtrotsaṅgasaṃjñitaḥ// § 5602

Su.6.58.17 ....58.17 rūkṣasya klāntadehasya bastisthaupittamārutau/

sadāhavedanaṃ kṛcchraṃ kuryātāṃmūtrasaṃkṣayam// § 5604

Su.6.58.18 ....58.18 abhyantare bastimukhe vṛtto+alpaḥ sthira eva 15

ca/vedanāvānati See → †sadā

mūtramārganirodhanaḥ//§ 5606

904 Revision : 63c8b84 Compiled : March 13, 2018

Page 913: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....58.19 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ/ Su.6.58.19

sa mūtragranthirityevamucyate See →†vedanādibhiḥ//§ 5608

....58.20 pratyupasthitamūtrastu maithunaṃ Su.6.58.20

yo+abhinandati/tasya mūtrayutaṃ retaḥ sahasā

saṃpravartate// § 5610

5 ....58.21 purastādvā+api mūtrasya paścādvā+api Su.6.58.21

kadācana/bhasmodakapratīkāśaṃ mūtraśukraṃ

taducyate// § 5612

....58.22 vyāyāmādhvātapaiḥ pittaṃ bastiṃ Su.6.58.22

prāpyānilāvṛtam/bastiṃ meḍhraṃ gudaṃ caiva pradahan

srāvayedadhaḥ// § 5614

....58.23 mūtraṃ hāridramathavā saraktaṃ raktameva Su.6.58.23

vā/10 kṛcchrāt pravartate jantoruṣṇavātaṃ vadanti

tam// § 5616

....58.24 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ Su.6.58.24

tathā/śuṣkaṃ bhavati yaccāpi

rocanācūrṇasannibham// § 5618

....58.25 mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ Su.6.58.25

budhaḥ/picchilaṃ saṃhataṃ śvetaṃ tathā

kṛcchrapravartanam// § 5620

15 ....58.26 śuṣkaṃ bhavati yaccāpi Su.6.58.26

śaṅkhacūrṇaprapāṇḍuram/

Compiled : March 13, 2018 Revision : 63c8b84 905

Page 914: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

mūtraukasāhaṃ taṃ vidyādāmayaṃ See →†dvādaśaṃ kaphāt//§ 5622

Su.6.58.27 ....58.27 kaṣāyakalkasarpiṃṣi bhakṣyān lehān payāṃsica/

kṣāramadyāsavasvedān(kṣāramadhvāsavasvedān)bastīṃścottarasaṃjñitān// § 5624

Su.6.58.28 ....58.28 vidadhyānmatimāṃstatra vidhiṃcāśmarināśanam/

mūtrodāvartayogāṃśca kārtsnyenātraSee → † 5

prayojayet//§ 5626

Su.6.58.29 ....58.29 kalkamervārubījānāmakṣamātraṃsasaindhavam/

dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrātpramucyate// § 5628

Su.6.58.30 ....58.30 surāṃ sauvarcalavatīṃ mūtrakṛcchrīpibennaraḥ/

madhu māṃsopadaṃśaṃ vā pibedvā+apyathagauḍikam// § 5630

Su.6.58.31 ....58.31 pibet kuṅkumakarṣaṃ vā 10

madhūdakasamāyutam/rātriparyuṣitaṃ prātastathā

sukhamavāpnuyāt// § 5632

Su.6.58.32 ....58.32 dāḍimāmlāṃ See → †yutāṃmukhyāmelājīrakanāgaraiḥ/

pītvā surāṃ salavaṇāṃ mūtrakṛcchrātpramucyate// § 5634

Su.6.58.33 ....58.33 pṛthakparṇyādivargasya mūlaṃ gokṣurakasyaca/

ardhaprasthena toyasya pacet 15

kṣīracaturguṇam// § 5636

906 Revision : 63c8b84 Compiled : March 13, 2018

Page 915: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....58.34 kṣīrāvaśiṣṭaṃ tacchītaṃ See → Su.6.58.34

†sitākṣaudrayutaṃ pibet/naro mārutapittotthamūtraghātanivāraṇam//

§ 5638

....58.35 niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ/ Su.6.58.35

rasasya kuḍavaṃ tasyapibenmūtrarujāpaham// § 5640

5 ....58.36 mustābhayādevadārumūrvāṇāṃ madhukasya Su.6.58.36

ca/pibedakṣasamaṃ kalkaṃ

mūtradoṣanivāraṇam// § 5642

....58.37 abhayāmalakākṣāṇāṃ kalkaṃ Su.6.58.37

badarasaṃmitam/ambhasā+alavaṇopetaṃ

pibenmūtrarujāpaham// § 5644

....58.38 udumbarasamaṃ kalkaṃ drākṣāyā Su.6.58.38

jalasaṃyutam/10 pibet paryuṣitaṃ See → †rātrau śītaṃ

mūtrarujāpaham//§ 5646

....58.39 nidigdhikāyāḥ svarasaṃ pibet Su.6.58.39

kuḍavasaṃmitam/mūtradoṣaharaṃ kalyamathavā

kṣaudrasaṃyutam// § 5648

....58.40 prapīḍyāmalakānāṃ tu rasaṃ Su.6.58.40

kuḍavasaṃmitam/pītvā+agadī bhavejjanturmūtradoṣarujāturaḥ//

§ 5650

15 ....58.41 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā Su.6.58.41

pibennaraḥ/piṣṭvā+athavā suśītena śālitaṇḍulavāriṇā// § 5652

Compiled : March 13, 2018 Revision : 63c8b84 907

Page 916: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.58.42 ....58.42 tālasya taruṇaṃ mūlaṃ trapusasya rasaṃtathā/

śvetaṃ karkaṭakaṃ caiva prātastu payasāpibet// § 5654

Su.6.58.43 ....58.43 śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃpibennaraḥ/

mūtradoṣaviśuddhyarthaṃtathaivāśmarināśanamSee → †//§ 5656

Su.6.58.44 ....58.44 balāśvadaṃṣṭrākrauñcāsthikokilākṣakataṇḍu- 5

lān/śataparvakamūlaṃ ca devadāru sacitrakam//

§ 5658

Su.6.58.45 ....58.45 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ/mūtradoṣaviśuddhyarthaṃ

tathaivāśmarināśanamSee → †//§ 5660

Su.6.58.46 ....58.46 pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam/pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ 10

tailamātrayā// § 5662

Su.6.58.47 ....58.47 nalāśmabhedadarbhekṣutrapusairvārubījakān/kṣīre pariśṛtān tatra pibet sarpiḥ samāyutān//

§ 5664

Su.6.58.48 ....58.48 pāṭalyā yāvaśūkācca pāribhadrāttilādapi/kṣārodakena matimān tvageloṣaṇacūrṇakam//

§ 5666

Su.6.58.49 ....58.49 pibedguḍena miśraṃ vā lihyāllehān pṛthak 15

pṛthak/ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ

hitam// § 5668

Su.6.58.50 ....58.50 snehasvedopapannānāṃ hitaṃ teṣuvirecanam/

908 Revision : 63c8b84 Compiled : March 13, 2018

Page 917: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tataḥ saṃśuddhadehānāṃhitāścottarabastayaḥ// § 5670

....58.51 strīṇāmatiprasaṅgena śoṇitaṃ yasya Su.6.58.51

dṛśyateSee → †/maithunoparamastasya bṛṃhaṇaśca vidhiḥ

smṛtaḥ// § 5672

....58.52 tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu/ Su.6.58.52

5 vidhānaṃ tasya pūrvaṃ hi vyāsataḥparikīrtitam// § 5674

....58.53 kṣaudrārdhapātraṃ dattvā ca pātraṃ tu Su.6.58.53

kṣīrasarpiṣaḥ/śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca

tatsamam// § 5676

....58.54 svayaṅguptāphalaṃ caiva tathivekṣurakasya Su.6.58.54

ca/pippalīcūrṇasaṃyuktamardhabhāgaṃ

prakalpayet// § 5678

10 ....58.55 tadaikadhyaṃ samānīya Su.6.58.55

khajenābhipramanthayet/tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ

pibet// § 5680

....58.56 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ Su.6.58.56

sadā/mūtradoṣāñjayet See → †sarvānanyayogaiḥ

sudurjayān//§ 5682

....58.57 jayecchoṇitadoṣāṃśca vandhyā garbhaṃ Su.6.58.57

labheta ca/15 nārī caitat prayuñjānā yonidosāt pramucyate//

§ 5684

Compiled : March 13, 2018 Revision : 63c8b84 909

Page 918: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.58.58 ....58.58 balā kolāsthi madhukaṃ śvadaṃṣṭrā+athaśatāvarī/

mṛṇālaṃ ca kaśeruśca bījānīkṣurakasya ca//§ 5686

Su.6.58.59 ....58.59 sahasravīryā+aṃśumatī payasyā saha kālayā/śṛgālavinnā+atibalā bṛṃhaṇīyo gaṇastathā//

§ 5688

Su.6.58.60 ....58.60 etāni samabhāgāni matimān saha sādhayet/ 5

caturguṇena payasā guḍasya tulayā saha// § 5690

Su.6.58.61 ....58.61 droṇāvaśiṣṭaṃ tat pūtaṃ pacettenaghṛtāḍhakam/

tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthenasaṃyutam// § 5692

Su.6.58.62 ....58.62 sarpiretat prayuñjāno mūtradoṣāt pramucyate/tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca// 10

§ 5694

Su.6.58.63 ....58.63 kṣaudreṇa tulyānyāloḍya praśaste+ahanilehayet/

tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥpibet// § 5696

Su.6.58.64 ....58.64 śukradoṣāñjayenmartyaḥ prāśya samyaksuyantritaḥ/

vyavāyakṣīṇaretāstu sadyaḥ saṃlabhatesukham// § 5698

Su.6.58.65 ....58.65 ojasvī balavānmartyaḥ pibenneva ca hṛṣyati/ 15

citrakaḥ sārivā caiva balā kālānusārivā// § 5700

Su.6.58.66 ....58.66 drākṣā viśālā pippalyastathā citraphalā bhevet/tathaiva madhukaṃ pathyāṃ dadyādāmalakāni

ca// § 5702

910 Revision : 63c8b84 Compiled : March 13, 2018

Page 919: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....58.67 ghṛtāḍhakaṃ pacedebhiḥ See → †kalkaiḥ Su.6.58.67

karṣasamanvitaiḥ/kṣīradroṇe jaladroṇe tatsiddhamavatārayet//

§ 5704

....58.68 śītaṃ parisrutaṃ caiva Su.6.58.68

śarkarāprasthasaṃyutam/tugākṣīryāśca tat sarvaṃ matimān

parimiśrayet// § 5706

5 ....58.69 tato mitaṃ pibetkāle yathādoṣaṃ yathābalam/ Su.6.58.69

vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet//§ 5708

....58.70 raktaretā granthiretāḥ pibedicchannarogatām/ Su.6.58.70

jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham//§ 5710

....58.71 See → †prakṣāhitaṃ ca dhanyaṃ ca Su.6.58.71

sarvarogāpahaṃ śivam/10 sarpiretat prayuñjānā strī garbhaṃ

labhate+acirāt// § 5712

....58.72 asṛgdoṣāñjayeccāpi yonidoṣāṃśca saṃhatān/ Su.6.58.72

mūtradoṣeṣu sarveṣukuryādetaccikitsitam//§ 5714

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre mūtrāghātapratiṣedho nāma

(viṃśo+adhyāyaḥ, āditaḥ) aṣṭapañcāśattamo+adhyāyaḥ15 //58//

6.59 ūnaṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.59.1]] athāto mūtrakṛcchrapratiṣedhamadhy-āyaṃ vyākhyāsyāmaḥ//

[[label : Su.6.59.2]] yathovāca bhagavān dhanvanta-riḥ//

Compiled : March 13, 2018 Revision : 63c8b84 911

Page 920: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.59.3...6.59.3 vātena pittena kaphena sarvaistathā+ābhighātaiḥśakṛdaśmarībhyām/

tathā+aparaḥ śarkarayā sukaṣṭo mūtropaghātaḥkathito+aṣṭamastu// § 5717

Su.6.59.4 ...6.59.4 alpamalpaṃ samutpīḍyamuṣkamehanabastibhiḥ/

phaladbhiriva kṛcchreṇa vātāghātena mehati//§ 5719

Su.6.59.5 ...6.59.5 hāridramuṣṇaṃ raktaṃ vā 5

muṣkamehanabastibhiḥ/agninā dahyamānābhaiḥ pittāghātena mehati//

§ 5721

Su.6.59.6 ...6.59.6 snigdhaṃ śuklamanuṣṇaṃ camuṣkamehanabastibhiḥ/

saṃhṛṣṭaromā gurubhiḥ śleṣmāghātenamehati// § 5723

Su.6.59.7 ...6.59.7 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ/tāmyamānastu kṛcchreṇa sannipātena mehati// 10

§ 5725

Su.6.59.8 ...6.59.8 mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca/srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥSee

→ †//§ 5727

Su.6.59.9 ...6.59.9 vātabastestu tulyāni tasya liṅgāni lakṣayet/śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ//

§ 5729

Su.6.59.10 ....59.10 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti 15

hi/aśmarīhetukaḥ pūrvaṃ mūtraghāta udāhṛtaḥ//

§ 5731

912 Revision : 63c8b84 Compiled : March 13, 2018

Page 921: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....59.11 aśmarī śarkarā caiva See → †tulye Su.6.59.11

saṃbhavalakṣaṇaiḥ/śarkarāyā viśeṣaṃ tu śṛṇu kīrtayato mama//

§ 5733

....59.12 pacyamānasya pittena bhidyamānasya vāyunā/ Su.6.59.12

śleṣmaṇo+avayavā bhinnāḥ śarkarā itisaṃjñitāḥ// § 5735

5 ....59.13 hṛtpīḍā vepathuḥ śūlaṃ kukṣauSee → † vahniḥ Su.6.59.13

sudurbalaḥ/tābhirbhavati mūrcchā ca mūtrāghātaśca

dāruṇaḥ// § 5737

....59.14 mūtraveganirastāsu tāsu śāmyati vedanā/ Su.6.59.14

See → †yāvadanyā punarnaiti guḍikā srotasomukham//§ 5739

....59.15 śarkarāsaṃbhavasyaitanmūtrāghātasya Su.6.59.15

lakṣaṇam/10 cikitsitamathaiteṣāmaṣṭānāmapi vakṣyate//

§ 5741

....59.16 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya Su.6.59.16

tat/yathādoṣaṃ prayuñjīta snehādimapi ca

kramam// § 5743

....59.17 śvadaṃṣṭrāśmabhidau kumbhīṃ hapuṣāṃ Su.6.59.17

kaṇṭakārikām/balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ

girikarṇikām// § 5745

15 ....59.18 tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ Su.6.59.18

pacet/tailaṃ ghṛtaṃ vā tat peyaṃ tena

vā+apyanuvāsanam// § 5747

Compiled : March 13, 2018 Revision : 63c8b84 913

Page 922: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.59.19 ....59.19 dadyāduttarabastiṃ ca vātakṛcchropaśāntaye/śvadaṃṣṭrāsvarase tailaṃ

saguḍakṣīranāgaram// § 5749

Su.6.59.20 ....59.20 paktvā tat pūrvavadyojyaṃtatrānilarujāpaham/

tṛṇotpalādikākolīnyagrodhādigaṇaiḥkṛtam(śṛtam)// § 5751

Su.6.59.21 ....59.21 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīrameva 5

vā/dadyāduttarabastiṃ ca pittakṛcchropaśāntaye//

§ 5753

Su.6.59.22 ....59.22 ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu/hitaṃ virecanaṃ

cekṣukṣīradrākṣārasairyutam// § 5755

Su.6.59.23 ....59.23 surasoṣakamustādau varuṇādau ca See → †yatkṛtam/

tailaṃ tathā yavāgvādi See → †kaphāghāte 10

praśasyate//§ 5757

Su.6.59.24 ....59.24 yathādoṣocchrayaṃ kuryādetāneva ca sarvaje/phalguvṛścīradarbhāśmasāracūrṇaṃ ca

vāriṇā// § 5759

Su.6.59.25 ....59.25 surekṣurasadarbhāmbupītaṃkṛcchrarujāpaham/

tathā+abhighātaje kuryātsadyovraṇacikitsitam// § 5761

Su.6.59.26 ....59.26 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā/ 15

svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā//§ 5763

Su.6.59.27 ....59.27 ye tvanye tu tathā kṛcchre tayoḥ proktaḥkriyāvidhiḥ//§ 5764

914 Revision : 63c8b84 Compiled : March 13, 2018

Page 923: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

iti suśrutasaṃhitāyāmuttaratantrāntargatekāyacikitsātantre mūtrakṛcchrapratiṣedho nāma

(ekaviṃśatitamo+adhyāyaḥ, āditaḥ)ekonaṣaṣṭitamo+adhyāyaḥ //59//

6.60 ṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.60.1]] athāto+amānuṣopasargapratiṣedhamadhyāyaṃvyākhyāsyāmaḥ//

[[label : Su.6.60.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.60.3 niśācarebhyo rakṣyastu nityameva kṣatāturaḥ/ Su.6.60.3

iti yat prāgabhihitaṃ vistarastasya vakṣyate//§ 5767

...6.60.4 guhyānāgatavijñānamanavasthā+asahiṣṇutā/ Su.6.60.4

kriyā vā+amānuṣī yasmin sagrahaḥparikīrtyate// § 5769

5 ...6.60.5 aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi Su.6.60.5

vā+akṣatam/hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi

vā// § 5771

...6.60.6 asaṅkhyeyā grahagaṇā grahādhipatayastu ye/ Su.6.60.6

vyajyante vividhākārā bhidyante tetathā+aṣṭadhā// § 5773

...6.60.7 devāstathā śatrugaṇāśca teṣāṃ Su.6.60.7

gandharvayakṣāḥ pitaro bhujaṅgāḥ/10 rakṣāṃsi yā cāpi piśācajātireṣo+aṣṭako devagaṇo

grahākhyaḥ// § 5775

...6.60.8 saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī Su.6.60.8

hyavitathasaṃskṛtaprabhāṣī/tejasvī sthiranayano varapradātā brahmaṇyo

bhavati naraḥ sa devajuṣṭaḥ// § 5777

Compiled : March 13, 2018 Revision : 63c8b84 915

Page 924: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.60.9 ...6.60.9 saṃsvedī dvijagurudevadoṣavaktā jihmākṣovigatabhayo vimārgadṛṣṭiḥ/

santuṣṭo bhavati na cānnapānajātairduṣṭātmābhavati ca devaśatrujuṣṭaḥ// § 5779

Su.6.60.10 ....60.10 hṛṣṭātmā pulinavanāntaropasevī svācāraḥpriyaparigītagandhamālyaḥ/

nṛtyan vai prahasati cāru cālpaśabdaṃgandharvagrahaparipīḍito manuṣyaḥ// § 5781

Su.6.60.11 ....60.11 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro 5

See → †drutamatiralpavāk sahiṣśuḥ/tejasvī vadati ca kiṃ dadāmi kasmai yo

yakṣagrahaparipīḍito manuṣyaḥ// § 5783

Su.6.60.12 ....60.12 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmājalamapi cāpasavyavastraḥ/

māṃsepsustilaguḍapāyasābhikāmastadbhuktoSee→ † bhavati pitṛgrahābhibhūtaḥ//§ 5785

Su.6.60.13 ....60.13 bhūmau yaḥ prasarati sarpavat kadācitsṛkkiṇyau vilikhatiSee → † jihvayā tathaiva/

nidrālurguḍamadhudugdhapāyasepsurvijñeyo 10

bhavati bhujaṅgamena juṣṭaḥ// § 5787

Su.6.60.14 ....60.14 māṃsāsṛgvividhasurāvikāralipsurnirlajjobhṛśamatiniṣṭhuro+atiśūraḥ/

krodhālurvipulabalo niśāvihārī śaucadviḍbhavati ca rakṣasā gṛhītaḥ// § 5789

Su.6.60.15 ....60.15 uddhastaḥ kṛśaparuṣaścirapralāpī durgandhobhṛśamaśucistathā+atilolaḥ/

bahvāśī vijanahimāmburātrisevī See →†vyāvigno bhramati rudanpiśācajuṣṭaḥ//§ 5791

916 Revision : 63c8b84 Compiled : March 13, 2018

Page 925: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....60.16 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ Su.6.60.16

patati ca kampate ca yo+ati/yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na

bhavati vārdhakena juṣṭaḥ// § 5793

....60.17 devagrahāḥ paurṇamāsyāmasurāḥ Su.6.60.17

sandhyayorapi/gandharvāḥ prāyaśo+aṣṭamyāṃ yakṣāśca

pratipadyatha// § 5795

5 ....60.18 kṛṣṇakṣaye ca pitaraḥ paścamyāmapi coragāḥ/ Su.6.60.18

rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca//§ 5797

....60.19 darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino Su.6.60.19

yathā/svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca

dehadhṛk/viśanti ca na dṛśyante

grahāstadvaccharīriṇam// § 5800

10 ....60.20 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo Su.6.60.20

niyamāśca satyam/guṇāstathā+aṣṭāvapi teṣu nityā vyastāḥ

samastāśca yathāprabhāvam// § 5802

....60.21 na te manuṣyaiḥ saha saṃviśanti na vā Su.6.60.21

manuṣyān kvacidāviśanti/ye tvāviśantīti vadanti mohātte

bhūtavidyāviṣayādapohyāḥ// § 5804

....60.22 teṣāṃ grahāṇāṃ paricārakā ye Su.6.60.22

koṭīsahasrāyutapadmasaṃkhyāḥ/15 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca

tamāviśanti// § 5806

....60.23 niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ/ Su.6.60.23

Compiled : March 13, 2018 Revision : 63c8b84 917

Page 926: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

te tu tatsattvasaṃsargādvijñeyāstutadañjanāḥ// § 5808

Su.6.60.24 ....60.24 devagrahā iti punaḥ procyante+aśucayaścaSee→ † ye/

devavacca namasyante pratyarthyante cadevavat// § 5810

Su.6.60.25 ....60.25 See → †svāmiśīlakriyācārāḥ krama eṣasurādiṣu/

nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ// 5§ 5812

Su.6.60.26 ....60.26 satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā/hiṃsāvihārā ye keciddevabhāvabhupāśritāḥSee

→ †//§ 5814

Su.6.60.27 ....60.27 bhūtānīti kṛtā saṃjñā teṣāṃsaṃjñāpravaktṛbhiḥ/

grahasaṃjñāni bhūtāni yasmādvettyanayābhiṣak// § 5816

Su.6.60.28 ....60.28 vidyayā bhūtavidyātvamata eva nirucyate/ 10

teṣāṃ śāntyarthamanvicchan vaidyastususamāhitaḥ// § 5818

Su.6.60.29 ....60.29 japaiḥ saniyamairhomairārabheta cikitsitum/raktāni gandhamālyāni bījāni madhusarpiṣī//

§ 5820

Su.6.60.30 ....60.30 bhakṣyāśca sarve sarveṣāṃ sāmānyovidhirucyate/

vastrāṇi gandhamālyāni māṃsāniSee → † 15

rudhirāṇi ca//§ 5822

Su.6.60.31 ....60.31 yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet/hiṃsanti manujān yeṣu prāyaśo divaseṣu tu//

§ 5824

918 Revision : 63c8b84 Compiled : March 13, 2018

Page 927: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....60.32 dineṣu teṣu deyāni tadbhūtavinivṛttaye/ Su.6.60.32

devagrahe devagṛhe hutvā+agniṃprāpayed(dāpayed)balim// § 5826

....60.33 kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam/ Su.6.60.33

asurāya yathākālaṃ vidadhyāccatvarādiṣu//§ 5828

5 ....60.34 gandharvasya gavāṃ madhye See → Su.6.60.34

†madyamāṃsāmbujāṅgalam/hṛdye veśmani yakṣasya

kulmāṣāsṛksurādibhiḥ// § 5830

....60.35 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim/ Su.6.60.35

nadyāṃ pitṛgrahāyeṣṭaṃkuśāstaraṇabhūṣitam// § 5832

....60.36 tatraivopahareccāpi nāgāya vividhaṃ balim/ Su.6.60.36

10 catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā//§ 5834

....60.37 śūnyāgāre piśācasya tīvraṃ balimupāharet/ Su.6.60.37

pūrvamācaritairmantrairbhūtavidyānidarśitaiḥ//§ 5836

....60.38 na śakyā balibhirjetuṃ yogaistān samupācaret/ Su.6.60.38

ajarkṣacarmaromāṇi śalyakolūkayostathā//§ 5838

15 ....60.39 hiṅguṃ mūtraṃ ca bastasya dhūmamasya Su.6.60.39

prayojayet/etena śāmyati kṣipraṃ balavānapi yo grahaḥ//

§ 5840

....60.40 gajāhvapippalīmūlavyoṣāmalakasarṣapān/ Su.6.60.40

godhānakulamārjāraṛṣyapittaprapeṣitānSee →†//§ 5842

Compiled : March 13, 2018 Revision : 63c8b84 919

Page 928: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.60.41 ....60.41 nasyābhyañjanasekeṣuvidadhyādyogatattvavit/

svarāśvāśvatarolūkakarabhaśvaśṛgālajam//§ 5844

Su.6.60.42 ....60.42 purīṣaṃ See → †gṛdhrakākānāṃ varāhasya capeṣayet/

bastamūtreṇa tatsiddhaṃ tailaṃ syātpūrvavaddhitam// § 5846

Su.6.60.43 ....60.43 śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ 5

vacām/mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa

peṣayet// § 5848

Su.6.60.44 ....60.44 vartyaśchāyāviśuṣkāstāḥ sapittānayanāñjanam/

naktamālaphalaṃ vyoṣaṃ mūlaṃśyonākabilvayoḥ// § 5850

Su.6.60.45 ....60.45 haridre ca kṛtā vartyaḥpūrvavannayanāñjanam/

saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca 10

vacāmapi/bastamūtreṇa saṃpiṣṭaṃ matsyapittena

pūrvavat// § 5853

Su.6.60.46 ....60.46 ye ye grahā na sidhyanti sarveṣāṃnayanāñjanam/

pūrāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃvacā// § 5855

Su.6.60.47 ....60.47 golomī cājalomī ca bhūtakeśī jaṭā tathā/kukkuṭā sarpagandhā ca tathā kāṇavikāṇike// 15

§ 5857

920 Revision : 63c8b84 Compiled : March 13, 2018

Page 929: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....60.48 vajraproktāSee → † vayaḥsthā ca śṛṅgī Su.6.60.48

mohanavallikā/arkamūlaṃ trikaṭukaṃ latā srotojamañjanam//

§ 5859

....60.49 naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ/ Su.6.60.49

siṃhavyāghrarkṣamārjāradvīpivājigavāṃtathā// § 5861

5 ....60.50 śvāvicchalyakagodhānāmuṣṭrasya nakulasya Su.6.60.50

ca/viṭtvagromavasāmūtraraktapittanakhādayaḥ//

§ 5863

....60.51 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca/ Su.6.60.51

pānābhyañjananasyeṣu tāni yojyāni jānatā//§ 5865

....60.52 avapīḍe+añjane caiva vidadhyādguṭikīkṛtam/ Su.6.60.52

10 vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā//§ 5867

....60.53 uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet/ Su.6.60.53

eṣa sarvavikārāṃstu mānasānaparājitaḥ// § 5869

....60.54 hanyādalpena kālena snehādirapi ca See → Su.6.60.54

†kramaḥ/na See → †cācaukṣaṃ prayuñjīta prayogaṃ

devatāgrahe//§ 5871

15 ....60.55 ṛte piśācādanyatra pratikūlaṃ na cācaret/ Su.6.60.55

vaidyāturau nihanyuste dhruvaṃ kruddhāmajaujasaḥ// § 5873

....60.56 hitāhitīye yaccoktaṃ nityameva samācaret/ Su.6.60.56

tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃbhiṣak//§ 5875

Compiled : March 13, 2018 Revision : 63c8b84 921

Page 930: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

iti suśrutasaṃhitāyāmuttaratantrāntargate nāma(prathamo+adhyāyaḥ, āditaḥ) ṣaṣṭitamo+adhyāyaḥ

//60//

6.61 ekaṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.61.1]] athāto+apasmārapratiṣedhamadhyāyaṃvyākhyāsyāmaḥ//

[[label : Su.6.61.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.61.3...6.61.3 smṛtirbhūtārthavijñānamapaśca parivarjane/apasmāra iti proktastato+ayaṃ

vyādhirantakṛt// § 5878

Su.6.61.4 ...6.61.4 mithyātiyogendriyārthakarmaṇāmabhisevanāt/viruddhamalināhāravihārakupitairmalaiḥ//

§ 5880

Su.6.61.5 ...6.61.5 veganigrahaśīlānāmahitāśucibhojinām/ 5

rajastamobhibhūtānāṃ gacchatāṃ carajasvalām// § 5882

Su.6.61.6 ...6.61.6 tathākāmabhayodvegakrodhaśokādibhirbhṛśam/

cetasyabhihate puṃsāmapasmāro+abhijāyate//§ 5884

Su.6.61.7 ...6.61.7 hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchāpramūḍhatā/

nidrānāśaśca tasmiṃstu bhaviṣyati 10

bhavantyatha// § 5886

Su.6.61.8 ...6.61.8 saṃjñāvaheṣu srotaḥsu doṣavyāpteṣumānavaḥ/

rajastamaḥparīteṣu mūḍho bhrāntena cetasā//§ 5888

922 Revision : 63c8b84 Compiled : March 13, 2018

Page 931: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.61.9 vikṣipan hastapādaṃ ca Su.6.61.9

vijihmabhrūrvilocanaḥ/dantān khādan vaman phenaṃ vivṛtākṣaḥ patet

kṣitau// § 5890

....61.10 alpakālānataraṃ cāpi punaḥ saṃjñāṃ labheta Su.6.61.10

saḥ/so+apasmāra iti proktaḥ sa ca

dṛṣṭaścaturvidhaḥ// § 5892

5 ....61.11 vātapittakaphairnṝṇāṃ caturthaḥ Su.6.61.11

sannipātataḥ/vepamāno daśan dantān śvasan phenaṃ

vamannapi// § 5894

....61.12 yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ Su.6.61.12

māmanudhāvati/tato me cittanāśaḥ syāt

so+apasmāro+anilātmakaḥ// § 5896

....61.13 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni Su.6.61.13

vihvalaḥ/10 yo brūyādvikṛtaṃ sattvaṃ pītaṃ

māmanudhāvati// § 5898

....61.14 tato me cittanāśaḥ syāt sa pittabhava ucyate/ Su.6.61.14

śītahṛllāsanidrārtaḥ patan bhūmau vamankapham// § 5900

....61.15 yo brūyādvikṛtaṃ sattvaṃ śuklaṃ Su.6.61.15

māmanudhāvati/tato me cittanāśaḥ syāt so+apasmāraḥ

kaphātmakaḥ// § 5902

15 ....61.16 hṛdi todastṛḍutkledastriṣvapyeteṣu saṃkhyayā/ Su.6.61.16

pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tubhavediha// § 5904

Compiled : March 13, 2018 Revision : 63c8b84 923

Page 932: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.61.17 ....61.17 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje/animittāgamādvyādhergamanādakṛte+api ca//

§ 5906

Su.6.61.18 ....61.18 āgamāccāpyapasmāraṃ vadantyanye nadoṣajam/

kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaivaca// § 5908

Su.6.61.19 ....61.19 āgamādvaiśvarūpyācca sa tu nirvarṇyate 5

budhaiḥ/deve varṣatyapi yathā bhūmau bījāni kānicit//

§ 5910

Su.6.61.20 ....61.20 śaradi pratirohanti tathā vyādhisamudbhavaḥ/sthāyinaḥ kecidalpena kālenābhipravardhitāḥ//

§ 5912

Su.6.61.21 ....61.21 darśayanti vikārāṃstu viśvarūpānnisargataḥ/apasmāro mahāvyādhistasmāddoṣaja eva tu// 10

§ 5914

Su.6.61.22 ....61.22 tasya kāryo vidhiḥ sarvo ya unmādeṣuvakṣyate/

purāṇasarpiṣaḥ pānamabhyaṅgaścaivapūjitaḥ// § 5916

Su.6.61.23 ....61.23 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ/tataḥ sidhyanti te sarve yogairanyaiśca

sādhayet/śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam// 15

§ 5919

Su.6.61.24 ....61.24 caturguṇe gavāṃ mūtre tailābhyañjane hitam/godhānakulanāgānāṃ pṛṣatarkṣagavāmapi//

§ 5921

924 Revision : 63c8b84 Compiled : March 13, 2018

Page 933: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....61.25 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu Su.6.61.25

pūjitam/tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet//

§ 5923

....61.26 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca Su.6.61.26

nityaśaḥ/vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ//

§ 5925

5 ....61.27 kaphajaṃ Su.6.61.27

vamanairdhīmānapasmāramupācaret/kulatthayavakolāni śaṇabījaṃ palaṅkaṣām//

§ 5927

....61.28 jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya Su.6.61.28

yatnataḥ/bastamūtrayutaṃ sarpiḥ pacettadvātike

hitam// § 5929

....61.29 kākolyādipratīvāpaṃ siddhaṃ ca prathame Su.6.61.29

gaṇe/10 payomadhusitāyuktaṃ ghṛtaṃ tat paittike

hitam// § 5931

....61.30 kākolyādipratīvāpaṃ siddhaṃ ca prathame Su.6.61.30

gaṇe/payomadhusitāyuktaṃ ghṛtaṃ tat paittike

hitam// § 5933

....61.31 suradrumavacākuṣṭhasiddhārthavyoṣahiṅgu- Su.6.61.31

bhiḥ/mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ//

§ 5935

15 ....61.32 karañjabījaśairīṣagirikarṇīhutāśanaiḥ/ Su.6.61.32

siddhaṃ siddhārthakaṃ nāmasarpirmūtracaturguṇam// § 5937

Compiled : March 13, 2018 Revision : 63c8b84 925

Page 934: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.61.33 ....61.33 kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān/sarvabhūtagrahonmādānapasmārāṃśca

nāśayet// § 5939

Su.6.61.34 ....61.34 daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrik-aiḥ/

śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ//§ 5941

Su.6.61.35 ....61.35 śṛtaiḥ kalkaiśca 5

bhūnimbapūtīkavyoṣacitrakaiḥ/trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ//

§ 5943

Su.6.61.36 ....61.36 kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥSee→ †/

sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ//§ 5945

Su.6.61.37 ....61.37 sādhitaṃ pañcagavyākhyaṃsarvāpasmārabhūtanut/

cāturthakakṣayaśvāsānunmādāṃśca 10

niyacchati// § 5947

Su.6.61.38 ....61.38 bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam/tryahaṃ śuddhāya taṃ bhoktuṃ

varāhāyopakalpayet// § 5949

Su.6.61.39 ....61.39 jñātvā ca madhurībhūtaṃ taṃviśasyānnamuddharet/

trīn bhāgāṃstasya cūrṇasya kiṇvabhāgenasaṃsṛjet// § 5951

Su.6.61.40 ....61.40 maṇḍodakārthe deyaśca bhārgīkvāthaḥ 15

suśītalaḥ/śuddhe kumbhe nidadhyācca saṃbhāraṃ taṃ

surāṃ tataḥ// § 5953

926 Revision : 63c8b84 Compiled : March 13, 2018

Page 935: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....61.41 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak/ Su.6.61.41

sirāṃ vidhyedatha prāptāṃ maṅgalyāni cadhārayet//§ 5955

iti susrutasaṃhitāyāmuttaratantrāntargatebhūtavidyātantre+apasmārapratiṣedho nāma

(dvitīyo+adhyāyaḥ, āditaḥ) ekaṣaṣṭitamo+adhyāyaḥ5 //61//

6.62 dviṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.62.1]] athāta unmādapratiṣedhamadhyāyaṃvyākhyāsyāmaḥ//

[[label : Su.6.62.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.62.3 madayantyuddhatā(madayantyudgatā) doṣā Su.6.62.3

yasmādunmārgamāśritāḥSee → †/mānaso+ayamato vyādhirunmāda iti kīrtitaḥSee

→ †//§ 5958

...6.62.4 ekaikaśaḥSee → † samastaiśca Su.6.62.4

doṣairatyarthamūrcchitaiḥ/mānasena ca duḥkhena sa pañcavidha ucyate//

§ 5960

5 ...6.62.5 viṣādbhavati ṣaṣṭhaśca yathāsvaṃ tatra Su.6.62.5

bheṣajam/sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti

ca// § 5962

...6.62.6 mohodvegau svanaḥ śrotre Su.6.62.6

gātrāṇāmapakarṣaṇam/atyutsāho+aruciścānne svapne

kaluṣabhojanamSee → †//§ 5964

...6.62.7 vāyunonmathanaṃ cāpi See → Su.6.62.7

†bhramaścakragatasya vā/

Compiled : March 13, 2018 Revision : 63c8b84 927

Page 936: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

yasya syādacireṇaiva unmādaṃso+adhigacchati// § 5966

Su.6.62.8 ...6.62.8 rūkṣacchaviḥ paruṣavāgdhamanītato vā See →†śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ/

āsphoṭayasyaṭati gāyati nṛtyaśīlo vikrośatibhramati cāpyanilaprakopāt// § 5968

Su.6.62.9 ...6.62.9 tṛṭsvedadāhabahulo bahubhigvinidrāśchāyāhi-mānilajalāntavihārasevī/

tīkṣṇo himāmbuni caye+api sa vahniśaṅkī 5

pittāddivā nabhasi paśyati tārakāśca// § 5970

Su.6.62.10 ....62.10 chardyagnisādasadanārucikāsayuktoyoṣidviviktaratiralpamatipracāraḥ/

nidrāparo+alpakathano+alpabhuguṣṇasevīrātrau bhṛśaṃ bhavati cāpi kaphaprakopāt//§ 5972

Su.6.62.11 ....62.11 sarvātmake pavanapittakaphā yathāsvaṃsaṃharṣitā iva ca liṅgamudīrayanti//§ 5973

Su.6.62.12 ....62.12 caurairnarendrapuruṣairaribhista-thā+anyairvitrāsitasyadhanabāndhavasaṃkṣayādvā/

gāḍhaṃ kṣate manasi ca priyayā riraṃsorjāyeta 10

cotkaṭataro manaso vikāraḥ// § 5975

Su.6.62.13 ....62.13 citraṃ sa jalpati manonugataṃ visaṃjñogāyatyatho hasati roditi See →†mūḍhasaṃjñaḥ/

raktekṣaṇo hatabalendriyabhāḥ sudīnaḥśyāvānano viṣakṛtoSee → †+atha bhavetparāsuḥ//§ 5977

Su.6.62.14 ....62.14 snigdhaṃ svinnaṃ tu manujamunmādārtaṃviśodhayet/

928 Revision : 63c8b84 Compiled : March 13, 2018

Page 937: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

tīkṣṇairubhayatobhāgaiḥ śirasaśca virecanaiḥ//§ 5979

....62.15 vividhairavapīḍaiśca sarṣapasnehasaṃyutaiḥ/ Su.6.62.15

yojayitvā tu taccūrṇaṃ ghrāṇe See → †tasyaprayojayet//§ 5981

....62.16 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ Su.6.62.16

supūtibhiḥ/5 sarṣapānāṃ ca tailena nasyābhyaṅgau hitau

sadā// § 5983

....62.17 darśayedadbhutānyasya vadennāśaṃ priyasya Su.6.62.17

vā/bhīmākārairnarairnāgairdāntairvyālaiśca

nirviṣaiḥ// § 5985

....62.18 bhīṣayet saṃyataṃ pāśaiḥ kaśābhirvā+atha Su.6.62.18

tāḍayet/yantrayitvā suguptaṃ vā trāsayettaṃ

tṛṇāgninā// § 5987

10 ....62.19 jalena tarjayedvā+api rajjughātairvibhāvayet/ Su.6.62.19

balavāṃścāpi saṃrakṣet jale+antaḥ parivāsayet/pratudedārayā cainaṃ marmāghātaṃ

vivarjayet/veśmano+antaḥ praviśyainaṃ rakṣaṃstadveśma

dīpayet// § 5991

....62.20 sāpidhāne See → †jaratkūpe satataṃ vā Su.6.62.20

nivāsayet/15 tryahāttryahādyavāgūśca See → †tarpaṇān vā

pradāpayet//§ 5993

....62.21 kevalānambuyuktān vā kulmāṣān vā Su.6.62.21

bahuśrutaḥ/hṛdyaṃ yaddīpanīyaṃ ca tatpathyaṃ tasya

bhojayet(yojayet)// § 5995

Compiled : March 13, 2018 Revision : 63c8b84 929

Page 938: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.62.22 ....62.22 (viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpal-aiḥ/

śyāmailavālukailābhiścandanāmaradārubhiḥ//§ 5997

Su.6.62.23 ....62.23 barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ/hareṇukātrivṛddantīvacātālīsakeśaraiḥ// § 5999

Su.6.62.24 ....62.24 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ 5

saha/gulmakāsajvaraśvāsakṣayonmādanivāraṇam//

§ 6001

Su.6.62.25 ....62.25 etadeva hi saṃpakvaṃ jīvanīyopasaṃbhṛtam/caturguṇena dugdhena mahākalyāṇamucyate//

§ 6003

Su.6.62.26 ....62.26 apasmāraṃ grahaṃ śoṣaṃ klaibyaṃkārśyamabījatām/

ghṛtametannihantyāśu ye cādau gaditā gadāḥ// 10§ 6005

Su.6.62.27 ....62.27 barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvay-aiḥ/

tagaratriphalāhiṅguvājigandhāmaradrumaiḥ//§ 6007

Su.6.62.28 ....62.28

vacā+ajamodākākolīmedāmadhukapadmakaiḥ/saśarkaraṃ hitaṃ sarpiḥ pakvaṃ

kṣīracaturguṇam// § 6009

Su.6.62.29 ....62.29 bālānāṃ grahajuṣṭānāṃ puṃsāṃ 15

duṣṭālparetasām/khyātaṃ phalaghṛtaṃ strīṇāṃ vandhyānāṃ

cāśu garbhadam//) § 6011

930 Revision : 63c8b84 Compiled : March 13, 2018

Page 939: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....62.30 brahmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu Su.6.62.30

surāṃ jaṭhām/viṣaghnīṃ laśunaṃ rāsnāṃ viśalyāṃ surasāṃ

vacām// § 6013

....62.31 jyotiṣmatīṃ See → †nāgaraṃ ca Su.6.62.31

anantāmabhayāṃ tathā/saurāṣṭrīṃ ca samāṃśāni See → †gajamūtreṇa

peṣayet//§ 6015

5 ....62.32 chāyāviśuṣkāstadvartīryojayedvidhikovidaḥ/ Su.6.62.32

avapīḍe+añjane+abhyaṅge nasye dhūmepralepane// § 6017

....62.33 uropāṅgalalāṭeṣu sirāścāsya vimokṣayet/ Su.6.62.33

apasmārakriyāṃ cāpi grahoddiṣṭāṃ cakārayet// § 6019

....62.34 śāntadoṣaṃ viśuddhaṃ ca Su.6.62.34

snehabastibhirācaret/10 unmādeṣu ca sarveṣu kuryāccattaprasādanam/

mṛdupūrvāṃ made+apyevaṃ kriyāṃ mṛdvīṃprayojayet// § 6022

....62.35 śokaśalyaṃ vyapanayedunmāde pañcame Su.6.62.35

bhiṣak/viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet

kriyām//§ 6024

iti suśrutasaṃhitāyāmuttaratantrāntargatebhūtavidyātantre unmādapratiṣedho nāma

15 (tṛtīyo+adhyāyaḥ, āditaḥ) dviṣaṣṭitamo+adhyāyaḥ//62//

6.63 triṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.63.1]] athāto rasabhedavikalpamadhyāyaṃvyākhyāsyāmaḥ//

Compiled : March 13, 2018 Revision : 63c8b84 931

Page 940: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

[[label : Su.6.63.2]] yathovāca bhagavān dhanvanta-riḥ//

Su.6.63.3...6.63.3 doṣāṇāṃ pañcadaśadhā prasaro+abhihitastu yaḥ/triṣaṣṭyā rasabhedānāṃ tatprayojanamucyate//

§ 6027

Su.6.63.4 ...6.63.4 avidagdhā vidagdhāśca bhidyante tetriṣaṣṭidhā/

rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet//§ 6029

Su.6.63.5 ...6.63.5 See → †ekaikenānugamanaṃ bhāgaśo 5

yadudīritam/See → †doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu

prayojayet//§ 6031

Su.6.63.6 ...6.63.6 yathākramapravṛttānāṃ dvikeṣu madhurorasaḥ/

pañcānukramate yogānamlaścatura eva tu//§ 6033

Su.6.63.7 ...6.63.7 trīṃścānugacchati raso lavaṇaḥ kaṭukodvayam/

tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca// 10§ 6035

Su.6.63.8 ...6.63.8 tadyathā madhurāmlaḥ, madhuralavaṇaḥ,madhurakaṭukaḥ, madhuratiktaḥ,madhurakaṣāyaḥ, ete pañcānukrāntāmadhureṇa ; amlalavaṇaḥ, amlakaṭukaḥ,amlatiktaḥ, amlakaṣāyaḥ, etecatvāro+anukrāntā amlena ; lavaṇakaṭukaḥ,lavaṇatiktaḥ, lavaṇakaṣāyaḥ, etetrayo+anukāntā lavaṇena ; kaṭutiktaḥ,kaṭukaṣāyaḥ, dvāvetāvanukrāntau kaṭukena ;tiktakaṣāyaḥ eka evānukrāntastiktena ; See→ †evamete pañcadaśa dvikasaṃyogāvyākhyātāḥ//§ 6036

932 Revision : 63c8b84 Compiled : March 13, 2018

Page 941: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

...6.63.9 trikān vakṣyāmaḥ ādau prayujyamānastu Su.6.63.9

madhuro daśa gacchati/ṣaṭamlo lavaṇastasmādardhamekaṃ tathāSee

→ † kaṭuḥ//§ 6038

....63.10 tadyathā madhurāmlalavaṇaḥ, Su.6.63.10

madhurāmlakaṭukaḥ, madhurāmlatiktaḥ,madhurāmalakaṣāyaḥ,madhuralavaṇakaṭukaḥ,madhuralavaṇātiktaḥ,madhuralavaṇakaṣāyaḥ,madhurakaṭukatiktaḥ, madhurakaṭukaṣāyaḥ,madhuratiktakaṣāyaḥ, evameṣāṃ daśānāṃtrikasaṃyogānāmādau madhuraḥprayujyate ; amlalavaṇakaṭukaḥ,amlalavaṇatiktaḥ, amlalavaṇakaṣāyaḥ,amlakaṭutiktaḥ, amlakaṭukaṣāyaḥ,amlatiktakaṣāyaḥ, evameṣāṃṣaṇṇāmādāvamlaḥ prayujyate ;lavaṇakaṭutiktaḥ, lavaṇakaṭukaṣāyaḥ,lavaṇatiktakaṣāyaḥ, evameṣāṃtrayāṇāmādau lavaṇaḥ prayujyate ;kaṭutiktakaṣāyaḥ, evamekasyādau kaṭukaḥprayujyate ; evamete trikasaṃyogāviṃśatirvyākhyātāḥ//§ 6039

....63.11 catuṣkān vakṣyāmaḥ/ Su.6.63.11

5 catuṣkarasasaṃyogānmadhuro daśa gacchati/caturo+amlo+anugacchecca lavaṇastvekameva

tu// § 6042

Compiled : March 13, 2018 Revision : 63c8b84 933

Page 942: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.63.12 ....63.12 madhurāmlalavaṇakaṭukaḥ,madhurāmlalavaṇatiktaḥ,madhurāmlalavaṇakaṣāyaḥ,madhurāmlakaṭukatiktaḥ,madhurāmlakaṭukaṣāyaḥ,madhurāmlatiktakaṣāyaḥ,madhuralavaṇakaṭukatiktaḥ,madhuralavaṇakaṭukaṣāyaḥ,madhuralavaṇatiktakaṣāyaḥ,madhurakaṭutiktakaṣāyaḥ, evameṣāṃdaśānāmādau madhuraḥ prayujyate ;amlalavaṇakaṭutiktaḥ,amlalavaṇakaṭukaṣāyaḥ,amlalavaṇatiktakaṣāyaḥ,amlakaṭutiktakaṣāyaḥ, evameṣāṃcaturṇāmādāvamlaḥ ;lavaṇakaṭutiktakaṣāyaḥ, evamekasyādaulavaṇaḥ ; evamete catuṣkarasasaṃyogāḥpañcadaśa kīrtitāḥ//§ 6043

Su.6.63.13 ....63.13 pañcakān vakṣyāmaḥ/pañcakān pañca madhura ekamamlastu

gacchati// § 6045

Su.6.63.14 ....63.14 madhurāmlalavaṇakaṭutiktaḥ,madhurāmlalavaṇakaṭukaṣāyaḥ,madhurāmlalavaṇatiktakaṣāyaḥ,madhurāmlakaṭutiktakaṣāyaḥ,madhuralavaṇakaṭutiktakaṣāyaḥ, evameṣāṃpañcānāmādau madhuraḥ prayujyate ;amlalavaṇakaṭutiktakaṣāyaḥ,evamekasyādāvamlaḥ ; evamete ṣaṭpañcakasaṃyogā vyākhyātāḥ//§ 6046

Su.6.63.15 ....63.15 ṣaṭkamekaṃ vakṣyāmaḥ ; ekastu 5

ṣaṭkasaṃyogaḥmadhurāmlalavaṇakaṭutiktakaṣāyaḥ ; eṣa ekaeva ṣaṭsaṃyogaḥ//§ 6047

934 Revision : 63c8b84 Compiled : March 13, 2018

Page 943: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....63.16 ekaikaśca ṣaṭsā bhavanti madhuraḥ, amlaḥ, Su.6.63.16

lavaṇaḥ, kaṭukaḥ, tiktaḥ, kaṣāyaḥ, iti//§ 6048

....63.17 See → †bhavati cātra eṣā triṣaṣṭirvyākhyātā See Su.6.63.17

→ †rasānāṃ rasacintakaiḥ/doṣabhedatriṣaṣṭyāṃ tu prayoktavyā

vicakṣaṇaiḥ//§ 6050

iti suśrutasaṃhitāyāmuttaratantretantrabhūṣaṇādhyāyeṣu rasabhedavikalpādhyāyo nāma

5 (prathamaḥ, āditaḥ) triṣaṣṭitamo+adhyāyaḥ //63//

6.64 catuḥṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.64.1]] athātaḥ svasthavṛttamadhyāyaṃ vyā-khyāsyāmaḥ//

[[label : Su.6.64.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.64.3 sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ/ Su.6.64.3

tasyaSee → † yadrakṣaṇaṃ taddhi cikitsāyāḥprayojanam//§ 6053

...6.64.4 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca Su.6.64.4

mayā++āditaḥ/tasminnarthaḥ samāsoktā vistareṇeha

vakṣyate// § 6055

5 ...6.64.5 yasmin yasminnṛtau ye ye doṣāḥ kupyanti Su.6.64.5

dehinām/teṣu teṣu pradātavyāḥ rasāste te vijānatā// § 6057

...6.64.6 praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā Su.6.64.6

khaluSee → †/mande+agnau kopamāyānti sarveṣāṃSee → †

mārutādayaḥ//§ 6059

Compiled : March 13, 2018 Revision : 63c8b84 935

Page 944: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.64.7 ...6.64.7 tasmāt kledaviśuddhyarthaṃdoṣasaṃharaṇāyaSee → † ca/

kaṣāyatiktakaṭukai rasairyuktamapadravam//§ 6061

Su.6.64.8 ...6.64.8 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanamevaca/

deyamannaṃ nṛpataye yajjalaṃcoktamāditaḥ// § 6063

Su.6.64.9 ...6.64.9 taptāvaratamambho vā 5

pibenmadhusamāyutam/ahni meghānilāviṣṭe+atyarthaśītāmbusaṅkule//

§ 6065

Su.6.64.10 ....64.10 taruṇatvādvidāhaṃ cagacchantyoṣadhayastadā/

matimāṃstannimittaṃ canātivyāyāmamācaret// § 6067

Su.6.64.11 ....64.11 atyambupānāvaśyāyagrāmyadharmātapāṃsty-ajet/

bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi// 10§ 6069

Su.6.64.12 ....64.12 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe/yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ//

§ 6071

Su.6.64.13 ....64.13 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ/sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ//

§ 6073

Su.6.64.14 ....64.14 kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ/ 15

śvetasrajaścandrapādāḥ pradoṣe laghucāmbaram// § 6075

Su.6.64.15 ....64.15 salilaṃ ca prasannatvāt sarvameva tadā hitam/

936 Revision : 63c8b84 Compiled : March 13, 2018

Page 945: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu//§ 6077

....64.16 pradoṣe śaśinaḥ pādāścandanaṃ Su.6.64.16

cānulepanam/tiktasya sarpiṣaḥ pānairasṛksrāvaiśca

yuktitaḥ// § 6079

....64.17 varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ/ Su.6.64.17

5 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃdivā++ātapam// § 6081

....64.18 rātrau jāgagṇaṃ caiva maithunaṃ cāpi Su.6.64.18

varjayet/(See → †svāduśītajalaṃ medhyaṃ

śucisphaṭikanirmalam//§ 6083

....64.19 śaraccandrāṃśunirdhautamagastyodayanirvi- Su.6.64.19

ṣam/prasannatvācca salilaṃ sarvameva tadā hitam//

§ 6085

10 ....64.20 sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ Su.6.64.20

laghu/bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca

yuktitaḥ// § 6087

....64.21 pittapraśamanaṃ yacca tacca sarvaṃ Su.6.64.21

samācaret/) (See → †hemantaḥ śītalo rūkṣo

mandasūryo+anilākulaḥ//§ 6089

....64.22 tatastu śītamāsādya vāyustatra prakupyati/ Su.6.64.22

15 koṣṭhasthaḥśītasaṃsparśādantaḥpiṇḍīkṛto+analaḥ//§ 6091

Compiled : March 13, 2018 Revision : 63c8b84 937

Page 946: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.64.23 ....64.23 rasamucchoṣayatyāśu tasmāt snigdhaṃ tadāhitam/

) hemante lavaṇakṣāratiktāmlakaṭukotkaṭam//§ 6093

Su.6.64.24 ....64.24 sasarpistailamahimaśanaṃ hitamucyate/tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥSee

→ †//§ 6095

Su.6.64.25 ....64.25 tailāktasya sukhoṣṇe ca 5

vārikoṣṭhe+avagāhanam/sāṅgārayāne mahati kauśeyāstaraṇāstṛte// § 6097

Su.6.64.26 ....64.26 śayīta śayane taistairvṛto garbhagṛhodare/strīḥ śliṣṭvā+agurudhūpāḍhyāḥ

pīnorujaghanastanīḥ// § 6099

Su.6.64.27 ....64.27 prakāmaṃ ca niṣeveta maithunaṃ tarpitonṛpaḥ/

(See → †madhuraṃ tiktakaṭukamamlaṃ 10

lavaṇameva ca//§ 6101

Su.6.64.28 ....64.28 annapānaṃ tilān māṣāñchākāni ca dadhīni ca/tathekṣuvikṛtīḥ śālīn sugandhāṃśca

navānapi// § 6103

Su.6.64.29 ....64.29 prasahānūpamāṃsāni kravyādabilaśāyinām/audakānāṃ plavānāṃ ca pādināṃ

copasevayet// § 6105

Su.6.64.30 ....64.30 madyāni ca prasannāni yacca kiñcit 15

balapradam/kāmatastanniṣeveta puṣṭimicchan himāgame//

§ 6107

Su.6.64.31 ....64.31 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ/) eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ//

§ 6109

938 Revision : 63c8b84 Compiled : March 13, 2018

Page 947: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....64.32 (See → †hemante nicitaḥ śleṣmā Su.6.64.32

śaityācchītaśarīriṇām/auṣṇyādvasante kupitaḥ kurute ca gadān

bahūn// § 6111

....64.33 tato+amlamadhurasnigdhalavaṇāni gurūṇi ca/ Su.6.64.33

varjayedvamanādīni karmāṇyapi ca kārayet//§ 6113

5 ....64.34 ṣaṣṭikānnaṃ yavāñchītān mudgān Su.6.64.34

nīvārakodravān/lāvādiviṣkirarasairdadyādyūsaiśca yuktitaḥ//

§ 6115

....64.35 paṭolanimbavārtākatiktakaiśca himātyaye/ Su.6.64.35

sevenmadhvāsavāriṣṭānsīdhumādhvīkamādhavān// § 6117

....64.36 vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca Su.6.64.36

kavalagraham/10 sukhāmbunā ca sarvārthān seveta

kusumāgame//) § 6119

....64.37 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ Su.6.64.37

koṣṇamadravam/yavamudgamadhuprāyaṃ vasante bhojanaṃ

hitam// § 6121

....64.38 vyāyāmo+atra niyuddhādhvaśilānirghātajo/ Su.6.64.38

utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca//§ 6123

15 ....64.39 seveta nirhareccāpi hemantopacitaṃ kapham/ Su.6.64.39

śirovirekavamananirūhakavalādibhiḥ// § 6125

....64.40 varjayenmadhurasnigdhadivāsvapnagurudra- Su.6.64.40

vān/

Compiled : March 13, 2018 Revision : 63c8b84 939

Page 948: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣica// § 6127

Su.6.64.41 ....64.41 rasāṃścāgniguṇodrikatān nidāgheparivarjayet/

sarāṃsi sarito vāpīrvanāni rucirāṇi ca// § 6129

Su.6.64.42 ....64.42 candanāni parārdhyāni srajaḥ sakamalotpalāḥ/tālavṛntānilāhārāṃstathā śītagṛhāṇi ca// § 6131 5

Su.6.64.43 ....64.43 gharmakāle niṣeveta vāsāṃsi sulaghūni ca/śarkarākhaṇḍadigdhāniSee → † sugandhīni

himāni ca//§ 6133

Su.6.64.44 ....64.44 pānakāni ca seveta manthāṃścāpi saśarkarān/bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ

madhuradravam// § 6135

Su.6.64.45 ....64.45 śṛtena payasā rātrau śarkarāmadhureṇa ca/ 10

pratyagrakusumākīrṇe śayaneharmyasaṃsthite// § 6137

Su.6.64.46 ....64.46 śayīta candanārdrāṅgaḥ spṛśyamāno+anilaiḥsukhaiḥ/

tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ//§ 6139

Su.6.64.47 ....64.47 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca/bṛṃhaṇaṃ cāpi yatkiñcidabhiṣyandi tathaiva 15

ca// § 6141

Su.6.64.48 ....64.48 nidāghopacitaṃ caiva prakupyantaṃsamīraṇam/

nihanyādanilaghnena vidhinā vidhikovidaḥ//§ 6143

Su.6.64.49 ....64.49 (nadījalaṃ rūkṣamuṣṇamudamanthaṃtathā++ātapam/

940 Revision : 63c8b84 Compiled : March 13, 2018

Page 949: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātravarjayet// § 6145

....64.50 navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet/ Su.6.64.50

yavaṣaṣṭikagodhūmānśālīṃścāpyanavāṃstathā// § 6147

....64.51 harmyamadhye nivāte ca bhajecchayyāṃ Su.6.64.51

mṛdūttarām/5 saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ//

§ 6149

....64.52 samāplutaṃ tadā toyamāntarīkṣaṃ Su.6.64.52

viṣopamam/vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam//

§ 6151

....64.53 taddhi srvopayogeṣu tasmin kāle vivarjayet/ Su.6.64.53

ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ//§ 6153

10 ....64.54 pibet prāvṛṣi jīrṇāṃstu rātrau tānapi varjayet/ Su.6.64.54

nirūhairbastibhiścānyaistathā+anyairmārutāpahaiḥ//§ 6155

....64.55 kupitaṃ śamayedvāyuṃ vārṣikaṃ Su.6.64.55

cācaredvidhim/ṛtāvṛtau ya etena vidhinā vartate naraḥ// § 6157

....64.56 ghorānṛtukṛtān rogānnāpnoti sa kadācana/ Su.6.64.56

15 ata ūrdhvaṃ dvādaśāśanapravicārānvakṣyāmaḥ/

tatra śīroṣṇasnigdharūkṣadravaśuṣkaikakālika-dvikālikauṣadhayuktamātrāhīnadoṣapraśa-manavṛttyarthāḥ//§ 6160

....64.57 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān/ Su.6.64.57

Compiled : March 13, 2018 Revision : 63c8b84 941

Page 950: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

mūrcchārtān strīṣu ca kṣīṇānśītairannairupācaret// § 6162

Su.6.64.58 ....64.58 kaphavātamāmayāviṣṭān viriktānsnehapāyinaḥ/

See → †aklinnakāyāṃścanarānuṣṇairannairupācaret//§ 6164

Su.6.64.59 ....64.59 vātikān rūkṣadehāṃścavyavāyopahatāṃstathā/

vyāyāminaścāpi narān 5

snigdhairannairupācaret// § 6166

Su.6.64.60 ....64.60 medasā+abhiparītāṃstu See →†snigdhānmehāturānapi/

kaphābhipannadehāṃścarūkṣairannairupācaret// § 6168

Su.6.64.61 ....64.61 śuṣkadehān pipāsārtān durbalānapi ca dravaiḥ/praklinnakāyān vraṇinaḥ śuṣkairmehina eva

ca// § 6170

Su.6.64.62 ....64.62 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye/ 10

samāgnaye tathā++āhāro dvikālamapiSee → †pūjitaḥ//§ 6172

Su.6.64.63 ....64.63 auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ/mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate//

§ 6174

Su.6.64.64 ....64.64 yathartudattastvāhāro doṣapraśamanaḥsmṛtaḥ/

ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva 15

eva ca/pravicārānimānevaṃ dvādaśātra prayojayetSee

→ †//§ 6177

Su.6.64.65 ....64.65 ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ/

942 Revision : 63c8b84 Compiled : March 13, 2018

Page 951: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

See → †tatrābhaktaṃprāgbhaktamadhobhaktaṃmadhyebhaktamantarābhaktaṃ sabhaktaṃsāmudgaṃ muhurmuhurgrāsaṃgrāsāntaraṃ ceti daśauṣadhakālāḥ//§ 6179

....64.66 tatrābhaktaṃ tu yat Su.6.64.66

kevalamevauṣadhamupayujyate//§ 6180

....64.67 vīryādhikaṃ bhavati bheṣajamannahīnaṃ Su.6.64.67

hanyāttathāSee →†++āmayamasaṃśayamāśu caiva/

See → †tadbālavṛddhavanitāmṛdavastu pītvāglāniṃ parāṃ samupayānti balakṣayaṃca//§ 6182

5 ....64.68 prāgbhaktaṃ nāma yat Su.6.64.68

prāgbhaktasyopayujyate//§ 6183

....64.69 śīghraṃ vipākamupayāti balaṃ na Su.6.64.69

hiṃsyādannāvṛtaṃ na camuhurvardanānnireti/

prāgbhaktasevitamathauṣadhametadevadadyāccavṛddhaśiśubhīrukṛśāṅganābhyaḥ// § 6185

....64.70 adhobhaktaṃ nāma See → †yadadho Su.6.64.70

bhaktasyeti//§ 6186

....64.71 madhyebhaktaṃ nāma yanmadhye bhaktasya Su.6.64.71

pīyate//§ 6187

10 ....64.72 pītaṃ yadannamupayujya tadūrdhvakāye Su.6.64.72

hanyādgadān bahuvidhāṃśca balaṃ dadāti/madhye tu pītamapahantyavisāribhāvādye

madhyadehamabhibhūya bhavanti rogāḥ//§ 6189

Compiled : March 13, 2018 Revision : 63c8b84 943

Page 952: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.64.73 ....64.73 antarābhaktaṃ See → †nāma yadantarā pīyatepūrvāparayorbhaktayoḥ//§ 6190

Su.6.64.74 ....64.74 sabhaktaṃ See → †nāma yat sahabhaktena//§ 6191

Su.6.64.75 ....64.75 pathyaṃ sabhaktamabalābalayorhi nityaṃtaddveṣiṇāmapi tathā śiśuvṛddhayośca/

hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ capathyaṃ sadā bhavati cāntarabhaktakaṃyat// § 6193

Su.6.64.76 ....64.76 sāmudgaṃ See → †nāma yadbhaktasyādāvante 5

ca pīyate//§ 6194

Su.6.64.77 ....64.77 doṣe dvidhā pravisṛte tusamudgasaṃjñamādyantayoryadaśanasyaniṣevyate tu//§ 6195

Su.6.64.78 ....64.78 See → †muhurmuhurnāmasabhaktamabhaktaṃ vā yadauṣadhaṃmuhurmuhurupayujyate//§ 6196

Su.6.64.79 ....64.79 śvāse muhurmuhuratiprasṛte ca kāsehikkāvamīṣu savadantyupayojyametat//§ 6197

Su.6.64.80 ....64.80 grāsaṃ tu yatpiṇḍavyāmiśram//§ 6198

Su.6.64.81 ....64.81 grāsāntaraṃSee → † tu yadgrāsāntareṣu//§ 6199 10

Su.6.64.82 ....64.82 grāseṣuSee → † cūrṇamabalāgniṣu dīpanīyaṃvājīkarāṇyapi tu yojayituṃ yateta/

grāsāntareṣu vitaredvamanīyadhūmānśvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān//§ 6201

Su.6.64.83 ....64.83 evamete daśauṣadhakālāḥ//§ 6202

944 Revision : 63c8b84 Compiled : March 13, 2018

Page 953: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....64.84 visṛṣṭe viṇmūtre viśadakaraṇe dehe ca Su.6.64.84

sulaghau/viśuddhe codgāre hṛdi suvimale vāte ca sarati/tathā+annaśraddhāyāṃ klamaparigame kukṣau

ca śithile/pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu

mataḥ//§ 6206

iti suśrutasaṃhitāyāmuttaratantre5 tantrabhūṣaṇādhyāyeṣu svasvavṛttādhyāyo nāma

(dvitīyo+adhyāyaḥ, āditaḥ) catuḥṣaṣṭitamo+adhyāyaḥ//64//

6.65 pañcaṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.65.1]] athātastantrayuktimadhyāyaṃ vyākhy-āsyāmaḥ//

[[label : Su.6.65.2]] yathovāca bhagavān dhanvanta-riḥ//

...6.65.3 dvātriṃśattatantrayuktayo bhavanti śāstre/ Su.6.65.3

tadyathā adhikaraṇaṃ, yogaḥ, padārthaḥ,hetvarthaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ,apadeśaḥ, pradeśaḥ, atideśaḥ, apavarjaḥ,vākyaśeṣaḥ, arthāpattiḥ, viparyayaḥ,prasaṅgaḥ, ekāntaḥ, anekāntaḥ,pūrvapakṣaḥ, nirṇayaḥ, anumataṃ,vidhānam, anāgatāvekṣaṇam,atikrāntāvekṣaṇaṃ, saṃśayaḥ, vyākhyānaṃ,svasaṃjñā, nirvacanaṃ, nidarśanaṃ,niyogaḥ, vikalpaḥ, samuccayaḥ, ūhyam, iti//§ 6209

...6.65.4 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate Su.6.65.4

vākyayojanamarthayojanaṃ ca//§ 6210

...6.65.5 bhavanti cātra ślokāḥ asadvādiprayuktānāṃ Su.6.65.5

vākyānāṃ pratiṣedhanam/

Compiled : March 13, 2018 Revision : 63c8b84 945

Page 954: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

svavākyasiddhirapi ca kriyate tantrayuktitaḥSee→ †//§ 6212

Su.6.65.6 ...6.65.6 See → †vyāktā noktāstu ye hyarthā līnā yecāpyanirmalāḥ/

leśoktā ye caSee → † kecitsyusteṣāṃ cāpiprasādhanam//§ 6214

Su.6.65.7 ...6.65.7 yathā+ambujavanasyārkaḥ pradīpo veśmanoyathā/

See → †prabodhasya prakāśārthaṃ tathā 5

tantrasya yuktayaḥ//§ 6216

Su.6.65.8 ...6.65.8 tatra yamarthamadhikṛtyocyatetadadhikaraṇaṃ ; yathā rasaṃ doṣaṃvā//§ 6217

Su.6.65.9 ...6.65.9 yena vākyaṃ yujyate sa yogaḥ/yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābha-

yāvṛkṣakapippalībhiḥ/siddhaṃ balābhyāṃ ca sadevadāru hitāya

nityaṃ galagaṇḍaroge/ityatra tailaṃ siddhaṃ pibediti prathamaṃ 10

vaktavye tṛtīyapāde siddhamiti prayuktaṃ,evaṃ dūrasthānāmapi padānāmekīkaraṇaṃyogaḥ// § 6221

Su.6.65.10 ....65.10 yo+artho+abhihitaḥ sūtre pade See → †vā sapadārthaḥ ; padasya padayoḥ padānāṃvā+arthaḥ padārthaḥ ; aparimitāścapadārthāḥ/

946 Revision : 63c8b84 Compiled : March 13, 2018

Page 955: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

yathā snehasvedāñjaneṣu nirdiṣṭeṣudvayostrayāṇāṃvā+arthānāmupapattirdṛśyate, tatrayo+arthaḥ pūrvāparayogasiddho bhavati sagrahītavyaḥ ; yathā devotpattimadhyāyaṃvyākhyāsyāma ityukte sandihyate buddhiḥkatamasya See → †vedasyotpattiṃvakṣyatīti, yataḥ ṛgvedādayastu vedāḥ ; vidavicāraṇe, vidḷ lābhe, ityetayoścadhātvoranekārthayoḥ prayogāt,tatrapūrvāparayogamupalabhyapratipattirbhavati āyurvedotpattimayaṃvivakṣuriti ; eṣa padārthaḥ//§ 6223

....65.11 See → †yadanyaduktamanyārthasādhakaṃ Su.6.65.11

bhavati sa hetvarthaḥ/yathā mṛtpiṇḍo+adbhiḥ praklidyate tathā

māṣadugdhaprabhṛtibhirvraṇaḥ praklidyataiti// § 6225

....65.12 samāsavacanamuddeśaḥ/ Su.6.65.12

5 yathā śalyamiti// § 6227

....65.13 vistaravacanaṃ nirdeśaḥ/ Su.6.65.13

yathā śārīramāgantukaṃ ceti// § 6229

....65.14 evamityupadeśaḥ/ Su.6.65.14

yathā tathā na jāgṛyādrātrau divāsvapnaṃ cavarjayet iti// § 6231

10 ....65.15 anena kāraṇenetyapadeśaḥ, yathā+apadiśyate Su.6.65.15

madhuraḥśleṣmāṇamabhivardhayatīti//§ 6232

....65.16 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ/ Su.6.65.16

yathā devadattasyānena śalyamuddhṛtaṃ See→ †tathāyajñadattasyāpyayamuddhariṣyatīti//§ 6234

Compiled : March 13, 2018 Revision : 63c8b84 947

Page 956: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.65.17 ....65.17 See → †prakṛtasyānāgatasyasāghanamatideśaḥ/

yathā yato+asya vāyurūrdhvamuttiṣṭhatetenodāvartī syāditi// § 6236

Su.6.65.18 ....65.18 abhivyāpyāpakarṣaṇamapavargaḥ/yathā asvedyā viṣopasṛṣṭāḥ, anyatra

kīṭaviṣāditi// § 6238

Su.6.65.19 ....65.19 yena padenānuktena vākyaṃ samāpyeta sa 5

vākyaśeṣaḥ/yathā

śiraḥpāṇipādapārśvapṛṣṭhodarorasāmityuktepuruṣagrahaṇaṃ vinā+api gamyatepuruṣasyeti// § 6240

Su.6.65.20 ....65.20 yadakīrtitamarthādāpadyate sā+arthāpattiḥ/yathā odanaṃ bhokṣye ityukte+arthādāpannaṃ

bhavati nāyaṃ pipāsuryavāgūmiti// § 6242

Su.6.65.21 ....65.21 See → †yadyatrābhihitaṃ tasya prātilomyaṃviparyayaḥ/

yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte 10

viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyāiti// § 6244

Su.6.65.22 ....65.22 prakaraṇāntareṇa See → †samāpanaṃprasaṅgaḥ, yadvā prakaraṇāntaritoyo+artho+See → †asakṛduktaḥ samāpyate saprasaṅgaḥ/

yathā pañcamahābhūtaśarīrisamavāyaḥpuruṣastasmin kriyā so+adhiṣṭhānamitivedotpattāvabhidhāya, bhūtacintāyāṃpunaruktaṃ yato+abhihitaṃpañcamahābhūtaśarīrisamavāyaḥ puruṣa iti,sa khalveṣa karmapuruṣaścikitsādhikṛtaiti// § 6246

948 Revision : 63c8b84 Compiled : March 13, 2018

Page 957: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....65.23 (See → †sarvatra) yadavadhāraṇenocyate sa Su.6.65.23

ekāntaḥ/yathā trivṛdvirecayati, madanaphalaṃ vāmayati

(eva)// § 6248

....65.24 kvacittathā kvacidanyatheti yaḥ so+anekāntaḥ/ Su.6.65.24

yathā kecidācāryā bruvate dravyaṃ pradhānaṃ,kecidrasaṃ, kecidvīryaṃ kecidvipākamiti//§ 6250

5 ....65.25 ākṣepapūrvakaḥ praśnaḥ pūrvapakṣaḥ/ Su.6.65.25

yathā kathaṃ vātanimittāścatvāraḥ pramehāasādhyā bhavantīti// § 6252

....65.26 tasyottaraṃ nirṇayaḥ/ Su.6.65.26

yathā śarīraṃ prapīḍya paścādadho gatvāvasāmedomajjānuviddhaṃ mūtraṃ visṛjativātaḥ, evamasādhyā vātajā iti// § 6254

....65.27 tathā coktam kṛtsnaṃ śarīraṃ niṣpīḍya Su.6.65.27

medomajjāvasāyutaḥ/10 adhaḥ prakupyate vāyustenāsādhyāstu

vātajāḥ// § 6256

....65.28 paramatamapratiṣiddhamanumatam/ Su.6.65.28

yathā anyo brūyāt sapta rasā iti,taccāpratiṣedhādanumanyate kathaṃciditi//§ 6258

....65.29 prakaraṇānupūrvyā+abhihitaṃ vidhānam/ Su.6.65.29

yathā sakthimarmāṇyekādaśaprakaraṇānupūrvyā+abhihitāni// § 6260

15 ....65.30 evaṃ vakṣyatītyanāgatāvekṣaṇam/ Su.6.65.30

yathā ślokasthāne brūyāt cikitsiteṣuvakṣyāmīti// § 6262

Compiled : March 13, 2018 Revision : 63c8b84 949

Page 958: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.65.31 ....65.31 yatpūrvamuktaṃ tadatikrāntāvekṣaṇam/yathā cikitsiteṣu brūyāt ślokasthāne

yadīritamiti// § 6264

Su.6.65.32 ....65.32 ubhayahetudarśanaṃ saṃśayaḥ/See → †yathā talahṛdayābhighātaḥ prāṇaharaḥ,

pāṇipādacchedanamaprāṇaharamiti//§ 6266

Su.6.65.33 ....65.33 tantre+atiśayopavarṇanaṃ vyākhyānam/ 5

yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate,anyeṣvāyurvedatantreṣubhūtādiprabhṛtyārabhya See → †cintā//§ 6268

Su.6.65.34 ....65.34 anyaśāstrāsāmānyā svasaṃjñā/yathā mithunamiti madhusarpiṣorgrahaṇaṃ ;

lokaprasiddhamudāharaṇaṃ See →†vā//§ 6270

Su.6.65.35 ....65.35 niścitaṃ vacanaṃ nirvacanam/yathā āyurvidyate+asminnanena vā 10

āyurvindatītyāyurvedaḥ// § 6272

Su.6.65.36 ....65.36 See → †dṛṣṭāntavyaktirnidarśanam/yathā agnirvāyunā sahitaḥ See → †kakṣe

vṛddhiṃ gacchati tathā vātapittakaphaduṣṭovraṇa iti//§ 6274

Su.6.65.37 ....65.37 idameva kartavyamiti niyogaḥ/yathā pathyameva bhoktavyamiti// § 6276

Su.6.65.38 ....65.38 idaṃ cedaṃ ceti samuccayaḥ/ 15

yathā māṃsavarge eṇahariṇādayolāvatittiriśāraṅgāśca pradhānānīti// § 6278

Su.6.65.39 ....65.39 idaṃ vedaṃ ceti vikalpaḥ/yathā rasaudanaḥ saghṛtā yavāgūrvā

(bhavatviti)// § 6280

950 Revision : 63c8b84 Compiled : March 13, 2018

Page 959: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....65.40 yadanirdiṣṭaṃ buddhyāSee → †+avagamyate Su.6.65.40

tadūhyam/yathā abhihitamannapānavidhau caturvidhaṃ

cānnamupadiśyate bhakṣyaṃ bhojyaṃlehyaṃ peyamiti, evaṃ caturvidhe vaktavyedvividhamabhihitam ; idamatrohyamannapāne viśiṣṭayordvayorgrahaṇe kṛtecaturṇāmapi grahaṇaṃ bhavatīti ; See →†caturvidhaścāhāraḥ praviralaḥ, prāyeṇadvividha eva ; ato dvitvaṃ prasiddhamiti/

kiñcānyat annena bhakṣyamavaruddhaṃ,ghanasādharmyāt ; peyena lehyaṃ,dravasādhamyātSee → †//§ 6283

....65.41 bhavanti cātra See → †sāmānyadarśanenāsāṃ Su.6.65.41

vyavasthā saṃpradarśitā/5 viśeṣastu yathāyogamupadhāryo vipaścitā//

§ 6285

....65.42 dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe/ Su.6.65.42

mayā samyagvinihitāḥśabdārthanyāyasaṃyutāḥSee → †//§ 6287

....65.43 yo hyetā vidhivadvetti dīpībhūtāstu Su.6.65.43

buddhimān/sa pūjārho bhiṣakśreṣṭha iti

dhanvantarermatam//§ 6289

iti suśrutasaṃhitāyāmuttaratantre10 tantrabhūṣaṇādhyāyeṣu tantrayuktirnāma

(tṛtīyo+adhyāyaḥ, āditaḥ) pañcaṣaṣṭitamo+adhyāyaḥ//65//

6.66 ṣaṭṣaṣṭitamo+adhyāyaḥ/[[label : Su.6.66.1]] athāto doṣabhedavikalpamadhyāyaṃvyākhyāsyāmaḥ//

[[label : Su.6.66.2]] yathovāca bhagavān dhanvanta-riḥ//

Compiled : March 13, 2018 Revision : 63c8b84 951

Page 960: Suśrutasaṃhitā; A SARIT edition // Suśruta

6. uttaratantram

Su.6.66.3...6.66.3 See → †aṣṭāṅgavedividvāṃsaṃ divodāsaṃmahaujasam/

chinnaśāstrārthasaṃdehaṃsūkṣmāgādhāgamodadhim/

§ 6293

Su.6.66.4 ...6.66.4 viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati/dviṣaṣṭirdoṣabhedā ye purastātparikīrtitāḥ// 5

§ 6295

Su.6.66.5 ...6.66.5 kati tatraikaśo jñeyā dviśo vā+apyathavā triśaḥ/tasya tadvacanaṃ śrutvā

saṃśayacchinmahātapāḥ// § 6297

Su.6.66.6 ...6.66.6 prītātmā nṛpaśārdūlaḥSee → † suśrutāyāhatattvataḥ/

trayo doṣā dhātavaśca purīṣaṃ mūtrameva ca//§ 6299

Su.6.66.7 ...6.66.7 dehaṃ sandhārayantyete hyavyāpannā 10

rasairhitaiḥ/puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye//

§ 6301

Su.6.66.8 ...6.66.8 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatirevaca/

See → †śataṃ ca pañca dravyāṇāṃtrisaptatyadhikottaram//§ 6303

Su.6.66.9 ...6.66.9 vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayoguṇāḥ/

dviṣaṣṭidhā bhavantyete bhūyiṣṭhamiti 15

niścayaḥ// § 6305

Su.6.66.10 ....66.10 traya eva pṛthak doṣā dviśo nava samādhikaiḥ/trayodaśādhikaikadvisamamadhyolbaṇaistriśaḥ//

§ 6307

952 Revision : 63c8b84 Compiled : March 13, 2018

Page 961: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

....66.11 pañcāśadevaṃ tu saha bhavanti Su.6.66.11

kṣayamāgataiḥ/See → †kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhaist-

athā+aparaiḥ//§ 6309

....66.12 dvādaśaivaṃ samākhyātāstrayo doṣā Su.6.66.12

dviṣaṣṭidhā/miśrā dhātumalairdoṣā yāntyasaṃkhyeyatāṃ

punaḥ// § 6311

5 ....66.13 tasmāt prasaṅgaṃ saṃyamya Su.6.66.13

doṣabhedavikalpanaiḥ/rogaṃ viditvopacaredrasabhedairyathairitaiḥ//

§ 6313

....66.14 bhiṣak kartā+atha karaṇaṃ rasā doṣāstu Su.6.66.14

kāraṇam/kāryamārogyamevaikamanārogyamato+anyathā//

§ 6315

....66.15 adhyāyānāṃ tu ṣaṭṣaṣṭyā Su.6.66.15

grathitārthapadakramam/10 evametadaśeṣeṇa tantramuttaramṛddhimat//

§ 6317

....66.16 spaṣṭagūḍhārthavijñānamagāḍhamandaceta- Su.6.66.16

sām/yathāvidhi yathāpraśnaṃ bhavatāṃ

parikīrtitam// § 6319

....66.17 sahottaraṃ tvetadadhītya sarvaṃ brāhmaṃ Su.6.66.17

vidhānena yathoditena/na hīyate+arthānmanaso+abhyupetādetadvaco

brahmamatīva satyam//§ 6321

iti suśrutasaṃhitāyāmuttaratantre doṣabhedavikalpo15 nāma ṣaṭṣaṣṭitamo+adhyāyaḥ//66//

iti sauśrute āyurvedaśāstre uttarasthānaṃ samāptam//Compiled : March 13, 2018 Revision : 63c8b84 953

Page 962: Suśrutasaṃhitā; A SARIT edition // Suśruta

The TEI Header

The TEI Header<teiHeader xmlns=”http ://www.tei-c.org/ns/1.0” xml :lang=”en”>

<fileDesc><titleStmt>

<title type=”main”>Suśrutasaṃhitā</title><title type=”sub”>A SARIT edition</title><author>Suśruta</author><respStmt>

<persName>Tsutomu Yamashita</persName><persName>Yasutaka Muroya</persName><resp>Creation of machine-readable version.</resp>

</respStmt></titleStmt><publicationStmt>

<authority>SARIT : Search and Retrieval of Indic Texts</authority><idno>2014-06-24</idno><availability status=”restricted”>

<p>Copyright Notice</p><p>Copyright (C) Tsutomu Yamashita and Yasutaka Muroya and

SARIT. </p>↪→<p>

<ref target=”http ://creativecommons.org/licenses/by-sa/3.0/” type=”licence”>Distributed by <reftarget=”http ://sarit.indology.info”type=”url”>SARIT</ref> under a CreativeCommons Attribution-ShareAlike 3.0

↪→↪→↪→↪→

Unported License. </ref></p>

<p>Under this licence, you are free<list><item>to Share — to copy, distribute and transmit the

work</item>↪→<item>to Remix — to adapt the work </item>

</list></p><p>Under the following conditions :</p><p>

<list><item>Attribution — You must attribute the work in the

manner specified↪→by the author or licensor (but not in any way that

suggests that↪→they endorse you or your use of the work).</item>

<item>Share Alike — If you alter, transform, or build uponthis work,↪→

you may distribute the resulting work only under thesame or similar↪→

license to this one.</item></list>

954 Revision : 63c8b84 Compiled : March 13, 2018

Page 963: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

</p><p>More information and fuller details of this license are given on

the Creative↪→Commons website.</p>

<p>SARIT assumes no responsibility for unauthorised use thatinfringes the↪→

rights of any copyright owners, known or unknown.</p></availability><date>2013-2016</date>

</publicationStmt><notesStmt>

<note type=”footnote”>Suśrutasaṃhitā (without commentaries)transcribed by Tsutomu↪→

Yamashita and Yasutaka Muroya on the basis of Y. T.Ācārya's 1931 and 1938↪→

Bombay editions</note></notesStmt><sourceDesc>

<bibl><title>The Suśrutasaṃhitā of Suśruta, with the

Nibandhsangraha Commentary of Śrī↪→Ḍalhaṇācārya.</title>

<editor>Yādavaśarman Trivikramātmaja Ācārya</editor><publisher>Pāndurang Jāvaji</publisher><pubPlace>Bombay</pubPlace><date>1931</date><edition>Revised second edition</edition><note type=”footnote”>The sūtrasthāna (Su.1) and

śārīrasthāna (Su.3) of this↪→SARIT edition are mainly based on this edition.</note>

<note type=”footnote”>This SARIT edition omits thecommentarial material from↪→

this edition.</note></bibl>

<bibl><title>Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha

Commentary of Śrī↪→Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī

Gayadāsāchārya on↪→Nidānasthāna, edited from the begining to the 9th ādhyāya

of Cikitsāsthāna↪→by Vaidya Jādavji Trikamji Āchārya and the rest by

Nārāyaṇ Rām↪→Āchārya</title>

<!-- <editor role=”sections :1.1-4.9”>YādavaśarmanTrivikramātmaja Ācāryā</editor>↪→

<editor role=”sections :4.10-6.66”>Nārāyaṇ RāmĀchārya</editor>-->↪→

<publisher>Nirṇaya Sāgar Press</publisher>

Compiled : March 13, 2018 Revision : 63c8b84 955

Page 964: Suśrutasaṃhitā; A SARIT edition // Suśruta

The TEI Header

<pubPlace>Bombay</pubPlace><date>1938</date><edition>Reprint edition Varanasi/Delhi : Chaukhambha

Orientalia, 1992.</edition>↪→<note>The nidānasthāna (Su.2), cikitsāsthāna (Su.4) ,

kalpasthāna (Su.5) and↪→uttaratantra (Su.6) are based on this edition</note>

<note>This SARIT edition omits the commentarial materialfrom this↪→

edition.</note></bibl>

</sourceDesc></fileDesc><encodingDesc>

<editorialDecl><p>The published edition from which this e-text was transcribed is

printed in the↪→Devanāgarī script. The electronic text below is in a lossless

transliteration↪→using the Latin alphabet. The transliteration scheme used is

the IAST (<ref ta-rget=”http ://en.wikipedia.org/wiki/International_Alphabet_of_Sanskrit_Transliteration”>TheInternational Alphabet of SanskritTransliteration</ref>). IAST differs

↪→↪→↪→↪→in small ways from ISO 15919, but is preferred by most

working Sanskrit↪→scholars. Conversion of this file to ISO 15919 can be achieved

by performing the↪→following replacements throughout the file : <code> ṛ -&gt ; r�

and ṃ -&gt ; m </code>↪→</p>

<p>Text division is as Devanāgarī (”ityevam” not ”ity evam”.) </p><p>Only some of the footnotes from the edition have been typed in

this file.</p>↪→<p>Prose passages are enclosed in ab-elements. Verses were enclosed

in lg- and↪→l-elements, but this is not consistent. So it is possible to find

verses that↪→are either not marked up as such or enclosed in an

ab-element.</p>↪→<normalization>

<p>Initial vowel elision for avagraha is reversed and marked with a+ sign :↪→

e.g., ”prathamo+adhyāyaḥ”</p></normalization>

</editorialDecl></encodingDesc><revisionDesc>

956 Revision : 63c8b84 Compiled : March 13, 2018

Page 965: Suśrutasaṃhitā; A SARIT edition // Suśruta

Suśrutasaṃhitā Suśruta

<change when=”2009-08-07” who=”Yamashita and Muroya”> Ver.1.August 2009 completed and↪→

released by Yamashita and Muroya </change><change when=”2014-06-24” who=”Dominik Wujastyk”>

<list><item>Added TEI encoding.</item><item>Added Su.1.12 and Su.1.14 that had somehow gone missing

(probably my↪→fault).</item>

</list></change><change when=”2014-06-26” who=”Dominik Wujastyk”>

<list><item>recoded the footnotes that were marked with &amp ; using

XML ”note”↪→elements</item>

<item>Recoded the numerous ampersands as XML ”ref” entities.Some of these refer↪→

to footnotes that have been typed into this file, but manyare just↪→

floating, when the corresponding footnote has not beentyped.</item>↪→

</list></change>

<change when=”2016-07-18” who=”https ://viaf.org/viaf/308710472/”><list>

<item>Wrapped prose elements in ab-elements and l-elements inlg's.</item>↪→

<item>Wrapped passage numbers in label-elements.</item><item>Added subtype-attribute to head-elements.</item><item>Wrapped trailers in trailer-elements.</item>

</list></change><change when=”2017-07-14” who=”Dominik Wujastyk”>Changed some

ab-elements to lg-elements↪→for verses that were wrongly tagged as prose.</change>

</revisionDesc></teiHeader>

Compiled : March 13, 2018 Revision : 63c8b84 957