aparaadhakshamaa

3
.. aparAdhakShamApaNastotram .. ॥ अपराध❦मापण➁तो⟽म् ॥ ॐ अपराधशतं कृवा जगदबेित चाेरेत् । यां गितं समवााेित न तां ादयः सराः ॥ १॥ सापराधाेऽ शरणं ावां जगदबके इदानीमनुकयाेऽहं यथेछस तथा कु ॥ २॥ अानाृतेाेया ययूनमधकं कृतम् । तसव यतां देव सीद परमेर ॥ ३॥ कामेर जगातः सदानदवहे । गृहाणाचाममां ीया सीद परमेर ॥ ४॥ सवपमयी देवी सव देवीमयं जगत् । अताेऽहं वपां वां नमाम परमेरम् ॥ ५॥ यदरं परं मााहीन यवेत् । पूण भवत तत् सव वसादाहेर ॥ ६॥ यद पाठे जगदबके मया वसगबरहीनमीरतम् । तदत सपूणतमं सादतः सपस सदैव जायताम् ॥ ७॥ यााबदुबदुतयपदपदवणादहीनं भाभानुपूव सभकृितवशात् यमयमब । माेहादानताे वा पठतमपठतं सातं ते तवेऽन् तत् सव सामातां भगवित वरदे वसादात् सीद ॥ ८॥ सीद भगवयब सीद भवसले । सादं कु मे देव दुगे देव नमाेऽत ते ॥ ९॥ ॥ इित अपराधमापणताें समाम्॥ Encoded by Smt. K. Shankaran (achintya at ican.net) Proofread by Sunder Hattangadi sunderh at hotmail.com sanskritdocuments.org Page 1 of 3

Upload: mayureshmoraya

Post on 16-Jan-2016

227 views

Category:

Documents


0 download

DESCRIPTION

aparaadhakshamaa

TRANSCRIPT

Page 1: aparaadhakshamaa

.. aparAdhakShamApaNastotram ..

॥ अपराध मापण तो म् ॥

ॐ अपराधशतं कृवा जगदबेित चाेरेत् ।यां गितं समवााेित न तां ादयः सराः ॥ १॥सापराधाेऽ शरणं ावां जगदबके ।इदानीमनुकयाेऽहं यथेछस तथा कु ॥ २॥अानाृतेाेया ययूनमधकं कृतम् ।तसव यतां देव सीद परमेर ॥ ३॥कामेर जगातः सदानदवहे ।गृहाणाचाममां ीया सीद परमेर ॥ ४॥सवपमयी देवी सव देवीमयं जगत् ।अताेऽहं वपां वां नमाम परमेरम् ॥ ५॥यदरं परं मााहीन यवेत् ।पूण भवत तत् सव वसादाहेर ॥ ६॥यद पाठे जगदबके मया

वसगबरहीनमीरतम् ।तदत सपूणतमं सादतः

सपस सदैव जायताम् ॥ ७॥यााबदुबदुतयपदपदवणादहीनंभाभानुपूव सभकृितवशात् यमयमब ।माेहादानताे वा पठतमपठतं सातं ते तवेऽन्तत् सव सामातां भगवित वरदे वसादात् सीद ॥ ८॥सीद भगवयब सीद भवसले ।सादं कु मे देव दगुे देव नमाेऽत ते ॥ ९॥

॥ इित अपराधमापणताें समाम्॥

Encoded by Smt. K. Shankaran (achintya at ican.net)Proofread by Sunder Hattangadi sunderh at hotmail.com

sanskritdocuments.org Page 1 of 3

Page 2: aparaadhakshamaa

॥ अपराधमापणताेम् ॥

sanskritdocuments.org aparaadhakshamaa.pdf - Page 2 of 3

Page 3: aparaadhakshamaa

॥ अपराधमापणताेम् ॥

Document Info

Text title : aparAdhakShamApanA from Durga Spatashati orDevi Mahatmya

Author : TraditionalLanguage : SanskritCategory : aparAdhakShamASubject : philosophy \hinduism \religionDescription/Comments : Verses for devi durga

Transliterated by : Smt. K. Shankaran (achintya at ican.net)Proofread by : Sunder Hattangadi sunderh at hotmail.comLatest update : April 21, 1998

This text is prepared by volunteers and is to be used for personal study and research.The file is not to be copied or reposted for promotion of any website or individuals orfor commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

aparaadhakshamaa.pdfwas typeset on January 19, 2015 using XeLaTeX

Please send corrections to [email protected]

sanskritdocuments.org aparaadhakshamaa.pdf - Page 3 of 3