yogatatvopanishad

12
योगतवोपिनषत योगैयं च कै वय जायते यरसादतः । तपैणव योगतव रामचरपद भजे ॥ सह नाववत ॥ सह नौ भ ॥ सह वीयं करवावहै ॥ तेजिववनावधीतमवत मा िविपषावहै ॥ शाितः शाितः शाितः ॥ योगतव रवयािम योिगना िहतकायया । यŃवा च पििवा च सववपापैः रम यते ॥ १॥ िवण नावम महायोगी महाभ तो महातपाः । तवमागे यथा दीपो ŀयत े प Łषोमः ॥ २॥ तमाराय जगनाथ रिणपय िपतामहः । परह योगतव मे िह चाषाङ गस तम ॥ ३॥ तम वाच Ńषीकेशो वयािम श तवतः । सवे जीवाः स खैद खैमावयाजालेन वेिषताः ॥ ४॥ तेषा िकर मागं मायाजालिनक तनम जमम जरायािधनाशन तारकम ॥ ५॥ नानामागैवत राप कै वय परम पदम पितताः शाľजालेष रया तेन मोिहताः ॥ ६॥ ऄिनवा वय पद न शय तैः स रैरिप । वामरकाशłप तिक शाľेण रकाशते ॥ ७॥ िनकल िनमवल शात सवा वतीत िनरामयम तदेव जीवłपेण प यपापफलैव तम ॥ ८॥ परमामपद िनय तकथ जीवता गतम सववभावपदातीत ानłप िनरजनम ॥ ९॥ वाररववफ रत तिवम वताह ितŁिथता ।

Upload: mayur

Post on 21-May-2017

239 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: yogatatvopanishad

योगतत्त्वोपिनषत ्

योगैश्वयं च कैवल्यं जायते यत्प्रसादतः ।

तदै्रष्णवं योगतत्त्वं रामचन्द्रपद ंभजे ॥

ॎ सह नाववतु ॥ सह नौ भुनकु्त ॥ सह वीयं करवावहै ॥

तेजिववनावधीतमवतु मा िविद्रषावहै ॥

ॎ शािन्द्तः शािन्द्तः शािन्द्तः ॥

योगतत्त्वं रवक्ष्यािम योिगनां िहतकाम्यया ।

यच्च्च्च्रृत्प्वा च पिित्प्वा च सववपापैः रमुच्च्यते ॥ १॥

िवष्णुनावम महायोगी महाभूतो महातपाः ।

तत्त्वमागे यथा दीपो दृश्यते पुरुषोत्तमः ॥ २॥

तमाराध्य जगन्द्नाथं रिणपत्प्य िपतामहः ।

परच्च्च्च्ह योगतत्त्वं मे ब्रिूह चाष्टाङ्गसयंुतम ्॥ ३॥

तमुवाच रृषीकेशो वक्ष्यािम शृणु तत्त्वतः ।

सवे जीवाः सखैुदुवखैमावयाजालेन वेिष्टताः ॥ ४॥

तेषां मुिक्तकरं मागं मायाजालिनकृन्द्तनम ्।

जन्द्ममृत्प्युजराव्यािधनाशनं मृत्प्युतारकम ्॥ ५॥

नानामागैवतु दुष्रापं कैवल्यं परमं पदम ्।

पितताः शास्त्रजालेषु रज्ञया तेन मोिहताः ॥ ६॥

ऄिनवावच्च्यं पद ंवकंु्त न शक्यं तैः सरैुरिप ।

ववात्प्मरकाशरूपं तित्प्कं शासे्त्रण रकाशते ॥ ७॥

िनष्कलं िनमवलं शान्द्तं सवावतीतं िनरामयम ्।

तदेव जीवरूपेण पुण्यपापफलैवृवतम ्॥ ८॥

परमात्प्मपद ंिनत्प्यं तत्प्कथं जीवतां गतम ्।

सववभावपदातीतं ज्ञानरूपं िनरञ्जनम ्॥ ९॥

वाररवत्प्वफुररतं तिवमंवतत्राहंकृितरुित्प्थता ।

Page 2: yogatatvopanishad

पञ्चात्प्मकमभूित्प्पण्डं धातुबद्ध ंगुणात्प्मकम ्॥ १०॥

सखुदुःखैः समायुकं्त जीवभावनया कुरु ।

तेन जीवािभधा रोक्ता िवशुदै्धः परमात्प्मिन ॥ ११॥

कामक्रोधभयं चािप मोहलोभमदो रजः ।

जन्द्ममृत्प्युश्च कापवण्यं शोकवतन्द्रा क्षुधा तृषा ॥ १२॥

तृष्णा लज्जा भयं दुह्खं िवषादो हषव एव च ।

एिभदोषैिवविनमुवक्तः स जीवः केवलो मतः ॥ १३॥

तवमाद्दोषिवनाशाथवमुपायं कथयािम ते ।

योगहीनं कथं ज्ञानं मोक्षद ंभवित धु्रवम ्॥ १४॥

योगो िह ज्ञानहीनवतु न क्षमो मोक्षकमविण ।

तवमाज्ज्ञानं च योगं च मुमुक्षुदृवढमभ्यसेत ्॥ १५॥

ऄज्ञानादेव ससंारो ज्ञानादेव िवमुच्च्यते ।

ज्ञानववरूपमेवादौ ज्ञानं जे्ञयैकसाधनम ्॥ १६॥

ज्ञातं येन िनजं रूपं कैवल्यं परमं पदम ्।

िनष्कलं िनमवलं साक्षात्प्सिच्च्चदानन्द्दरूपकम ्॥ १७॥

उत्प्पित्तिवथितसहंारवफूितवज्ञानिवविजवतम ्।

एतज्ज्ञानिमित रोक्तमथ योगं ब्रवीिम ते ॥ १८॥

योगो िह बहुधा ब्रह्मिन्द्भद्यते व्यवहारतः ।

मन्द्त्रयोगो लयशै्चव हिोऽसौ राजयोगतः ॥ १९॥

अरम्भश्च घटशै्चव तथा पररचयः वमृतः ।

िनष्पित्तशे्चत्प्यववथा च सववत्र पररकीितवता ॥ २०॥

एतेषां लक्षणं ब्रह्मन्द्वक्ष्ये शृणु समासतः ।

मातृकािदयुतं मन्द्त्रं द्रादशाब्द ंतु यो जपेत ्॥ २१॥

क्रमेण लभते ज्ञानमिणमािदगुणािन्द्वतम ्।

ऄल्पबुिद्धररमं योगं सेवते साधकाधमः ॥ २२॥

लययोगिश्चत्तलयः कोिटशः पररकीितवतः ।

गच्च्च्च्हंिवतष्ठन्द्ववपन्द्भुञ्जन्द्ध्यायेिन्द्नष्कलमीश्वरम ् ॥ २३॥

Page 3: yogatatvopanishad

स एव लययोगः वयाद्धियोगमतः शृणु ।

यमश्च िनयमशै्चव असनं राणसयंमः ॥ २४॥

रत्प्याहारो धारणा च ध्यानं भू्रमध्यमे हररम ्।

समािधः समताववथा साष्टाङ्गो योग उच्च्यते ॥ २५॥

महामुरा महाबन्द्धो महावेधश्च खेचरी ।

जालन्द्धरोड्िडयाणश्च मूलबन्द्धैवतथैव च ॥ २६॥

दीघवरणवसन्द्धानं िसद्धान्द्तश्रवणं परम ्।

वज्रोली चामरोली च सहजोली ित्रधा मता ॥ २७॥

एतेषां लक्षणं ब्रह्मन्द्रत्प्येकं शृणु तत्त्वतः ।

लघ्वाहारो यमेष्वेको मुख्या भवित नेतरः ॥ २८॥

ऄिहंसा िनयमेष्वेका मुख्या वै चतुरानन ।

िसद्ध ंपदं्म तथा िसहंं भरं चेित चतुष्टयम ्॥ २९॥

रथमाभ्यासकाले तु िवघ्नाः वयुश्चतुरानन ।

अलवयं कत्प्थनं धूतवगोष्टी मन्द्त्रािदसाधनम ्॥ ३०॥

धातुस्त्रीलौल्यकादीिन मृगतृष्णामयािन वै ।

ज्ञात्प्वा सधुीवत्प्यजेत्प्सवाविन्द्वघ्नान्द्पुण्यरभावतः ॥ ३१॥

राणायामं ततः कुयावत्प्पद्मासनगतः ववयम ्।

सशुोभनं मिं कुयावत्प्सकू्ष्मद्रारं तु िनर्व्वणम ्॥ ३२॥

सषुु्ठ िलपं्त गोमयेन सधुया वा रयत्प्नतः ।

मत्प्कुणैमवशकैलूवतैवविजवतं च रयत्प्नतः ॥ ३३॥

िदने िदने च समंृष्ट ंसमंाजवन्द्या िवशेषतः ।

वािसतं च सगुन्द्धेन धूिपतं गुग्गुलािदिभः ॥ ३४॥

नात्प्युिच्च्च्च्ितं नाितनीचं चैलािजनकुशोत्तरम ्।

तत्रोपिवश्य मेधावी पद्मासनसमिन्द्वतः ॥ ३५॥

ऋजुकायः राञ्जिलश्च रणमेिदष्टदेवताम ्।

ततो दिक्षणहवतवय ऄङ्गुषे्ठनैव िपङ्गलाम ्॥ ३६॥

िनरुध्य पूरयेद्रायुिमडया तु शनैः शनैः ।

Page 4: yogatatvopanishad

यथाशक्त्प्यिवरोधेन ततः कुयावच्च्च कुम्भकम ्॥ ३७॥

पुनवत्प्यजेित्प्पङ्गलया शनैरेव न वेगतः ।

पुनः िपङ्गलयापूयव पूरयेदुदरं शनैः ॥ ३८॥

धारियत्प्वा यथाशिक्त रेचयेिदडया शनैः ।

यया त्प्यजेत्तयापूयव धारयेदिवरोधतः ॥ ३९॥

जानु रदिक्षणीकृत्प्य न रुतं न िवलिम्बतम ्।

ऄङ्गुिलवफोटनं कुयावत्प्सा मात्रा पररगीयते ॥ ४०॥

आडया वायुमारोप्य शनैः षोडशमात्रया ।

कुम्भयेत्प्पूररतं पश्चाच्च्चतुःषष््टया तु मात्रया ॥ ४१॥

रेचयेित्प्पङ्गलानाड्या द्राित्रंशन्द्मात्रया पुनः ।

पुनः िपङ्गलयापूयव पूवववत्प्ससुमािहतः ॥ ४२॥

रातमवध्यिन्द्दने सायमधवराते्र च कुम्भकान ्।

शनैरशीितपयवन्द्तं चतुवावरं समभ्यसेत ्॥ ४३॥

एवं मासत्रयाभ्यासान्द्नाडीशुिद्धवततो भवेत ्।

यदा तु नाडीशुिद्धः वयात्तदा िचह्नािन बाह्यतः ॥ ४४॥

जायन्द्ते योिगनो देहे तािन वक्ष्याम्यशेषतः ।

शरीरलघुता दीिप्तजाविरािग्निववधवनम ्॥ ४५॥

कृशत्प्वं च शरीरवय तदा जायेत िनिश्चतम ्।

योगािवघ्नकराहारं वजवयेद्योगिवत्तमः ॥ ४६॥

लवणं सषवपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम ्।

शाकजातं रामिािद विह्नस्त्रीपथसेवनम ्॥ ४७॥

रातःवनानोपवासािदकायक्लेशांश्च वजवयेत ्।

ऄभ्यासकाले रथमं शवतं क्षीराज्यभोजनम ्॥ ४८॥

गोधूममुद्गशाल्यन्द्नं योगवृिद्धकरं िवदुः ।

ततः परं यथेष्ट ंतु शक्तः वयाद्रायुधारणे ॥ ४९॥

यथेष्टवायुधारणाद्रायोः िसद्ध्येत्प्केवलकुम्भकः ।

केवले कुम्भक िसदे्ध रेचपूरिवविजवते ॥ ५०॥

Page 5: yogatatvopanishad

न तवय दुलवभं िकिञ्चित्प्त्रषु लोकेषु िवद्यते ।

रववेदो जायते पूवं मदवनं तेन कारयेत ्॥ ५१॥

ततोऽिप धारणाद्रायोः क्रमेणैव शनैः शनैः ।

कम्पो भवित देहवय असनवथवय देिहनः ॥ ५२॥

ततोऽिधकतराभ्यासाद्दादुवरी ववेन जायते ।

यथा च ददुवरो भाव उत्प्प्लुन्द्योत्प्प्लुत्प्य गच्च्च्च्हित ॥ ५३॥

पद्मासनिवथतो योगी तथा गच्च्च्च्हित भूतले ।

ततोऽिधकतरभ्यासादू्भिमत्प्यागश्च जायते ॥ ५४॥

पद्मासनवथ एवासौ भूिममुत्प्सजृ्य वतवते ।

ऄितमानुषचेष्टािद तथा सामर्थयवमुद्भवेत ्॥ ५५॥

न दशवयेच्च्च सामर्थयं दशवनं वीयववत्तरम ्।

ववल्पं वा बहुधा दुःखं योगी न व्यथते तदा ॥ ५६॥

ऄल्पमूत्रपुरीषश्च ववल्पिनरश्च जायते ।

कीलवो दृिषका लाला ववेददुगवन्द्धतानने ॥ ५७॥

एतािन सववथा तवय न जायन्द्ते ततः परम ्।

ततोऽिधकतराभ्यासाद्बलमुत्प्पद्यते बहु ॥ ५८॥

येन भूचर िसिद्धः वयादू्भचराणां जये क्षमः ।

व्याघ्रो वा शरभो व्यािप गजो गवय एव वा ॥ ५९॥

िसहंो वा योिगना तेन िियन्द्ते हवततािडताः ।

कन्द्दपववय यथा रूपं तथा वयादिप योिगनः ॥ ६०॥

तरूपवशगा नायवः काङ्क्षन्द्ते तवय सङ्गमम ्।

यिद सङ्गं करोत्प्येष तवय िबन्द्दुक्षयो भवेत ्॥ ६१॥

वजवियत्प्वा िस्त्रयाः सङ्गं कुयावदभ्यासमादरात ्।

योिगनोऽङ्गे सगुन्द्धश्च जायते िबन्द्दुधारणात ्॥ ६२॥

ततो रहवयुपािवष्टः रणवं प्लुतमात्रया ।

जपेत्प्पूवाविजवतानां तु पापानां नाशहेतवे ॥ ६३॥

सवविवघ्नहरो मन्द्त्रः रणवः सववदोषहा ।

Page 6: yogatatvopanishad

एवमभ्यासयोगेन िसिद्धरारम्भसम्भवा ॥ ६४॥

ततो भवेद्धिाववथा पवनाभ्यासतत्प्परा ।

राणोऽपानो मनो बुिद्धजीवात्प्मपरमात्प्मनोः ॥ ६५॥

ऄन्द्योन्द्यवयािवरोधेन एकता घटते यदा ।

घटाववथेित सा रोक्ता तिच्च्चह्नािन ब्रवीम्यहम ्॥ ६६॥

पूवं यः किथतोऽभ्यासश्चतुथांशं पररग्रहेत ्।

िदवा वा यिद वा सायं याममात्रं समभ्यसेत ्॥ ६७॥

एकवारं रितिदनं कुयावत्प्केवलकुम्भकम ्।

आिन्द्रयाणीिन्द्रयाथेभ्यो यत्प्रत्प्याहरणं वफुटम ्॥ ६८॥

योगी कुम्भकमावथाय रत्प्याहारः स उच्च्यते ।

यद्यत्प्पश्यित चक्षुभ्यां तत्तदात्प्मेित भावयेत ्॥ ६९॥

यद्यच्च्च्च्रृणोित कणावभ्यां तत्तदात्प्मेित भावयेत ्।

लभते नासया यद्यत्तत्तदात्प्मेित भावयेत ्॥ ७०॥

िजह्वया यरस ंह्यित्त तत्तदात्प्मेित भावयेत ्।

त्प्वचा यद्यत्प्वपृशेद्योगी तत्तदात्प्मेित भावयेत ्॥ ७१॥

एवं ज्ञानेिन्द्रयाणां तु तत्तत्प्सौख्यं ससुाधयेत ्।

याममात्रं रितिदनं योगी यत्प्नादतिन्द्रतः ॥ ७२॥

यथा वा िचत्तसामर्थयं जायते योिगनो धु्रवम ्।

दूरशु्रितदूवरदृिष्टः क्षणादू्दरगमवतथा ॥ ७३॥

वािक्सिद्धः कामरूपत्प्वमदृश्यकरणी तथा ।

मलमूत्ररलेपेन लोहादेः ववणवता भवेत ्॥ ७४॥

खे गितवतवय जायेत सन्द्तताभ्यासयोगतः ।

सदा बुिद्धमता भाव्यं योिगना योगिसद्धये ॥ ७५॥

एते िवघ्ना महािसदे्धनव रमेते्तषु बुिद्धमान ्।

न दशवयेत्प्ववसामर्थयं यवयकवयािप योिगराट् ॥ ७६॥

यथा मूढो यथा मूखो यथा बिधर एव वा ।

तथा वतेत लोकवय ववसामर्थयववय गुप्तये ॥ ७७॥

Page 7: yogatatvopanishad

िशष्याश्च ववववकायेषु राथवयिन्द्त न सशंयः ।

तत्तत्प्कमवकरव्यग्रः ववाभ्यासेऽिववमृतो भवेत ्॥ ७८॥

ऄिववमृत्प्य गुरोवावक्यमभ्यसेत्तदहिनवशम ्।

एवं भवेद्धिाववथा सन्द्तताभ्यासयोगतः ॥ ७९॥

ऄनभ्यासवतशै्चव वृथागोष््ठया न िसद्ध्यित ।

तवमात्प्सववरयत्प्नेन योगमेव सदाभ्यसेत ्॥ ८०॥

ततः पररचयाववथा जायतेऽभ्यासयोगतः ।

वायुः पररिचतो यत्प्नादिग्नना सह कुण्डलीम ्॥ ८१॥

भावियत्प्वा सषुुम्नायां रिवशेदिनरोधतः ।

वायुना सह िचतं्त च रिवशेच्च्च महापथम ्॥ ८२॥

यवय िचतं्त ववपवनं सषुुम्नां रिवशेिदह ।

भूिमरापोऽनलो वायुराकाशशे्चित पञ्चकः ॥ ८३॥

येषु पञ्चस ुदेवानां धारणा पञ्चधोद्यते ।

पादािदजानुपयवन्द्तं पृिथवीवथानमुच्च्यते ॥ ८४॥

पृिथवी चतुरस्रं च पीतवणं लवणवकम ्।

पािथववे वायुमारोप्य लकारेण समिन्द्वतम ्॥ ८५॥

ध्यायंश्चतुभुवजाकारं चतुववक्त्रं िहरण्मयम ्।

धारयेत्प्पञ्चघिटकाः पृिथवीजयमाप्नुयात ्॥ ८६॥

पृिथवीयोगतो मृत्प्युनव भवेदवय योिगनः ।

अजानोः पायुपयवन्द्तमपां वथानं रकीितवतम ्॥ ८७॥

अपोऽधवचन्द्रं शुक्लं च वंबीजं पररकीितवतम ्।

वारुणे वायुमारोप्य वकारेण समिन्द्वतम ्॥ ८८॥

वमरन्द्नारायणं देवं चतुबावहंु िकरीिटनम ्।

शुद्धवफिटकसङ्काशं पीतवाससमच्च्युतम ्॥ ८९॥

धारयेत्प्पञ्चघिटकाः सववपापैः रमुच्च्यते ।

ततो जलाद्भयं नािवत जले मृत्प्युनव िवद्यते ॥ ९०॥

अपायोरृवदयान्द्तं च विह्नवथानं रकीितवतम ्।

Page 8: yogatatvopanishad

विह्निस्त्रकोणं रकं्त च रेफाक्षरसमुद्भवम ्॥ ९१॥

वह्नौ चािनलमारोप्य रेफाक्षरसमुज्ज्वलम ्।

ित्रयक्षं वरद ंरुरं तरुणािदत्प्यसिंनभम ्॥ ९२॥

भवमोदू्धिलतसवावङ्गं सरुसन्द्नमनुवमरन ्।

धारयेत्प्पञ्चघिटका विह्ननासौ न दाह्यते ॥ ९३॥

न दह्यते शरीरं च रिवष्टवयािग्नमण्डले ।

अरृदयाद्भु्रवोमवध्यं वायुवथानं रकीितवतम ्॥ ९४॥

वायुः षट्कोणकं कृष्णं यकाराक्षरभासरुम ्।

मारुतं मरुतां वथाने यकाराक्षरभासरुम ्॥ ९५॥

धारयेत्तत्र सववज्ञमीश्वरं िवश्वतोमुखम ्।

धारयेत्प्पञ्चघिटका वायुवद्व्योमगो भवेत ्॥ ९६॥

मरणं न तु वायोश्च भयं भवित योिगनः ।

अभू्रमध्यातु्त मूधावन्द्तमाकाशवथानमुच्च्यते ॥ ९७॥

व्योम वृतं्त च धूिं च हकाराक्षरभासरुम ्।

अकाशे वायुमारोप्य हकारोपरर शङ्करम ्॥ ९८॥

िबन्द्दुरूपं महादेवं व्योमाकारं सदािशवम ्।

शुद्धवफिटकसङ्काशं धृतबालेन्द्दुमौिलनम ्॥ ९९॥

पञ्चवक्त्रयुतं सौम्यं दशबाहंु ित्रलोचनम ्।

सवावयुधैधृवताकारं सववभूषणभूिषतम ्॥ १००॥

उमाधवदेहं वरद ंसववकारणकारणम ्।

अकाशधारणात्तवय खेचरत्प्वं भवेद्{}धु्रवम ्॥ १०१॥

यत्रकुत्र िवथतो वािप सखुमत्प्यन्द्तमश्नुते ।

एवं च धारणाः पञ्च कुयावद्योगी िवचक्षणः ॥ १०२॥

ततो दृढशरीरः वयान्द्मृत्प्युवतवय न िवद्यते ।

ब्रह्मणः रलयेनािप न सीदित महामितः ॥ १०३॥

समभ्यसेत्तथा ध्यानं घिटकाषिष्टमेव च ।

वायुं िनरुध्य चाकाशे देवतािमष्टदािमित ॥ १०४॥

Page 9: yogatatvopanishad

सगुणं ध्यानमेतत्प्वयादिणमािदगुणरदम ्।

िनगुवणध्यानयुक्तवय समािधश्च ततो भवेत ्॥ १०५॥

िदनद्रादशकेनैव समािधं समवाप्नुयात ्।

वायुं िनरुध्य मेधावी जीवन्द्मुक्तो भवत्प्ययम ्॥ १०६॥

समािधः समताववथा जीवात्प्मपरमात्प्मनोः ।

यिद ववदेहमुत्प्स्रषु्टिमच्च्च्च्हा चेदुत्प्सजेृत्प्ववयम ्॥ १०७॥

परब्रह्मिण लीयेत न तवयोत्प्क्रािन्द्तररष्यते ।

ऄथ नो चेत्प्समुत्प्स्रषु्ट ंववशरीरं िरयं यिद ॥ १०८॥

सववलोकेषु िवहरन्द्निणमािदगुणािन्द्वतः ।

कदािचत्प्ववेच्च्च्च्हया देवो भूत्प्वा ववगे महीयते ॥ १०९॥

मनुष्यो वािप यक्षो वा ववेच्च्च्च्हयापीक्षणद्भवेत ् ।

िसहंो व्याघ्रो गजो वाश्वः ववेच्च्च्च्हया बहुतािमयात ्॥ ११०॥

यथेष्टमेव वतेत यद्रा योगी महेश्वरः ।

ऄभ्यासभेदतो भेदः फलं तु सममेव िह ॥ १११॥

पािष्णं वामवय पादवय योिनवथाने िनयोजयेत ्।

रसायव दिक्षणं पाद ंहवताभ्यां धारयेदृ्दढम ्॥ ११२॥

चुबुकं रृिद िवन्द्यवय पूरयेद्रायुना पुनः ।

कुम्भकेन यथाशिक्त धारियत्प्वा तु रेचयेत ्॥ ११३॥

वामाङ्गेन समभ्यवय दक्षाङ्गेन ततोऽभ्यसेत ्।

रसाररतवतु यः पादवतमूरूपरर नामयेत ्॥ ११४॥

ऄयमेव महाबन्द्ध उभयतै्रवमभ्यसेत ्।

महाबन्द्धिवथतो योगी कृत्प्वा पूरकमेकधीः ॥ ११५॥

वायुना गितमावृत्प्य िनभृतं कणवमुरया ।

पुटद्रयं समाक्रम्य वायुः वफुरित सत्प्वरम ्॥ ११६॥

ऄयमेव महावेधः िसदै्धरभ्यवयतेऽिनशम ्।

ऄन्द्तः कपालकुहरे िजह्वां व्यावृत्प्य धारयेत ्॥ ११७॥

भू्रमध्यदृिष्टरप्येषा मुरा भवित खेचरी ।

Page 10: yogatatvopanishad

कण्िमाकुञ्च्च्य रृदये वथापयेदृ्दढया िधया ॥ ११८॥

बन्द्धो जालन्द्धराख्योऽयं मृत्प्युमातङ्गकेसरी ।

बन्द्धो येन सषुुम्नायां राणवतूड्डीयते यतः ॥ ११९॥

उड्यानाख्यो िह बन्द्धोऽयं योिगिभः समुदारृतः ।

पािष्णवभागेन सपंीड्य योिनमाकुञ्चयेदृ्दढम ्॥ १२०॥

ऄपानमूध्ववमुत्प्थाप्य योिनबन्द्धोऽयमुच्च्यते ।

राणापानौ नादिबन्द्दू मूलबन्द्धेन चैकताम ्॥ १२१॥

गत्प्वा योगवय सिंसिद्ध ंयच्च्च्च्हतो नात्र सशंयः ।

करणी िवपरीताख्या सववव्यािधिवनािशनी ॥ १२२॥

िनत्प्यमभ्यासयुक्तवय जािरािग्निववधवनी ।

अहारो बहुलवतवय सपंाद्यः साधकवय च ॥ १२३॥

ऄल्पाहारो यिद भवेदिग्नदेहं हरेत्प्क्षणात ्।

ऄधःिशरश्चोध्ववपादः क्षणं वयात्प्रथमे िदने ॥ १२४॥

क्षणाच्च्च िकिञ्चदिधकमभ्यसेतु्त िदनेिदने ।

वली च पिलतं चैव षण्मासाधावन्द्न दृश्यते ॥ १२५॥

याममात्रं तु यो िनत्प्यमभ्यसेत्प्स तु कालिजत ्।

वज्रोलीमभ्यसेद्यवतु स योगी िसिद्धभाजनम ्॥ १२६॥

लभ्यते यिद तवयैव योगिसिद्धः करे िवथता ।

ऄतीतानागतं वेित्त खेचरी च भवेद्{}धु्रवम ्॥ १२७॥

ऄमरीं यः िपबेिन्द्नत्प्यं नवयं कुवविन्द्दने िदने ।

वज्रोलीमभ्यसेिन्द्नत्प्यममरोलीित कर्थयते ॥ १२८॥

ततो भवेराजयोगो नान्द्तरा भवित धु्रवम ्।

यदा तु राजयोगेन िनष्पन्द्ना योिगिभः िक्रया ॥ १२९॥

तदा िववेकवैराग्यं जायते योिगनो धु्रवम ्।

िवष्णुनावम महायोगी महाभूतो महातपाः ॥ १३०॥

तत्त्वमागे यथा दीपो दृश्यते पुरुषोत्तमः ।

यः वतनः पूववपीतवतं िनष्पीड्य मुदमश्नुते ॥ १३१॥

Page 11: yogatatvopanishad

यवमाज्जातो भगात्प्पूवं तिवमन्द्नेव भगे रमन ्।

या माता सा पुनभावयाव या भायाव मातरेव िह ॥ १३२॥

यः िपता स पुनः पुत्रो यः पुत्रः स पुनः िपता ।

एवं ससंारचकं्र कूपचके्रण घटा आव ॥ १३३॥

भ्रमन्द्तो योिनजन्द्मािन शु्रत्प्वा लोकान्द्समश्नुते ।

त्रयो लोकास्त्रयो वेदािवतस्रः सन्द्ध्यास्त्रयः ववराः ॥ १३४॥

त्रयोऽग्नयश्च ित्रगुणाः िवथताः सवे त्रयाक्षरे ।

त्रयाणामक्षराणां च योऽधीतेऽप्यधवमक्षरम ्॥ १३५॥

तेन सवविमद ंरोतं तत्प्सत्प्यं तत्प्परं पदम ्।

पुष्पमध्ये यथा गन्द्धः पयोमध्ये यथा घृतम ्॥ १३६॥

ितलमध्ये यथा तैलं पाषाणेिष्वव काञ्चनम ्।

रृिद वथाने िवथतं पदं्म तवय वक्त्रमधोमुखम ्॥ १३७॥

ऊध्ववनालमधोिबन्द्दुवतवय मध्ये िवथतं मनः ।

ऄकारे रेिचतं पद्ममुकारेणैव िभद्यते ॥ १३८॥

मकारे लभते नादमधवमात्रा तु िनश्चला ।

शुद्धवफिटकसङ्काशं िनष्कलं पापनाशनम ्॥ १३९॥

लभते योगयुक्तात्प्मा पुरुषवतत्प्परं पदम ्।

कूमवः ववपािणपादािदिशरश्चात्प्मिन धारयेत ्॥ १४०॥

एवं द्रारेषु सवेषु वायुपूररतरेिचतः ।

िनिषद्ध ंतु नवद्रारे ऊध्वं राङ्िनश्वसवंतथा ॥ १४१॥

घटमध्ये यथा दीपो िनवातं कुम्भकं िवदुः ।

िनिषदै्धनवविभद्रावरैिनवजवने िनरुपरवे ॥ १४२॥

िनिश्चतं त्प्वात्प्ममाते्रणाविशष्ट ंयोगसेवयेत्प्युपिनषत ्॥

ॎ सह नाववतु ॥ सह नौ भुनकु्त ॥ सह वीयं करवावहै ॥

तेजिववनावधीतमवतु मा िविद्रषावहै ॥

ॎ शािन्द्तः शािन्द्तः शािन्द्तः ॥

आित योगतत्त्वोपिनषत ्समाप्ता ॥

Page 12: yogatatvopanishad