नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2....

39
नाथ पंथ नाथ पंथ डॉ. दीप कुमार राव काशक महायोगी गु ीगोरनाथ शोधपीठ दीनदयाल उपाधयाय गोरखपुर विविालय, गोरखपुर उर देश-273009, भारत

Upload: others

Post on 15-Jan-2020

16 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथनाथ पथ

डॉ. परदीप कमार राव

परकाशकमहायोगी गर शीगोरकषनाथ शोधपीठ

दीनदयाल उपाधयाय गोरखपर विशवविदालय, गोरखपरउततर परदश-273009, भारत

Page 2: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

परकाशक महायोगीगरशीगोरकषनाथशोधपीठ दीनदयालउपाधयायगोरखपरविशवविदालय,गोरखपर उततरपरदश-273009,भारत इ-मलः[email protected]

सरावाधिकार सरवकषत

ससकरण परथम,2019

मलय चालीसरपए

मदरक आर-टकऑफसटवपरिटसस,वदलीNATH PANTH by Dr. Pradeep Kumar Rao

Page 3: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

अनकरम

1. नाथपिथकाअभयदय 5 2. नाथपिथऔरयोगपरणतामत‍सयदरनाथ 7 3. महायोगीगोरखनाथऔरउनकागोरखपर 9 4. जहावशषयभीगरकोराहवदखातह 11 5. नाथपिथनजन-जनकोसलभवकयायोग 15 6. सामावजकपनजासगरणकोअवभयानबनायानाथपिथन 17 7. नाथपिथनगढीभकतिआिदोलनकीराह 20 8. कबीरविचार-दशसनमतोगोरखहीथ 23 9. गोरखबानीमहवहद-मसवलमएकताक‍सिर 2610. शीगोरखपीठकमहतसमगहरमवमलथगरगोवििदवसिह 2911.‍सितितरतासिगामकसितवसपाही 3112. महतपरपराममहायोगीगोरखनाथकीअमरताकासिदश 3413. नपालकराजगरहगोरखनाथ 37

Page 4: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ
Page 5: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 5

नाथ पथ का अभद

भारत का सामावजक-धावमसक जीिन अतयित समदध ह। भारत कसामावजक-धावमसकजीिनकीसिासवधकपरमखविशषतायग-धमसकअनसार‍सियिशवदधकरणकीह।अथासतभारतीयधमस-सि‍सककवतदवनयाकीऐसीअववितीयधमस-सि‍सककवतह,वजसमकाल-परिाहकसाथरवढगतपाखिडोएििकालबाहय‍परपराओकशवदधकरण,यगानकलपररितसन-पररिदधसनकीआिाजअनिरतअपनसमाजकअिदरसउठतीरहीह।पररणामतःपरातनकसाथआधवनकताकासमनियहोतारहताहऔरभारतीयसि‍सककवतकीमलधारावकसी-न-वकसीरपमयगानकलहोतहएपरिावहतहोतीरहीह।पिसिवदकयगकाविकासउततरिवदकयगह।ततपशाततथय,परमाण,तकक,दशसनएििपरशनकसाथउपवनषदसामनआतहऔरिवदकयगकीअनकमानयताओ,परपराओ,धावमसककमसकािडोकोयगानकलबनातह,कछकाखिडनकरतहतथाकछनईदाशसवनकअि‍सथापनाओकीपरवतषाकरतह।िवदकसि‍सककवतपरआधाररतऔपवनषवदकयगकीविकासयातरामजबविककवतयारढहई,पाखिडकोपरवतषावमलनलगी,धावमसककमसकािडएिियजञदरहएििइतनवययसाधयहोगएवकसामानयजनताकवलएउसकासिपादनकवठनहोगया,तोसामानयजनकीआिाजबनकरकवपलि‍सतकशाकय राजपररिारकराजकमारवसदधाथसमहातमाबदधकरपमतथािकजिसिघकयिराजिधसमानमहािीरकरपमअभयवदतहएऔरबौदधमततथाजनमतकरपमिवदक

Page 6: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

6 • नाथ पथ

सि‍सककवतकीमल-धारापनःपररषककतहोकरआगबढी।बौदधमत,जनमतकसाथ-साथशि,िषणि,शाति,पाचरातर,कापावलक,पाशपतइतयावदविविधधावमसकमतइसबातक हीपरमाणह वकभारतीयधमस-सि‍सककवतम ‍सितःशवदधकरणहत मत-मताितरकोपयासपतमहतिपरापतथाऔरसमय-समयपरविविधपािवथकमतोकाअभयदयतथाउनकाउतथान-पतन‍सिाभाविकपरवरियाकावह‍ससाथा।नाथपिथकाअभयदयभीभारतीयसि‍सककवतकीइसीविवशषटताकीदनह।

बौदधमतएििसमकालीनअनयविविधधावमसकपिथो,उपासना-पदधवतयोमविककवतयोतथापाखिडोकोजबपरवतषावमलनलगी,भारतीयसमाजकिणस-जावतकविभाजनमऊच-नीचकाभािजनमलनलगातोइनकविरदधदवकषणभारतसआवदशिकराचायसतथाउततरभारतसमहायोगीगोरखनाथनसामावजकपनजासगरणकाअवभयानआरभवकया।महायोगीगरशीगोरखनाथनपिससपरचवलतनाथपिथकोपनजजीिनदकरनए विचारएििदशसनकसाथनिीन‍सिरपमपरवतवषठतकरभारतीयसमाजकोनईवदशादी।‍सपषटह वकनाथपिथभारतीयसि‍सककवतकीमलिवदकधारामपरिावहत विविधआधयाकतमकधाराओमयोगआधाररतएकविवशषटपािवथकधाराथी,वजसकपरिसतकआवदनाथअथासतवशिमानजातह।

आवदनाथसयोगकवदरतआधयाकतमकदशनाकाजञानयोगीमत‍सयदरनाथन परापत वकया। मत‍सयदरनाथ स योग-विदा गोरखनाथ न परापत की तथागोरखनाथनयोग-विदाकोअपनीसाधनासऔरअवधकसमदधकरइसभारतकआधयाकतमक-सामावजकपनजासगरणकाआधारबनाया।आवदनाथ,मत‍सयदरनाथतथागोरखनाथविारापरिवतसतयहपिथ इनहीयोवगयोक नामाितकआधारपरनाथपिथकनामस विखयातहआ।नाथपिथको वसदधमत,वसदधमागस,योगमागस,योगसिपरदाय,अिधत-मत,अिधतसिपरदायइतयावदनामसभीजानाजाताह।

Page 7: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 7

नाथ पथ और

ोग परणता मत‍सदरनाथ

महायोगीगरशीगोरखनाथकगरशीमत‍सयदरनाथकाउलखपराणसिवहता,तितरशा‍सतर, ‍सककदपराण,नाथपिथकगिथो,कौलजञान वनणसय,

कशमीरी शिागम, तितरलोक की टीका, िणसरतनािकर तथा वतबबती-नपालीअनशवतयोइतयावदमपरापतहोताह।नाथपिथकीपरपरानसारमत‍सयदरनाथनाथपिथकपरथमआचायसएििकशमीरीकौलसिपरदायकपरितसकआचायसह।मत‍सयदरनाथकाआविभासिपिसमधययगकएकऐसयगसिवध-कालमहआ,जबअनकआधयाकतमकसाधनाकमतपरिवतसतहोरहथ।उनमसकईपरमत‍सयदरनाथकापरतयकष-अपरतयकषपरभािवदखाईदताह।

मत‍सयदरनाथ न तािवतरक साधना-पदधवत का योग-करण कर शकतिउपासनापरकयोवगनीकौलमतकापरितसन वकया।योगसाधनाम वशिऔरशकतिकसामर‍सयकावसदधाितसमझाया।इसीवशि-शकतिकएकाकारदशसनसकालाितरमशिदशसनम वशिकअदधसनारीशवर‍सिरपकाविकासहआ।वशि-शकतिएकहीपरवतमामपजजानलग।योगदशसनकपरकाशमवसदध-मतकापोषणवकया।मत‍सयदरनाथनअनातमिादकविितसमग‍सतिवदकविचारऔरआधयाकतमकवचितनकायोग-मागसअथिावसदध-मतविारापनरदधारवकयातथाआतमासपरमातमाका,जीिसवशिकाशाशवतयोगवसदधवकया।

Page 8: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

8 • नाथ पथ

नाथपिथक इसआचायसनिवदकयगसचलीआरहीयोग विदाकोअनभि-वसदधवकया।योगकोसमाजोपयोगीबनानकी वदशामपहलकी।योगकबलपरपरकायापरिशजसआतमाकअलौवकक‍सिरपकादशसनकरायाऔरआतमाकअक‍सततिको परमावणत वकया। योगक बलपरजीिन-मरणकीगतथीकोसलझानकापरयतन वकया।योगकीअनकविधाएपरचवलतकी।लोककलयाणएििलोकमिगलहतयोगकोजन-जनतकपहचानकीदकटिदी।योगकोवयािहाररकएििअनभिजनयधरातलवदया।

सम‍सतनपालममत‍सयदरनाथकोअपरवतमसममानपरापतह।बारहिषसक भयिकर अकालऔर अनािवषट स उतपीवित नपाल को जलिवषट सपराणाकनितकरनकाशयउनहपरापतह।नपालनरशनरदरदिनउनकीइस‍समवतकोबनाएरखनहतहीनपालमरथयातराएििमहासानयातराउतसिपरारभवकया,जोअनिरतजारीह।नाथपिथकमहायोगीमत‍सयदरनाथभारत-नपालसिबिधोकीभीएकमजबतकिीह।

साधनातमक रह‍सयिाद क वयािहाररक वयाखयाता मत‍सयदरनाथ नजीिनमहीजीिन-मतिहोजानकीअदत वशकषादी।अजञानािधकारसपरम-परकाशकचरमपरलजानिालइसमहायोगीकीपारमावथसकदकषता,पारलौवकककशलता,लौवककविलकषणतातथालोकमिगलकारीदकटिनयोगकासहज-सरलबनानकउसमागसकोपरश‍सतवकया,वजसपरचलकरगरशीगोरखनाथन नाथपिथकापनगसठन वकयाऔरउसजन-सामानयकामकति-पथबनावदया।

Page 9: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 9

महाोगी गोरखनाथ और

उनका गोरखपर

हजारी परसाद ववििदी वलखत ह—विरिमसिितकी दसिीशताबदी मभारतिषसकमहानगरगोरखनाथकाआविभासिहआ।इतनापरभािशाली

औरइतनामवहमाकनितमहापरषभारतिषसमदसरानहीहआ।भकतिआिदोलनकपिससबसशकतिशालीधावमसकआिदोलनगोरखनाथकायोग-मागसहीथा।भारतिषसकीऐसीकोईभाषानहीह,वजसमगोरखनाथसिबिधीकहावनयानपाईजातीहो।गोरखनाथअपनयगकसबसमहानधमसनताथ।उनहोनवजसधातकोछआ,िहीसोनाहोगया।

महायोगीगोरखनाथकीसिगठन-शकतिअपिसथी।उनकाचररतर‍सफवटककसमानउजिल,बवदधभािािशसएकदमअनाविलऔरकशाग-तीवरथी।गोरखनाथनवनमसमहथौिकीचोटससाधऔरगह‍सथ,दोनोकीकरीवतयोकोचणस-विचणसकरवदया।लोकजीिनमजोधावमसकचतनाअपनपरमावथसकउदशयसविमखहोरहीथी,उसगोरखनाथननईपराणशकतिसअनपरावणतवकया।हरपरकारकीरवढपरचोटकी,उनहोनवकसीसभीसमझौतानहीवकया,लोकसभीनही,िदसभीनही,परतवफरभीउनहोनसम‍सतपरचवलतसाधनामागससउवचतभािगहणवकया।

कहा जाता ह वक जाला दिी क मिवदर स वखचिी मागन वनकल

Page 10: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

10 • नाथ पथ

गोरखनाथकामनअवचरािती(रापती)कतटपरसरमयिनकषतरमआकरठहरगयाऔरयहीितप‍सयारतहोगए।उनहीकनामपरितसमानगोरखपरनगरबसा।उसीतप‍सथलीपरआजशीगोरखनाथमिवदरकगगनचिबीवशखरउसमहायोगीकविराटवयकतितिकीउपक‍सथवतकाएहसासकरातह।अखिडधनाएििअखिडदीपआजभीगोरखनाथकीयोग-साधनाकीअमरताकासिदशदरहह।

मत‍सयदरनाथसयोग-दशसनकाजञानपरापतकरगोरखनाथननाथपिथकोअनकनएआयामकसाथपनजजीिनपरदानवकया।एकपरकारसनाथपिथकीपरभािीनीिडालीऔरयोवगयोकसाथ-साथजन-सामानयकोदःखसमकतिकािहमागसवदखाया,जोसहजथा,सरलथा,सगमथा,सिस‍सपशजीथा,सिससलभथाएििबोधगमयथा।ऐसीिचाररकरिािवतकासतरपातवकया,वजसपरएकतरफजहामधययगीनभकतिआिदोलनजसीपरभािशालीधावमसक-सामावजकरिािवतनजनमवलयातोदसरीतरफअसिभिमानजानिालवहद-मसवलमएकताकीपरबलधाराकरपमसफीमतकएकनएसि‍सकरणका जनम हआ। भारतक सामावजकजीिन म वयापतऊच-नीच, छआ-छत,जावत-पावत विभदसवहतसभीसामावजक-धावमसकरवढयोक विरदधगोरखनाथतनकरखिहए।लौवकक-पारलौवककजीिनम‍सि‍सथरहनसलकरमकतिपानतककसिस-सलभमागसकरपम‘योग’कोपरवतवषठतकरनिालगोरखनाथनभारतकसामावजक-धावमसकजीिनकोऐसारा‍सतावदखाया, वजसपरपाखिडएििआडबरजगहहीनहीपासकत।महायोगीगोरखनाथपरिवतसतयोगमागसवयकति,समाज,धमस,राषटरकोएकाकार‍सिरपमगहणकरताहऔरसबकोसाथलकरचलनकावहमायतीह।गोरखनाथकीतप‍सथलीशीगोरखनाथमिवदरएििमहायोगीगोरखनाथकपरवतवनवध‍सिरपशीगोरकषपीठाधीशवरोकीअदतनपरपरामआजभीयहपरमावणततथयह।

Page 11: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 11

जहा शिष भी

गर को राह शदखात ह

गर-वशषयपरपरा भारतीयसि‍सककवतकी विवशषटता ह। पराचीनकालम जञानपरपरामौवखकहोनककारणगर-वशषयपरपराकाअवतमहतिथा।भारतकीसभीजञान-परपराओमगर-वशषयपरपरापरवतवषठतहई।नाथपिथमभीगर-वशषयपरपराकाअभयदयइसी‍सिाभाविकपरवरियाकावह‍ससाथा,वककतयोग-परधानइसआधयाकतमकपािवथकपरपरामगरकामहतिबढतागया।महायोगीमत‍सयदरनाथएििगरशीगोरखनाथवरियातमकयोगकपरणताह।नाथपिथकयोवगयोनयोगकोवयािहाररकधरातलपरदानवकया।योगकोसीखनमवसदधाितसअवधकवयािहाररकपरवशकषणपरभािीह।अनभियतिवसदधाितपढकरअभयासमउतारनाअतयितकवठनह।नाथपिथवसदध-मतह,योग-मतह।नाथपिथमयोगीयोगाभयासगरससीखतह।

गोरखनाथजीका‍सपषटमतह वकवबनागरक‍सिरप-जञाननहीहोसकताह।

गरकीजगवहलावनगरानरवहला।गरवबनगयानपायलारभाईला॥

—गोरखबानी-34 गोरखनाथजी आग कहत ह वक यह सिसार आनिदमय ह, कयोवक

Page 12: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

12 • नाथ पथ

सवचिदानिद‍सिरपपरबरहम‍परमातमा,परमवशिसौदयससार-सिस‍सिह,उनकीवदवयता,माधयसऔरऐशवयसकीरसानभवतयोगवसदधसदरकीककपासहीसिभिह।यथा—

बाससहतीसबजगबा‍सया,‍सिादसहतामीठा।साच कह तौ सदगर मान रप सहता दीठा॥

—गोरखबानी-25 महायोगीमत‍सयदरनाथएििगरशीगोरखनाथसगर-वशषयकीअववितीय

परपराअनिरतबनीहईह।नाथपिथममहायोगीगोरखनाथनअपनगरमत‍सयदरनाथकोकदलीिनकमाया-जालसमतिकरायाथा।गोरखनाथका‘जागमछदरगोरखआया’सिदशआजभीनाथपिथकीगरएििवशषयपरपराकाअववितीयउदाहरणह,जहावशषयनगरकोराहवदखाई।नाथपिथकीगर-वशषयपरपरामआजभीयहदखाजाताहवकगरभीअपनवशषयकोधयानससनताह,गनताहऔरउसकासचसहषस‍सिीकारकरताह।

महायोगी गोरखनाथ की तप‍सथली शी गोरखनाथ मिवदर की महतपरपरानाथपिथकीगर-वशषयपरपराकाअदतनपरवतवनवधतिकरतीह।शीगोरखनाथमिवदरकीगर-वशषयपरपराम‍सपषटतःपरवतवबिवबतहोताहवकयहागर-वशषयसिबिधमातरजञान-पराकपतियोगाभयासतकसीवमतनहीह,अवपतइसकाफलकवयापकऔरवि‍सततह।यहाकीगर-वशषयपरपरामवपता-पतरकपवितरररशतोकीभीमहकवयापतह।योगीराजबाबागिभीरनाथजी,महतबरहम‍नाथजी,महतवदकगिजयनाथजी,महतअिदनाथजीसलकरमहतयोगीआवदतयनाथजी(ितसमानमाननीयमखयमितरी,उततरपरदश)तककीरिमशःसिासौिषषोकीगर-वशषयपरपरा,वजनकहमपरतयकषदशजीह,अदतऔरअववितीयह।

योगीराजबाबागिभीरनाथनअपनवशषयबरहम‍नाथजीकोनाथपिथएिियोगकी दीकषा दी। योगीराजबाबा गिभीरनाथजी एिि महत बरहम‍नाथजीकीसियतिपरिररशसमहत वदकगिजयनाथजी6िषसकबालकनानह वसिहक

Page 13: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 13

रपमगढगएऔरबरहम‍नाथजीनगोरखनाथमिवदरकाउनहमहतबनाया।महतवदकगिजयनाथजीनअिदनाथजीकोसन1942मअपनावशषयबनायातथालगभग27िषषोतकअपनसाथरखकरउनहनाथपिथकीदीकषादीऔरगोरखनाथमिवदरकामहतबनावदया।महतअिदनाथजीनसन1993मयोगीआवदतयनाथजीकोअपनावशषयबनाया,सन1994मनाथपिथकीदीकषादी,अपनाउततरावधकारीबनायाऔररिमशःअपनीपरीसतताउनहसौपदी।इसगर-वशषयपरपरामगरकापयार,गरकासमपसण,गरकामागसदशसनऔररिमशःअपनीपरपराकापणसतःह‍सताितरणअववितीयह। इसीपरकारवशषयकागरकपरवतशदधा,समपसण,तयागऔरतपकाअकथनीयउदाहरणशीगोरखनाथमिवदरकीगर-वशषयपरपरामपकषपतऔरपलवितह।

हमन बरहम‍लीनमहतअिदनाथजी महाराज एिि महतआवदतयनाथजीमहाराजकआपसीगर-वशषयसिबिधकोनजदीकसदखाह।हरआनिालनाथपिथकयोगी,शीगोरखनाथमिवदरकपरपरागतभतिोएििशदधालओसबिमहाराजजी(महतअिदनाथजी)यहपछनानहीभलतथवकछोटबाबा(तबकउततरावधकारीयोगीआवदतयनाथजीमहाराज)स वमल?उततरनहीहोनपर,छोटबाबास वमलकरजानकआदशकसाथ विदाकरनाबिमहाराजक‍सिभािकावह‍ससाथा।परवतवदनसायियारावतरछोटमहाराजजीक समय स नआन पर बि महाराजजीकी बचनी हमन दखी ह। इसीपरकारछोटमहाराजजीपरातःकहीभीजानसपिसबिमहाराजकाआदशलनानहीभलतऔरसायियारावतरमआनपरसबसपहलबिमहाराजस वमलना उनक वयिहारकाअवनिायस वह‍ससा था।सामानयतः रावतर 7-8बजिापसमिवदरआनकबादरावतरनौ-साढनौबजतकबिमहाराजकीशरणमबठकरवदनभरकीगवतविवधयोकीजानकारीदना,दश-समाजकबारमबातचीतछोटमहाराजजीकीवदनचयासकाअवनिायस वह‍ससारहाह।बिमहाराजजीकथोिसअ‍सि‍सथहोनपरछोटमहाराजकीछटपटाहट,उनह‍सि‍सथकरनकपरयतनकीतीवरताकासाकषीशीगोरखनाथामिवदरआन-

Page 14: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

14 • नाथ पथ

जानिालएिििहाकभतिसभीरहह।गर-वशषयकअववितीय,अदतएििअकथनीयसिबिधसपररणालनकासौभागयहमपरापतहआ।बिमहाराजएििछोटमहाराजकसिबिधोकीअवभवयकतिशबदसपरह।उनहकिलमहससवकयाजासकताह।

नाथपिथकीयहशषपरपराभारतीयसमाजमगर-वशषयकवलए,वपता-पतरकवलएअनकरणीयह।यहएकऐसापरकाशदीपह,जोपीढी-दर-पीढीसामावजकसिबिधोकोभीरा‍सतावदखाताह।गोरखनाथमिवदरकी,यायोकहनाथपिथकीगर-वशषयपरपराकासामावजकवि‍सतारयगकीमागह।भारतीयसि‍सककवतमगर-वशषयएििवपता-पतरकपवितरसिबिधोकादपसणहनाथपिथकीयहगर-वशषयपरपरा।

Page 15: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 15

नाथ पथ न जन-जन को

सलभ शका ोग

दवनयाकोयोगभारतकीदनह।वनरोगीकायाएििआनिदवचतमानसक वलएयोगरामबाणह,अचकन‍सखाह।िवदकयगसशमण-तप‍सिी

विचारधारामयोगकाआरवभक‍सिरपपरापतहोताह।इसिचाररकधाराकोवसदधाितरपमपतिजवलनपरवतपावदतवकयाऔरमहायोगीगोरखनाथनइसकवरियातमक‍सिरपकोजन-सममखपर‍सततवकया।िा‍सतिमयोगकोआम-जनतकनाथपिथनहीपहचाया।इससपिसयोगऋवषयो-मवनयो-तपक‍सियोकीसाधनातकमातरउनकआशमो-गफाओमहीसीवमतथा।

पिसमधययगमउपासनापदधवतमपाखिड-आडबरकबढतपरभाि,धमस-पिथ-मजहबमऊच-नीचएििभदभािकआधारपरवनषधातमकपरिवततयोकविकास,तािवतरकउपासनापदधवतममािस-मवदरा-मथनजसीविककवतयोकरढहोतजानकोएकझटकमनाथपिथकइसमहायोगीनयोगकोबरहम‍ा‍सतरबनाकररोकवदया।‍सि‍सथएििआधयाकतमकजीिनकोएकऐसामागसवदया,वजसपरनकोईभदभािथा,नकोईबिा-छोटाथाऔरनकोईऊच-नीचथा।मोकषअथिामकतिकायहऐसामागसथा,वजसपरहरकोई‍सि‍सथएििवनरोगरहतचलसकताथाऔरवजसपथपरदान-दवकषणाकाकोईखचसनही,पजा-पाठकापाखिडनही,यजञावदमपरोवहतोअथिापजाररयोकाअतयवधक

Page 16: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

16 • नाथ पथ

वयय-साधयतमाशानही,बस,तन-मनकविजञानकीसाधनाथी।नाथपिथकायोग-मागसएकऐसीसाधनापदधवतथी,जोअमीर-गरीब,नर-नारी,दशी-विदशी—सभीकवलएसिससलभथी।नाथपिथकयोवगयोनइसयोग-मागसको वसदधोकीगफाओस वनकालकरअटावलकाओसलकरझोपिीतकपहचावदया।धमस-उपासनापरपाखिडीविशषावधकारकोउखािकरफकवदया।

नाथपिथीयोवगयोकीयोग-विदाकीइसआधीमसवदयोसआरहीउपासनापदधवतयोकीजवटलताएचकनाचरहोगई।िवदकसि‍सककवतअथासतवहदतिअथासतमानि-धमसमौवलकरपमसाकारहोउठा।योगकमाधयमससमाजमआधयाकतमकमानसकविकासकसाथ-साथसदाचार-नवतकता-करणा-सिा-समपसण जस शाशवत जीिन-मलय एक बार वफर वनखरकर‍सिीककतहए।योगकोआधयाकतमक-जनािदोलनबनानकाशयनाथपिथकयोवगयोकोहीह।

योगमनाथपिथकपरथमदोआचायस,महायोगीमत‍सयदरनाथएििगरशीगोरखनाथकनामपरमत‍सयदरासनएििगोरकषासनकनामसयोगासनपरचवलत ह। नाथ पिथ क योवगयो न परमावणत वकया वक योग शारीररक,मानवसक,नवतकएििआधयाकतमकअनशासनकीऐसीपदधवतह,वजसकविारामनएििशरीरपरपणसवनयितरण‍सथावपतवकयाजासकताह।नाथपिथीयोगसाधनाकबलपरवयकतिनकिलअपनीमानवसकएििशारीररकवरियाओपरवनयितरण‍सथावपतकरसकताहअवपतइवदरयततरजञानकीउपलकबधतथापरककवतकवरिया-कलापोपरआधयाकतमकअिकशलगासकताह।योगीराजबाबागिभीरनाथजीकामाननाथा वकयोग-साधनाकाअिवतमलकयपरककवतमातर पर वनयितरणकरना नही ह,अवपत योग तथा योगीकाअिवतमलकयपरककवतककषतरकाअवतरिमणकरत हएसीमातीत, दःखातीत, बिधनातीत,अहकारशनय,आतमपरकावशत,आतमततिकीअनभवतकरनाअथिाकरानाह।‍सपषटहवकमहतअिदनाथजीनभीअपनापराण-ततिइसीयोगकबलपररोकरखातथाशीगोरखपीठमपहचकरहीमतिहए।

Page 17: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 17

सामाशजक पनजाजागरण को अशभान

बनाा नाथ पथ न

महातमा बदध क बाद भारत म सामावजक पनजासगरण का शिखनादमहायोगी गोरखनाथ न वकया। महायोगी गोरखनाथ ऐवतहावसक यग

मभारतीयइवतहासकपहलतप‍सिीह, वजनहोन विशदधयोगीएिितप‍सिीहोतहएभीसामावजक-राषटरीयचतनाकानततिवकया।उनहोननाथपिथकापनगसठन ही सामावजक पनजासगरणक वलए वकया। पारलौवककजीिनकसाथ-साथभौवतकजीिनकासामिज‍सयवबठानिालइसमहायोगीनभारतीयसमाजमसदाचार,नवतकता,समानताएिि‍सितितरताकीिहलौपरजवलतकी,वजसकीलपटजावत-पावत,ऊच-नीच,छआछत,भदभाि,अमीरी-गरीबी,परष-‍सतरी जसी विषमताओ तथा कषतरीयतािाद जसी परिवततयो को वनरतरजलातीरही।नाथपिथकविचार-दशसननएकऐसीयोगी-परपराकोजनमवदया,वजसनभारतीयसि‍सककवतकएकाकारसामावजकवचितनकीपरवतषाकोहीअपनावमशनबनावदया।

महायोगीगोरखनाथजीसलकरमहतअिदनाथजीसहोतहएमहतयोगीआवदतयनाथजीतकनाथपिथकीइसयोगी-परपरानहरपरकारकीसामावजकबराइयोकाखलकरपरवतकारवकया।महायोगीगोरखनाथनिणस-वयि‍सथाअथिाजावत-वयि‍सथाकशषतािादीवसदधाितकोचनौतीदीएिि

Page 18: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

18 • नाथ पथ

सभीिणषोएििजावतयोकोएकसमानघोवषतवकया।महतअिदनाथजीइसपरपराकआधवनकअदतनबरहम‍लीनधमस-गरथ।उनकापराजीिनजावतवयि‍सथामछआछतएििऊच-नीचकवखलाफसिघषसकरतबीता।उनहोनगाि-गािमसहभोज,वहदसमाजमतथाकवथतअछतमानजानिालदवलतोकसाथ‍सियितथासबकोबठाकरभोजनकरनकाअवभयानतबचलाया,जबभारतीयसमाजमजावतिादीपरिवततयासामावजक-विखिडनकीओरतजीसबढरहीथी।सभीराजनीवतकदलअपन-अपनिोटबककीवचितामसचबोलनतककासाहसनहीकरपारहथ।सित-महातमाशा‍सतरीयपरपराकीदहाईदकरमौनथ।

पटनारलि‍सटशनकसामनशीहनमानमिवदरको‍सथावपतकरनिालएकमहातमाकोदवलतहोनककारणउसमिवदरकमहतकी‍सिीकायसतानहीवमलपारहीथी।महतअिदनाथजीननाथपिथकीसामावजकसमरसताकाशिखनादकरतहएिहा‍सियिजाकरउसमहातमाकोमहतपदपरअवभवषतिवकयाऔरसामावजक‍सिीकायसतावदलाई।िाराणसीमअछतमानजानिालडोमराजाकघरजाकरनकिल‍सियिभोजनवकयाअवपतअपनसाथबिीसिखयामसाध-समाजकोभीभोजनकराया।शीरामजनम-भवमपरभवयमिवदरकवशलानयासकीपहलीईटकोईतथाकवथत‘अछत’रख,यहपर‍सतािवदया,पर‍सताि‍सिीककतकरायाऔरदवनयाकोबतावदयावकभारतीयसमाजमछआछतएििऊच-नीचकीकपरिवततयोकवदनलदचकह।

नाथ पिथकी परपरा म दवनयाकसिवोचिनाथपिथीकदर गोरखनाथमिवदरककपाटहमशासभीकवलएखलरहतह।शीगोरखपीठकभिडारकाचौखटहरभखावबनावकसीभदभािएििपछ-ताछकसाथपारकरताहऔरएकसाथभोजनरपीपरसादपरापतकरताह।गोरखपीठकसभीमहतवबनावकसीभदभािकसमाजमसभीकयहासभीकसाथपानीपीतह,भोजनकरतहतथाअपनभिडारमभीसभीकसाथभोजनपरसादगहणकरतह।यहअनिरतचलनिालनाथपिथीसामावजकपनजासगरणकाहीपरभािएिि

Page 19: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 19

पररणामहवकनाथपिथीयोवगयोमभारतीयसमाजकसभीिगषो-जावतयोकलोगदीवकषतह।

नाथपिथकसामावजकपनजासगरणकाअहवनसशगवतमानरथकापवहयावनरतर चल रहा ह। ितसमान महत योगीआवदतयनाथजी गरीबो,असहायो,पीवितो,दवलतोकअतयितवपरयधमसनताभीहऔरजननताभीह।नाथपिथकायहयोगीजबउततरपरदशजसबिराजयकमखयमितरीपदकीशपथलरहाथातोदवनयाकराजनीवतकपिवडतनाथपिथकीसामावजक-पनजासगरणकीभवमकासअनवभजञहोनककारणहीआशयसचवकतथ।ियहसमझनहीपारहथ वकएकभगिाधारीसित‘सबकासाथ-सबकाविकास’मितरमकस वफटहआ, वककतनाथपिथकसामावजक-पनजासगरणअवभयानकजानकारभारतीयराजनीवतकीयहकरिटलनाबखबीसमझरहथ।

Page 20: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

20 • नाथ पथ

नाथ पथ न गढी

भकति आदोलन की राह

भकतििादकपिसवनःसिदहयह(नाथपिथ)सबसपरबलमतिादथा।इसीवलएभकतििादमइनकशबदऔरमहािरहीनही,इनकीपदधवतभीबहतकछआगई।

—हजारी परसाद दविवदी

सितोकी‘सावखयो’तथा‘बावनयो’कपिसरपहमनाथपिवथयोकी‘सबवदयो’तथा‘जोगसरी’बावनयोमदीखपितह,वजनकविषयलगभगएकहीढगकह।

—परशराम चतववदी

भारतकसामावजक-साि‍सककवतकजीिनकोसिासवधकपरभावितकरनिालमधययगीनभकतिआिदोलनकी राहनाथपिथकयोवगयोन गढी।कबीर,सर,तलसीसलकरमीराबाईतककीभकति-धाराकापरिाहनाथपिथकीिचाररकीएिियोगकवरियातमक‍सिरपसपर‍सफवटतहआथा।यदवपभकतिआिदोलनमसबकछनाथपिथजसाहीनहीथा,तथावपनाथपिथीजञानऔरयोगकीसाधनासहीभकतिका‍सिरफटा।भकतिकीउतपवततयोगकी

Page 21: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 21

भवममहीसिभिहई।सम‍सतमधयकालीनभकति-सावहतयमहायोगीगोरखनाथएििनाथपिथकीसावहकतयकचतनासपरवतवबिवबतह।मधयकालीनकोईभीऐसासितकविनही,जोमनकीएकागताविषयकपरसिगमगरगोरखनाथका‍समरणनकरताहो।िहसगणहोयावनगसण,ककषणकावयहोयारामकावय,सफीकीपरमरस-साधनाहोयावनगसवणयोकाजञानमागसहो,सिसतरगोरखनाथअपनयोगदशसनकरपमउपक‍सथतह।

महायोगी गोरखनाथ सिससमाज क नता और पथ-परदशसक थ। िभवमजातऔरदवलत,शासकऔरशावसत,सिपननऔरविपनन—सबकगरथ।नपाल,वतबबत,मयामार,भटानकसाथ-साथपकशमोततरमवहदकशकीपहावियोसलकरपिसमसमदरतकसम‍सतभ-भागपरराजििशोसलकरअछतऔरअितयजकहजानिालिगसकीझोपवियोतकगोरखनाथकाडकाबजा।महायोगीगोरखनाथकयोगदशसननअपनसमकालीनभकतिमागजीसितोकीधारामोिदी।उनकयोगकपरभािकआगशिकराचायस,रामानजाचायस,माधिाचायस,रामानिदाचायसआवदआचायषोकीभकति-धाराधवमलपिगईथी।यवदऐसानहोतातोतलसीदासकोयह‍सिीकारोकतिनकरनीपितीवक—‘गोरखजगायोजोग,भगवतभगायोलोग’।कबीरदास,सिदरदास,मलकदास,वनरजनीसिपरदायकसितहररदास,दःखहरनदासजससितोनगरगोरखनाथकपरवतजगह-जगहपरशदधापरकटकीह।सरदाससवहतसभीककषणभतिकवियोकोमहायोगी गोरखनाथक योग-परभािककारणही उदधिऔरगोवपयोमसििादकमाधयमसयोगतथाभकतिकोअपनगीतो,कविताओकाआधारबनानापिा।दादपिथीसितोकीिावणयोकसिगहगिथ‘सिवगी’मगोरखनाथ,भरथरी,चपसटनाथऔरगोपीनाथकीबावनयाभीसिगहीतह।अघोरपिथकोतोनाथपिथकीहीएकशाखाकरपमदखाजाताह।

नाथपिथमगरकाअनयतम‍सथानह।नाथपिथमपरवतवषठतयहगरमवहमाभकति-आिदोलनकसितो,भतिोनभीयथाित‍सिीकारकी।कबीरनगरकोगोवििदसबिाकहाऔरतलसीदासनउनहआखोमजयोवतदनिालाबताया।नाथयोवगयोविारावशि,शकति,विषणतथाउनकसभीअितारपज

Page 22: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

22 • नाथ पथ

जातह।ि‍सततःगरमवहमा,ईशवरउपासनाकसाथ-साथनाथपिथीयोवगयोविाराचररतरकीपवितरता,इवदरयसियम,हदयकीसचिाईऔरफककिपनकीमलआधारवशलापरभकतिआिदोलनकाभिनखिाहआ।

नाथ पिथ न वनडर, समरसऔर सखी समाज की रचना को लकयबनाया।आतमततिकबोधससाकतिक,आधयाकतमकजीिनकोआदशसरपमपर‍सततवकया।सिससमाजकोसजिन,सितोषी,सियमी,सहशील,अपररगहऔरसमभाियतिहोनकाउपदशवदया।नाथपिथकाजाद वसरचढकरबोलाऔरकबीर, नानक, दाद, मलक, दररया साहब,असमीक माधिककदली,उवियाकबलरामदासतथाबिगालीकककवतिासकी रचनाओमनाथपिथकीपरवतधिवनसनाईपिनलगी।िहीसाधना,िहीशबदािली,िहीसाकतिक-नवतकजीिनादशससित-कालकीपरीपरपराम वदखाईपिताह।कबीरसमीरातककीसित-परपरानाथपिथसपरभावितह।महाराषटरकािारकरीसिपरदायअपनामलनाथपिथकआवदनाथसमानताह।मककदराजऔरजञानशवरअपनकोआवदनाथसजोितह।सितनामदिभीनाथयोगसपरभावितह।तवमलवसदधकवियोकवसदधाितनाथवसदधोसवमलत-जलतह।कननिकामधयकालीनसावहतयनाथयोगस परभावितह।यहपरपरागोरखनाथकोकनासटककाहीमानतीह।मलयालमममधयकालीनभकतिसावहतयकोनाथपिथनबहतगहरजाकरपरभावितवकयाह।मलयालमकमहान कवि मधयकालीनआचायस तनतचि एिततचछन (1526ई.) की तीनपरवतवषठतरचनाओ‘महाभारत’,‘शीमदागित’तथा‘वचितारतन’म‍सथान-‍सथान पर नाथ योग क तति लवकषत होत ह। उविया एिि बागला म भीनाथसावहतयकीरचनापरचरमातरामहईह।सिपणससितसावहतयपरनाथपिथीयोवगयोकाजबरद‍सतपरभाि वदखताह।नाथपिथनभकतिआिदोलनकआधयाकतमक वचितन को परभावित वकया। नाथमत एिि सितमत एक हीसाि‍सककवतकपरिाहकीपिसितजीएििपरितजीकवियाह।

Page 23: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 23

कबीर शिचार-दिजान म तो गोरख ही थ

कबीरआवदवनगसणमतिादीसितोकीिावणयोकीबाहरीरप-रखापरविचारवकयाजाएतोमालमहोगावकबौदधधमसकअिवतमवसदधोऔरनाथपिथीयोवगयोकपदावदसउसकासीधासिबिधह।िहीपद,िही राग-रावगवनया,िहीदोहतथािहीचौपाइयाकबीरआवदनवयिहारकीह,जोउतिमत(नाथपिथ)कोमाननिालोकपिसितजीसितोनकीथी।कयाभाि,कयाभाषा,कयाअलिकार,कयाछदतथाकयापाररभावषकशबद—सिसतरिहीकबीरदासकमागसदशसकह।

—हजारी परसाद दविवदी

नाथपिथकपरितसकमहायोगीगोरखनाथऔरमधययगीनमहानसितकबीरदासकोएकसाथपढनिालजानतहवकदोनोकविचार,दशसनऔररचनाएएक-दसरसऐसीगथीहईह,मानोपरकहो।यहकहनाअतयकतिनहीहवकविचारमकबीरगोरखनाथकहीमधययगीनसि‍सकरणह।कबीरभीगोरखनाथको‍सिीकारतह।कबीर‍सियिवलखतह—

गोरखनाथनमदरापवहरीम‍सतकनहीमिाया।ऐसाभगतभयाभउपररगरपराजछिाया॥

सितकबीरतथाउनकपरितजीअनयसितोकीबावनयोमऐसीअनकबात

Page 24: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

24 • नाथ पथ

ह,जोनाथपिथमपिससथी।गोरखनाथकीभावतकबीरनभीशदधआचरणपरबलवदया।गोरखनाथकीतरहहीकबीरमनकीशवदधकोसाधनाहतआिशयकमानत ह। विशषतः गरक महति,साधना-पदधवत, ततिवचितन,रह‍सयानभवत,नवतकऔरसामावजकमलयतथाभाषा-शलीमगोरखनाथएििकबीरमअदतसामयह।कबीरनभीनाथयोवगयोकीभावतमतिकशलीकापरयोगवकयाह।गोरखएििकबीर,दोनोमचोटकरनिालीशबदािलीपरयतिह।उलटिावसयोकीरचनानाथ-योवगयोकीहीह,वजसकबीरआगबढातह।कबीरकीकईउलटिावसयाठीकउसीपरकारकीह,वजसपरकारगोरखनाथकीह।परतीकशलीकापरयोगनाथपिथीयोवगयोकीतरहहीकबीरनभीवकयाह।अनक‍सथलोपरगोरखनाथऔरकबीरककथनोमगजबकासामयह।

उदाहरणदख—वहदआशरामकौमसलमानखदाई।जोगीआशअलखकौ,तहारामअछनखदाई॥

—गोरखनाथ

वहदमयरामकवहमसलमानखदाई।कहकबीरसोजीिता,दईमकदनजाई॥

—कबीर

सामावजकरवढयो-विककवतयोक वखलाफकबीरमहायोगीगोरखनाथकीतरहहीतनकरखिहए।हरसामावजकविककवतयोपरकबीरनकरारीचोट की। पाखिड और आडबर क वखलाफ खलकर बोल। महायोगीगोरखनाथनवजसपरकारभारतमजावतवयि‍सथाकीविककवतयोकीवखलाफतकी,उसीपरकारकबीरयहकहतवदखतहवकजावतनपछोसाधकी,पछलीवजएजञान।काशीममकतिकवखलाफकबीरनमहायोगीगोरखनाथकीतप‍सथलीससटमगहरकोअपनीमकतिका‍सथानचना।बाहरीधमासचारोको

Page 25: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 25

अ‍सिीकारकरअपारसाहसलकरगोरखकीतरहहीकबीरसाधनाककषतरमअितीणसहए।

‍सपषटहवकमहायोगीगोरखनाथनवजसिचाररकधरातलपरनाथपिथकोखिावकया,आगचलकरकबीरउसीिचाररकधरातलपरखिवदखाईदतह।नाथपिथविारासामावजककरीवतयो-विककवतयोकवखलाफजोआिाजउठाईगई,कबीरनउसीसरमसरवमलाया।नाथपिथऔरकबीरपिथकीइनसमानताओसयहसाफहोजाताहवककबीरनाथपिथसअवतशयपरभावितथ।नाथपिथकीयोग-साधनापणसतःसाधनपानककारणकबीरएििउनकापिथनाथपिथसवभननवदखताह।

Page 26: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

26 • नाथ पथ

गोरखबानी म ह

शहद-म सशलम एकता क ‍सिर

महायोगीगोरखनाथकनाथपिथकावि‍सतारबहतथा।इसवहदयोगीकनाथपिथकाविारवहदहोयामसलमान,सभीकवलएखलाथा।

नाथपिथकयोगीसामावजककरीवतयोकविरदधअपनायोगऔरसामावजकसमरसताकामितरलकरहरविारपरगए,चाहिहविारवकसीभीमहजबकोमाननिालकाहो,वकसीविचार-दशसन‍सिीकारकरनिालकाहो,वकसीभीउपासनापदधवतकोजीनिालोकाहो।गोरखनाथन वहदओकसाथ-साथइसलामीसमाजकोभीरवढयो-करीवतयोक विरदधतनकरखिाहोनकाउपदशवदया।योगकीजीिन-धारापरचलकरमहममदसाहबकउपदशोकोसही सिदभषो म समझनका सिदश वदया। महायोगी गोरखनाथक यहीउपदशएििसिदशआगचलकरकबीर-रहीमदतहएवदखाईदतह।

‘गोरखबानी’मनाथपिथकपरितसकमहायोगीगोरखनाथकहतह—हकाजी!परमातमाकसिदशिाहकरसल महममदसाहबक विचारबिहीवनगढऔररह‍सयपणसथ।उनकपवितरशबदोकारह‍सयअतयितमावमसकह।महममदसाहबनतोभगितपरमकामागसपरश‍सतवकया,उनहोनजीि-वहसाकापरवतपादननही वकया।उनक हाथमजोछरी (श‍सतर)थी,िहलोहया इ‍सपातकी बनी हई नहीथी, िह तो परमस वनवमसत वदवयशबदोकीशकतिथी—

Page 27: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 27

महमिदमहमिदनकररकाजीमहमिदकाविषमविचार।महमिदहावथकरदजहोतीलोहघिीनसार॥

गोरखनाथआगकहतह वकहकाजी!इसलामकपरितसकमहममदसाहब न अपन शबदो म शदध अधयातम का परवतपादन वकया। उनकआधयाकतमकवदवयसदपदशोसजीिातमाकीभौवतकएििमावयकआसकतिकानाशहोताहतथाआतम-शकतिपरापतहोतीह।सदपदशअथिाशबदकीओटलकर‍सथलबवदधसउनकीनकलकरनसउदशयवसदधनहीहोगा।तमहारतोशरीरमिहबलनहीह,जोआधयाकतमकबलकहागयाहऔरजोमहममदसाहबकोसहजपरापतथा।

सबदमारीसबदवजलाईऐसामहमिदपीर।ताकभरमनभलौकाजीसोबलनहीसरीर॥

गोरखनाथननाथपिथीयोवगयोएििइसलामकअनयावययोकोएकसाथचतायाऔरकहा वक ‘नाथ’शबद रटन सकोईबिधनमतिनही होसकता,‘गोरख’कानामलनसआधयाकतमकततिकीपराकपतनहीहोसकती,इसीपरकार‘कलमा’कउचिारणमातरसकामनहीचलसकता,अवपतउससअितजजीिनका ममस परकावशतकरनाचावहए। महममदसाहबविारा पराकटयवकयागयाकलमावदवयशकतिपरदाता,आधयाकतमकजीिनदाता,पवितरिचनह।कलमाअमरह,अकषणणहऔरपरमातमततिकापरकाशकह—

नाथकहतािसबजगनाथयागोरशकहतागोइ।कलमाकागरमहमदहोतापहलमिासोइ॥

गोरखनाथनवहद-मसलमानसभीकोयोग-मागसपरएकसाथचलनकाउपदशवदया। वहदओ,योवगयो,पीरो,कावजयो,मलाओकोकहावकसभीउसयोग-मागसपरचलोऔरयोगसाधनाकरो,वजसकोबरहम‍ा,विषणएििमहादिनभीअपनाया।

उतपवतवहदजरणािजोगीअकवलपीरमसलमानी।तराहचीनहोहोकाजीमलािबरहम‍ा,वबस,महादिमानी॥

Page 28: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

28 • नाथ पथ

गोरखनाथनवहद-मसवलमएकताकाएकाकररपयोगएिियोगीमपर‍सततकरतहएकहावकवहदअपनभगिानकोमिवदरमखोजताह,जबवकमसलमानमसवजदम।परतयोगीक वलएयहपरमपदसिसतरह।मिवदर-मसवजदसबजगहउसपरमातमाकासहजबोधसलभहोताह।रामऔरखदाघर-घरमवयापतह।

वहदधयािदहरामसलमानमसीत।जोगीधयािपरमपदजहािदहरानमसीत॥

वहदआशसअलशकौतहारामअछनशदाइ॥गोरखनाथनधमसगिथोपरअपनीदवषटसाफकरतहएकहावककाजी

औरमला‘करान’कोमानतह,मितरदरटिाबरहम‍जञानी‘िदो’कोतथाकापिीऔरसिनयासी‘तीथसयातरा’को।जबवकपरमपदमातरप‍सतक-जञानएिितीथस-भरमणसनही,अवपतसाधनासवमलताह।

काजीमलािकराणिलगाया,बरहम‍लगायािदि।कापिीसिनयासीतीरथभरमायानपायानशबािणपदकाभिि॥

वहद-मसवलमएकतायायोकहसभीकोएकसमानमागसपरचलनकाउपदशनाथपिथकीपरीयोग-परपरामपरापतहोताह।नाथपिथकीयोग-परपरासगण-वनगसणसभीपरकारकीउपासनापदधवतयोकासमित‍सिरह।यहीसमित‍सिरसफीपरपरामपरवतवबिवबतहआ।भारतमसफीमतनाथपिथकीइसीवहद-मसवलमएकताकविचार-दशसनकापरवतफलनह।

Page 29: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 29

शी गोरखपीठ क महत स

मगहर म शमल थ गर गोशिद शसह

नाथपिथकाजादवसरचढकरबोलरहाथा।भारतकाकोईऐसाकोनानही,जहानाथपिथकयोवगयोकीधनीनजलीहो।गोरखनाथकबादकोईऐसामहातमानही,वजसनाथपिथकयोगनपरभावितनवकयाहो,कोईऐसापिथनही,जोनाथपिथकीधनीकधएसआचछावदतनहआहो।वसखएििखालसापिथभीइससअछतनरह।

गोरखपरसलगभग22 वकमी. दरलखनऊमागस परमगहरमसितकबीरनअपनीधनीरमाई।मानयताहवककबीरकीतप‍सथलीपरमहायोगीगोरखनाथक परवतवनवध शी गोरखपीठक महतक साथ सितकबीर, सितरविदास, सित कसरदास तथा गरनानक दि का समागम हआ था। इससमागममअनयसितभीजट।ततकालनिाबविारायहाभिडारकीवयि‍सथाकीगईथी,वककतपानीकीवयि‍सथानहीहोपाई।तबशीगोरकषपीठकमहतनजमीनपरअगठसदबाकरतलयाउतपननकरदी,औरजलस‍ोतफटपिा।िहतलयागोरखतलयाकनामसआजभीजानीजातीह।इसपरकारलोकमानयतानानकदिऔरशीगोरखपीठकमहतकसकममलनकोसवचतकरतीह।सावहतय,पािवथक‍सिरपऔरविचार-दशसनभीबतातहवकवसखपिथ-खालसापिथपरनाथपिथकाजबरद‍सतपरभािथा।

Page 30: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

30 • नाथ पथ

वसखपिथ-खालसापिथमगरपरपरानाथपिथकीगर-वशषयपरपराकीयादवदलातीह।गरकीजोमवहमानाथपिथन‍सथावपतकी,वसखपिथ-खालसापिथमगरकोिहीपरवतषापरापतहई।वसखपिथयानानकपिथकपरितसक गर नानकदि न ‘गोरखहटिी’ म नाथयोवगयो स जञान-चचास कीथी।‍सपषटहवकउसचचास‍सथानकोगोरखनाथकनामसजानागया।गरनानकदिनगोरखनाथकवशषय‘लोहारीया’और‘चरपट’काउलखवकयाह।उनहोन‘अजपाजप,अनाहतनाद,षटकमस,वनरजन,नाद-वबनद,सहज,शनय इतयावद नाथयोग म परचवलत पाररभावषकशबदोका परयोग वकया ह।नाथयोवगयोसजोजञान-चचासउनहोनकीह,िह‘वसदध-गोषी’करपमविखयातह।‍सपषटहवकउनहोननाथयोगकीअनकताकतिकबातोकोअपनवसख-मतमपचावलया।योगसाधनाकाताकतिकरपसभीवसखगरओको‍सिीकायसरहाह।वसखोकअिवतमगरगोवििदवसिहकहतहवकहमन!ऐसायोगकरो,वजसमबाहरीवदखािकीआिशयकतानहो—

रमन!इवहविवधजोगकमाऊ।वसिगीसाचअकपटकणठला,वधयानविभवतचढाऊ॥तातीगहआतमबवसकररकवभचछानामअधार।बाजपरमतारततहररकोउपजरागरसार॥

यहशलीएििविषय-ि‍सतनाथपिथकीह।वसख-गरओतथापिजाबीसावहतय पर नाथ पिथी सावहतयका असर ‍सिाभाविकरप स वदखता ह।गरिाणीमअनकशःगोरखनाथकीसबवदयोकापरभािह।

नाथपिथकावसखएििखालसापिथपरपरभािकाहीपररणामथावकगजरात-महाराषटरकीतरहपिजाबभीनाथपिथीयोवगयोकागढबनारहा।महायोगी गर गोरखनाथकीआजभी पिजाबीसमाजम बिी परवतषा ह।गोरखपरमशीगोरखनाथमिवदरकसाथपिजाबीसमाजकाररशताइसीपरभािकासचकह।

Page 31: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 31

‍सिततरता सगाम क सत शसपाही

बिवकमचिदचटजजीक‘ििदमातरम’ससमाजकोपहलीबारयहधयानमआयावकभारतक‍सितितरतासिगाममसिनयासीभीयोदधाबनकरउतर।सतय-अवहसाकपजाररयोन विदशीसतताक विरदधहवथयारउठाया, वककतयहबहतकमलोगजानतहवकयसिनयासीकौनथ?यहतोऔरअजञातहवकइससकईशताकबदयोपिसअपन‍सथापनाकालसनाथपिथकयोवगयोनदशरकषामयदधकोअपनधमसकाअवभननवह‍ससामाना।अलखवनरजनकउदोषकमकतिकवलएयोगएििआधयाकतमकसाधनामलीन,शािवत-परम-अवहसाकपकषधरनाथपिथकसितसमाज-राषटररकषाकवलएसिगामकाभीउदोषकरतरहतथासिगामकरतरह।नाथपिथकयोवगयोनसमय-समयपरसितएििसवनककीभवमकामसाधनाऔरसिगामकोएकसाथसाधातथायोवगयो,साधओएििसिनयावसयोकोसिदशवदयावकजबभीधमस,समाजतथाराषटरखतरमहो,तोगफाओ,मठो,मिवदरोकीसाधनाकसाथ-साथ‍सितितरतासिघषसकानततिकरनाभीधमसह।

दश-रकषा क वलए विदशीअरबआरिमणकाररयो क विरदध उदयपरकीपहािीपरजटसिनयावसयोकोगोरखनाथनयोग-साधनाऔरदश-रकषा,दोनोकासिदशवदया।उनहोनकहावकराषटर-रकषामयदधभीयोगह।विदशीआरिमणकाररयोसलिनहतगोरखनाथनपरतयकघरसएक-एकनियिकको योगी सना मआनकाआहान वकया। जब तकक सलतानअलाउदीन

Page 32: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

32 • नाथ पथ

वखलजीकाअतयाचारबढरहाथा,उसकीवनरकशसतताकाअटहाससनाईपिरहाथा,वचततौिमरानीपकमिनीकाजौहरहोचकाथा।इसयगमनाथपिथकयोगीचपसटनाथनयोगीसमहकासनयीकरणवकया।तकषोनगोरखनाथमिवदरपरआरिमणवकयाऔरयदधमनाथपिथीसिनयावसयोनरतितपसणवकया।गोरखनाथमिवदरकीरकषाहईऔरउसकानि-वनमासणवकयागया।

तककशासकरवजयासलतानकअतयाचारोकविरदधनाथपिथकयोगीरािलपीरनजनताकोउपदशवदयावकजनकनयायऔरअवधकारकवलएलिनाधमस ह।रािलपीरनततकालीन विदशीआरिािताओकअतयाचारकविरदधजनताकोजागरककरतहएकहाथावकबबसरताजबदोजावतयोकसिघषसमखलकरतािडिनतयकरतीह,तबपरायःमदऔरउदारसि‍सकारोिालीजावतपरावजतहोतीह।तकषोकीविजयकपीछइसअमानिीयबबसरताकाहाथह।भारतकीपराजयकौमकीपराजयनहीएकपररषककतमानिताकीपराजयह।अतःमानिताकीरकषाकवलएसिघषसकरो।ऐससमयजबराषटरसिकटमहो,मानिताकलिवकतहोरहीहोतोअवहसाकीमालाजपनासम‍सयाकागलतसमाधानकहलाताह।नमरबनोअचछाह,परअपनीरकषामसमथसबननाजयादाजररीह।इसीरािलपीरकी‍समवतरािलवपिडीमसरवकषतह।

नाथपिथीयोवगयोकीराषटररकषामसवनक-साधनासितजञानशवर,नामदि,तकारामऔरसमथस गर रामदास तकहोत हए वशिाजी करपम परकटहई।सितजञानशवरकोनाथपिथीसवनक-साधनागोरखनाथसगहनीनाथएििवनिवततनाथसहोतहएपरापतहईथी।मधययगीनभारतमनाथपिथकयोवगयोन विदशीआरिािताओकान किलसनयपरवतरोध वकया,अवपतभारतकीसाि‍सककवतक-आधयाकतमकथातीकोबचाएरखा।

1857क‍सिातितयसमरमभीनाथपिथीयोवगयोकीभवमकाअतयितमहतिकीथी।उततरभारतकइस‍सिातितयसिगाममगाि-गािसारगीवलयभरथरीकगीतगातनाथपिथीयोगीसचना-तितरकीमहतिपणसकिीथ।सिगामकपरतीकरोटीऔरकमलएकगािसदसरगािलजानिालनाथपिथकयोवगयोन

Page 33: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 33

‍सितितरतासिगामकोसिगवठतरपसलिनमअपनीअववितीयभवमकावनभाई।सभदराकमारीचौहानकीजन-जनमवपरयकविता‘बिदलहरबोलोकमहहमनसनीकहानीथी—खबलिीमदासनीिहतोझासीिालीरानीथी’म‘बिदलहरबोल’अलख-वनरजन,हर-हरमहादिबोलनिालनाथपिथीयोगीहीह,जो‍सिातितयसमरकगीतगाकरभारतकी‍सिाधीनताका‍सिपनवदखातथ।

1855स1880ई.तकगोरखनाथमिवदरकमहतगोपालनाथजीभारतक‍सितितरतासिगामएििसिनयासीसनाकपरमखवसपाहीथ।‘ििदमातरम’कसिनयासीसवनकोमसकममवलतमहतगोपालनाथजीको वबरवटशसरकारविाराकईबारआरोवपतवकयागया।अिगजशासकोकीिरडारपरथ।योगीराजबाबागिभीरनाथ‍सिाधीनताकवलएलिरहरिािवतकाररयोकमागसदशसकथ।शीगोरखनाथमिवदरपिजीउततरपरदशमरिािवतकाररयोकआशयपानकापरमख‍सथानथा।इनहीपररक‍सथवतयोममहत वदकगिजयनाथजी‍सिाधीनतासिगामकवसपाहीबन।िपरवसदधचौरी-चौराकािडममखयआरोपीथ।महामनामदनमोहनमालिीयकीपरिीसिफासीकीसजासबचपाए।

नाथपिथकीसिनयासीपरपराम ‍सि-मकतिसमहतिपणससामावजक-साि‍सककवतकपनजासगरणएििराषटर-रकषाकापरशनरहाह।यहसिनयासीपरपरासामावजकएकताएििराषटरीयसरकषामसमवपसतरहीह।सितएििसवनककसमनियकारीपरिवततकसाथविकवसतनाथपिथकीयोग-परधानपािवथकपरपरानसदिराषटरीयताकोसिवोपररमाना।इनहोनिाममावगसयोकोउखािा,समाजम भदभाि, बाहय‍ाचार, आडबर, पािवडतयावभमान और पदसोपान रिमिालीसामावजकसिरचनाऔरजावत-पावतकआगहोकविरदधएकचतनाफलाईतथाआरिािताओ-आतताइयोकविरदधजनािदोलनएििसिघषसकानततिवकया,अखािोकी‍सथापनाकीतथाआिशयकतापिनपरदशरकषाहतसिनयावसयोकोसनानीबनाया।

Page 34: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

34 • नाथ पथ

महत परपरा म महाोगी गोरखनाथ की

अमरता का सदि

लोक जीिन का पारमावथसक ‍सतर उततरोततर उननत और समदध करवनषपकष आधयाकतमक रिािवत का बीजारोपण कर योगकलपतर की

शीतलछायामतरयतापसपीवितमानिताकोमकतिकीराह वदखानिालमहायोगीगोरखनाथनाथपिथकीपरपरामअयोवनज,अमरकायवसदधमानजातह।नाथपिथममानयताहवकगोरखनाथसतयगमपशािर,तरतायगमगोरखपर,विापरमहरमज(विाररका)तथाकलयगमगोरखमढीमआविभसतहएथ।इसपािवथकपरपराकोआ‍सथा-विशिासमानकरछोिदतोभीशीगोरखनाथमिवदरकीमहतपरपरामहायोगीकोअमरबनाएहएह।

महायोगीगोरखनाथनरापतीकतटपरसरमयिन-परदशमजहाधनीरमाईऔरअखिडदीपपरजवलतवकया,िहीआजशीगोरखनाथकाभवयमिवदर विराजमानह।शीगोरखनाथमिवदरकपाशवसमशीगोरखनाथजीकीपरवतवषठतपीठह।शीगोरखपीठकआदपीठाधीशवरशीगोरखनाथजीथ।अखिडदीपएििअखिडधनकसाथहीशीगोरखपीठकपीठाधीशवरकीअखिडपरपराभीशीगोरखपीठमविदमानह।यहपीठनाथपिथीयोवगयोकीसिवोचिसाधनाकीपीठह,उनकीआ‍सथाकीपीठह,वदशा-वनददशनएििमागसदशसकपीठह।नाथपिथकयोवगयोकीमानयताह वकशीगोरखपीठ

Page 35: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 35

कापीठाधीशवरसाकषातमहायोगीगोरखनाथकापरवतवनवध‍सिरपहोताह।नाथपिथकयोगीएििभतिपीठाधीशवररपमगरशीगोरखनाथकािदशसनकरतह।गरशीगोरखनाथकायहपरतीकातमकसाकाररपह।पररणामतःशी गोरखपीठक पीठाधीशवरकआदशको नाथ पिथक योगी महायोगीगोरखनाथकाआदशमानतह।दवनयाभरमनाथपिथकमिवदरोकापजारीअथिामहतहोनक वलएशीगोरखनाथमिवदरम क‍सथतशीगोरखपीठकपीठावधपवतकीअनमवतआिशयकहोतीह।

शीगोरखपीठकमहतका‍सथाननाथपिथमसिवोचिएििपजयह।शीगोरखपीठकीमहतपरपरामविलकषणसाधनािालयोगीहएह।यहाकमहतअपनआधयाकतमकजञान,असाधारणयोगशकति,सिाऔरलोककलयाणकनात विखयातह।परारवभकमहतोकीरिमबदध-कालबदधजानकारीउपलबधनहीह।सन1758स1786ई.तकमहतरहबाबाबालकनाथकअलौवककजीिनकपररणा‍सपदउलखवमलतह।ततपशातमहतमनसानाथ(1786-1811ई.),महतसितोषनाथ(1811-1831ई.),महतमहरनाथ(1831-1855ई.)महतगोपालनाथ(1855-1880ई.),महतबलभदरनाथ(1880-1889ई.),महतवदलिरनाथ(1889-1896ई.),महतसिदरनाथ(1896-1924ई.),महतबरहम‍नाथ(1924-1935ई.),महतवदकगिजयनाथ(1935-1969ई.),महतअिदनाथ(1969-2014ई.)शीगोरखपीठकपीठाधीशवरहए।2014ई.समहतयोगीआवदतयनाथजीइसपीठकपीठाधीशवरह।

शीगोरखपीठकीमहतपरपरामयोगीराजबाबागिभीरनाथएकऐसानामह,जोमहतपदपरअवभवषतिनहोतहएभीशीगोरखपीठकीमहत-परपरामसमादतह।1896ई.ममहतवदलिरनाथजीबरहम‍लीनहोनपरबाबागिभीरनाथजीनमहतपदपर‍सियिअवभवषतिहोनकीबजायसिदरनाथजीकोमहतपदपरअवभवषतिकरायातथाबरहम‍लीनहोनतक‍सियिशीगोरखपीठकासिरकषणकरतरह।

योगीराजबाबागिभीरनाथजीअसाधारणयोगीथ।परकायापरिशएिि

Page 36: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

36 • नाथ पथ

मतयकोटालदनकीउनकीकषमतापरतयकषदशजीगोरखपरसलकरबिगालतकउनकअनकभतिरहह।योवगराजबाबागिभीरनाथनवदकगिजयनाथजीको14िषसकीअि‍सथामपनजजीिनपरदानवकयाथा।

अटलवबहारीगपतकीबागलाप‍सतक‘मतयऔरपनजसनम’मउलखह वकएकबारअटल वबहारीगपतऔरराजकीय विदालय(जबलीइटरकालज)क परधानाचायस रायसाहबअघोरनाथबाबागिभीरनाथजीक पासबठथ।नगरकीएकसभराितविधिामवहलाकाबटालिदनमलाकीपढाईकररहाथा।उसकाकोईसमाचारनवमलनसिहविधिाबाबासउसकीरकषाकीपराथसनाकरफट-फटकररोनलगी।बाबागिभीरनाथअपनीकोठरीमचलगए।आधघिटबादआएऔरबतायावकतमहाराबटाघरआरहाह,िहसोमिारकोआजाएगा।उसकाबटारायसाहबअघोरनाथकावशषयथा।अगलबधिारकोिहरायसाहबसवमलनपहचाऔरबतायावकिहसोमिारकोगोरखपरपहचाह।रायसाहबऔरअटलवबहारीगपतउसयिाबरर‍सटरकोलकरगिभीरनाथजीकपासगए।बाबाकोदखतहीउसयिानपछा,“बाबाआपकबगोरखपरआए?”उसयिानबतायावकबाबागिभीरनाथसउसकीभटपानीकजहाजपरउसीवदन,उसीसमयहईथीजबबाबाआधघिटअपनीकोठरीमबिदथ।यदवपयहबातगिभीरनाथजीननही‍सिीकारकी।शीगोरखपीठकसभीमहतअपनीयौवगकसाधनाकबलपरवि‍समतकरनिालीकषमतारखतहयदवपिअपनीकषमताकोपरदवशसतनहीकरत,परयतनपिसकगोपनीयरखतह।कभी-कभीभतिोकवहततथालोक-कलयाणकपरशनपरउनकीअलौवकककषमतावदखजातीह।

Page 37: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

नाथ पथ • 37

नपाल क राजगर ह गोरखनाथ

सम‍सतनपालमनाथपिथकोअपरवतमसममानपरापतह।मानयताहवकनपालममहायोगीगोरखनाथकआशीिासदसहीशाहराजििशकी

‍सथापनाहई।नपालमयशोिमासकतीनपतरोमसबसछोटपतरदरवयशाहगौसिामलगरहतथ।तरणयोगीकरपमगोरखनाथजीसउनकीभटहई।दरवयशाहकअवतवथसतकारसपरसननगोरखनाथजीनउनकििशकोनपालकशासकहोनकाआशीिासदवदया।दरवयशाहकपतररामशाहतथाइसििशकपरतापीशासकपथिीनारायणशाहपरगोरखनाथजीकीअहतकककपाबनीरही।कहाजाताहगोरखनाथजीनपथिीनारायणशाहकोएकतलिारभटकीथी।नपालनरशपथिीनारायणशाहगोरखनाथजीकआशीिासदसही24परगनमविभावजतनपालकोएकराजयकझिडकनीचसमावहतकरपाएऔरऐसनपालराषटरकी‍सथापनाकी,जो वबरवटशयगमभी‍सितितररहा।उलखवमलताहवकलिबजिगकराजामानवसिहकसाथवनणासयकयदधसपिसपथिीनारायणशाहनशीगरगोरखनाथजीकीपजाकीतथाएकराजाजञाकविाराशीगोरखनाथजीकोअपनराजयकापरमखसिरकषकघोवषतवकया।उनहविजयपरापतहई।इसराजििशकानामशीगोरखशाहििशपिा,जोबादमशाहििशसजानाजानलगा।

नपालकाशाह राजििशयहमानता ह वकउनका राजििशमहायोगीगोरखनाथकीककपासहीनपालपरशासनकरतारहा।शाहििशकसभी

Page 38: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

38 • नाथ पथ

राजाओ न गोरखनाथजी को अपना इटिदि ‍सिीकार वकया ह। नपाल मविवभनन‍सथानोपरगोरखशाहििशक राजाओनशीगोरखनाथजीएििशीमत‍सयदरनाथजीकमठ-मिवदरबनिाए।गोरखनाथकोनपालमराषटरगरकरप म परवतषा परापत हई। नपाल क वसकको पर गोरखनाथजी की चरणपादकाओकावचहन‍तथा‘शीगोरखनाथ’अिवकतरहताह।जबतकनपालमराजििशकायमथा,शाहििशकराजाओकाराजवतलकनपालमगोरखनाथकीतपोभवममग‍सथलीकमहतविाराहीसिपननहोताथा।नपालकराजपररिारकीवखचिीआजभीशीगोरखनाथमिवदरममकरसिरिािवतकवदनचढतीह।

नपाल म महायोगी गोरखनाथ क गर मत‍सयदरनाथ का भी उतनाही सममान ह वजतना गोरखनाथका। नपाल परपरा म कहा जाता ह वकनपालनरशनरदरदिकशासनकालमजनताकउतपीिनस नाराजशीगोरखनाथजीमघमालाओकोबाधकरमग‍सथलीमबठगए।12िषसतकलगातारअनािवषटसभयिकरअकालपिा।जबनपालनरशनरदरदिकोयहबातपताचलीतोउनहोनमत‍सयदरनाथसपराथसनाकीवकिगोरखनाथजीकोमनाए।नपालनरशकवनिदनपरमत‍सयदरनाथजीमग‍सथलीपहच।गरकसममानमगोरखनाथजीखिहए,मघमालाएमतिहईऔरबाररशसनपालपनःहरा-भराहआ।नपालनरशनरदरदिनमत‍सयदरनाथजीकसममानममत‍सयदरनाथनामािवकतमदराचलाईतथारथ-यातरा,महासानयातराउतसिआरभवकया।यहयातराआजभीनपालमबिहीउतसिपिसकवनकालीजातीह।मत‍सयदरनाजीकसममानमचलाईगईमदराओपर‘शीलोकनाथाय’,‘शीलोकनाथः’,‘शीकरणामयः’लखशीउतकीणसवमलताह।

नपालमगोरखनाथजी वशिगोरकषकरपमपजयह।मानयताह वकनपालकाविशवपरवसदधशीपशपवतनाथजीकामिवदर‘वशिगोरकष’काहीमिवदरह।उनहोनअपनीसाधनाऔरतप‍सयास नपालीजन-जीिनकोपरभावितवकया।िागमतीनदीकतटपरक‍सथतवसदधािचलकमग‍सथलीमगोरखनाथजीनतपवकयाथा,जहामिवदरमउनकीमवतसपरवतवषठतह।नपालकएकपरखिड

Page 39: नाथ पंथ - mpm.edu.in · 1. नाथ पिंथ का अभयुदय 5 2. नाथ पिंथ और योग प्रणेता मत्सयेंद्रनाथ

दािगकराजकमाररतनपरीवकषतकोगोरखनाथननाथयोगमदीवकषतवकयाथा।वसदधरतननाथकपरवसदधमठमशीगोरखनाथजीएििशीभरिनाथजीकीविशषरपसपजाहोतीह।वपउठानातथापकशमीनपालऔरवतबबत-चीनकीसीमापरक‍सथतमकतिनाथकोयोगीगोरखनाथमानतह।

नपालकागोरखाराजयएििगोरखाजावतमहायोगीगोरखनाथसअपनासिबिधजोितीह।नपालकीसनाएयदधभवमम‘जय-गोरख’रणघोषकरतहए यदधक वलए पर‍सथानकरती ह। वबरवटश यग म ववितीय विशवयदधकसमयसनाकीगोरखारजीमटकीबहादरीसपरभावितहोकरअिगजगिनसरशीगोरखनाथमिवदरमआएऔरमहतवदकगिजयनाथजीसआभारवनिवदतवकया।

नपाल की जनता क बीच महायोगी गोरखनाथ की आज भी िहीपरवतषठाह।आमनपालीनागररकगोरखनाथजीकोअपनाराषटरगरमानताह।वशिाितारमहायोगीगरशीगोरखनाथनपालकपरवतपालकसितह।नाथपिथकपरवतयहाकीजनताकमनमअगाधशदधाह।महायोगीगोरखनाथकासतरपकिकरभारत-नपालकमतरीसिबिधोकोमजबतवकयाजासकताह।शीगोरकषपीठकपीठाधीशवरकीइसमबिीभवमकाहोसकतीह।