अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92...

13
92 अह तव णन-खण, तव मम णज षक बिाली च काचित् ब चता चबडाली क ञननामक षक हीत यास रती अचत । क ञनः सचत िरशे सोपाने अचत । सः एकरासोपानय चरत शकनोचत । चबडाली तृतीये सोपाने अचत । सा एकरासोपानय चरत शकनोचत । यचर म षकः अाचर शचत सोपान ापन यात्, तचह सः चबलय अनतः गनत शकनोचत । ान त यत् चक षकः चबडालीतः स रचतः भचरषयचत इचत ? क) ताचन काचन सोपानाचन सचनत, येष षकः क चरतः ? ------------------------ ख) ताचन काचन सोपानाचन सचनत, येष चबडाली क चरता ? ------------------------ ग) ताचन काचन सोपानाचन सचनत, येष चबडाली षकः ि उभौ क चरतौ ? ------------------------ घ) चक षकः स रचतः भचरत शकनोचत ? ------------------------ ान त - यचर चबडाली पञितः आरभय एकरापञि सोपानाचन क रते, तथा ि षकः अतः आरभय एकराितरार सोपानाचन क रते, तचह चक षकः रचतः भचरषयचत ? चरचभननः गुणनः एताशान् ान् चनमातु परपर ि समाधातु बालाः ेरणीयाः ।

Upload: others

Post on 02-May-2020

30 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

92

अहं तव गुणन-खण्डः, तवं मम गुणजडः मूषकडः बि्ाली च

काचित ् बभुचुषिता चबडाली कुञ्जननामकं मषूकं ग्रहीतुं प्रयासं कुर्वती अच्त । कुञ्जनः सम्प्रचत ितरु्वश ेसोपाने अच्त । सः एकरारं सोपानद्वयं कूचर्वतुं शकनोचत । चबडाली ततृीये सोपाने अच्त । सा एकरारं सोपानत्रयं कूचर्वतुं शकनोचत । यचर मषूकः अष्ाचरंशचतं सोपानं प्रापनयुात,् तचह्व सः चबल्य अनतः गनतुं शकनोचत । ज्ानं कुरुत यत ् चकं मषूकः चबडालीतः सरुचषितः भचरषयचत इचत ?

क) ताचन काचन सोपानाचन सचनत, येष ुमषूकः कूचर्वतः ?

------------------------

ख) ताचन काचन सोपानाचन सचनत, येष ुचबडाली कूचर्वता ?

------------------------

ग) ताचन काचन सोपानाचन सचनत, येष ु चबडाली मषूकः ि उभौ कूचर्वतौ ?

------------------------

घ) चकं मषूकः सरुचषितः भचरतुं शकनोचत ?

------------------------

ज्ानं कुरुत -यचर चबडाली पञितः आरभय एकरारं पञि सोपानाचन कूर्वते, तथा ि मषूकः अष्तः आरभय एकरारं ितरारर सोपानाचन कूर्वते, तचह्व चकं मषूकः सरुचषितः भचरषयचत ?

चरचभनननः गणु्जनः एतादृशान ्प्रश्ान ् चनमा्वतुं पर्परं ि समाधातुं बालाः पे्ररणीयाः ।

Page 2: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

93

‘पूसी’ बि्ाल्ाडः प्रतीक्ा

‘पसूी’ चबडाली क्यचित ्प्रतीषिां कुर्वती अच्त । चकं ययंू ्जानीथ, सा

क्य प्रतीषिां कुर्वती अच्त ? इर ंज्ातुं कश्चन उपायः अच्त ।

उपरर प्ररत्ास ुसङ्खयास ुयाः सङ्खयाः द्वाभयां चरभकंु शकयनते, तास ुरकचबनरनुा चिहं् यो्जयत । तास ुि सङ्खयास ुपीतचबनरनुा चिहं् यो्जयत, याः चत्रचभः चरभकंु शकयनते । तथा ि याः सङ्खयाः ितचुभ्वः चरभकंु शकयनते, तास ुनीलचबनरनुा चिहं् यो्जयत ।

उपरर प्ररत्षे ुरग्व्थानेष,ु ताचन काचन रग्व्थानाचन सचनत, येष ुत्रयाणां रणा्वनां चबनररः योच्जताः सचनत ?

एतेषां रग्व्थानानाम ्उपरर काचन काचन अषिराचण सचनत ?

एतेषाम ्अषिराणां क्रमः अधः प्ररत्ायां मञ्जषूायां चलखत ?

Page 3: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

94

“म्ाऊँ म्ाऊँ इबत क्री्ा”

एतां क्ररीडां क्ररीचडतुं सरवे क्ररीडकाः एकच्मन ्गोलके चतष्ठचनत । कश्चन क्ररीडकः ररचत – ‘एकम’् अग्रे ये क्ररीडकाः चतष्ठचनत, ते क्रमशः द्व,े त्रीचण, ितरारर....... इचत ररचनत । चकनत ु अ्यां क्ररीडायां क्ररीडकः त्रीचण, षड्, नर...... इतयारीनां चत्रचभः चरभकानां संखयानां कृते ‘म्याऊँ’ इचत रचरषयचत, एषः चनयमः अच्त । इरानीं क्ररीडायां यः क्ररीडकः चत्रचभः चरभकानां सङ्खयानां कृते ‘म्याऊँ’ इचत उचिारण ं चर्मररषयचत, सः क्ररीडातः बचहः भचरषयचत । अचनतम्य अरचशष््य क्ररीडक्य ्जयः भचरषयचत ।

ययंू कासां संखयानाम ् उचिारण ं‘म्याऊँ’ इचत

कृतरनतः ? अधः चलखत -

3, 6, 9 ........................................

एताः सङ्खयाः ‘त्रयाणां गणु्जाः’ इचत कथयनते ।

इरानीं 3 सङ्खयां 4 इतयनेन परररतृय इमां क्ररीडां क्ररीडत ु।

सम्प्रचत ययंू कासां सङ्खयानाम ्उचिारण ं‘म्याऊँ’ इचत कृतरनतः ?

एताः सङ्खयाः ितणुाां गणु्जाः सचनत ।

‘पञि’ इतय्य रश गणु्जान ्मञ्जषूायां चलखनत ु।

चरचभननानां सङ्खयानां गणु्जनः सह एतां क्ररीडां पौनः पनुयेन क्ररीचडतुं बालान ्पे्ररयेत ्।

Page 4: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

95

अक्क्री्ा

द्वौ अषिौ यगुपत ्भमूौ चषिपतरा पशयत यत ्अषियोः उपरर कौ अङ्कौ दृशयेते इचत ? एतौ अङ्कौ मलेचयतरा द्वाभयाम ्अङ्काभयां यकुां काचञित ्सङ्खयां रियत । यचर एषा सङ्खया , अधः गोलक्य पार्शवे चलचखतसङ्खयायाः गणु्जा अच्त, तचह्व सा सङ्खया गोलके लेचखतुं शकयते । तर चमत्रम ्अचप एरम ्एर क्ररीचडषयचत । यः रशाचधकरारं गोलके सङ्खयां लेचखषयचत त्य ्जयः भचरषयचत ।

मम अषियोः त्रीचण द्व ेि सङ्खये ्तः । यचर अहम ् उभयोः सङ्खययोः उपयोगं कृतरा त्रयोचरंशचतः चनमा्वचम, तचह्व एषा सङ्खया क्यचित ्अचप गणु्जा न अच्त । अतः अह ंद्वाचत्रंशत ्चनमा्व्याचम । एषा सङ्खया ितणुाां गणु्जा अच्त । अतः अहम ् एतां सङ्खयां रकरणणीये गोलके लेचखषयाचम ।

Page 5: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

96

समगुणजाडः

काचञित ्सङ्खयां चिनतयत । यचर सा सङ्खया त्रयाणां गणु्जा अच्त, तचह्व रकरणणीये गोलके चलखत । यचर सा सङ्खया पञिानां गणु्जा अच्त, तचह्व नीलरणणीये गोलके चलखत ।

अह ं पञिरशसङ्खयां कुत्र चलखाचन ? एषा चत्र पञि ि इचत उभयोः गणु्जा अच्त ।

काश्चन सङ्खयाः चत्र पञि ि इचत उभयोः गणु्जाः भरचनत ।

अतः ताः, त्रयाणां पञिानां ि सम-गणु्जाः इचत रकंु शकयनते ।

चिनतयत, यचर ययंू त्रयाणां पञिानां ि समगणु्जान ् नील-रणणीयांश ेचलखथ, तचह्व चकं ते रकनीलरण्वयोः गोलकयोः अचप ्तः ?

एतेष ु समगणु्जेष ु लघतुमः गणु्जः कः अच्त ? चद्वसप्तसङ्खये प्रयजुय क्ररीडां पनुः क्ररीडत ।

चद्वसप्तसङ्खययोः समगणु्जान ्अधः मञ्जषूायां चलखत ।

Page 6: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

97

ितरारर पञि षड् ि इचत सङ्खयानां गणु्जान ्गोलकेष ुसं्थापय एतां क्ररीडां पनुः क्ररीडत ।

5, 6 ि इचत संखययोः कान ्समगणु्जान ्ययंू हररतरणाांश े चलचखतरनतः ?

ययंू 4, 6 ि इचत संखययोः कान ्समगणु्जान ्नारङ्गरणाांश ेचलचखतरनतः ?

कच्मन ्रणाांश ेययंू 4,5,6 ि इचत संखयानां समगणु्जान ्चलचखतरनतः ?

4, 5, 6 ि इचत संखयानां लघतुमः समगणु्जः कः अच्त ? ................

प्रहेबलका

अबमलका्ाडः िीजाबन

सनुीता काचनिन अचम्लकाबी्जाचन संगहृीतरती । सा तनः बी्जनः पञि समहूान ् अरियत ् । प्रतयेकं समहू े पञि बी्जाचन आसन ् । पनुरचप एकं बी्जम ्अरचशष्म ्। सा पनुः षणणां ितणुणाां ि समहूानां रिनायाः प्रयासं कृतरती । पनुरचप एकं बी्जम ्अरचशष्म ्। सनुीतायाः समीपे नयनूतमाचन कचत बी्जाचन सचनत ?

बी्जनः पाषाणखणडनः ि सह एतादृशीः चक्रयाः ्रयमरे कतुां बालान ्पे्ररयेत ्।

Page 7: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

98

काबनचन अन्ाबन अबमलकानां िीजाबन

नचलनी अचम्लकायाः द्वारश बी्जाचन चरचभननेष ु आयतेष ुयो्जयनती अच्त । ययूम ् अचप द्वारशानाम ् अचम्लकानां बी्जानाम ्उपयोगं कृतरा एतादृशान ्आयतान ् रिचयतुं प्रयासं कुरुत । ययंू चरचरधान ्कचत आयतान ्रिचयतुं शकनथु ?

यचर यषुमाकं समीपे पञिरश अचम्लकानां बी्जाचन ्यःु, तचह्व ययंू कचत आयतान ्रिचयतुं शकनथु ?

वग्गजालकस् रञजनम्

अच्मन ्रग्व्जालके चरंशतेः कोष्ठकानाम ्एकः आयतः रचितः अच्त । अ्य आयत्य पथृतुरं चद्वरग्व्थानेन समम ्अच्त ।

अ्य आयत्य रीघ्वतरं चकयत ्अच्त ?

चरंशतया कोष्ठकन ः पथृकप्रकारेण रचितं कचञित ्अनयम ्आयतं रञ्जयत ।

Page 8: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

99

तरं यम ्आयतं रचञ्जतरान,् त्य रीघ्वतरं पथृतुरं ि चकयत ्अच्त ?

तरं चरंशचत-कोष्ठकानाम ्आयतं कचतचभः प्रकारनः रञ्जचयतुं शकनोचष ? तान ्सरा्वन ्आयतान ्रग्व्जाचलकायां रिचयतरा तेषां रीघ्वतरं पथृतुरं ि चलखत ।

वल्ाडः

क्याचञित ्शलाकायाम ्अष्ारशः रलयाः सचनत । मीना तान ्समहू ेसं्थापचयतुं प्रयासं कुर्वती अच्त । सा सरा्वन ्रलयान ् 2, 3, 6, 9, 18 इतयेतेषां समहू ेसं्थापचयतुं शकनोचत ।

यचर सा एकं रलयम ्उपयजुय समहू ंचनमा्वचत, तचह्व सा कचत समहूान ् रिचयषयचत ?

रलयानां सङ्खयानसुारं चनमा्वतवयानां समहूानां सङ्खयाः चलचखतरा ताचलकां परूयत ।

कराभूषणानां सङ्ख्ा रबचताडः बवबभनन-समूहाडः

Page 9: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

100

ताबलकां पूर्त

अधः प्ररत्ां ताचलकां परूयत ।

ताचलकायां हररतान ् कोष्ठकान ्दृष््रा ज्ायते यत ्चरचभननानां सङ्खयानां गणुनं कृतरा रयं द्वारश सङ्खयां प्राप्तुं शकनमुः ।12 = 4 X 3, द्वारश सङ्खया ितणुाां त्रयाणां ि गणु्जा अच्त । एरमरे एषा सङ्खया षड्सङ्खयायाः चद्वसङ्खयायाः तथा ि द्वारशसङ्खयायाः एकसङ्खयायाः गणु्जा अच्त । अतः इर ंरकंु शकयते यत ्1, 2, 3, 4, 6, 12 ि इचत सङ्खयाः द्वारशसङ्खयायाः गणुनखणडाः सचनत ।

Page 10: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

101

रशसङ्खयायाः (10) गणुनखणडाः के के सचनत ? ..................... चकं ययूम ् एतान ् गणुनखणडान ् ताचलकायां लेचखतुं शकनथु ?

षट्चत्रशतसङ्खयायाः (36) गणुनखणडाः के के सचनत ? .....................

गतपषेृ्ठ प्ररत्-ताचलकानसुारं षट्चत्रंशतसङ्खयायाः (36) सरवेषां गणुनखणडानाम ् अनरेषण ंकुरुत ।

गतपषेृ्ठ प्ररत्ायां ताचलकायां रीघ्वतमा सङ्खया का अच्त, य्याः गणुनखणडाः ताचलकया ज्ातुं शकयनते ?

त्याः रीघ्वतमायाः सङ्खयायाः कृते ययंू चकं कतुां शकनथु ?

सम-गुणनखण्ाडः

पञिचरंशतेः (25) गणुनखणडान ्अधः रकरणणीये गोलके, पञिचतं्रशतः (35) ि गणुनखणडान ्नीलरणणीये गोलके चलखत ।

उभयोः गोलकयोः मधयभागे ययंू कान ् कान ्गणुनखणडान ् चलचखतरनतः ? एते पञिचरंशतेः (25), पञिचतं्रशतः (35) ि समगणुनखणडाः सचनत ।

इरानीं ययंू ितराररंशतः (40) गणुनखणडान ्रकरणणीये गोलके, षष्ःे (60) ि गणुनखणडान ् नीललोचहते गोलके चलखत ।

उभयोः गोलकयोः मधये आगते (नीलोचहते) भागे ययंू कान ् कान ् गणुनखणडान ्चलचखतरनतः ? ितराररंशतः (40) षष्ःे (60) ि कृते रीघ्वतमः गणुनखणडः कः अच्त ?

Page 11: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

102

गुणनखण्स् वकृ्डः

गणुनखणड्य रषृिं पशयत । चकं ययूम ्एतादृशम ्अनयरषृिं चनमा्वतुं शकनथु ?

ययंू ितचुरांशतेः (24) गणुनखणड्य रषृिं कचतचभः प्रकारनः चनमा्वतुं शकनथु ? तेष ुत्रीन ्रषृिान ्अधः रियनत ु।

अनयासां सङ्खयानां कृते अचप गणुनखणड-रषृिं चनमा्वतुं प्रयासं कुरुत ।

उद्ानस् माग्गडः

1) माचलनयाः गहृ ेएकम ्उद्ानम ्अच्त । उद्ान्य मधये कश्चन माग्वः अच्त । सा तच्मन ् मागवे 2 x 3 x 5 इचत पररमाण- यकुाः ितरुस्रपरटिकाः सं्थापचयतुं चनणणीतरती ।

चशलपकारः प्रथमां पङ्चकं 2 फरीट्- ितरुस्रपरटिकया, चद्वतीयां पङ्चकं 3 फरीट्-ितरुस्रपरटिकया, ततृीयां ि पङ्चकं 5 फरीट्-ितरुस्रपरटिकया चनचम्वतरान ् । चशलपकारः काम ्अचप ितरुस्रपरटिकां न अकत्वयत ्। तचह्व ररत, माग््व य रीघ्वतरं नयनूतम ंचकयर ्अच्त ?

Page 12: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

103

2) मनो्जः एकं गहृ ंचनचम्वतरान ्। सः कुरटिम ेितरुस्रपरटिकाः सं्थापचयतमु ्इच्छचत ।

प्रकोष्ठ्य आकारः 9 फरीट् x 12 फरीट् अच्त । आपण ेचत्रचरधाः ितरुस्रपरटिकाः सचनत -

1 फरीट् x 1 फरीट् , 2 फरीट् x 2 फरीट्, 3 फरीट् x 3 फरीट् । सः एतास ुकाम ्आकारयकुां

ितरुस्रपरटिकां क्ररीणीयात,् येन सः कत्वनं चरना ताः सं्थापचयतुं शकनयुात ्?

राजयाः गहृम ् सीतायाः गहृम ् मीनायाः गहृम्

माग्वः

राज्ी, मीना, सीता ि प्रचतरेचशनयः सचनत । तासां गहृभेयः रा्जमाग्व्य ररूता नरचतः (90) फरीट् अच्त । ताः ्र-गहृात ् आरभय रा्जमाग्वपय्वनतं ितरुस्रपरटिकाः सं्थापचयतुं चनणणीतरतयः । ताः ननकाः ितरुस्रपरटिकाः क्ररीतरतयः, यासां प्रारूपं रीघ्वतरं ि चभननं चभननम ्आसीत ् । राज्ी लघतुमां ितरुस्रपरटिकाम,् सीता मधयमां ितरुस्रपरटिकां तथा ि मीना रीघ्वतमां ितरुस्रपरटिकां क्ररीतरतयः । यचर ताः ितरुस्रपरटिकानां कत्वनं चरना, मागवे ितरुस्रपरटिकां सं्थापचयतुं शकनरुचनत, तचह्व ताचभः काः आकारयकुाः ितरुस्रपरटिकाः क्ररीताः ्यःु ? ितरुस्रपरटिकाः सं्थापचयतुं त्रीन ्चरचभननोपायान ्ररत । इरम ् अचप प्रचतपारनीयं यत ् ययूम ्एतत ्उत्रं कथं प्राप्तरनतः ?

“रयं राता्वलापे ‘फरीट् / फुट्’ इचत शबर्य उपयोगं प्रायः ्ररीघ्वतर-प्रचतपारनाय कुम्वः” इचत चरषये ििा्वकरण ंउपयोचग भचरषयचत । । बालाः सेचनटमीटर-्केल-द्वारा ‘एकफरीट् / फुट्’ इचत पररमाणम ्अनमुातुं शकनरुचनत ।

Page 13: अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः · 92 अहं तव ग ुणन-खण्डः, त वं मम ग ुणजडः मूषकडः

104

षष्ठपाठे प्र्ुकाडः बवबिषाडः िब्ाडः

ससंकृतम ् - बहन्ी - आङ्गलम्

मषूकः - िहूा - Rat

चबडाली - चबलली - Cat

सोपानम ् - सीढी - Ladder

क्ररीडकः - चखलाडी - Player

अषिः - पासा - Dice

अचम्लका - इमली - Tamarind

ितरुस्रपरटिका - टाइल - Tile

रा्जमाग्वः - सडक - Road

प्रारूपम ् - प्रारूपे - Design