ardha naareeswara ashtakam english

1
ARDHA NAAREESWARA ASHTAKAM – ENGLISH cāmpeyagaurārdhaśarīrakāyai karpūragaurārdhaśarīrakāya | dhammillakāyai ca jaādharāya namaśivāyai ca namaśivāya || 1 || kastūrikākukumacarcitāyai citārajapuñja vicarcitāya | ktasmarāyai viktasmarāya namaśivāyai ca namaśivāya || 2 || jhaatkvaatkakaanūpurāyai pādābjarājatphainūpurāya | hemāgadāyai bhujagāgadāya namaśivāyai ca namaśivāya || 3 || viśālanīlotpalalocanāyai vikāsipakeruhalocanāya | samekaāyai viamekaāya namaśivāyai ca namaśivāya || 4 || mandāramālākalitālakāyai kapālamālākitakandharāya | divyāmbarāyai ca digambarāya namaśivāyai ca namaśivāya || 5 || ambhodharaśyāmalakuntalāyai taitprabhātāmrajaādharāya | nirīśvarāyai nikhileśvarāya namaśivāyai ca namaśivāya || 6 || prapañcasṛṣṭyunmukhalāsyakāyai samastasahārakatāṇḍavāya | jagajjananyai jagadekapitre namaśivāyai ca namaśivāya || 7 || pradīptaratnojjvalakuṇḍalāyai sphuranmahāpannagabhūaāya | śivānvitāyai ca śivānvitāya namaśivāyai ca namaśivāya || 8 || etatpahedaṣṭakamiṣṭadayo bhaktyā sa mānyo bhuvi dīrghajīvī | prāpnoti saubhāgyamanantakālabhūyātsadā tasya samastasiddhi||

Upload: durga-swamigal

Post on 20-Mar-2016

229 views

Category:

Documents


5 download

DESCRIPTION

 

TRANSCRIPT

Page 1: ARDHA NAAREESWARA ASHTAKAM English

ARDHA NAAREESWARA ASHTAKAM – ENGLISH

cāmpeyagaurārdhaśarīrakāyai

karpūragaurārdhaśarīrakāya |

dhammillakāyai ca jaṭādharāya

namaḥ śivāyai ca namaḥ śivāya || 1 ||

kastūrikākuṅkumacarcitāyai

citārajaḥpuñja vicarcitāya |

kṛtasmarāyai vikṛtasmarāya

namaḥ śivāyai ca namaḥ śivāya || 2 ||

jhaṇatkvaṇatkaṅkaṇanūpurāyai

pādābjarājatphaṇinūpurāya |

hemāṅgadāyai bhujagāṅgadāya

namaḥ śivāyai ca namaḥ śivāya || 3 ||

viśālanīlotpalalocanāyai

vikāsipaṅkeruhalocanāya |

samekṣaṇāyai viṣamekṣaṇāya

namaḥ śivāyai ca namaḥ śivāya || 4 ||

mandāramālākalitālakāyai

kapālamālāṅkitakandharāya |

divyāmbarāyai ca digambarāya

namaḥ śivāyai ca namaḥ śivāya || 5 ||

ambhodharaśyāmalakuntalāyai

taṭitprabhātāmrajaṭādharāya |

nirīśvarāyai nikhileśvarāya

namaḥ śivāyai ca namaḥ śivāya || 6 ||

prapañcasṛṣṭyunmukhalāsyakāyai

samastasaṃhārakatāṇḍavāya |

jagajjananyai jagadekapitre

namaḥ śivāyai ca namaḥ śivāya || 7 ||

pradīptaratnojjvalakuṇḍalāyai

sphuranmahāpannagabhūṣaṇāya |

śivānvitāyai ca śivānvitāya

namaḥ śivāyai ca namaḥ śivāya || 8 ||

etatpaṭhedaṣṭakamiṣṭadaṃ yo

bhaktyā sa mānyo bhuvi dīrghajīvī |

prāpnoti saubhāgyamanantakālaṃ

bhūyātsadā tasya samastasiddhiḥ ||