akhila lesson plan

8
छछछछछछछछछछछछछछछछछछछ छछछछछछछछछछछछछ छछछ छछछछछ छछछछछछछ छछछछछछछछछछछ छछछछ छछछछछछछछ छछछछछछछ छछछछछ छछछछछछछछ छछछछछ छछछछछछ .छछ छछछछछछछछछछछछछछछ छछछछछछछछछछ छछछछछछछछछछछछछछछछछ छछछछछछछछ छछछछछ १३ छछछछछछछछ छछछछछछछछछछछछछछ छछ छछछछछछ ४५ ३२-०७-२०१५ छछछछछछछ सससससससससससस ससस सससस I

Upload: gctesivani

Post on 15-Apr-2017

87 views

Category:

Education


1 download

TRANSCRIPT

Page 1: Akhila lesson plan

छात्राद्ध्यापि�कायाः

पिद्ध्यालयस्य नाम

पिषयः

कक्ष्या

छात्रसंख्या

एककं

प्रकरणम्

कालांशः

अधि�ः

दीनाङ्कः

अखि"ला सुरेष् .के

कार्ति&'कपि&रुनाल् सा)कारिरक उच्चैःपिद्ध्यालयः

संस्कृ&ं

षष्टी

१३

संस्कृपि&

स्ास्थ्यमस्&ु नः

४५पिनमेषः

३२-०७-२०१५

Page 2: Akhila lesson plan

�ाठभागः

आमु"ं

�ठनाधि�गमः

�ठनप्रमेयः

आशयः/�ारणाः

प्रपि=या

मनोभाः

�ाठा�ग्रथनं

बो�नो�करणापिन

स्वास्थ्यमेव धनं महत् I हिहतभोजनेन,हिहतकम�णा,हिहतहिवनोदेन च तत्साध्यं I

मानवजीवने धम�साधनाय आरोग्यं शरीरं अत्यन्तापेक्षि$तं I आरोग्यसंर$नाय भारते प्रचल्यमानः अनेकाः पद्धतयःसन्तिन्त I

उच्चारदुद्ध्या आशयव्यक्ततया च उच्चैः वाचनं करोहित I

पादटि2प्पक्षिणम् लि5खहित I पटि7काम् करोहित I

आरोग्यसंर$णमधिधकृत्य अवबोधनं I आरोग्यसंर$णाय प्राधान्यं I

आरोग्यसंर$णाय प्राधान्यं भारतीयाः पूव�मेव ज्ञानवन्तः I

गद्ध्यभागं पटि>त्वा आशय प>नं मननं च I उच्चारणलिश$णं,अवतरणं I

प्रकृत्यानुसारं जीवने तात्पय�म् वध�यहित I

नू&न�दापिन- स्वास्थ्यम्,भोजनं I�दाचे्छद�दापिन- स्वास्थ्यमेव,तत्सादं्ध्य

Page 3: Akhila lesson plan

प्रपि=याप्रारंभप्र&)नंप्रस्&ानाअद्ध्याहिपका क$ायां प्रहिवश्य अक्षिभवादनप्रत्यक्षिभवादनानान्तरं संख्यागणनम् करोहित I पूव�ज्ञानापरिरशोधनार्थंD संख्यागणनं करोहित I

अद्ध्याहिपका- सवE आगतवन्तः वा ?

अद्ध्याहिपका –उत्तमं,किकं नाम आरोग्यं?अद्ध्याहिपका –अस्तु,शरीरस्येवमसुखं नास्त्तिस्त्त आरोग्यं शरीरः ,मनः च सुखं भवहित आरोग्यंI अवगमनं वा ?अद्ध्याहिपका – अस्तु,आरोग्यसंर$नार्थंD वयं किकं किकं कुम�ः ?अद्ध्याहिपका- उत्तमं I

उदे्दशकथनंयुष्माकं पा>पुस्तके अस्माकं सांस्कारिरकता अधिधकृत्य एक एककम् अस्तिस्त I तस्य नामं भवहित संस्कृहितः I पुस्तकम् उद्घा2यन्तु I

ाचनं अद्ध्याहिपका उचै्चः स्पष्टतया हिQवारं वाचयहित I

�ठनप्रर्त्त)नं-१अनुवाचनंअद्ध्याहिपका वाचधियतंु छात्रान् हिनर्द्दिUंश्यहित I

कक्ष्यो�करणापिन- श्यामफ5कं,सुधाखण्डः,माज�नी Iपिशिशष्टो�करणापिन- संकणकयन्त्रं,चा2्� I

प्रपि&करणम्

छात्राः – आम् I

शरीरस्य सुखंछात्राः – आम् I

व्यायामं I

छात्राः पुस्तकं उद्घा2यन्तिन्त I

छात्राः श्रद्धां कुव�न्तिन्त I

Page 4: Akhila lesson plan

�ठनप्रर्त्त)नं-२अद्ध्याहिपका पा>भागे हिवद्ध्यमान नूतनपदाहिन वकंु्त छात्रान् हिनर्द्दिUंश्यहित I

स्वास्थ्यम्- आरोग्यं

भोजनम्- भ$णम्

�ठनप्रर्त्त)नं-३अद्ध्याहिपका छात्रान् प्रहित पा>भागे दृश्यतः पदचे्छदाहिन वकंु्त हिनर्द्दिUंश्यहित I

स्वास्थ्यमेव- स्वास्थ्यम् + एव

तत्साथ्यं- तत् +साध्यम्

�ठनप्रर्त्त)नं-४अद्ध्याहिपका पा>भागस्य अर्थंD वकंु्त छात्रान् हिनर्द्दिUंश्यहित ,साहायं करोहित I

�ुनराृधिर्त्तप्रश्नाः

छात्राः वाचयन्तिन्त I

छात्राः वदन्तिन्त I

छात्राः वदन्तिन्त I

अद्ध्याहिपकायाः सहायेन अर्थंD वदन्तिन्त I

Page 5: Akhila lesson plan

अनुबन्धप्रर्त्त)नं

मूल्यपिनण)य अंशाः

�रिरहारः

1. अस्माकं जीवने महत् धनं किकं ?2. कीदृशं तत्साथ्यं ?

आरोग्यसंर$नार्थंD एकः पोस्2र् हिनमा�णम् I

सन्धि_चे्छदं –तत्साध्यं Iमातृभाषायां अर्थंD I

सामान्य उदाहरणाहिन उपयुज्य पा>यहित चेत् अवगन्तंु शक्यते Iअन्य पदाहिन हिनर्द्दिUंश्य पा>यहित चेत् अवगन्तुं शक्यते I

Page 6: Akhila lesson plan
Page 7: Akhila lesson plan
Page 8: Akhila lesson plan