दशावतार-चरित्रम् मत्स्यावतारः...

135
-||श्री॥- महा-कवि-श्री-क्षेमेन्द्र-प्रणीतम् दशावतार-चरित्रम् (1) मत्स्यावतारः प्रथमः अशेष-विश्व-वैचित्र्य-रचनारचये नमः । माया-गहन-गूढाय नाना-रूपाय विष्णवे ॥1॥ देवः पायाद् अपायात् त्रिभुवन-भवन-स्तम्भ-भूतः स युष्मान् आयुष्मान्यस्य भक्त्या प्रभवति पुरुषः स्वर्ग-मार्गेऽपवर्गः । मत्स्यः कूर्मो वराहः पुरुष-हरि-वपुर् वामनो जामदग्न्यः काकुत्स्थः कंस-हन्ता स च सुगत-मुनिः कर्कि-नामा च विष्णुः ॥2॥ आदि-मत्स्यः स जयताद् यः श्वासोच्छ्वासितैर् जलैः । गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥3॥ तं नमस्कुर्महे कूर्मम् यः कपाटम् असङ्कटम् । अतीत-सर्व-ब्रह्माण्डम् अवशेषम् इवावहत् ॥4॥ वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् । अधोधृतार्ध-च्छत्रेव तल-स्थार्कातपासहा ॥5॥ जयाय नृहरिर् वोऽस्तु दैत्योरः-शोणितार्णवे । हार-मौक्तिक-गर्भास्ताश् चेरुर् यन्-नख-शक्तयः ॥6॥ त्रिविक्रमोऽस्तु भूत्यै वः प्राग्-लघ्वी मध्यमा ततः । यस्य पश्चाद् अनन्ताभूत् सत्-सङ्गतिर् इवाकृतिः ॥7॥ अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् । यत् कुठार-कठोराग्नौ भूपालैः शलभायितम् ॥8॥ नौमि रामं रिपोश् चक्रे यः काञ्चन-निभैः शरैः । होमानल-शिखा-रूढम् इव वक्त्र-वनं पुनः ॥9॥ शौरिर् जयति कंसस्य जीवित-प्रथमातिथिः । यश् चक्रे चक्र-दानेन बाण-बाहु-प्रतिग्रहम् ॥10॥ यस्य सभ्रू-भ्रमाकम्पा मार-रामाः स-सैनकाः । चक्रुर् न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥11॥ स्वच्छन्द-प्रोच्छलन् म्लेच्छ-तिमिरोद्भेद-सच्छविः । कर्कि-विष्णुः प्रकाशाय प्रभातार्क इवास्तु ॥12॥ अवतार-कथा-युक्त्या भक्त्या भगवतो हरेः । श्री-व्यास-दासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥13॥ स्वजन-स्थिति-खिन्नस्य पुण्यारण्य-विहारिणः । हरि-भक्ति-रसासिक्ताः श्रूयन्तां मम सूक्तयः ॥14॥

Upload: haquynh

Post on 17-May-2018

498 views

Category:

Documents


28 download

TRANSCRIPT

Page 1: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

-||श्री॥-

महा-कवि-श्री-क्षेमेन्द्र-प्रणीतम्

दशावतार-चरित्रम्

(1)

मत्स्यावतारः प्रथमः अशेष-विश्व-वैचित्र्य-रचनारचये नमः । माया-गहन-गूढाय नाना-रूपाय विष्णवे ॥1॥ देवः पायाद् अपायात् त्रिभुवन-भवन-स्तम्भ-भूतः स युष्मान् आयुष्मान्यस्य भक्त्या प्रभवति पुरुषः स्वर्ग-मार्गेऽपवर्गः । मत्स्यः कूर्मो वराहः पुरुष-हरि-वपुर् वामनो जामदग्न्यः काकुत्स्थः कंस-हन्ता स च सुगत-मुनिः कर्कि-नामा च विष्णुः ॥2॥ आदि-मत्स्यः स जयताद् यः श्वासोच्छ्वासितैर् जलैः । गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥3॥ तं नमस्कुर्महे कूर्मम् यः कपाटम् असङ्कटम् । अतीत-सर्व-ब्रह्माण्डम् अवशेषम् इवावहत् ॥4॥ वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् । अधोधृतार्ध-च्छत्रेव तल-स्थार्कातपासहा ॥5॥ जयाय नृहरिर् वोऽस्तु दैत्योरः-शोणितार्णवे । हार-मौक्तिक-गर्भास्ताश् चेरुर् यन्-नख-शक्तयः ॥6॥ त्रिविक्रमोऽस्तु भूत्यै वः प्राग्-लघ्वी मध्यमा ततः । यस्य पश्चाद् अनन्ताभूत् सत्-सङ्गतिर् इवाकृतिः ॥7॥ अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् । यत् कुठार-कठोराग्नौ भूपालैः शलभायितम् ॥8॥ नौमि रामं रिपोश् चक्रे यः काञ्चन-निभैः शरैः । होमानल-शिखा-रूढम् इव वक्त्र-वनं पुनः ॥9॥ शौरिर् जयति कंसस्य जीवित-प्रथमातिथिः । यश् चक्रे चक्र-दानेन बाण-बाहु-प्रतिग्रहम् ॥10॥ यस्य सभ्रू-भ्रमाकम्पा मार-रामाः स-सैनकाः । चक्रुर् न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥11॥ स्वच्छन्द-प्रोच्छलन् म्लेच्छ-तिमिरोद्भेद-सच्छविः । कर्कि-विष्णुः प्रकाशाय प्रभातार्क इवास्तु ॥12॥ अवतार-कथा-युक्त्या भक्त्या भगवतो हरेः । श्री-व्यास-दासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥13॥ स्वजन-स्थिति-खिन्नस्य पुण्यारण्य-विहारिणः । हरि-भक्ति-रसासिक्ताः श्रूयन्तां मम सूक्तयः ॥14॥

Page 2: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सन्तोषो यदि कीम् धनैः सुख-शतैः किं यद्य् अनायत्तता वैराग्यं यदि किं व्रतैः किम् अखिलैस् त्यागैर् विवेको यदि । सत्-सङ्गो यदि किं दिगन्त-गमन-प्रस्थान-तीर्थ-श्रमैः श्री-कान्ते यदि भक्तिर् अप्रतिहता तत् किं समाधिक्रमैः ॥15॥ लसति हसति हर्षात् तीव्र-दुःखे परेषां स्खलति गलति मोहाद् आत्मनः क्लेश-लेशे । नदति वदति निन्द्यं मानिनां किं न नीचः परुष-वचनम् अल्पं श्रावितो हन्तुम् एति ॥16॥ पुण्यान्य् अहीन-हरिणानि तपो-वनानि सत्-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि चर्चोचितानि चरितानि च चक्रपाणिः ॥17॥ मान्यः किल मनुर् नाम जगज्-ज्येष्ठः प्रजापतिः । चचार पूर्वम् उर्व्यां यः सर्व-तीर्थ-पथातिथिः ॥18॥ स बदर्य्-आश्रमं प्राप्य नर-नारायणाश्रयम् । हरि-सन्दर्शन-धिया चचार सुचिरं तपः ॥19॥ तं कदाचिद् अतिस्वल्प-तनुस् तनुतरेऽम्भसि । उवाच तल-संलीनस् त्रासान् मत्स्य-शिशुः शनैः ॥20॥ भीतोऽहं स्थूल-मत्स्येभ्यो रक्ष मां करुणा-निधे । भक्षयन्ति क्षुधा नित्यं दुर्बलं बलवत्तराः ॥21॥ आश्वासनं विषम् अशोक-विमोहितस्य भीतस्य भीति-शमनं कृश-पक्ष-पातः । धृत्यै विपन्-निपतितस्य करावलम्बः सम्पूर्ण-पुण्य-निचयस्य समुच्चयोऽयम् ॥22॥ मुनिः श्रुत्वैतद् आश्चर्य-कारि मत्स्य-शिशोर् वचः । दयार्द्रस् तं समादाय जल-कुम्भान्तरेऽक्षिपत् ॥23॥ अवर्तमानं कालेन तत्र वृद्धिम् उपागतम् । समीपवाप्यां चिक्षेप गङ्गायाम् अथ सागरे ॥24॥ कालेन सकलाम्भोधि-व्यापी विपुल-विग्रहः । कौतुकालोकनायातं मनुं मत्स्यः समभ्यधात् ॥25॥ अधुना विषमः कालः कलुषः समुपस्थितः । विपरीत-निमित्तानि प्रवृत्तानि प्रजापते ॥26॥ पर-दार-पर-प्राण-पर-वित्तापहारिणः । विचरन्ति नराः काम-क्रोध-लोभ-परायणाः ॥27॥ धनं नास्त्य् अस्ति वा स्तोकं तद्-अधर्म्यं न तिष्ठति । मुष्णाति दक्षिणं पाणिं वामो वामं च दक्षिणः ॥28॥ दास्यं द्विजः श्रयति शूद्र-तपस्वि-शिष्यः शूद्रान्वयः कृषि-वणिक्-क्रियया कृतार्थः ।

Page 3: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

वैश्यः स्वजात्य्-अरुचि-विप्र-विवाह-कारी होता गुरु वदति मन्त्र-पदानि शूद्रः ॥29॥ शौचं नास्ति कुतः परोपकृतयः सत्यस्य वार्तैव का रौद्रः क्षुद्रतया परं पर-धन-द्रोही दरिद्रो जनः । लेशेनापि सुखं ख-पुष्प-सदृशं स्वैरापचाराः स्त्रियः सम्पूर्णं युग-संक्षेपयस्य पुरतः संलक्ष्यते लक्षणम् ॥30॥ कल्पान्त-घन-सङ्घात-निर्घात-सलिलाहतम् । जगद् एकार्णवी-भूतम् अचिरेण भविष्यति ॥31॥ सर्व-बीज-भूतां तस्मिन् काले सप्तर्षिभिः सह । मत्-सृष्टां नावम् आरुह्य स्थातव्यं स्थितये ॥32॥ मनः-प्रकम्पनं श्रुत्वा मत्स्यस्य वचनं मनुः । तत् तथेति प्रतिश्रुत्य जगाम निजम् आश्रमम् ॥33॥ अथोद्ययौ दिशां देह-परित्यागाग्नि-मण्डली । काल-जिह्वा-समूहाभा द्वादशार्कोदय-द्युतिः ॥34॥ अनेकोच्चण्ड-मार्तण्ड-प्लुष्टे भुवन-मण्डले । चराचर-जगत्-सर्वः सहसा भस्मसाद् अभूत् ॥35॥ अथादृश्यत कार्तान्त-महिषस्येव सन्ततिः । निर्दग्ध-जगद्-अङ्गार-मलिना मेघ-सन्ततिः ॥36॥ ततः पपात नीरन्ध्र-धारा-सार-भरः क्षितौ । विश्व-सङ्क्षय-शोकाश्रु-प्रवाहः ककुभाम् इव ॥37॥ संवर्तकानल-प्लुष्टे सप्त-पाताल-मण्डले । कल्पान्त-पवनापात-भग्ने ब्रह्माण्ड-मण्डपे ॥38॥ पुष्करावर्तकाम्भो-भृत्-सृष्ट-वृष्टि-समुत्प्लवैः । जगद् एकार्णवी-भूतं क्षणेन समपद्यत ॥39॥ (युग्मम्) विपुले विप्लवे तस्मिन् मत्स्यस्य वचनं स्मरन् । भुज-विक्षिप्त-सलिलस् तं द्रष्टुम् अगमन् मनुः ॥40॥ स ददर्श महा-मत्स्यं चण्डांशु-शशि-लोचनम् । कृतैक्यम् इव संहारे दिन-रात्रि-प्रकाशयोः ॥41॥ बिभ्राणं मेरु-सङ्काशं शृङ्गं शिरसि काञ्चनम् । अम्भोभिर् आवृत-स्थानं निर्यान्तम् इव बाडवम् ॥42॥ पुच्छाच्छोटोच्छलित-सलिलालोल-कल्लोल-जालैः श्वासाभ्यास-प्रसरद्-अमलोत्तुङ्ग-रङ्गत्-तरङ्गैः । खं कुर्वाणं श्रितम् इव घनोल्लास-कैलास-लक्षैर् दृष्ट्वा मत्स्यं हरिर् इति मनुस् तत्-प्रणामानतोऽभूत् ॥43॥ तद् उच्च-शृङ्ग-संलग्नां नावं धृतिम् इवायताम् । आरुरोह गिरा तस्य सह सप्तर्षिभिर् मनुः ॥44॥ तस्मिन् काले निरालम्बे मार्कण्डेयो निराश्रयः । देवर्षिः सलिल-ग्रस्तं दृष्ट्वा जगद् अचिन्तयत् ॥45॥

Page 4: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अहो बत महान् एष कालः सङ्कलिताखिलः । जगद्-ग्रास-रसाभ्यासाद् अनिशं न निवर्तते ॥46॥ क्व स सनगर-ग्राम-ग्रामः समग्र-गिरीश्वरः प्रथित-भुवनाभोगः सेन्दु-ग्रहार्क-गतिर् गतः । अहह कुटिल-स्वप्नोत्पन्नैर् इवाश्रित-विभ्रमैर् भ्रमयति भवे भावैः कालः कृतैर् अथ संहृतैः ॥47॥ मान्यास् ते मुनयस् तपोवन-बुवस् तास् तीर्थ-सार्थार्थिताः शौर्योत्साह-महोदयाः क्व बत ते भू-भूषणं भूमिपाः । अन्ते सज्जन-मन्यु-नीच-विनय-स्त्री-चित्त-धूर्त-भ्रम- स्वप्नाकारम् अधर्म-लब्ध-धनवत् कष्टं न किंचित् स्थितम् ॥48॥ इति सचिन्तयन् दोर्भ्यां विक्षिप्त-सलिलस् तरन् । ताम् आसाद्य मुनिर् नावम् आललम्बेऽम्बरोन्मुखीम् ॥49॥ आकृष्यमाणः स तया मत्स्य-शृङ्गाग्र-कृष्टया । मग्नोन्मग्नः प्रपेदेऽन्तं संसारस्येव नाम्भसः ॥50॥ त्वङ्गत्तुङ्गतरङ्ग-भङ्ग-विहित-व्योमाङ्गनालिङ्गने वाताघात-विभक्त-योजन-शतावर्ते च निम्नेऽन्यतः । अक्षोभ-स्थिति-निश्चले स्फटिक-भू-तुल्ये प्रसन्ने क्वचिन् नासालग्न-जलः श्वसन् मुनि-वरस् तोये श्रमार्तोऽभवत् ॥51॥ अनर्क-चन्द्र-नक्षत्रे दिन-रात्रि-विवर्जिते । अप्रमाणे गते काले मध्यं प्रापाम्भसो मुनिः ॥52॥ तत्र सप्तर्षिभिर् जुष्टां मनुना च प्रजासजा । नावं मत्स्यं च नापश्यन् मुह्यम् आनमना मुनिः ॥53॥ अथ विद्रुम-वैदूर्य-हेम-शाखा-सहस्रिण । उद्गतस्याम्भसो मध्यान् न्यग्रोधस्य महा-तरोः ॥54॥ अङ्के पर्यङ्क-बन्धेन स्थितं कमल-लोचनम् । ददर्श श्यामलं बालं दीप्ताभरण-भूषितम् ॥55॥ (युग्मम्) तत्-समीपम् अवाप्तोऽथ स मुनिर् जल-विह्वलः । निपीतः शिशुना तेन पयश् चुलुक-लीलया ॥56॥ तस्योदरे स-गिरि-गह्वर-सागराणि द्वीपापगानगर-तीर्थ-तपो-वनानि । पश्यन्न् अशेष-भुवनान्य् अनिशं महर्षिर् नैवान्तम् अन्तर-चरः क्वचिद् आससाद ॥57॥ प्रयाते विपुले काले निष्क्रान्तस् तन्-मुखान् मुनिः । अपश्यन् नाभिजाम्भोजे तस्य जातं प्रजा-सृजम् ॥58॥ ब्रह्मणो मानसाज्जातैः प्रजापतिभिर् अद्भुतः । मनु-मुख्यैः कृतः प्राग्वत् सर्गः पुनर् अदृश्यत ॥59॥

Page 5: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अथ बहु-विध-वर्णाकार-चेष्टानुभावं सम-विषम् अविभागं कर्म-रेखा-विभागैः । नव-विधि-विहितं तद्-विश्व-निर्माण-चित्रं भुवन-भवन-भित्ति-व्यक्त-संसक्तम् आसीत् ॥60॥

इति श्री-व्यास-दासापराख्य-श्री-क्षेमेन्द्र-विरचिते दशावतार-चरिते मत्स्यावतारः प्रथमः

||1||

--o)0(o--

(2)

कूर्मावतारो द्वितीयः दक्षस् ततः सर्ग-विधान-दक्षः प्रजापतिः कान्ति-विभूषिताशः । एकधिकाः सर्व-गुणोन्नतेभ्यः शतार्ध-सङ्ख्याः प्रददौ स्व-क्न्याः ॥1॥ ज्येष्ठाम् उमाख्यां भगवान् पिनाकी त्रयोदशान्याः किल कश्यपश् च । सप्ताधिकां विंशतिम् अत्रि-पुत्रश् चन्द्रः प्रपेदे दशकं च धर्मः ॥2॥ असूत देवान् अदितिः समस्तान् दैत्यान् दितिः कश्यपतः क्रमेण । कद्रूश् च नागान् गरुडारुणौ च खगादिनाथौ विनताभिधाना ॥3॥ दनुस् तथा दानव-सङ्घम् उग्रं शुनां जनित्री सरमा बभूव । अन्यासु चाभूद् अथ कश्यपस्य हंसादि-भेदेन विहङ्ग-वर्गः ॥4॥ ततः सुराणां बलवत्तराणां दितेः सुतानां च भुजोर्जितानाम् । दुग्धोदधौ मन्दर-भूधरेण सुधाप्तये मन्थ-मनोरथोऽभूत् ॥5॥ अथार्थितोऽभ्येत्य हिताय विष्णुः सुरासुरैः प्रीति-धृतैक-कार्यः । मन्थ-क्षमं मन्दरम् आदरेण

Page 6: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

दलद्-दरी-कन्दरम् उज्जहार ॥6॥ तटे निविष्टेषु सुरासुरेषु तार्क्ष्य-ध्वजं क्षीर-निधिर् निरीक्ष्य । प्रक्षेप्तुम् अभ्युद्यतम् अद्रि-राजं कृताञ्जलिर् विग्रहवान् उवाच ॥7॥ चतुर्मुखः सृष्टिम् इमं तनोषि विष्णुः स्थितिं पासि जगन्निवास । अन्ते हरः संहरसि त्रिलोकीम् एकस् त्रिधा कारण-भेदतस् त्वम् ॥8॥ भवद्-भुजोत्क्षेप-रयेण मुक्तः स्वातन्त्र्य-निर्यन्त्र-गतिः प्रमाथी । न सप्त पाताल-तलावभेदी क्वाप्य् एष विश्राम्यति शैल-राजः ॥9॥ मन्थ-प्रयत्नो यदि सर्वथैव तच् चिन्त्यताम् अस्य धृतिर् महार्द्रेः । वोढुं दृढोपक्रम-कार्य-भारं धृत्या विहीनः किल कः समर्थः ॥10॥ यथार्थम् आकर्ण्य सुधार्णवोक्तं युक्तं विनिश्चित्य तथेति विष्णुः । मन्थोद्यमे मन्दर-धारणाय द्वितीय-रूपेण बभूव कूर्मः ॥11॥ घन-प्रमोद-प्रतिमेन तेन विस्तारिणान्तः परिपूर्यमाणः । तरङ्ग-दोर्भिर् गगनाग्र-गङ्गां क्षीरोदधिः क्षीव इवालिलिङ्ग ॥12॥ क्षिप्रस्य सावेगम् अथाच्युतेन सेहे भरं भूमिभृतः स कूर्मः । नवेश्वरस्येव विशृङ्खलस्य स्व-कार्य-सिद्ध्यै मतिमान् विकारम् ॥13॥ गिरा गरीयान् गरुड-ध्वजस्य वक्र-क्रियां वासुकिर् आदधानः । आकर्ष-योग्यं हृदय-ग्रहेण चक्रे गिरिं मुग्धम् इवातिधूर्तः ॥14॥ अथाद्रिनाथे त्रिगुणानुबद्धं मन्थोत्थिता मन्थन-कार्य-सिद्ध्यै । भुजङ्ग-राजं जगृहुर् महेच्छाः

Page 7: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

पुच्छेन देवा वदनेन दैत्याः ॥15॥ अथ मथन-विधाने क्षोभनेऽब्धेः प्रवृत्ते भुवन-भवन-भङ्ग-भ्रान्ति-हेतुर् बभूव । कठिन-कमठ-पीठ-प्रष्ठ-पृष्ठ-प्रतिष्ठ प्रविलुठद्-अचलेन्द्रोद्घात-निर्घात-घोषः ॥16॥ ततः श्रियः स्फाटिक-मण्डपाभं दन्तायत-स्तम्भ-चतुष्टयाङ्कम् । मन्थोत्थम् ऐरावतम् इन्दु-शुभ्रं द्विपेन्द्रम् इन्द्राय ददाव् उपेन्द्रः ॥17॥ स सत्त्वम् उच्चैः श्रवसं च सप्तिं निर्दोषम् उत्साह-गौणौपपन्नम् । प्रभाभिरामं सकल-क्रियार्हं सूर-प्रतापोदय-सुप्रकाशम् ॥18॥ श्रम-श्वसद्-वासुकि-सृग्-विनिर्यद्- विषानलोल्का-विकराल-वक्त्रान् । विलोक्यदैत्यान् पुरतः पयोधेर् अथोद्ययौ हास इवामृतांशुः ॥19॥ स्वयं समादाय हरिर् हिमांशुं हरस्य चूडाभरणीचकार । गुणोचित-स्थान-समर्पणेन पुष्णन्ति मानं महतां महान्तः ॥20॥ अथोदितं कौस्तुभम् अब्जनाभः स्वभाव-हृद्यं हृदये बबन्ध । सम्पूरिताशं विशद-प्रकाशः कृतज्ञ-धीः साधुर् इवोपकारम् ॥21॥ समुन्मिषद्-विद्रुम-हेम-शाखा- सहस्र-निर्यन्-नव-रत्न-पत्रः । जातः सुधाब्धेर् अथ पारिजातः स्वयं महेन्द्रोपवनं जगाम ॥22॥ अथोद्ययाव् उत्कालकूटः समीर-सम्मोहित-देव-दैत्यः । दानोद्यतस्य स्वरसेन सिन्धोर् अत्यर्थम् अर्थार्थनयेव कोपः ॥23॥ विष्णोर् गिरा विश्व-हित-प्रवृत्तः शिवस् तद् अत्युग्रतरं निगार्य । गौरी-परिष्वङ्ग-रसाद् इवाभूत्

Page 8: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

कपोल-कालागुरु-नील-कण्ठः ॥24॥ सुधाब्धि-मध्यान् नवनीत-मृद्वीम् अभ्युद्गतां कान्ति-तरङ्गिताङ्गीम् । ततः श्रियं श्री-रमणः प्रपेदे स्वयंवर-क्षिप्त-कटाक्ष-मालाम् ॥25॥ अथौषधीनां घन-सौरभेण श्रमापहारी त्रिदशासुराणाम् । हर्षाय धन्वन्तरिर् आविरासीत् पीयूष-पूर्णः कलशश् च पश्चात् ॥26॥ सुरापनीत-द्विरदाश्व-रत्न- शशाङ्क-लक्ष्म्य्-अक्षमिणोऽतिजिह्माः । दिवौकसां मूल-वधे प्रवृत्ता दैत्याः सुधां जह्नुर् अलक्ष्य-वेगाः ॥27॥ पीयूष-पूर्णं कलशं जवेन हृत्वा प्रयातेष्व् असुरेषु विष्णुः । मन्याचलेन्द्रं स्वपदे निधाय क्षणं प्रदध्यौ विबुधार्थ-सिद्धिम् ॥28॥ सुनिर्मलाङ्गीं सुर-वैरि-वासां वामाकृतिं काम-कृपाण-वल्लीम् । तनीयसीं विश्वतनुस्तनुं स्वां लावण्य-लीला-लहरीं चकार ॥29॥ तरल-दलन-लीला-मित्र-नेत्र-त्रिभागैः श्रवण-कुवलयस्य क्लैब्यम् आपादयन्ती । अमृत-हरण-हेला-दृप्त-दैत्येश्वराणां हृदय-हरण-सज्जा सा समीपं जगाम ॥30॥ शृङ्गारिणीं भगवतस् तनुम् अच्युतस्य दृष्ट्वाद्भुतां त्रिभुवनाभिमतां बभूव । भव्य-प्रभाव-विभवाय मनोभवस्य तद्-विभ्रम-प्रभव-भाव-भवोऽभिमानः ॥31॥ मनसिज-विजयोद्यद् यद् वैजयन्ती-विलासां तुहिन-किरण-हासां तां विलोक्यैव दैत्याः । झटिति गत-विवेकाः शेकुर् आश्चर्य-मोहाद् अमृतम् अनृत-लब्धं नैव पातुं न हातुम् ॥32॥ सन्त्यज्य लब्धामृत-पाण-तृष्णां ते प्रेम-लब्धामृत-पान-लुब्धाः । गाढाभिलाषोष्ण-विषानुबन्धाद्

Page 9: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

ऊचुर् मिथः प्रस्खलित-प्रतापाः ॥33॥ पूर्णेन्दुर् वदने गतौ गजपतिर् लावण्य-सारे सुधा श्रीर् गात्रे madhurädher’ruëa-मणिः सम्भाव्यते सुभ्रुवः । नीतं यत् त्रिदशैर् अहो सुमतिना भीतेन दुग्धाब्धिना तत् सर्वं परितोषणाय वनिता-व्याजेन नः प्रेषितम् ॥34॥ तीव्र-श्रमाप्तम् अमृतं यदि बुद्धि-मोहाद् एतत्-कराम्बुरुह-दत्तम् इदं न पीतम् । तत् किं वृथा दलित-कन्दर-मन्दराद्रिम् अन्द्यैर् उपद्रव-शतैः परिखेदितोऽब्धिः ॥ इत्य् उक्त्वामृत-पूर्ण-रत्न-कलशं तस्यै ददुर् दानवाः साप्य् आदाय तम् अम्बरेण सहसा धामामराणां ययौ । अन्यायेन यद् अर्जितं कथम् इह स्वास्थ्येन तद् भुज्यते यत्नात्तोऽपि पलायते विहगवन् मूढस्य हस्तान् निधिः ॥36॥ प्रत्याहृतं तत्-कमलाघवेन पातुं प्रवृत्तेष्व् अमृतं सुरेषु । विवेश राहुः सुर-रूप-गूढस् तन्-मध्यमास्वाद-विशेष-लुब्धः ॥37॥ जिह्वाग्र-लग्नं रस-सारम् आद्यम् आस्वादयन् विस्मय-लोल-वक्त्रः । राहुर् मुहुः कातरताम् अवाप्तः संसूचितः सोम-दिवाकराभ्याम् ॥38॥ अर्ध-ग्रोत्कार-राव-प्रविलुठद्-अमृते कण्ठ-पीठेऽथ राहोर् वक्त्रस्य क्रूर-कोपात् क्रम-रहिततया चक्रि-चक्रेण कृत्ते । निर्यान्ती व्यक्त-रक्त-स्रति-भर-शबला शेष-पीयूष-धारा हाराग्रालीन-पीनारुण-मणि-किरण-श्रेणि-शङ्कां चकार ॥39॥ इति स भगवान् विष्णुः कूर्माकृतिर् धृत-भूधरः सुरहितविधौ बद्ध-श्रद्धः सुधां विदधेऽम्बुधेः । अविचलतया संसक्तानां परोपकृति-व्रते भवति महतां स्फीतोत्साहे मनाग् अपि न श्रमः ॥40॥

इति श्री-व्यास-दासापराख्य-श्री-क्षेमेन्द्र-विरचिते दशावतार-चरिते कूर्मावतारो द्वितीयः

||2||

--o)0(o--

Page 10: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

(3)

वराहावतारस् तृतीयः अथामृते विष्णु-हृते दितेः सुतः कृतो हिरण्याक्ष इति प्रभाव-भूः । तपः श्रिया सर्व-जगज्-ज्योतिर्-जिताम् अवाप भूतिं परिभूत-वासवः ॥1॥ कदाचिद् आस्थान-समाभुवं श्रितः स विप्रचित्ति-द्रुम-भौम-तारकान् । निसुम्भ-सुम्भान्यक-जम्भ-शम्बरान् महासुरान् वृत्र-मुखान् अभाषत ॥2॥ अपि श्रुतं दृष्टम् अदृष्टम् ईदृशं सुरैः कृतं वक्रतया कुकर्म यत् । न मर्म-संलग्न-विषोक्षितेषुवत् करोत्य् अहो दुःसह-दाह-लाघवम् ॥3॥ न लज्जते सज्जन-वर्जनीयया भुजङ्ग-वक्र-क्रिययापि दुर्जनः । धियं कुमायासमयाभिचारिणीं विदग्धताम् एव हि मन्यते खलः ॥4॥ रणाग्र-भित्तिर् लिखितेव चक्रिणा दिग्-अन्त-पट्टेष्व् अयशोयषीभरैः । भुजाभिमानाभरणः करोति किं सुधापहारं वनिताकृति-च्छलात् ॥5॥ निपीय-पीयूषम् उपाय-मायया जराक्षयादक्षयकायतां गताः । ध्रुवं समुत्सारित-सम्पदः सुराः सदैव निन्दन्त्य् अतिदीर्घ-जीवितम् ॥6॥ अदान-भोगेन धनोदयेन किं मद-स्पृशा द्वेष-जुषा श्रुतेन किम् । स-दम्भ-सम्भारवता व्रतेन किं विपद्-विमानेन कुजीवितेन किम् ॥7॥ यस्मिन्न् ऊर्जित-तेजसा निज-भुजोत्साहार्जिताः सम्पदो भुजन्तेऽल्पतरोऽप्य् अनल्प-सुकृतैः पूज्यः स जीव-क्षणः । याच्ञा-क्लिष्ट-निकृष्ट-चेष्टम् अनिशं कष्टेऽप्य् अपुष्टाशनं काकानाम् इव पुण्य-पिण्डक-भुजां कस्येष्टम् आयुश् चिरम् ॥8॥

Page 11: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

विवासिताः स्वर्ग-पदान् मयाधुना सुधा-निबद्धायत-जीवित-द्विषः । व्रतानि देवाः कुगति-क्षताः क्षितौ चरन्ति तीर्थेषु तपो-वनेषु ॥9॥ घनावमानाशनिशातितौजसां वियोगिनां दैव-निपीत-सम्पदाम् । प्रतिक्रिया-हीन-रिपु-प्रणामिनां प्रजायतेऽतीव तपोवनादरः ॥10॥ रिपोर् गतस्यापि शरीर-शेषतां न नाम-युक्तं क्षणम् अप्य् उपेक्षणम् । अतः सुराणां व्यसन-प्रवासिनां स-मूल-निर्मूलन-कर्म कुर्महे ॥11॥ इति स्थिरान्तर्गत-गूढ-मन्युना यथार्थ-युक्तं सुर-वैरि-भूभृता । निशम्य दैत्याः प्रमदात्तम् ऊचिरे सुधापहारोग्र-निकार-दारिताः ॥12॥ वयं त्वद्-आज्ञापर-तन्त्र-वृत्तयः पराभवं शत्रु-कृतं सहामहे । रिपु-क्षमापङ्ककलङ्कितं यशो न नाकिकान्ताश्रु-जलैः पुनीमहे ॥13॥ स कुञ्जरेन्द्रः स हयः स कौस्तुभः प्रसह्य सा श्रीः स शशी स पादपः । हृताः सुरैर् एव विलोकिताः पुरः प्रणष्ट-चेष्टैर् लिखितैर् इवासुरैः ॥14॥ अमर्षिभिर् मर्षित एष दुःसहः सुधाशया दैत्य-वरैर् व्यतिक्रमः । न सापि पीता बत निष्फलोदयः कृतोऽतिलोभाद् अभिमान-विक्रयः ॥15॥ पुनः पुनः किं विपुलं विचार्यते समीहितं हन्त हिते विधीयताम् । भवत्य् अभाव-प्रभवे दिवौकसां न नाम नामापि यथा जगत्-त्रये ॥16॥ इति प्रवृद्धोद्धत-मन्यु-मूर्च्छितैः सुरारिभिः क्रूरतरैर् उदाहृतम् । प्रियं समाकर्ण्य हिरण्य-लोचनः प्रमोद-दिग्धः सचिवानभाषत ॥17॥

Page 12: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अतीव युक्तं मतमायतिक्षमं भवद्भिर् उक्तं हित-युक्तम् उत्तमम् । विनाश-सज्जः प्रथमे दिवौकसां क्षितिं स्थितिं देह-धृतिं हराम्य् अहम् ॥18॥ ममाज्ञया सम्प्रति सैन्य-नायकाः प्रविश्य पाताल-तलं बलाधिकाः । क्षितिं समाक्षिप्य नयन्त्व् अदृश्यताम् असंशयं संक्षय एव विद्विषाम् ॥19॥ इति प्रभोर् भ्रू-भ्रम-भीम-शासनं निशम्य दैत्याः पृथिवी-प्रवासनम् । समुच्चलन्तश् चरणैः प्रचक्रिरे क्षितिं क्षय-त्रास-विसंस्थुलाम् इव ॥20॥ अथ दिति-सुत-सेना मज्यमानाननानां स्थिति-विदलन-लज्जां दिग्-गजानां दिशन्ती । धरणि-हरण-सज्जा मज्जयन्ती दिग्-अन्तान् अविशदति-विशालोत्ताल-पाताल-मूलम् ॥21॥ क्षितौ हृतायां दितिजैः सदानवैर् जगत्सु जाते स्थिति-लोप-विप्लवे । भुवं समुद्धर्तुम् अथाच्युतः स्वयं वराह-वक्त्रः प्रविवेश भूतलम् ॥22॥ स राज-वर्ताचल-तुल्य-विग्रहः स-शङ्ख-चक्रः शशि-सूर्यवान् इव । अकाल-सन्ध्याम् इव पिङ्गलोचनः प्रभां बभार क्षय-लक्षणां द्विषाम् ॥23॥ स सप्त-पाताल-तलान्त-कोटरे निसूदिताम् उन्मद-दानवैर् महीम् । समुज्जहाराम्बु-विहार-लीलया तनीयसीं शेवल-वल्लरीम् इव ॥24॥ पोत्र-प्रान्त-समुद्धृता भगवतः क्रोडाकृतेः श्यामला दंष्ट्राग्रे शशिनीव लक्ष्म-लहरी-शोभां दिशन्ती क्षणम् । वक्रालोकन-कम्प-भीति-तरला स्वेदाम्बुतिम्यत्-तनुर् लीलापल्लव-मुस्त-पत्र-लतिका-लीलाम् उवाह क्षितिः ॥25॥ अथाययौ भूमि-समुद्धृति-क्रुधा सुधापहार-स्मृति-वर्धमानया । भरेण दैत्याधिपतिश् चलच्-चमू- रजः पटग्रस्त-समस्त-वासरः ॥26॥

Page 13: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

ततस् तद्-उत्सृष्ट-राश्मम् उद्गर- त्रिशूल-पाशाङ्कुश-शक्तितोऽमरैः । बभूव देवः परिपूरिताकृतिर् महाभ्रवर्षैर् इव निश्चलोऽचलः ॥27॥ आशाकाश-प्रसृत-वपुषा व्याप्त-सप्ताब्धि-लोकः स्तोकारम्भ-क्षुभित-भुवन-भ्रंश-शङ्कानिलीनः । स्वस्थां धृत्वा स्थिर-निज-पदे क्ष्मां हिरण्याक्षम् उग्रं क्रोडीकृत्य प्रसभम् अवधीत् क्रीडया क्रोड-राजः ॥28॥ इति स भगवान् विष्णुर् जिष्णुर् जगत्-कुशल-क्रिया- प्रणिहित-मतिः कृत्वा विश्वं समृद्-धृत-कण्टकम् । निज-निज-पदे धृत्वा देवाञ्जगत्-त्रितय-स्थितिं विभुर् अभिनवोत्साहां चक्रे पुनः प्रथमाम् इव ॥29॥

इति श्री-व्यास-दासापराख्य-श्री-क्षेमेन्द्र-विरचिते दशावतार-चरिते वराहावतारो तृतीयः

||3||

--o)0(o--

Page 14: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

(4)

नृसिंहावतारश् चतुर्थः हते महा-वराहेण हिरण्याक्षे क्षिति-द्रुहि । हिरण्यकशिपुः श्रीमान् भवत् तत्-सुतोऽधिकः ॥1॥ नो ननाम रणे यस्य क्षणाद् विश्व-क्षयं विना । दोर्-दण्ड-पीडन-क्रीडा-व्रीडा-कुण्डलितं धनुः ॥2॥ प्रताप-केसरी यस्य निःशेषीकृत-विद्विषः । अलब्ध-युद्धा सुष्वाप जगद्-गिरि-गुहा-गृहे ॥3॥ स जभ-वृत्र-नमुचि-प्रमुखैर् दैत्य-दानवैः । हेम-सिंहासनासीनः सह भेजे सभा-भुवम् ॥4॥ प्रणमद् दैत्य-सामन्त-प्रतिबिम्ब-भर-क्षमे । विपुले रत्न-पर्यङ्के विन्यस्त-चरणाम्बुजः ॥5॥ पार्श्वे हठ-हृतामर्त्य-तरुणी-चामरानिलैः । प्राणेश-विरहोच्छ्वासैर् इव लोलांशुकाञ्जलः ॥6॥ तस्याग्रे विग्रह-ग्रस्त-समस्त-सुर-सम्पदः । तेजसा मुद्रितः कश्चिन् न वक्तुम् अभवद् विभुः ॥7॥ तस्मिन् निःशब्द-शञ्चारे दैत्य-वृद्धः सभा-तले । प्राह राहुः शिरः शेषः सुर-वैरं वहन् मखे ॥8॥ दैत्याधिनाथ धन्योऽसि युधि येनासि-धारया । क्षमा-पङ्क-कलङ्काङ्कं कुलस्य क्षालितं यशः ॥9॥ सुरापकार-शल्यानि भ्रू-भेदेन तवाधुना । कामं कङ्क-मुखेनेव हृदयाद् उद्धृतानि नः ॥10॥ पूज्यं जन्म प्रथित-यशसस् तस्य माहाम्त्म्य-पूतं मानस् तस्याम् अरगिरि-गुरुर् वर्धते निष्प्रमाणः । बद्धस् तेन स्थिर-गुण-कथा हेतुर् औचित्य-सेतुर् यस्योन्नत्या कुलम् अविकलं याति सर्वोन्नतत्वम् ॥11॥ अल्पागसां वृथास्माभिः कृता हिंसा दिवौकसाम् । विष्णुर् मूलं विकाराणाम् अवलेपाद् उपेक्षितः ॥12॥ तन्वी मूर्तिः कुसुम-कलिका-कोमला सा च वाणी वक्त्रं सौम्यं हृदयम् अदयं दूषितं चेष्टितं च । वैदग्ध्यं तद् बत मधुरिपोर् मायया मौग्ध्य-दिग्धं वामा-मूर्तेर् अमृत-हरणे हन्त किं विस्मृतं वः ॥13॥ यश् चमत्कार-विरहान् न स्मर्ता स्नेह-वैरयोः । तेन तुष्टेन रुष्टेन मित्रारि-विफलेन किम् ॥14॥ दैत्येश्वरे हिरण्याक्षे क्षपिते तार्क्ष्य-लक्ष्मणा । शृङ्ग-भङ्गः समुत्तुङ्गो दैत्य-क्षिति-भृतां कृतः ॥15॥ साधारोदधि-मन्थोत्थां लक्ष्मीं वक्षसि कुर्वता ।

Page 15: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

तेनाबलानाम् अस्माकं स्त्रीत्वम् एवोपपादितम् ॥16॥ लक्ष्मी-कौस्तुभ-परिजात-हरणं स्त्री-मायया वञ्चनं मत्-कण्ठे कठिनेऽमृतस्य लुठतो विघ्नाय चक्र-क्रिया । दैत्येन्द्रैर् अवलेप-विद्रुत-मदैर् दैवेन वा मुद्रितैर् वैकुण्ठस्य शठस्य कुण्ठ-पतिभिश् चिन्त्यं न तच् चिन्तितम् ॥17॥ अधुन दानव-पते खड्ग-पात-पवित्रितः । पितुर् विष्णु-वध-श्रद्धा-श्राद्ध-कालो विधीयताम् ॥18॥ इत्य् उक्ते राहुणा स्पष्टं क्लिष्ट-मुख-त्विषः । बभूवुर् लक्ष्य-वैलक्ष्याः प्रेक्षमाणाः क्षणं क्षितिम् ॥19॥ अमान-मौन-मूकेषु दानवेष्व् अभिमानिषु । उवाच तारकः कृत्वा राहोर् अभिमुखं मुखम् ॥20॥ साभिमानम् असम्भाव्यम् औचित्य-च्युतम् अप्रियम् । दुःखावमान-दीनं वा न वदन्ति गुणोन्नताः ॥21॥ सर्वङ्कषेण कालेन दैत्येन्द्रे कवली-कृते । किं मिथा-कारणत्वेन नीयते विष्णुर् उन्नतिम् ॥22॥ कल्पान्ते क्षिप्यते येन सुमेरुः पांसुलीलया । विलम्बं कुरुते तस्य कः कालस्य बलीयसः ॥23॥ यस्य त्रैलोक्य-भर्तुः सुरपति-यशसां हर्तुर् आश्चर्य-कर्तुः कोटीनां षण्णवत्या सुगणित-वयसो वर्ष-सङ्ख्या बभूव । निःशङ्काश्वास-लीलालस-सरल-मतेर् अङ्क-सुप्तस्य मैत्र्याश् चित्रं तस्यापि कालः कवल-नकल-नातीत-विघ्नः कृतघ्नः ॥24॥ देवम् एव वधे तस्य कारणं दैत्य-भू-भृतः । हरिर् हन्ति हिरण्याक्षम् इति किं केन सङ्गतम् ॥25॥ निर्यन्त्रणं स्वतन्त्रस्य विचित्र-चरितं विधेः । किं पात्यते न कीटेन शत-शाखी वनस्पतिः ॥26॥ बलवान् दुर्बलं हन्तीत्य् एष नास्त्य् एव निश्चयः । दीपं हन्ति पतङ्गोऽपि पन्नगं च पिपीलिकः ॥27॥ भीरुर् जयति सङ्ग्रामे याति वीरः क्षयं क्षणात् । एवंविधा एव भवे भवन्ति भवितव्यता ॥28॥ दैत्येन्द्रस्यारि-संहारे प्रेरणा क्वोपयुज्यते । प्रेर्यते दन्ति-दलने कानने केन केसरी ॥29॥ राहो निन्दापदेशेन कृता शत्रोः स्तुतिस् त्वया । न वेत्सि हृदयाभावाद् अनौचित्योक्ति-लाघवम् ॥30॥ इत्य् उक्ते तारकेणाप्त-जीविनाम् इव मानिनाम् । साधु साध्व् इति दैत्यानां निश्चेरुर् युगपद् गिरः ॥31॥ अथ धर्म-मतिः प्राह हिरण्यकशिपोः सुतः । प्रह्लादः पितुर् आसन्ने यौवराज्यासने स्थितः ॥32॥ तात तिष्ठत्सु वृद्धेषु षाड्गुण्य-ज्ञान-मानिषु । मद्-विधानाम् इदं वक्तुं युक्तम् अल्प-धियां कथम् ॥33॥ प्रस्थितानाम् अमार्गेण निपात-भय-शङ्कया । दूराद् वारण-नादेन येन केनचिद् उच्यते ॥34॥

Page 16: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अयुक्तं यद् भगवतो विष्णोर् निन्दाभिनन्द्यते । अशक्तं वाङ्मयं पापम् अभ्यस्तं स्वस्ति-नाशनम् ॥35॥ यस्य सद्-गुण-निन्दायां श्रद्धया वाक् प्रवर्तते । सत्-क्षेत्रोप्तम् अपर्याप्तम् अयशस् तस्य जायते ॥36॥ विष्णोर् जगन्-निवासस्य नैव द्वेष्योऽस्ति न प्रियः । दोषं वैरं गुणे प्रीतिर् निसर्गेण जगद्-गुरोः ॥37॥ गुण-हीना वयं नूनं त्रिदशा गुण-शालिना । हरिः कुतोऽन्यथास्मासु विमुखस् तेषु संमुखः ॥38॥ प्रयत्नः स्व-गुणाधाने येन बुद्धिमता कृतः । भूतये प्रणतास् तस्य मित्रतां यान्ति शत्रवः ॥39॥ मित्र-सृष्टिर् न भिन्नास्ति शत्रु-जातिर् न भिद्यते । गुणेन जायते मित्रं दोषेणोत्पद्यते रिपुः ॥40॥ हिंसा-विरहिता चेष्टा वाणी विनय-कोमला । यस्यावैरं मनस् तस्य शत्रु-शून्या दिशो दश ॥41॥ न तु विश्वाकृतेर् विष्णोः कर्तुं शक्या प्रतिक्रिया । यस्योदर-दरी-कोणे लीना शेते जगत्-त्रयी ॥42॥ आशाकाशावकाश-प्रविसृत-वपुषा व्याप्त-निःशेष-विश्वः श्वासोल्लासावहेलातलतरलतरोताल-कल्लोल-भाग्भिः । शुण्डोच्चण्डाभिघात-स्फुटितम् अपि पुनः स्फाटिक-स्फार-वार्भिश् चक्रे मत्स्यावतारस् त्रिभुवनम् इव यः कस्य देवः स जेयः ॥43॥ यस्याकरोद् विकच-नाभि-भवाब्ज-कोषे साम-स्वरेण विदधद्-भ्रमराभिशङ्काम् । यज्ञोपवीतम् उरसा धवलं दधानः संलग्न-नाल-तनु-तन्तुर् इवाब्ज-योनिः ॥44॥ दृष्ट्वैवावर्तमानं घन-भुवन-गणं जात-लोकानुकम्पः सम्पन्ने सर्व-बन्धे स्थिति-धृति-दलनातङ्कम् आशङ्कमानः । पृष्ठे ब्रह्माण्डम् अन्यत् पृथुतरम् अकरोत् कूर्म-रूपः कवाटं यस् तस्याचिन्त्य-शक्तेर् वदति मितमतिः कः स्तुतिं कश् च निन्दाम् ॥45॥ परोक्षेऽधोक्षजाक्षेपम् अधिक्षेप-विवक्षया । राहोर् व्याहरतो देह-विरहात् तस्य शोभते ॥46॥ न वैरे वाच्यता राहोर् यस्याद्यापि न शाम्यति । कण्ठे कठिन-वैकुण्ठ-चक्रधारोद्धत-व्यथा ॥47॥ आक्रान्ति-भर-वक्त्रेण क्रूर-चक्रेऽस्य चक्रिणः । किं दृष्टं नष्ट-चेष्टेन विश्वरूपं न राहुणा ॥48॥ कुचितं दैत्य-वीरेण तारकेण महात्मना । कथितं यत् स कालेन दयितो मत्-पितामहः ॥49॥ कालश् च भगवान् विष्णुः विश्व-व्यापी सनातनः । अनाद्य्-अनन्तस्य यस्यान्तर् यान्ति कल्पान्त-कोटयः ॥50॥ पूज्यतां vinay¸ad विष्णुस् त्यज्यतां मोह-दुर्ग्रहः । रक्ष्यतां यक्षिणी लक्ष्मीः स्व-हिते धीर् निधीयताम् ॥51॥ मूर्ख-मन्त्रः खल-प्रीतिः पथ्य-द्वेषः प्रमादिता ।

Page 17: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

प्रभविष्णु-विरोधश् च विधि-वैमुख्य-लक्षणम् ॥52॥ प्रह्लाद-गदितं श्रुत्वा निःशश्वासासुरेश्वरः । अङ्कुशाकर्ष-कर्षण-क्लेशी वन्य इव द्विपः ॥53॥ सोऽवदद् बत दैत्यानां दुर्निमित्तम् उपस्थितम् । यदादिशति वृद्धानाम् उपदेशमयं शिशुः ॥54॥ कुलस्यान्त-निमित्तेन स्त्रीणां दुश्चरितेन वा । पाप-शापेन वा नूनं जायन्ते कुलपांसनाः ॥55॥ स्व-कुल-त्याग-निःस्नेहाश् चपला मलिनाः खलाः । कोकिला इव कुर्वन्ति पर-पक्ष-समाश्रयम् ॥56॥ कुल-क्रमागतेयं श्रीः प्रह्लादाय न रोचते । यस्य वन्दि-पदे शत्रोः स्तोत्राङ्के रमते मतिः ॥57॥ तेजो-जीव-दरिद्राणां दैन्य-म्लान-यशस्-त्विषाम् । जायते शत्रुषु त्रासात् क्लीबानाम् इव संनतिः ॥58॥ वंश-क्षय-क्षमः कृष्ण-वर्त्मा भवति दारुणः । दाहाय जनकस्यादौ टङ्कार-मुखरः खलः ॥59॥ सेक्तारं जनकं त्यक्त्वा परेषां वेश्म-संश्रयाः । वक्त्र-वृक्षाः कुजन्मानः फलन्ति च नमन्ति च ॥60॥ कुठारिकेण येनैव च्छिन्न-मूलः कृतस् तरुः । तस्यैव निर्माणतया मूढः पतति पादयोः ॥61॥ कस्य प्रह्लाद मत्स्यादि-महाकार-विकारिणः । विष्णोः स्तुत्या करोषि त्वम् एताः शिशु-विभीषिकाः ॥62॥ भवत्य् एव भवे स्थूलाः सूक्ष्माश् चान्ये किम् अद्भुतम् । ब्रह्माण्ड-परमाणुभ्यां दर्शिता स्थूल-सूक्ष्मता ॥63॥ अब्धौ धूम-समूह-तुच्छ-तनवस् तोयं पिबन्त्य् अम्बुदा पीत्वा लम्बन-शून्यम् अम्बर-तलं व्याप्यातताः शेरते । तद्-गर्भाम्भसि विस्फुरन्ति दहनोद्गारोद्गता विद्युतः संसारे किम् अभित्ति-चित्र-रुचिरे नालोक्यते कौतुकम् ॥64॥ वृत्रे शत्रुहरे मघौ जय-निधौ सुम्भासुरे भासुरे माया-धाम्नि मये रणार्णव-यशः सन्तारके तारके । जृम्भे स्तम्भित-लोकनाथ-पृतने रुद्धाम्बरे शम्बरे वातापिन्य् अपि तापने प्रतपति स्वस्ति-च्युतः क्वाच्युतः ॥65॥ उपदेशस् त्वया प्राप्तः कस्य मूर्ख-गुरोर् मुखात् । जल-शायी जल-पतिर् दैवतं यस्य सोऽच्युतः ॥66॥ विचार्यमाणस् तस्यास्ति गुण-लेशो न कश्चन । एतावद् एव जानेऽहं दम्भ-सिद्धोऽयम् अच्युतः ॥67॥ ध्यानं नेत्र-निमीलनं विहसनं भ्रू-कुञ्चनं घूर्णनं शूत्कार-श्वसनं विमूढ-गणनं शिष्य-स्पृहोल्लासनम् । मूर्ख-त्रासनम् उन्नतासनम् अतिप्रह्वस्य पादार्पणं धूर्तानां स्तुति-भूति-सूति-सदनं दम्भ-प्रभावाद् इदम् ॥68॥ विश्व-व्यापी स चेद् देवः सर्वस्यात्मा हृदि स्थितः ।

Page 18: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

न तद्-विरहितं किंचिद् अचरेषु चरेषु च ॥69॥ योऽयं मरकत-स्तम्भः सभायां मे पुरः-स्थितः । अस्यान्तः-स्थं न पश्यामि दुष्पुत्र तव दैवतम् ॥70॥ इत्य् उक्ते दितिजेन्द्रेण सहसा महसां निधिः । दीर्णान् मरकत-स्तम्भान् निर्ययौ नरकेसरी ॥71॥ सुवर्ण-शुक्ति-द्वन्द्वाभं विभ्राणः श्रवण-द्वयम् । अन्तः-स्फुरत्-प्रकोपाग्निर् यज्-ज्वालायुगोपमम् ॥72॥ सितः केसर-भारोऽस्य बभौ स्कन्ध-द्वयाश्रयः । मेरु-शृङ्ग-युगासङ्गि-शुभ्राभ्र-वलय-प्रभः ॥73॥ जृम्भमाणस्य तस्यास्ये ललास रसना मुहुः । kalp¸antänala-लेखेव हेमाचल-गुहा-गृहे ॥74॥ नखास् तस्य बभुर् भीति-भग्नेनाङ्क-कलोज्ज्वलाः । दैत्यासृक्-पानसन्नद्ध-मृत्यु-स्फटिक-शुक्तयः ॥75॥ तस्य रौद्रतयोन्निद्र-रोमाञ्चोत्कट-कण्टकाः । असूचयन् बहिर् घोर-क्रौर्य-कर्कशताम् इव ॥76॥ दैत्य-कल्पान्त-कालेन द्वादशार्कोदय-त्विषा । तत् तेजसा व्यदीर्यन्त तेजांसि च तमांसि च ॥77॥ कराल-केसरि-मुखं दृष्ट्वा दितिज-कुञ्जराः । ते भग्न-वदनोत्साहा ययुर् मद-दरिद्रताम् ॥78॥ तद्-दर्शनाद्भुताक्रान्तः किम् अप्य् आतङ्क-शङ्कितः । आसनाद् उच्चलन्न् ऊचे हिरण्यकशिपुः श्वसन् ॥79॥ नायं सिंहो न चायं पुरुष-वपुर् अहो कोऽप्य् अपूर्व-प्रकारः क्षिप्रोपेक्षाक्षमास्मिन् न हि न हि तरसा गृह्यतां गृह्यतां भोः । आस्तां सज्जोऽहम् अस्य स्वयम् इह दमनायेत्य् उदार्यासुरेन्द्रस् तं चक्रे शस्त्र-वृष्ट्या निचितम् उपचिताद् अञ्चि-रोमाञ्च-पूर्णम् ॥80॥ व्याप्तः शस्त्रास्त्र-वर्षेण हेलोन्मीलित-लोचनः । हरिर् दैत्येन्द्रम् आदाय विस्फुरन्तम् अपीडयत् ॥81॥ उत्तानम् अङ्के विन्यस्य पिङ्ग-भ्रू-भङ्गया दृशा । अकाल-सन्ध्याम् असृजन् नृहरिस् तं विलोकयन् ॥82॥ दैत्येन्द्र-हार-रत्नाङ्के स्व-वक्त्रं प्रतिबिम्बितम् । कराल-क्रूरम् आलोक्य सोऽभूद् अद्भुत-विस्मयः ॥83॥ अयं मां योद्धुम् आयात इतीव हसित-च्छलात् । दैत्य-वक्षसि चिक्षेप हरिर् नख-परम्पराम् ॥84॥ तस्योग्र-सिंह-नख-शुक्ति-शिखावखात- वक्षः-स्थल-व्रण-गुहा-प्रतिशब्द-धीरः । भोस् तिष्ठ तिष्ठ चपल क्व गमिष्यसीति कण्ठे स्वनः सह यया वसुभिः समाप्तिम् ॥85॥ विदीर्णे दैत्येन्द्रे खर-नखर-दानैर् नरहरेश् चकाशे रक्ताक्त-त्रुटित-तत-हाराग्र-गलितः । शुकी-तुण्डाघात-व्यतिकर-दलद्-दाडिम-रुचिर् व्रजद्भिर् जीवांशैश् चित्त इव लुठन् मौक्तिक-भरः ॥86॥

Page 19: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

वृत्रश् चित्रार्पिताभ-स्तिमिततम-नमत्- तारकस् तारकोऽपि ध्वस्तः स्तम्भेन जम्भः प्रणिहित-नयनः शम्बरोऽप्य् अम्बराग्रे । वातापिः सानुतापः क्षत-धृतिर् अभवन् निर्ममः कालनेमिः दैत्येन्द्रे रौद्र-वृत्त्या नरहरि-दलिते विप्रचित्तिर् विचित्तः ॥87॥ हत्वा हिरण्यकशिपुं हरिर् हरिण-लीलया । हर्षेण दर्शनायातान् ददर्श त्रिदशान् पुरः ॥88॥ भी-मग्नै रावणाग्रात् सुरपतिर् अचलद् विद्रुताश्वश् च भानुस् त्रस्तं तत्याज वाहं महिषम् अपि यमश् चन्द्रमा निर्मृगोऽभूत् । पार्श्वे वक्त्रं विविग्नं गणपतिर् अकरोद् इत्य् अमर्त्योत्तमानाम् अग्रे तस्योग्र-मूर्तेः स्थगित-गतिर् अभूत् सम्भ्रमः सप्रहर्षः ॥89॥ इति स भगवान् कृत्वा विष्णुर् जगज्-जनितोदयं कुशलम् अचलं प्रह्लादाय प्रदाय सहायुषा । निज-निज-पदे देवान् धृत्वा स्थिर-स्थिति-पालने दमितम् अगमत् सौम्यां मूर्तिं विधाय सुधाम्बुधिम् ॥90॥

इति श्री-व्यास-दासापराख्य-श्री-क्षेमेद्र-विरचिते दशावतार-चरिते नरसिंहावतारश् चतुर्थः

||4||

--o)0(o--

Page 20: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

(5)

वामनावतारः पञ्चमः भक्त्याभिषिक्तः प्रह्लादः स्वयं देवेन विष्णुना । विदधे धर्म-मर्यादां दितिजानां विभूतये ॥1॥ विकास-हेतुर् गुणिनां मित्राभ्युदय-कारिणः । प्रभातस्येव तस्य श्रीर् निदेषाभिमताभवत् ॥2॥ कालेन दैत्य-मातङ्गाः संजात-निज-दुर्मदाः । तच्-छासनाङ्कुशाकर्ष-क्लेश-लेशं न सेहिरे ॥3॥ राज्येऽभिषिच्य प्रह्लादः पात्रं पुत्रं विरोचनम् । भेजे सन्तोष-साम्राज्ये निःसङ्ख्य-सुख-सम्पदम् ॥4॥ कालेनासुर-राज्येऽथ दैत्य-दोषासहिष्णुना । त्यक्ते विरोचनेनापि तत्-सुतोऽभूद् विभुर् बलिः ॥5॥ विक्रम-प्रभवा संयत्-सम्पन्नाभिनवोदया । सहस्र-गुणताम् एति धर्मेणाप्यायिता यदि ॥6॥ मार्गणापूरणासक्ति-विस्तीर्ण-गुण-सन्ततिः । स्व-चाप-तुल्यस् त्रैलोक्यम् अजयल् लीलया बलिः ॥7॥ स-सत्त्व-ताति-गाम्भीर्यं तेजः स्फूर्जितम् ऊर्जितम् । तत् तस्य भूषणम् अभूद् दूषणं यन् महोदधेः ॥8॥ न बाण-दान-पूर्णेन शत्रुणा याचकेन च । प्रधने मार्गणे तस्य पुनः पाणिः प्रसारितः ॥9॥ क्षीण-दोषस्य तस्याद्यैर् भाविभिर् वा दिनैर् इव । न ग्रीष्मान्त-दिनाभस्य महत्त्वेऽनुकृतं परैः ॥10॥ शासनोल्लासितस् तस्य भ्रू-लिसासाभ्र-विभ्रमः । चकार सुरहंसानां सहसैव विवासनम् ॥11॥ विपपन्न-विभवोत्पन्न-दैन्याः शून्य-वनाश्रयाः । गुणाप्त-जन-रागेण तेन विस्मारिताः सुराः ॥12॥ अतपत् तपनो भूत्वा सोमो भूत्वासृजत् सुधाम् । उवाह हव्यं भूत्वाग्निर् वायुर् भूत्वा ववौ स्वयम् ॥13॥ स दधार धरां धीरः शेषात्मा स-चराचरम् । विधिर् भूत्वासृजद् विश्वं कुर्वन् सर्वामर-क्रियाः ॥14॥ मौलौ कमल-जन्यस् तां हेम-मालाम् उवाह सः । सन्ध्याम् इव जगद्-वन्द्यां प्रतापार्कोदयाग्रजाम् ॥15॥ तस्यातपत्रैर् यात्रासु गन्धर्व-गण-गीतिभिः । ननृतुः षट्-सहस्राणि सुर-वार-मृगी-दृशाम् ॥16॥ तं सभाम्भोजिनी-राजहंसं सिंहासन-स्थितम् । सेवाप्ताः सप्त-लोकेशम् असुरेन्द्राः सिषेविरे ॥17॥ तारकस् त्रिशिराः वृत्रः शम्बरस् तुरगाननः । विप्रचित्तिर् द्रुमः सुन्दः सुबन्धुर् बन्धुर् अन्धकः ॥18॥ वातापिर् नमुचिर् जम्भः सुम्भः शम्भुर् जलोद्भवः । मायावी महिषः क्रौञ्चः कैटभो मधुर् इल्वलः ॥19॥ राहुर् गजासुराद्यश् च तत्-सभा-सभ्यतां ययुः ॥20॥

Page 21: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

स बभौ जाह्नवी-धूत-व्यजनेनोपवीजितः । सेवाप्तेनेव लोलांशु-कलापेन हिम-त्विषा ॥21॥ बिम्बितानन्त-सामन्त-लोक-मौक्तिक-शोभिना । स हारेण हरेश् चक्रे विश्वरूप-प्रतिक्रियान् ॥22॥ मणि-कङ्कण-केयूर-किरणैः सोऽदिशद् दिशाम् । दरिद्र्य-द्रावणोन्निद्रां सृष्टिं रत्नमयीम् इव ॥23॥ मौलौ तस्य सितोष्णीष-पल्लवश् चपलाञ्चलः । शुशुभे भुवनाक्रान्ति-हर्ष-हास इव श्रियः ॥24॥ वज्रदन्तः प्रतीहारस् तस्याग्रे विदधे दिशः । हेम-वेत्रांशुभिः पिङ्गः भ्रू-भङ्गैर् इव निश्चलाः ॥25॥ सभां निःस्पन्द-निःशब्दां स कृत्वाङ्गुलि-संज्ञया । प्रसाद-प्रणयोत्साही दैत्य-राजं व्यजिज्ञपत् ॥26॥ पतति-विनय-पूते यस्य यस्य त्वदीयः शिरसि नख-मयूखोत्केसरः पाद-पद्मः । उपविशति सहर्षा तत्र तत्रातपत्र- व्यजन-तिलक-हासा हार-झङ्कारिणी श्रीः ॥27॥ एते बहिः प्रतीक्षन्ते देव सेवार्थिनस् तव । शक्र-भ्रंश-निरालम्बाः सिद्ध-गन्धर्व-किन्नराः ॥28॥ दृशं देहि प्रसादार्द्रां प्रणमत्य् एष मातलिः । प्रवेश-प्रतिषेधोऽस्य नारदेन निवारितः ॥29॥ एष विज्ञापयत्य् अग्रे हयग्रीवो हयाधिपः । उच्चैःश्रवाः श्री-सहजः कस्यां धुरि निधीयताम् ॥30॥ आज्ञाम् अर्थयते देव गजाध्यक्षो गजासुरः । क्वास्ताम् ऐरावणो गन्धं सहते नान्य-दन्तिनाम् ॥31॥ भार्गवस्य गिरालब्ध-तत्-तुल्याभ्यर्चनासनः । मान्यताम् अवधानेन प्रस्तुताशीर् बृहस्पतिः ॥32॥ विज्ञप्त्य्-अवसराकाङ्क्षी राहुर् बहुमतस् तव । कमला-केलि-सदनं वदनाब्जं निरीक्षते ॥33॥ प्रभोर् अभिमुखः कृत्वा क्षणं विज्ञापनम् इति । परिवृताननोऽग्रस्थान् प्रतीहारोऽब्रवीत् पुनः ॥34॥ रम्भे स्तम्भय विभ्रम-भ्रमकरीं निर्ह्लादिनीं मेखलां गीतं संवृणु चित्रसेन चतुरं स्वैरं पुनर् गास्यसि । आशीर् न प्रतिषिध्यते कुरुत तां सङ्क्षिप्य सप्तर्षयो राहुर् दैत्य-महत्तमः प्रकुरुते विज्ञप्तिम् अग्रे प्रभोः ॥35॥ द्रष्टा स्वर्ग-पुरे धृतः क्षिति-तले दत्तोऽधिकारी क्षमः पाताले विहितश् च तत्-समुचितास् तत्रैव विज्ञप्तयः । देवः सम्प्रति निवृत्ति-प्रणयिनीं निश्चिन्ततां सेवते पर्याप्तां सुख-सुप्त-सप्त-भवन-व्यापार-पारङ्गमः ॥36॥ इत्य् उक्ते वज्रदन्तेन तद्-भ्रू-निर्दिष्ट-वेत्रिभिः । कृते सम्भ्रामे निःशब्दे भ्रूलेखाङ्गुलि-संज्ञया ॥37॥

Page 22: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

बलिः स्तोक-नमन्-मौलिर् अभिनन्द्य बृहस्पतिम् । तन्-मानालोकनोत्साहाद् उच्चैर् उच्चारिताशिषम् ॥38॥ कृत्वा दृक्-संविभागेन प्रणतानां कृतार्थताम् । विभज्याभिमताज्ञाभिः प्रणयं शासनार्थिनाम् ॥39॥ स प्रसादादर-स्निग्ध-स्मित-दिग्धाधर-द्युतिः । चक्रे श्रवण-सन्नद्धं राहोर् अभिमुखं मुखम् ॥40॥ क्षणं कुण्डलयोस् तस्य चण्ड-रश्मि-शशि-त्विषोः । राहु-सन्दर्शन-त्रासाद् इवाभूत् कम्प-विप्लवः ॥41॥ उच्यताम् इति तेनोक्तः प्राह राहुर् अदेहताम् । दंष्ट्रांशु-पटल-स्पर्श-पटेनाच्छादयन्न् इव ॥42॥ जीर्णत्वाद् अतिवृद्धानां क्लेशाय चिर-जीवितम् । सर्व-भाव-वियोगेन सदा येषाम् अनिर्वृतिः ॥43॥ रम्यं किं त्व् एकम् एवास्ति विस्तीर्णस्यायुषः फलम् । दृश्यते यत् क्वचित् किंचित् सोत्कर्ष-चरिताद्भुतम् ॥44॥ सर्गारम्भ-दिने जातैर् नास्माभिर् दृष्टम् ईदृशम् । तद् ऐश्वर्यं त्वद्-ऐश्वर्य-प्रभावस्योपमाक्षयम् ॥45॥ इयं श्रीर् अपरिश्रान्ता प्रभावोऽयं भुजोद्भवः । इयं शक्तिर् यशः सिक्ता कस्यान्यस्य यथा तव ॥46॥ सर्गारम्भान् निसर्गेण नैव दृष्टो न च श्रुतः । अदर्प-सम्पत्-प्रणयी निर्लोभ-विभवो जनः ॥47॥ नतिर् मूर्ध्नि श्रुतं श्रोत्रे हृदये सत्त्वम् उज्ज्वलम् । मौलि-कुण्डल-हारास् ते पुनर् उक्तं विभूषणम् ॥48॥ यशः सप्तसु लोकेषु श्रीर् आश्रित-गृहेषु च । प्रोषिताराति-चित्तेषु प्रतापाग्निस् त्वयार्पितः ॥49॥ श्रुतम् आश्रित-वात्सल्यं कस्य वा सदृशं तव । प्रभोः प्रापयतो भृत्यान् भ्रुवैव भुवनेशताम् ॥50॥ त्वत्-पादाब्ज-प्रणामे नख-किरण-मिलन्-मौलि-पट्टेन बद्धे जम्भेनोत्तम्भिता भूः सरभ-वनवती शातकौम्भाद्रि-भर्तुः । पातालं ताल-केतोः सकलम् उपनतं तारकेणाहृता भूः कौवेरः कोष एव प्रविशति नमुचेर् वेश्म युष्मद्-विलब्धः ॥51॥ प्रसाद-भूमयः सर्वे दैत्यास् ते भुज-शालिनः । महोत्साहात् स्वयं राहुर् अबाहुः क्वोपयुज्यते ॥52॥ अहं हि हितमात्रैक-चिन्ता-लब्ध-प्रजागरः । त्वत्-पितामह-मुख्यानां भोग-भागी निरर्गलः ॥53॥ अत्यन्त-स्थविरः कायापाय-सङ्कुचितोद्यमः । चित्त-ग्रहं न जानेऽहं तारुण्य-तरलस्य ते ॥54॥ तुहिनातप-तुल्योऽयं वीणा-पटह-संनिभः । स सङ्गः श्लिष्टताम् एति वृद्धस्य तरुणस्य च ॥55॥ केशोत्तालनम् अङ्ग-भङ्ग-वलनं भ्रू-विभ्रमोल्लासनं यत् तत् कत्थनम् अप्रसङ्ग-हसनं दन्त-प्रभा-दर्शनम् । उत्सिक्तैः प्रकटीकृतं विट-नटैः कौटिल्य-नात्यायितं यूनां वृद्ध-मति-द्विषाम् अभिमतं प्रायः प्रभूणाम् इदम् ॥56॥

Page 23: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

भवान् अभिमुखायातैर् भृत्यै अभिमुखीकृतः । उत्सङ्ग-वर्धितम् अपि त्वां न जानामि सेवितुम् ॥57॥ कोष-प्रवेश-कुशलाः सकलां कमल-श्रियम् । मधुपा मधुरालाप-निपुणा एव भुञ्जते ॥58॥ अङ्के वृद्धिम् उपागतं शिशुतया सर्वाङ्गम् आलिङ्गितं मत्स्यः श्री-परिरम्भ-निर्भरतरं व्याकोश-कोषोन्मुखैः । आशाप्तैः परिपीयमानम् अनिशं निःस्पन्दम् इन्दिन्दिरैर् दूराद् एष निमेष-शून्य-नयनः पद्मं समुद्वीक्षते ॥59॥ दैवेन पक्ष-पातोऽयं कृतः काय-व्ययाय मे । त्वत्-कृतः पक्ष-पातस् तु न मयाप्तः शरीरदः ॥60॥ ऐन्द्रं वारुणम् आग्नेयं याम्यं सौम्यं च पावनम् । प्राजापात्यं च कुर्वाणः कर्म सर्वं त्वम् आस्थितः ॥61॥ आस्तां शरीर-विरह-क्लेश-प्रशमनं मम । त्वद्-विभूति-प्रभावेऽस्मिन् प्रकृतं हारितं मया ॥62॥ पीयूष-पान-पैशुन्य-मन्यु-शल्यानुबन्धिनः । विधिना मम निर्दिष्टो चन्द्रार्कौ जातु भोजनम् ॥63॥ भवद्-भ्रू-भङ्ग-सिंहेन त्रासितो हरिणाश्रयः । न वेद्मि विद्यते क्वेन्दुर् विद्रुताश् च क्व भास्करः ॥64॥ चिर-सेवा-परिश्रान्तः क्षीण-वृत्तिर् निरुद्यमः । विशेष-लाभ-त्यक्ताशः स्वेनैवार्थेन तुष्यति ॥65॥ तस्मान् ममानुरोधेन क्रियताम् अर्क-चन्द्रयोः । त्वद्-आदेश-विमुक्तैव निर्विघ्ना गगने गतिः ॥66॥ इत्य् उक्ते राहुणा नासा-न्यस्ताङ्गुलि-तलः क्षणम् । अलुलोके बलिः क्षोणीं वैलक्ष्य-क्षाम-लोचनः ॥67॥ सोऽवदन् मुखम् उद्यम्य शनैर् मुकुलित-स्मितम् । दिशन् दिक्षु प्रसादार्द्रां दृष्टिं चन्द्र-मयीम् इव ॥68॥ मद्-आज्ञा-प्रतिषिद्धोऽपि स्वाधिकारोऽर्क-चन्द्रयोः । अधुना निर्विबन्धेन वज्र-दन्त विमुच्यताम् ॥69॥ इति शासनम् अम्लान-प्रसाद-प्रभवं विभोः । प्रतीहारः समादाय वेत्रि-मण्डलम् आदिशत् ॥70॥ अत्रान्तरे समासन्न-स्नानावसर-सूचकः । उदभूद् भुवन-व्याप्ति-मुखरः शाङ्ख-निःस्वनः ॥71॥ राहोर् आश्रित-वत्सलः फलवतीं कृत्वार्थनां मानदः सर्वाशा-परिपूरकः प्रणयिनाम् उन्निद्र-कल्प-द्रुमः । वेत्रि-व्रात-निवेद्यमान-विनमत्-सामन्त-चूडामणि- व्याकीर्णांशु-विचित्रिताद् उदचलत्-सिंहासनाग्राद् बलिः ॥72॥ अथ कीर्ति-सुधा-धौत-सुकृतः स्नपनं विधिम् । विधाय प्रययौ श्रीमान् दान-स्थान-भुवं बलिः ॥73॥ तत्र त्रिवेदी-विद्वद्भ्यः काञ्चन-प्रचयान् बहून् । मेरु-भ्रमोपविष्टाभ्रान् अदभ्रान् प्रत्यपादयत् ॥74॥

Page 24: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

मुहुर् विप्रार्प्यमाणानां हयानां हेम-मालिनाम् । स्खलत्-खलीन-फेनौघैर् यशः सिक्तेव भूर् अभूत् ॥75॥ दन्ति-दान-क्षणे तत्र घटा-संघट्ट-घट्टिताः । संश्लिष्ट-घण्टाटङ्कारैर् ययुर् मुखरतां दिशः ॥76॥ रत्न-भारानताश् चेरुर् यस्यां यस्यां दिशि द्विजाः । सन्तः सन्तोषिताश् चक्रुस् तस्यै तस्यै नमो नमः ॥77॥ तस्याग्रे रोहिणाद्रेः शिरसि धृत-महा-रत्न-सम्पूर्ण-पात्रः कैलासः शक्र-शैलः सह बहलतरैः कल्प-वृक्षैः सदेहैः । भूमिश् चिन्तामणिः श्रीर् विविध-निधि-गणः काम-धेनुः सुधाब्धिः भू-क्षेपाज्ञा-विलासे प्रचरण-चतुरा दान-काले बभूवुः ॥78॥ सम्पूर्णेष्व् अर्थि-सार्थेषु याचकाभाव-दुःखिनः । विश्रान्त-पाणेश् चिन्तान्तर् मुहूर्तम् अभवद् बलेः ॥79॥ दानोद्यमेऽर्थि-विरहाद् विपुलां विभूतिं स क्षिप्रम् ऊषर-महीम् इव मन्यमानः । दृष्टिं मुहुर् दिशि प्रदिदेश दीर्घाम् अस्तोक-लोक-करुणामृत-वृष्टिम् इष्टाम् ॥80॥ सर्वार्थानर्थि-सार्थेभ्यः परिकल्प्याविकल्पयोः । निज-जीवित-दानेन बलिश् चक्रे मनोरथम् ॥81॥ अथ त्यक्त-जलासङ्गः प्रसन्न-गगन-द्युतिः । प्रतिबद्धः शरत्-कालः श्री-कान्तः समुपाययौ ॥82॥ मयूरा मौनिनोऽरण्ये ययुर् दैन्य-निलीनताम् । शरत्-कालेन बलिना सुरा इव हृत-श्रियः ॥83॥ ववुर् देवक-दम्बेषु यातेषु विशरारुताम् । द्यु-लोक-शोक-निःश्वासा इव सप्त-च्छदानिलाः ॥84॥ तीव्र-शूर-प्रतापेन नष्टमाना समाययौ । विलुप्तावरणोत्साहा हीनतां सुरवाहिनी ॥85॥ सदा नव-प्रभोल्लासं बभौ भ्राजिष्णु-तारकम् । शरन्-निशासु विपुलं दैत्यैश्वर्यम् इवाम्बरम् ॥86॥ लोक-पाल-वियोगिन्यः ककुभः काश-पाण्डुराः । फुल्लैः कमल-कह्लारैः कृत-शय्या इवाबभुः ॥87॥ शुशुभे शैल-शीर्षेषु नक्तं दीप्तौषधि-व्रजः । नश्यताम् इव मेघानां विद्युल्-लेखा-चयश् च्युतः ॥88॥ भग्ने प्रभौ सहस्राक्षे पयोदास् त्यक्त-कार्मुकाः । ययुस् तीव्र-व्रतेनेव तनुतां भस्म-पाण्डुराः ॥89॥ बलि-राज्योपमे तीव्र-प्रतापे शरद्-उद्भवे । नाक्रान्तिः शक्र-चापस्य भ्रष्टस्यादृश्यत क्वचित् ॥90॥ ययुः शुक-मृगापाते कलम् अक्षेत्र-पङ्क्तयः । विधवा इव तारुण्ये कृच्छ्र-संरक्षणीयताम् ॥91॥ काशेन्दु-हंस-कुमुदैर् मही-व्योम-सरिद्-दिशः । दानोदितैर् इव बलेर् यशोभिः शुभ्रतां ययुः ॥92॥ अथास्मिन् समये जग्मुः सुराः शरणम् अच्युतम् ।

Page 25: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

निवारितार्चा बलिना बलिना बलिना जिताः ॥93॥ घनावमान-सन्तप्ता मान-लोपाप्त-लाघवाः । प्रकाशाशा-प्रणयिनः शारदा इव वासराः ॥94॥ ते क्षीरोदधिम् आसाद्य ददृशुः शेष-शायिनम् । स-प्रसादं स-कमलं शरद्-आरम्भ-संनिभम् ॥95॥ समुच्छ्वसत्-फणाग्रस्य फुल्ल-फेनाम्बुधेर् इव । शेषस्योपरि पर्यङ्क-बन्धेन सुखम् आस्थितम् ॥96॥ प्रभाभिरामं श्री-कान्तं पीताम्बर-मनोहरम् । प्रभातम् इव लोकानां कल्याणोदय-कारणम् ॥97॥ तं प्रणम्य सहस्राक्ष-प्रमुखास् त्रिदिवौकसः । धृति-सञ्जीवनं प्रापुस् तत्-प्रसादावलोकनम् ॥98॥ प्रवास-व्यसनोद्विग्नान् भगवान् भूत-भावनः । तान् विभाव्याभवत् क्षिप्रं वैलक्ष्य-विनताननः ॥99॥ शनैश् चिन्ता-विषावेश-प्रशमा-सङ्गिनीं गिरम् । उज्जगारामृतोद्गार-गुर्वी गरुड-लाञ्छनः ॥100॥ चिर-प्रवास-निःश्रीक-शोक-शल्य-शलाकया । चिन्तया व्यथिता यूयं सततं प्रथमानया ॥101॥ दैत्य-दौरात्म्य-संजाता सह्या सर्वात्मना विपत् । ते कथं भाजनं भूतेर् ये सहन्ते न दुर्दशाम् ॥102॥ सुख-लव-दशा-हर्ष-क्लैब्ये खलः खलु खेलते स्खलति भजते क्लेश-लेशे विषाद-विषूचिकाम् । भवति न सतां दर्पोद्दामा न दैन्य-मयी मतिर् दुरभिभवता गम्भीराणां सुखेष्व् असुखेषु च ॥103॥ त्यक्त्वा श्री-दुर्जनान् दैत्यान् साधून् युष्मान् उपैष्यति । स्थिरा सतां न विपदः खलानाम् इव सम्पदः ॥104॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्य-विहीनता । निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥105॥ स्वाम्ये पेशलता गुणे विनतता हर्षे निरुत्सेकता मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता । साधौ सादरता खले विमुखता पापे परं भीरुता दुःखे क्लेश-सहिष्णुता च महतां कल्याणम् आकाङ्क्षति ॥106॥ उक्ते हिते भगवता पद्मनाभेन भूतये । सुरास् तम् ऊचिरे बाला इव वात्सल्य-लालिताः ॥107॥ देव त्वय्य् अपि सन्नद्धे हित-चिन्तासु नः परम् । इयती कर्म-वैचित्र्याद् दुर्वारा दुःख-सन्ततिः ॥108॥ जीवामः क्लिष्ट-संश्लिष्टा निश्चेष्टा नष्ट-वृत्तयः । वनान्त-विवरालीनाः शिशिरे मधुपा इव ॥109॥ बलिना वयम् आक्रान्ताः प्राक्तनेनेव कर्मणा । त्वत्-प्रभावोद्भवां भोक्तुं विभूतिं न लभामहे ॥110॥ बलि-प्रभावाद् अस्तोकैस् त्रिलोकी लोक-कण्टकैः । इयं त्वद्-भुज-गुप्तापि लुण्ठ्यते दैत्य-दस्युभिः ॥111॥

Page 26: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सा नन्दनोद्यानवती हृता तेनामरावती । वने विनोदयत्य् अस्मान् मनोरथ-पथागताः ॥112॥ वने स्वर्ग-पुरीम् एव चिन्तयन्त्यः सुराङ्गनाः । काङ्क्षन्त्य् उत्कण्ठया निद्रां स्वप्न-सन्दर्शनाशयाः ॥113॥ अग्रे समग्र-सैन्यानां बलि-संश्रय-निर्भयः । अहो बाहु-विहीनोऽपि राहुर् आहवम् ईहते ॥114॥ दैवेनेवार्पिताक्रान्तिर् बलिनाश्चर्य-कारिणा । सहस्राक्षस्य निर्बन्धाद् अन्धकः श्री-निबन्धकः ॥115॥ जृम्भते तारकः कामं त्रिदश-श्री-प्रतारकः । दुःशीलः स बलेः शक्त्या लीला-तरल-तारकः ॥116॥ गजासुर कथायाते स्पर्धाबन्धे मदान्ध-धीः । बलेर् अग्रे गणपतेर् एक-दन्तस्य लज्जते ॥117॥ शोचन् सिंहनखोत्खातं हिरण्यकशिपुं रुरुः । असन्निधानुशयो हरिणा योद्धुम् इच्छति ॥118॥ सहस्र-दोष्णा बाणेन बालेन बलि-सूनुना । गुह-वाह-मयूरोऽपि नीतः क्रीडा-शिखण्डिताम् ॥119॥ वह्नि-वाह-शुकस् तेन न्यस्तः काञ्चन-पञ्जरे । गुहोपवन-वापीषु राजहंसाश् च वारुणाः ॥120॥ सोऽपि प्रताप-शिखिना युगपत् संयुगोन्मुखः । अचिरात् त्रिपुर-प्लोषं रौद्रो बाणः करिष्यति ॥121॥ शम्बरोऽम्बर-चित्राभं दर्शयत्य् अद्भुतं रणे । यद् अस्य शत्रु-हृदये शक्तिर् व्रजति शूलताम् ॥122॥ यान्ति निष्फलताम् एव तेषूपायाः प्रकल्पिताः । उपकाराः कृतघ्नेषु सज्जनेष्व् इव मन्यवः ॥123॥ समतां साम-विमुखः साम-स्वन-विधायिनः । स तवाप्य् अश्व-शीर्षस्य हयग्रीवः समीहते ॥124॥ सुर-सर्वस्व-हारिभ्यस् तेभ्यः किं वा प्रदीयते । मेरु-रत्नाकरवती कोषो येषां जगत्-त्रयी ॥125॥ बलि-शासन-वश्यानां भेदो नास्ति सुर-द्विषाम् । आलिङ्गति हयग्रीवं निर्वैरो महिषासुरः ॥126॥ भवद्-भ्रूभङ्ग एवैकस् तेषां दण्डः क्षय-क्षमः । सोऽप्य् अस्मद्-भाग्य-लेशेन मन्ये विस्मारितस् तव ॥127॥ बलिः करोति भगवन् लोक-पाल-क्रियाः स्वयम् । लोके द्रष्टासि निःशेषे शेषे शेषे नु केवलम् ॥128॥ इत्य् उक्ते त्रिदशैर् ऊचे विचार्य चिरम् अच्युतः । सुराणां विभव-भ्रंशं बलेश् च गुण-गौरवम् ॥129॥ बलिः पुण्य-प्रवृत्तत्वान् नोच्छेद्यः सत्त्व-सागरः । चिरं क्लेशार्दिता यूयम् इति दोलायते मनः ॥130॥ विचार्यमाणस् तु बलेर् नात्म-दोषः प्रदृश्यते । दैत्य-दुर्जन-सङ्गेन स गतश् चिन्तनीयताम् ॥131॥ शमयति यशः क्लेशं सूते दिशत्य् अशिवां दशां जनयति जनोद्वेगायासं नयत्य् उपहास्यताम् । भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं गिलति सकलं कल्याणानां कुलं खल-सङ्गमः ॥132॥

Page 27: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सर्वात्मना गुण-निधिर् न वध्यः सुकृती बलिः । किं त्व् अस्य विभव-भ्रंशं करोमि भवतां हितम् ॥133॥ हित-क्रियासु युष्माकं न कार्यं गणयाम्य् अहम् । गम्यतां त्यज्यतां चिन्ता यतिष्ये कुशलाय वः ॥134॥ इत्य् उक्ते विश्व-गुरुणा तं प्रणम्य ययुः सुराः । अचिन्तयच् च तत्-कार्यं भगवान् गरुड-ध्वजः ॥135॥ अत्रान्तरे भृगु-सुतः षाड्गुण्य-ज्ञान-लोचनः । शुक्रः प्रोवाच वात्सल्यान् निर्जनावसरे बलिम् ॥136॥ औचित्याभरणं चित्तं सत्याभरणम् आननम् । गुणाभरणम् ऐश्वर्यं भुवनाभरणस्य ते ॥137॥ लोके त्वत्-सदृशी लक्ष्मीर् न श्रुता न विलोकिता । शक्यानुकर्तुं लेशेन या न पूर्वैर् न चापरैः ॥138॥ गुण-क्षये पलायन्ते धीवराणाम् इव क्षणात् । एताश् चपल-चारिण्यश् चमर्य इव सम्पदः ॥139॥ क्षीयते श्रीः प्रमादेन शरत्-कालेन निम्नगा । ग्रीष्मागमेन रजनी कृष्ण-पक्षेण चन्द्रिका ॥140॥ नीतेर् अश्रवणं हिते विहसनं धूर्त-व्रजावर्जनं दोषे व्याकरणं गुणेऽप्य् अगणनं छिद्र-च्छलालोकनम् । लोकानां विनिपात-लक्षणम् इदं श्री-भोग-निर्वासनं साधूनां दलनं खलेषु ललनं मित्रादि-सन्दूषणम् ॥141॥1 दोषा अपि न बाधन्ते विचार-विमलीकृतः । गुणा अप्य् अगुणायन्ते गाढ-ग्रह-गणीकृताः ॥142॥ न शरीर-विकाराय स्वल्प-मात्राहृतं विषम् । देहं चन्दन-लेपोऽपि निविडः पीडयत्य् अलम् ॥143॥ गुण-रत्नावली-मध्ये सार-भूतं गुण-द्वयम् । तवैतद्-दोषतां यातमतिनिर्बन्ध-सेवया ॥144॥ श्लाघ्यम् आश्रित-वात्सल्यं दानं च श्री-विभूषणम् । विभवायासतां नीतं भवतात्यन्त-वर्धितम् ॥145॥ कुर्याद् आश्रित-वात्सल्यात् पक्षपातं न दुर्जने । कृष्ण-पक्षाश्रयेणैव पक्षे पक्षे क्षयो विधुः ॥146॥ चित्रं चारित्र-चित्रं ते दिग्-भित्ति-लिखितं महत् । दैत्य-दुर्जन-वात्सल्य-धूमेन मलीनी-कृतम् ॥147॥ भूतैर् दुर्व्यसनं धृतेर् असहनं मानोन्नतेर् याचनं प्रीतेर् विस्मरणं तनोर् निकषणं नीतेर् असन्-मन्त्रणम् । कीर्तेर् लोभ-धनं स्थितेः प्रवसनं वृत्तेर् असञ्चिन्तनं शक्तेर् दुर्जन-पक्षपात-करणं निःशेष-निर्मूलनम् ॥148॥

1 नीतेर् अश्रवणं हते विहसनं सत्य् अच्युताकर्णनम् विद्वद्-वर्जणम् आर्जवोपहननं धूर्त-व्रजावर्जनम् । दोषे व्याकरणं गुणेऽप्य् अगणनं च्छिद्र-च्छलालोकनं लोलानां विनिपात-लक्षणम् इदं श्री-भोग-निर्वासनम् ॥

Page 28: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अतिप्रदान-निर्बन्धः सर्वस्व-क्षपण-क्षमः । छिनत्त्य् अन्यार्थ-वैफल्याद् धर्म-वृक्षं क्रिया-फलम् ॥149॥ सर्वोपजीव्यं सर्वस्वं सकृद् येन व्ययीकृतम् । पुनः सर्वार्थि-दानस्य तेन मूल-क्षयः कृतः ॥150॥ वित्तायत्तः सदा धर्मः कामो वित्त-निबन्धनः । वित्तायत्तानि चित्तानि वित्तं जीवित-वर्धनम् ॥151॥ धनं रूपम् अवैक्लव्यं धनं कुलम् असङ्कुलम् । धनं यौवनम् अम्लानं धनम् आयुर् निरामयम् ॥152॥ रूपं वेषैर् बलं भृत्यैर् उत्तमैर् मानम् अर्थिभिः । महाकुल-विवाहैश् च कुलं क्रीणाति वित्तवान् ॥153॥ भिषग्-भैषज्याभ्यां तरति धनवान् रोग-विपदं धनेनान्धश् चक्षुर् युत इव चरत्य् अर्पित-करः । धनैः सत्कारार्चां जगति गत-जीवोऽपि लभते धनेन प्राप्नोति प्रगुण-गुरुम् आराध्य सुगतिम् ॥154॥ श्राद्धोत्सव-लसद्-बन्धुर् जीवतीव शवः श्रिया । भोज्योपचार-विरहाद् बन्धूनां निर्धनो मृतः ॥155॥ क्लेश-लभ्यं धनं येन क्षपितं नातिमात्रया । कुल-मान-गुणाचार-निधनं तेन रक्षितम् ॥156॥ गुणा धनेन लभ्यन्ते न गुणैर् लभ्यते धनम् । धनी गुणवतां सेव्ये गुणी न धनिनां क्वचित् ॥157॥ सेव्यन्तेऽर्थार्थिभिर् भूया जय-जीवेति वादिभिः । स्याच् चेन् न धन-सम्बन्धः कः सेव्यः कश् च सेवकः ॥158॥ सदृशे पुरुषत्वेऽपि तुल्य-पाद-करोदरे । एकः प्रभुः परो दासः इति वित्त-विजृम्भितम् ॥159॥ सर्वे धन-मदान्धस्य प्रातः प्रातर् धनाशया । सेवां विधातुं धावन्ति विविधाराधनोद्यमैः ॥160॥ सिद्धौ वेतालवद् यस्य भोग्यस् तस्यैव भूपतिः । शेषाः शीतातपश्रान्ताः दिनान्ते यान्ति निष्फलाः ॥161॥ दिशति कथम् अप्य् अन्तस् तारां दृशं मद-मन्थरां वदति विरलं देवोऽस्मीति प्रमूढ्-मदो नृपः । प्रणमति च तं भीत्या भृत्यस् तद्-उत्तर-कातरस् तद् इदम् अखिलं दानादानं धनोपनिबन्धनम् ॥162॥ क्षीणे धने गुणे ग्लाने म्लाने माने गते जने । कलत्रम् अपि वैमुख्यम् अचिराद् याति निश्चितम् ॥163॥ धन-वैक्लव्य-वैराग्याद् अपक्वाः प्रव्रजन्ति ये । धनोपाय-व्रतं तेषां धने ध्यानं धने जपः ॥164॥ पुंसां निवृत्त-वित्तानां प्रवृत्ते वित्त-याचने । उत्तान-पाणि-दीनानां मन्ये मरणम् उत्तमम् ॥165॥ जीवत्य् अर्थ-क्षये नीचो यां चापचय-वञ्चनैः । कुलाभिमान-मूकानां साधूनां नास्ति जीवितम् ॥166॥

Page 29: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अप्रस्ताव-स्तुतिभिर् अनिशं कर्ण-शूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्व् एव जीर्णम् । छाया-भूतश् चलति न पुनः पार्श्वयोर् नापि पश्चान् निःस्वः खेदं दिशति धनिनां व्याधिवद् दुश्चिकित्स्यः ॥167॥ तस्मात् सर्व-प्रयत्नेन रक्ष्यं मानार्थिभिर् धनम् । महा-व्यय-परिष्कारैर् विशेषेण नरेश्वरैः ॥168॥ अश्वमेधस् त्वयारब्धः क्रतुः सर्वस्व-दक्षिणः । एवम् एव त्वम् उद्दाम-वर्षी यज्ञे विशेषतः ॥169॥ दृश्यन्ते दुर्निमित्तानि प्रवृत्तानि समन्ततः । दैत्यानां यैः कुवृत्तानां निवृत्तिः सूच्यते श्रिया ॥170॥ इत्य् उक्तं कविना श्रुत्वा बभाषे तं शनैर् बलिः । सत्त्वोदधिः सृजन् दन्त-कान्त्या चन्द्र-कलाम् इव ॥171॥ युक्तं कल्याण-संयुक्त-मुक्तम् उन्मुक्त-संशयम् । भगवन् भवता सर्वम् अखर्व-प्रतिभोद्भवम् ॥172॥ न जातु मे भुज-च्छाया-विश्रान्ति-सुख-शायिषु । अपत्येष्व् इव दैत्येषु पक्षपातो निवर्तते ॥173॥ चिराश्रित-परित्यागे मतिर् यस्य प्रवर्तते । भूमिर् भारं वहन्ती तं मन्ये मज्जति लज्जिता ॥174॥ स्वजन-द्रोह-रौद्रस्य चिताग्नेर् इव भीषणा । भूतिः सर्वजनोद्वेग-कारिणी क्वोपयुज्यते ॥175॥ आशाप्ताश्रित-पक्षपात-विकला या शक्तिर् उज्जृम्भते दीर्घा वेतस-वल्लरीव विफला कस्योपकाराय सा । वन्द्यश् चन्दन-पादपः पृथु-भुज-च्छायाश्रया यस्य ते सन्तापं प्रविहाय शीतलतया सर्पाः सुखं शेरते ॥176॥ प्रदान-फल-शून्याभिः किम् एताभिर् विभूतिभिः । दृश्यते यासु भग्नाशा-विमुखं मुखम् अर्थिनाम् ॥177॥ आयाति धातुर् आदेशात् तद्-आदिष्टं पलायते । न त्यागेन न भोगेन क्षीयते रक्ष्यते धनम् ॥178॥ निर्बन्धाद् अपि लुब्धेन निरुद्धं बद्ध-मुष्टिना । निर्यात्य् अलक्षितं क्षिप्रं मत्स्य-पुच्छोपमं धनम् ॥179॥ कुर्वन्ति सुधियो यत्नाद् एतद् अर्थं धनार्जनम् । आर्तोपकार-सन्तोषः कदाचिल् लभ्यते धनात् ॥180॥ क्षणेन वृद्धिं व्रजतां क्षणात् क्षयम् उपेयुषाम् । धनानां च धनानां च केन विज्ञायते गतिः ॥181॥ गुप्तं विनष्टं प्रकटं विनष्टं कीर्णं विनष्टं मिलितं विनष्टम् । स्वयं विनष्टं परतो विनष्टं दीनार्त-दत्तं द्रविणं न नष्टं ॥182॥ मृत्-पाषाण-गुणैः सुवर्ण-मणिभिः शुक्त्य्-अस्थिभिर् मौक्तिकैर्

Page 30: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

लोके मूढतमे धनं धनम् इति व्यक्त्या प्रसिद्धिं गतैः । यः कोषः क्रियते न तस्य रुचिरं पश्यामि किञ्चित् फलं निःशेषाश्रित-भृत्य-बान्धव-सुहृद्-दीनार्थि-दानं विना ॥183॥ त्यक्ता मर्त्य-भुवं स्थितस्य विजने मेरोः सुवर्ण-श्रियं विश्रान्तां स्व-शरीर एव वहतः किं निष्फलेनायुषा । एकस्योन्नतिर् एव सत्व-वसतेर् विन्ध्यस्य बन्ध्या न सा दत्त्वा या किल ताम् अनन्य-महिमा शेते सुखं भू-समः ॥184॥ इत्य् उक्तं बलिना श्रुत्वा चिन्तयन् भवितव्यताम् । किञ्चिद् आलक्ष्यः शुक्रश् चक्रे नतं शिरः ॥185॥ अथाश्वमेधा-सम्भारः प्रावर्तत महान् बलेः । पुनः प्रदान-दक्षस्य दक्षस्येवापरिक्षयः ॥186॥ ततः प्रजापति-गणे प्राप्ते सप्तर्षिभिः सह । अभूत् सुरर्षिभिर् जुष्टं ब्रह्म-लोक-निभः सदः ॥187॥ तस्मिन् क्रतौ महा-दान-परिपूर्णेऽर्थि-मण्डले । बभूव याचकाभावाद् बलेश् चिन्तैव केवलम् ॥188॥ अत्रान्तरे दैत्य-जयासहिष्णुर् विष्णुस् त्रैलोकी-कुशल-प्रवृत्तः । देवस् तनुं स्वां बलि-वञ्चनाय विश्वाकृतिर् वामनतां निनाय ॥189॥ धृतैव चित्ते लघुतां करोति या धैर्यमानाहरणैक-भूमिः । सा दुर्दशेवातिशयेन याच्ञा न कस्य मानाक्षतिम् आतनोति ॥190॥ श्यामः शिशुः कुञ्चित-कृष्ण-केशस् त्रिदण्डिकालङ्कृत-पाणि-पद्मः । सकङ्कणः कुण्डलवान् किरीटी स ब्रह्म-राज्य-प्रतिमश् चकाशे ॥191॥ स मञ्जु-साम-स्वर-सारेणोद्यद्- दन्तांशु-सूत्र-त्रय-संनिवेशम् । यज्ञोपवीतं धवलं दधानः शनैर् बलेर् यज्ञ-महीम् अवाप ॥192॥ स वेत्रिभिस् तत्र सुदुर्लभार्थि- सन्दर्शनात्यादर-विस्मयेन । असंनिरुद्धः प्रसभं प्रविश्य वृतं मुनीद्रैर् बलिम् आलुलोक ॥193॥ बलिश् च तं पद्म-दलायताक्षं विलोक्य लक्ष्मी-निलयं प्रहृष्टः ।

Page 31: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अदापयत् तस्य सुर्वण-पीठं समुन्नतं मानम् इवादरेण ॥194॥ साम-स्वरेणाशिषम् अभ्युदीर्य क्षणं स विश्रम्य जगाद धीरः । सन्दर्शयन् दन्त-रुचान्तर-स्थ- जगत्-त्रयश् चान्द्रम् इव प्रकाशम् ॥195॥ इन्द्रस्य चन्द्रस्य चतुर्मुखस्य रुद्रस्य दक्षस्य मनोश् च यज्ञाः । पुरा बभूवुर् न बभूव कश्चिद् आश्चर्य-कृत्त्वत् सदृशस् तु यज्ञः ॥196॥ अहो महात्मा सुकृती जगत्स्य् जातस् त्वम् एवाद्भुत-सत्त्व-सिन्धुः । यश् चारु-रत्नाश्व-गजेन्द्र-चन्द्र- लक्ष्मी-प्रदानेष्व् अपि निष्प्रकम्पः ॥197॥ धवस् त्रिलोक्यास् तिलकः कुलस्य सर्वस्व-दानेष्व् अतिमुक्त-हस्तः । दत्त्वाप्य् अशोकः सरलः प्रकृत्या त्वं श्री-फलोऽप्य् अर्थिषु कल्प-वृक्षः ॥198॥ इत्य् उक्तम् अत्यर्थ-सुधा-स्वभावं तेनान्तर-स्थामृत-सिन्धुनेव । श्रुत्वा बलिः प्रीति-विकासिताक्षस् तमस्य् अधाद् आगत-पक्षपातः ॥199॥ अल्पं वयः स्वल्प-शरीरतेयम् अनल्प-कल्पः प्रतिभावि-कल्पः । कर्णानुकूलं च वचस् तवैतत् कस्याद्भुतार्थं न मनः करोति ॥200॥ हर्षं वर्षति दर्शनं नयनयोः सूतं श्रुतौ वाक्-सुधां चित्तं चन्दन-पेशलश् च सहसा स्नेहः परं लिम्पति । बध्नन्त्य् अन्य-मनस्कताम् अपि गुणा भाग्यैर् भवत्-सगमः सञ्जातः सुकृताय मे सुमहते कीर्ति-प्ररोहाय च ॥201॥ निरर्गलं सम्प्रति कथ्यतां तद् यद् ईप्सितं प्रीति-पदोपयुक्तम् । सर्वस्वम् एतन् मम जीवितं वा न नाम किञ्चिद् भवतेऽस्त्य् अदेयम् ॥202॥ इति प्रयन्तात् प्रथमादरेण सोऽभ्यर्थितः सर्व-परिग्रहाय ।

Page 32: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

दैत्याधिपेनप्रथ्मानमान- महोदया च प्रणयात् तम् ऊचे ॥203॥ त्वद्-दर्शनात् प्रीति-सुधा-निधानात् परं किम् अस्माद् उपयुज्यते मे । न नाम बन्ध्यं क्रियते वचस् ते पद-त्रयी देहि वसुन्धरायाः ॥204॥ श्रुत्वैवम् आश्चर्य-करं वचस् तद् बलिः सर्व-लक्ष्यम् इवाबभाषे । अहो भवान् सङ्कुचितार्थ-वादी विडम्बनायैव मम प्रवृत्तः ॥205॥ अहं प्रदाता त्वम् उदार-शीलः प्रतिग्रहीतात्र पद-त्रयी किम् । प्रदीयते यद्य् अवमान-लीला विनिर्मिता नर्म-मयी स्मिताय ॥206॥ गृहाण सर्वं मम विद्यते यत् त्वद्-दर्शनानन्द-समुद्भवस्य । मनः प्रसादस्य हि सत्यम् अस्य न तुल्य-मूल्या सकला त्रिलोकी ॥207॥ इत्य् अर्थितः पूर्ण-परिग्रहाय पुनः प्रयत्नाद् बलिनापि देवः । यदाग्रहीन् नाभ्यधिकं तदास्मै पद-त्रयीम् एव बलिर् दिदेश ॥208॥ प्रतिग्रहाग्रावसरेऽथ विष्णोर् उत्तान-हस्ताम्बुरुहेऽम्बुधाराम् । सुवर्ण-भृङ्ग-गार-मुखात् पतन्तीम् अस्तम्भयद् दैत्य-हिताय शुक्रः ॥209॥ तं शुक्र-वक्र-क्रमम् आकलय्य चक्री त्रिलोक्याक्रमणाभिकामः । स्तोक-स्मिताङ्क-कुश-तूलिकाग्र- भेदेन चक्रे कविम् एक-नेत्रम् ॥210॥ विश्वाकृतिर् दान-जलं गृहीत्वा लोक-त्रयाक्रान्ति-विवर्धमानः । बभौ जगन्-मण्डप-मान-दण्ड- शोभाभिरामोदित-दण्ड-पादः ॥211॥ त्रैलोक्याक्रान्ति-लीला-प्रविसृत-वपुषः श्रीपतेर् दण्ड-पादः प्रौढौत्क्षेपोग्र-वेगोल्लसद्-अतुल-बलोद्भ्रान्त-कल्पान्त-वातः ।

Page 33: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

निःशेषाशा-प्रबन्ध-प्रचलत-भुवनाखण्डनाकाण्ड-कल्प- भ्रश्यद्-ब्रह्माण्ड-रक्षा-निहित-मरकत-स्तम्भ-शोभां बभार ॥212॥ प्रवर्धमानस्य विलम्बि-हार- पर्यन्त-सक्तस् तरणिर् मिउहूर्तम् । विष्णोर् बभौ नाभिभवाब्ज-चुम्बी कुर्वन् मुहुर् लोहित-रत्न-शङ्काम् ॥213॥ प्राप्तेऽत्र विष्णोश् चरणारविन्दे विरञ्चि-लोकं त्रिदशाभिनन्द्ये । पादार्घ्य-दानावसरेऽब्ज-जन्मा कमण्डलुं निर्जलम् आलुलोके ॥214॥ धर्मे द्रुते तत्-क्षणम् अम्बु-भावं यातेऽथ पाद्ये कमलासनेन । भक्त्या प्रदत्तं बलि-कीर्ति-शुभ्रा तरङ्ग-भङ्गैर् उदियाय गङ्गा ॥215॥ किं विष्णोः पद-पद्म-स्फुट-नख-किरण-श्रेणिर् अच्छोच्छलन्ती विश्व-व्याप्ति-प्रजातोर्जित-विजय-लसद्-वैजयन्ती सिता किम् । किं स्वर्ग-श्री-प्रहर्षोचित-हसित-रुचिः प्रोन्मिषत्-संशयानाम् इत्य् उच्चैः खेचराणां चिरम् अमर-सरित्-सम्भ्रमेऽभूत् प्रवादः ॥216॥ एक-क्रमावृत-समस्त-जगत्-त्रयस्य शेष-क्रम-द्वितय-दान-विशुद्धि-धीरः । निर्व्याज-धर्म-धवलः स्थिर-सत्त्व-सत्यस् तत्याज दैत्य-तिलकः सकलां त्रिलोकीम् ॥217॥ तस्याथ शक्त्य्-असमय-प्रतिपन्न-सर्व- त्यागस्य दीर्घ-गुण-पाश-नियन्त्रितस्य । धीरस्य सप्तमतलान्त-सुताल-नाम्नि पाताल-धाम्नि भगवान् स्थितिम् आदिदेश ॥218॥ जातो जगत्य् उचित-कृद् बलिर् एक एव तस्यैव सप्त-भुवनाभरणं यशांसि । येनातिदान-वितत-द्रविणावशेष- शुद्धि-कृता स्वतनु-बन्ध-समर्पणेन ॥219॥ अश्रद्धया कुहक-दम्भ-भरेण यद् यत् पित्र्य-क्रतु-व्रत-जपादि करोति लोकः । तत् तद् बलेर् नियम-सङ्कलितात्म-वृत्तेर् वृत्त्यै विचार्य परिकल्पितम् अच्युतेन ॥220॥ साश्चर्यं युधि शौर्यम् अप्रतिहतं तत्-खण्डिताखण्डलं याच्ञोत्तानकरः कृतः स भगवान् दानेन लक्ष्मी-पतिः ।

Page 34: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

ऐश्वर्यं स्वकराप्त-सप्त-भुवनं लब्धाब्धि-पारं यशः सर्वं दुर्जन-सङ्गमेन सहसा स्पष्टं विनष्टं बलेः ॥221॥ स-शर-शवर-त्रासत्वङ्गन्-मृगी-तरलाः श्रियः सुखम् अपि कपि-प्रेङ्खद्-वल्ली-दलाञ्चल-चञ्चलम् । प्रतिदिनम् इयं भुङ्क्ते जन्तोर् अभाव-विधायिनी प्रसभ-पतिता भावं भावं भवे भवितव्यता ॥222॥ इति स भगवान् विष्णुः कर्तं सुराश्रयिणीं श्रियं बलि-भुज-तरु-च्छाया-हीनान् विधाय महासुरान् । अपि खल-जनासङ्गाद् भूमेर् गतस्य तलं बलेः प्रणय-रचितां पुण्ये कीर्तिं निनाय समुन्नतिम् ॥223॥

इति श्री-व्यास-दासापराख्य-क्षेमेन्द्र-विरचिते दशावतार-चरिते वामनावतारः षष्ठः

||5||

(6)

परशुरामावतारः षष्ठः बद्धे बलौ निश्चल-धर्म-सेतौ भग्नेषु दैत्येषु निराश्रयेषु । बभूव निर्विघ्नं महोत्सव-श्रीर् विशल्य-कल्याणवती त्रिलोकी ॥1॥ शक्रेण वृत्रे निहते सजम्भे सुम्भे निसुम्भे प्रसभं भवान्या । जीर्णेऽप्य् अगस्त्येन समस्त-लोक- शोकेऽथवा तापिनि सेल्वले च ॥2॥ चामुण्डया चण्ड-पराक्रमे च ग्रस्ते च पाताल-ततानतेन । रुरौ रण-प्रच्युत-रक्त-बिन्दु- वृन्दोदरोद्यद्-रुरु-कोटि-लक्ष्मी ॥3॥ गुहेन भिन्ने युधि तारके च गजासुरे धूर्जटिनान्धके च । दैत्येषु चान्येषु हतेषु देवैर् निःशङ्कम् आसीत् सुर-राज-राज्यम् ॥4॥ यातेऽथ काले शनकैर् विशाले दैत्येश्वराः क्ष्माम् अवतीर्य सर्वे ।

Page 35: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

क्रमेण ते दुर्मद-दस्यु-रूपाः स-पाप-शापाः क्षितिपा बभूवुः ॥5॥ शशास तस्मिन् समये महीयान् महीपतिर् हैहेय-वंश-जन्मा । प्राज्योतिर्-जित-श्रीर् जगद्-अर्जुनाख्यः सहस्र-बाहुः कृतवीर्य-सूनुः ॥6॥ स्पर्धानुबन्धोद्धत-दर्प-युद्ध- संनद्ध-धीरं दश-कन्धरं यः । गदाग्रहेलाहति-नष्ट-चेष्टं शय्याङ्क-पर्यङ्क-तले बबन्ध ॥7॥ अत्रान्तरे शौर्य-निधिर् भृगूणां कुले विशाले जमदग्नि-पुत्रः । हरिस् तमः कुञ्जर-पुञ्ज-भेदी प्रताप-दीप्तोऽवततार रामा ॥8॥ तस्योपदेष्टा भगवान् बभूव शार्ङ्गे धनुर्-वेद-विधौ पिनाकी । आदान-सन्धान-दृढातिदूर- लक्ष्येषु दत्ताद्भुत-लक्ष-शिक्षः ॥9॥ शस्त्रास्त्र-विद्या-विदित-प्रकर्ष- सङ्घर्ष-युद्धे जित-तारकारिः । पुत्राधिकां वल्लभतां गुणेन जगाम रामस् त्रिपुरान्तकस्य ॥10॥ मद-ग्रहोदग्र-गजासुरास्थि- विसंस्थुलाखण्डन-खण्ड-धारम् । ददौ त्रिशूली परशुं स्वम् अस्मै क्रूरं कुमारावजयेन तुष्टः ॥11॥ ततः कदाचिन् मृगया-रसेन स कार्तवीर्यः प्रविसारि-सैन्यः । वनं विगाह्य क्षयेषुश् चक्रे मृग-द्वीपि मृगेश्वराणाम् ॥12॥ मन्त्र-द्विषां दुःसह-मोह-हेतुर् दयादरिद्रं हृदयं सदैव । कर्षत्य् अलं शोणित-मांस-लुब्धा धराधराणां मृगया-पिशाची ॥13॥ तुरङ्ग-सेना-मृदित-स्थलानि शराहताशेष-मृग-द्विपानि ।

Page 36: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

विश्व-द्रुतोपद्रुत-पादपानि प्रविश्य चक्रे स तपो-वनानि ॥14॥ अथाश्रमाग्रं जमदग्नि-जुष्टं भग्न-द्रुमं रुग्ण-विविग्न-सत्त्वम् । कृत्वा शनैः श्रान्त-हयः स तस्थौ विश्राम-कामः कुसुम-स्थलीषु ॥15॥ होमावशेषैः सकुशैः पयोभिः संवर्धितानां स कुरङ्गकाणाम् । मुनीन्द्र-शिष्यैर् अपि वार्यमाणः सेन्यैः क्षयं निष्करणश् चकार ॥16॥ स काम-धेनुं मुनि-होम-हव्य- योग्यां सवत्सां गुण-गौरवेण । कण्ठे गृहीत्वा जमदग्निनापि रुद्धां मदान्धस् तरसा जहार ॥17॥ क्रौर्येण कीर्ति-व्यसनेन लक्ष्मीर् द्वेषेण विद्या विनतिर् मदेन । क्षमातिकोपेन धृतिर् भयेन प्रयाति लोभेन च सर्वम् एव ॥18॥ यातः स हृत्वा मुनि-होम-धेनुं लोभेन विक्रीत-विवेक-सत्त्वः । यशांसि लोक-त्रय-विश्रुतानि चकार धिक्-कार-कलङ्कितानि ॥19॥ निरुद्धाशाः सर्वे दधति भृशम् उद्वेग-कलनां विवेकालोकस्य प्रभवति न लेशः क्वचिद् अपि । न मित्रस्यालोको भवति परिहारेण वदने घने लोभे जन्तोः स्थितिम् उपगते कस्य सुगतिः ॥20॥ गतेऽथ तस्मिन् नृपतौ स्व-देशं महा-मुनीनां विहितापकारे । रामः समभ्येत्य गजाश्व-भग्नं तपोवनं निर्मृगम् आलुलोके ॥21॥ निवृत्त-वेद-स्मृति-यज्ञ-विद्या- पुराण-ज्ञानं विरताग्नि-कार्यम् । भग्नाननोद्विग्न-जनं विलोक्य तपोवनं प्राप च शोक-शङ्कुम् ॥22॥ विज्ञाय राज्ञा तद्-अशर्म-कर्म स कार्तवीर्येण कृतं स-कोपः ।

Page 37: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

शुश्राव तेनैव पितुः स-वत्सां बलेन नीताम् अपि होम-धेनुम् ॥23॥ स निःश्वसन् दुःसह-कोप-कम्प- लुठज्-जटा-भार-भृतांस-कूटः । क्षत्त्र-क्षयोत्कण्ठम् अकुण्ठ-धारं कुठारम् आदाय जवाज् जगाम ॥24॥ स हैहेयीं हेम-मयी अवाप्य प्रताप-दीप्ताम् इव राज-धानीम् । युद्धाय संनद्ध-भुजा-सहस्रम् अस्रस्त-धैर्योऽर्जुनम् आजुहाव ॥25॥ तयोः प्रवृत्ते भुवन-पकम्प- दीक्षा-क्षमे सङ्क्षय-धाम्नि युद्धे । क्षोभः प्रभूताद्भुत-सम्भ्रमोऽभूद् अभूत भूताभिभव-प्रगल्भः ॥26॥ तस्याषण्ढ-प्रतापः कठिन-मद-भराकुण्ठस्य वेगान् निक्षिप्त-स्कन्ध-पीठे गिरि-दलन-सहं घोर-धारं कुठारम् । भू-भर्तुर् धेनु-चौर्याचरण-घन-रुषा कार्तवीर्यस्य रामः स्रस्तांसं दोः-सहस्रं युधि नव-नलिनी-नाललावं लुलाव ॥27॥ प्रताप-मित्रे निहते सहस्र- करेऽथ तस्मिन् भुवनैक-शूरे । रामस्य निर्यत्न-निपातितारेर् मम प्रसारी न शशाम मन्युः ॥28॥ द्वि-बाहुना बाहु-सहस्र-दीप्ते हते नृशक्रे मुनिना प्रसह्य । स शृङ्ग-भङ्गः क्षिति-भृत् कुलस्य तीव्रः परं मान-विनाशनोऽभूत् ॥29॥ कालेन तन्-मन्यु-घनानुतापाः पापाय सर्वे मिलिताः क्षितीशाः । वैर-प्रतीकार-विधान-सज्जा जग्मुर् वनं भार्गव-कुञ्जरस्य ॥30॥ रामे फलेध्मा-हरणाय याते शून्यं प्रविश्याथ तपो-वनं ते । निष्कृत्त-कण्ठ-स्रत-शोणितौघ- मग्नं निर्जघ्नुर् जमदग्निम् एव ॥31॥ रामस् ततः पितृ-वधोद्धत-शोक-वह्नेः शान्तिं न बाष्प-जल-बिन्दुभिर् अप्य् अवेत्य ।

Page 38: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

आसीत् क्षणं क्षितिप-जीवित-जात-लज्जस् तद्-रक्त-सागर-निमज्जन-सज्ज एव ॥32॥ गत्वा जवेन रण-यज्ञ-विधान-दीक्षा- क्षेत्रं क्षणात् क्षितिप-वंश-वनोग्र-वह्निः । कृत्वा समस्त-नृप-संहृतिम् एक-वारं वैर-क्षयेण न मनाग् विरराम रामः ॥33॥ स स्नात्वा रक्त-पूर्णे रण-सरसि लसत्-कीर्ति-घोतोत्तरीयः क्रोधानृण्यं विधातुं कृत-सकल-जगत्-क्षत्त्र-वंशाग्नि-कार्यः । शार्द्ध-श्रद्धा-विधानं व्यधित-शर-कुशाकीर्ण-भूपाल-मौलि- श्रेणी-हेमांशु-निर्यत्-तिल-लव-कलित-न्यस्त-तन्-मुण्ड-पिण्डः ॥34॥ निक्षत्त्रां क्षत्रियारिर् जल-निधि-परिखा-मेखलान्ताम् अखिन्नः कृत्वा त्रिसप्त-कृत्वः पितृ-वर-निधन-क्रोधनः क्ष्मां क्षणेन । यः प्रादाद् एक-विप्रार्पित-जल-चुलुक-स्तोक-दानाति-लज्जा- मज्-जन्मानाननाब्जः स्मित-सितय-शस्तस्य किं वर्ण्यन्तेऽन्यत् ॥35॥

इति श्री-व्यास-दासापराख्य-क्षेमेन्द्र-विरचिते दशावतार-चरिते परशुरामावतारः षष्ठः

||6||

Page 39: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

(7)

रामावतारः सप्तमः काल-प्रवाहे महति प्रयाते सन्-मध्य-वेगातिरते गते च । तरङ्ग-लोलाद्भुत-भाव-वर्गे रक्षः-कुलैर् भार-युगाभवद् भूः ॥1॥ अत्रान्तरे सालकटङ्कटानां वंशे विशाले क्षणदाचराणाम् । पुष्पोत्कटा नाम बभूव कन्या तारुण्य-दर्पेऽपि विवाह-हीना ॥2॥ सा मेरु-पार्श्वे मणि-हेम-वल्ली- विलास-रम्योपवने चरन्ती । सुतं पुलस्त्यस्य तपो-निधानं सन्ध्या-क्षणे विश्रवसं ददर्श ॥3॥ ध्यानावसाने मुनिना सकम्पा प्रीत्याथ सा तेन विलोकितैव । नवाभिलाषोद्भव-विह्वलेव भावान्विता गर्भवती बभूव ॥4॥ क्रमेण तेनैव मुनेः सपर्या- विधायिनी तस्य तपोवने सा । असूत पुत्र-त्रितयं विचित्र- कर्म-प्रकारेण विभिन्न-रूपम् ॥5॥ दशाननाद्याः परिवर्धमानाश् चक्रुश् चिरं घोरतरं तपस् ते । पितामह-प्रीति-वराद् अवापुर् येन त्रिलोकी-क्षपण-क्षमत्वम् ॥6॥ महेश्वराराधन-होम-वह्नौ छित्त्वा दशास्यः स्व-शिरांसि हुत्वा । जभारि-साम्राज्य-जयी जगाम जगत्-त्रयी लुण्ठन-कण्टकत्वम् ॥7॥ त्रैलोक्य-पुण्यैर् अथ कुम्भ-कर्णस् तपो-वराप्तौ विपरीत-वाचा । अक्षीण-निद्रः सततं बभूव प्रबोधनाद् एक-दिनाप्त-भोज्यः ॥8॥

Page 40: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

वर-प्रदानेऽथ विधिं ययाचे विभीषणो धर्म-मतिं मनीषी । तद्-वाक्य-तुष्टेन पितामहेन नीतः स धीमान् अमरत्वम् एव ॥9॥ भ्रातुर् बलाद् वैश्रवणस्य लङ्कां हुत्वा पुरीं रत्न-हिरण्य-हर्म्याम् । दशाननः पुष्पकम् उज्ज्वलं च विमान-राजं विजयोद्यतोऽभूत् ॥10॥ जित्वा स विश्वं विगतारि-चिन्तः सञ्जात-सङ्ग्राम-वियोग-खेदः । लोक-त्रये चित्त-विनोदनाय विमानम् आरुह्य चिरं चचार ॥11॥ स निर्झरोद्गार-तुषार-शैल- सुवर्ण-रत्नोज्ज्वल-तुङ्ग-शृङ्गे । क्षणं न्यषीदद् दिवसावसाने तद्-भीति-लीनास्व् इव पद्मिनीषु ॥12॥ तापं म्हुर् दिक्-पति-वल्लभानां करावमर्षैः ककुभां विधाय । कुमुद्वती-बन्धन-पाप-शापाज् जगाम दुःशील इवास्तम् अर्कः ॥13॥ सान्ध्यं प्रकाशं परिपीय रक्तं निजौजसा लोक-निमीलनानि । निशागमोत्साह-पदं क्रमेण तमांसि रक्षांसि स तुल्यम् आपुः ॥14॥ अथोद्ययावग्रसर-प्रकाश- भ्रश्यत्-तमः स्तोक-युतान्तरीक्षे । सुधा-तरङ्गाकुल-काल-कूट- करम्बिते क्षीर-निधाव् इवेन्दुः ॥15॥ तमः समूहस् तरु-कुञ्ज-पुञ्ज- तल-स्थितश् चान्द्रमसं प्रकाशम् । बभौ दशग्रीव इव प्रयत्नात् कैलाशम् उल्लासयितुं प्रवृत्तः ॥16॥ जहार लक्ष्मीं कमलाकराणां चकार भङ्गं सुर-चक्र-नाम्नाम् । बभार दोषाश्रयवान् कलङ्कं लङ्का-पतिर् दिग्-विजयीव चन्द्रः ॥17॥

Page 41: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

हृन्-मर्म-संलग्न-शिलीमुखेषु दीर्णेषु सद्यः कुमुद-व्रजेषु । सरःसु चन्द्र-प्रतिबिम्ब-मूर्तिर् दशास्य-भीतेव मुहुश् चकम्पे ॥18॥ समीराः सोत्कण्ठा इव ललित-वल्ली-कुल-वधू- समाकर्षैः क्रीडा-निविड-दशकण्ठानुकृतयः । विचेरुर् वापीनां कुमुद-मधु-माद्यन् मधुकरा- कुल-श्रेणी-वेणी-हठ-हरण-हेला-तरलिताः ॥19॥ उन्निद्र-चन्द्राभरणे निशीथे तस्मिन् महानन्द-घन-प्रकाशे । प्रीतिः सुख-स्पर्श-मयी बभूव वैराग्य-भाजां मधुरागिणां च ॥20॥ लङ्केश्वरस् तत्र शशाङ्क-रत्न- शिला-तले रश्मि-विलास-हासे । सुखं शयानः पुरतः प्रयान्तीं जितेन्द्र-लक्ष्मीं ललनां ददर्श ॥21॥ दशाननोत्सादित-नाक-लोक- लक्ष्मीम् इवैकां विजने भ्रमन्तीम् । मैत्रीम् इव प्रेम-भराभिरामां तारुण्य-लावण्य-मनोभवानाम् ॥22॥ विलोक्य लङ्का-पतिर् अङ्क-मुक्त- शशाङ्क-शङ्का-जननाननां ताम् । स्वप्नेऽप्य् अदृष्टां मनसाप्य् अचिन्त्यां हर्षामृत-क्षैब्यम् इवाससाद ॥23॥ अचिन्तितापातकिरातभीतां मृगीम् इवालम्ब्य बलेन पाणौ । स तां बभाषे विभवाभिमानं तद्-भोग्य-शून्यं विफलं विचिन्त्य ॥24॥ कस्यान्तिकं कुञ्जर-गामिनि त्वं प्रयासि धन्यस्य रणोज्झितासोः । आराधितः केन तपो-विशेषैः सौभाग्य-भूमिर् भगवान् मनोभूः ॥25॥ न त्यज्यसे सुभ्रु कुरु प्रसादं लब्धां सुधां मुञ्चति मन्द-पुण्यः । त्यक्तान्य-यत्नोपनतानि मोहात् पुनर् न लभ्यानि समीहितानि ॥26॥

Page 42: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

इति ब्रुवाणेन दशाननेन तन्वी घनालिङ्गन-पीडिताङ्गी । काञ्ची-विमुक्ति-प्रतिषेध-दिग्धं वैलक्ष्य-मुग्धाक्षरम् आचजक्षे ॥27॥ बलेन नीवी ननु न प्रमोच्या विमुञ्च मां दुर्व्यसन-स्पृहां च । अशील-लीला-शकली-कृतां त्वं ह्रियं श्रियं रक्ष यशः कुलं च ॥28॥ रम्भाभिधानां सुरलोक-कान्तां त्वद्-भ्रातृ-सूनोर् नडकूवरस्य । प्राणोपमानां धनदात्मजस्य न वेत्सि किं मां सुमते स्नुषां त्वम् ॥29॥ इति ब्रुवाणाम् अबलां बलेन सन्दूष्य मातङ्ग इवाब्जिनीं ताम् । म्लानाननाब्जाम् अवमान-लीनां लज्जा-निमज्जद्-वदनां मुमोच ॥30॥ उच्छिष्टाधर-पल्लवां नख-मुखोल्लेखावखात-स्तनीं विस्रस्तांशुक-केश-पाश-कुसुमाम् उत्कम्पिनीं मन्युना । श्वासायासवतीं स-बाष्प-नयनां तन्वीं वहन्ती तनुं सा गत्वा नडकूबरस्य विदितं पौलस्त्य-वृत्तं व्यधात् ॥31॥ दृष्ट्वाभिभूतां नडकूबरस् तां श्रुत्वा कुवृत्तं च निशाचरस्य । अकाम-कान्ता-रति-सङ्गमान्तं तस्यास् तु दुर्जीवितम् इत्य् उवाच ॥32॥ नक्तं-चरैस् तत्-क्षण-वर्ण्यमानं तच्-छापम् आकर्ण्य भृशं दशास्यः । अन्तर् वहन् दुश्चरितानुतापं विमानम् आरुह्य शनैर् जगाम ॥33॥ सुख-क्षैब्य-क्षामाः प्रकटम् अवटापात-गतयः क्षिपन्तः शीलाख्यं व्यसनम् अविलक्ष्याः क्षत-धियः । स्खलन्तः कुर्वन्ति प्रसभम् अवलेपेन किल तद् यद् उद्भूतस् तापः प्रचलति न जीवान्त-नियतः ॥34॥ व्योम्ना व्रजन्तं पुरतस् तम् एत्य माहेश्वरः प्राह गणः सकोपः । हंहो निवर्तस्व भजस्व नीतिं व्योम्ना गतिर् नेह नभश्चराणाम् ॥35॥

Page 43: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सती-सहायः स्फटिकाद्रि-शृङ्गे देवो मृडः क्रीडति चन्द्र-चूडः । पार्श्वेन यात्य् अत्र मरीचि-माली भयेन नोच्चैर् मरुतोऽपि वान्ति ॥36॥ श्रुत्वा मदोद्गार-गिरं गणस्व दुष्ट-द्विपः कृष्ट इवाङ्कुशेन । दष्टाधरः कोप-कषाय-चक्षुर् नोवाच किंचित् स हरानुरोधात् ॥37॥ श्वसन् विमानाद् अवरुह्य सज्जः स मज्जयन् भूमिम् इवाभ्युपेत्य । स्कन्धेन पाताल-तलान्त-मूलात् कैलासम् उल्लासितम् उज्जहार ॥38॥ विघूर्णमानाद्रि-गुहा-गृहेभ्यः समन्ततः सम्भ्रम-विद्रुतानाम् । सन्त्रस्त-विद्याधर-सुन्दरीणां काञ्ची-रवैः खं मुखरीबभूव ॥39॥ क्ष्मान्तोत्क्षेपातिवेग-प्रसरद-अनलोल्लास-कैलास-कम्प- क्षोभे बिभ्यद्-भवानी-निभृत-भुज-लतालिङ्गितश् चन्द्रचूडः । दाशास्यैर् हर्ष-हासं व्यभजत चरणाकुञ्जिताङ्गुष्ठ-पीडा- व्रीडानिर्भुग्न-मीलन्-नयन-गल-गलद्-गर्गरोद्गार-रावैः ॥40॥ अत्युग्र-रावेण दशाननस्य प्रसाद-वान् रावण इत्य् अभिख्याम् । चक्रे पिनाकी प्रियतां प्रयान्ति प्रायः प्रभूनां विपरीत-चेष्टाः ॥41॥ तुष्टात् पुनः प्राप्य वरं त्रिनेत्रात् त्रैलोक्य-लक्ष्मी-परिभोग-भव्यम् । व्रजन् विमानेन दशाननः खे सकौतुकः पुष्पकम् इत्य् उवाच ॥42॥ य एष दूरात् कनकाचलस्य संलक्ष्यते दक्षिण-पार्श्व-देशे । शृङ्गाग्र-लग्नोज्ज्वल-रत्न-शैलस् तद्-अङ्ग-विश्रान्ति-सुखे ममेच्छा ॥43॥ इति ब्रुवाणः क्षनदाचरेन्द्रः क्षणाद् विमानेन जवेन नीतः । तस्याद्भुताद्रेर् विचचार पद्भ्यां रत्न-स्थले कल्प-लतावृतान्ते ॥44॥

Page 44: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

वैदूर्य-गारुत्मत-पद्म-राग- वज्रेन्द्र-नीलामल-शैल-शृङ्गम् । पश्यन्न् अवालोकन-हर्ष-मानी न रावणः कौतुक-तृप्तिम् आप ॥45॥ क्वचित् स्खलन् निर्झर-राजवन्तं गुहा-गृहोद्गीर्ण-महाट्टहासम् । भीत्य् एव नीहार-पटावृतानि निमीलयन्तं ककुभां मुखानि ॥46॥ समुल्लसन्नील-मणि-स्थलोरु- स्थूलांशु-पुञ्जोन्नत-दण्ड-पादम् । पुनः प्रवृत्तं बलि-वञ्चनाय व्याप्ताम्बरं विष्णुम् इवाप्रमेयम् ॥47॥ बलान्वितोद्यद्-घन-कालनेमिं प्रह्लाद-संरब्ध-जलोद्भवोग्रम् । स-तारकाग्रं कटकं वहन्तं यातं हिरण्याक्षम् इवाचलत्वम् ॥48॥ सुविस्मयानन्द-दृशा समन्तान् निर्वर्णयन्न् एव मुहुर् महाद्रिम् । तद्-उच्च-शृङ्गाश्रम-धाम्नि दिव्यां कन्याम् अपश्यत् स तपः-प्रसक्ताम् ॥49॥ तन्वीं स्तनाभोग-भराद् अवाप्त- संसक्त-कृष्णाजिन-गाढ-बन्धाम् । लताम् इवोद्यत्-स्तवकाभिलाष- निःस्पन्द-लीनालि-कुलाभिरामाम् ॥50॥ पौलस्त्य-विध्वस्त-समस्त-लोक- घनावमानानाल-तीव्र-चिन्ताम् । शक्र-श्रियं स्वर्ग-वियोग-खिन्नां रक्षः-क्षयायेव तपः-प्रवृत्ताम् ॥51॥ तां वीक्ष्य रक्षः-पतिर् अक्षयेन्दु- मुखीं सखी-नेत्र-सुधां निपीय । मेने तद्-उच्छिष्ट-रुचापि शिष्टां स्पृष्टां न संश्लिष्ट-निकृष्ट-सृष्टिम् ॥52॥ पुनः सदाचार-परम्परार्ह- पाद्यासनादि-प्रणय-प्रवृत्ताम् ।

Page 45: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

ताम् अब्रवीद् अद्भुत-रूप-सम्पत्- सम्पन्न-पूजः क्षणदाचरेन्द्रः ॥53॥ का त्वं मनोजन्म-विवर्जितेव रतिर् विराग-व्रत-दुर्ग्रहेण । मदेन विद्या कपटेन मैत्री लोभेन लक्ष्मीर् इव लुप्त-शोभा ॥54॥ ध्यानावधानं पर्मोऽवमानस् त्रपाकरं पारम् अथाक्ष-सूत्रम् । वने निवासस् तव यौवनेऽस्मिन् जपश् च शापः कुसुमायुधस्य ॥55॥ त्यक्त्वाग्रहं ब्रूहि विचिन्त्य तन्त्री त्वम् एव सत्यं यदि युक्तम् एतत् । बिम्बाधरे चुम्बन-केलि-योग्ये जपेन पापार्जनम् एव मुग्धे ॥56॥ निरञ्जनत्वं कुसुम-प्रसक्तिश् चित्रं जटा-बन्धन-कारणं ते । अनङ्ग-रागं कुरु मा शरीरम् अनङ्ग-रागं वह चेतसि त्वम् ॥57॥ भोगोत्सवं मानय मा नय त्वं क्लेशैर् अदोषं कृशतां शरीरम् । अहं हि ते तन्वि समीहिते च हिते च सम्पादन-बद्ध-कक्षः ॥58॥ शृङ्गारस्य गतैव भाग्य-गुरुतानङ्गस्य नाङ्ग-स्पृहा लावण्यं घन-मन्यु-दैन्य-मलिनं का यौवनस्योन्नतिः । नोद्यानं दयितं मधुर् विधि-हतः कस्येन्दुर् आनन्दनः कान्ते ते तपसि स्थिता यदि मतिस् तत् सर्वम् अस्तं गतम् ॥59॥ श्रुत्वैतद् उक्तं दश-कन्धरेण सा किञ्चिद् आकुञ्चित-चेतनेव । जगाद खेदेन विनिःश्वसन्ती ह्रियावमानेन च मन्युना च ॥60॥ व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम् । guëa’vamänaà कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥61॥ कचस्य वाचस्पति-सम्भवस्य स्वाध्यायजा वेदवती-सुताहम् ।

Page 46: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

देया मयेयं स्वयम् अच्युताय मनोरथोऽभूत् पितुर् इत्य् अयं मे ॥62॥ कालेन दैत्यैः स हतः पिता मे मातानलं शोकम् इव प्रविष्टा । वरार्थिनी देवम् अनन्य-चित्ता तपः-प्रवृत्ता हरिम् अर्थयेऽहम् ॥63॥ इति ब्रुवाणां दशकन्धरस् तां गाढानुबन्धेन घताभिलाषः । पुनः पुनः क्षीब इव प्रलापी कोपाग्नि-सन्तापवतीं चकार ॥64॥ स्मृत्वा स शापं नड-कूबरोक्तं सन्त्यक्त-कान्ताहठ-सङ्ग-वाञ्छः । नख-क्षतोच्छिष्ट-कुश-स्थलीं तां कृत्वा जगाम स्वपुरीं सकामः ॥65॥ सा मानिनी दुर्विषहावमानं रक्षः-कर-स्पर्शम् अमृष्यमाणः । कुलाभिमानेन्धनम् आत्म-शुद्ध्यै पूर्वं प्रकोपाग्निम् इवाविवेश ॥66॥ चिरं विचिन्त्याच्युतम् अच्युताशा जन्मास्तु मे राक्षस-सङ्क्षयाय । उक्त्वेति दृष्ट्वा रविम् अद्रि-शृङ्गात् तापेन तन्वी तनुम् उत्ससर्ज ॥67॥ अम्लानं कुशलं कुलं च विमलं सत्-सङ्ग-गण्या गुणा मान्या मान-घनोन्नतिर् विनिधनं धर्माविधानं धनम् । कीर्तिर् मूर्तिर् असङ्क्षयाद्भुतवती शक्तिश् च संरक्षते जन्तोर् इन्दिर्य-संयमेन सकलं नष्टं न यस्यास्ति सः ॥68॥ प्रविश्य लङ्कामलका विजित्य हत्वा पुनर् वैश्रवणस्य कोशम् । काले विशालेऽनिलवत् प्रयाते लङ्का-पतिः पुष्पकम् इत्य् उवाच ॥69॥ दृष्टा पुरश् चर्य-गिरिर् मया यः पुनस् तद्-आलोकन-कौतुकं मे । रम्यं निपीतं बत नेत्र-पातैर् न विस्मरत्य् एव मनः कदाचित् ॥70॥ इत्य् आदराभ्यर्थन-यन्त्रितेन नीतः क्षणेनैव स पुष्पकेण ।

Page 47: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

तं देशम् एत्य् आयत-काल-जिह्वा- लीढं न तं प्रौढ-गिरिं ददर्श ॥71॥ उत्पत्ति-वृद्धि-क्षय-पाक-युक्त्या क्षणे क्षणे दृष्ट-विनष्ट-सर्वः । प्रायः प्रपञ्च-प्रणयी भवोऽयं अभाव-सद्-भाव-समस्त-भावः ॥72॥ तत्राभ्यपश्यन् नगराण्य् अरत्न- प्रयत्न-क्रय-विक्रयाणि । परस्परारब्ध-विरोध-युद्ध- सन्धानसन्नद्ध-धराधिपानि ॥73॥ दृष्ट्वा तवाश्चर्यम् अचिन्त्य-रूपं चक्र-भ्रमारूढं इवाप्ररूढा । प्रौढोऽपि मूढत्वम् इवानुभूय शनैः स सम्प्राप्त-धृतिः प्रदध्यौ ॥74॥ अहो नु नानाद्भुत-विभ्रमाणां हर्ता च कर्ता च सदैव कालः । येनानिशं दर्शयता विचित्रं निपीतम् अन्यद् बत वान्तम् अन्यत् ॥75॥ क्षणं विचिन्त्येति नयौ पुरीं स्वाम् अनित्यता-नष्ट-धृतिर् दशास्यः । गिरेर् वियोगाद् अचलं द्वितीय- निवोद्वहन् विस्मय-भारम् अन्तः ॥76॥ गते निगीर्णाद्भुत-चक्रवाले काले विशाले बहु-मोह-जाले । स्मृत्वा समारुह्य विमान-राजं तम् एव देशं स पुनर् जगाम ॥77॥ स तत्र चित्राणि पुराणि तानि न हेम-हर्म्याणि न मन्दिराणि । स्वप्नान्तराणीव कृत-भ्रमाणि जन्मान्तराणीव गतान्य् अपश्यत् ॥78॥ तत्रालुलोके स तमाल-ताल- तालीस-हिन्ताल-निरन्तरालम् । वनं विशालं विवलत्-पियाल- मालावली-संततत्-नक्त-मालम् ॥79॥ घोरैर् धुरद्-व्याघ्र-घन-प्रघोषैर् इवोच्च-रोमाञ्च-चयाञ्चितानाम् ।

Page 48: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

विशङ्कटैर् उत्कट-कण्टकानां व्याप्तं समूहैः खदिर-द्रुमाणाम् ॥80॥ अन्तः-श्वसन् निश्चल-दुष्ट-सत्त्वैः कम्प-प्रदं पिप्पल-पल्लवानाम् । तमः-पिशाचाचितम् अर्क-भासा भीत्यैव दूरात् परिवर्ज्यमानम् ॥81॥ गतेष्व् अभावं नगरेषु तेषु दृष्ट्वा तद् उग्रं गहनं गभीरम् । रक्षः-पति-ग्रस्त-समस्त-लोक- कुलाय कालाय नमश्चकार ॥82॥ सोऽचिन्तयत् काल-वैहङ्गमोऽयम् अलक्ष्य-दाक्ष्य-क्रम-पक्ष-वेगः । दिवानिशं याति विचित्र-शक्तिर् अहो कदाचिन् न चलत्य् अखिन्नः ॥83॥ अत्युच्चापात-निम्नोन्नति-करण-पटुः श्लिष्ट-दूर-स्थितानाम् इष्टानिष्ट-व्रजानां सततम् इव घनाश्लेष-केलि-प्रसक्तः । पर्यन्ताभाव-भूमि-प्रपतन-चतुरान् अन्यथा सर्व-भावान् प्रातः प्रातर् विधत्ते नव-नव-रचनाश्चर्य-कृत् काल-पाकः ॥84॥ इत्य् अद्भुतामालयन्न् अचिन्त्यां कालयस् शक्तिं स विसंस्थुलोऽभूत् । अनित्यताचिन्तन-भङ्ग-भाजां नाङ्गानि केषां शिथिलो भवन्ति ॥85॥ प्राप्तः स लङ्कां विभवोपभोग- हर्षोत्सवैर् विस्मृत-काल-लीलः । मेने सुख-क्षीबत्याक्षयाणि सम्भोग-लीला-धन-जीवितानि ॥86॥ शनैः प्रयाते क्षण-सङ्ख्ययापि प्रवर्धमाने युग-दीर्घ-काले । पुनर् विमानेन तम् एव देशं कुतूहलात्तः प्रययौ दशास्यः ॥87॥ स तत्र निघात-धन-प्रवाह- दीर्णोर्वरा निष्क्रमण-क्रमेण । ददर्श पातालम् इवान्त-हीनं खातं प्रजातं भुवन-व्रणाभम् ॥88॥ क्षणं तद्-आलोकन-भुग्न-कण्ठः स्थित्वा प्रयातः स पदं स्वम् एव ।

Page 49: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

काले प्रयाते पुनर् आगतोऽथ सरः समुद्रोपमम् अभ्यपश्यत् ॥89॥ अनन्त-पद्मान्वितम् अप्रमेयम् उदग्र-नागेन्द्र-सहस्र-सेव्यम् । पराग-पुञ्जेन भुजङ्ग-लोकम् इवान्तराले कपिलेन जुष्टम् ॥90॥ हंसांस-कण्डूयन-लोल-नाल- फुल्लारविन्दोत्थित-षट्-पदानाम् । मुहुः समूहैर् विहितान्धकारं क्रोशान् निशा-शङ्कित-चक्रवाकम् ॥91॥ स्वादूदकं कोमल-वीचि-वातं पद्मोज्ज्वलं भृङ्ग-गणोपगीतम् । स-सौरभं पुण्यवताम् इवैकं सर्वेन्द्रियाणाम् उपभोग-पात्रम् ॥92॥ स-विभ्रमं श्री-रमणं पराग- पीताम्बरं नाभ-भवोद्भुताब्जम् । नीलोत्पल-श्यामलम् आकलय्य सरः स निःस्पन्द-तनुः प्रदध्यौ ॥93॥ अहो नु नेत्रार्पित-कौतुकानि वैचित्र्यम् एतत्त्री-कृत-विस्मयानि । पिबत्य् अयत्नेन कियन्ति कालः सृजत्य् अजस्रं च महाद्भुतानि ॥94॥ क्षणं विचिन्त्येति लसद्-विवेकः स शङ्करार्चार-समादरोऽभूत् । अनित्यताचिन्त-नखैदजन्मा न सद्-विचारः कुशलाय कस्य ॥95॥ अयः-पिण्ड-क्रूरं श्रयति न मनः क्वापि मृदुतं न यावत् संस्पृष्टं सकल-भव-भाव-क्षय-धिया । मनाक् तस्मिन् याते प्रशम-लव-पाक-प्रणयितां नमत्य् एतत् कस्य द्विज-गुरु-हरार्चासु न शिरः ॥96॥ सरस्-तटे टङ्कित-रत्न-पीठे लिङ्गं विधाय स्फटिकाद्रि-शृङ्गम् । स-पुष्प-कोपाहृत-दिव्य-पद्मैर् अर्चां चकारामृत-रश्मि-मौलेः ॥97॥ स त्र्यम्बकस्याम्बर-चुम्ब्यमानां विधाय पूजां कमलोपचारैः ।

Page 50: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

ह्रदस्य विष्णोर् इव मध्य-जातं समादधे मूर्ध्नि विधातुम् अब्जम् ॥98॥ तस्यान्तरे काञ्चन-कर्णिकस्य विचित्र-रत्नोज्ज्वल-पल्लवस्य । स दिव्य-पद्मस्य ददर्श कन्यां तद्-भीति-लग्नाम् इव जातु लक्ष्मीम् ॥99॥ आदाय कन्यां कमलं विधाय तच्-चन्द्र-चूडस्य किरीट-कोटौ । प्रीतिं वहन् विस्मय-गर्भ-गुर्वी लङ्केश्वरः स्वां नगरीं जगाम ॥100॥ मन्दोदरी तद्-दयिताथ तत्र तेनार्पितां कल्पित-पुत्रिकां ताम् । अनन्य-लावण्य-वर्ती विलोक्य कन्याम् अभूद् विस्मय-निश्चलेव ॥101॥ कदाचिद् उत्सङ्ग-गृहीत-कन्यां तां नारदोऽभ्येत्य मुनिर् जगाद । पत्युस् तवेयं चपलेन्द्रियस्य कन्या भविष्यत्य् अभिलाष-भूमिः ॥102॥ श्रुत्वैतद् आच्छाद्य महार्ह-पट्टैः सुवर्ण-मञ्जुष-धृतां कुमारीम् । मन्दोदरी भूमि-लतावखाते तत्याज रत्नाकर-पार-तीरे ॥103॥ काले प्रयाते जनकेन राज्ञा यज्ञाङ्गने हैम-हलेन कृष्टे । लब्धा समृद्धेन्दु-मुखी सुता सा सीतेति नाम्ना भुवने प्रसिद्धा ॥104॥ ततः कदाचिन् मणि-मन्दिरस्थं दशाननं शूर्पणाखाभ्युपेत्य । सद्यः प्रकृत्याखिल-कर्ण-नासा स्वसा श्वसन्ती विजने जगाद ॥105॥ अहो प्रमादस् तव दुर्जयस्य जन-त्रयी-राज्यजयोर् जितस्य । यत् त्वं प्रजातारि-नवाङ्कुरोऽपि धत्से सुखी क्षीब इवातिनिद्राम् ॥106॥ मन्त्र-द्विषः शक्ति-मदेन यस्य निश्चेतनस्येव दिनानि यान्ति ।

Page 51: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

दुर्वृत्त-गोष्ठी-पतितेव पतितेव पत्नी न तत्र तिष्ठत्य् अपरोन्मुखी श्रीः ॥107॥ रामः पितुर् निश्चल-शासनेन भ्रात्रा जटाभृत् सह लक्ष्मणेन । सीताख्यया चारु-दृशा च पत्न्या धन्वी वने दाशरथिः स्थितोऽस्ति ॥108॥ यस्याङ्गना सा सुरसिद्ध-साध्य- गन्धर्व-विद्याधर-सुन्दरीणाम् । साश्चर्य-सौन्दर्य-मदं वहन्ती दृष्टा मया त्वद्-भवनोचितैव ॥109॥ तां त्वत्-कृते हर्तुम् अहं प्रवृत्ता यावन्-मनो-जन्म-जय-प्रशस्तिम् । रामानुजात् तावद् अयं भयाप्तः पराभवः कर्तित-कर्ण-नासः ॥110॥ मन्-मन्यु-शल्य-व्यथयाभिभूतः सुरासुर-श्री-हरण-प्रगल्भाः । त्वद्-भ्रातरस् ते खर-दूषणाद्या रामेण सर्वे निहताः स-सैन्याः ॥111॥ सुखोन्मुखः क-भुजङ्गमोऽपि विषोष्म-शान्त्यै बिल-वेश्म-शायी । पिपीलकेनोदर-रन्ध्र-युक्त्या विदार्यते निश्चल-कल्प एव ॥112॥ आगुप्त-चारः स्व-पर-प्रदेशे जगत्-त्रयी-राज्य-गृहीत-भारः । अहो प्रसिद्धां भुवन-त्रयेऽपि त्वं दण्डकारण्य-कथां न वेत्सि ॥113॥ इति स्वसुर् मर्मं विदारणोग्रां श्रुत्वा गिरं दुर्विषहं दशास्यः । जवेन पारं जलधेर् जगाम कालेन कामेन च कृष्यमाणः ॥114॥ स प्राप्य मारीचम् अमात्य-मुख्यम् अरण्य-प्रयन्त-तपः प्रसक्तम् । न्यवेदयन् मर्त्य-विकारम् अस्मै सीताफार-व्यसनोद्यमं च ॥115॥ लक्ष्मी-शरीर-क्षपणाभियोगे गाढानुबन्धेन मद-प्रमूढम् ।

Page 52: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

साचिव्य-मन्त्रावधि याच्यमानो विचार्य मारीच-मुनिस् तम् ऊचे ॥116॥ अहो बतायं तव मोह-मन्त्रः स्वतन्त्र-वाचा च्युत-नीति-तन्त्रः । किं शत्रुणा पुत्र-कलत्र-मित्र- देहापहारी व्यसनाय दत्तः ॥117॥ धूर्तैर् यद् उक्तं हृदय-ग्रहाय निन्द्यं मदोत्तुङ्गम् असङ्गतं च । तद् ईश्वराणां परिणाम-कष्टं निर्दिष्ट-दुर्वेदम् अनिष्टम् इष्टम् ॥118॥ सर्वोपकारः सुकृत-प्रहारः क्लेशावतारः कुशलापसारः । शीलापचारः कुपदाभिसारः पाप-प्रकारः पर-दार-हारः ॥119॥ पथ्यं न जिघ्रन्त्य् अथ चर्वयन्ति स्पृशन्ति शृण्वन्ति विलोकयन्ति । विनाश-काले चपलेन्द्रियाणां सर्वेन्द्रियाणीव पुरः प्रयान्ति ॥120॥ रामस्य हर्तुं कथम् इच्छसि त्वं पत्नीम् अयत्न-क्षत-राक्षसस्य । यद्-भीतिनीत्य् एव तपस् ततं मे क्व रक्षसाम् अस्ति विवेक-पाकः ॥121॥ जातः कृती तत-तपश्-चय-ऋष्यशृङ्ग- मन्त्राहुति-प्रसृत-याग-विधि-प्रभावात् । पृथ्वी-पतेर् दशरथस्य पितुर् नियोगाद् यः कौशिकस्य मख-रक्षण-दीक्षितोऽभूत् ॥122॥ शूरः शिशुः कौशिक-शासनेन मन्-मातरं वर्त्मनि ताटकां यः । हत्वा प्रपेदे मुनिआ वितीर्णां स-जृम्भकाम् अस्त्र-रहस्य-विद्याम् ॥123॥ अस्स्त्रोद्यत्-पक्षपातैः कुशिक-सुत-मख-त्राण-सज्जस्य यस्य प्रक्षिप्तो योजनानां शतम् उदधि-तटे मूर्छितः प्रच्युतोऽग्रे । वृक्षेष्व् अद्यापि बाणासन-चकित-भिया राम-नामादि-वर्णे राकारामादि-शब्देष्व् अपि भय-समयान् न क्वचिन् निर्वृतिर् मे ॥124॥ यः प्राप यज्ञे जनकस्य पुत्रीं चण्डीश-चापाक्रमणेन सीताम् ।

Page 53: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

नीतां त्रिलोकी-विजयाशयेन शक्तित्वम् एतां कुसुमायुधेन ॥125॥ आकर्णाकृष्ट-भङ्गोद्भव-रव-मुखरोच्चण्ड-चण्डीश-चाप- क्रोधाध्मातस्य सर्व-क्षितिप-वध-विधेर् द्वन्द्व-युद्धातितिथिर् यः । चाप-श्री-कुञ्जनेन व्यधित भृगुपतेः सर्व-धर्मस्य गोप्ता पुण्य-ब्राह्मण्य-जन्मापचय-परिचय-क्षत्र-वृत्तेर् निरोधम् ॥126॥ यः सत्य-पाश-ग्रथितस्य मुक्त्यै पुतिर् गिरा निर्जन-संश्रयाय । ययाव् अरण्यं सह लक्ष्मणेन भ्रात्रा समान-व्रतया च पत्न्या ॥127॥ वियोग-शोकात् पितरि प्रतप्ते स्वर्गं प्रयाते भरतेन यत्नात् । अभ्यर्थ्यमानोऽपि निजं न राज्यं जग्राह रामः स्थिर-सत्य-कामः ॥128॥ तत्-पादुके मूर्ध्नि निधाय धीमान् करोति शत्रुघ्न-निषेव्यमाणः । राज्यं जटाभृद् भरतस् तदीयं वनान्त-वासावधिं तत्-प्रविष्टम् ॥129॥ सहायतां ते कुपदे करोमि कथं शरीर-प्रतिकूल-कार्ये । अकुर्वतस् त्वद्-विशिखैर् विनाशस् ततस् तु रामान् निधनं वरं मे ॥130॥ श्रुत्वेति मारीच-वचः प्रहृष्टस् तं राक्षसेन्द्रः प्रथमं विसृज्य । माया-निधानं स्व-विनाश-सज्जः पश्चाद् ययौ कल्पित-भिक्षु-वेषः ॥131॥ अर्थानर्थ-क्षय-भय-जयान् सर्वथा वेत्ति सर्वः श्रेयः प्राप्तुं किम् अपि यतते वर्जयत्य् एव दोषान् । तज्-ज्ञोऽप्य् अन्ते पतति विवशः kle`cä`cokärti-गर्ते दैवादिष्टे पतन-समये लङ्घने कस्य शक्तिः ॥132॥ अथ कनक-कुरङ्गं विद्रुमोत्तुङ्ग-शृङ्गं रुचिर-मणि-विचित्रं लोचनानन्द-मित्रम् । द्युतिम् इव विकिरन्तं संनिकर्षे चरन्तं जनक-नृपति-पुत्री कौतुकात् तं ददर्श ॥133॥ तच्-चर्म-लोभात् प्रणय-प्रयत्नैर् अभ्यर्थितो मैथिल-राज-पुत्र्या ।

Page 54: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

धृत्वाश्रमे लक्ष्मणम् आत्त-चापः ससार सारङ्ग-वधाय रामः ॥134॥ माया-मृगस् तीक्ष्णतराननेन स पत्रिणा राम-धनुश् च्युतेन । बिद्धः पतन् राक्षस-रूप एव हा लक्ष्मणेत्य् आर्त-रवं रुराव ॥135॥ श्रुत्वा प्रलापं सहसैव सीता भर्तुर् विरुद्धं परिशङ्कमाना । तत्-कम्पिताङ्गी विससर्ज यत्नात् स-सम्भ्रमं लक्ष्मणम् ईक्षितं तम् ॥136॥ अभ्येत्य सीताम् अथ कूट-भिक्षुर् दशाननश् चन्द्रमुखीं ददर्श । सुरासुराणां कलहोपशान्त्यै सुधां सुदेहाम् इव निर्जनस्थाम् ॥137॥ प्रणामिनीं स्वागत-वादिनीं तां पाद्यासनातिथ्य-विशेष-सज्जाम् । उवाच कौटिल्य-निलीन-मायः प्रच्छन्न-कायः क्षणदाचरेन्द्रः ॥138॥ लावण्यं सकलाङ्ग-सङ्ग-सुभगं माधुर्य-धुर्यं वचस् तीक्ष्णान्तानयन-द्वयी च सुतरां प्राने कषाय-च्छविः । मूर्तिः कान्ति-सुधाचिता रस-मयी चित्रं चमत्कारिणी यत्नेनाप्य् अभिलक्ष्यम् अम्लकटुकं किंचिन् न ते चेष्टितम् ॥139॥ एकाकिनी निर्जन-काननेऽस्मिन् करोषि किं रत्न-विमान-योग्या । घोरं घुरद्-व्याघ्र-गुहाग्रम् एतत् कस्मात् तवेष्टं विषमाश्म-काष्ठम् ॥140॥ एता निर्भर-दर्भ-सूचि-निचयैर् दुःसंचरा भूमयः क्षुत्-क्षुण्णाजगरोग्र-कोप-विषम-श्वासोष्म-शुष्य-द्रुमाः । ग्रीष्म-ग्लानि-निमग्न-मत्त-महिष-श्लिष्यत्-करीषोन्मिषत्- पङ्क-व्याकुल-विक्लवत्-तृण-कुल-क्लेदाति-तिक्तं पयः ॥141॥ दिव्यारत्न-हिरण्य-हर्म्य-रुचिरा रम्या तव श्री-सखी लङ्का स्फाटिक-मन्दिरांशु-निवहैः स्वर्गं हसन्ती मुहुः । तस्याः सुभ्रु विभात्य् अशोक-वनिकालङ्कार-भूता मरुत्- त्वङ्गत्-कल्प-लता-पराग-पटली-संसर्ग-रङ्गा रतिः ॥142॥ जगज्-जयोद्योग-रणाङ्कित-श्री- लङ्काधिनाथः प्रणयी तवाहम् ।

Page 55: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

यं त्रास-लोलांशुक-पल्लवाङ्गा भ्रूभङ्ग-भग्नास् त्रिदशा नयन्ति ॥143॥ श्रुत्वैतद् उक्तं दशकन्धरेण भयेन कोपेन च कम्पमाना । जगाद जिह्मं जनकात्मजा तं समुद्भवद्-बाहु-शिरः-सहस्रम् ॥144॥ अहो प्रशान्त-व्रत-कष्ट-कूटस् त्वं शष्प-सञ्छन्न इवान्ध-कूपः । पापाप्लुतं जल्पनं जल्पतस् ते किं नांअ भूमौ पतिता न जिह्मा ॥145॥ इति ब्रुवाणां कपटाकृतिस् तां करेण मातङ्ग-निभः प्रमाथी । आकृष्य रम्भाम् इव वेपमानां जहार मत्तः पिशिताशनेन्द्रः ॥146॥ तार-प्रलापां शरणैषीणीं तां दयाभिमानी न ररक्ष कश्चित् । प्रायः स्व-रक्षा-प्रणयी जनोऽयं परार्ति-काले विरल-प्रयत्नः ॥147॥ सीतां हरन्तं रजनी-चरेन्द्रं लताम् इवोग्रानिलम् अम्बरेण । धीरः कृपावान् अरुणस्य सूनुर् अभ्याद्रवद् गृध्र-पतिर् जटायुः ॥148॥ निकृत्त-वर्मायुध-मौलिवाहं कृत्वा दशास्यं नख-चञ्चु-पक्षैः । दैव-प्रमाणे विजये जटायुर् जुहाव जीवं निजम् आजि-वह्नौ ॥149॥ जायन्ते निधनं प्रयान्ति सततं जन्म-भ्रमे जन्तवः कोऽप्य् एकः किल जायते स सुकृती यः पीत-पुण्यामृतः । आर्त-त्राण-पवित्रितेन तृणवन् नीतेन जातु व्ययं व्याप्ताशेष-यशो-मयेन वपुषा कल्प-स्थितिर् जीवति ॥150॥ लङ्काधिनाथः समुपेत्य लङ्काम् अशोक-नाम्नीं वनिकां प्रविश्य । न्यवेशयन् मैथिलजां क्षयाय कुलस्य मानस्य च जीवितस्य ॥151॥ दिनेषु यातेष्व् अथ राम-वृत्तं ज्ञातुं विसृष्टः प्रणिधिर् निगूढः ।

Page 56: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सुकेतु-नामा दशकन्धरेण विज्ञाय सर्वं स समाजगाम ॥152॥ स ताप-सव्यञ्जन-रञ्जितेन वेषेण लङ्का-पतिम् अभ्युपेत्य । स्वैरं बभाषे भुवन-त्रयेऽपि समस्त-कार्येषु कथान्तरङ्गः ॥153॥ न युज्यते वक्तुम् असंमतं यन् न चाहितं न प्रकटं न गुप्तम् । प्रायः प्रभूणाम् अतिसंनिकर्षः क्षुराग्र-धारे नव-पाद-चारः ॥154॥ श्रुतं च दृष्टं निवेद्यमानं सत्यं वचः प्रीति-करं न राज्ञाम् । तुष्यन्ति भूपाः स्तवक-स्तवेन शून्येन वेश्या-प्रणयोपमेन ॥155॥ कर्णानुकूलं हृदय-ग्रहाय यद् उच्यते तत्-क्षण-दृश्य-दोषम् । बाल्लभ्य-भाव-प्रभवाय भूत्यैर् द्रोह-प्रकारः परमं प्रभूणाम् ॥156॥ सहाय-हीनस्य पद-च्युतस्य क्षामस्य कान्ता-विरहान्वितस्य । रामस्य वृत्तं शृणु देव सर्वं श्रुत्वा विचार्य क्रियतां हितं यत् ॥157॥ हत्वा स मारीचम् अमेयमायं त्यक्त्वाश्रमं लक्ष्मणम् आप्तम् अग्रे । विलोक्य सीता-हरणाभिशङ्की ध्यात्वापतत् तन्-मुख-दत्त-दृष्टिः ॥158॥ दृष्टाश्रमं शून्यम् अचिन्तितोग्र- शोकाभिकाताप्त-मुहूर्त-मोहः । आसाद्य संज्ञां शनकैः प्रपेदे चक्र-भ्रमारूढ इवाकुलत्वम् ॥159॥ जटायुषस् तत्-क्षण-मुक्त-जीव- शेषस्य कृत्वान्त्य-विधिं विधिज्ञः । तद्-दुःख-तापं दयिता-वियोगे रामः क्षते क्षारम् इवाससाद ॥160॥ शैले शैले स्थल-जल-बिल-प्राय-पुञ्जे निकुञ्जे कृत्वा कृत्वा हृदयम् असकृज् जीविताशा-विहीनम् ।

Page 57: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

शोकेनान्तर्-विहित-वसतिः प्रस्खलद् बाष्प-वर्षी रामः सीतां धृतिम् इव वने हारितां नाससाद ॥161॥ सरः फुल्लैर् व्याप्तं विकच-कुमुदेन्दीवर-वनै रजः पुष्पालेख्यं स खलु निखिलेन्दु-द्युति-मुखः । वहन्न् अन्तर्-द्वेषाद् इव कमल-खण्डेषु विमुखः क्षपाम् अन्तश्-चक्राह्वय-सदृश-वृत्तिः समनयत् ॥162॥ दृष्ट्वा श्रियः पुत्रम् अवाप्त-घोर- कबन्ध-रूपं स विमोच्य शापात् । राका-वियोग-ग्लपितः शशीव ययौ तद्-उक्तेन पथा हितेन ॥163॥ शनैर् अवाप्याचल-ऋष्यमूकं सुग्रीव-नाम्ना प्लवगेश्वरेण । परस्पराबद्ध-हित-प्रतिष्ठं स प्राप विख्यात-बलेन सख्यम् ॥164॥ तस्याग्रजेनातिबलेन राज्यं हृतं समाकर्ण्य स वालि-नाम्ना । चकार मित्रोपकृति-प्रयत्न- संनद्ध-धीस् तन्-निधने प्रतिज्ञाम् ॥165॥ किष्किन्धाम् एत्य रामः प्रथित-भुज-बलं वालिनं शौर-शाली सुग्रीवाहूतम् उग्रानन-विशिख-हतं कीर्ति-शेषं चकार । सन्नद्धः सप्त-सिन्धूद्धत-सलिल-चया-शान्ति-सन्तोष-वृद्ध्या सन्ध्या-ध्यानाय धीरः क्षण-गमन-पटुर् यः सदैवात्र दृष्टः ॥166॥ सुग्रीवं हनुमन्-मुखैः परिवृतं राज्येऽभिषिच्य स्वयं कृत्वा वालि-जम् अङ्गदं तद्-अनुगं तद्-यौवराज्यार्जितम् । रामः प्रस्रवणे गिरौ समनयद् विद्युत्-प्रभा-पिङ्गल- श्मश्रु-व्याकुल-मेघ-सङ्घ-कलिले कालं वियोगाकुलः ॥167॥ संरम्भोर्जित-गर्जितं जलधरं क्षिप्रोद्यतां विद्युतं खद्योत-स्फुटनं कदम्ब-पवनं तां सस्मितां केतकीम् । सेहे सर्वम् अमोघ-मेघ-चरितं रामः सुहृन्-निर्मितां सीतान्वेषण-संविदं धृतिमयीम् आशां निवेश्याशये ॥168॥ ततः प्रयाते घन-मेघ-काले प्रशान्त-बाष्पेषु दिशां मुखेषु । मित्रोदम-श्रीर् इव हर्ष-हेतुः पद्माकराणां शरद् आजगाम ॥169॥ उद्योग-कालेऽपि निरर्गलस्य वक्तुं सुहृदश् च्युतस्य ।

Page 58: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

क्रुद्धेन सौमित्रि-रथाग्रजेन ययौ विसृष्टः कपि-राजधानीम् ॥170॥ श्री-भोग-सक्तं दयितानुरक्तं हरीश्वरं विस्मृत-मित्र-कार्यम् । अभ्येत्य लज्जावनतं जगाद रामानुजः कोप-कषाय-नेत्रः ॥171॥ आश्चर्यं निज-कार्य-काल-विनतः पर्याप्त-तात्पर्यवान् क्रौर्यौदार्यम् अनार्यं वेत्सि न घन-क्लेशाश्म-शय्याश्रयम् । उच्छिष्टं पिबसि प्रियाधर-दलस्यालग्न-रागं मधु प्रायेणोपकृतिः कृतघ्न-हृदये päñä;na-पट्टे कृषिः ॥172॥ सोल्लासाः कृकलास-कूर्म-शफरोत्फालआहि-जिह्वा-लता सन्ध्या-वर्ण-पलाश-पर्ण-करिणी-कर्णानुकार-क्षमा । विद्युन्-नृत्त-नरेन्द्र-वृत्त-वनिता-चितासवोन्मत्त-धी- दुर्नीतोन्नति-चारण-स्तुति-कला-लोलाः खल-प्रीतयः ॥173॥ स लक्ष्मणेनेति विडम्ब्यमानः स-दोष-वैलक्ष्य-विषण्ण-चित्तः । प्रसाह्य तं संवरण-प्रणामैश् चक्रे स्व-सैन्यं विजयाय सज्जम् ॥174॥ नम्रः समभ्येत्य ततः कपीन्द्रः प्लवङ्ग-सङ्घैः परिपूरिताशः । रामं प्रसादाभिमुखं विधाय दिशो विजेतुं बलम् आदिदेश ॥175॥ सीतान्वेषण-शासन-प्रणयिनां दर्पेण संसर्पतां सम्पूर्णे भुवने कपि-क्षिति-भृतां सैन्येन दिग्-व्यापिना । मेघ-ग्रस्तम् इवाम्बरं घन-तमः सङ्घात-पीतं दिनं दिक्-चक्रं च बभूव विन्ध्य-शिखर-प्राकार-सम्पूरितम् ॥176॥ वेगेनाङ्गदम् ऐन्द्रनील-हनुमन्-मुख्याः प्लवङ्गास् ततः प्राप्ता दक्षिण-सिन्धुम् उद्धततरत्वङ्गत्तरोङ्गत्तरम् । आलिङ्गन्तम् इवाम्बर-प्रणयिनीं गङ्गां दिगन्तादिभिर् दृष्ट्वा बन्ध्य-परिश्रमाः प्रमुमुचुश् चिन्ता-निमग्ना धृतिम् ॥177॥ ततोऽब्रवीद् वालि-सुतः समुद्र- सन्दर्शन-त्यक्त-जयाभिमानः । सीता न लब्धाब्धिर् अयं न लङ्घ्यः कपि-प्रभोः कः सहते प्रकोपम् ॥178॥ इहैव नस् त्यक्त-परिग्रहाणां युक्तं तपः सङ्गलित-ग्रहाणां

Page 59: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

भग्नेऽभिमाने विततेऽवमाने वनं विना भेषजम् अस्ति नान्यत् ॥179॥ मिथ्या-पुत्र-कलत्र-मित्र-भरणारम्भाभियोग-ग्रहैर् आशा-पाश-जुषां प्रभु-प्रणयिनां सेवा-व्रतैः शुष्यताम् । अन्ते हन्त दिशन्ति सन्तत-महा-मोह-प्ररोहावहा वैश्याविभ्रम-चञ्चला भ्रम-मदोन्मत्त-क्रमं सम्पदः ॥180॥ धन्यो जटायुर् जगति प्रवीरो जीवत्य् अलोभोज्झित-जीवितोऽपि । छिन्नस्य यस्योचित-राज-कार्ये लोके प्ररूढा किल कीर्ति-लक्ष्मीः ॥181॥ इत्य् अङ्गदेनाभिहिते समीपं सम्पाति-नामा शनकैर् अवाप्तः । प्लवङ्गमान् गृध्रपतिर् जगाद नवोद्भवत् तत्-क्षण-लक्ष्य-पक्षः ॥182॥ भ्राता जटायुर् मम पूर्वम् अर्क- पथे व्रजन् मत्-सहितो जवेन । स्पर्धानुबन्धी स मया स्व-पक्षै संरक्षितः प्रज्वलिताखिलाङ्गः ॥183॥ निर्दग्ध-पक्षं पतितं क्षितौ मां दिवाकराख्यो मुनिर् इत्य् उवाच । भविष्यसि प्रौढ-gati`h सपक्षस् त्वं राम-वृत्तामृत-पूर्ण-कर्णः ॥184॥ इहाद्य मे राम-कथामृतेन पक्षैः प्रजातैर् विगतः स शापः । पश्यामि लङ्कोपवने निरुद्धां सीतां निगद्येति जगाम गृध्रः ॥185॥ महा-मतेर् जाम्बवतो मतेन प्लवङ्गमैः सादरम् अङ्गदाद्यैः । अभ्यर्थितोऽब्धेस् तरणेऽभिमानी समीर-सूनुर् ववृधे हनूमान् ॥186॥ महेन्द्रम् आरुह्य गिरिं सपाद- भरेण गुर्वीकृतम् उत्पपात । आदातुम् इच्छन्न् इव नाक-चुम्बि दिनेश-बिम्बं पुनर् अम्बराग्रम् ॥187॥ स्वच्छाम्बु-प्रतिबिम्बितेऽस्य वपुषि क्रूर-प्रकोपाकुलैर् द्रष्ट्रा-कोटि-विपाटनेन मकरैर् मिथ्याभियोगे कृते ।

Page 60: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

दूरोद्गारित-दूरुवात-विधुत-स्फीतैस् तटाम्बु-स्फुटच्- छुक्ति-व्यक्त-सृतैर् जहास जलधिर् मुक्ता-समूहैर् मुहुः ॥188॥ व्रजन् स धीरः शत-योजनान्तं क्रमेण तद्-ग्रास-विवर्धितास्याम् । जघान घोराम् अथ सिंहिकाख्यां क्षपाम् इवार्कस् तमसो जनित्रीम् ॥189॥ मानाय मैनाकम् अथार्णवेन विश्रान्तये रत्न-गिरिं विसृष्टम् । करेण संस्पृश्य स लङ्घिताब्धिर् लङ्काङ्क-शैलस्य तटे पपात ॥190॥ अथ निशि शशि-हासोल्लास-शुभ्रासु दिक्षु स्फुट-मणि-किरणेषु तत्-प्रियान्तः-पुरेषु । प्रतिपदम् अत्यत्नात् तेन सर्वं विचिन्त्य दुर्ततरम् अभिपत्य स्वैरम् आभाष्य सीताम् ॥191॥ सुर-तरु-वनिकाया मूल-भङ्गं विधाय प्रविधुत-कुल-शैलान् किङ्करान् मन्त्रि-पुत्रान् । सुर-पुर-भय-दीक्षा-दक्षम् अक्षं च हत्वा स्वयम् अभिसरता ताम् इन्द्रजिद् युद्ध-भूमिम् ॥192॥ तृणम् इव वहता तच् छद्मना ब्राह्मम् अस्त्रं हुतवह-हुत-लङ्कातङ्क-निःशङ्क-शक्त्या । कृतम् इह कपिना यत् तच् चे देवेन दृष्टं तद् अपि कुमति-सृष्टं दैव-दिष्टं न नष्टम् ॥193॥ (तिलकम्) यद् भक्ति-युक्तं विनय-प्रमुक्तं विज्ञाप्यसे शक्ति-लवेन देव । आकुञ्चित-भ्रू-भ्रम-कारि वक्त्रं न तत्र कार्यं स्व-हितं विचार्यम् ॥194॥ श्रुत्वैतद् उक्तं प्रणधि-व्रतेन रक्षः-पतिः क्ष्मां क्षणम् ईक्षमाणः । न किञ्चिद् ऊचे चरणाञ्चलेन समुल्लिखन् स्फाटिक-पाद-पीठम् ॥195॥ अथ प्रभाते किल मन्त्रि-मुख्य- निषेव्यमाणं क्षणदा-चरेन्द्रम् । भ्राता सभाग्र-स्थितम् अभ्युपेत्य विभीषणः सम्प्रति तं बभाषे ॥196॥ अत्यल्पकेऽपि व्यसनांश-लेशे न संवृत्तिर् यैः क्रियते प्रयत्नात् ।

Page 61: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

तेषां प्रवादाद् अवमान-पूर्णाः सक्तापवादा विपदो भवन्ति ॥197॥ नहि धीमतां धावति धीः कुकार्ये क्षणाद् अकार्याद् विरमन्ति भव्याः । कुर्वन्त्य् अकार्यं विरमन्ति नैव हितं न शृण्वन्ति च देव-दग्धाः ॥198॥ पराभवं यत् स कपिस् तवापि चकार सोऽयं कुनय-प्रभावः । सीतापहार-प्रभवावमाने तत्-त्याग एव प्रशमाभ्युपायः ॥199॥ अहो नु चारैर् न निवेदितं भो रामः समुद्रस्य तटीम् अवाप्तः । यद् भृत्य-सुग्रीव-विधौ विधेयः स मारुतिस् तत्-पृतना-पदातिः ॥200॥ प्रसाद्यताम् आत्म-हिताय रामः सीतार्पणेनैव स शान्तिम् एति । अयं प्रमादस्य शराव-पातः सीता-परित्याग-करावलम्बः ॥201॥ हितं तवैते न वदन्त्य् अमात्यास् त्वद्-भ्रू-लताधीन-विभूति-भोगाः । चित्त-ग्रहाय प्रियताम् अवाप्तुं कर्णानुकूलं कथम् अन्त्य-तथ्यम् ॥202॥ सत्ये शङ्का-चकित-मतयो वञ्चक-ग्राम-लीनाः शैल-स्थओल्पकृति-विफलाः स्वल्प-दोषेऽतिकोपाः । मत्न्रोद्विग्नाः पिशुन-वचना घर्म-नर्मोक्ति-हृष्टाः साधु-द्विष्टाः प्रखल-सुहृदः सर्वदा भूमि-पालाः ॥203॥ इति ब्रुवाणं ku`calänubandhäd विभीषणं भ्रू-भ्रमण-प्रकोपः । आकृष्य खड्गं चरणाञ्चलेन न्यपातयन् निर्विकृतिं दशास्यः ॥204॥ स वेत्रिभिस् त्रासित-सर्व-लोकैर् निष्कासितः सज्जन-संश्रयार्थी । गुणाभिसारि गग्नं विगाह्य जगाम रामस्य समीपम् एव ॥205॥ अन्येद्युर् अन्तः-पुर-सौध-शृङ्ग- स्थितं समेत्य प्रणिधिर् दशास्यम् ।

Page 62: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सुग्रीव-सैन्यार्णव-मध्य-चारी जगाद विज्ञात-समस्त-तत्त्वः ॥206॥ इतः प्रयातस्य विभीषणस्य प्रणामिनः पाद-नखांशु-पट्टम् । रामेण मौलौ प्रविसार्य दत्तो लङ्काधिपत्ये प्रथमाभिषेके ॥207॥ मन्त्रान्तरङ्गत्वम् अतीव यातः स तस्य निर्व्याज-हितोपदेष्टा । न बान्धवत्वं सहजं जनस्य स एव बन्धुः किल योऽनुरक्तः ॥208॥ विभीषणस्यानुमते त्रि-रात्रं रामेऽब्धि-तीरेऽथ कृत-व्रतेऽपि । गाम्भीर्य-निःस्यन्दतयाम्बु-राशिर् न किंचिद् ऊचे तरणाभ्युपायम् ॥209॥ रामस्य चापाक्रमणेन सिन्धुर् भयाद् अथामन्यत सेतु-बन्धम् । मृदोर् अवज्ञा-मुख-भङ्ग-कारी लोकः किलायं भय-भोज्य एव ॥210॥ अथाम्बुधौ मन्दर-तुल्य-शैलेः सेतुर् निबद्धोऽद्भुत-कृत् प्लवङ्गैः । प्रभाव-शक्त्या दृढ-निश्चयानां शिलाः प्लवन्ते सलिले किम् अन्यत् ॥211॥ रक्षः-कुले सेतुर् अभाव-हेतुर् दैवेन सृष्टः सलिल-प्रचारः । नूनं स निर्विघ्न-गतागताय लङ्का-पदां राघव-सम्पदां च ॥212॥ तीर्त्वार्णवं सेतु-पथेन रामस् ततस् त्रिकूटस्य तटे निविष्टः । प्लवङ्ग-सैन्येन धनेन यस्य त्रस्ता इव क्वापि दिशः प्रयाताः ॥213॥ इत्य् उक्त्वा प्रणिधौ मनाग् अपसृते लङ्का-पति-भ्रातरं व्यायन्-मानुष-सेवकं क्षत-कुलं प्रम्लानमानाननः । सङ्कल्पैर् अपि दुष्करेऽद्भुत-निधौ सेतौ निबद्धेऽम्बुधौ लज्जा-द्वेष-विमर्श-कोप-कलना-व्याकीर्ण-चित्तोऽभवत् ॥214॥ अथोच्चचारोद्धत-युद्ध-शंसी भेरी-निनादः क्षणदा-चराणाम् ।

Page 63: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

शिलाहताट्टाल-परम्पराणां झाङ्कार-रावश् च घनः कपीनाम् ॥215॥ युद्धे प्रवृत्ते कपि-राक्षसानां द्रुमाद्रि-शस्त्रास्त्र-समाहता भूः । पुनः प्रजाताखिल-दाह-शङ्का लङ्का चकम्पे भय-विह्वलेव ॥216॥ ततः प्रतीहार-पतिः प्रविश्य विद्युन्-मुखाख्यः क्षणदाचरेन्द्रम् । व्यजिज्ञपत् सङ्गर-रङ्ग-भङ्गं प्रत्यक्षम् आलोक्य निशाचराणाम् ॥217॥ देव-द्वन्द्व-रणे प्रसक्त-सुभटे तुल्यत्वम् आसीत् क्षणं रक्षो-वानर-सैन्ययोर् अथ मनाग् ग्लाने बले रक्षसाम् । वीरेणेन्द्रजिताभ्युपेत्य निहतौ भूमौ च्युतौ राघवौ नागास्त्रेण समावृतौ त्रिशिरसा भग्नं कपीनां बलम् ॥218॥ दिव्य-प्रभावौ गरुडेन साक्षात् स्पृष्टौ विनष्टाखिल-पाश-बन्धौ । अथोत्थितौ दाशरथी वृथैव किं पौरुषैर् दैवम् अलङ्घ्यम् एव ॥219॥ लभ्दाधिकोत्साह-बलैः प्लवङ्गैर् निपीड्यमानेषु निशाचरेषु । प्रहस्त-धूम्राक्ष-महोदराद्याः प्राप्ता रणे मन्द-बलत्वम् एव ॥220॥ भग्नेऽथ सैन्ये क्षणदाचराणां मानानुबन्धाद् अविलुप्त-धैर्याः । हस्ताः प्रहस्त-प्रमुखाः क्रमेण ते सङ्गरोर्वीकुल-भूधरेन्द्राः ॥221॥ त्वद्-आज्ञया देव विबोधनाय प्रमृद्यमानोऽपि गजाश्व-सैन्यैः । अत्यन्त-निद्रा-तरुणी-करालो न कुम्भकर्णो विजहाति निद्राम् ॥222॥ श्रुत्वा प्रतीहार-गिरं दशास्यः सङ्ख्ये तनु-त्याग-समुद्यतोऽभूत् । चित्तानुवृत्तान्त-सहाय-हीनं कस्येष्टम् ऐश्वर्यम् अरण्य-तुल्यम् ॥223॥ स्नानार्चनादि प्रविधाय तूर्णं कार्यानुरोधाद् अथ कुम्भकर्णः ।

Page 64: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

श्रुत्वाखिलं राम-विरोध-वृत्तं पौलस्त्यम् एत्य प्रणतोऽभ्युवाच ॥224॥ अहो महान् दुःसह-दुर्ग्रहोऽयं सन्-मन्त्रि-मन्त्रैर् न निवारितस् ते । क्रोधेन्धने किं भवता स्मराग्नौ हुता vidhùtir गणिता न नीतिः ॥225॥ लोला-निबद्धाम्बुधि-मध्य-सेतोः शक्तिर् मनुष्यस्य न चिन्तिता किम् । भ्रू-भङ्ग-भीति-स्तिमिताम्बुराशौ यस्याज्ञया भूमिधराः प्लवन्ते ॥226॥ स दीर्घदर्शी हित-कृन् मनीषी विभीषणः किं भवता निरस्तः । मन्त्रागमत्वं प्रथमं निहत्य पश्चाद् विषं भक्षितम् अप्रमेयम् ॥227॥ व्यसन-पतन-सक्तिस् तद्-विरामेऽप्य् असक्तिर् हित-सचिव-विरक्तिर् दुर्जनेष्व् एव भक्तिः । उचितम् अतिवियुक्तिर् दुर्ग्रहाणाम् अमुक्तिः क्षितिपरिवृढ-लक्ष्मी-सङ्क्षये लक्षणानि ॥228॥ श्रुत्वानुजोक्तं हित-युक्तम् एतन् नक्तं-चरेन्द्रो न विवेद युक्तम् । निपात-काले किल नैव बुद्धिर् भवेद् यथा मोह-रजो-विशुद्धिः ॥229॥ स तं जगाद प्रतिबोधितोऽद्य शिक्षा-प्रदानाय न पण्डितस् त्वम् । मिथ्या भुजौ भूरि-भुजस् तवेमौ भजस्व गत्वा धन-मोह-निद्राम् ॥230॥ इत्य् अग्रजेनाभिहितो विचिन्त्य प्रभाव-शक्तिं भवितव्यतायाः । संनद्ध-बुद्धिर् निधने रिपूणां न कुम्भकर्णस् तम् उवाच किंचित् ॥231॥ सम्प्राप्ते कुम्भकर्णे रण-भुवम् अभवायास-संमन्त्रितानाम् भग्ने सैन्ये कपीनां दिशि दिशि रजसा भूयसा संवृत्तायाम् । तत्-काय-च्छाययाधो जगति गुरुतरैः संनिरुद्धेऽन्धकारैर् अर्के साकार-राहु-ग्रहण-समय-धीः खेचराणां बभूव ॥232॥ ततः प्रविश्यारि-बल-प्रहारो विदीर्ण-कायः स्रुत-शोणितौघः ।

Page 65: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

नक्तं-चरः कुञ्जर-कर्ण-नामा व्यजिज्ञपत् संसदि राक्षसेन्द्रम् ॥233॥ देव त्वद्-आज्ञा-परुषाक्षराणि ध्यायन् कपीनां युधि कुम्भ-कर्णः । चक्रे महन् मन्युम् अनन्तम् अन्तः प्रारब्ध-कल्पान्त-कृतान्त-लीलः ॥234॥ भग्नाशङ्कं दधाने जगति स गगनासङ्गि-तुङ्गोत्तमाङ्गः पद्भ्यां भू-कम्प-कारी भय-निविड-मिलद्-वारणायूंषि पिंषन् । सुग्रीवं विग्रहोग्रं लघु-विहगम् इवादाय मुष्टि-ग्रहेण ग्रीवाकर्षैर् बभञ्ज द्रुमवद् अवगति-व्याहतानङ्गदाद्यान् ॥235॥ क्षिप्रं विभीषाण-मतेन निकृष्ट-चापस् तं राघवः स्व-कटकोपरि भूधराभम् । बाणैर् निपात्य घन-काय-भरावपिष्ट- रक्षः-कुलं भुवन-विस्मयम् आततान ॥236॥ हते विकीर्णे युधि कुम्भकर्णे निकुम्भ-कुम्भादिषु च च्युतेषु । मानानुबन्धाद् अपराङ्-मुखानां क्षणं क्षयोऽभूत् क्षणदा-चराणाम् ॥237॥ शोक-प्रकोपानल-लिह्यमानः कुल-क्षयाद् इन्द्रजद् अभ्युपेत्य । सैन्यं कपीनां निखिलं क्षणेन स राम-सुग्रीव-मुखं जघान ॥238॥ हतेषु सर्वेषु हरीश्वरेषु कण्ठावकीर्ण-क्षण-जीवितेन । अभ्यर्थितो जाम्बवतो हनूमान् एको विसृष्टः कपि-जीवितायै ॥239॥ स योजन-शत-त्रयीं दिवि विलङ्घ्य भास्वत्-प्रभः स पुष्करम् अपाहरत् सकलम् औषधि-क्ष्माधरम् । यद् अग्रसर-सौरभैर् अभवद् आप्त-जीवं क्षणात् सराघव-कपीश्वरं हरि-सुसैन्यम् अत्यद्भुतम् ॥240॥ मानं नेच्छति यच्छति व्यसनितां मुग्धां विधत्ते धियं कीर्तिं हन्ति कलङ्कयत्य् अपि कुलं सोत्कर्ष-विद्वेषवान् । यद् यत् कर्म विधीयते सुमतिना कार्यानुबन्धोद्यमैस् तत् तत् सर्वम् अलक्षितः क्षपयति क्षिप्रं विरुद्धो विधिः ॥241॥

--o)0(o--

Page 66: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अथेन्द्रजित् सर्व-जगज्-जयोग्र- ब्रह्मास्त्र-सिद्ध्यै विहितापचारः । वनं समागत्य निकुम्भिलाख्यं यागोग्र-वह्नौ रुधिरं जुहाव ॥242॥ यागार्ध-विघ्ने युधि वध्य एष नैवान्यथेत्य् आशु विभीषणेन । उक्ते हिते राघव-शासनेन तं लक्ष्मणो योद्धुम् अथाजगाम ॥243॥ अथेन्द्रजिल्-लक्ष्मणयोर् मदेन युद्धे प्रवृत्ते कपिराक्षसानाम् । परस्परं दीर्घ-महास्त्र-दीप्तं सैन्य-द्वयं प्रेक्षकताम् अवाप ॥244॥ क्रोधाकुलेनेन्द्रजिता प्रसह्य शक्त्याथ हृन्-मर्माणि दारितोऽपि । तं पत्रिणा लण्ठ-निकृत्त-वक्त्रं सौमित्रिर् आश्चर्य-निधिश् चकार ॥245॥ श्रुत्वैतद् ugrâça-निपात-तुल्यं शोकेन निर्भिन्न-धृतिर् दशास्यः । व्याप्तः स्फुटद्भिः कटकाग्र-रत्नैः पपात कल्पान्त इवाचलेन्द्रः ॥246॥ स लब्ध-संज्ञः प्रिय-पुत्र-शोके भ्रातृ-क्षयस्योपरि मर्म-लग्ने । सीताभिलाषं सहसा विहाय बबन्ध चित्ते मरणाभिलाषम् ॥247॥ भ्रात्रा भुजेन सकलोद्यम-दक्षिणेन पुत्रेण सर्व-गुण-सङ्गम-वल्लभेन । मानेन मौलि-मणिना रहितस्य जन्तोः किं जीवितेन शित-शल्य-शतायितेन ॥248॥ प्राप्तस् ततः समर-भूमिम् अभग्न-मानो भृत्यानुजात्मजनिकृत्त-शरीर-पूर्णाम् । लङ्केश्वरः पृथु-विषाद-भर-श्रमेण विश्रान्तये निज-वपुः क्षयम् आचकाङ्क्ष ॥249॥ संनद्धे दश-कन्धरे युधि भय-व्याघूर्ण-दिङ्-मण्डले पैशाचाश्वरथ-स्थिते हरि-रथारूढे च रामे पुनः । बाणेषु प्रसरत्सु देह-दलन-व्यापार-पाराप्तये ह्य् एकस्य स्व-तनु-क्षये रिपु-वधे चान्यस्य लोभोऽभवत् ॥250॥

Page 67: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अग्रे शरीर-निरपेक्षम् अरक्षिताङ्गं रक्षः-पतिं घन-रण-क्षयम् ईक्षमाणः । रामः क्षणं स्थगित-निश्चल-चाप-पाणिः साश्चर्य-शौर्य-भर-विस्मयवान् प्रदध्यौ ॥251॥ कायः कैलाश-मूलोद्धृति-विपुल-शिलोल्लेख-विख्यात-सारस् तेजः शक्रेभ-कुम्भ-स्थिर-शर-शकल-क्लेश-निःश्वास-दीप्तम् । मानश् चाशेष-लोकेश्वर-मुकुट-तटी-लालिताज्ञा-विलासः सर्वं साश्चर्यम् अस्य त्रिभुवन-जयिनः पाप-शापेन नष्टम् ॥252॥ ध्यात्वेति निर्विवर-मार्गण-वर्षिणोऽस्य दष्टौष्ठम् आकुलित-कुण्डल-दीप्तम् अण्डम् । रामः शरेण दहनार्चित-दुर्निमित्त- क्रूरार्ध-चन्द्र-वदनेन शिरश् चकर्त्त ॥253॥ रोमाञ्च-सञ्चरण-पीन-कपोल-भित्ति यद् यत् पपात वदनं दश-कन्धरस्य । आजन्मनोऽन्य-मुख-तत्-क्षण-दर्शनेन प्रीत्येव विस्मय-मय-द्युति तत् तद् आसीत् ॥254॥ दृष्ट्वा च्युतानि वदनानि नव-क्रमेण कण्ठ-स्खलत्-कनक-पुङ्ख-शराचितानि । व्याप्तानि दीप्त-हर-होम-हुताश-लेशैः संस्मारितानि दशमं दशकण्ठ-वक्त्रम् ॥255॥ कृत्ते च मूर्ध्नि दशमे दश-शेखरस्य प्रत्यक्ष-दृष्ट-वदन-च्युत-मन्यु-वह्निः । शान्तोऽपि कण्ठ-विगलद्-घन-शोणितौघैर् आसीत् स-शेष इव कुण्डल-रत्नभाभिः ॥256॥ हत्वाथ रामः समरे दशास्यं विभीषणं तद्-विभवेऽभिषिच्य । लङ्काकलङ्केन परस्थलस्थां सीताम् अवाप्ताम् अपि नाभ्यनन्दत् ॥257॥ तीव्रे वियोग-दहने तनुतां गतापि भर्त्रार्पिता विषम-धाम्न्य् अनपाय-वह्नौ । कोपानले निपतिता विपुलेऽथ सीता शुद्ध्यै विवेश हिम-संहति-शीतम् अग्निम् ॥258॥ पतिव्रतां तां स्वयम् एव दोर्भ्याम् आदाय रामाय ददौ हुताशः । स लोक-पाल-स्तुत-शील-सत्त्वां तां प्राप्य लक्ष्मीं प्रययाव् अयोध्याम् ॥259॥

Page 68: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

तत्र प्रणामैर् भरतेन हार्ष- बाष्पाभिषेकार्चित-पाद-पद्मः । सुग्रीव-लङ्का-पति-सेव्यमानः स प्राप राज्यं तिर्दशाभिषिक्तः ॥260॥ काले प्रयाते प्रणिधिः प्रजानां वृत्तान्त-वेदी विजने समेत्य । व्यजिज्ञपद् दूरत-प्रवासे लोकापवादं जनकात्मजायाः ॥261॥ जायां स जानन्न् अपि शुद्ध-शीलां लोकापवाद-प्रसरासहिष्णुः । सौमित्रिम् आदिश्य स-गर्भ-भारां तत्याज वाल्मीकि-तपोवने ताम् ॥262॥ नित्यार्द्र-दुःखे जन-जीवितेऽस्मिन् सुखान्य् अनित्यानि स-यौवनानि । घनानि विद्युद्-द्युति-चञ्चलानि क्षण-क्षयाणि प्रिय-सङ्गमानि ॥263॥ बाल्ये भूमि-तलेऽर्पिता तद् अनु च क्लिष्टा वने भीषणे पौलस्त्येन हृता भय-क्षत-धृती रुद्धाय लङ्का-वने । लब्धा शुद्ध्य्-अनले च्युता पुनर् अपि त्यक्ता सती जानकी संसारे सतताश्रु-पातिनि नृणां धिङ् नित्य-दुःख-स्थितिम् ॥264॥ आश्वास्यमाना जनकोपमेन वाल्मीकिना दीन-दयान्वितेन । कालं तनु-त्याग-मनोरथैः सा नित्याश्रु-पातार्द्र-कुचा निनाय ॥265॥ सासूत भर्तृ-प्रतिबिम्ब-रूपौ पुत्रौ तनु-त्याग-विशेष-विघ्नौ । वाल्मीकिना क्षत्रिय-संस्क्रियाभिः कुशो लवश् चेति कृताभिधानौ ॥266॥ प्रवर्धमानौ मुनिआ स्व-काव्यम् अध्यापितौ गीति-विभक्त-वर्णम् । पूर्वं भविष्यच् चरितं निबद्धं रामायणं करण-रसायनं तौ ॥267॥ निरास सीता-विरहे द्वितीये शशीव रामस् तनुताम् अवाप्तः । प्रदीप्त-दुःखाग्नि-चितां विवेद श्मशान-भूमि प्रतिमां विभूतिम् ॥268॥

Page 69: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

किं भोग-रागैः किम् अयत्न-रत्नैः किं नन्दनैश् चन्दन-चन्द्र-सौधैः । वियोग-शल्यैर् हृदयेऽवसन्ने किं नित्य-शोकेन कुजीवितेन ॥269॥ कदाचिद् आस्थान-सभासन-स्थं रामं प्रहार-क्षत-मस्तकः श्वा । व्यजिज्ञपद् देव यति-व्रतेन हतोऽस्मि विप्रेण विनापराधम् ॥270॥ भिक्षुर् विलक्षः क्षत-कारणं तत् पृष्टोऽपि किंचिन् न यद् आचचक्षे । तद् दण्डमूकेषु सभा-स्थितेषु तदा पुनः प्राह सनिश्चितं श्वा ॥271॥ देव द्विजन्मा स्वमठेऽधिकारी पुराहम् आसं विगत-स्पृहोऽपि । kenäkrame`nopagatä न जाने तथापि मे निन्द्यतमा श्व-जातिः ॥272॥ कालञ्जरे देव मठाधिकारी विधीयताम् एव विवेक-हीनः । न यस्य कोप-प्रशमेऽपि शक्तिर् लोभ-प्रहाणेऽपि स किं समर्थः ॥273॥ एकोदरा मोह-मही-प्रजाता मद-स्मर-क्रोध-विषाद-लोभाः । एकानुमानेन भवन्ति जन्तोः सर्वे सदा स्थूल-लघु-क्रमेण ॥274॥ श्रुत्वैतद् उद्दाम-गजाधिरूढं भिक्षुं नृपः स्फीत-मठाधिनाथम् । चक्रे चलच्-चामर-चारु-चञ्चद्- विकुञ्चितोष्णीष-विलास-हासम् ॥275॥ धर्मस्य गोप्ता च्यवनेन रामः प्रीत्यार्थितः क्रूरतरासुरस्य । त्रैलोक्य-शत्रोर् लवणभिधस्य वधाय शत्रुघ्नम् अथादिदेश ॥276॥ शूलायुधे तेन हतेऽथ दैत्ये तत्-कानने काञ्चन-तौरणाङ्का । दिव्येव शत्रुघ्न-निवेशिताभूत् पुरी प्रथार्हा मधुराभिधाना ॥277॥

Page 70: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

काले प्रयाते सुतम् अष्ट-वर्षं स्कन्धे समादाय मृतं द्विजन्मा । उच्चैः प्रचुक्रोश सभाङ्गनाग्र- द्वारान्तिके वेत्रि-भयानभिज्ञः ॥278॥ अयं शिशुर् मे स्थविरस्य सूनुर् व्यसुत्वम् आप्तस् तिल-तोय-दाता । नृपापचारेण भवत्य् अवश्यम् अकाल-मृत्युर् व्यसनं प्रजानाम् ॥279॥ धर्म-द्रोहिणि विद्रुतार्द्र-करुणे क्षुद्रैः प्रजोपद्रवैर् धूर्तैर् भुक्त-धने प्रधान-विमुखे विज्ञप्त-निद्रा-जुषि । कायस्थैर् अजितैर् जिते क्षितिपतौ लब्धोदयैर् इन्द्रियैर् दुर्भिक्षानल-चौर-वारि-मकरैर् दीनो जनः पीड्यते ॥280॥ नाथे दिक्षु भगीरथे शुभ-कथे पुण्याप्त-तीर्थ-प्रथे क्रान्त-स्वर्ग-पथे पृथौ दशरथे याते यशः-शेषताम् । कष्टं नष्ट-धृतिः प्रकृष्ट-विपदाम् आधार-भूताधुना दैवी मज्जति राज-दुष्कृति-भरैर् भाराभिभूतेव भूः ॥281॥ विप्रार्त-नादेन विचार्यमाण- कारुण्य-दैन्य-व्यसनेऽपि रामे । सभ्येषु मूकेषु मुनीश्वरेषु समभ्यधान् नारद एव वाग्मी ॥282॥ शूद्रस् तपस् तीव्रतरं करोति शम्बूक-नामा दिशि दक्षिणस्याम् । स एव वर्णाश्रम-धर्म-लोपः पुत्र-क्षये कारणम् अग्र-जाते ॥283॥ श्रुत्वोदितं नारद-वाच्यम् एतत् स्मृताप्तम् आरुह्य विमान-राजम् । अदक्षिणं धर्म-पथस्य राजा गत्वावधीद् दक्षिण-दिक्-स्थितं तम् ॥284॥ रामासि-पट्टेन निकृत्त-कण्ठे शूद्रे विमानेन दिवं प्रयाते । निजात्मजे तत्-क्षण-लब्ध-जीवे ममार्ज निन्दां स्तुतिभिर् द्विजातिः ॥285॥ हैमी कृता तस्य सुवर्ण-कारैर् अभिन्न-रूपा रघु-राज-पत्नी । अभूत् परित्याग-घनावमान- मन्यु-व्रता मौनवतीव सीता ॥286॥

Page 71: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

वाल्मीकि-शिष्यानुगतौ कुमारौ रामात्मजौ तत्र लवः कुशश् च । अगायतां श्रोत्र-सुखं नृपाग्रे स्वरेण रामायणम् आदि-काव्यम् ॥287॥ पुत्रौ परिज्ञाय मुनीन्द्र-वाक्यात् तौ तुल्य-रूपानुभवेन रामः । करोतु सीता पुनर् एव शुद्धिम् इत्य् अर्थनां तत्र मुनेश् चकार ॥288॥ वाल्मीकि-शिष्यैर् अथ राम-पत्नी तां प्रापिता यज्ञ-भुवं क्षणेन । लज्जावती राज-सहस्र-मध्ये मन्यु-प्रगल्भां गिरम् उज्जहार ॥289॥ यथार्य-पुत्रान् न परः प्रमृष्टश् चित्तेन वाचा मम कर्मणा वा । तत्-सत्य-सङ्कल्प-गुणेन तेन ददातु माता वसुधावकाशम् ॥290॥ अथोत्थिता मूर्तिमती क्षितिस् ताम् अङ्के समादाय तलं विवेश । काकुत्स्थ-हृद्-भङ्गभियेव काञ्च्या सुतार-रावेण निवार्यमाणा ॥291॥ रामस् ततः प्राप्त-वधू-निराशः पाताल-संहार-विलास-सज्जः । निवारितः पद्म-भवेन साक्षात् स्नेहार्द्रतां पुत्र-युगे बबन्ध ॥292॥ अथाश्वमेधे विधि-माजि पूर्णे कालेन साक्षाद् विजने समेत्य । संस्मारितो वैष्णव-धाम रामः सहानुजैर् दिव्य-पदं प्रपेदे ॥293॥ अथ स भगवान् विष्णुः कृत्वा जगन्-निरुपप्लवं दश-मुख-भयं हृत्वा हर्ष-प्रदस् त्रिदश-श्रियः । पवन-तनयं धृत्वा धीरोन्नतं सविभीषणं भुवन-भवने कीर्ति-स्तम्भं जगाम सुधाम्बुधिम् ॥294॥

इति श्री-व्यास-दासापराख्य-क्षेमेन्द्र-विरचिते दशावतार-चरिते रामावतारः सप्तमः

||7||

--o)0(o--

Page 72: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि
Page 73: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि
Page 74: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

(8)

कृष्णावतारोऽष्टमः अहो काल-समुद्रस्य न लक्ष्यन्तेऽतिसन्तताः । मज्जन्तोऽन्तर् अनन्तस्य युगान्ताः पर्वता इव ॥1॥ युग-दीर्घे प्रयातेऽथ काले दिन-क्षण-क्रमैः । कैटभारिं पुनर् भूमिर् भारार्ता शरणं ययौ ॥2॥ सा ददर्श सुधाम्भोधौ प्रबुद्धं शेष-शायिनम् । विश्व-रूपं फणा-रत्न-सहस्र-प्रतिबिम्बितम् ॥3॥ सुख-प्रबोध-पृच्छान्ते चतुर्मुख-मुखैः सुरैः । मुनिभिर् नारदाद्यैश् च प्रणतैः परिवारितम् ॥4॥ पाद-संवाहन-व्यग्रां श्रियं प्रेमामृत-ह्रदे । वहन्तं हृदये व्यक्तं कौस्तुभ-प्रतिबिम्बिताम् ॥5॥ मही मरकत-श्यामा व्यक्त-मौक्तिक-भूषणा । खलक्ष्मीर् लक्ष्य-नक्षत्र-मालेव प्रणनाम तम् ॥6॥ सा प्रणाम-चलत्-कर्णोत्पलालि-स्वन-संनिभाम् । विज्ञप्तिं ज्ञात-वृत्तस्य चक्रे विश्वान्तरात्मनः ॥7॥ भगवन् भवतः सर्व-लोक-चिन्तार्ति-हारिणः । वात्सल्य-पेशलस्याग्रे पुनर् उक्तं निवेद्यते ॥8॥ हिरण्याक्ष-बलात् क्षिप्ता निक्षिप्त-क्षिति-भृत् कला । समुत्क्षिप्ताक्षयैवाहं वराह-वपुषा स्वयम् ॥9॥ कालनेमि-प्रभृतयः पुरा मद्-भार-शान्तये । ये हृता भवता दैत्यास् तेऽवतीर्णाः पुनर् नृपाः ॥10॥ उग्रसेनस्य तनयः क्रूरः क्रूरतरानुगः । वृष्णि-वंशे समुत्पन्नः कालनेमिर् महासुरः ॥11॥ अनन्त-दैत्य-भूपाल-बल-भार-भरार्दिता । अधर्म-बहुलं कालं न सहे बोढुम् अक्षमा ॥12॥ श्रुत्वैतद् उक्तम् उर्वर्या भगवान् सस्मिताननः । करिष्याम्य् उचितं सर्वम् इत्य् उक्त्वा विससर्ज ताम् ॥13॥ पृथिव्याम् अथ यातायां विधाय हृदय-स्थितम् । विष्णोः समीहितं सर्वं सुरान् प्राह पितामहः ॥14॥ भूमि-भारावताराय देवोऽवतरति क्षितिम् । यदु-वृष्णि-कुले याति वसुदेवस्य पुत्रताम् ॥15॥ यूयम् अंशावतरणं कुले कुरुत भारते । इत्य् उक्ते पद्म-गर्भेण तथेय् उक्त्वा ययुः सुराः ॥16॥ ततः कदाचित् प्रययौ नारदो मथुरां पुरीम् । स्वच्छन्द-वाद-निरतः कलि-केलि-कुतूहली ॥17॥ स रहः कंसम् अभ्येत्य प्राप्त-पूजासनोऽवदत् । धर्म-मार्गेण वर्तस्व रक्षेमां विद्रुतां श्रियम् ॥18॥ पितृष्वसुस् ते देवक्या यः समुत्पद्यते सुतः । स सुरैर् निश्चितोऽन्ताय विभूतेर् जीवितस्य ते ॥19॥ उक्त्वेति याते देवर्षौ कंसः पापी पितृष्वसुः । देवक्याः किङ्करान् गर्भ-निधनाय समादिशत् ॥20॥

Page 75: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

हतेषु षट्सु बालेषु वसुदेव-सुतेष्व् अथ । सपत्न्यै सप्तमं गूढं रोहिण्यै देवकी ददौ ॥21॥ स विष्णोः शयनाभ्यासाद् भू-भार-भरण-क्षमः । अवतीर्णः शिशुः शेषः प्रीतिम् अन्तर् वहन्न् इव ॥22॥ अथाष्टमं सुतं जातं वसुदेवः स्वयं निशि । गोकुले नन्द-गोपस्य निदधे वध-शङ्कितः ॥23॥ नन्द-पत्न्याः यशोदायाः कन्यां विनिमयेन सः । आदाय गूढ-सञ्चारी निज-जायान्तिकेऽक्षिपत् ॥24॥ सा कन्या करुणा-हीनैः प्रबुद्धैर् अथ किङ्करैः । शिलायाम् आहता दीप्ता विद्युल्-लेखेव खं ययौ ॥25॥ साष्टादश-भुजा कान्ता प्रदीप्त-विविधायुधा । कंसस्यायुः पिबन्तीव भेजे विन्ध्य-वसुन्धराम् ॥26॥ रोहिणी-भवनाज् ज्येष्ठम् अपि गूढ-मतिः सुतम् । वसुदेवः क्षय-भयान् नन्द-गोप-गृहेऽत्यजत् ॥27॥ तौ सङ्कर्षण-कृष्णाख्यौ यशोदा दधती ययौ । विश्रुता दान-सम्भोगौ श्रीर् इव स्पृहणीयताम् ॥28॥ सङ्कर्षणः शशि-सितः कृष्णो मरकत-द्युतिः । बभतुः प्रथमोद्भेदौ गङ्गा-यमुनयोर् इव ॥29॥ स्व-देह-रक्षा-यत्नेन बालोद्दलन-शालिना । कंसेनान्यत् कृतं मोहाद् अन्यद् दैवेन निर्मितम् ॥30॥ कलयति धिया स्वार्थं सर्वः सद्-अभ्युदयेच्छया किम् अपि यतते तावद् यावत् फलं परिदृश्यते । तद् अनु च विधिः क्रीडोन्मत्तः करोति यद् अश्मना जल-भृत-घटं भङ्क्त्वा दूराद् इवाशु जल-स्थितिम् ॥31॥ राज्यार्हौ गोकुले बालौ कंसः श्रुत्वा तयोः क्षये । चक्रे गूढोद्यमोपायान् गर्भ-व्यत्यय-शङ्कितः ॥32॥ स्तन्य-तृप्तः शिशुः कृष्णः कदाचिन् निद्रयान्वितः । पाद-प्रहारेणाविद्धं बभञ्ज शकटं महत् ॥33॥ विसृष्टाम् अथ कंसेन पूतनां निशि राक्षसीम् । विषार्द्र-स्तनदां कृष्णश् चक्रे निष्पीत-जीविताम् ॥34॥ किञ्चित् सञ्चरणाभ्यासे पाणिम् आलम्ब्य यत्नवान् । दत्त-द्वि-त्रि-क्रमश् चक्रे हर्षं मातुस् त्रिविक्रमः ॥35॥ ततः कुमारयोः पात-भीत्या हरिण-वेगयोः । अविश्रान्तानुसरणे यशोदा श्रमम् आययौ ॥36॥ उद्विग्ना गति-विघ्नाय कृष्णस्य जननी व्यधात् । बलि-बन्धन-धीरस्य दाम्ना बन्धम् उलूखले ॥37॥ दामोदरस् ततो नाम्ना समाकर्षन्न् उलूखलम् । मध्येन निर्ययौ वेगाद् यमलार्जुन-वृक्षयोः ॥38॥ संलग्नोलूखलाकर्षात् पेततुस् तौ महा-द्रुमौ । यमुनाक्षोभ-सम्भूत-भय-कम्पित-गोकुलौ ॥39॥ ततः कृष्णाश्रयेण श्रीर् गोकुले जित-नन्दना । स्वभाव-रमणीयेऽपि रमणीयतराभवत् ॥40॥

Page 76: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

स्निग्ध-श्यामास् तरु-तृण-भुवः सम्पतन् निर्झरौघा मेघ-प्रेमोन्मुख-शिखि-मुख-स्थायिनो मन्थ-घोषाः । गायद्-गोपी-स्तिमित-हरिणी-हारिणः काननान्ताः कान्ताश् चक्रुः प्रमद-समयं यामुनाः कूल-कच्छाः ॥41॥ ततः स्तोक-परिम्लाने शैशवे शिशिरोपमे । माघवयाभवत् किंचिद् उन्मुखी यौवन-द्युतिः ॥42॥ ततः कृष्णस्य गोपाल-डिम्भ-मण्डल-वर्तिनः । बभूव कन्दुकोद्दाम-क्रीडासु निविडो रसः ॥43॥ पतिते यमुनाकूल-सलिले केलि-कन्दुके । ददर्श कालियस्योग्रं नागस्य भवनं हरिः ॥44॥ व्याप्तं कल्पान्त-रजनी-कवली-कार-विभ्रमैः । कृतान्त-महिषश्यामैर् निस्त्रिंश-विमलैर् जलैः ॥45॥ कालः कथं वसतीः भयस्यापि भयङ्करः । स तैर् आकृष्यमाणोऽपि कृष्णस् तद्-दर्शनोद्यतः ॥46॥ कदम्ब-शाखाम् आलम्ब्य भवनोपान्त-वर्तिनीम् । पपात दुरितोत्पातः सावेगः क्षुभितेऽम्भसि ॥47॥ भ्रमद्-यम-भुजाभेन शौरि-भोगेन भोगिनः । आलिङ्गितस् तम् आधूय वेगेनाचक्रमे शिरः ॥48॥ पादाक्रान्त-फणस्य फूत्कृति-विषावेगोष्ण-निःश्वासिनः कोप-क्लेश-विशेष-दन्तकषण-प्रोद्भूत-धूमैर् हरेः । काल-भ्रू-भ्रम-भङ्गुरैर् वृतम् अभूत् पाताल-मूलोद्गतैः कालैः कलिय-बान्धवैर् इव जलं साहायकाभ्यागतैः ॥49॥ पीडितः शरणं शौरिं स यातस् तद्-गिरा ययौ । रौद्रः समुद्रं तत्-पाद-मुद्रया तार्क्ष्य-निर्भयः ॥50॥ ततस् तालवने दैत्यं धेनुकं खर-रूपिणम् । जघान गोकुले विघ्नं हेलयेव हलायुधः ॥51॥ अथ गोपाल-रूपेण प्रलम्बो नाम दानवः । कन्दुक-क्रीडया प्रीतिं विदधे राम-कृष्णयोः ॥52॥ कदाचित् स्कन्धम् आरूढस् तेन वेगवता हृतः । रामस् तस्याकरोन् मुष्टि-पातेन शतधा शिरः ॥53॥ अथ गोवर्धन-गिरौ शक्र-याग-महोत्सवे । भक्ष्य-भोज्य-महारम्भ-सम्भारो गोकुलेऽभवत् ॥54॥ पूज्यः पर्वत एवायम् इत्य् उक्त्वा शक्र-पूजनम् । निवार्य कृष्णस् तद्-भोज्यं बुभुजे दिव्य-रूप-भृत् ॥55॥ यतः प्रलम्बमानेन मन्युना शत-मन्युना । प्रेरिता घन-निर्घोष-घोर-मेघाः समाययुः ॥56॥ तैर् ग्रस्त-वासरालोकैर् निगीर्ण-भुवनैर् घनैः । आहूतेव महारावैः काल-रात्रिर् अदृश्यत ॥57॥ विरावकृत् हृद्-घट्ट-मेघ-सङ्घट्ट-विप्लवे । खं क्षितौ जल-रूपेण भय-भग्नम् इवापतत् ॥58॥ ते शक्र-क्रोध-संनद्धाः शक्र-चाप-चिता घनाः । सद्यः पोतम् इवाम्भोधिं वमन्तः क्ष्माम् अपूरयत् ॥59॥

Page 77: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

संरम्भेण घनाघनैर् घनतरैः सम्पीड्यमानैर् मिथः प्रोद्भूतेऽथ पृथु-व्यथा-रव-निभे संस्फूर्जिते गर्जिते । भीत्या क्वापि ययुः क्षिति-च्युत-नभः सम्भावना-कम्पिताः कल्पान्तागम-शङ्किता इव महा-नीहार-रुद्धा दिशः ॥60॥ धारा-सार-शनि-निपतन-क्लेश-सम्पीडितानां सीदद्-वत्स-प्रणिहित-दृशां शीत-वातार्दितानाम् । वेग-क्षोभागत-गिरि-नदी-नाद-दीनानानां प्राण-त्राणं क्वचिद् अपि गवां नाभवद् विह्वलानाम् ॥61॥ अङ्ग-भङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः । त्राणाय गिरिम् उद्धृत्य गोवर्धनम् अधारयत् ॥62॥ छत्त्री-कृते गिरौ तस्मिन् दोर्दण्ड-धृति-निश्चले । गो-गणानां स-गोपानां पुनर्-जीवागमोऽभवत् ॥63॥ उत्क्षिप्तेऽसुर-वैरिणा क्षिति-घरे क्षीरोदधिः क्षोभवान् भेजे भीतिम् अकाण्ड-दण्ड-मथन-क्षोभाभिशङ्की पुनः । विन्ध्यस्यासमयोद्गमं विगणयन् मन्ये श्वसन् कम्पवान् ह्रस्त-न्यस्त-समस्त-शाप-सलिलः क्षोभाद् अगस्त्योऽभवत् ॥64॥ अवहद् अहत-धैर्ये दोष्णि कृष्णस्य भार- श्रम-शमन-धियेव क्ष्माधरः सापरोधः । अविरत-निपतद्भिर् निर्झराणां सहस्रैः स्फटिक-विकट-जम्भ-स्तम्भ-सम्भार-शोभाम् ॥65॥ गोवर्धनस्य धरणे व्रज-सुन्दरीणां साहायकोच्च-चरणाचित-दोर्-लतानाम् । अप्राप्ति-लोल-कर-विभ्रमम् आकलय्य कृष्णः स्मितांशु-धवलाधर-पल्लवोऽभूत् ॥66॥ कृष्णेनाश्चर्य-निधिना गोगणे परिरक्षिते । लज्जयेव न्यवर्तन्त पवनोच्छ्वासिनो घनाः ॥67॥ ततः शक्रः समभ्येत्य प्रसाद्य विजने हरिम् । कामधेनु-गिरा तस्मै गोपालाधिपतां ददौ ॥68॥ अथ प्रपेदे गोविन्दः प्रौढं मदम् इव द्विपः । सहकार-तरुः कान्तं वसन्तम् इव यौवनम् ॥69॥ तस्य सानन्द-शृङ्गारे वयसि व्यक्ततां गते । बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥70॥ तस्य निर्भर-तारुण्य-लावण्यं नयनामृतम् । पिबन्तीनाम् अभूत् गोप-कान्तानां मद-विभ्रमः ॥71॥ व्यामूढ-स्खलितार्घ-विक्लव-पदा वाणी गतिश् चास्फुटा चित्तं भ्रू-युगलं च वीचि-रचना-संवादि दोलायितम् । निद्रा किं च दरिद्रताम् उपगता लज्जा च सज्जा स्मरे

Page 78: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

क्षैब्यं माधव-यौवन-द्युति-पदे गोपाङ्गनानाम् अभूत् ॥72॥ स्वैराचार-स्मर-परिचये तत्र शौरेः प्रवृत्ते वेषालापोद्धत-गतितयान्योन्य-सम्भाव्यमाने । आसील् लज्जा-विनय-निभृता व्यक्त-संसक्त-मन्युस् तासाम् अन्तः कलुष-कलनानल्प-सङ्कल्प-जल्पः ॥73॥ कर्णाभ्यर्ण-विकीर्ण-लोचन-रुचः सन्त्य् एव चन्द्राननास् त्वत्तोऽन्या नव-यौवनोन्नति-लसल्-लावण्य-गण्याः परम् । यासाम् एष हरिर् मनोरथ-शतैर् अर्थी क्षण-लोकने किं कृष्णेन विलोकिताहम् इति ते रूढः प्रमूढे मदः ॥74॥ अन्तर्-लोचनयोर् विशत्य् अविरतं लग्नश् च पाणौ गतिं निर्बन्धेन रुणद्धि धावति मुहुर् दशाभिकामोऽधरे । सख्यः किं करवाणि वारण-शतैर् नैवापयाति क्षणं कृष्णः षट्-चरणः प्रयाति चपलः पुष्पोच्चये विघ्नताम् ॥75॥ कर्षत्य् अंशुक-पल्लवं परिहृतः प्रत्याहृतिं नोज्झति प्रक्षिप्तश् चरणे लगत्य् अविरतं तिष्ठत्य् अदृश्यः पथि । अङ्गान्य् उल्लिखति प्रसह्य यदि वा लब्धावकाशः क्वचित् किं शौरिर् घन-कुञ्ज-वञ्जुल-लता-जालान्तरे कण्टकः ॥76॥ स्वच्छाम्बु-प्रतिबिम्ब-वक्त्र-तिलकोल्लेखादरालोकनं यत्नेनोच्चित-चूत-पल्लव-लवे कर्णावतआस-स्पृहा । एतस्याः कुसुमेषु बन्धन-धिया केशावकाश-क्रिया केनायं नव-राग-योग-गुरुणा वेषोपदेशः कृतः ॥77॥ कोऽयं याति लघु-क्रमैर् अहम् अहं कस् त्वं सखि श्यामला श्वासायासवती क्व यासि तिमिरे तं नष्टम् इष्टं मृगम् । अन्वेष्टुं यमुना-तटीम् उपगता भीतास्मि भूत-भ्रमान् मूढे कृष्ण-भुजङ्ग एष विटपे कौटिल्य-लीनः स्थितः ॥78॥ सन्तप्तैव हता करोमि किम् अहं तां प्रेषयन्त्या मया लब्धं मौग्ध्य-फलं भुजङ्ग-निकटं वक्रां द्विजिह्वां सखीम् । धिग् दूतीं तरुणीं करोति किल या स्वीकृत्य दूरे प्रियं हस्तोत्सृष्ट-खगः प्रयत्न-निचयैर् नायाति तृप्तोऽन्यतः ॥79॥ जानेऽन्या-सहितं विलोक्य कुटिलं तं कूट-कोषं त्वया प्रत्यक्षागसि निह्नवासहनया कोपेन दष्टोऽधरः । श्वासायास-विसंस्थुलां न च कुचोत्कम्पं विमुञ्चस्य् अहो मोहाद् दुःसह-विप्लवे चलपया किं प्रेषिता त्वं मया ॥80॥ न स सखि यमुनायास् तीर-वानीर-कुञ्जे गहन-भुवि भवत्या मत्-प्रियः क्वापि दृष्टः । सुमुखि फलम् इयत् तु स्नेह-मोहात् त्वयाप्तं

Page 79: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

कुच-मुख-लिखितेयं कण्टकोल्लेख-रेखा ॥81॥ इत्य् अभून् मदनोद्दाम-यौवने कालिय-द्विषः । गोपाङनानां संरम्भ-गर्भोपालम्भ-विभ्रमः ॥82॥ प्रीत्यै बभूव कृष्णस्य श्यामा-निचय-चुम्बितः । जाती मधुकरस्येव राधैवाधिक-वल्लभा ॥83॥ लावण्यं नवनीत-सारम् अमृतस्येवोद्वहन्त्यो नवं तन्वाना द्युति-दिग्ध-दुग्ध-धवलां मुग्ध-स्मितांशु-च्छटाम् । माद्यद्-यौवन-कुम्भि-कुम्भ-सुभगाभोग-स्तनोत्तम्भिता धैर्यं कस्य न दीर्घ-नेत्र-वलनैर् मथ्नन्ति गोपाङ्गनाः ॥84॥ कदाचिद् अथ यातेऽस्तं गभस्तिमतिं शर्वरी । आययौ गोप-कान्तेन शनैः कृष्णाभिसारिणी ॥85॥ शशाङ्काकृत-सङ्केत-समागम-विलोकिनी । क्षपा प्रतीक्षमाणेव तमः श्यामाम्बरा बभौ ॥86॥ अथोद्ययौ सुधास्यन्द-स्वेदार्द्र-प्रसरत्-करः । तुल्यालिङ्गनजाम् ईर्ष्यां दिशन्न् इव दिशां शशी ॥87॥ ततस् तारुण्यवान् इन्दुर् मीलत्-तरल-तारकम् । मुखं चुचुम्ब श्यामायाः कराकृष्टतमः पटः ॥88॥ त्यक्त्वा पूर्वां स्पृशन् किंचिद् दक्षिणां च तथोत्तराम् । शिश्रिये पश्चिमाम् आशां सुधांशुर् बहु-वल्लभः ॥89॥ अत्रान्तरे समभ्यायाद् अरिष्टो दुष्ट-चेष्टितः । जङ्गमः शृङ्गवान् अद्रिर् इव दैत्यो वृषाकृतिः ॥90॥ किंचित् कुञ्चित-कण्ठ-काय-कषण-क्लेश-त्रुटत्-पादप- प्रोद्भूतोत्कट-टाङ्कृतैर् गल-लुठद्-गम्भीर-घोर-स्वनैः । सीत्कार-श्वसितैः खुराग्र-विषमोत्खातावकीर्ण-क्षितैस् तस्योद्गार-भरेण भग्नम् अभवत् कम्पाकुलं गोकुलम् ॥91॥ तद्-भीति-च्युत-गर्भासु गोषु गोप-गणे गते । कृष्णं गोपाङ्गनाः कण्ठे जगृहुर् भय-विह्वलाः ॥92॥ शृङ्ग-प्रहाराभिमुखं दोष्णा कृष्णस् तम् उद्धतम् । निपीड्य कण्ठे कण्ठेच्छं चकार गत-जीवितम् ॥93॥ निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि । सत्-कथा प्रपथे लोके पृथु-विस्मय-कारिणी ॥94॥ ततः प्रभाते कंसस्य सुहृत् केशी महासुरः । आययौ हय-रूपेण खुराघात-क्षत-क्षितिः ॥95॥ करालो मांसलः शृङ्गो कृष्ण-तालुस् त्रिकर्णवान् । लक्षितः ककुद्-आवर्ती जगत्-सङ्क्षय-लक्षणैः ॥96॥ तस्य ह्रेषित-निर्घोषैर् घोरैः खुर-रवेण च । त्रस्त-गो-गणम् उद्विग्न-गोपं वनम् अकम्पत ॥97॥ शूत्कार-श्वसितेन तर्जित-मरुत्-कोपात्त-मृत्यु-स्थितिस् तेजो-निर्जित-पावकः श्रम-जलैर् विक्षिप्त-पाथः पतिः ।

Page 80: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

निश्चेष्टां वसुधां विधातुम् उदितः कल्पान्त-कालोपमः सोऽभूद् आकुल-लोक-पाल-विभवआवष्टम्भ-कृद् दुःसहः ॥98॥ दन्ताभिघात-सज्जस्य तस्यास्ये द्विगुणीकृतम् । उत्क्षिप्ताग्र-खुरस्याशु न्यदधद् भुजम् अच्युतः ॥99॥ तद्-दन्त-कषणेनापि निर्विघ्न-घन-विभ्रमः । कृष्ण-प्रसारितो बाहुः केशि-वक्त्रं द्विधा व्यधात् ॥100॥ भग्ने निपतिते तस्मिन् कंसस्येव मनोरथे । अभूज् जम्भारि-भवने तार्क्ष्यध्वज-जय-स्वनः ॥101॥ अत्रान्तरे वृष्णि-वृद्धैः सह स्व-सचिव-क्षयम् । चिन्तयन् मन्त्र-भवने कंसः प्रोवाच निःश्वसन् ॥102॥ इयं जनित-लज्जेव मान-म्लानिर् महीयसी । यन् मेरु-तुल्यैर् युष्माभिः क्रियते तृण-चिन्तनम् ॥103॥ उद्भवः शनिर् अक्रूरः शतधन्वा विदूरथः । भोजाद्याश् च ममपूर्वं शृण्वन्त्य्व् असम-विग्रहम् ॥104॥ पितुः स्वसुः पतिर् वृद्धः स्नेह-सामान्य-वृत्तिभिः । वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥105॥ स्व-सुतौ तेन निन्यस्तौ गोकुले गूढ-चारिणौ । शोकातङ्काङ्कुरौ यौ मे विष-पादपतां गतौ ॥106॥ ज्ञातिभ्यो भयम् अस्तीति सत्यम् आह महा-मतिः । विभीषणम् अतोपायैर् हन्यमानो दशाननः ॥107॥ मर्मज्ञः स्वजनः पुंसां क्षये जागर्ति नापरः । शिक्षा-पक्षिभिर् आकृष्टाः क्षयं यान्त्य् एव पक्षिणः ॥108॥ सदा दारूणि दह्यन्ते दारुजेन च वह्निना । क्रिमिणा स्वाङ्ग-जातेन पात्यन्ते प्रौढ-पादपाः ॥109॥ मृज्-जात-लोह-कुद्दालैः खन्यते मृण्मयी मही । स्वजातैर् निर्झरैर् नीताः कर्षद्भिर् भूधराः क्षयम् ॥110॥ ज्ञाति-प्रहारः निःशर्म-मर्म-पाणी पराधिकः । लोहाधिकां व्यथाम् अस्थ्नः करोत्य् अस्थि-मुखः शरः ॥111॥ सहभोग्याम् अपि ज्ञातेर् नेच्छन्ति ज्ञातयः श्रियम् । काङ्क्षन्ति भूतिम् अन्येषां दूरालोकन-निष्फलाम् ॥112॥ किं कृतं सुकृतं तावद् वसुदेवेन धीमता । बन्धु-द्रोह-विदग्धेन गोपालौ कुर्वतौ सुतौ ॥113॥ उपेक्षितौ बन्धु-धिया तत्-सुतौ दयया मया । भुज-च्छेद-प्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥114॥ कृष्णेन निहतोऽरिष्टः स च केशी सुहृन् मम । तद्-भ्राता मिष्टिना पिष्टः प्रलम्बः स च धेनुकः ॥115॥ अधुना कोप-विवलद्-भ्रू-लतां नीतिम् एतयोः । करोम्य् अहं यथा बालौ पुनर् नैवं करिष्यतः ॥116॥ इति कंसेन सावज्ञं अन्तर्-गम्भीर-मन्युना । उक्ते तम् उद्धवः प्राह षाड्गुण्य विनयेद्ध-धीः ॥117॥ राजन् न स्वजने कोपं कुपितः कर्तुम् अर्हसि । स्वीकार्याः सर्वथा क्रुद्ध-लुब्ध-भीतावमानिताः ॥118॥ क्रुद्धान् प्रसादनैर् लुब्धान्धनैर् भीतांश् च सान्त्वनैः । माननैर् अवमानार्तान् नियेद् भिन्नानभिन्नताम् ॥119॥

Page 81: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

विभिन्न-स्वीकारः शमयति नृपाणाम् रिपु-भयं निजैर् जीवी-च्छित्तिर् भवति कुपितैर् धातुभिर् इव । न वैरं वैरेण प्रशमम् उपयाति क्वचिद् अपि प्रदीप्तोऽग्निः शान्तिं व्रजति जल-पुञ्जैर् न शिखिना ॥120॥ बान्धवी पुत्र-सदृशौ राम-कृष्णौ न ते परौ । लक्ष्मी-रक्षा क्षितीक्षानां राज-पुत्राभिरक्षणम् ॥121॥ समीपे सर्पाभः परम् उपसरन् मेष-हननः खल-ग्रामे मूर्खः पर-पुर-गतः शत्रु-बल-कृत् । हते तस्मिन् पापं किम् अपि कुल-बीजाङ्कुर-हतिर् न दूरे नादूरे भवति सुख-रक्ष्यः क्षिति-पजाः ॥122॥ निरस्तः क्ष्मा-भुजा बन्धुः क्षीण-वृत्तिर् विपद्-गतः । तन्-नाम-विक्रयोत्क्षेपैर् लक्षितो दिक्षु भिक्षते ॥123॥ परमं श्रीमताम् एतन् माननाम् अविनाशनम् । यद् यात्य् अपूरितो बन्धुः परस्योत्तान-पाणिताम् ॥124॥ त्वद्-बन्धु-सुतयोर् नैव युक्ता गोप-कुले स्थितिः । न यावद् विप्रकीर्णौ तौ तावत् स्वीकरण-क्षमौ ॥125॥ इत्य् उद्धवेनाभिहिते हिते सुविहते श्रियः । अच्छिन्न-दान-व्रतवान् अक्रूरः कंसम् अभ्यधात् ॥126॥ एक-पात्रोचितां यस्य श्रियं नाश्नन्ति बान्धवाः । तस्यात्म-पोष-तोषस्थ-कोष-क्लेशाय सम्पदः ॥127॥ त्याग-भोग-भरोद्घृष्टा मानोन्मृष्टा महात्मनाम् । भान्ति भृत्य-गृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ॥128॥ भूतिम् आलोक्य विमुखा यस्य निःश्वस्य बान्धवाः । गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥129॥ रत्नाकर-समृद्ध-श्रीर् बन्धुर् यस्य त्वम् ईदृशः । स कृष्णः कानने शष्प-शय्या-परिचिताकृतिः ॥130॥ स्व-कर्म-भागिनः सर्वे निष्फलः स्वजनोऽर्थवान् । नातरङ्गस्य शङ्खस्य हृता सुषिरताब्धिना ॥131॥ ज्ञातिर् न दीनः कृष्णस् तु दयया संविभज्यते । हेलोर्मि-निर्मितं मन्ये तेनैश्वर्यं दिवौकसाम् ॥132॥ धेनु-त्राणे शिखरि-पतिना कृष्ण-दोष्णि-स्थितेन श्रान्ते शक्रे विफल-जलदे लज्जिते शैल-शत्रौ । लब्धाकाश-प्रसभ-गतिना निर्झरोद्घात-घोषैर् हर्ष-स्पर्शः प्रकटित इव स्फीत-फेनाट्ट-हासः ॥133॥ मद-दलन-विधाने कालियस्याहि-भर्तुर् दमन-शमित-शक्तेर् देह-सन्देह-भाजः । शरण-गमन-दैन्य-म्लानमानस्य कृष्णः शिरसि चरण-मुद्रां तार्क्ष्य-रक्षां चकार ॥134॥

Page 82: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

नाम्ना मान-महोन्नतिं प्रतनुते बध्नाति शोभां गुणैः पुष्णात्य् आजिषु जिष्णुना शशि-सितं भ्राजिष्णु दोष्णा यशः । हर्षं वर्षति निश्चलेन सहज-प्रेम्णा च चित्तस्य यः स श्लाघ्यः सुकृतेन बान्धव-मणिर् भाग्योद्भवैर् लभ्यते ॥135॥ अबन्ध्य-सङ्गतिर् बन्धुः कृष्ण-तुल्योऽस्ति कस् तव । येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥136॥ उक्तं निःशल्य-कल्याणम् अस्माभिर् यदि मन्यसे । तत् त्वद्-गिराहं गच्छामि कृष्णाह्वान-कृतार्थताम् ॥137॥ विपुलः प्रस्थितश् चायं धनुर्-याग-महोत्सवः । करोम्य् अहं तम् उद्दिश्य केशवस्य निमन्त्रणम् ॥138॥ इत्य् अक्रूर-वचः श्रुत्वा कंसः कुटिल-चेष्टितः । व्रएति निःश्वसन्न् उष्णम् अभ्यधात् तम् अधोमुखः ॥139॥ अथ सज्ज-रथे हन्तुम् अक्रूरे व्रजम् उद्यते । अभूच् चन्द्रोदयोद्भूत इव वृष्णि-कुलाम्बुधिः ॥140॥ अतिक्रम्याथ मथुराम् अक्रूरः प्रथितो रथी । अवापाग्रसरत्-सैन्यः पर्यन्त-ग्रामम् अमेखलाम् ॥141॥ प्रत्यग्र-पाक-विनमत् कलमक्षेत्र-पङ्क्तिभिः । हरिताल-रजः-पुञ्ज-रञ्जिताभिर् इवाचिताम् ॥142॥ कदली-श्यामलाराम-बट-वाट-लतावृताम् । लम्बमान-घनालाबु-तुम्ब-कूष्माण्ड-मण्डलाम् ॥143॥ वलत्-कुटिल-कल्लोल-कुल्याकल-कलाकुलम् । द्राक्षा-सुशीतल-तल-स्थली-शय्याश्रयाध्वगाम् ॥144॥ अध्वन्य् अजग्ध-पूर्वेक्षु-शल्क-शूक्लीकृत-स्थलाम् । पाक-पिङ्गल-नारङ्गी-वनैः सन्ध्यान्विताम् इव ॥145॥ ययौ स पश्यन् निःशङ्क-शुकाशन-निवारणे । उदञ्चद्-भुज-लक्ष्योच्च-कुचाग्राः शालि-पालिकाः ॥146॥ स व्रजन् गोपकुलोपान्त-वन-मालां व्यलोकयत् । उत्सरन् निर्झरासार-स्निग्ध-श्यामल-शाद्वलाम् ॥147॥ गोरक्षाद् अक्ष-शवरैः कृत-क्षुद्रर्क्ष-सङ्क्षयम् । घोर-व्याघ्र-पथा-बद्ध-यन्त्र-कूट-घटा-वटाम् ॥148॥ ताली-ताल-तमाल-साल-कदली-पथ्याम् अली-श्यामलं खर्जूरार्जुन-सर्ज-बिल्व-बकुल-प्लक्षाक्ष-लक्षाकुलम् । पर्यन्ते स ददर्श हर्ष-जननं स्फीतोपदेशं गवां निःश्वभ्र-स्थल-पुष्प-शष्प-शबलं निःशङ्कुलं गोकुलम् ॥149॥ अच्छिन्नोदित-मन्थ-मन्थर-रवं निर्घोष-मेघ-भ्रम- भ्राम्यन्-मत्त-मयूर-नृत्त-रुचिरं गोपाङ्गना-गीतिभिः । निःस्यन्द-स्थित-मुक्त-शष्प-कवल-क्लीबाङ्ग-सारङ्गकं प्रीतिं प्राप स वीक्ष्य यामुन-वलद्-वीचि-व्रजं गोकुलम् ॥150॥ ततस् तत्-सैनिकैः कृष्णः प्रथ्माप्तैर् निवेदितम् । पितुः पितृव्यम् अक्रूरं शुश्रावाभ्यर्च्यम् आगतम् ॥151॥ घृत-कुम्भ-दधि-स्थालि-सहस्रोपायनैः पुरः ।

Page 83: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

प्रणम्यमानं गोपाग्र्यैर् ददर्शाक्रूरम् अच्युतः ॥152॥ रथाग्राद् अवरुह्याथ लोल-कुण्डल-कङ्कणः । दृष्ट्वा दामोदरं दूराद् अक्रूरः समचिन्तयत् ॥153॥ अय à स भगवान् विष्णुर् अवतीर्णः सनातनः । भुवो भारावताराय मां जगादेति नारदः ॥154॥ एष पद्म-पलाशाक्षः श्रीमान् मरकत-द्युतिः । स्निग्ध-लावण्य-पीयूषैर् लिम्पतीव मनो मम ॥155॥ वृष्णि-यादव-वंशस्य कियती स्पृहणीयता । अवतीर्णः स्वयं यस्मिन् भगवान् एषु केशवः ॥156॥ इति द्यायन् प्रहर्षश्रु-संरुद्ध-नयनः स्खलन् । अकुण्ठोत्कण्ठया शौरैर् अक्रूरेऽन्तिकम् आययौ ॥157॥ पपात पादयोस् तस्य साग्रजः प्रणतोऽच्युतः । गाढालिङ्गन-सङ्गत्या हृदयं प्रविशन्न् इव ॥158॥ प्राप्त-पूजासनः कृष्णं सोऽवदत् तन्-मुखे दिशन् । प्रमोद-विस्मय-स्नेह-बहु-मान-मयीं दृशम् ॥159॥ कृष्ण त्वद्-दर्शनानन्द-सुधा-सम्पूरिते हृदि । त्वत्-सम्भाषण-हर्षस्य क्वावकाशो विधीयताम् ॥160॥ वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता । यस् त्वां तनयम् आसाद्य स्व-दृशाद्यापि नेक्षते ॥161॥ भवतस् त्रिजगज्-जन्म-स्थिति-संहृति-कारिणः । गूढ-जन्म-कथा केन कथ्यते सर्व-वेदितनः ॥162॥ सततं सहते तीव्रां त्वत्-कृते कंस-वाच्यताम् । वसुदेवश् चलत्य् एषा नूनं न भवितव्यता ॥163॥ जगद्-धरण-धीर् एव धन्या देवी वसुन्धरा । भारावतार-संनद्धश् चित्ते वहसि यां सदा ॥164॥ विस्मृता देवकी किं ते त्वन्-नाम्नापि स्रुत-स्तनी । त्वां विना या सुतं रामं कौसल्येवावसीदति ॥165॥ धनुर् योगे विसृष्टोऽहं कंसेन त्वन्-निमन्त्रणे । त्वद्-आगमन-मानेन धन्या नन्दन्तु यादवाः ॥166॥ तत् सर्वं करम् आदाय प्रातः कंसस्य शासनात् । आयान्तु नन्द-गोपाद्या सर्वे समय-वर्तिनः ॥167॥ इत्य् अक्रूर-वचः श्रुत्वा तम् आभाषत केशवः । प्रातर् एवाहम् आगन्ता त्वद्-आज्ञा केन लङ्घ्यते ॥168॥ ततः प्रभाते संनद्धं रथम् आरुह्य सानुगाः । मथुरां ययुर् अक्रूर-सङ्कर्षण-जनार्दनाः ॥169॥ कथं राधाम् अनामन्त्र्यागतोऽहम् इति माधवः । अरतिं म्लानतां चिन्तां vraan भेजे विनिःश्वसन् ॥170॥ यच्छन् गोकुल-गूढ-कुञ्ज-गहनान्य् आलोकयन् केशवः सोत्कण्ठं वलिताननो वन-भुवा सख्येव रुद्धाञ्चलः । राधाया न न नेति नीवि-हरणे वैक्लव्य-लक्ष्याक्षराः सस्मार स्मर-साध्वसाद्भुततनो रावोक्ति रिक्ता गिरः ॥171॥ गोविन्दस्य गतस्य कंस-नगरीं व्याप्ता वियोगामिना

Page 84: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

स्निग्ध-श्यामल-कूललीन-हरिणे गोदावरी-गह्वरे । रोमन्थ-स्थित-गो-गणैः परिचयाद् उत्कर्णम् आकर्णितं गुप्तं गोकुल-पल्लवे गुण-गणं गोप्यः स-रागा जगुः ॥172॥ ललित-विलास-कला-सुख-खेलन-ललना-लोभन-शोभन-यौवन-मानित-नव-मदने अलि-कुल-कोकिल-कुवलय-कज्जल-काल-कलिन्द-सुता-विवलज्-जल-कालिय-कुल-दमने । केशि-किशोर-महा-सुरमारण-दारुण-गोकुल-दुरित-विदारण-गोवर्धन-धरणे कस्य न नयन-युगं रति-सज्जे मज्जति मनसिज-तरल-तरङ्गे वर-रमणी-रमणे ॥173॥ उदीयमाने गुण-सागरस्य गुणे गुणे राग-रसेन शौरैः । गोपाङ्गना गूढ-रसानुरागा मुहुर् मुहुर् मोह-हता बभूवुः ॥174॥ गोविन्दे गुरु-सन्निधौ परवशावेशाद् अनुक्त्वा गते सुप्तानां बकुलस्य शीतल-तले स्वैरं कुरङ्गी-दृशाम् । स्वप्नालिङ्गन-सङ्गतेऽङ्ग-लतिका-विक्षेप-लक्ष्म्या मुहुर् मुग्धा वञ्चक मुञ्च मुञ्च कितवेत्य् उच्चैर् उच्चेरुर् गिरः ॥175॥ राधा माधव-विप्रयोग-विगलज्-जीवोपयानैर् मुहुर् बाष्पैः पीन-पयोधराग्र-गलितैः फुल्लत्-कदम्बाकुला । अच्चिन्न-श्वसनेन वेग-गतिना व्याकीर्यमाणैः पुरः सर्वाशा-प्रतिबद्ध-मोह-मलिना प्रावृण् नवेवाभवत् ॥176॥ ज्ञात्वा कंसः समायान्तौ कुमारौ राम-केशवौ । चाणूर-मुष्टिकौ मल्लौ विदधे तद्-वधोद्यतौ ॥177॥ अथ राज-पथं प्राप्तौ बलात् सङ्कर्षणाच्युतौ । राजार्हं चक्रतुश् चारु-माल्याम्बर-विलेपनम् ॥178॥ तौ विचित्राम्बर-धरौ स्रग्विणौ चन्दनाचितौ । जनतानन्द-जननौ राज-द्वारम् अवापतुः ॥179॥ हर्म्य-स्था देवकी दृष्ट्वा कृष्णं कमल-लोचनम् । बाष्प-संरुद्ध-नयना मुमोह प्रस्रुत-स्तनी ॥180॥ अथ राजाज्ञयोत्सृष्टं महा-मात्राङ्कुशेरितम् । गजं कुवलयपीडं ददर्शायान्तं केशवः ॥181॥ क्रोधान्धं मम दोष-दुःखतरं भू-भार-भूताकृतिं कुर्वाणं कर-दण्ड-कृष्ट-जनता-जीवापहारं मुहुः । मातङ्गं कुनृपोपमं मुरारिपुर् दृष्ट्वा प्रहारोद्यतं हस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥182॥ अथ राजाज्ञया मल्ल-नागौ चाणूर-मुष्टिकौ । कुमारयोर् अभिमुखौ चक्रतुर् जन-सङ्क्षयम् ॥183॥ जानु-बन्ध-भुजाकर्ष-तला-घात-घने रणे । कृष्णश् चाणूरम् अवधीन् मुष्टिकं च हलायुधः ॥184॥ भुजयोर् इव कंसस्य मल्लयोश् च्युतयोस् तयोः । भ्रू-भङ्ग-भीषणस्योच्चैर् उच्चचारोत्कटं वचः ॥185॥ वध्यतां वसुदेवोऽयं क्रियतां तत्-सुत-क्षयः ।

Page 85: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

विधीयतां च गोपानाम् उचितं राज-शासनम् ॥186॥ कंसस्येति ब्रुवाणस्य मदोद्दामस्य गर्जतः । दुष्ट-द्विपस्येव हरिर् वेगेनान्तिकम् आद्रवत् ॥187॥ सन्त्रस्ते वेत्रि-सङ्घे नव-भय-समयोद्भ्रान्त-सामन्त-चक्रे हस्त-स्रस्ते तरुण्याः शशिकर-धवले चामरे विह्वलायाः । कृष्णः कंसं चकर्ष प्रविलुलित-सितोष्णीष-विश्लेष-केशैः क्रोधाग्नेर् धूम-मालाम् इव कुसुम-चलद्-भृङ्ग-मालां दधानम् ॥188॥ आकृष्टस्य सुरारिणारुण-मणि-व्याकीर्ण-दीर्घ-द्युतिर् मौलिर् वक्षसि मौक्तिकांशु-शबलः कंसासुरस्य च्युतः । व्यक्तोऽभून् नरसिंह-शुभ्र-नखर-व्यापार-विश्रः क्षणं दीर्णस्येव पुनर् हिरण्यकशिपोः स्फीतः स्रुतासृग्-भरः ॥189॥ हत्वा दूरतराकृष्टं मदान्धं कंस-कुञ्जरम् । उग्रसेनं प्रविदधे राज्ये तज् जनकं हरिः ॥190॥ पादयोर् वसुदेवस्य देवक्याश् चाच्युतः पतन् । बभूवानन्द-निस्पन्द-निविडालिङ्गनातिथिः ॥191॥ आविर्भूताः स्वयं विद्या कलाश् च सकलास् ततः । निनाय स्पृहणीयत्वम् अवधानेन माधवः ॥192॥ दक्षिणा-पथ-नाथस्य भीष्मकस्यात्मजां हरिः । जहार रुक्मिणीं कन्यां लक्ष्मीं जन्मान्तरागताम् ॥193॥ रुक्मिण्याम् अथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः । जाम्बवत्याम् अभूत् साम्बः प्रतिबिम्ब-निभौ पितुः ॥194॥ सुन्दरीणां सहस्राणि षोडशान्तःपुरे हरेः । बभूवुस् तासु पुत्राणां लक्ष-सङ्ख्योऽभवद् गणः ॥195॥ नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् । यस्याम् अजीजनत् पुत्रम् अनिरुद्धं मनोभवम् ॥196॥ ततः शक्र-गिरारुह्य गरुडं गरुडध्वजः । गगने दैत्य-चक्राणां चक्रे चक्रायुधः क्षयम् ॥197॥ मुर-सुन्द-हयग्रीव-नरकाद्या महासुराः । प्रययुश् चक्रि-चक्राग्नौ क्षिप्रासङ्ग-पतङ्गताम् ॥198॥ जरासन्धेन संरुद्धां मागधेन प्रमाथिना । मथुराम् अथ सन्त्यज्य सानुगः प्रययौ हरिः ॥199॥ द्वारकाम् अथ कंसारिः पश्चिमाब्धि-तटे व्यधात् । जित-लङ्कालका-नाक-नागेन्द्र-नगरीं पुरीम् ॥200॥ बलात् क्षीरोद-जन्मानं पारिजातं जनार्दनः । हृत्वा शक्र-पुरोद्याना द्वारकायां न्यवेशयत् ॥201॥ अत्रान्तरे कंस-सुहृत्-करालः काल-विग्रहः । प्रतिज्ञां कालयवनश् चक्रे वृष्णि-कुल-क्षये ॥202॥ कृष्णस् तं दुर्जयं मत्वा निःसहायो भुजायुधः । बुद्धि-युद्धे धियं धृत्वा ययौ यवन-मण्डलम् ॥203॥ हेम-रत्न-मयं तस्य प्रविश्य भवनं हरिः । भय-प्रदं यमस्यापि ददर्श यवनेश्वरम् ॥204॥ सोऽपि कृष्णं विलोक्यैव पतितं भुज-गोचरे ।

Page 86: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

मनोरथ-शतावाप्तं जिघृक्षुस् तं समाद्रवत् ॥205॥ तस्मिन्न् अभिद्रुते रौद्रे जवेन प्रययौ हरिः । न च पश्चाच् चचालास्य यवनः पूर्वकर्मवत् ॥206॥ चतुः-समुद्र-रशना विगाह्यापि महीं हरि ॥ दृष्ट्वा तम् अचलं पश्चाद् विवेश हिमवद् गुहाम् ॥207॥ तत्रेन्द्रार्थे हताशेष-दैत्यस्य युग-विस्तरः । यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥208॥ अर्ध-निद्रा-दरिद्रं मां शयानं यः करिष्यति । स भस्म-साद् यास्यतीति राजर्षिः समयं व्यधात् ॥209॥ तस्य शय्याङ्क-पर्यङ्क-वक्र-पाद-तलान्तरे । तस्थाव् अलक्षितः शौरिः शङ्का-सङ्कोचिताकृतिः ॥210॥ प्रविश्य काल-यवनः शयानं वीक्ष्य भूपतिम् । कृष्णोऽयम् इति निश्चित्य निर्निद्रम् अकरोत् पदा ॥211॥ प्रबुद्धः कालयवनं पाद-स्पृष्ट-वपुर् नृपः । दृशा ददाह निःशेषं निद्राशेष-कषायया ॥212॥ निर्दग्धे कालयवने पर्यङ्क-चरणाञ्चले । काय-सङ्कलनालीनं दृष्ट्वा कृष्णम् अभाषत ॥213॥ कस् त्वं परिमिताकारः कान्ता-कर्णोत्पल-द्युतिः । बिभर्षि गुण-गम्भीर-महो माहात्म्यम् उन्नतम् ॥214॥ इयतीं ह्रस्वतां याता सृष्टिः काल-निमीलिता । मद्-गुल्फ-परिमाणं यद्-वपुः स्वल्पतरं तव ॥215॥ इत्य् उक्तो मुचुकुन्देन प्रश्रय-प्रणयी हरिः । स्व-वृत्तं लोक-वृत्तं च सर्वं तस्मै न्यवेदयत् ॥216॥ कालं विशालं विज्ञाय क्ष्मा-पालः क्षणवद् गतम् । दीर्घ-शय्याम् इवोत्सृज्य भोगाशां समचिन्तयन् ॥217॥ अहो काल-गलत्-सर्व-भाव-भोगाभिमान-भूः । स्वप्न-प्रकारः संसारः पर्यन्तासत्य-विभ्रमः ॥218॥ भूमिः सङ्कुचिता ग्रीष्मातपन्यस्तार्द्र-चर्म-वत् । वैराग्यं जनयत्य् एव जराजीर्णेव कामिनी ॥219॥ तानि मित्राण्य् अतीतानि ते भृत्यास् ते च बान्धवाः । परेषु रमते नात्मा यूथ-भ्रष्ट इव द्विपः ॥220॥ यस्मिन् नित्य-मधूपमं तद् अखिलं कालेन लीढं सुखं यातं हन्त पुरातनं विरसतां क्षुण्णेक्षु-शुल्कोपमम् । आमाम्र-प्रतिमस्य नास्त्य् अभिनवस्यास्वादने स्वादता नेदानीं मम कृतम् अस्ति महता राज्येन भोगेन वा ॥221॥ मलिनाक्षमतां भूतिः सा भूतिः शोभतेऽधुना । मुक्ति-कान्ता-धवलतां करोत्य् उद्धूलनेन या ॥222॥ इति संचिन्त्य राजर्षिः कैलासं तपसे ययौ । गत्वा कृष्णश् च वृष्णिभ्यः स्व-वृत्तान्तं न्यवेदयत् ॥223॥

उषानिरुद्ध-विवाहः

Page 87: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

बलेर् बाणासुरः सूनुर् आसीद् बाहु-सहस्रवान् । यस्यास्थान-सभा-सभ्यो भगवान् अभूद् भवः ॥224॥ दीप्त-रत्न-गृहालोकैः सृजन् सन्ध्याम् इवानिशम् । बभूवाकाशगं यस्य नगरं शोणिताबिधम् ॥225॥ उषा नामाभवत् तस्य कन्या लावण्य-वाहिनी । आललम्बे स्तन-तटीं यस्यां मज्जन्न् इव स्मरः ॥226॥ युद्धं विना मे मिथ्यैव भाराय भुज-काननम् । इति तेनार्थितः शर्वः प्राप्स्यसीति तम् अभ्यधात् ॥227॥ हरं कदाचिद् उद्याने देव्या सह विहारिणीम् । दृष्ट्वोषा स्व-विवाहाय स्पृहां चक्रे घन-स्तनी ॥228॥ यः करिष्यति ते स्वप्ने कन्याभाव-व्यतिक्रमम् । भविष्यति स ते भर्ता ताम् उवाचेति पार्वती ॥229॥ अथाययौ यौवन-कृद्-वल्लीनां कुसुमाकरः । कुर्वाणः सरसां प्रीति-लतां जन-मनो-वने ॥230॥ चञ्चच्-चूत-रजः-पुञ्ज-पीताम्बर-मनोहरः । अतसी-कुसुम-श्यामः शुशुभे नव-माधवः ॥231॥ नम्रानना नवोद्भूत-रजसा स्तवक-स्तनी । मालती यौवनवती कन्येवोच्छ्वासिनी बभौ ॥232॥ ववुर् मलय-निःश्वासा इव चन्दन-चुम्बिनः । पवनाः पन्नगी-दंश-शङ्कयेव शनैः शनैः ॥233॥ कूजत्-कोकिल-कण्ठ-वंश-विरुतैः स्फायिन्य् अवाप्ते परं चूतामोद-मदाकुलालि-पटली-वीणा-स्वन-स्वादुताम् । शिक्षा-चक्षण-दक्ष-दक्षिण-मरुद्-दत्तोपदेश-क्रमैर् मञ्जर्यो ननृतुर् मधूत्सव-लसत्-पुष्पायुधाराधने ॥234॥ हेम-हर्म्य-प्रसुप्ताथ नीता स्वप्ने मनोमुषा । उषा केनापि कान्तेन शीलांशुक-दरिद्रताम् ॥235॥ तस्या धी-धृति-चौरेण विज्ञाय हृदयं हृतम् । हेला-हरण-भीत्येव हारस् तरलतां ययौ ॥236॥ लज्जा-मज्जन-विह्वला न-न-न-नेत्य् अल्प-प्रलापोद्गतिर् नीवी-मुक्ति-निरोध-निर्धुति-विधौ पाणिः क्वणत्-कङ्कणः । शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारिता तस्या भ्रंश-भयोच्चलत्-कल-कला kçïcé सकम्पाभवत् ॥237॥ प्रबुद्धा वृत्त-कर्तव्या सा मुग्धा स्वप्न-सत्यताम् । मन्यमाना मुहुर् मोहं कुल-लज्जाकुला ययौ ॥238॥ शयनं विप्लव-स्थानं भयेनेव विहाय सा । हर्म्यस्था प्रददौ प्रातर् दिक्षु चक्षुर् विलज्जिता ॥239॥ सा सोत्कम्प-कुच-न्यस्त-हस्तान् अभ्यस्त-मन्मथा । मुमूर्छाद् अयन्तीव प्रविष्टं हृदये प्रियम् ॥240॥ सा निशश्वास बाष्पाम्बु-बिन्दुभिर् मौक्तिकैर् इव । छिन्नस्य शील-हारस्य कुर्वाणा ग्रथनं पुनः ॥241॥ प्रदध्यौ नव-विध्वंस-साध्वसायासिता चिरम् । क्षितौ सा चिन्तयानेव च्युतं चित्तम् अधो-मुखी ॥242॥

Page 88: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

किं कस्य कथयाम्य् एतत् कं पृच्छामि करोमि किम् । का गतिः केन दृष्टाहं कुतस् तत्-सङ्गमः ॥243॥ इति सन्देह-निष्पन्दां चिन्ता-विक्रीत-चेतनाम् । विलोक्य चित्रलेखाख्या सखी प्राण-समावदत् ॥244॥ तन्वि किं खेद-भारोऽयं भीरु किं भय-कारणम् । पुत्री त्रैलोक्य-भर्तुस् त्वं वध्यः कस् तेऽपराध्यति ॥245॥ किं शय्यावलनाविमर्द-गलितैः कर्णोत्पलस्य च्छदैर् लीनैः काम-कृपाण-लेश-सदृशैर् व्याप्ता तवेयं तनुः । भ्रश्यन् मौक्तिकयोर् बिभर्षि कुचयोर् भिन्नेभ-कुम्भ-भ्रमं स्पष्टोऽयं रति-सङ्गम-व्यतिकरः कस्येति मे संशयः ॥246॥ इत्य् उक्ते सस्मितं सख्या सनिःश्वासाश्रु-वर्षिणी । उषा शनैर् अवोचत् तां लिखन्ती क्ष्माम् अधोमुखी ॥247॥ दृष्टः स्वप्ने मया कोऽपि रमणस् तनु-कम्पनः । पीयूष-वर्षी संस्पर्शे स्मरणे मरणोपमः ॥248॥ जाने कम्प-तरङ्गिताङ्ग-लतिका स्वप्नेऽहम् आलिङ्गिता संस्पर्शे कुचयोः निरर्गलतया हारोऽपि पार्श्वे कृतः । एतावत् तु सखि स्मरामि यद् अतो वृत्तं परं तत्-परं धैर्यस्योद्दलनं शरीर-शमनं ध्यात्वापि नो वेद्मि किम् ॥249॥ मूर्च्छाच्छादितम् ईक्षते न नयनं तापे तनुः पच्यते कम्पः सूचयतीव जीव-गमनं मोहे मनो मज्जति । प्राग्-जन्मार्जित-कर्मणा बलवता कामेन कालेन वा नो जानामि स केन मे धृति-हरः कण्ठे भुजगोऽर्पितः ॥250॥ त्यज्यते सहजा लज्जा सह्यते गुरु-वाच्यता । गण्यते न घना कीर्तिर् यत् कृते सोऽपि दुर्लभः ॥251॥ इयं शील-विलुप्तिर् मे मान-म्लानि-महीयसी । दुर्लभे वल्लभे प्रीतिस् तनु-त्यागेन शाम्यति ॥252॥ इति ब्रुवाणां ताम् अश्रु-कणाकीर्ण-कुच-स्थलीम् । सन्ताप-पिशुनोच्छ्वासां चित्रलेखावदत् सखीम् ॥253॥ किं न स्मरसि मुग्धे त्वम् अहो विरह-कातरा । देव्यादिष्टः स ते स्वप्न-दृष्ट एव वरो वरः ॥254॥ समाश्वसिहि हे तन्वि तनुस् ताप-क्षमा न ते । करोमि योग-शक्त्याहम् उपायं त्वत्-समीहिते ॥255॥ उल्लिख्य निखिलं चित्र-पटे त्रिभुवनं तव । सदृशं दर्शयाम्य् एव तत्रालोकय वल्लभम् ॥256॥ इत्य् उक्त्वा चित्रलेखायां गतायां व्योम-वर्त्मना । उषा जीवम् इवापेदे प्रिय-सन्दर्शनाशया ॥257॥ साभ्येत्य तस्यास् त्रैलोक्य-चित्रं पटम् अदर्शयत् । किं दुष्करम् अदृश्यं वा योगिनां ज्ञान-चक्षुषाम् ॥258॥ उषा चित्रपटे दृष्ट्वा सुरासुर-नरोरगान् । ददर्श दयितं स्वप्न-दृष्टं जित-शशि-स्मरम् ॥259॥

Page 89: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अयं स सखि मे धैर्य-हारी हृदय-तस्करः । इत्य् उषा-वचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥260॥ दिष्ट्या धन्यासि सुभगे यस्यास्ते नव-मन्मथः । लक्ष्मी-वल्लभ-पौत्रोऽयम् अनिरुद्धाभिधः प्रियः ॥261॥ प्रद्युम्न-तनयस्यास्य लावण्यामृत-दीधितेः । कान्त्या क्षैब्यम् इवायान्ति सुर-विद्या-धराङ्गनाः ॥262॥ रूपेणाप्रतिमेन नेत्र-सुखदः कन्दर्प-दर्प-च्छिदा शौर्ये वज्र-धरोपमां न सहते धीरः सुमेरोर् अयम् । अस्यामर्त्य-मृगेक्षणाभिर् अनिशं सोत्कण्ठम् आकर्णितं चन्द्रोत्सङ्ग-मृगापहं गुण-गणं गायन्ति खे खेचराः ॥263॥ पश्चिमाब्धौ हरि-पुरी द्वारका वृष्णि-यादवैः । सिंहैर् इव महोत्साहैर् गुप्ता हैमवती गुहा ॥264॥ तस्याम् अन्तःपुरे श्रीमान् वसत्य् एष प्रिया-सखः । आनीयते कथं तावद् इति दोलायते मनः ॥265॥ त्वद्-भाग्यानि पुरस्कृत्य गच्छामि गगनेन तम् । हेलार्पिताद्भुत-निधिर् विधिः सिद्धिं विधास्यति ॥266॥ इत्य् उक्त्वाकाशम् आविश्य सा बभौ द्वारकां क्षणात् । कुर्वाणा रशना-रत्नैः शक्र-चाप-चिता दिशः ॥267॥ सा गूढ-मायया हृत्वा रत्न-पर्यङ्क-शायिनम् । आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्न-नन्दनम् ॥268॥ स्वप्न-वृत्तान्तम् आवेद्य सकन्यान्तः-पुरान्तरम् । प्रवेशितस् तयापश्यद् उषां रतिम् इव स्मरः ॥269॥ स तां दृष्ट्वा नवोन्मेष-निर्माणातिशयं विधेः । अचिन्तयत् सुधापूरैर् इव पूरित-लोचनः ॥270॥ इन्दोः सङ्क्षय-रक्षणाक्षत-सुधा किं वेधसा निर्मिता किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः । किं तारुण्य-वसन्त-कान्ति-लतिका शृङ्गार-सिक्ता लता किं लावण्य-तरङ्गिणी पुनर् इयं जन्मान्तराप्ता रतिः ॥271॥ कटाक्षः सन्धत्ते कुवलय-कुल-क्लैब्य-कलनां मुखे दृश्यश् चन्द्र-द्युति-हरण-हेला-परिचयः । असंरुद्धा बाधाधर-दल-रुचिर् विद्रुम-तरोर् अहो सारङ्गाक्ष्याः प्रसभ-विजयी रूप-विभवः ॥272॥ इति सर्वाङ्ग-निर्मग्न-लोचनस् तां विलोकयन् । अनिरुद्धोऽधरे तस्या बभूवाशा-पथातिथिः ॥273॥ सापि साङ्गम् इवानङ्गं तम् अभ्यस्तं मनोरथैः । विलोक्य प्रत्ययासत्ये पुनः स्वप्नम् अशङ्कत ॥274॥ सोत्कम्पा कर-रोधेन राविणीं मणि-मेखलाम् । मुहुर् मौनवतीं चक्रे पैशुन्य-चक्रितेव सा ॥275॥ नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः । दन्तांशु-सूत्रैः कुर्वाणा ग्रथनं चित्तयोर् इव ॥276॥

Page 90: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

यस् त्वया प्रेम-कुसुमैर् देवश् चित्रपटेऽर्चितः । अहो भक्त्या स ते तुष्टः सखि प्रत्यक्षतां गतः ॥277॥ स्वप्न-सम्पादित-प्रीतिर् योऽर्थितस् तैर् मनोरथैः । प्राक् पूजा कीदृशी तस्य ब्रूहि त्वम् उपपद्यते ॥278॥ मौनम् आलम्बसे पृष्टा दृष्टा क्षौणीं निरीक्षसे । लतेव कम्पसे कम्पात् कोऽयं ते चित्त-विभ्रमः ॥279॥ मानस् तत्-क्षण-शासनागत-जने सुभ्रु क्व सम्भाव्यते स्वप्नाभ्यस्त-समागमेऽपि नववत् किं लज्जया लीयसे । का तस्मिन् परता सदा वसति यश् चित्ते निबद्धो गुणैः प्रारब्धा सखि कस्य तावद् इयती प्रेम्णि त्वयापह्नुतिः ॥280॥ इति सख्यां ब्रुवाणायाम् अनिरुद्धः प्रगल्भताम् । निनाय दयितां प्रौढः प्रणयैः प्रेम-पेशलैः ॥281॥ तदा प्रीतेर् यद् आयत्तं चिन्तितं यन् मनोरथैः । मन्मथेन यद् आदिष्टं स्वैरं तत् तद् अभूत् तयोः ॥282॥ दिनेष्व् अथ प्रयातेषु प्रच्छन्न-धृत-वल्लभा । उषाभूद् अभिमानाक्त-सम्भोग-लक्षणा ॥283॥ व्याकीर्णा कबरी मुखं वितिलकं ताम्बूल-लिप्तेऽक्षिणी कण्ठे कङ्कण-लक्ष्म हार-विरतिर् दंशोऽधरे निर्व्रणः । प्रातः प्रच्युत-चन्दना स्तन-तटी सायं स्व-वेष-क्रिया सम्भोगाभरणा तनुर् वर-तनोः शाङ्कास्पदत्वं ययौ ॥284॥ किञ्चिन् मुकुलिते लोके कन्यायाः काम-लक्षणे । फुल्ले शनैः कर्ण-पथं बाणस्यापि कथा ययौ ॥285॥ तयस् तद्-भ्रू-भ्रमादिष्टाः किङ्कराः क्रूर-कारिणः । आययुर् युद्ध-संनद्धाः कन्यकान्तः-पुराङ्गणम् ॥286॥ निरुद्धऊ प्रियया यत्नाद् अनिरुद्धोऽथ स-स्मितः । घोर-किङ्कर-सङ्घाताञ् जघान परिधायुधः ॥287॥ हतेऽयुते किङ्कराणां स्वयं बाणः समाययौ । रथी बाहु-सहस्रात्त-समस्तायुध-मण्डलः ॥288॥ शस्त्र-वृष्टिं तद्-उत्सृष्टां प्राद्युम्निः खड्ग-चर्म-भृत् । छित्त्वा धैर्य-निधिश् चक्रे रणे बाणस्य विस्मयम् ॥289॥ उषा सन्त्रास-तरला पितुः पत्युश् च सङ्गरे । प्राणेश-पक्ष-पातेन भेजे सन्देह-साध्वसम् ॥290॥ बाणेन प्रहितां शक्तिं मृत्यु-दंष्ट्राम् इवोत्कटाम् । आदाय तस्मै प्राद्युम्निस् ताम् एव प्राहिणोद् बली ॥291॥ पर-हस्त-गता शक्तिः प्रविष्टान्तः कृत-व्यथा । निजा सुतेव बाणस्य हृदये शल्यतां ययौ ॥292॥ वीरं विज्ञाय तं बाणः स्पष्ट-युद्धेन दुर्जयम् । आदाय तामसीं मायाम् अदृष्टः प्रविवेश खम् ॥293॥ निरन्तैर् अस्मद्-उत्सृष्टैर् वेष्टिताङ्गं भुजङ्गमैः । दृष्ट्वानिरुद्धं संरुद्धम् उषाभून् मोह-मीलिता ॥294॥ बद्धेऽनिरुद्धे तनयां बाणः स्वैरापचारिणीम् ।

Page 91: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

आकृष्टः स्नेह-कोपाभ्यां न तत्याज न चाग्रहीत् ॥295॥ असंस्पृष्टं याच्ञा-वचन-घन-दैन्येन वदनं न कृच्छ्रेऽप्य् आरूढा गुण-मणि-ततिर् विक्रय-तुलाम् । असेवा-सन्तापं वपुर् अननुभूत-प्रभु-भयं कुलं कन्या-हीनं नहि नयति मानं मलिनताम् ॥296॥ अत्रान्तरे द्वारकायाम् अनिरुद्धापहारजः । वृष्णीनाम् अभवत् क्षोभः शोक-चिन्तानुबन्धवान् ॥297॥ बाणस्य नगरे रुद्धम् अनिरुद्धं सहोषया । विज्ञाय नारद-गिरा सस्मार गरुडं हरिः ॥298॥ हल-युधेन सहितः प्रद्युम्नेन च सूनुना । प्रययौ शोणितपुरं तार्क्ष्यम् आरुह्य माधवः ॥299॥ खे योजन-सहस्राणि विलङ्घ्य गरुड-ध्वजः । दीप्तं बाणपुरं दूराद् ददर्शार्क-शतोपमम् ॥300॥ अग्निम् आहवनीयाख्यं तार्क्ष्यः प्राकार-रक्षिणम् । पीतोद्वान्त-खगङ्गाम्बु-निर्झरेण न्यवारयत् ॥301॥ पुर-द्वारम् अथोन्मथ्य प्रविष्टं शार्ङ्गिणं बलात् । निःसङ्ग्ख्याः सङ्ख्य-संनद्धा दितिजाः पर्यवारयन् ॥302॥ चक्रि-चक्र-निकृत्तानां शरीराणि सुर-द्विषाम् । चक्रुः पक्ष-क्षय-क्षिप्त-निपतत्-क्षितिभृद्-भ्रमम् ॥303॥ अत्रान्तरे नाग-पाश-पञ्जरे सिंह-विक्रमः । बद्धोऽनिरुद्धः सस्मार दुर्गां स्तुति-पदार्चिताम् ॥304॥ निष्पिष्ट-मत्त-महिषासुर-मस्तकाग्र- प्रत्यग्र-निर्गत-घन-स्रुति-शोणितार्द्रम् । पादाम्बुजं पुनर् अलक्तक-भक्ति-चित्रं वन्दे भव-प्रभव-ताप-हरं भवान्याः ॥305॥ शूल-प्रहार-सृत-रक्त-भरैक-बिन्दु- संजात-घोर-रुरु-लक्ष-गुरु-प्रमाथे । पाताल-मूल-गननान्त-विकासितास्य- ग्रस्तोग्र-दानव-तनुं प्रणमामि कालीम् ॥306॥ भीमोद्भवद्-विभव-शुब्म्ह-निशुम्भ-काय- निष्पेष-दुःसहतराशनिघात-घोराम् । कात्यायनीं स्वकर-कृत्त-शिरः-शरीर- वीरोपहार-परितोषवतीं नमामि ॥307॥ क्षुभ्यत्-सप्तार्णव-घन-रवः पद्म-गर्भाण्ड-खण्डा- काण्ड-भ्रंश-प्रभ-सरभसः सप्त-पाताल-भेदी । धैर्योन्माथी जयति चकिताशेष-लोकेश्वराणां चण्डश् चण्ड्याः प्रलय-समयोत्साह-लीलाट्ट-हासः ॥308॥ इति स्तुता भगवती दुर्गा दुर्गापहारिणी ।

Page 92: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

स्व-कर-स्फोटितोग्राहि-पञ्जरं तम् अमोचयत् ॥309॥ भुजङ्ग-पाश-निर्मुक्तः प्राद्युम्निः समराङ्गणम् । प्रययौ युध्यमानस्य समीपं कालिय-द्विषः ॥310॥ अथ कल्पान्त-पर्जन्य-गर्जितोर्जित-विभ्रमः । बाणासुर-रणारम्भ-दुन्दुभि-ध्वनिर् उद्ययौ ॥311॥ दैत्येन्द्रायुध-वृष्टि-नष्ट-गमने सेना-रजः स्फूर्जित- ग्रस्ताग्रे प्रसरत्-पिनाकि-विशिख-व्रातावकीर्णे रणे । कल्पान्तागम-शङ्किते त्रिभुवने चेरुः शरीर-च्छिदः शूराणाम् अनिरुद्ध-राम-मुरजित्-प्रद्युम्न-मुक्ताः शराः ॥312॥ गरुडाद् अवरुह्याथ बलेन बलिना रणे । हलेन हलिना कृष्टा दैत्य-देहा द्विधा ययुः ॥313॥ ततस् त्रिनेत्रानुचरः प्रदीप्तस् त्रिशिख-ज्वरः । क्षिप्तेन भस्मना रमं भ्रम-मूर्च्छाकुलं व्यधात् ॥314॥ सन्ताप-मूर्च्छितं कृष्णस् तं परिष्वज्य विद्रुतम् । कृत्वा जटाभिर् आकृष्य जग्राह ज्वरम् अञ्जसा ॥315॥ कृष्णोऽप्य् अथ ज्वराविष्टः श्वसन् रोमाञ्चं कर्कशः । असृजद् वैष्णवं घोरं ज्वरं रौद्र-ज्वरापहम् ॥316॥ ज्वरयोः सम्प्रवृत्तेऽथ भुवनाकम्पने रणे । वैष्णवः प्रलयार्काभः शार्वं ज्वरम् अपातयन् ॥317॥ कण्ठे निपीड्य निष्पिष्टस् तेन रुद्र-ज्वरः क्षितौ । प्रयातः शरणं कृष्णम् अवदद् बाष्प-गद्गदः ॥318॥ देवेन त्रिपुरारिणा त्रिजगती-जीवापहार-क्षमः सृष्टः स्पष्ट-विनष्ट-धरिय-शरणिर् देव त्वयाहं कृतः । त्वां यातः शरणं शरीर-धृतये त्वन्-नाम-मन्त्राक्षर- क्षिप्ताप्त-स्मृति-जापिनां न भविता मत्-स्पर्श-तापः क्वचित् ॥319॥ इति भीत्या ब्रुवाणं तं ररक्ष गरुड-ध्वजः । शरणाप्ते विरुद्धेऽपि वैर-क्रूरा न साधवः ॥320॥ ततः श्री-कण्ठ-वैकुण्ठौ व्याप्त-देहउबभूवतुः । पिनाक-शार्ङ्ग-निर्गच्छद्-बाण-जालैर् निरन्तरैः ॥321॥ क्षणं तुल्ये तयोर् युद्धे जगत्-सङ्क्षय-कारिणि । घनैः शौरि-शरासारैर् ययौ विमुखतां हरः ॥322॥ ग्रस्त-शक्तेः कुमारस्य जितस्य हरिणा रणे । रक्षायै शम्भुना सृष्टा तस्थौ नग्नाङ्गना पुरः ॥323॥ अथ बाणः स्वयं योद्धुं मधुसूदनम् आययौ । क्षिपन् बाहु-सहस्रेण दीप्तायुध-परम्पराम् ॥324॥ सहस्राश्वं रथं तस्य मनोरथम् इवायतम् । ससूतं शर-वर्षेण प्रममाथ मुरान्तकः ॥325॥ उपनीतं गणैस् तूर्णं शासनात् त्रिपुर-द्विषः । मऊरम् आरुरोहाथ बाणः षण्मुख-वाहनम् ॥326॥ यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा । मुक्त-केशी विवस्त्रा स्त्री बाणस्याग्रे व्यदृश्यत ॥327॥

Page 93: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

रक्षायै कौटवीं सृष्टां तस्य देवेन शूलिना । वञ्चयित्वाच्युतश् चक्रं पार्श्वाञ्चितम् अथासृजत् ॥328॥ चक्रं क्रमेण पतितं स्कन्धयोः कीर्ण-पावकम् । चकर्त क्रकच-क्रूरं बाणस्य भुज-काननम् ॥329॥ चक्रोत्कृत्त-भुज-द्रुम-व्रण-मुखोद्भूतैर् घनासृग्-भरैः प्रोद्यद्-विद्रुम-पादपानुकृतिभिस् तुल्य-प्रमाणैः क्षणम् । अप्राप्तोद्धत-युद्ध-तृप्तिर् अधिक-श्रद्धः स वीरोऽभवद् व्याप्तः सतत-रक्त-चन्दन-चितैर् जातैर् इवान्यैर् भुजैः ॥330॥ बाणाश् छिन्न-भुजोऽभ्येत्य शम्भोर् भगवतश् चिरम् । ननर्त प्रिय-नृत्तस्य तोषाय प्रणयी पुरः ॥331॥ भक्त्याभवद् भगवतः स भवस्यातिवल्लभः । वरान् नन्दि-समः श्रीमान् महा-कालश् चतुर्भुजः ॥332॥ कल्याणं तनुते यशः परिचितां लक्ष्मीं ददात्य् अक्षयाम् आक्रान्तिं विदधाति सप्त-भुवन-न्यस्तेप्सिताज्ञाक्षराम् । संसारं कुरुते विकारि-निकरं निःशेषम् एव क्षणाद् भक्तिः कल्प-लता चराचर-गुरोः किं किं न सूते फलम् ॥333॥ उषा-सहितम् आदाय प्रद्युम्न-तनयं ततः । द्वारकां विजितारातिर् जगाम गरुड-ध्वजः ॥334॥

--o)0(o-- कदाचिद् अथ देवर्षिर् द्वारकाम् एत्य नारदः । अवाप्य पूजाम् उचितां कथान्ते कृष्णम् अभ्यधात् ॥335॥ गङ्गाभिलाषी नृपतिर् ब्रह्म-शापान् महाभिषः । भरतस्य कुले जातः शन्तनुः प्रतिपात्मजः ॥336॥ गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि । वशिष्ठ-शाप-पतितैर् होम-धेनु-निकारतः ॥337॥ स्व-जन्मनेऽर्थिता जाता वधाय च महीं गता । स्वतीरोपवनोपान्ते विचचार सुलोचना ॥338॥ तत्र शन्तनुना गङ्गा सङ्गमं गज-गामिनी । भेजे यथेष्ट-करण-प्रत्याख्यान-धृतावधिम् ॥339॥ सा जातानवधीत् सप्त स्वून् स्वेच्छा-विधायिनी । जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥340॥ देवव्रताख्यः स शिशुर् दिवि देवैः कृत-व्रतः । सर्व-विद्यापगाम्भोधिर् ववृधे वसुर् अष्टमः ॥341॥ दृष्ट्वा कदाचित् कालिन्दी-कूले कुवलयेक्षणाम् । शन्तनुर् दाश-तनयां तत्-पितुर् याचकोऽभवत् ॥342॥ गाङ्गेयस् त्वत्-सुतः क्ष्मा-भृद् दौहित्रो मे न राज्य-भाक् । इत्य् उक्त्वा न ददौ दाशस् तस्मै सत्यवतीं सुताम् ॥343॥ देवव्रतः पितुर् ज्ञात्वा तीव्र-स्मर-शर-व्यथाम् । गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥344॥

Page 94: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

दौहित्र-वंश-राज्यार्थी स सुतां न ददौ यदा । तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात् ॥345॥ भीषणीय-प्रतिज्ञात्वाद् भीष्मोऽयम् इति खे चिरम् । विचचारोदिताश्चर्यं खेचरोच्चारितं वचः ॥346॥ आनीताम् अथ भीष्मेण कन्याम् आसाद्य शन्तनुः । परितोषाद् ददौ तस्मै स्वच्छन्द-निधनं वरम् ॥347॥ कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् । तसां विचित्रवीर्यं च शन्तनुस् तनुम् अत्यजत् ॥348॥ ततश् चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना । चित्राङ्गदेन समरे नाम-द्वेषान् निपातितः ॥349॥ शिशोर् विचित्रवीर्यस्य प्राप्त-राज्य-श्रियः कृते । जहार काशी-राजस्य भीष्मः कन्याः स्वयंवरे ॥350॥ भ्रात्रे विचित्रवीर्याय हस्तिनापुरम् एत्य सः । त्यक्त्वा साल्वोत्सुकाम् अम्बाम् अम्बिकाम्बालिके ददौ ॥351॥ राज-चूततरौ तस्मिन् नव-यौवन-माधवे । कान्ता-लता-वलयिते यातिते काल-दन्तिना ॥352॥ विच्छिन्ने शन्तनोर् वंशे तत्-पुत्र-क्षेत्रजार्थिना । भीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥353॥ कानीनस् तनयो मेऽस्ति तत् तु कामात् पराशरात् । सञ्जातो यमुना-द्वीपे कृष्ण-द्वैपायनो मुनिः ॥354॥ तं स्मरामि सुत-क्षेत्र-पुत्रोत्पत्त्यै तपो-निधिम् । उक्त्वैति सा भीष्म-मते तं सस्मार स चाययौ ॥355॥ अम्बा-श्वश्र्वा विसृष्टाथ तेजो-राशिं विलोक्य तम् । निमीलिताक्षी तद्-दृष्टि-स्पृष्टा गर्भं समाददे ॥356॥ अन्धोऽक्षि-मीलनात् सूनुर् भावीत्य् उक्ते महर्षिणा । द्वितीयं जनयापत्यम् इति माता जगाद तम् ॥357॥ भय-पाण्डुर-वक्त्रान्या लेभे गर्भं मुनेर् दृशा । अप्रसूतिः सुतः पाण्डुर् भवितेत्य् अभ्यधान् मुनिः ॥358॥ तस्यां भयाद् विसृष्टायां शूद्रायां गर्भ-सम्भवे । धर्मावतारम् उक्त्वास्याः पुत्रं प्रायान् महा-मुनिः ॥359॥ जातेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुज-शालिनि । माण्डव्य-शाप-भूर् धर्मः शूद्रायां विदुरोऽभवत् ॥360॥ धृतराष्ट्राय गान्धारीं सुबलस् तनयां ददौ । कुन्तिभोज-सुतां कुन्तीं पाण्डुर् माद्रीम् आवाप च ॥361॥ युवा दिग्विजयी पाण्डुर् मृगया-व्यसनी वने । मृग-रूप-रतासक्तम् अवधीत् किन्दमं मुनिम् ॥362॥ भविष्यसि त्वं दयिता-रति-पर्यन्त-जीवितः । तेनेति शप्तस् त्यक्त-श्रीर् ययौ पाण्डुस् तपोवनम् ॥363॥ ततः पुत्र-शतं लेभे गान्धारी तुल्य-गर्भजम् । ज्येष्ठो दुर्योधनस् तेषां तस्य दुःशासनोऽनुजः ॥364॥ कुन्ती मुनि-वरावाप्त-मन्त्रा भतुर् अनुज्ञया । धर्मानिलेन्द्रान् आहूय वने पुत्रान् अजीजनत् ॥365॥ युधिष्ठिरं भीमसेनम् अर्जुनं च सुरोचितान् । सपत्न्या दत्त-मन्त्रा च माद्री प्रापाश्विनौ यमौ ॥366॥ स्नातां पुष्पोच्चये माद्रीं विलोक्य कुसुमागमे ।

Page 95: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

आलिङ्ग्यानङ्ग-सङ्गेऽभूत् पाण्डुः शापाद् अजीवितः ॥367॥ प्रयाते त्रिदिवं पाण्डौ पाण्डुपुत्राः पितृ-व्यजैः । वृद्धिआ-गता धार्तराष्ट्रैः सह दुर्योधनादिभिः ॥368॥ भीष्मः पितामहस् तेषां चापाचार्यं कृपं व्यधात् । द्रोणं च सर्व-शिष्यस्य शिष्यं रामस्य धन्विनः ॥369॥ अश्वत्थामा प्रियः सूनुर् द्रोणस्य तनयोऽभवत् । यथार्जुनः समतास्त्र-विद्या-विमल-दर्पणः ॥370॥ कन्यायां गूढ-जन्मा यः कर्णः कुन्त्यां विवस्वतः । प्रयातः सूत-पुत्रत्वम् अस्त्राणि प्राप भार्गवात् ॥371॥ संस्पर्धयार्जुन-रणाह्वान-धीरोऽस्त्र-दर्शने । नीतस् तत्-प्रतिमल्लत्वात् कौरवेणाङ्ग-राजताम् ॥372॥ ततः कर्णेन संमन्त्र्य भ्रात्रा दुःशासनेन च । दुर्योधनः पाण्डवानां धियं गूढ-वधे व्यधात् ॥373॥ ते तेन विहिते दीप्ते जतु-वेश्मनि निर्गताः । विदुरेण रहः स्नेहान् निर्दिष्ट-बिल-निर्गमाः ॥374॥ युधिष्ठिरार्जुनौ कुन्तीं वहन् भीमो महा-बलः । नकुलं सहदेवं च विवेश निशि काननम् ॥375॥ तत्रोग्र-विग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् । भीमस् तद्-अनुजां भेजे हिडिम्बां दिव्य-रूपिणीम् ॥376॥ जाते घटोत्कचे तस्याः पुत्रे भीम-पराक्रमे । एक-चक्रां पुरीं जग्मुः प्रच्छन्नाः पाण्डु-नन्दनाः ॥377॥ प्रजा-क्षय-क्षमस् तत्र राक्षसोऽभूद् बकाभिधः । यस्मै राजान्न-शकटं प्राहिणोत् सनरं सदा ॥378॥ स्थिता विप्र-गृहे कुन्ती सह-भिक्षाशनैः सुतैः । बक-वारे दिव्जस्याप्ते भीमं तद्-दययादिशत् ॥379॥ व्रजन् भीमोऽन्न-शकटं भुञ्जानः क्रोध-सम्मुखम् । बकं हत्वा द्विज-गृहं विवेशालक्षितो निशि ॥380॥ अथ दूर-पथायातैः कथितं पथिक-द्विजैः । नाना-कथा-प्रसङ्गेन शुश्रुवुः पाण्डु-नन्दनः ॥381॥ पाञ्चाल्यो द्रुपदः पूर्वं द्रोणस्य सुहृदः शिशुः । व्यधाद् दास्यामि ते प्राप्त-राज्यार्धम् इति संविदम् ॥382॥ द्रोणेन प्राप्त-राज्योऽथ सोऽर्थितः प्रददौ न तत् । भिक्षा-भुग् ब्राह्मणो राज्ञः कथं मित्रम् इति ब्रुवन् ॥383॥ इति द्रोणः कृतस् तेन राज्ञा भग्न-मनोरथः । अर्जुनेन रणे बद्धं तं राज्यार्धम् अदापयत् ॥384॥ ततस् तेनावमानेन पुत्रं द्रोण-वध-क्षमम् । अभिचारोग्र-यागेन द्रुपदः समम् आप्तवान् ॥385॥ यागाग्नि-मध्याज् जातोऽस्य धृष्टद्युम्नाभिधः सुतः । कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ॥386॥ वयं तत्रैव गच्छामः सर्व-राज-समागमे । प्राप्तुं प्रतिग्रहाभ्यर्चाम् इत्य् उक्त्वा प्रययुर् द्विजाः ॥387॥ ततः पाञ्चाल-नगरं व्रजन्तः पाण्डवा निशि । गन्धर्व-राजं ददृशुर् गङ्गाम्भसि विहारिणम् ॥388॥ विवस्त्रान्तः-पुर-वधू-दर्शन-क्रुद्धम् अर्जुनः । व्याधाद् दग्ध-रथं युद्धे तम् आग्नेयास्त्र-तेजसा ॥389॥

Page 96: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

युधिष्ठिरेण कृपया रणे रक्षित-जीवितः । सख्यं किरीटिना कृत्वा जितश् चित्ररथो ययौ ॥390॥ ततः प्रभाते प्रच्छन्नाः पाण्डवाः विप्र-रूपिणः । प्रविश्य पाञ्चाल-पुरं कुम्भ-कार-गृहे स्थिताः ॥391॥ इत्य् उक्त्वा नारदे याते सङ्कर्षण-जनार्दनौ । जग्मतुर् लक्ष्य-भेदाङ्कं द्रष्टुं कृष्णा-स्वयंवरम् ॥392॥ तौ पाञ्चाल-पुरं प्राप्य सर्व-राज-समागमे । पूज्यमानौ विविशतुः स्वयंवर-सभा-गृहम् ॥393॥ हेमासनोपविष्टेषु द्रौपदी सर्व-राजसु । जगज्-जय-पातकेव कन्दर्पस्य समाययौ ॥394॥ राधावेध-पणे तस्मिन् भुज-लभ्ये स्वयंवरे । अशक्ताः पार्थिवाः सर्वे ययुर् लज्जा-निलीनताम् ॥395॥ विलक्षेषु क्षितीशेषु द्विज-मध्याद् अथोत्थितः । विद्ध्वा धनञ्जयो लक्ष्यं क्षितौ क्षिप्रम् अपतयत् ॥396॥ हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते । युद्धोद्धताः समुत्तस्थुः क्रुद्धा सर्वे क्षितीश्वराः ॥397॥ जित्वाथ शल्य-कर्णादीन् वीरान् भीम-धनञ्जयौ । पुरः कृष्णां समादाय ययतुर् भ्रातृभिः सह ॥398॥ भिक्षेवोपनता कृष्णा सहेयं भुज्यताम् इति । चक्रुस् ते शासनान् मातुः सह-भोगाय संविदम् ॥399॥ राम-कृष्णौ निशि स्वैरं कुम्भकार-गृहे स्थितान् । पाण्डवान् एत्य सानन्दौ प्रेम्णा सम्भाष्य जग्मतुः ॥400॥ अन्विष्य द्रुपदस् तेषां विज्ञायाधर्म-निश्चयम् । कृष्णायाः बहु-पत्नीत्वं विरुद्धं नाभ्यमन्यत ॥401॥ ततस् तं भगवान् व्यासः समभ्येत्यावदन् मुनिः । पञ्चेन्द्राः समदाः पुर्वं क्रुद्धा बद्धा पिनाकिना ॥402॥ त एव पाण्डवा जाताः स्वर्ग-श्रीस् तव चात्मजा । तेषाम् एकैव सा पत्नी नैवायं धर्म-सङ्करः ॥403॥ इत्य् उक्त्वा मुनिना दत्त-दिव्य-दृष्टिर् नरेश्वरः । सत्यं विज्ञाय तत् सर्वं तद्-विवाहम् अमन्यत ॥404॥ ज्ञात्वा जतु-गृहान् मुक्तान् पाण्डवाप्राप्त-संश्रयान् । हस्तिनापुरम् आनाय्य धृतराष्ट्रोऽभ्यपूजयत् ॥405॥ इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः । गुणैः श्रियं श्रिया धर्मं धर्मेण प्राप्तवान् यशः ॥406॥ निर्दिष्टां नारदेनाथ मुनिना भेद-भीरुणा । भूतये पाण्डवाश् चक्रुर् मर्यादां दृढ-निश्चयाः ॥407॥ अन्तःपुरे भ्रातरं यः पश्येत् कृष्णा-सखं रहः । अविश्रान्तः स तीर्थानि व्रजे द्वादश-वत्सरीम् ॥408॥ चौरात् तं गो-गणं विप्राक्रन्दाकृष्टस् ततोऽर्जुनः । आजहार समादाय धर्मजान्तःपुराद् धनुः ॥409॥ स्मृत्वाथ संविदं पार्थस् तीर्थार्थी जाह्नवी-जले । मज्जन्न् उलूपीं पाताले नाग-कन्याम् अवाप्तवान् ॥410॥ जनयित्वा सुतं तस्याम् इरावन्तं जगाम सः । नगरं मणिपूराख्यं चित्र-वाहन-भूपतेः ॥411॥ प्राप्य तस्य सुतां कन्यां पार्थः पृथुल-लोचनाम् ।

Page 97: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

चित्राङ्गदां सुतं तस्यां बभ्रुवाहनम् आप्तवान् ॥412॥ सर्व-तीर्थाप्लुतः प्राप्य प्रभासं श्वेतवाहनः । रैवताचल-यात्रायां प्राप वृष्णि-समागमम् ॥413॥ अर्जुनोऽथ धृतोत्कण्ठः शैलारोह-समुत्सवे । उत्साहोच्छलितं चेतः सानुगस्य हरेर् व्यधात् ॥414॥ तत्र कृष्णानुजां दृष्ट्वा सुभद्रां काम-कौमुदीम् । कन्याम् अनुमतेर् शौरेर् जहार श्वेतवाहनः ॥415॥ युद्धोद्धतान् वृष्णि-वीरान् परिसान्त्व्य जनार्दनः । निःसङ्ख्यं द्रविणं दातुम् अर्जुनाय ययौ स्वयम् ॥416॥ इन्द्रप्रस्थम् अथासाद्य सुभद्रा-सहितोऽर्जुनः । प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ॥417॥ अभिमन्युं सुभद्रायां पार्थः पुत्रम् अजीजनत् । द्रौपदी प्रतिविन्ध्याद्यान् पतिभ्यः पञ्च चात्मजान् ॥418॥ ततः कदाचिद् यमुना-जल-केलि-विहारिणम् । स-कृष्णम् अर्जुनं विप्र-रूपः प्राह हुताशनः ॥419॥ उचितं दीयतां मह्यं भवद्भ्यां भोजनं हितम् । अर्थिनाम् अर्थना-बन्ध्या न भवन्ति भवद्-विधाः ॥420॥ श्वेतकेर् नृपतेः पूर्वं यज्ञे द्वादश-वर्षिके । अच्छिन्नाज्य-भरेणाहम् अनलो जडतां गतः ॥421॥ वनं स्वास्थ्याय सत्वाढ्यं दग्धुम् इच्छामि खाण्डवम् । रक्षतीन्द्रः सुहृन्-मेघैस् तक्षस्यास्पदं हि तत् ॥422॥ व्यस्त-मेघौघ-विघ्नोऽहं भवत्-सायक-सञ्चयैः । अखण्डः खाण्डव-वनं ज्वलाम्य् एतन् ममाशनम् ॥423॥ इति वह्निर् वदन्न् अर्थी ताभ्याम् अङ्गीकृतेप्सितः । धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥424॥ तद्-दत्तं रथम् आरुह्य तदीयाक्षय-सायकः । हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ॥425॥ अग्नौ प्रज्वलिते वराह-महिष-व्याघ्र-द्विप-द्वीपिनां निष्पीतायुषि गाढ-लीढ-गगने दैत्याति-देह-द्रुहि । रुद्धे मेघ-जलेऽर्जुनास्त्र-पटलैर् युद्धोद्धतं वज्रिणं विष्णुः सायक-वर्षीणं विमुखतां बाणैर् निनायाक्षयैः ॥426॥ सुतम् अथ मय-लीलं तक्षकस्याश्व-सेनं जठरम् अपि जनन्याः सम्प्रविश्य द्रवन्तम् । अकृत दिवि किरीटी पत्रिणा खण्ड-पुच्छ भयम् अपि शरणाप्तं चक्रि-भीतं ररक्ष ॥427॥ ततः कृष्णाज्ञया दिव्यां सभां मणि-मयीं मयः । विदधे धर्म-पुत्रस्य प्राण-रक्षा-प्रतिक्रियाम् ॥428॥ तस्यां सभायाम् आश्चर्य-नलिन्.ईं निर्ममे मयः । नील-रत्नोत्पलवतीं हेमाब्जां स्फटिकोदकाम् ॥429॥ सभासीनम् अथाभ्येत्य धर्मजं नारदोऽवदत् । राजन् न लोक-पालानां त्वत्-समासदृशी सभा ॥430॥ यजस्व राजसूयेन कुरुष्व सफलां श्रियम् ।

Page 98: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

इति त्वाम् अवदत् पाण्डुः पिता शक्र-सभा-स्थितः ॥431॥ इत्य् उक्त्वा नारदे याते राजसूय-मनोरथम् । अकुण्ठत्-कण्ठया राजा वैकुण्ठाय न्यवेदयत् ॥432॥ कृष्णस् तम् ऊचे श्लाघ्येषा धर्म-धीः किन्तु मागधे । न जीवति जरासन्धे क्रतुः कर्तुं न शक्यते ॥433॥ रुद्र-यागोपहाराय तेन रुद्धा गिरि-व्रजे । षड्-अशीतिर् नृपतयस् तस्य शेषाश् चतुर्दश ॥434॥ शरीरार्ध-द्वयं जातं जरा निशि निशाचरी । सन्धाय विदधे बालं जरासन्धं तम् उक्तटम् ॥435॥ तत्-सन्निरोध-विश्वस्ताः सन्त्यज्य मथुरां वयम् । विधाय द्वारकां दुर्गां पश्चिमाब्धि-तटे स्थिताः ॥436॥ इति स्वैरं ब्रुवाणेन नृपः संमन्त्र्य शौरिणा । व्यादिशन् मागध-वधे भीम-पार्थौ भुजाव् इव ॥437॥ ततः स्नातक-वेषेण प्रच्छन्न-छत्र-वृत्तयः । जरासन्ध-पुरीं जग्मुः कृष्ण-भीम-धनञ्जयाः ॥438॥ तत्र त्रयोदशाहानि युयुधाने भुजायुधौ । वीरौ भीम-जरासन्धौ श्रान्तोऽभून् मागधस् ततः ॥439॥ ततः सन्धिं द्विधा कृत्वा हते भीमेन मागधे । मुमोच कृष्णः क्षितिपान् यज्ञागमन-संविदा ॥440॥ भीमः किरीटी नकुलः सहदेवश् च दिग्-जये । आजहुर् विपुलं वित्तं राज्ञे यज्ञ-भर-क्षयम् ॥441॥ कृतेषु शैल-तुल्येषु रत्न-काञ्चन-राशिषु । राजसूय-समारम्भः प्रावर्तत महीपतेः ॥442॥ प्राप्ता निमन्त्रितास् तस्मिन् भीष्म-द्रोणादयः क्रतौ । धृतराष्ट्रः सविदुरः सामात्यश् च सुयोधनः ॥443॥ अशेष-देवर्षि-भृते सर्व-राज-मये मखे । अर्ध्यार्चितं हरिं सेहे शिशुपालो न भूपतिः ॥444॥ तस्याधिक्षेप-दक्षस्य क्ष्मापतेः क्षय-लक्ष्मणा । न्यपातयत् क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ॥445॥ क्रतौ समाप्ते यातेषु महर्षिषु नृपेषु च । तस्थौ दुर्योधनस् तत्र शकुनिश् चास्य मातुलः ॥446॥ पद्मिन्यां विहरन् वारि-शङ्कया स्फाटिके जले । चरन्न् उत्क्षिप्त-वसनः सत्याम्भसि ममज्ज सः ॥447॥ तस्य स्खलितम् आलोक्य हर्म्यस्था राजवल्लभाः । जहसुर् भीमसेनश् च बभूवाङ्कुरित-स्मितः ॥448॥ लज्जावमान-मलिनः कौरवः स्व-पुरं व्रजन् । पृष्टः शकुनिना प्राह ग्लानि-वैवर्ण्य-कारणम् ॥449॥ धर्म-सूनोर् मखे सा श्रीस् ते भूपालाः कर-प्रदाः । सङ्ख्यातीतं च तद्-दानं मर्म-शल्यायते मम ॥450॥ पद्मिन्याम् उपहासो मे पद्मस्येव हिमाशिनः । पतितः क्षीयते जाने न शरीर-क्षयं विना ॥451॥ इति प्रलापी शोकोष्णं द्वेषावेशात् सुयोधनः । वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥452॥ परोत्कर्ष-द्वेषः खर-खदिर-चूर्णानल-निभश्

Page 99: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

चुतश् चित्ते दाहं दिशति निशित-क्लेशम् असताम् । परोत्साहे चन्द्र-प्रचय-सचिवः किं च महताम् अनन्तः सन्तोषश् चरति हृदये चन्दन-रसः ॥453॥ ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः । निवेदितः शकुनिना तं द्यूताज्ञाम् अयाचत ॥454॥ कृच्छ्रात् कृताभ्युपगमः स पित्रा द्यूत-कैतवे । अकारयन् मणिमयैः कुशलैः शिल्पिभिः सभां ॥455॥ स धर्मजं राजसूय-समयाद् अनिवर्तनम् । आहूय विदधे छद्म-द्यूतं शकुनि-मायया ॥456॥ कूटाक्ष-क्षपिताशेष-कोष-सैन्य-परिच्छदः । पणं भ्रातॄन् अथात्मानं कृष्णां च विदधे नृपः ॥457॥ दुःशासनाकराकृष्ट-केशीम् अथ रजस्वलाम् । कृष्णां द्यूत-जितां दासीम् आनिनाय सुयोधनः ॥458॥ तत्-कोपाद् अकरोद् भीमः प्रतिज्ञाम् ऊरु-भञ्जने । युधि दुर्योधनस्यासृक्-पाने दुःशासनस्य च ॥459॥ वने द्वादश-वर्षाणि निवासाय पणे कृते । त्रयोदशे तथाज्ञाते विजिताः पाण्डवाः ययुः ॥460॥ हारार्हे तनु-चीन-पट्ट-पवनत्वङ्गत्-तरङ्गोद्भवे धृत्वाङ्गे हरिचन्दनेन्दु-मृगजाभ्यङ्गे कुरङ्ग-त्वचम् । कृत्वा रत्न-किरीट-धाम्नि च जटा जग्मुर् वनं पाण्डवा निःसत्या भ्रमयन्ति पण्य-वनिता-प्रेमोपमाः सम्पदः ॥461॥ स्खलद्-विद्युल्-लेखाङ्कुर-मुख-मयूखोपम-सुखाः श्रियश् चापाकर्षोच्चलित-हरिणी-वेग-गमनाः । विवाहोत्साहाप्ताः क्षणम् इव सुहृद्-बान्धव-जना न संसारे स्वप्न-भ्रम-परिचये किंचिद् अचलम् ॥462॥ ततः स्तुति-प्रसन्नार्क-निर्दिष्टाक्षय-भोजनैः । द्विज-पूजा-जुषस् तस्थुः काम्यके पाण्डवा वने ॥463॥ धृतराष्ट्रं परित्यज्य भ्रातृज-च्छद्म-खेदवान् । विदुरः काम्यकं यातः प्रार्थितः पुनर् आययौ ॥464॥ सोऽवदद् भ्रातरं राजन् पुत्र-स्नेहवता त्वया । कुल-लक्ष्मी-लता-मूले कुठारः कठिनोऽर्पितः ॥465॥ यत् प्राह भगवान् व्यासः पथ्यं तन् न कृतं हितम् । श्वभ्र-सुप्ता प्रबुध्यन्ते न निपात-व्यथां विना ॥466॥ बन्धु-सन्ध्य्-अर्थ-नाभङ्ग-कोप-शापः क्षय-क्षमः । मैत्रेय-मुनिना दत्तः कष्टं न गणितस् त्वया ॥467॥ भीमोद्भीमं भयं शङ्के येन रावण-संनिभः । स क्रूर-कर्मा किर्मीरः कानने राक्षसो हतः ॥468॥ विदुरेणेत्य् अभिहितं नामन्यत मही-पतिः । दैवाद् इष्ट-निपातानाम् मिथ्यैवालम्बन-क्रिया ॥469॥ वने पाण्डु-सुतान् दृष्ट्वा क्रुद्धः कौरव-दुर्नयात् । अभिमन्युं सुभद्रां च समादाय हरिर् ययौ ॥470॥

Page 100: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

भीष्म-दोर्णास्त्र-माहात्म्य-चिन्ताकुल-नृपाज्ञया । अथास्त्रार्थी ययौ पार्थस् तपसे तुहिनाचलम् ॥471॥ तीव्रं तपस्यतस् तस्य सत्त्व-सार-परीक्षकः । देवः किरात-रूपेण त्रिपुरारिः समाययौ ॥472॥ एक-सूकर-निर्भेद-स्पर्धा-बन्ध-विरुद्धयोः । युद्धम् अत्युद्धतं कूट-किरातार्जुनयोर् अभूत् ॥473॥ स्मरारि-शबरेणाथ ग्रस्त-शस्त्रः प्रमाथिना । युयुधे बाहु-युद्धेन धैर्य-राशिर् धनञ्जयः ॥474॥ निपीड्य चण्डीपतिना निश्चेष्टः पतितः क्षितौ । गाण्डीव-धन्वा प्रत्यक्षं निरीक्ष्य त्र्यक्षम् अब्रवीत् ॥475॥ दर्पोद्धत-त्रिपुर-कानन-पावकाय भक्तार्ति-ताप-तुहिन-द्युति-मण्डलाय । संसार-घोर-तिमिरोत्कट-भास्कराय तुभ्यं त्रिधाम-शबलाय नमः शिवाय ॥476॥ इति स्तुति-कृतानन्द-सुधा-सम्पूर्ण-मानसात् । अस्त्रं पाशुपतं तुष्टात् किरीटी प्राप धूर्जटेः ॥477॥ सम्प्राप्त-लोक-पालास्त्रः सहस्र-तुरगं रथम् । शक्र-प्रेषितम् आरुह्य विजयस् त्रिदिवं ययौ ॥478॥ प्रणम्य तत्र वृत्रारिं तद्-गाढालिङ्गनातिथिः । तदासनार्धं तत्-प्रीति-निर्दिष्टं प्राप पाण्डवः ॥479॥ पार्थम् इन्द्रासनार्धस्थं दृष्ट्वा शक्र-गिरा मुनिः । तद्-वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान् वनम् ॥480॥ प्राप्त-पूजासनस् तेभ्यः स निवेद्यार्जुनोदयम् । तीर्थ-यात्राधृतोत्साहं विदधे धर्म-नन्दनम् ॥481॥ नैमिषाद्येष्व् अथ स्नाताः सर्व-तीर्थेषु पाण्डवाः । गन्धमादन-शैलाङ्कं बदर्याश्रमम् आययुः ॥482॥ पवन-प्रेरितं तत्र दिव्य-पद्मं पुरश् च्युतम् । आदाय द्रौपदी भीमं कटाक्षेण निरैक्षत ॥483॥ अन्य-पद्मार्थितां तस्य धीमान् विज्ञाय मारुतिः । ययौ सौरभ-मार्गेण धनदाध्युषितां दिशम् ॥484॥ स व्रजन् काञ्चन-लता-निचयाचित-वर्त्मना । दिदेश मद-दारिद्र्यं सिंह-नादेन दन्तिनाम् ॥485॥ पाद-न्यासाद्भुत-गिरेस् तस्य शब्देन विस्मितः । हनुमान् मार्गम् आश्रित्य तस्थौ स्वल्प-वपुः पुरः ॥486॥ सोल्प-रूपं कपिं दृष्ट्वा जानु-सन्धि-कृताननम् । चकारोत्सारण-रवं धनं घट्टित-दिक्-तटः ॥487॥ शनैर् उन्मील्य नयने तं जगाद प्लवं-गमः । किम् अयं मद-संरम्भस् तव मिथ्यैव निर्जने ॥488॥ नादेन मां खेदयता विश्रान्तं रोग-दुर्बलम् । दर्शितं कृशशूरेण भवता बत पौरुषम् ॥489॥ इतः परं न गन्तव्यं देशोऽयं सिद्ध-सेवितः । सर्वथा यदि गन्तासि पुच्छम् उत्सार्य गम्यताम् ॥490॥ इत्य् उक्ते कपिना भीमस् तत्-पुच्छोत्सारणा-क्षमः ।

Page 101: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

श्रान्तः पतन्-मुखेनाधस् तम् अभाषत विस्मितः ॥491॥ को भवान् किम् अनन्तात्मा किं मेरुः किं हिमाचलः । मार्गं देहि न लङ्घ्यो हि देही देहि-तनु-स्थितः ॥492॥ यदि न स्यात् तवान्तःस्थः परमात्मा सनातनः । साचलं लङ्घयेयं त्वां हनुमान् इव सागरम् ॥493॥ श्रुत्वेतत् कपिना पृष्टः क एष हनुमान् इति । भीमोऽस्मै हनुमद्-वृत्तं भ्रातृत्वं च न्यवेदयत् ॥494॥ अहं स हनुमान् भीम तेनेत्य् उक्ते तद्-अर्थितः । कपिः सूर्य-पथावाप्तं दीप्तं वपुर् अदर्शयत् ॥495॥ संनिधानं करिष्यामि धनञ्जय-रथ-ध्वजे । इत्य् उक्त्वालिङ्गितस् तेन भीमः प्रायात् स विस्मयः ॥496॥ कुबेर-नलिनीं प्राप्य भीमः कनक-पङ्कजम् । जहार हेम-पद्मानि हत्वा गुह्यक-किङ्करान् ॥497॥ सानुगं स्वयम् आयातं जित्वा वैश्रवणं रणे । मणिमन्तं च तन्-मित्रं हत्वा नक्तं-चरेश्वरम् ॥498॥ द्रौपद्यै कनकाब्जानि दत्त्वा पवन-नन्दनः । माया-प्रच्छन्नम् अवधीद् यातुधानं जटासुरम् ॥499॥ अथ शक्र-रथारूढः पार्थः पूर्ण-मनोरथः । आयातः पञ्चभिर् वर्षैः प्रणनाम युधिष्ठिरम् ॥500॥ हतान्य् अवेदयत् सोऽस्मै हिरण्यपुर-निवासिनः । निवात-कवचान् दैत्यान् स्व-शौर्याख्यान-लज्जितः ॥501॥

--o)0(o--

नहुषः वने महान् अजगरः कदाचिद् अचलोपमः । बद्ध्वा भुज-युगे भीमं चक्रे निश्चेष्ट-विग्रहम् ॥502॥ संरुद्ध-भुज-निःस्पन्द-भ्रातृ-दर्शन-दुःखितम् । उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ॥503॥ को विप्रः किं च वेद्यं स्याद् ब्रूहि भीमस्य मुक्तये । भुजगेनेत्य् अभिहिते तं जगाद युधिष्ठिरः ॥504॥ क्षमा सत्यं शान्तिस् तरुण-करुणं यस्य च मनः स शूद्रो विप्रस् त्वं प्रगुण-गुण-सङ्गेन भजते । द्विजोऽपि व्यर्थात्मा गुण-विरहितः शूद्र-सदृशः कृतैः कण्ठे विप्रस् त्रिगुण-गुण-सूत्रैर् न भवति ॥505॥ सुखेन दुःखेन च वर्जितं यत् तद् एव वेद्यं विदितात्म-धाम । शीतोष्ण-हीन-प्रतिमैव यत्र सन्तोष-विश्राम-मयी प्रशान्तिः ॥506॥ धर्मजेनेत्य् अभिहिते मुक्त्वा भीमं भुजङ्गमः ।

Page 102: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अगस्त्यादिष्ट-शापान्तो नहुषस् त्रिदिवं ययौ ॥507॥

--o)0(o-- अथ पाण्डु-सुतान् द्रष्टुं सहितः सत्यचामया । मार्कण्डेयदिभिः सार्धं मुनिभिः शौरिर् आययौ ॥508॥ नाना-कथामृताख्यानैः स्थिते तत्राच्युते चिरम् । सत्यभामावदत् कृष्णाम् एकान्ते कृष्ण-वल्लभा ॥509॥ वश्यास् ते पतयः कृष्णे केनाराधन-कर्मणा । कैर् द्रव्य-मन्त्र-सूत्राज्ञा-तिलकाञ्जन-लेपनैः ॥510॥ ममोपदिश जानासि यत् किआचित् प्रीति-कारणम् । इत्य् उक्ते कृष्ण-कामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥511॥ अयुक्तम् उक्तं सुभगे भवत्या धर्म-वर्जितम् । वश्य-दोष-क्रिया स्त्रीणां भर्तृ-द्रोहार्ह-पातकम् ॥512॥ वश्य-प्रयोगैर् योषिद्भिः कुष्ठापस्मार-रोगिणः । भग्न-भाग्याश् च पतयो मूकान्ध-वधिराः कृताः ॥513॥ भक्तिश् चित्त-ग्रहः शीलं सतीनां भर्तृ-भेषजम् । इत्य् उक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥514॥

--o)0(o-- यातेऽथ द्वारकां कृष्णे घोष-यात्रापदेशवान् । पाण्डवान् आययौ द्रष्टुं श्री-भ्रष्टान् धृतराष्ट्रजः ॥515॥ वने विहारिणस् तस्य तुल्यावरण-कारणे । रणे बभूव संमर्दो गन्धर्वैः सैन्य-दारणः ॥516॥ भग्नेषु कर्ण-मुख्येषु सानुजं कौरवेश्वरम् । बबन्ध गन्धर्व-पतिश् चित्रसेनः शरार्दितम् ॥517॥ बद्धं सुयोधनं बन्धु-धिया राजा युधिष्ठिरः । भीम-पार्थौ विसृज्याजौ म्लानमानम् अमोचयत् ॥518॥ अपि विस्मृत-वैरेषु प्राण-दानोपकारिषु । द्वेष-दोषं न तत्याज पाण्डवेषु सुयोधनः ॥519॥ दृष्ट्वा चन्द्रं सकल-जनतालोचनानन्द-हेतुं सद्यो वक्त्र-द्युतिर् अलसताम् एति पद्माकरस्य । नान्तः-स्यूता चलति रिपुता किं च सङ्कोच-भाजः प्रायेणैते स्वजन-विमुखाः श्री-मदान्धा भवन्ति ॥520॥ तेन तीव्रावमानेत्न राज्य-त्याग-निबद्ध-धीः । स समाश्वासितोऽभ्येत्य दैत्यैः पाताल-वासिभिः ॥521॥

--o)0(o-- अत्रान्तरे पाण्डवेषु यातेषु मृगया-रसात् । आययौ वन-यात्रायां सिन्धु-राजो जयद्रथः ॥522॥ स कृष्णाम् आश्रमे दृष्ट्वा सीताम् इव दशाननः । जहार हारित-मतिः कौर्णाक्रन्दिनीं बलात् ॥523॥

Page 103: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यम् आश्रमम् । ध्वजिनिईं च रजो-ग्रस्त-गगनां समुपाद्रवत् ॥524॥ शराशनि-विनिष्पष्ट-सैन्यान् आलोक्य पाण्डवान् । रथाज् जयद्रथः कृष्णां तत्याज ज्वलिताम् इव ॥525॥ अभिसृत्याथ भीमेन गृहीतं वध-कम्पितम् । ररक्ष सिन्धु-नृपतिं शरणाप्तं युधिष्ठिरः ॥526॥ पादेनालोडितं स्रस्त-मुकुटं तस्य मारुतिः । क्षुरप्रेण प्रलपतश् चक्रे पञ्चसटं शिरः ॥527॥ रुद्रम् आराध्य तपसा सैन्धवः फाल्गुनं विना । वरम् एक-दिनं प्राप पाण्डवावरणं रणे ॥528॥

--o)0(o-- अत्रान्तरे अर्जुन-स्नेहात् कर्णम् एत्य शतक्रतुः । ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ॥529॥ पित्रापि वारितोऽर्केण तस्मै वर्म स-कुण्डलम् । एक-वीर-वधायास्मै शक्तिं वैकर्तनो ददौ ॥530॥ शूरा भवन्ति विदुषाम् अपि नास्ति सङ्ख्या पूर्णं वनं व्रज-रतैर् विरलस् तु दाता । म्लानिं प्रयाति सित-सत्त्व-मयस्य यस्य देह-प्रधान-समयेऽपि न चित्त-वृत्तिः ॥531॥ अरणीं हरिणेनाथ ब्राह्मणाय हृतां वने । जवेन जग्मुर् आहर्तुं धन्विनः पाण्डु-नन्दनः ॥532॥ निर्जलारण्य-तापार्तैर् अन्वेष्टुम् अथ तैः पयः । माद्री-सुतः प्रेषितोऽग्रे ददर्श विपुलं सरः ॥533॥ प्रश्न-मुक्ति-कृता पेयम् अन्यथा मेति स्वाद्-वचः । श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥534॥ क्रमान् माद्री-सुते पार्थे भीमे च प्रच्युते तटे । युधिष्ठिरः प्रश्न-गिरं बभञ्ज गगनेरिताम् ॥535॥ निर्जीवः कः सजीवोऽपि योऽश्नात्य् एकोऽर्थि-वर्जितः । खक्ष्माधिकौ कौ पितरौ किं लोलम् अनिलान् मनः ॥536॥ किम् अनन्तं नृणां चिन्ता धनं किम् अधिकं श्रुतम् । लाभात् किम् उत्तमं स्वास्थ्यं किं सुखं चित्त-निर्वृतिः ॥537॥ सन्धिः स्थिरः कैः सुजनैः किं शोक-कृद् अहङ्कृतिः । किम् ऐश्वर्यम् अलुब्धत्वं किं निःशल्यम् अकोपता ॥538॥ किं विषं याचनं श्राद्ध-कालः कः श्रोत्रियागमः । उच्यते पुरुषः कश् च भुवन-व्यापि यद् यशः ॥539॥ इति प्रश्नोत्तरैस् तुष्टः पिता धर्मः क्षमापतेः । जीवयित्वानुजान् गुप्तिम् अज्ञात-समयेऽप्य् अदात् ॥540॥

--o)0(o--

Page 104: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

विराट-पर्व अथ वन-समयान्ते गूढ-वास-प्रवृत्ताः प्रययुर् अजिन-खिन्नाः पाण्डवा मत्स्य-देशम् । प्रगुण-गुणानाम् आपदो दैव-दिष्टाः सुरपति-सदृशानाम् अप्य् अहो दुर्निवाराः ॥541॥ अथाभून् मत्स्य-राजस्य राजराज-शिरोमणेः । विराटस्य सभास्तारः कङ्क-नामा युधिष्ठिरः ॥542॥ सूदस् तस्याभवद् भीमः क्ष्मापतेर् बल्लभाभिधः । गायत्य् अलि-कुलैः कीर्तिं लोला यस्यालकाब्जिनी ॥543॥ श्री-कण्ठ-शबराकुण्ठ-कण्ठ-क्रमण-कर्मठः । शण्ठाकृतिर् अभूज् जिष्णुर् नृत्त-वृत्तिर् बृहन्-नडः ॥544॥ मत्स्य-पत्न्याः सुदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत् । अभूताम् अश्विपुत्रौ च यमौ गो-तुरगाधिपौ ॥545॥ इति ते तुरगाधीश-सेव्याः सेवकतां ययुः । विश्वासः श्री-विलासेषु कस्यान्यस्य भविष्यति ॥546॥ अथायातं हतानेक-मल्लं भूमिपतेः पुरः । मल्लं जीमूत-नामानं मारुतिः क्रीडयावधीत् ॥547॥ सुदोष्णायाः प्रियो भ्राता कदाचिद् अथ कीचकः । विलोक्यान्तः-पुरे कृष्णाम् अभवत् काम-मोहितः ॥548॥ व्याजेन प्रेषितां स्वस्रा भय-सम्भ्रम-विद्रुताम् । कीचकस् ताम् अभिद्रुत्य चकर्षं चरणाहताम् ॥549॥ सा सभाम् एत्य भूभर्तुर् अग्रे प्राह पराभवम् । राजापि कीचक-स्नेहाच् चक्रे गज-निमीलितम् ॥550॥

--o)0(o-- भीमं महानसे सुप्तं सा प्रबोध्य तम् अभ्यधात् । बाष्पैः करतल-स्पृष्टे क्षालयन्तीव वाससी ॥552॥ क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् । कीचकस्याकरोत् प्रातः सईकेतं नाट्य-वेश्मनि ॥553॥ रात्रौ पूर्व-प्रविष्टोऽथ भीमः कीचकम् आगतम् । केसरीव द्विपं मत्तम् अवधीन् मूढ-कामुकम् ॥554॥ पतयो मम गन्धर्वाः कृष्णयेत्य् उदितं पुरा । तैर् एव निहितं मेने प्रभाते कीचकं जनः ॥555॥ तस्य भ्रातृ-शतं देह-संस्काराय समुद्यतम् । कृष्णां चितानले क्षेप्तुम् अनयद् दुःख-दायिनीम् ॥556॥ भीमस् तत्-करुणाक्रन्दम् आकर्ण्य क्रूर-कोपवान् । शतं वृक्ष-प्रहारेण कीचकानाम् अपातयत् ॥557॥ प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा । हर्तुं कीचक-हीनस्य विराटस्याययौ धनम् ॥558॥ संरुद्धे नगरे मत्स्यः पूर्वम् एव सुशर्मणा ।

Page 105: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

कङ्क-वल्लभ-गो-वाजि-पत्तिभिः सह निर्ययौ ॥559॥ ततः प्रवृत्ते समरे मिथः सुभट-सङ्क्षये । जवाद् विराटम् अहरत् सुशर्मा शर-वर्षिणम् ॥560॥ भीमोऽभिसृत्य निष्पिष्ट-रथस्यास्य सुशर्मणः । पादेन मौलिम् उन्मथ्य मत्स्य-राजम् अमोचयत् ॥561॥ त्रिगर्त-कटके भग्ने सामात्यः कौरवेश्वरः । विराट-गो-धनं सर्वं जहारान्येन वर्त्मना ॥562॥ शूर-शून्येऽथ नगरे विराट-सुतम् उत्तरम् । अभ्येत्य जगदुर् गोपाः कौरवैर् गोधनं हृतम् ॥563॥ सोऽब्रवीच् चौर-चरितं कौरवं हन्म्य् अहं रणे । गुप्तं भीष्म-कृप-द्रोण-कर्ण-मुख्यैर् महारथैः ॥564॥ किं तु मे सारथिर् नास्ति रण-भार-भर-क्षमः । इत्य् उक्ते राज-पुत्रेण द्रौपदी तम् अभाषत ॥565॥ उत्तरायाः स्वसुर् यस् ते नृत्ताचार्यो बृहन्नडः । स सारथिर् अभूत् पूर्वं खाण्डवे सव्यसाचिनः ॥566॥ अथोत्तरार्थितः पार्थ प्रतिपन्न-रथ-ग्रहः । चकार कवचा-बन्ध-वैपरीत्यैर् जन-स्मितम् ॥567॥ अथोत्तरे रथारूढे जवेनाश्वान् अचोदयत् । क्रीडायै कुरु वस्त्राणि जिष्णुर् उत्तरयार्थितः ॥568॥ दृष्ट्वोत्तरः कौरवेन्द्र-सैन्यं शस्त्र-जलार्णवम् । निवर्तस्वेति भी-भग्नस् त्राणार्थी पार्थम् अभ्यधात् ॥569॥ तम् अर्जुनोऽवदन् निन्द्यं क्षत्रियस्य पलायनम् । एक-वार-क्षये काये मरणं न पुनः पुनः ॥570॥ श्रुत्वैतत्-कारतया रथम् उत्सृज्य विद्रुतम् । आनिनायोत्तरं केशैः पश्चाद् आकृष्य फाल्गुनः ॥571॥ योत्स्येऽहं कुरुभिर् धैर्यं भजस्व भव सारथिः । अर्जुनोऽहं भवद्-गेहे कङ्काद्याः पाण्डवाः स्थिताः ॥572॥ श्मशानान्तः शमी-वृक्ष-स्कन्धे सन्त्य् आयुधानि नः । प्रयच्छ मम गाण्डीवम् इत्य् उवाच तम् अर्जुनः ॥573॥ उत्तरा-हृतम् आदाय धनुर् आस्फाल्य पाण्डवः । तत्-प्रेरित-रथस् तूर्णं विवेश कुरु-वाहिनीम् ॥574॥ एकैकशः समस्तांश् च शराशनि-घनागमः । भीष्म-कर्ण-कृप-द्रोण-मुख्यान् अजयद् अर्जुनः ॥575॥ प्रस्वापनास्त्र-सुप्तानां कुरूणाम् उत्तरा-कृते । जहार जिष्णुर् वासांसि यशांसीवाभिमानिनाम् ॥576॥ प्रत्याहृते गोधनेऽथ विजयेन जितारिणा । चक्रे विराटः पुत्रस्य सभायां विक्रम-स्तुतिम् ॥577॥ बृहन्नड-प्रभावेण पुत्रस् ते विजयोर्जितः । वदन्न् इति विराटेन प्रहतोऽक्षैर् युधिष्ठिरः ॥578॥ हेम-पात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः । प्रविवेशार्चितः पौरैर् अवाप्नोन्नतिर् उत्तरः ॥579॥ अक्षाभिवात-रक्ताक्त-ललाटं वीक्ष्य धर्मजम् । स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ॥580॥ अज्ञात-वास-समये पूर्णे पाण्डु-सुतान् अथ । हृष्टः प्रकटतां यातान् विराटः समपूजयत् ॥581॥

Page 106: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

तेषाम् अभ्युदयं ज्ञात्वा प्राप्तेष्व् अखिल-बन्धुषु । विराटस् तनयां प्रादाद् उत्तराम् अभिमन्यवे ॥582॥ ते कृष्ण-सात्यकि-हलायुध-कुन्तिभोज- पाञ्चाल-शैब्य-मगधेश-शिखण्डि-मुख्यैः । सार्धं सभा-भुवम् उपेत्य विराट-जुष्टां प्रापुः श्रियं कनक-विष्टर-संनिविष्टाः ॥583॥ अखण्डितान् पाण्डु-सुतान् विज्ञाय कुरु-भूपतिः । अलङ्घ्य-शासनं दैवं मेने दलित-पौरुषम् ॥584॥ तेषाम् अक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः । दुर्योधनः प्रविदधे भूपाल-बल-सङ्ग्रहम् ॥585॥ पाण्डवार्थे समायातं पथि सम्मान-भोजनैः । आराध्य तुष्टम् अहरत् स शल्यं मद्र-भूपतिम् ॥586॥ द्वारकायां तथा कृष्णं सुयोधन-धनञ्जयौ । तुल्यम् अभ्येत्य साहाय्यं ययाचाते रणोद्यमे ॥587॥ अक्षौहिण्या परिवृतं कृतवर्माणम् अच्युतः । दत्त्वा कुरुपतेर् भागम् अयोद्धा पाण्डवान् ययौ ॥588॥ वृतः सौबल-हार्दिक्य-भगदत्त-जयद्रथैः । एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥589॥ अत्रान्तरे रणारम्भ-संशयाकुलिताशयम् । धृतराष्ट्रं समभ्येत्य प्रणम्योवाच सञ्जयः ॥590॥ अराज्य-दान-सन्धान-दूतोऽहं तव शासनात् । गतः पाण्डु-सुतान् द्रष्टुं लोभाभ्यासेन लज्जिता ॥591॥ मयोक्तं भवतोक्तं यत् प्रत्युक्तं यत् तु पाण्डवैः । देव वक्तास्मि तत् प्रातः सभायां भूभुजां पुरः ॥592॥ इत्य् उक्त्वा सञ्जये याते धृतराष्ट्रः स्व-दुर्नयात् । तद्-वाक्य-शङ्काकुलितः प्राप निद्रा-दरिद्रताम् ॥593॥ प्रजागर-गदा-स्वस्थं द्वाः-स्थाहूतः सुखोज्झितम् । तम् एत्य विदुरः प्राह सञ्जयोक्ताप्य् असंशयम् ॥594॥ अयं ते सुमते कस्मान् निद्रा-द्रोही महाज्वरः । तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ॥595॥ त्यक्ताभिमानः सन्तोषी निर्द्वेषः शीलवान् क्षमी । दुःखैक-सारे संसारे पञ्चैते सुख-निर्वृताः ॥596॥ लोभाभ्यास-व्यसन-समयं चिन्तयाहन्ति निद्रां स्वस्थः शेते प्रसृत-चरणः किं तु निर्लोभ एव । लोभः पुंसाम् असम-विषमः कृष्णवर्त्मा विधत्ते तीव्रं तापं जन-घन-घन-स्नेह-सम्पूर्यमाणः ॥597॥ असेवाप्ता वृत्तिः खल-परिभवायास-रहिता वचः सत्य-स्नातं पर-गुण-गणोदीरण-परम् । अनुत्तानः पाणिः पर-घन-कण-स्पर्श-विमुखः प्रकृत्या निर्वैरं हृदयम् अमलं यस्य स सुखी ॥598॥

Page 107: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

राज्यार्धं भ्रातृ-पुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् । बन्धु-वैर-रजो-दिग्धं प्रक्षालय धिया मनः ॥599॥ त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् । गोनास-दष्टम् एकाङ्गं त्यज्यते जीविताप्तये ॥600॥ विदुरेणेत्य् अभिहिते धृतराष्ट्रस् तम् अब्रवीत् । युक्तम् उक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥601॥ हेला-स्थली-कृताम्भोधिस् तृणीकृत-हिमाचलः । स्वातन्त्र्य-चित्र-चरितः केन वा लङ्घ्यते विधिः ॥602॥ श्रुतं न मृत्युर् अस्तीति मया किल वचः पुरा । तद् ब्रूहीति क्षितीशेन पृष्टस् तं विदुरोऽवदत् ॥603॥ स्वयं वक्तुं न युक्तं मे राजन्न् उपनिषत्-पदम् । सनत्-सुजातो योगीन्द्रः सर्वं ते कथयिष्यति ॥604॥ अभिधायेति विदुरस् तं सस्मार स चाययौ । प्राप्त-पूजासनः पृष्टः क्ष्माभुजेति तम् अभ्यधात् ॥605॥ राजेन्द्र-भृतां मृत्युः क्रोधः स्व-वदनोदितः । येनाहतश् च हन्ता च मर्म-दाहेन शोचितः ॥606॥ राग-द्वेसादयो दोषा जनानां जन्म-कारणम् । जन्मैव मृत्युः संसारे नास्ति मृत्युर् अजन्मनाम् ॥607॥ न मुक्तिर् वेद-वादेन देहान्ते स पलायते । वीणा-वंशेषु भग्नेषु न क्वचित् तिष्ठते ध्वनिः ॥608॥ आत्म-प्रत्यवमर्शेन पुनर् जन्म न विद्यते । आत्म-प्रकाशं पश्यन्ति योगिनस् तं सनातनम् ॥609॥ इत्य् उक्त्वान्तर्हिते तस्मिन् योगीन्द्रे तेजसां निधौ । राजा राज-सभां प्रातर् भेजे भीष्मादिभिः ॥610॥ आहूतः सञ्जयस् तत्र पाण्डवोक्तिं न्यवेदयत् । श्रूयताम् अविरुद्धैर् वा क्रुद्धैर् वा तैर् उदाहृतम् ॥611॥ स्वं राज्यं प्रददाति यद्य अवनिपस् तत् किं हतैर् बान्धवैर् द्यूते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् । पाणिः किं च पितृ-व्यपाद-विनतौ चापे च धावत्य् अयं तुल्यं चित्तम् अमन्युम् अमन्यु-शबलं सन्धौ च युद्धे च नः ॥612॥ श्रुत्वैतद् धृतराष्ट्रेण तनय-क्षय-भीरुणा । भीष्मोद्यैश् चार्थितः सन्धिं बुबुधे न सुयोधनः ॥613॥ अत्रान्तरे लोक-गुरुर् लोक-प्रत्यायनोद्यतः । सन्ध्य्-अर्थी कौरवान् कृष्णः स्वयम् एव समाययौ ॥614॥ भक्त्या पुरः समायातैर् भीष्म-द्रोण-कृपादिभिः । सहितः सः विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥615॥ हृष्टेन पूजितस् तेन प्रणयेन निमन्त्रितः । स्नेहे विपदि वा भोक्तुं युक्तम् इत्य् आह केशवः ॥616॥ विदुरस्य गृहे भुक्त्वा नीत्वा तत् कथया क्षपाम् । प्रभाते राजभिर् जुष्टां प्रविवेश सभां हरिः ॥617॥ हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे । भेजे रत्नासनं शौरिः सहायातैर् महर्षिभिः ॥618॥

Page 108: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अथ प्रथम-जीमूत-श्यामः साम-सुधामयीम् । उज्जगार गिरं स्निग्ध-गम्भीरां गरुड-ध्वजः ॥619॥ कौरवेन्द्र स्वपुत्रास् ते भ्रातृ-पुत्रास् तु पाण्डवाः । सदृशाः किं त्वया तेषां भेदात् कलिर् उपेक्षितः ॥620॥ भवान् विद्या-सिन्धुस् तव सुमति-दाता च विदुरः प्रणेता भीष्मोऽयं गुरुर् अपि भरद्वाज-तनयः । अहो तत्राप्य् एषा प्रभवति मतिर् दुर्नयमयी न विद्मः कस्यायं कुकृत-परिपाकस्य विभवः ॥621॥ कलङ्कं या दत्ते प्रसरद् अपवादास्पदतया सुहृद्भिर् नैराश्यात् कृत-मुख-विकारैः परिहृता । अभोग्या बन्धूनां कृश-विवश-भृत्यार्थि-विफला स-शापा सा सम्पद् विपद् इव जनोद्वेग-जननी ॥622॥ यद् वृत्तं खल-केलि-कैतव-कलि-क्लेशेन कालुष्य-कृच् चित्ते तत् किल सङ्कलय्य सकलं लोक-क्सयाशङ्किभिः । सन्धिर् वैर-रजो-विराम-विमलैर् अभ्यर्थ्यते पाण्डवैर् ग्रामैः किं च कुशस्थल-प्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः ॥623॥ कौस्तुभाभरणेनेति भरतान्वय-भूतये । सभ्यानां भीष्म-मुख्यानां भाषितेऽभिमते सताम् ॥624॥ प्रबोधितोऽपि मुनिभिः कण्व-भार्गव-नारदैः । मद-निद्रालसः प्राह सन्धि-द्वेषी सुयोधनः ॥625॥ मया सूच्य्-अग्र-मात्रापि न त्याज्या पाण्डवेषु भूः । किं मिथ्या-नीति-चिन्ताभिर् देवाधीना विभूतयः ॥626॥ भवति भिषग्-उपायैः पथ्य-भुङ्-नित्य-रोगी धन-धरण-विनिद्रश् छिद्र-गोप्ता दरिद्रः । अनय-चय-विधायी निश्चलैश्वर्य-धैर्यः स्व-वश-नित्य-शक्तेः शासनेनैव धातुः ॥627॥ इत्य् उक्त्वोत्थाय दर्पान्धः कर्णेन सह कौरवः । समान्तराद् विनिर्गत्य बन्धं शौरेर् अचिन्तयत् ॥628॥ सह स्थितेन कथितं कर्णे सात्यकिना हरिः । ज्ञात्वा तन्-मतम् आपेदे विश्वात्मा विश्व-रूपताम् ॥629॥ विश्वाकार-व्यतिकर-लसद्-ब्रह्म-रुद्रेन्द्र-चन्द्रैर् व्याप्तः सर्वैः सुर-मुनि-गणैः सिद्ध-गन्धर्व-साध्यैः । निष्पर्यान्ताकृति-कृत-जगद्-गौरवः कौरवाणां निद्रा-मुद्राम् अदिशद् अशिवाम् अच्युतः प्रच्युतानाम् ॥630॥ विना भीष्मं स-विदुरं मोह-लीनेषु राजसु । सभाम् उत्सृज्य भगवान् प्रतस्थे गरुडध्वजः ॥631॥ पश्चात् कर्णम् अथायातम् आरोप्य स्वरथे हरिः ।

Page 109: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

प्रेम्णा प्राहार्क-तनयं कौन्तेयस् त्वं न सूतजः ॥632॥ सहोदरात् पाण्डु-सुतान् भजस्व त्यज कौरवान् । राज्यं तव क्रमायातं कुरु-मद्-वचनं हितम् ॥633॥ इत्य् उक्तं शौरिणा श्रुत्वा कर्णस् तं प्रत्यभाषत । सर्वं वेद्मि न निन्द्यं तु मित्र-द्रोहम् अहं सहे ॥634॥ देव त्वम् एव वद कौरव-भूमि-भर्तुर् उत्सङ्ग-सक्त-शिरसः कथम् अर्कजोऽहम् । व्यापारयामि सुहृदः परिपीयलक्ष्मीं कण्ठे शठः कठिन-धारम् अकुण्ठ-शस्त्रम् ॥635॥ साम्राज्यं निहतारातिर् अवाप्स्यति युधिष्ठिरः । स दृष्टः श्वेत-वाहस्थः स्वप्ने पायस-भुङ् मया ॥636॥ दृष्टाश् च कौरवाः सर्वे तैलाक्ताः खर-वाहनाः । रक्त-माल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥637॥ इति वैवर्तनेनोक्तं विचिन्त्योचितम् अच्युतः । तं विसृज्य समामन्त्र्य प्रययौ पाण्डवान्तिकम् ॥638॥ प्रातः कुन्ती समभ्येत्य कर्णं सूर्यार्चनोन्मुखम् । मुक्त-मौनं तद् एवाह नामन्यत स चाचलः ॥639॥ उवाच च विना जिष्णुं न हन्म्य् अन्यं तवात्मजम् । मयि तेन मया तस्मिन् हते त्वं पञ्च-पुत्रिका ॥640॥ श्रुत्वैतत् प्रययौ कुन्ती भग्नार्थित-मनोरथा । स-सैन्याश् च कुरुक्षेत्रम् आजग्मुः कुरु-पाण्डवाः ॥641॥ बल-द्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः । भीष्मं सेनापतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥642॥ रथ-सङ्ख्या-क्षणे कर्णं भीष्मोऽर्ध-रथम् अभ्यधात् । तद्-युद्धावधि युद्धं च कोपात् तत्याज सूतजः ॥643॥ ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः । योद्धाहं त्वद्-विपक्षाणाम् एकं भुक्त्वा शिखण्डिनम् ॥644॥ काशिराज-सुतां पूर्वं बलात् कन्याः स्वयंवरे । अम्बाम्बिकाम्बालिका च भ्रातुर् अर्थे समाहृताः ॥645॥ साल्वाभिलाषिणी नीता तव्यास्मीत्य् आर्त-वादिनी । सन्त्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद् भिया ॥646॥ पुनः प्राप्ता मया त्यक्ता मग्न-मान-मनोरथा । सा जगामोभय-भ्रंश-खिन्ना मुनि-तपो-वनम् ॥647॥ ततस् तद्-दुःख-कारुण्याद् गुरुर् माम् एत्य भार्गवः । अम्बां गृहाणेत्य् अवदत् प्रत्याख्यातः पुनः पुनः ॥648॥ आज्ञा-भङ्गेन कुपितः स मया समरे जितः । ययौ क्षत्रोपदेशात्त-नियमः स्वं तपो-वनम् ॥649॥ मन्-मन्यु-त्यक्त-देहाम्बा जाता मत्-क्षय-काङ्क्षिणी । कन्या पाञ्चाल-राजस्य द्रुपदस्य शिखण्डिनी ॥650॥ प्रख्यापिता पुत्रतया सा पित्रा पुत्र-काङ्क्षिणा । लेभे दशार्ण-राजस्य विवाह-विधिना सुताम् ॥651॥ शय्यारूढा दशार्णेश-कन्या कन्यां विलोक्य ताम् । दूत्या न्यवेदयत् पित्रे स च क्रुद्धः समाययौ ॥652॥

Page 110: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

दशार्ण-रुद्धे नगरे द्रुपदे विद्रवोद्यते । खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्य-काननम् ॥653॥ तत्र स्थूणाख्य-यक्षेण कृपयैक-दिनार्पितम् । विधातृ-शक्ति-वैचित्र्यात्मा लेभे लक्ष्म पौरुषम् ॥654॥ दर्शितं द्रुपदेनाथ पुरुष-व्यञ्जनं सुतम् । दृष्ट्वा विमन्युं दाशार्णः स्वां ययौ लज्जितः पुरीम् ॥655॥ वनं वैश्रवणः प्रातस् तं समीपम् अनागतम् । स्थिर-स्त्री-लक्षणं पक्षं शापेन विदधे क्रुधा ॥656॥ अगृहीतेऽध यक्षेण स्व-लक्ष्मणि शिखण्डिनी । पुरुषस् त्वं गता वर्ज्यः स्त्री-पूर्वः स मया युधि ॥657॥ न सन्त्रस्ते न निःशस्त्रे नान्य-विद्धे न विद्रुते । न स्त्री-पूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥658॥ उक्त्वेति दिव्य-तटिनी-तनयस् तरस्वी वृद्धोऽपि शौर्य-तरुणस् तरणि-प्रतापः । प्रम्लानतं पर-बले निज-कार्मुके ज्यां चित्ते च कौरव-पतेर् धृतिम् आबबन्ध ॥659॥ दिव्यं युद्धेक्षणं चक्षुः कृष्ण-द्वैपायनार्पितम् । अगृहीतम् अथ प्राप धृतराष्ट्रेण सञ्जयः ॥660॥ कुरु-पाण्डव-सङ्ग्रामं कुरुक्षेत्रे विलोक्य सः । धृतराष्ट्राय निखिलं दिव्य-चक्षुर् न्यवेदयत् ॥661॥ अथ युद्धाय संनद्धे भूमि-पाल-बल-द्वये । गुरून् भीष्म-कृप-द्रोण-मुखान् सम्बन्धि-बान्धवान् ॥662॥ दृष्ट्वा युद्धोद्यतान् अग्रे श्वेताश्वः कृष्ण-सारथिः । मुमोह करुणाक्रान्तः प्रशान्त-समरोद्यमः ॥663॥ तं समाश्वास्य शोकार्तं जगाद गरुडध्वजः । त्रिजगत्-सर्ग-संहार-क्रीडा-परिचितोऽच्युतः ॥664॥ मनुष्य-जन्म-जातिता केयं ते मोह-वासना । क्षयं यद् अक्षयस्यापि शङ्कसे परमात्मनः ॥665॥ स्फटिकस्येव कुरुते राग-योगाच् चिद्-आत्मनः । मिथ्या-कलङ्क-कलनां कायाहङ्कार-सङ्करः ॥666॥ मेघ-व्योम-समागम-प्रतिनिधिर् धूमाग्नि-सङ्गोपमः श्लेषः काय-चिदात्मनोः प्रकुरुते भिन्नोऽप्य् अभिन्न-क्रमम् । छिन्नेच्छा-धन-मूल-निष्फलतया नित्य-प्रवृत्त-क्रियैः संमोहः स्वपरावभेद-रहितैर् युक्तैः स सन्त्यज्यते ॥667॥ इत्य् उक्त्वा प्रत्ययोत्पत्त्यै विश्व-व्याप्ति-निदर्शनम् । अर्जुनस्योर्जितं विष्णुर् विश्व-रूपम् अदर्शयत् ॥668॥ तत्-सर्व-देव-मयम् अद्भुतम् अच्युतस्य रूपं सहस्र-कर-कोटि-निभं बभासे । निःशेष-भूपति-तरङ्गित-सैन्य-सिन्धु- ग्रासाभिलाष-बडवानल-तुल्य-वक्त्रम् ॥669॥

Page 111: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

वचः श्रुत्वा वपुर् दृष्ट्वा दिव्यं मोह-हरं हरेः । निर्विकल्प-मतिर् जिष्णुः सङ्ग्रामाभिमुखोऽभवत् ॥670॥ रथाग्राद् अवरुह्याथ रणारम्भे युधिष्ठिरः । प्रणनाम प्रसादार्द्रान् भीष्म-द्रोण-मुखान् गुरून् ॥671॥ ते तम् ऊचुर् गुणोदारं विधाय विजयाशिषम् । परं लज्जामहए राजन् प्रयातास् त्वद्-विपक्षताम् ॥672॥ किं कुर्महे परायत्ता वेतनोत्तान-पाणयः । कौरवस्य परं याताः सेवा-कापण्य-पण्यताम् ॥673॥ अग्रे सङ्कुचिताकृतिर् लघुतया यात्य् उन्मुखत्वं विभोर् आशा-पाश-निवेश-यन्त्रित-तनुः सङ्ख्या-क्षणे लम्बते । अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रतिं साकम्पः किल काय-विक्रय-तुलारूढः सदा सेवकः ॥674॥ इत्य् उक्त्वा तैर् विसृष्टेऽथ रथारूढे युधिष्ठिरे । चेरुर् वीरा यशः-पुष्प-लुब्धा इव शिलीमुखाः ॥675॥ प्रवृत्ते धन-संमर्दे नृत्यत्-खड्ग-शिखण्डिनि । पेतुर् भूभृत्-कुले भीष्म-शर-धारा-परम्परा ॥676॥ द्वन्द्व-सक्तेषु शूरेषु विराट-सुतम् उत्तरम् । निनाय समरे शल्यः kñayärambhopahäratâm ||677|| नवमे युद्ध-दिवसे नागी-तनयम् आर्जुनिम् । इरावन्तं जघानाजौ रक्षः-पतिर् अलम्बुसः ॥678॥ प्रत्यहं युधि भीष्मेण भूभृताम् अयुते हते । दशमेऽह्नि क्षयाशङ्का पाण्डवानाम् अजायत ॥679॥ भीष्माभिमुखम् आप्तस्य रणे गाण्डीव-धन्वनः । शिखण्डी पुरतस् तस्थौ मेघस्येव प्रवर्षिणः ॥680॥ स्त्री-पूर्व-दर्शनोद्वेग-शिथिलीकृत-कार्मुकः । प्राह दुःशासनं भीष्मः किरीटि-शर-पूरितः ॥681॥ एते ते त्रिपुराराति-किरात-पतनोन्नताः । शराः खाण्डव-शौण्डस्य चण्डा गाण्डीव-धन्वनः ॥682॥ एते दुःसह-दस्यवः कुरुपतेर् वस्त्र-ग्रहे गो-ग्रहे कोप-व्याकुल-काल-खञ्ज-जयिनः पौलोम-निर्मूलनाः । जिष्णोर् लक्ष्य-भिदः स्वयंवर-मणेः हे क्ष्मापाल-वैलक्ष्यदाः न स्त्री-पूर्व-शिखण्डिनस् तनु-तृण-क्लीब्-आनताः सायकाः ॥683॥ इति ब्रुवन् कौरवेशं शर-निर्विवराकृतिः । स पपात रथादस्त-शैलाद् इव दिवाकरः ॥684॥ पितुर् वरेण स्वच्छन्द-मृत्युर् योग-परायणः । उत्तरायणम् आकाङ्क्षन् सजीवितम् अधारयत् ॥685॥ दिव्यास्त्र-भिन्न-भू-जात-तोयाप्याय-कृद् अर्जुनः । शिरस् तस्य निराधारम् उच्चिक्षेप शरैस् त्रिभिः ॥686॥ कर्णेन प्रणिपात-कीर्ण-चरणः पूर्णेन बाष्पाम्भसाम्

Page 112: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

आशा-पाश-विमुक्ति-निश्चल-सुखः संसार-विस्तारिणम् । सस्मार स्मरणीयम् अन्त-समये सन्तोष-विश्रान्त-धी- शान्तानन्त-विकल्प-तल्प-विमले चित्तेऽच्युतं सोऽच्युतम् ॥687॥ अथ भीष्म-विहीनस्य धृति-हीनस्य पश्यतः । सैन्यस्याधिपतिं चक्रे द्रोणाचार्यं सुयोधनः ॥688॥ प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः । युधिष्ठिरं गृहीत्वा ते दास्यामि समराद् इति ॥689॥ ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽह्नि नृप-क्षयः । इतोऽभूद् द्रोण-विशिखैर् धृष्टद्युम्न-शरैर् इतः ॥690॥ द्वितीये युद्ध-दिवसे स्मारितः कुरु-भूभृता । गतेऽर्जुने धर्म-सुतं ग्रहीष्यामीति सोऽभ्यधात् ॥691॥ ततः संशप्तकाः शूराः शपथाद् अनिवर्तिनः । त्रिगर्ताः समराद् दूरं निन्युर् आहूय फाल्गुनम् ॥692॥ कौरवैः पाण्डवानीके कुरु-सैन्ये च पाण्डवैः । त्रिगर्ताब्धौ च पार्थेन दारितेऽभून् नृप-क्षयः ॥693॥ सुप्रतीक-गजारूढस् ततः प्राग्ज्योतिषेश्वरः । मृद्नन् गज-रथानीकं पाण्डु-सेनां व्यलोकयत् ॥694॥ श्रुत्वास्य सैन्य-संमर्दं त्वरितः श्वेत-वाहनः । मुरारि-प्रेरित-रथः कुञ्जरस्याभवत् पुरः ॥695॥ घोरे प्रवृत्ते समरे किरीटि-भगदत्तयोः । ऊर्ध्वाधः पातिनाम् आसीत् सङ्घर्षः पत्रिणाम् अपि ॥696॥ विश्व-क्षय-क्षमं क्षिप्तं भगदत्तेन वैष्णवम् । जग्राहार्जुन-रक्षायै वक्षसास्त्रम् अधोक्षजः ॥697॥ पार्थास्त्र-कृत्ते पतिते भगदत्तेऽथ भूभृति । भग्न-भूभृत्-कुला पृथ्वी चकम्पे कुरु-वाहिनी ॥698॥ तृतीये युद्ध-दिवसे प्रतिज्ञा-भङ्ग-लज्जितः । चक्र-व्यूहं व्यधात् क्रुद्धः संसार-गहनं गुरुः ॥699॥ पार्थे संशप्तकान् याते व्यूहं धर्मसुताज्ञया । सौभद्रः केशरि-शिशुर् गज-यूथम् इवाविशत् ॥700॥ प्रवेष्टुम् उद्यतान् व्यूहम् अभिमन्यु-विदारितम् । अवारयद् भर्गवरात् पाण्डु-पुत्रान् जयद्रथः ॥701॥ अभिमन्यु-शरोत्कृत्त-शिरसं कङ्कट-क्षये । भूभृतां वज्र-भिन्नानां शृङ्ग-भङ्ग इवाभवत् ॥702॥ नृपान् कर्ण-कृप-द्रोणि-शल्य-हार्दिक्य-सौबलान् । एकैकशः समस्तांश् च स शरैर् विमुखान् व्यधात् ॥703॥ कृत्त-चापश् च कर्णेन हताश्वः कृतवर्मणा । कृपेण हतसूतश् च हतः सर्वैर् महारथैः ॥704॥ हत्वा त्रिगर्तान् आयातः सव्यसाची दिन-क्षये । मुमोह तनयं श्रुत्वा हतम् एकं महत्तरैः ॥705॥ व्यूह-द्वार-निरोद्धारं ज्ञात्वा हेतुं जयद्रथम् । अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्-वधे व्यधात् ॥706॥ तत्-प्रतिज्ञाभयाद् गन्तुं रात्रौ सैन्धवम् उद्यतम् । गोप्ता तवाहम् इत्य् उक्त्वा दर्पाद् गुरुर् अवारयत् ॥707॥ स्वप्ने स कृष्णः श्वेताश्वः स्तुत्वा देवं पिनाकिनम् ।

Page 113: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

विधिं पाशुपतास्त्रस्य तद्-आदिष्टम् अवाप्तवान् ॥708॥ प्रभाते शकट-व्यूहे सुची-पाशे जयद्रथम् । निनेश्य यत्नाद् आचार्यश् चक्रे दैव-जयोद्यमम् ॥709॥ व्यूह-द्वार-स्थितं द्रोणं प्रणम्याथ धनञ्जयः । कम्प-लोलं विवेशाशु सैन्यं वनम् इवानलः ॥710॥ मनोजवस्य विशतः शरैर् गाण्डीव-धन्वनः । शिरः समूह आच्छिन्नः पपात भुवि भू-भृताम् ॥711॥ दूरं प्रविष्टे श्वेताश्वे शङ्ख-शब्दम् अशृण्वता । विवेश सात्यकिर् व्यूहं विसृष्टो धर्म-सूनुना ॥712॥ तस्य निर्दारितारातेर् विशिखाशनि-वर्षिणः । भूरिश्रवा धैर्य-निधिर् वेगं गिरिर् इवाग्रहीत् ॥713॥ तौ कृत्त-कार्मुक-रथो खड्ग-चर्म-धरो मिथः । युद्धमानौ ददृशतुर् नान्तरं चित्र-चारिणौ ॥714॥ सात्यकेः पातितस्याथ शिअर्श् छेत्तुं समुद्यतम् । जिष्णोर् अदर्शयद् दूरात् भूरि-श्रवसम् अच्युतः ॥715॥ पार्थस् तस्यार्ध-चन्द्रेण स-खड्गं भुजम् उद्यतम् । कङ्कणारावसाक्रोशम् इव च्छित्त्वा न्यपातयत् ॥716॥ स कृत्त-बाहुर् धिक्कृत्य निन्दन् कृष्ण-किरीटिनौ । तालुर् अन्ध्रोद्गत-ज्योतिर् योगेनात्मानम् अत्यजत् ॥717॥ अवाप्य संज्ञाम् अज्ञात-वृत्तः सात्यकिर् आकुलः । धिक्कृतः सर्व-भूपालैश् चकर्तास्यासिना शिरः ॥718॥ युधिष्ठिराज्ञया व्यूहं प्रविशन्न् अथ मारुतिः । द्रोणं सरथम् उत्क्षिप्य चिक्षेपाद्भुत-विक्रमः ॥719॥ स निष्पिष्ट-गजानीकः प्रविष्टः कर्णम् अग्रतः । कृत्वायुधाश्वं षट्कृत्वश् चकाराहत-कौरवः ॥720॥ ततः कर्णः समुत्कृत्त-कवचायुध-वाहनम् । तुदन् भीमं धनुष्कोट्या नावधीज् जननीं स्मरन् ॥721॥ दिनस्य शिरसीवार्के लम्बमाने क्षण-क्षये । दृष्ट्वा जयद्रथं दूरात् सन्दधेऽस्त्रं धनञ्जयः ॥722॥ क्षितौ तस्य शिरः क्षेप्तुं शिरः पूर्वं पतेद् इति । पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत् ॥723॥ कुरुक्षेत्राद् बहिर् जिष्णुः सन्ध्यासीनस्य तत्-पितुः । चिक्षेपाङ्के शरोऽकृतं शिरस् तस्मात् क्षितिं ययौ ॥724॥ अक्षौहिनीः सप्त हत्वा जिष्णुना सैन्धवे हते । देवम् एव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥725॥ उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे । लज्जितेन समादिष्टं रात्रि-युद्धम् अवर्तत ॥726॥ समुद्धततमः केशी रणे तरल-तारका । ननर्तासि-भुजा वीर-रक्त-क्षीबेव सा क्षपा ॥727॥ अर्ध-रात्रेऽथ निष्पिष्ट-कौरवानीक-नायकः । शस्त्रानल-शिखा-वर्षी खं विवेश घटोत्कचः ॥728॥ तस्याट्ट-हास-विष्पष्ट-दंष्ट्रांशु-पटलैर् मुहुः । पाट्यमानम् इवाकृष्टं रुरावाघट्टितं तमः ॥729॥ कुरु-सैन्ये रणे भग्ने हैडिम्बस्य प्रमाथिनः । कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥730॥

Page 114: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

एक वीर-वध-व्यक्त्या शक्त्या वैकर्तनोऽथ तम् । जघान घन-संमर्दं कुमार इव तारकम् ॥731॥ पञ्चमे युद्ध-दिवसे प्रातर् दिव्यास्त्र-दुःसहः । प्रजागर-गर-क्षीबान् क्षितीशान् अवधीद् गुरुः ॥732॥ हत्वा विराटं द्रुपदं पाञ्चालं च ससृञ्जयम् । ब्रह्मास्त्रेणाकरोद् द्रोणः कल्पान्ताविर्भव-भ्रमम् ॥733॥ अश्वत्थामा हतः सङ्ख्ये स्पष्टम् उक्त्वेति धर्मजः । हस्तीत्य् असत्य-चकितः पश्चात् स्वैरम् अभाषत ॥734॥ श्रुत-पुत्र-वधस्याथ त्यक्त-शस्त्र-धृतेर् गुरोः । उत्क्रान्त-धाम्नः खड्गेन धृष्टद्युम्नः शिरोऽहरत् ॥735॥ हते द्रोणे प्रकुपितः कृतान्त इव तत्-सुतः । नारायणास्त्रम् असृजज् ज्वालालीढ-जगत्-त्रयम् ॥736॥ अस्त्रानले प्रज्वलिते वीराः सर्वे हरेर् गिरा । रथेभ्योऽवातरन् न्यस्त-शस्त्राः पवनजं विना ॥737॥ एकीभूतास्त्र-दहन-व्याप्तं भीमम् अथाच्युतः । हृतायुधं समाकृष्य रथाग्राद् अनयद् भुवम् ॥738॥ शान्तेऽस्त्रे द्रौणिनाग्नेयं घोरम् अस्त्रम् उदीरितम् । ब्रह्मास्त्रेणार्जुनः शान्तिं निनाय प्रलयोद्यतम् ॥739॥ अथ मोह-विषावेश-सम-नील-मणि-प्रभम् । प्राप्तं दृष्ट्वा मुनिं द्रौणिः प्रणम्य व्यासम् अभ्यधात् ॥740॥ कस्मान् मे भगवन्न् अस्त्र-वैकल्य-म्लान-मानता । मद्-अस्त्र-दहनान् मुक्तौ कस्मात् कृष्ण-धनञ्जयौ ॥741॥ तम् अब्रवीन् मुनि-द्रौणे त्वम् अंशस् त्रिपुर-द्विषः । नर-नारायणौ देवौ जातौ कृष्ण-धनञ्जयौ ॥742॥ मूर्तौ त्वयार्चितः शम्भुर् आभ्यां लिङ्गैः सुपूजितः । एतौ तेनाधिकौ त्वत्तस् त्यजैतां कोप-विक्रियाम् ॥743॥ मुनिम् आश्वासित-द्रौणिं व्रजन्तं फाल्गुनः पुरः । दृष्ट्वा रथाद् अवप्लुत्य प्रणम्य तम् अभाषत ॥744॥ भगवन् कौरव-व्यूहं प्रविष्टेन मया पुरः । अस्पृष्ट-भूमिः पुरुषो दृष्टः शूल-करः स कः ॥745॥ मुनिः प्राहार्जुनं देवः स स्वयं शशि-शेखरः । त्र्यमकस् त्रिपुरारातिस् त्र्यक्षस् त्रिपथगाधरः ॥746॥ स्मर स्मरारिं तम् उमा-सहायं शिवं जगद्-ग्रास-विलास-सक्तम् । भयापहं भीमम् अनेक-रूपम् उक्त्वेति पार्थं प्रययौ मुनीन्द्रः ॥747॥ हते द्रोने प्रियं मित्रं कौर्वश् चिर-चिन्तितम् । कर्णं सेनापतिं कृत्वा जगज्-जितम् अमन्यत ॥748॥ अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः । रुद्रस्य त्रिपुरारातेः संनद्धस्येव वेधसम् ॥749॥ कीर्णास्त्र-किरणः कर्णस् ततः पाण्डव-वाहिनीम् । शरत्-तीव्र इवोष्णांशुर् निनायाल्पावशेषताम् ॥750॥ भीमः कुरु-चमू-मध्ये क्षपयन् धृतराष्ट्रजान् ।

Page 115: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

कृष्णाकेशाम्बराकर्ष-कुशलं प्राप कौरवम् ॥751॥ असिकृत्तोरसस् तस्य भीमः शोणितम् आपपौ । प्रकोप-राक्षसावेश-विवशः कुरुते न किम् ॥752॥ कर्णास्त्र-पीडन-क्रुद्ध-युधिष्ठिर-गिरार्दितः । राधेय-निधनाधान-संनद्धोऽभूद् धनञ्जयः ॥753॥ प्रवृत्ते सम्भृतामर्षे रणे कर्ण-किरीटिनोः । मृगस् त्वं जिष्णु-सिंहाग्रे कर्णम् इत्य् आह मद्रपः ॥754॥ खण्ड-पुच्छाभिधं नागम् अथ सन्धाय संचितम् । प्राहिनोत् पाण्डु-पुत्राय कर्णः खाण्डव-खण्डितम् ॥755॥ हरि-गौरव-नम्रश् च विनतस्य स पन्नगः । जहाराप्राप्त-कण्ठाग्रः किरीटांशं किरीटिनः ॥756॥ भू-ग्रस्त-चक्रम् उद्धर्तुम् अथ स्व-रथम् उद्यतः । क्षण-क्षमार्थे राधेयः पार्थस्यातिथितां ययौ ॥757॥ कृष्णस् तम् अब्रवीद् व्रीडाकर-शल्योक्ति-पीडितम् । धर्मः स्मृतोऽद्य राधेय नाभिमनुवधे त्वया ॥758॥ यथा तप्तस्यान्ते भवति मृदुता संनतिमयी तथा सा स्यात् पूर्वं यदि जन-मता वृत्तिर् अथ सः । घनाघातोत्कर्षापर-पुरुष-हुङ्कार-विहिता न तस्यासीत् पीडा निविड-जडतावाप्त-विकृतेः ॥759॥ इत्य् उक्ते शौरिणा कर्णः समारुह्य रथं पुनः । सन्दधे भार्गवादिष्टं महास्त्रं शिथिल-स्मृतिः ॥760॥ बाणेन कृत्त-गल-मञ्जलिकाभिधेन तस्यार्जुनस् तरल-कुण्डल-दीप्त-गण्डम् । वक्त्रं जहार पृथु-हार-विलम्बि-शोण- रत्न-प्रभा-निभ-नभः प्रसृत-प्रकाशम् ॥761॥ हते कर्णे वहन्न् अन्तः शोक-शल्यं सुयोधनः । शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥762॥ शल्येन पीडितं दृष्ट्वा निज-सैन्यं युधिष्ठिरः । भ्रू-भङ्क-कङ्क-वस्त्राङ्कस् तं समुद्धर्तुम् आद्रवत् ॥763॥ तस्येषु-वर्षिणश् छित्त्वा रथ-सारथि-कार्मुकान् । प्राहर्षीत् पाण्डवः शक्तिं काल-दंष्ट्राम् इवोत्कटाम् ॥764॥ प्रविश्य शल्य-हृदयं शक्तिर् बिलम् इवोरगी । वेग-शूत्कार-निःश्वासा साविशद् वसुधा-तलम् ॥765॥ स्वयं राज्ञा हते शल्ये सहदेवेन सौबले । सैन्ये शेषे च भीमेन निःसैन्योऽभूत् सुयोधनः ॥766॥ कृतवर्म-कृप-द्रौणि-शेषः कुरुपतिस् ततः । विरथस् तान् समामन्त्र्य विवेशालक्षितो ह्रदम् ॥767॥ ह्रदस्यान्तर् नृपे तस्मिन् प्रविष्टे शत्रुशङ्किते । भीमं भीम-भयेनेव पयश् चिरम् अकम्पत ॥768॥ यस्याशेष-नरेश-रत्न-मुकुटैः पीडाभवत् पादयोस्

Page 116: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

तस्याराति-निपात-शङ्कित-मतेर् एकाकिनोऽन्तर्जले । क्रोध-व्याधुत-नक्र-चक्र-मकर-क्रूरान्त-दन्ताहति- क्लेश-क्लान्तिर् अभूद् धिग् अस्थिर-पदाः शोक-प्रदाः सम्पदः ॥769॥ ऋण-शेषम् इव ध्यायन् धार्तराष्ट्रं युधिष्ठिरः । लुब्धकानां गिरा ज्ञात्वा ससैन्यस् तूर्णम् आययौ ॥770॥ स्तिमितं सलिलस्थं तं जगाद च तटस्थितः । राजन्न् उत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥771॥ कृत्वा क्षत्र-क्षयं शेषां रक्षसि क्षत्रियस् तनुम् । एकेन सह युध्यस्व जिते तस्मिन् जिता वयम् ॥772॥ श्रुत्वैतत् सहसोत्थाय तम् अभाषत कौरवः । एष क्षपाक्षपण-धीः प्रविष्टोऽहं जलान्तरम् ॥773॥ न मे राज्ये शरीरे वा तृणे वापि स्पृहा क्वचित् । इत्य् उक्त्वा सहिता सर्वैः स कुरुक्षेत्रम् आययौ ॥774॥ अत्रान्तरे हलधरः श्रुत्वा कुरु-कुल-क्षयम् । सारस्वतेषु तीर्थेषु स्नात्वा तं देशम् आययौ ॥775॥ प्रधान-क्षेत्रके तस्मिन्न् उपविष्टे सहामरैः । भीम-कौरवयोश् चित्रं गदा-युद्धम् अवर्तत ॥776॥ वर्ज्यमानेऽथ भीमेन प्रहारे कौरवेण च । तद्-आघात-च्युते भीमे भीम-घातेन चापरे ॥777॥ सुचिरं संशय-तुलारूढे स्व-भट-मण्डले । न तयोर् अन्तरं कश्चिद् ददर्शाश्चर्य-योधिनोः ॥778॥ अथ भीम-गदाघात-भिन्नोरुः कौरवेश्वरः । पपात कीर्ण-हाराश्रु-धारां कुर्वन्न् इव क्षितिम् ॥779॥ पदा भीमेन तन्-मौलौ स्पृष्टे क्रुद्धं हलायुधम् । शमयामास कंसारिर् वदन् कौरव-दुर्नयम् ॥780॥ प्रयातेष्व् अथ सर्वेषु द्रौणि-हार्दिक्य-गौतमाः । निशि देशं तम् अभ्येत्य ददृशुः पतितं नृपम् ॥781॥ भिन्नोरु-मध्य-व्यथया दन्त-दष्ट-मही-तलम् । वारयन्तं गदाग्रेण गृध्र-गोमायु-वायसाम् ॥782॥ तं दृष्ट्वा द्रौणिर् अवदत् तीव्र-हृन्-मर्म-वेदनः । किं त्वया निःसहायेन शत्रु-वह्नौ हुता तनुः ॥783॥ अकृष्ण-पाण्डवं लोकं करोमि तव शासनात् । इत्य् उक्त्वा तद्-गिरा गत्वा प्रविवेश महद्-वनम् ॥784॥ कृप-भोज-सखस् तत्र रात्रौ काकान् निपातिताम् । उलूकैर् वृक्ष-मूल-स्थः स दृष्ट्वा चिन्तयच् चिरम् ॥785॥ काकान् काल-बलेनैते घ्नन्त्य् एषारि-वधे स्थितिः । हन्तुं पाण्डु-सुतान् रात्रौ सुप्तान् एव व्रजाम्य् अहम् ॥786॥ ध्यायन् निवार्यमाणोऽपि कृपेण कृतवर्मणा । क्रोधाद् अगणयन् पापं स ताभ्यां प्रययौ सह ॥787॥ पाण्डवेषु गिरा शौरेः सुप्तेष्व् अन्यत्र शङ्कया । पाञ्चाल-सेना-शिबिर-द्वारं द्रौणिर् अवाप्तवान् ॥788॥ तत्र दृष्ट्वा महद्-भूतं सर्प-केयूर-कङ्कणम् । प्रादुर्भूतं शिरश् छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ॥789॥

Page 117: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

प्रीत्या भगवता तेन रुद्रेण स्वयम् अर्पितम् । द्रौणिर् निस्त्रिंशम् आदाय विवेशारि-क्षयोत्सुकः ॥790॥ पद्भ्याम् अशस्त्र-निधनं धृष्टद्युम्नं विधाय सः । शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणीं क्षणम् ॥791॥ स सुप्त-वध-पापेन प्रलिप्तः शोणितेन च । कृतान्त-क्रूर-चरितः प्रययौ कौरवान्तिकम् ॥792॥ निऊशेष-शत्रु-निधनं श्रुत्वा द्रौणि-निवेदितम् । स्वर्गेऽस्तु सङ्ग इत्य् उक्त्वा स तत्याज जीवितम् ॥793॥ प्रातर् बन्धु-वियोगार्तौ कृष्णाशोकाग्नि-तापितौ । भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणि-जिघांसया ॥794॥ द्रौणिः सरस्वती-तीरे चरन् व्रण-धृताप्लुतः । दृष्ट्वा भीमार्जुनाव् अस्त्रं ब्रह्म-शीर्षम् अवासृजत् ॥795॥ अर्जुनो ब्राह्मम् अस्त्रं च सङ्घर्षणास्त्रयोस् तयोः । अकाल-प्रलयारम्भ-संरम्भोऽभूद् दिवौकसाम् ॥796॥ तद् द्रौणिम् उक्तम् अपतन् महास्त्रं व्यास-शासनात् । अभिमन्यु-वधू-गर्भं द्रौणि-चूडमणौ परम् ॥797॥

--o)0(o--

भीष्म-पर्व पाण्डवाः पुत्र-शोकार्तं धृतराष्ट्रं प्रलापितम् । गान्धारी-सहितं गत्वा प्रणेमुर् लज्जिताः शनैः ॥798॥ क्रमाद् आलिङ्गने भीमः शौरि-बुद्ध्यायसः कृतः । चूर्णताम् अगमद् गाढं धृतराष्ट्रेण पीडितः ॥799॥ युधिष्ठिरस्य गान्धारीं सतीं प्रणमतः पुरः । तद् दृष्टिः सानल-ज्वाला पादाङ्गुष्ठ-युगेऽपतत् ॥800॥ स्नुषाभिः सह गान्धारी स्वयं गत्वा रणावनिम् । दृष्ट्वा हतान् सुतान् कृष्णं शशाप क्षय-कारिणम् ॥801॥ षट्-त्रिंश-वत्सरे कृष्ण तवाप्य् एवं कुल-क्षयः । भविष्यतीति तद् वाक्यं श्रुत्वा ताम् अच्युतोऽवदत् ॥802॥ पुनर् उक्तस् त्वयायं मे दत्तः शापः पतिव्रते । अवश्यम् एव भविता तस्मिन् वर्षे यदु-क्षयः ॥803॥ ततः कृतोदक-विधिर् बान्धव-क्षय-दुःखितः । राज्यं न लेभे मुनिभिर् बोधितोऽपि युधिष्ठिरः ॥804॥ कर्ण कुन्ती-गिरा ज्ञात्वा भ्रातरं निहतं रणे । स शुशोच शुचाक्रान्तस् ततस् तं नारदोऽवदत् ॥805॥ क्षत्रियाचार्यके भीष्म-निकारात् कृत-संयमम् । अस्त्रार्थी भार्गवं कर्णं प्रययौ विप्र-वेषवान् ॥806॥ रामस् तद्-अङ्क-सुप्तोऽर्ध-निद्रा-सङ्क्षय-भीरुणा । क्रूर-क्रिमि-क्षतेनापि कर्णेन न विबोधितः ॥807॥ तद्-रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा क्लेशेऽपि निश्चलम् । रामः कर्णं न विप्रोऽसीत्य् उक्त्वास्त्रं विफलं व्यधात् ॥808॥ गुरु-शप्तः स शक्रेण हृत-संनाह-कुण्डलः ।

Page 118: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

घटोत्कचे नष्ट-शक्तिः शल्याधिक्षेप-शल्यवान् ॥809॥ द्विज-वत्सापराधेन भूग्रस्त-रथ-निष्फलः । हतः कर्णः कुरुपतेः कुमन्त्र-कृत-सङ्क्षयः ॥810॥ नारदेनेत्य् अभिहिते व्यास-मुख्यैर् महर्षिभिः । कृष्णेन भ्रातृभिः सर्वैः प्रयत्नेन विबोधितः ॥811॥ राज्यं कथञ्चिज् जग्राह शल्य-तुल्यं युधिष्ठिरः । कस्य बन्धु-वियोगार्ति-निःश्वासोष्णाः श्रियः प्रियाः ॥812॥ अभिषेकार्द्र-मुकुटं समेत्याथ युधिष्ठिरम् । उवाच ब्राह्मणाकारश् चार्वाको नाम रक्षसः ॥813॥ छत्रं त्रपा-करम् अहो व्यजनं जनाग्रे दुःख-प्रदं प्रविसृताश्रु-कणानुकारः । हारः परं स्वजन-मित्र-वियोग-शोक- पीडावतां वद विडम्बनम् एव लक्ष्मीः ॥814॥ चार्वाकस्येति वचसा राज्य-त्यागोद्यते नृप । राक्षसः कौरव-सुहृद् विप्रकोपात् क्षयं ययौ ॥815॥ ज्ञात्वोत्तरायणं प्राप्तं क्षर-शय्याश्रयस् ततः । मुनि-मध्येऽस्मरद्-विष्णुं भीष्मः पर्यन्त-बान्धवम् ॥816॥ दोषाश्रयाखिल-तमः-शम-सूर्य-धाम संसार-सर्प-विष-वारण-सिद्ध-मन्त्रः । शुद्धात्मनां भवति पुण्य-पणोपपन्नं पाथेयम् अन्त-समये स्मरणं मुरारेः ॥817॥

स्तुति-प्रवृत्तं विज्ञाय भगवान् भीष्मम् अच्युतः । सहितः पाण्डवैर् द्रष्टुं ययौ प्रीत्या स-सात्यकिः ॥818॥ प्रणतं भीष्मम् अभ्यर्च्य हरिः सुर-मुनि-स्तुतः । शर-शल्य-व्यथा-हीनं स्निघ्द-दृक्-सुधया व्यधात् ॥819॥ देह-संन्यास-संनद्धं राजा लज्जानतः शनैः । शासनेन हरेर् भीष्मं श्रेयः पप्रच्छ धर्मजः ॥820॥ सोऽब्रवीद् भूभुजां राजन् भूषणं जन-रञ्जनम् । धर्मः प्रजा-परित्राणं कोषः सद्-भृत्य-सङ्ग्रहः ॥821॥ प्रजा-कार्ये शक्तिः श्रवणम् अभिभूतार्त-वचसां स्पृहा काम-क्रोध-प्रमद-मद-मान-व्युपरमे । क्षितेः कायस्थेभ्यः कृपण-परिरक्षा प्रतिपदं गुणासङ्गः श्रेयान् अयम् उदय-लक्ष्म्या क्षिति-भुजाम् ॥822॥ विरक्त-स्वीकारः कृत-कवि-रतिः कोष-भरणं बलाधिक्ये शत्रोः शरण-गमनं पाद-पतनम् । प्रहारश् छिद्राप्तौ निहत-रिपुम् इश्याश्रु-पतनं धिया दैवादिष्टं शरणम् इदम् आपन्-निपतने ॥823॥

Page 119: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

आशा-पाश-विमुक्त-निश्चल-मुखा स्वायत्त-चित्त-स्थितिः स्नेह-द्वेष-विषाद-लोभ-विरतिः सनोत्ष-तृप्तः मनः । चिन्ता-नित्यम् अनित्य-ताप-परिचये सङ्गेऽपि निःसङ्गता संवित्-सेक-विवेक-पूत-मनसाम् इत्य् एष मोक्ष-क्रमः ॥824॥ कारुण्याद् गलितं प्रदान-समये चित्तं प्रसन्नं सदा क्षीणः पुत्रकलत्र-दुःख-कृपणः पात्रं पवित्रं परम् । सश्रद्धं पर-वित्त-शल्य-रहितं वित्तं स्वधर्मीर् जितं तद्-दानं दयितं फल-प्रियतया वाणिज्य-सज्जं न यत् ॥825। इत्य् उक्त्वा विविधं भीष्मः सर्व-धर्मार्थ-सङ्ग्रहम् । विष्णोर् नाम-सहस्राख्यं मन्त्र-राजम् उदीर्य तम् ॥826॥ कर्मोदित-बलोत्क्षिप्त-बिन्दु-भेद-पथोदितम् । तालु-रन्ध्रोच्छलज्-ज्योतिर् योगेनात्मानम् अत्यजत् ॥827॥

--o)0(o-- अथ भीष्म-वियोगार्तः पाप-शान्त्यै युधिष्ठिरः । अश्वमेधाभिधे चक्रे यज्ञे व्यासाज्ञया मतिम् ॥828॥ अथैकान्त-स्थितः कृष्णः पुनः पृष्टः किरीटिना । यत् प्राह समरारम्भे ज्ञान-योगे तद् उक्तवान् ॥829॥ कदाचिद् अथ कंसारिं दृष्ट्वा पथि रथ-स्थितम् । ऊचे मुनिर् उतङ्काख्यः कुरु-सङ्क्षय-दुःखितः ॥830॥ शक्तेनोपेक्षितः कस्माद् भवता भरत-क्षयः । न युक्तं कृतम् इत्य् उक्त्वा कोपाच् छापोद्यतोऽभवत् ॥831॥ ततस् तस्मै स्मित-मुखः शौरिर् देह-तमो-हरम् । भासुराकं सहस्राभं विश्व-रूपम् अदर्शयत् ॥832॥ अथाभिमन्यु-दयिता दिव्यास्त्र-हतम् उत्तरा । मत्स्य-राज-सुतासूत भस्मीभूताकृतिं शिशुम् ॥833॥ सुभद्रयार्तितः स्वस्रा भगवान् भूत-भावनः । द्रोण-पुत्रास्त्र-निर्दग्धं शौरिः शिशुम् अजीवयत् ॥834॥ कुरु-वंशे परिक्षीणे संजातस्याङ्कुराकृतेः । परीक्षिद् इति बालस्य नाम चक्रे त्रिविक्रमः ॥835॥ अथ यज्ञाश्व-रक्षायै व्रजं जिष्णुर् जगज्-जयी । मणिपूर-पुरे प्राप बभ्रुवाहनम् आत्मजम् ॥836॥ तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः । उलूप्या नाग-सुतया रत्नेनार्पित-जीवितः ॥837॥ प्रययौ हयम् आदाय स्व-पुरं भ्रातुर् अन्तिकम् । प्रावर्तत च भू-भर्तुर् यज्ञः काञ्चन-वर्षिणः ॥838॥ अथैक-पार्श्वे कनक-द्युति-भृन् नकुलोऽद्भुतः । विप्र-कोटि-शतोच्छिष्ट-भुवं भेजे लुठत्-तनुः ॥839॥ सोऽब्रवीद् भूभुजां पृष्टः शिलोञ्छस्वच्छ-वृत्तिना । सुचिरावाप्तम् अशनं प्राप्तायातिथयेऽर्पितम् ॥840॥ तद्-उच्छिष्ट-जल-स्पृष्टं पार्श्वं मे हेमतां गतम् ।

Page 120: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

द्वितीय-पार्श्व-वर्णाप्त्यै प्राप्तोऽहं त्वत्-क्रतु-क्षितिम् ॥841॥ निःसङ्ख्य-ब्राह्मणोच्छिष्ट-स्पृष्टस्यापि न मे द्युतिः । जाता सत्त्वोज्ज्वलं याति दानम् अल्पम् अनल्पताम् ॥842॥ इत्य् उक्त्वा नकुले याते दान-मान-महोन्नतिः । सर्वस्व-दक्षिणे यज्ञे राजा शिथिलतां ययौ ॥843॥ अथ देवतवन् नित्यं पूज्यमानोऽपि भूभुजा । भीमोग्र-वचनोद्वेगी धृतराष्ट्रः शनैर् अभूत् ॥844॥ स सदा पुत्र-शोकेन भूमि-शायी फलाशनः । मिथ्या राज्योपभोगाप्तिं धर्मजाय न्यवेदयत् ॥845॥ स जात-गाढ-वैराग्यः पत्न्या सह वनं ययौ । व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ॥846॥ दयित-जन-वियोगोद्वेग-रोगातुराणां विभव-विरह-दैन्य-म्लानम् आनाननानाम् । शमयति शित-शल्यं हन्त नैराश्यनश्यद्- भव-परिभव-तान्तिः शान्तिर् अन्ते वनान्ते ॥847॥ यातस् तपः-स्थितं द्रष्टुं धृतराष्ट्रं युधिष्ठिरः । ददर्श विदुरं ज्ञान-युक्ति-त्यक्त-कलेवरम् ॥848॥ प्राप्तः स्व-नगरं राजा शुश्राव कुरु-पुङ्गवम् । सानुगं दाव-दहने प्रविष्टं सञ्जयं विना ॥849॥ षट्-त्रिंशाब्दे सुख-क्षीबा वृष्णयः कृष्ण-नन्दनम् । साम्बं स्त्री-वेशम् आदाय पप्रच्छ सस्मिता मुनीन् ॥850॥ भावी सुतः सुता वा स्यात् किम् इति श्री-विशृङ्खलाः । क्रुद्धास् तान् मुनयः प्राहुः भविष्यति कुलान्तकः ॥851॥ कालेन लोह-मुसलं जातं साम्बस्य वृष्णयः । घृष्ट्वा घृष्ट्वाम्बुधेस् तीरे तत्यजुः क्षय-शङ्किताः ॥852॥ तच्-चूर्ण-जात-वल्लीभिः क्षीवाः स्पर्धा-कथा-क्रुधा । निर्बन्धाद् युध्यमानास् ते क्षणेन क्षयम् आययुः ॥853॥ कृष्णः कुल-क्षयोद्विग्नस् तेजः स्वं धाम्नि वैष्णवे । हेम हेम्नीव निक्षिप्य प्रययौ काय-शेषताम् ॥854॥ याते प्रविश्य पातालम् अनन्तत्वं हलायुधे । लुब्धकेन हरिः सुप्तः कृष्णसार-धिया हतः ॥855॥ अनल्पं कल्पान्त-स्थिरम् इव जनः कल्पयति यन् न यस्मिन् नाशङ्का सुर-गिरि-गरिम्णि प्रचलने । तद् एवाक्ष्णः पक्ष्माञ्चल-तरल-विक्षेप-तुलया क्षय-क्षीवः कालः किल गिलति नैवाभवद् इति ॥856॥ अथ वृष्णि-क्षयं ज्ञात्वा द्वारकाम् एत्य फाल्गुनः । शोकार्तस् तद्-वधू-वृन्दं स्व-पुरं नेतुम् उद्ययौ ॥857॥ व्रजतः तस्य गोपाला बृहल्-लगुड-पाणयः । जह्रुर् आकृष्ट-जापस्य स्त्रैणम् आकीर्ण-पत्त्रिणः ॥858॥ ते द्विषत्-खण्डनां प्रापुः शरा गाण्डीव-धन्वनः । निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥859॥

Page 121: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

नहि हीनम् अनाक्रान्त्या फाल्गुनस्य गलद्-गुणम् । कलत्रं निर्धनस्येव विधेयं नाभवद् धनुः ॥860॥ रुद्राभिद्रव-मुद्रिताद्रि-शिखराः शुक्रोन्मुखाः खाण्डवे खेलोत्ताल-लतायुधोद्यत-कृताटोपेषु गोपेष्व् अहो । जग्मुर् जिष्णु-शरा मुरारि-तरणी-त्राणे तृण-क्लीबतां यस्यायन्त्र-विचित्र-पाक-कलया कालाय तस्मै नमः ॥861॥ युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्त-तादृशम् । भ्रातृभिः सह पत्न्या च महा-प्रस्थानम् आविशत् ॥862॥ कृष्णायाः पतने प्राह राजा विजय-रक्तताम् । प्रियस्य दोषाकलनं वियोगे दुःख-भेषजम् ॥863॥ सोऽवदत् प्रच्युतस्याथ सहदेवस्य धीमदम् । नकुलस्यादरं रूपे जिष्णोर् विजय-दृप्तताम् ॥864॥ भीमस्य बह्व्-अशनतां व्रजन्न् एव शुना सह । पर्यन्तेऽचिन्तयन्न् अन्तः संसार-विशरारुताम् ॥865॥ अथ व्योम-पथायातं विमानं सुकृतोज्ज्वलम् । देव-दूतार्पितं राजा नारुरोह शुना विना ॥866॥ तत् तस्याश्रित-वात्सल्यं धर्मस् त्यक्त-श्व-विग्रहः । तुष्टः स्वं रूपम् आस्थाय प्रशशंस पुनः पुनः ॥867॥ अथ राजा समारुह्य विमानं त्रिदिवं व्रजन् । ददर्श नरकं घोरं देवदूतं प्रदर्शितम् ॥868॥ ततस् तद्-दर्शनोद्विग्नं देवदूतस् तम् अब्रवीत् । राजन् द्रोण-वधामत्यान् मिथ्यैतत् तव दर्शितम् ॥869॥ प्रजा-पीडा-क्रीडार्जित-धन-भरैर् भोग-सुखिनाम् अकर्णानां क्लाम्यत्-कृपण-करुणाक्रान्द-समये । अवश्यं भूपानां भवति विभवोन्माद-कुधियां दुरन्ता पर्यन्ते नरक-कलुष-क्लेश-कुगतिः ॥870॥ इत्य् उक्ते देवदूतेन शक्र-लोकं युधिष्ठिरः । धर्म-धाम निजं भेजे स्वं स्वं चान्ये सुरांशजाः ॥871॥ लक्ष्मीश् चामर-तार-हार-हसिता मत्तेभ-कुम्भ-स्तनी त्रैलोक्याक्रमणः पराक्रम-भरः सम्भोग-योग्यं वयः । पूर्वं सर्वम् अखर्व-गर्व-सुखदं सञ्चर्व्यमाणं पुनः पर्यन्ते परिणाम-मीलद्-अखिलास्वादं विषादास्पदम् ॥872॥ इति स भुवन-भूत्यै भूत-भर्ता विधाय प्रसभ-विभव-शक्त्या भूमि-भारावतारम् । अगमद् अमर-सङ्घैः कीर्त्यमान-प्रभावः सह नर-मुनिना स्वं धाम नारायणांशः ॥873॥

इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-विरचिते दशावतार-चरिते कृष्णावतारोऽष्टमः

Page 122: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

||8||

Page 123: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

(9)

बुद्धावतारो नवमः काले प्रयाते कलि-विप्लवेन राग-ग्रहोग्रे भगवान् भवाब्धौ । मज्जत्सु संमोह-जले जनेषु जगन्निवासः करुणान्वितोऽभूत् ॥1॥ स सर्व-सत्त्वोपकृति-प्रयत्नः कृपाकुलः शाक्य-कुले विशाले । शुद्धोदनाख्यस्य नराधिपेन्दोर् धन्यस्य गर्भेऽवततार पत्न्याः ॥2॥ मायाभिधाना नरनाथ-पत्नी- गर्भे हरिं विश्व-गुरुं वहन्ती । आसन्न-चन्द्रैव सुधाब्धि-वेला निधान-धन्येव वसुन्धराभूत् ॥3॥ कुक्षिं ततस् तत्-क्षणम् अक्षताया विभिद्य मातुर् भगवान् प्रजातः । गर्भोदकास्पृष्ट-विशुद्ध-मूर्तिर् जाम्बू-नदेनेव विनिर्मिताङ्गः ॥4॥ स जात-मात्रस् त्रिदश-प्रमुक्त- नभो-नदी-वारि-भराभिषिक्तः । पद-त्रयीं कम्पित-सर्व-लोकां दत्त्वा दिशन् दिक्षु भृशं जगाम ॥5॥ पूर्वां स्थितेयं मम निर्वृत्तिर् मे धीः सर्व-सत्त्वोद्धृति-दक्षिणेयम् । जन्म-स्थितिः सम्प्रति पश्चिमेयं संसार-बन्धाद् इयम् उत्तरा च ॥6॥ इति ब्रुवाणं नृपतिस् तम् एत्य दृष्ट्वा त्रिलोकी-पति-लक्षणाङ्कम् । स जात-दिव्यानुभवाभिमानः कुलस्य भूत्यै धृतिम् आबबन्ध ॥7॥ तं लक्षणज्ञा जगदुः सहर्षम् अयं शिशुर् लक्षण-लक्ष्यमाणः । प्रभुर् भविष्यत्य् अवनीश्वराणाम् अनुत्तर-ज्ञान-निधिर् मुनिर् वा ॥8॥ स सर्व-विद्या-विदितार्थ-सत्त्वः सम्प्राप्त-शस्त्रास्त्र-गजाश्व-शिक्षः । सर्वार्थ-सिद्ध्या पितुर् आप्त-कीर्तिः सर्वार्थ-सिद्धाभिधतां जगाम ॥9॥

Page 124: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सर्वस्व-दानाभिमुखोऽर्थि-सार्थे स-देह-दाने तृणवत् कृतेच्छः । लीला-विहारी विचरन् रथेन ददर्श वृद्धं पथि जीर्ण-कायम् ॥10॥ तं वीक्ष्य विच्छायम् अशक्ति-लुप्तम् अवाप्त-पर्याप्त-विरक्त-भावः । सोऽचिन्तयन् निश्चितम् अन्त-सक्ता कायस्य निर्वेद-मयी दशेयम् ॥11॥ अहो बतायं जरयाभिभूतः कुरूपतां क्लेशमयीं प्रयातः । तारुण्यम् आकुञ्चित-कृष्ण-केशं शोचन्न् इवान्तः श्वसिति-प्रकामम् ॥12॥ मही-निविष्टाकृतिर् अल्प-दृष्टिः किं कष्ट-चारी नगरे करोति । सन्तोष-शीतं श्रयति प्रशान्त्यै किम् आश्रमं श्रान्त-तनुर् न वृद्धः ॥13॥ भ्रमः काम-श्वासः कफ-भर-रवः कण्ठ-कुहरे श्रुतौ नेत्रे घ्राणे त्वचि सरसनायां विफलता । अहो वृद्धस्यास्मिन् सकल-विरह-क्लेश-समये प्रमोहस् तृष्णां यत् त्यजति दयितां नैव तरुणीम् ॥14॥ क्षणं विचिन्त्येति नरेन्द्र-सूनुर् व्रजन् पुर-प्रान्त-विलोकनाय । शोकाश्रयं हर्ष-विषाद-धाम श्मशानम् आकीर्णं शवं ददर्श ॥15॥ स सारथिं प्राह विलोक्य लीनं शरीरिणां कायम् अपाय-भूमौ । अनित्यताचिन्तन-जात-खेदः संसार-वैरस्य विचार-सक्तः ॥16॥ क्लेदामोद-विविग्न-वायस-शुनः कृत्यापदस्याशुचेर् अन्ते यस्य दशेदृशी क्षयमयी कायस्य भूशायिनः । मूढास् तस्य कृते परार्थ-हरणोद्योगं पर-स्त्री-रति- व्यासक्तिं पर-देह-दारण-धन-द्रोहं नराः कुर्वते ॥17॥ नासत्यं न परापवाद-पिशुनं नो मर्म-भिद् भाषते नैराश्येन विशेष-शीतल-तनुः सेवा प्रवासोज्झितः । पापीपार्जन-वर्जितः पर-गृहे द्वास्थैर् असन्तर्जितः काम-द्वेष-विषाद-मोह-रहितः पश्यैष शेते शवः ॥18॥

Page 125: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

क्षिति-प्रतिष्ठस्य कलेवरस्य पर्यन्त-भूमावियम् एव निष्ठा । यत् काष्ठ-पाषाण-समान-चेष्टं प्रयाति मृद्-भस्म-शकृत्-क्रिमित्वम् ॥19॥ उक्त्वेति वैराग्य-मयीं प्रशान्तिं श्रयन् विचिन्त्यान्त-विनाशि सर्वम् । अन्तःपुराभ्यन्तरम् एत्य सोऽभूद् विभूति-भोगे शिथिलाभिलाषः ॥20॥ अन्तःपुरे तस्य नृपात्मजानां सहस्र-षष्ट्या हरिणेक्षणानाम् । चित्रार्पितानाम् इव सङ्गमोऽभून् न शान्ति-सक्तस्य सुखानुभावः ॥21॥ ततः क्षितीशं समुपेत्य सर्वे मौहूर्तिकां संसदि तत्त्वम् ऊचुः । राजन् सुतस् ते भविता त्रिलोकी- पतिः प्रभावे भगवान् जिनो वा ॥22॥ श्रुत्वेति राजा भुवनाधिपत्यं पुत्रस्य यत्नेन समीहमानः । वनाभिकामस्य तपो निरोद्धुं चक्रे पुर-द्वार-विशेष-गुप्तिम् ॥23॥ अत्रान्तरे शान्ति-पथं प्रवेष्टुम् आशा-परित्याग-धृतावधानः । अस्त्राद्रि-शृङ्गाश्रम-धाम्नि सूर्यः सन्ध्या-कषायाम्बरम् आललम्बे ॥24॥ रवौ प्रयाते ककुभां बभूव घनोऽनुरागः क्षण-मात्र-लक्ष्यः । प्रमाणेन चित्तानि च जीव-लोके विद्युद्-विलोकानि न कस्य नाम ॥25॥ रवेर् वियोगे गुणि-वल्लभस्य शोकानुकारेण तमो-भरेण । स्नेहेन साधोर् इव बन्धु-वर्गः पद्माकरः क्लेश-निमीलितोऽभूत् ॥26॥ दिक्-केश-पाश-प्रतिमं तमस् तद्- दीपावली-चम्पक-मालिकाङ्कम् । लेभे वियोगाच् च वधू-स्मराग्नि- स्थान-स्फुलिङ्गाकुल-धूम-लीलाम् ॥27॥

Page 126: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

अथोद्ययौ सत्त्व-सित-प्रकाशः सुधां दधानः करुणाम् इवान्तः । निवारयन् मोह-घनान्धकारं विश्वोपकाराय शशी-प्रवृत्तः ॥28॥ चन्द्रोदयेऽन्तःपुर-सुन्दरीणां प्रसाधन-व्यग्र-परिग्रहाणाम् । शृङ्गार-लीला-समयं विलोक्य क्षणं प्रदध्यौ नर-नाथ-सूनुः ॥29॥ इमाः संमोहाभ्र-प्रसर-तडितश् चारु-नयना यद्-अक्षि-क्षेपोऽन्तर्विशति हृदयं सूचि-सचिवः । सुखादिग्धं मुग्धं विषम् इव समुत्सृज्य विषयं श्रयेऽहं पर्यन्त-स्थिति-परिचितां शान्ति-तरुणीम् ॥30॥ सञ्चिन्तयन् नित्य-वनीश-सूनुर् द्वारेषु रुद्धेषु निशान्त-पालैः । दिव्य-प्रभावाप्त-गतिर् विचार्य विनिर्ययौ हर्म्य-पथेन तूर्णम् ॥31॥ स्वच्छन्दकाख्यं प्रविबोध्य सूतं हयं समारुह्य च कन्थकाख्यम् । व्योम्ना जवाद् द्वादश-योजनानि गत्वा वनं निर्जनम् आससाद ॥32॥ तत्रावरुह्याश्व-वरात् प्रभाते केयूर-हाराङ्गद-कुण्डलानि । मुक्त्वा किरीटं च वितीर्य सर्वं सूताय सत्त्वाभरणस् तम् ऊचे ॥33॥ हंहो निवर्तस्व हयं गृहीत्वा गृहाण सर्वाणि विभूषणानि । एतैर् न किंचिन् मम कृत्यम् अस्ति भूभृत्-कुले श्लिष्ट-विनष्ट-शिष्टैः ॥34॥ एको वनेऽस्मिन्न् इति नैव कार्यस् त्वया मयि स्नेह-मयोऽनुतापः । सञ्जायते जन्मनि जन्तुर् एकः प्रयाति चान्ते पर-लोकम् एकः ॥35॥ द्रुमश् छत्रं मित्रं सरल-हृदयोऽयं मम मृगः स्थली लीला-शय्या तनुतर-तरु-त्वङ्-निवसनम् । स्वकोषः सन्तोषः कृपण-करुणैव प्रियतमा न संसारः कश्चिद् भवति विभवेऽस्मिन् परिभवः ॥36॥

Page 127: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

उक्त्वेति सूतं क्षितिपाल-सूनुः स्वयं कृपाणेन निकृत्त जूटः । तम् अश्रु-धारार्द्र-पटं विसृज्य शृङ्गं गिरेर् उन्नतम् आरुरोह ॥37॥ पर्यङ्क-बन्धेन सुखोपविष्टे समाधि-संनद्ध-विरुद्ध-चित्ते । तस्मिन् क्षणे विश्व-गुरौ गिरीन्द्रः स भग्न-शृङ्गः शकलीबभूव ॥38॥ गिरीन्द्र-भङ्गेन विविग्न-वक्त्रं दृष्ट्वामरा व्योम-चरास् तम् ऊचुः । जगद्-गुरुं त्वं गिरिर् एष धर्तुं प्रभो प्रसीदात्र शुभं न शक्तः ॥39॥ ततः सनिष्कम्पम् अवाप्य देशं वज्रासनाख्यं विकसद्-विवेकः । अनुत्तर-ज्ञान-निधानम् आप्तुं धीरः स्थिर-ध्यान-धुरन्धरोऽभूत् ॥40॥ जात्यैव मारः शम-निश्चलानां वैराग्य-वैरेण विकार-कारी । तस्येन्दु-कान्त्येव कृताः समाधि- भङ्गाय कान्ताः स समादिदेश ॥41॥ कटाक्षैः कुर्वाणाः कुवलय-कुलं कान्ति-विकलं सृजन्त्यः पादाब्जैः स्थल-कमल-माला-मलिनताम् । दिशन्त्यः शीतांशोर् मुख-रुचिभिर् आयासम् असमं ययुस् तास् तस्याग्रे धृत-दृढ-समाधेर् विफलताम् ॥42॥ अथागतैर् दुःसह-मार-सैन्यैः शस्त्राश्म-वह्नि-द्रुम-पांसु-वर्षैः । क्षिप्तैर् अनल्प-प्रकरैः कुमारः पुष्पैर् इवाकीर्ण-तनुर् बभूव ॥43॥ स्वयं समुत्सृष्ट-शरे स्मरेऽपि याते विलक्षे घन-दैन्य-सैन्ये । वज्रासन-ध्यान-धृतिः स सम्यक् सम्बुद्धतां सर्व-विदाससाद ॥44॥ ब्रह्म-प्रधानैस् त्रिदशैः प्रदत्तं पात्रं समादाय स-चीवरं च । संसारम् उक्त्यै सुरमर्त्य-नाग- सङ्घस्य सद्-धर्मम् अथादिदेश ॥45॥

Page 128: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

हयं समादाय चिरेण सूते शून्यासनं शाक्य-पुरं प्रविष्टे । जनस्य सान्तापुर-मण्डलस्य समुद्ययौ तीव्र-विषाद-नादः ॥46॥ महीपतिः पुत्र-वियोग-तप्तः प्रसुप्त-जीवा क्षण-मोह-निद्राम् । निद्राम् इवासाद्य घनानुबन्धां निःस्पन्द-वृत्तिर् न विवेद किञ्चित् ॥47॥ अवाप्त-संज्ञं सुचिरात् तम् ऊचुर् नभश्चरा मुञ्च विचार्य मोहम् । राजन् सुतस् ते सुगतत्वम् आप्तः सुरासुरैर् वन्दित-पाद-पद्मः ॥48॥ ततः क्षितीशस् त्रिजगत्-प्रसिद्धं ज्ञात्वापि तं जैन-वने जिनेन्द्रम् । द्रष्टुं ययौ हर्ष-सुधा-निधानं सामात्य-मित्र-स्वजनः स-सैन्यः ॥49॥ तद्-आश्रमोपान्त-महीम् अवाप्य वनं विलोक्य प्रशमाभिरामम् । शुद्धोदनं स्यन्दन-पार्श्व-संस्थम् उदायिनं बान्धवम् इत्य् उवाच ॥50॥ क्रव्यादोऽपि न भुञ्जते परतनु-द्रोहेण हिंसाशनं क्रूराणाम् अपि वैर-वह्नि-विरहान् न क्रोध-दिग्धं मनः । व्यालुम्पन्ति न तु स्वयं निपतिताद् अन्यत् फलं वानरा निर्दोषावरणं वनं भगवतः शम्भोः प्रसादादिम् ॥51॥ अक्षोभ-निर्भर-जलाः सरितो वहन्ति निर्विप्लवा विरजसः सुखयन्ति वाताः । सध्यान-मौन-मुनितां दधतीव वृक्षा निश्चेतनेष्व् अपि बत प्रसृता प्रशान्तिः ॥52॥ उक्त्वेति भू-परिवृढः शम-सन्निधानं प्राप्याश्रमाग्र्यम् अवरुह्य रथात् प्रहृष्टः । दूराद् ददर्श सुर-सिद्ध-नरोरगाणां रागादि-दोष-शमने सुगतं प्रवृत्तम् ॥53॥ मुनिर् गत-प्रतत-काञ्चन-पद्म-पृष्ठ- पद्मासनस्थम् अविसंस्थुल-धाम-धीरम् । मेरुं सदेहम् इव चन्द्र-सहस्र-कान्ति- पूरैर् नवामृत-चितैः कृत-रूप-कायम् ॥54॥

Page 129: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

सद्-धर्म-कायम् उपदेश-दिशा दिशन्तं ज्ञानार्क-रश्मि-हृत-मोह-महान्धकारम् । सिंहोन्नतांस-युगम् उन्नत-बाहु-नेत्रं बाल-प्रवाल-तरु-पल्लव-लोहितौष्ठम् ॥55॥ लावण्य-राशि-वदनं सरलोरु-नासं निर्भूषण-श्रवण-पाश-विशेष-शोभम् । तं निर्जित-स्मरम् उदार-गणं प्रणम्य लेभे प्रति-प्रणति-मान-घन-प्रमोदम् ॥56॥ शक्रादिभिः सुर-वरैर् अपि बिम्ब-सार- मुख्यैश् च भूमि-पतिभिर् गुरु-गौरवेण । नागैश् च नम्र-वदनैर् अभिनन्द्यमानः शुद्धोदनः कनक-विष्टरम् आससाद ॥57॥ आनन्द-बन्धुम् अवलोक्य तथागतेन्दुं चित्त-प्रसादम् असमं समवाप्य भूपः । तं प्राप्य हर्ष-सहजाश्रु-निरुद्ध-दृष्टिस् तद्-दर्शनामृत-रसे सुतराम् अतृप्तः ॥58॥ देव प्रकाम-करुणार्द्र-दृशा सहर्ष- निःशेष-दोष-रहिता विहिता त्रिलोकी । कस्माद् अहो निज-जनस्य कृतस् त्वयायं संमोह-कृद्-विरह-शोक-दशोपदेशः ॥59॥ नीत्वा क्षपां स्फटिक-हर्म्य-तले सुखेन शय्यासु चीन-वसन-द्युति-सम्मितासु । शेषे कथं हरिण-संहति-दन्त-दष्ट- शिष्टार्ध-शष्प-परुषासु वनस्थलीषु ॥60॥ तच्-चन्द्र-कान्ति मणि-शुक्तिषु सक्त-शैत्यं पीत्वा पयः कथम् अहो पिबसि त्वम् अद्य । ग्रीष्मोष्म-मूढ-महिष-द्विरदावगाह- क्लिद्यद्-यत्-करीष-कलुषोदर-तिक्तम् अम्भः ॥61॥ कस्माद् एष विहारताम् उपगतः कण्ठः कठोरेण किं संवीतं मृगचर्मणानिल-चलच्-चीनांशुकार्हं वपुः । किं ते रत्न-किरीट-धाम्नि च जटाजुटो निबद्धादरः क्रूर-क्लेश-सखी सुखेषु विमुखी केनोपदिष्टा स्थितिः ॥62॥ इत्य् आर्जवाज् जनपत्तौ जनकाभिमानात् पुत्रोचितं सदसि राग-मयं ब्रुवाणे । स्नेहोपलिप्त-रजसा मलिन-स्वभावं तं तापसं भव-भिषग् भगवान् बभाषे ॥63॥

Page 130: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

किं जीवावधि-बन्धनैर् गुण-गणेनाराधितैर् बन्धुभिर् ये यान्त्य् अन्त्य-दिने क्षणाश्रु-पतन-प्रत्यायनापात्रताम् । सद्-धर्माधिगमः क्रिया-व्युपरमः सत्-सङ्गमः संयमः पर्यन्तेऽप्य् अचलआ विरक्त-मनसाम् एते सतां बान्धवाः ॥64॥ आकृष्याटविकैः परिअर् अपहृता सामन्त-सीमान्त-भूर् ईर्ष्यार्ता मरणोद्यता प्रियतमा मुख्यस् तुरङ्गो मृतः । मन्त्री द्रोह-समुद्यतोऽतिबलवान् इत्य् आत्त-चिन्ता-शतैर् भूपालैः किल कोमलेऽपि शयने निद्रा-दरिद्रः सदा ॥65॥ आशा-पाश-निवेश-बन्धन-पृथु-ग्रन्थि-व्यथा-वर्जितस् तृष्णा-ताप-निवृत्ति-शीतल-तनुर् मानावमानोज्झितः । राग-द्वेष-विष-प्रशान्ति-सुखितश् चिन्ता-विहीने वने पाषाणे घन-दर्भ-सूचि-निचिते शेते सुखं निवृत्तः ॥66॥ भोगी नित्यम् अजीर्ण-भोजन-रुचा जिह्वां सदा दर्शयन् वैद्यं पृच्छति तद्-भयाद् अभिमतं नाश्नाति तृष्णातुरः । भुक्त्वा स्वल्पकम् अपरयत्न-पतितं मूलं फलं वा जलं पीत्वा जातु-रुजं जनेश भजते कांचिन् न निष्किञ्चनः ॥67॥ शय्यास् तास् तनुतूल-पेशल-तलाः सा हेम-हर्म्य-स्थितिस् ताः केयूर-किरीट-हार-रचनास् ते कुञ्जरास् ते हयाः । भोगास् तेऽभिमता न कस्य सुखदाः किन्त्व् अक्षि-पक्ष्माञ्चल- च्छेदे सर्वम् अनन्त्य-गण्य-वशगं दृश्यं न किंचित् क्वचित् ॥68॥ ग्रीष्मे हार-तुषार-चन्दन-चयश् चीनांशुकं चन्द्रिका शीते राङ्कव-कुङ्कुमाङ्क-तरुणी-पीन-स्तनालिङ्गनम् । रात्रौ वेणु-रवोग्र-वार-रमणी-गीतं दिने सत् सभा यस्यैतत् क्रियते स कस्य नृपते कायः कृतघ्नः स्थिरः ॥69॥ नैराश्ये शम-शीत-चित्त-सुखिनां नानन्दनं चन्दनं कारुण्याभरणाभिराम-हृदये हारेण भारेण किम् । रत्नालङ्करणादिकं गुरु-गिराम् आकर्णनं कर्णयोर् नेष्टं शील-दुकूल-शीलनवतां चित्राम्बराडम्बरम् ॥70॥ राजन् सन्त्यज्य मोह-दुर्ग्रहम् इमं स्नेह-व्यथां मा कृथाः संसारस्य विचारय प्रचलतां मा मज्ज जन्माम्बुधौ । नित्यापूर्व-जनोद्भवे भव-पथे प्रस्थान-पान्थ-भ्रम- क्षिप्रालाप-समागम-प्रणयिनां को बान्धवः कः परः ॥71॥ इत्य् उक्त्वा भगवान् नृपस्य विदधे प्राबोधिनीं बोधनां दीप्त-ज्ञान-निशात-वज्र-शिखया कायाभिमानाभिधाम् । भित्त्वा विंशति-तुङ्ग-शृङ्ग-गहनं स्थूलाचलं याकरतो संसारावरण-प्रहाण-कलनावैमल्य-लीनं मनः ॥72॥

Page 131: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

शाक्यानाम् अथ तत्र मैत्र-मनसां सप्ताधिकाः कोटयः सप्त प्राप्त-विवेक-पूर्व-कुशलश् चित्त-प्रसादात् परम् । स्रोतः प्राप्त-सकृत्-समागम-फलान्य् आगामिकार्हत्-पदान्य् आपुः सर्व-जनाशय-क्षय-धिया सर्वज्ञ-सन्दर्शनात् ॥73॥ अथ स भगवान् कृत्वा सर्वं जगज् जिन-भास्करस् तिमिर-रहितं ज्ञानालोकैः क्रमाद् गुणि-बान्धवः । सद्-धर्माख्यं निधाय परं वपुस् तरण-शरणं संसाराब्धाव् अभूत् पुनर् अच्युतः ॥74॥

इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-विरचिते दशावतार-चरिते बुद्धावतारो नवमः

||9||

--o)0(o--

Page 132: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

(10)

karky-अवतारो दशमः अथ स्वं वैष्णवं धाम गते सुगत-भास्वति । कलौ प्रबलतां याते तमसीव सुदुःसहे ॥1॥ मर्त्य-भूमिं परित्यज्य सदाचार-विवर्जिताम् । जग्मुः कलापि-ग्रामाख्यं दिव्य-देशं महर्षयः ॥2॥ अवदन् मुनयस् तत्र मार्कण्डेयं चिरायुषम् । भगवन् कलि-कालोऽयं कलुषः प्रत्युपस्थितः ॥3॥ अतोऽपि कीदृक्-पर्यन्ते मलिनत्व प्रयास्यति । जानीमहि नहि मही भारार्ता किं करिष्यति ॥4॥ विप्रा मद्य-घृत-क्षीर-लाक्षा-लवण-विक्रयैः । जीवन्ति प्रेष्य-निरता निराचारा निरग्नयः ॥5॥ अश्रोत्रियाः किर्या-हीनाः श्रुति-स्मृति-विवर्जिताः । विप्राः सुखेन मोक्षाप्त्यै याताः पाखण्डि-शिष्यताम् ॥6॥ वृषलोपतयः प्राप्ताः क्रीडा-हासकतां द्विजाः । नृत्त-गीत-कला-जाल-शिल्प-चारण-वृत्तयः ॥7॥ क्रोध-लोभ-पराः क्रूरास् तमो-मूढा द्विजातयः । त्यजन्ति जीवितं रज्जु-विष-शस्त्रानलाश्मभिः ॥8॥ अक्षत्रियाः क्षितिं सर्वाः क्षत्र-संज्ञाः क्षितीश्वराः । ये रक्षितारः पौराणां ते प्राण-धन-हारिणः ॥9॥ प्रजोपताप-शापोष्णैः पापाप्तैर् भूभुजां धनैः । जलैः स-लवणैः पीतैर् इव तृष्णा प्रवर्धते ॥10॥ कृपणाक्रन्द-वधिरा मदान्धान्याय-मौनिनः । भूपालाः कुब्ज-हृदया लोक-पीडा-रताः सदा ॥11॥ अलक्ष्यं भक्षयन्त्य् एव क्षितीशानां दिवा-निशम् । समुद्रं कोषम् अखिलं कायस्था बडवाग्नयः ॥12॥ गायन-क्षपिता लक्ष्मीर् दस्यु-निर्दलिता दिशः । कायस्थ-दुःस्था पृथिवी राज्ञाम् अज्ञावृताः सभाः ॥13॥ मन्त्रि-सेनापति-द्वाःस्थ-सभापति-पुरोहितैः । उत्कोच-द्रविणोत्तान-पाणिभिः क्षपिताः प्रजाः ॥14॥ वश्यस्य क्रौर्य-वक्रत्व-कार्कश्याइः क्रकचोपमाः । सरल-च्छेदिनो वैश्या वैर-स्मरण-तत्पराः ॥15॥ निर्माल्य-मलिनां जातिं वर्जयन्ति शनैः शनैः । वैश्या विप्र-विवाहेन ब्राह्मण्याभिनिवेशिनः ॥16॥ दृश्यते सरलः शङ्खः फणी च विष-वर्जितः । कृतान्तः करुणार्तो वा न तु वैश्यः कदाचन ॥17॥ जीव्यते कालकूटेन जीव्यते खदिराग्निना । जीव्यते संनिपातेन न तु वैश्येन वैरिणा ॥18॥ निशिताः सविषा वैश्या रोष-निर्घर्ष-धूमिनः । दृश्यन्ते कलि-कालस्य कठिना दशना इव ॥19॥ शूद्राः क्षत्रियतां याता वैशताम् अपरे श्रिताः । विप्रार्हां गुरुताम् अन्ये होतारो ब्रह्म-वादिनः ॥20॥

Page 133: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

श्राद्धेषु शूद्राः शूद्राणां भुञ्जते गुरु-तापसाः । ब्रह्मस्व-दार-हरणे प्रवृत्ताश् च महीभुजः ॥21॥ शूद्रस्य ब्राह्मणो दासः शिष्यश् च चरण-च्युतः । भूमिश् च ब्रह्म-देवाख्या प्रवृत्तम् अधरोत्तमम् ॥22॥ इत्य् एष चातुर्वर्ण्यस्य जातः कलि-विपर्ययः । प्रतिलोमेन दृश्यन्ते प्रजानां वर्ण-सङ्करः ॥23॥ ब्रह्मचर्यम् अतिक्रान्तं गृहिणो वेश्ययोषितः । वानप्रस्थ-स्थितिर् नास्ति यतीनां संयतिः कुतः ॥24॥ उक्तं स्वयं भगवता गिरिशेन शास्त्रं यद् वेद-विद्भिर् अधिगम्यम् अशेष-विद्यैः । तन् मे प्रमूर्ख-गुरवः प्रविहाय कष्टं कुर्वन्ति कल्य-कुरवैर् उपदेश-चर्चाम् ॥25॥ चक्र-स्थितौ रजक-वायक-चर्मकार- कापालिक-प्रमुख-शिल्पिभिर् एक-पात्रे । पानेन मुक्तिम् अविकल्प-रतोत्सवेन वृत्तेन चोत्सववता गुरवो वदन्ति ॥26॥ लब्ध-निर्मल-मोक्ष-धाम मुनिभिर् भृग्व्-अङ्गिरः कश्यपा- गस्त्यात्रेय-मुखैर् युगैर् अपि न यत् तत् प्राप्तम् एवाबुधाः । मन्यन्ते खलु कौल-गोल-गुरुभिर् ग्रस्तार्थ-धाराः क्षणाद् उच्छिष्टार्पण-देव-धूनन-कथा-मात्रेण निर्यन्त्रणाः ॥27॥ दम्भः सर्वस्य लोभान् निरवधिर् अधिक-क्रोध-कामस् तपस्वी द्रष्टा मूढः सभायां वणिग् अतिघनताम् अल्प-कालेन यातः । वैद्यः कायोपजीवी गृहपतिर् अदयः क्रूर-कर्माधिकारी बन्धुर् दारापहारी नवक-कलि-कलिका-कोमल-श्रेणिर् एषा ॥28॥ श्मशान-व्रत-तापसार्पित-चित्ता-भस्मास्थि-चूर्णादिभिः सूनाबद्ध-पशूपमं निज-पतिं निःशङ्क-शून्याशयम् । कृत्वा गर्व-गृहीत-गेह-विभवाः प्रागल्भ्य-लब्धोदयाः स्वातन्त्र्येण धरन्ति शील-विरह-व्यापाअर-धीराः स्त्रियः ॥29॥ इत्य् एव विपुलः कालः कलेः प्रबलतां गतः । भगवन् कीदृशः प्रान्ते भविता भविता जनः ॥30॥ श्रुत्वैतद् उक्तं मुनिभिर् देवर्षिस् तान् अभाषत । यास्यत्य् अतोऽपि मालिन्यं सहस्र-गुणतां कलेः ॥31॥ कलि-विष-तरोः प्रातः प्रातर् घन-प्रसरः परं नव-नव-भरः पाके पाके प्रमोह-कृद् उत्कटः । अतिबहलतां पापामोदः प्रयाति सुदुःसहः पतति जनता येनाधोधः कृतेव पदे पदे ॥32॥ सप्त-वर्षासु नारीषु पुरुषा दश-वत्सराः ।

Page 134: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

तनयान् जनयिष्यन्ति ह्रस्वाः स्वल्प-बलायुषः ॥33॥ दरत्-तुरुष्क-यवना-फगान-शक-नन्दनैः । सङ्कोचम् एष्यति मही कुष्ठैर् इव विसर्पिभिः ॥34॥ म्लेच्छाच्छादित-सर्वाशा कृपणाक्रन्दनादिनी । मेदः कर्दमिनी क्लेदं रक्तैर् यास्यति मेदिनी ॥35॥ तस्मिन् काले निरालोके लोके पाप-तमोदये । उत्पत्स्यतेऽर्क-सङ्काशः शिशुः कर्कि-कुले द्विजः ॥36॥ विष्णुर् भूभार-शान्त्य्-अर्थी सोऽथ विष्णुयशाः क्षितौ । चरिष्यत्य् अश्वम् आरुह्य म्लेच्छ-सङ्क्षय-दीक्षितः ॥37॥ तत्-खड्गाघात-कृत-च्युत-भुज-शिरसां म्लेच्छ-यूथाधिपानां रक्तैः प्रक्षाल्य लीनं कलि-कलुष-जनासङ्ग-सङ्क्रान्त-पापम् । कङ्कालाङ्काक-पाल-व्यतिकर-शबला व्यावलत्-केश-कन्या त्यक्ष्यन्तेऽनुतापं व्रतम् इव दधती भूत-भृद्-भूत-धात्री ॥38॥ निर्म्लेच्छां वसुधां विधाय सकलां देवः स्वयं माधवः फुल्लाशोक-दलोज्ज्वलां कृत-युगाविर्भाव-भव्यां विभुः । लोकानां कुशलोदयाय दशभिः स्वेच्छावतार-क्रमैर् धर्माधान-धिया करिष्यति पुनर् भारावतारं भुवः ॥39॥ श्रुत्वेति देवर्षि-गिरं यथार्थां तथेति निश्चित्य महर्षयस् ते । विष्णोः क्षितौ कर्कि-कुलावतार-निवेशिताशाः सुखिनो बभूवुः ॥40॥ इत्य् एष विष्णोर् अवतार-मूर्तेः कथामृतास्वाद-विशेष-भक्त्या । श्री-व्यास-दासान्यतमाभिधेन क्षेमेन्द्र-नाम्ना विहितः स्तवाग्र्यः ॥41॥

इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-विरचिते दशावतार-चरिते कर्क्य्-अवतारो दशमः

||10||

--o)0(o--

Page 135: दशावतार-चरित्रम् मत्स्यावतारः प्रथमःइग्न्च.nic.in/sanskrit/dasavatara_caritam_complete.pdfsat-सङ्गतानि शम-धर्म-विवेचनानि । एतानि तानि भव-बन्ध-विमोचनानि

कवि-परिचयः यो मत्स्य-कूर्मादि-विचित्र-रूपैर् आश्चर्य-कारी हृदय-स्थ-रत्नः । श्रीमान् अनन्तः स्फुट-शङ्ख-चक्रः श्रियेऽस्तु विष्णुर् विभवोदधिर् वः ॥1॥ कश्मीरेषु बभूव सिन्दुर् अधिकः सिन्धोश् च निम्नाशयः प्राप्तस् तस्य गुण-प्रकर्ष-यशसा पुत्रः प्रकाशेन्द्रताम् । विप्रेन्द्र-प्रतिपादितान्न-धन-भू-गो-सङ्घ-कृष्णाजिनैः प्रख्यातातिशयस्य तस्य तनयः क्षेमेन्द्र-नामाभवत् ॥2॥ तेन श्री-त्रिपुरेश-शैल-शिखरे विश्रान्ति-सन्तोषिणा विष्णोः स्वल्प-विलोकिता कृति-सुधा-संवर्धितोत्कण्ठया । वाक्-पुष्पैर् अमलैर् गुण-प्रणिहितैर् अम्लान-शोभैः स्थिरैर् भक्ति-व्यक्त-दशावतार-सरसः पूजा-प्रबन्धः कृतः ॥3॥ स्तुति-सङ्कीर्तनाद् विष्णोर् विपुलं यन् मयार्जितम् । तेनास्तु सर्व-लोकानां कल्याण-कुशलोदयः ॥4॥ एकाधिकेऽब्दे विहितश् चत्वारिंशे सकार्त्तिके । राज्ये कलश-भू-भर्तुः कश्मीरेष्व् अच्युत-स्तवः ॥5॥

समाप्तोऽयं ग्रन्थः ॥