kumarasambhavamsargah1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः...

44
॥ कुमारसवम सगः १-८॥ .. kumArasambhavam sargaH 1-8 .. sanskritdocuments.org August 2, 2016

Upload: others

Post on 30-Sep-2020

15 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥.. kumArasambhavam sargaH 1-8 ..

sanskritdocuments.orgAugust 2, 2016

Page 2: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

॥ कुमारसवम स्ग ः १-८ ॥

Document Information

Text title : kumArasambhavam sarga 1-8

File name : kumArasambhavam8.itx

Category : kalidasa

Location : doc_z_misc_major_works

Author : kAlidAsa

Language : Sanskrit

Subject : Hinduism/religion/traditional

Transliterated by : Encoded by Utz Podzeit for Gretil collec-

tion Ulrich Stiehl helped converting the REE format to Itrans

notation.

Latest update : January 28, 2008

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

॥ कुमारसवम स्ग ः १-८ ॥अुरां िदिश दवेताा िहमालयो नाम नगािधराजः ।पवूा परौ तोयिनधी िवगा ितः पिृथा इव मानदडः ॥ १।१॥यं सव शलैाः पिरक वं मरेौ िते दोधिर दोहदे ।भाि रािन महौषधी पथृपूिदां ध िरऽीम ॥् १।२॥अनरूभव य िहमं न सौभायिवलोिप जातम ।्एको िह दोषो गणुसिपात े िनमतीोः िकरणिेवाः ॥ १।३॥यारोिवॅममडनानां सादियऽ िशखरिैब भित ।बलाहकदेिवभरागामकालसािमव धातमुाम ॥् १।४॥आमखेलं सरतां घनानां ायामधःसानगुतां िनषे ।उिेजता विृिभराौये ािण यातपवि िसाः ॥ १।५॥पदं तषुारॐिुतधौतरं यिािप हतिपानाम ।्िवदि माग नखरमैुम ुाफलःै केसिरणां िकराताः ॥ १।६॥ारा धातरुसने यऽ भजू चः कुरिबशोणाः ।ोजि िवाधरसुरीणामनलेखिबययोपयोगम ॥् १।७॥यः परूयीचकरभागारीमखुोने समीरणने ।उातािमित िकराणां तानूदाियिमवोपगमु ॥् १।८॥कपोलकडूः किरिभिव नते ुं िवघितानां सरलिुमाणाम ।्यऽ ॐतुीरतया ूसतूः सानिून गः सरुभीकरोित ॥ १।९॥वनचेराणां विनतासखानां दरीगहृोिनषभासः ।भवि यऽौषधयो रजामतलैपरूाः सरुतूदीपाः ॥ १।१०॥उजेयिुलपािभागााग िशलीभतूिहमे ऽिप यऽ ।न व हौोिणपयोधराता िभि मां गितममुः ॥ १।११॥िदवाकरािित यो गहुास ु लीन ं िदवा भीतिमवाकारम ।्िेु ऽिप ननू ं शरणं ूप े मममुःैिशरसां सतीव ॥ १।१२॥लालूिवपेिवसिप शोभिैरततमरीिचगौरःै ।याथ यंु िगिरराजशं कुव ि वालजनैमय ः ॥ १।१३॥यऽाशंकुापेिवलितानां यया िकुषानानाम ।्दरीगहृारिवलििबािरिरयो जलदा भवि ॥ १।१४॥

kumArasambhavam8.pdf 1

Page 4: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

भागीरथीिनझ रसीकराणां वोढा मुः कितदवेदाः ।यायरुिमगृःै िकरातरैासेत े िभिशखिडबहः ॥ १।१५॥सिष हाविचतावशषेायधो िववािरवत मानः ।पािन यामसरोहािण ूबोधयूमखुमै यखूःै ॥ १।१६॥यायोिनमवे य सारं धिरऽीधरणमं च ।ूजापितः कितयभागं शलैािधपं यमितत ॥् १।१७॥स मानस मेसखः िपतणॄां कां कुल ितये िितः ।मनेां मनुीनामिप माननीयामाानुपां िविधनोपयमे े ॥ १।१८॥कालबमणेाथ तयोः ूवृ े पयोय े सरुतूसे ।मनोरमं यौवनमुहा गभ ऽभवूधरराजपाः ॥ १।१९॥असतू सा नागवधपूभोयं मनैाकमोिनिधबसम ।्बुे ऽिप पििद वऽृशऽाववदेनां कुिलशतानाम ॥् १।२०॥अथावमानने िपतःु ूयुा द का भवपवू पी ।सती सती योगिवसृदहेा तां जन े शलैवधूं ूपदे े ॥ १।२१॥सा भधूराणामिधपने तां समािधमामदुपािद भा ।सयोगादपिरतायां नीतािववोाहगणुने सत ॥् १।२२॥ूसिदासंिुविववातं शनानरपुविृ ।शरीिरणां ावरजमानां सखुाय तिदनं बभवू ॥ १।२३॥तया िहऽा सतुरां सिवऽी ुरभामडलया चकास े ।िवरभिूमन वमघेशािया रशलाकयवे ॥ १।२४॥िदन े िदन े सा पिरवध माना लोदया चामसीव लेखा ।पपुोष लावयमयािशषेाोाराणीव कलारािण ॥ १।२५॥तां पाव तीािभजनने नाा बिुूयां बजुनो जहुाव ।उ मिेत माऽा तपसो िनिषा पामाां समुखुी जगाम ॥ १।२६॥महीभतृः पऽुवतो ऽिप ििपे न जगाम तिृम ।्अनपु मधोिह चतू े िरफेमाला सिवशषेसा ॥ १।२७॥ूभामहा िशखयवे दीपिमाग यवे िऽिदव माग ः ।संारववे िगरा मनीषी तया स पतू िवभिूषत ॥ १।२८॥मािकनीसकैतविेदकािभः सा ककैः कृिऽमपऽुकै ।रमे े मुम गता सखीनां बीडारसं िनिव शतीव बाे ॥ १।२९॥

2 sanskritdocuments.org

Page 5: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

तां हंसमालाः शरदीव गां महौषिधं निमवाभासः ।िरोपदशेामपुदशेकाले ूपिेदरे ूानजिवाः ॥ १।३०॥असतृं मडनमयरेनासवां करणं मद ।काम पुितिरमं बाारं साथ वयः ूपदे े ॥ १।३१॥उीिलतं तिूलकयवे िचऽं सयूाशिुभिभ िमवारिवम ।्बभवू तातरुॐशोिभ वपिुव भं नवयौवनने ॥ १।३२॥अुताुनखूभािभिन पेणािागिमवोिरौ ।आज॑तुरणौ पिृथां लारिविौयमवाम ॥् १।३३॥सा राजहंसिैरव सताी गतषे ुलीलाितिवबमषे ु ।नीयत ूपुदशेरैािदिुभनू परुिसितािन ॥ १।३४॥वृानपुवू च न चाितदीघ जे शभु े सृवतदीय े ।शषेािनमा णिवधौ िवधातलुा वय उा इवास यः ॥ १।३५॥नागेहािच ककशादकेाशैादलीिवशषेाः ।लािप लोके पिरणािह पं जातावपमानबााः ॥ १।३६॥एतावता ननमुयेशोभं काीगणुानमिनितायाः ।आरोिपतं यििरशने पादननारीकमनीयमम ॥् १।३७॥ताः ूिवा नतनािभरं रराज ती नवलोमरािजः ।नीवीमितब िसततेर तखेलाममणिेरवािच ः ॥ १।३८॥मने सा विेदिवलमा विलऽयं चा बभार बाला ।आरोहणाथ नवयौवनने काम सोपानिमव ूयुम ॥् १।३९॥अोमुीडयलााः नयं पाडु तथा ूवृम ।्मे यथा ँयाममखु त मणृालसऽूारमलम ॥् १।४०॥िशरीषपुािधकसौकुमाय बा तदीयािवित मे िवतक ः ।परािजतनेािप कृतौ हर यौ कठपाशौ मकरजने ॥ १।४१॥कठ ताः नबरु मुाकलाप च िनल ।अोशोभाजननाभवू साधारणो भषूणभूभावः ॥ १।४२॥चं गता पगणुा भेु पािौता चामसीमिभाम ।्उमामखुं त ु ूितप लोला िसौंयां ूीितमवाप लीः ॥ १।४३॥पुं ूवालोपिहतं यिद ाुाफलं वा ुटिविुमम ।्ततो ऽनकुुया िशद तााॆौपय चः ित ॥ १।४४॥

kumArasambhavam8.pdf 3

Page 6: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

रणे ताममतृॐतुवे ूजितायामिभजातवािच ।अपुा ूितकूलशा ौोतिुव तीिरव तामाना ॥ १।४५॥ूवातनीलोलिनिव शषेमधीरिवूिेतमायताा ।तया गहृीतं न ु मगृानातो गहृीतं न ु मगृानािभः ॥ १।४६॥ताः शलाकानिनिम तवे कािॅ ुवोरानतलेखयोया ।तां वी लीलाचतरुामनः चापसौय मदं ममुोच ॥ १।४७॥ला ितरां यिद चतेिस ादसशंयं पव तराजपुाः ।तं केशपाशं ूसमी कुय ुवा लिूयं िशिथलं चमय ः ॥ १।४८॥सवपमािसमुयने यथाूदशें िविनविेशतने ।सा िनिम ता िवसजृा ूयादकेसौय िदयवे ॥ १।४९॥तां नारदः कामचरः कदा िचां िकल ूे िपतःु समीप े ।समािददशेकैवधूं भिवऽ ूेा शरीराध हरां हर ॥ १।५०॥गुः ूगे ऽिप वयतो ऽाौ िनवृावरािभलाषः ।ऋते कृशानोन िह मपतूमहि तजेांपरािण हम ॥् १।५१॥अयािचतारं न िह दवेदवेमििः सतुां माहियत ुं शशाक ।अथ नाभभयने साधमुा िम े ऽवलते ऽथ ॥ १।५२॥यदवै पवू जनन े शरीरं सा दरोषादुती ससज ।तदाूभृवे िवमुसः पितः पशनूामपिरमहो ऽभतू ॥् १।५३॥स कृिवासापस े यताा गाूवाहोितदवेदा ।ूं िहमािेमृ गनािभगि िकं िचणिरमवुास ॥ १।५४॥गणा नमेूसवावतसंा भजू चः शवतीद धानाः ।मनःिशलािविरता िनषेः शलेैयनषे ु िशलातलेष ु॥ १।५५॥तषुारसातिशलाः खरुामःै समिुखप कलः ककुान ।्ः कथं िचवयिैव िवरैसोढिसहंिननाद ॥ १।५६॥तऽािमाधाय सिमिमं मवे मू रममिूत ः ।यं िवधाता तपसः फलानाकेनािप कामने तपचार ॥ १।५७॥अनमण तमििनाथः गकसामिच तमच िया ।आराधनाया सखीसमतेां समािददशे ूयतां तनजूाम ॥् १।५८॥ूिथ भतूामिप तां समाधःे शौुषूमाणां िगिरशो ऽनमुने े ।िवकारहतेौ सित िविबये यषेां न चतेािंस त एव धीराः ॥ १।५९॥

4 sanskritdocuments.org

Page 7: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

अविचतबिलपुा विेदसाग दािनयमिविधजलानां बिहषां चोपनऽेी ।िगिरशमपुचचार ूहं सा सकेुशीिनयिमतपिरखदेा तिरपादःै ॥ १।६०॥

तििूकृताः काले तारकेण िदवौकसः ।तरुासाहं परुोधाय धाम ायवुं ययःु ॥ २।१॥तषेामािवरभूा पिरानमखुिौयाम ।्सरसां सुपानां ूातदिधितमािनव ॥ २।२,॥अथ सव धातारं त े सव सव तोमखुम ।्वागीशं वािरा िभः ूिणपोपतिरे ॥ २।३॥नमिमतू य े तुं ूाृःे केवलान े ।गणुऽयिवभागाय पादेमपुयेषु े ॥ २।४॥यदमोघमपामं बीजमज या ।अतराचरं िवं ूभव गीयस े ॥ २।५॥ितसिृभमवािभम िहमानमदुीरयन ।्ूलयिितसगा णामकेः कारणतां गतः ॥ २।६॥ीप ुसंावाभागौ त े िभमतूः िससृया ।ूसिूतभाजः सग ताववे िपतरौ तृौ ॥ २।७॥कालपिरमाणने रािऽिव ते ।यौ त ुावबोधौ तौ भतूानां ूलयोदयौ ॥ २।८॥जगोिनरयोिनं जगदो िनरकः ।जगदािदरनािदं जगदीशो िनरीरः ॥ २।९॥आानमाना विे सजृाानमाना ।आना कृितना च मावे ूलीयस े ॥ २।१०॥िवः सातकिठनः लूः सूो लघगु ुः ।ो ेतरािस ूाकां त े िवभिूतष ु॥ २।११॥उातः ूणवो यासां ायिैिभदीरणम ।्कम यः फलं ग ासां ं ूभवो िगराम ॥् २।१२॥ामामनि ूकृितं पुषाथ ू वित नीम ।्तिश नमदुासीन ं ामवे पुषं िवः ॥ २।१३॥

kumArasambhavam8.pdf 5

Page 8: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

ं िपतणॄामिप िपता दवेानामिप दवेता ।परतो ऽिप परािस िवधाता वधेसामिप ॥ २।१४॥मवे हं होता च भों भोा च शातः ।वें च विेदता चािस ाता यें च यरम ॥् २।१५॥इित तेः तुीः ौुा यथाथा दयमाः ।ूसादािभमखुो वधेाः ूवुाच िदवौकसः ॥ २।१६॥परुाण कवे चतमु ुखसमीिरता ।ूविृरासीानां चिरताथा चतुयी ॥ २।१७॥ागतं ानधीकाराभावरैवल वः ।यगुपगुबाः ूाेः ूािवबमाः ॥ २।१८॥िकिमदं िुतमाीयां न िबॅित यथा परुा ।िहमिूकाशािन ोतषीव मखुािन वः ॥ २।१९॥ूशमादिच षामतेदनुीण सरुायधुम ।्वऽृ हःु कुिलशं कुिठताौीव लते ॥ २।२०॥िकं चायमिरवा रः पाणौ पाशः ूचतेसः ।मणे हतवीय फिणनो दैमािौतः ॥ २।२१॥कुबरे मनःशं शसंतीव पराभवम ।्अपिवगदो बाभ शाख इव िुमः ॥ २।२२॥यमो ऽिप िविलखिूमं दडनेािमतिषा ।कुत े ऽिमोघ े ऽिप िनवा णालातलाघवम ॥् २।२३॥अमी च कथमािदाः ूतापितशीतलाः ।िचऽा इव गताः ूकामालोकनीयताम ॥् २।२४॥पया कुलातां वगेभो ऽनमुीयत े ।असामोघसरंोधः ूतीपगमनािदव ॥ २।२५॥आविज तजटामौिल- िवलिशिशकोटयः ।िाणामिप मधूा नः तारशिंसनः ॥ २।२६॥लूिताः ूथमं ययूं िकं बलवरःै ।अपवादिैरवोगा ः कृतावृयः परःै ॥ २।२७॥ततू वाः िकिमतः ूाथ ये समागताः ।मिय सिृिह लोकानां रा युाविता ॥ २।२८॥

6 sanskritdocuments.org

Page 9: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

ततो मािनलोूत- कमलाकरशोिभना ।गंु नऽेसहॐणे चोदयामास वासवः ॥ २।२९॥स िनऽेो हरेःु सहॐनयनािधकम ।्वाचितवाचदें ूािलज लजासनम ॥् २।३०॥एवं यदा भगवामृं नः परःै पदम ।्ूकंे िविनयुाा कथं न ािस ूभो ॥ २।३१॥भववरोदीण ारकाो महासरुः ।उपवाय लोकानां धमूकेतिुरवोितः ॥ २।३२॥परुे तावमवेा तनोित रिवरातपम ।्दीिघ काकमलोषेो यावाऽणे साते ॥ २।३३॥सवा िभः सव दा चं कलािभिन षवेत े ।नादे केवलां लेखां हरचडूामणीकृताम ॥् २।३४॥ावृगितान े कुसमुयेसासात ।्न वाित वायुा तालवृािनलािधकम ॥् २।३५॥पया यसवेामुृ पुसारतराः ।उानपालसामामतृवमपुासते ॥ २।३६॥तोपायनयोयािन रािन सिरतां पितः ।कथमसामरा िनःे ूतीते ॥ २।३७॥लिणिशखानै ं वासिुकूमखुा िनिश ।िरूदीपतामे भजुाः पय ुपासत े ॥ २।३८॥तृतानमुहापेी तं मु तहािरतःै ।अनकूुलयतीो ऽिप किुमिवभषूणःै ॥ २।३९॥इमारामानो ऽिप िाित भवुनऽयम ।्शाेपकारणे नोपकारणे ज नः ॥ २।४०॥तनेामरवधहूःै सदयानपवाः ।अिभाँछदेपातानां िबये ननिुमाः ॥ २।४१॥वीते स िह ससंुः ाससाधारणािनलःै ।चामरःै सरुबीनां बाशीकरविष िभः ॥ २।४२॥उा मेािण ुणािन हिरतां खरुःै ।

kumArasambhavam8.pdf 7

Page 10: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

आबीडपवताने किताः षे ु व ेँ मस ु॥ २।४३॥मािकाः पयःशषें िदवारणमदािवलम ।्हमेाोहसानां ताो धाम सातम ॥् २।४४॥भवुनालोकनूीितः िग िभना नभुयूत े ।िखलीभतू े िवमानानां तदापातभयािथ ॥ २।४५॥यिभः सतृं हं िवततेरषे ु सः ।जातवदेोमखुाायी िमषतामािनि नः ॥ २।४६॥उैःैौवाने हयरमहािर च ।दहेबिमवे िचरकालािज तं यशः ॥ २।४७॥तिपुायाः सव नः बूरे ूितहतिबयाः ।वीय वौषधानीव िवकारे सािपाितके ॥ २।४८॥जयाशा यऽ चााकं ूितघातोितािच षा ।हिरचबेण तनेा कठे िन इवािप तः ॥ २।४९॥तदीयाोयदे पुरावत कािदष ु ।अि तटाघातं िनिज तरैावता गजाः ॥ २।५०॥तिदामो िवभो सृं सनेां त शाये ।कम बिदं धम भववे ममुुवः ॥ २।५१॥गोारं सरुसैानां यं परुृ गोऽिभत ।्ूानेित शऽुो बीिमव जयिौयम ॥् २।५२॥वचविसते तिसज िगरमाभःू ।गिज तानरां विृं सौभायने िजगाय या ॥ २।५३॥सते वः कामो यं कालः कितीताम ।्न िसौ याािम सग ापारमाना ॥ २।५४॥इतः स दैः ूाौीनत एवाहित यम ।्िवषवृो ऽिप सवंयं छेमुसातम ॥् २।५५॥वतृं तनेदेमवे ूाया चाै ूितौतुम ।्वरणे शिमतं लोकानलं दध ुं िह तपः ॥ २।५६॥सयंगु े सायंगुीन ं तमुतं ूसहते कः ।अशंात े िनिष नीललोिहतरतेसः ॥ २।५७॥स िह दवेः परं ोितमःपारे वितम ।्

8 sanskritdocuments.org

Page 11: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

पिरिूभाविन मया न च िवनुा ॥ २।५८॥उमापणे त े ययूं सयंमििमतं मनः ।शोय तमाबमुयाने लोहवत ॥् २।५९॥उभे एव मे वोढमुभुयोवय मािहतम ।्सा वा शोदीया वा मिूत ज लमयी मम ॥ २।६०॥ताा िशितकठ सनैापमपुे वः ।मोते सरुबीनां वणेीवय िवभिूतिभः ॥ २।६१॥इित ा िवबधुाियोिनिरोदध े ।मनािहतकत ाे ऽिप ूितययिुदवम ॥् २।६२॥तऽ िनि कप मगमाकशासनः ।मनसा काय सिंसि- रािगणुरंहसा ॥ २।६३॥अथ स लिलतयोिषलूताचांरितवलयपदाे चापमास कठे ।सहचरमधहुचतूाराःशतमखमपुते ूािलः पुधा ॥ २।६४॥

तिघोनिदशािहाय सहॐमां यगुपपात ।ूयोजनापिेतया ूभणूां ूायलं गौरवमािौतषे ु॥ ३।१॥स वासवनेासनसिकृिमतो िनषीदिेत िवसृभिूमः ।भत ुः ूसादं ूितन मूा वंु िमथः ूाबमतवैमनेम ॥् ३।२॥आापय ातिवशषे प ुसंां लोकेष ु य े करणीयमि ।अनमुहं संरणूवृिमािम सवंिध तमाया त े ॥ ३।३॥केनासयूा पदकािणा त े िनतादीघज िनता तपोिभः ।याववािहतसायक माम ुका िनदशेवत ॥ ३।४॥असतः कव मिुमाग पनुभ वेशभयापः ।बिरं ितत ु सुरीणामारिेचतॅचूतरुःै कटाःै ॥ ३।५॥अािपतोशनसािप नीितं ूयुरागूिणिधिषे ।काथ धम वद पीडयािम िसोटावोघ इव ूवृः ॥ ३।६॥कामकेपीोतःखशीलां लोलं मनातया ूिवाम ।्िनतिनीिमिस मुलां कटः्ए याहिनषबाम ॥् ३।७॥

kumArasambhavam8.pdf 9

Page 12: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

कयािस कािमरुतापराधाादानतः कोपनयावधतूः ।याः किरािम ढानतुाप ं ूवालशाशरणं शरीरम ॥् ३।८॥ूसीद िवौात ु वीर वळं शरमै दीयःै कतमः सरुािरः ।िबभते ु मोघीकृतबावीय ः ीो ऽिप कोपुिरताधराः ॥ ३।९॥तव ूसादाुसमुायधुो ऽिप सहायमकंे मधमुवे ला ।कुया हरािप िपनाकपाणधे य िुतं के मम धिनो ऽे ॥ ३।१०॥अथोदशेादवताय पादमाबािसािवतपादपीठम ।्सिथाथ िववतृाशिमाखडलः कामिमदं बभाष े ॥ ३।११॥सव सखे पुपमतेभ े ममा े कुिलशं भवां ।वळं तपोवीय महु कुटः्अं ं सव तोगािम च साधकं च ॥ ३।१२॥अविैम त े सारमतः ख ां काय गुयासमं िनयोे ।ािदँयते भधूरतामवे कृने दहेोहनाय शषेः ॥ ३।१३॥आशसंता बाणगितं वषृाे काय या नः ूितपकम ।्िनबोध याशंभजुािमदानीमुिैषामीितमतेदवे ॥ ३।१४॥अमी िह वीय ू भवं भव जयाय सनेामशुि दवेाः ।स च दकेेषिुनपातसाो ॄाभूॄ िण योिजताा ॥ ३।१५॥तै िहमािेः ूयतां तनजूां यतान े रोचियत ुं यत ।योिषु तीय िनषकेभिूमः सवै मेाभवुोपिदम ॥् ३।१६॥गरुोिन योगा नगेका ाण ुं तपमिधकायाम ।्अा इरसां मखुेः ौतुं मया मिणिधः स वग ः ॥ ३।१७॥त िस ै कु दवेकाय मथ ऽयमथा रभा एव ।अपेत े ूयमुमं ां बीजारः ूागदुयािदवाः ॥ ३।१८॥तिरुाणां िवजयापुाय े तववै नामागितः कृती म ।्अूिसं यशस े िह प ुसंामनसाधारणमवे कम ॥ ३।१९॥सरुाः समथ ियतार एत े काय ऽयाणामिप िवपानाम ।्चापने त े कम न चाितिहंॐमहो बतािस हृणीयवीय ः ॥ ३।२०॥मधु त े मथ साहचया दासवनुो ऽिप सहाय एव ।समीरणो नोदियता भविेत ािदँयते केन ताशन ॥ ३।२१॥तथिेत शषेािमव भत ुराामादाय मूा मदनः ूते ।ऐरावताालनककशने हने पश तदिमः ॥ ३।२२॥

10 sanskritdocuments.org

Page 13: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

स माधवनेािभमतने सा रा च साशमन ुू यातः ।अयूािथ तकाय िसिः ावाौमं हमैवतं जगाम ॥ ३।२३॥तिन े सयंिमनां मनुीनां तपःसमाधःे ूितकूलवत ।सयोनरेिभमानभतूमाानमाधाय मधजु जृ े ॥ ३।२४॥कुबरेगुां िदशमुरँमौ ग ुं ूवृ े समयं िवल ।िददिणा गवहं मखुने लीकिनःासिमवोसज॥ ३।२५॥असतू सः कुसमुाशोकः ाभृवे सपवािन ।पादने नापैत सुरीणां सकमािसितनपूरुणे ॥ ३।२६॥सः ूवालोमचापऽे नीत े समािं नवचतूबाण े ।िनवशेयामास मधिुरफेाामाराणीव मनोभव ॥ ३।२७॥वणू कष सित किण कारं नोित िनग तया चतेः ।ूायणे सामिवधौ गणुानां पराखुी िवसजृः ूविृः ॥ ३।२८॥बालेवबायिवकासभावाभःु पलाशाितलोिहतािन ।सो वसने समागतानां नखतानीव वनलीनाम ॥् ३।२९॥लिरफेानभििचऽखु े मधौुीिलकं ूकाँय ।रागणे बालाणकोमलेन चतूूवालोमलकार ॥ ३।३०॥मगृाः िूयालिुममरीणां रजःकणिैव ितिपाताः ।मदोताः ूिनलं िवचेव नलीम म रपऽमोाः ॥ ३।३१॥चतूाराादकषायकठः प ुंोिकलो यधरंु चकूुज ।मनिनीमानिवघातदं तदवे जातं वचनंर ॥ ३।३२॥िहमपायािशदाधराणामापाडुरीभतूमखुवीनाम ।्देोमः िकुषानानां चबे पदं पऽिवशषेकेष ु॥ ३।३३॥तपिनः ाणवुनौकसामाकािलक वी मध ुू विृम ।्ूयसंितिविबयाणां कथं िचदीशा मनसां बभवूःु ॥ ३।३४॥तं दशेमारोिपतपुचाप े रितितीय े मदन े ूप े ।काागतहेरसानिुवं ािन भावं िबयया िववोःु ॥ ३।३५॥मध ु िरफेः कुसमुकैपाऽ े पपौ िूयां ामनवुत मानः ।ेण च शिनमीिलता मगृीमकडूयत कृसारः ॥ ३।३६॥ददौ रसाजरणेगुि गजाय गडूषजलं करणेःु ।अधपभेुन िबसने जायां सावयामास रथानामा ॥ ३।३७॥

kumArasambhavam8.pdf 11

Page 14: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

गीतारषे ु ौमवािरलेशःै िकिमुािसतपऽलेखम ।्पुासवाघिूण तनऽेशोिभ िूयामखुं िकुषचुु े ॥ ३।३८॥पया पुबकनाः ुरवालौमनोहराः ।लतावधूरवो ऽवापिुव नॆशाखाभजुबनािन ॥ ३।३९॥ौतुारोगीितरिप णे ऽिरः ूसानपरो बभवू ।आेराणां न िह जात ु िवाः समािधभदेूभवो भवि ॥ ३।४०॥लतागहृारगतो ऽथ नी वामूकोािप तहमेवऽेः ।मखुािप तकैािुलसंयवै मा चापलायिेत गणानषैीत ॥् ३।४१॥िनवृं िनभतृिरफंे मकूाडजं शामगृूचारम ।्तासनााननमवे सव िचऽािप तारिमवावते ॥ ३।४२॥िूपातं पिर त कामः परुःशबुिमव ूयाणे ।ूाषे ु ससंनमेशाखं ानादं भतूपतिेव वशे ॥ ३।४३॥स दवेदािुमविेदकायां शा लचम वधानवाम ।्आसीनमासशरीरपातकं सयंिमनं ददश ॥ ३।४४॥पय बिरपवू कायमृायतं सिमतोभयासंम ।्उानपािणयसिवशेाफुराजीविमवामे ॥ ३।४५॥भजुमोजटाकलापं कणा वसिगणुासऽूम ।्कठूभासिवशषेनीलां कृचं मिमत दधानम ॥् ३।४६॥िकिकाशििमतोमतारैॅ ू िविबयायां िवरतूसःै ।नऽेरैिवितपमाललैीकृतयाणमधोमयखूःै ॥ ३।४७॥अविृसरंिमवावुाहमपािमवाधारमनुरम ।्अराणां मतां िनरोधािवातिनिमव ूदीपम ॥् ३।४८॥कपालनऽेारलमागितःूरोहैिदतःै िशरः ।मणृालसऽूािधकसौकुमाया बाल ल लपयिमोः ॥ ३।४९॥मनो नवारिनिषविृ िद वा समािधवँयम ।्यमरं ऽेिवदो िवमाानमावलोकयम ॥् ३।५०॥रथाभतूमयुमनऽें पँयरानसाधृम ।्नालयाससहः ॐं शरं चापमिप हात ॥् ३।५१॥िनवा णभिूयमथा वीय सुयीव वपगु ुणने ।अन ुू याता वनदवेताामँयत ावरराजका ॥ ३।५२॥

12 sanskritdocuments.org

Page 15: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

अशोकिनभ ितपरागमाकृहमेिुतकिण कारम ।्मुाकलापीकृतिसवारं वसपुाभरणं वही ॥ ३।५३॥आविज ता िकं िचिदव नाां वासो वसाना तणाक रागम ।्पया पुबकावनॆा सािरणी पिवनी लतवे ॥ ३।५४॥ॐां िनतादवलमाना पनुः-पनुः केसरदामकाीम ।्ासीकृतां ानिवदा रणे मौव ितीयािमव काम ुक ॥ ३।५५॥सगुििनःासिववृतृं िबाधरासचरं िरफेम ।्ूितणं समलोलिललारिवने िनवारयी ॥ ३।५६॥तां वी सवा वयवानवां रतरेिप ॑ीपदमादधानाम ।्िजतिेये शिूलिन पुचापः काय िसिं पनुराशशसं े ॥ ३।५७॥भिवतः पुमा च शोः समाससाद ूितहारभिूमम ।्योगा चाः परमासंं ा परं ोितपारराम ॥ ३।५८॥ततो भजुािधपतःे फणामरैधः कथं िचृतभिूमभागः ।शनःै कृतूाणिवमिुरीशः पय बं िनिबडं िबभदे ॥ ३।५९॥तैशशसं ूिणप नी शौुषूया शलैसतुामपुतेाम ।्ूवशेयामास च भत ुरनेां ॅूपेमाऽानमुतूवशेाम ॥् ३।६०॥ताः सखीां ूिणपातपवू हनः िशिशराय ।कीय त कपादमलेू पुोयः पवभिभः ॥ ३।६१॥उमािप नीलालकमशोिभ िवॐसंयी नवकिण कारम ।्चकार कण तुपवने मूा ूणामं वषृभजाय ॥ ३।६२॥अनभाजं पितमाहुीित सा तमवेािभिहता भवने ।न हीरातयः कदा िचुि लोके िवपरीतमथ म ॥् ३।६३॥कामु बाणावसरं ूती पतविमखुं िविवःु ।उमासमं हरबलः शरासनां मुराममश ॥ ३।६४॥अथोपिने िगिरशाय गौरी तपिन े ताॆचा करणे ।िवशोिषतां भानमुतो मयखूमै ािकनीपुरबीजमालाम ॥् ३।६५॥ूितमहीत ुं ूणियिूयािलोचनामपुचबमे च ।सोहनं नाम च पुधा धनुमोघं समध बाणम ॥् ३।६६॥हरु िकििरधयै ोदयार इवारुािशः ।उमामखु े िबफलाधरोे ापारयामास िवलोचनािन ॥ ३।६७॥

kumArasambhavam8.pdf 13

Page 16: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

िववृवती शलैसतुािप भावमःै ुरालकदकःै ।साचीकृता चातरणे तौ मखुने पय िवलोचनने ॥ ३।६८॥अथिेयोभमयुमनऽेः पनुव िशालविगृ ।हते ुं चतेोिवकृतिेदिुदशामपुाषे ु ससज िम ॥् ३।६९॥स दिणापािनिवमिुं नतासंमाकुितसपादम ।्ददश चबीकृतचाचापं ूहत ुमुतमायोिनम ॥् ३।७०॥तपःपरामशिववृमोॅू भेमखु त ।ुरदुिच ः सहसा ततृीयादः कृशानःु िकल िनपात ॥ ३।७१॥बोधं ूभो सहंर सहंरिेत याविरः खे मतां चरि ।ताव विभ वनऽेजा भावशषें मदनं चकार ॥ ३।७२॥तीोािभषूभवणे विृोहने संयतिेयाणाम ।्अातभतृ सना मुत कृतोपकारवे रितब भवू ॥ ३।७३॥तमाश ु िवं तपसपी वनितं वळ इवावभ ।ीसिकष पिरहत ुिमदध े भतूपितः सभतूः ॥ ३।७४॥शलैाजािप िपतुिरसो ऽिभलाषंथ सम लिलतं वपरुान ।सोः समिमित चािधकजातलाशूा जगाम भवनािभमखुी कथं िचत ॥् ३।७५॥सपिद मकुुिलता िसरंभीािहतरमनकुामििरादाय दोा म ।्सरुगज इव िबॅिन दलांूितपथगितरासीगेदीघकृताः ॥ ३।७६॥

अथ मोहपरायणा सती िववशा कामवधिूव बोिधता ।िविधना ूितपादियता नववधैमसवदेनम ॥् ४।१॥अवधानपरे चकार सा ूलयाोििषते िवलोचन े ।न िववदे तयोरतृयोः िूयमिवदशनम ॥् ४।२॥अिय जीिवतनाथ जीवसीिभधायोितया तया परुः ।दशे पुषाकृित ितौ हरकोपानलभ केवलम ॥् ४।३॥अथ सा पनुरवे िवला वसधुािलनधसूरनी ।िवललाप िवकीण मधू जा समःखािमव कुव ती लीम ॥् ४।४॥

14 sanskritdocuments.org

Page 17: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

उपमानमभिूलािसनां करणं यव कािमया ।तिददं गतमीश दशां न िवदीय किठनाः ख ियः ॥ ४।५॥ न ु मां दधीनजीिवतां िविनकीय णिभसौदः ।निलन तसतेबुनो जलसात इवािस िविुतः ॥ ४।६॥कृतवानिस िविूयं न मे ूितकूलं न च ते मया कृतम ।्िकमकारणमवे दशन ं िवलपै रतये न दीयत े ॥ ४।७॥रिस र मखेलागणुैत गोऽिलतषे ु बनम ।्तुकेशरिषतेणावतसंोलताडनािन वा ॥ ४।८॥दये वससीित मियं यदवोचदविैम कैतवम ।्उपचारपदं न चिेददं मनः कथमता रितः ॥ ४।९॥परलोकनवूवािसनः ूितपे पदवीमहं तव ।िविधना जन एष वितदधीनं ख दिेहनां सखुम ॥् ४।१०॥रजनीितिमरावगिुठत े परुमाग घनशिववाः ।वसितं िूय कािमनां िूयाते ूापियत ुं क ईरः ॥ ४।११॥नयनाणािन घणू यचनािन लयद-ेपदे ।असित िय वाणीमदः ूमदानामधनुा िवडना ॥ ४।१२॥अवग कथीकृतं वपःु िूयबोव िनलोदयः ।बले ऽिप गते िनशाकरनतुां ःखमन मोित ॥ ४।१३॥हिरताणचाबनः कलप ुंोिकलशसिूचतः ।वद सित क बाणतां नवचतूूसवो गिमित ॥ ४।१४॥अिलपिरनकेशया गणुकृे धनषुो िनयोिजता ।िवतःै कणनिैरयं गुशोकामनरुोिदतीव माम ॥् ४।१५॥ूितप मनोहरं वपःु पनुरािदश तावितः ।रितितपदषे ु कोिकलां मधरुालापिनसग पिडताम ॥् ४।१६॥िशरसा ूिणप यािचतापुगढूािन सवपेथिून च ।सरुतािन च तािन त े रहः र संृ न शािरि मे ॥ ४।१७॥रिचतं रितपिडत या यमेष ु ममदेमात वम ।्िीयते कुसमुूसाधनं तव ता वपनु ँयते ॥ ४।१८॥िवबधुरैिस य दाणरैसमा े पिरकम िण तृः ।तिममं कु दिणतेरं चरणं िनिम तरागमिेह मे ॥ ४।१९॥

kumArasambhavam8.pdf 15

Page 18: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

अहमे पतवना पनुराौियणी भवािम त े ।चतरुःै सरुकािमनीजनःै िूय याव िवलोसे िदिव ॥ ४।२०॥मदनने िवनाकृता रितः णमाऽं िकल जीिवतिेत मे ।वचनीयिमदं वितं रमण ामनयुािम यिप ॥ ४।२१॥िबयतां कथममडनं परलोकािरत ते मया ।सममवे गतो ऽतिकतां गितमेन च जीिवतने च ॥ ४।२२॥ऋजतुां नयतः रािम त े शरमुिनषणधनः ।मधनुा सह सितं कथां नयनोपािवलोिकतं च यत ॥् ४।२३॥ न ु त े दयमः सखा कुसमुायोिजतकाम ुको मधःु ।न खमषा िपनािकना गिमतः सो ऽिप सुतां गितम ॥् ४।२४॥अथ तःै पिरदिेवतारैदय े िदधशरिैरवािदतः ।रितमपुपमुातरुां मधरुाानमदशयरुः ॥ ४।२५॥तमवे रोद सा भशृं नसाधमरुो जघान च ।जन िह ःखममतो िववतृारिमवोपजायते ॥ ४।२६॥इित चनैमवुाच ःिखता सुदः पँय वस िकं ितम ।्यिददं कणशः ूकीय त े पवनभै कपोतकब ुरम ॥् ४।२७॥अिय सित दिेह दशन ं र पय ुकु एष माधवः ।दियतानवितं नणृां न ख ूमे चलं सुन े॥ ४।२८॥अमनुा नन ु पा वित ना जगदाां ससरुासरंु तव ।िबसतगुणु कािरतं धनषुः पलेवपुपिऽणः ॥ ४।२९॥गत एव न ते िनवत त े स सखा दीप इवािनलाहतः ।अहम दशवे पँय मामिवषसनूधिूषताम ॥् ४।३०॥िविधना कृतमध वशैसं नन ु माकामवध े िवमुता ।अनघािप िह सौंयिुमे गजभे पतनाय वरी ॥ ४।३१॥तिददं िबयतामनरं भवता बजुनूयोजनम ।्िवधरुां लनाितसज नान ु मां ूापय परुिकम ॥् ४।३२॥शिशना सह याित कौमदुी सह मघेने तिडलीयते ।ूमदाः पितवगा इित ूितपं िह िवचतेनरैिप ॥ ४।३३॥अमनुवै कषाियतनी सभुगने िूयगाऽभना ।नवपवसंरे यथा रचियािम तन ुं िवभावसौ ॥ ४।३४॥

16 sanskritdocuments.org

Page 19: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

कुसमुारणे सहायतां बशः सौ गतमावयोः ।कु सित तावदाश ु म े ूिणपातािलयािचतिताम ॥् ४।३५॥तदन ुलनं मदिप तं रयदे िणवातवीजनःै ।िविदतं ख ते यथा रः णमुहते न मां िवना ॥ ४।३६॥इित चािप िवधाय दीयतां सिललािलरके एव नौ ।अिवभ परऽ तं मया सिहतः पाित ते स बावः ॥ ४।३७॥परलोकिवधौ च माधव रमिुँय िवलोलपवाः ।िनवपःे सहकारमरीः िूयचतूूसवो िह त े सखा ॥ ४।३८॥इित दवेिवमुय े ितां रितमाकाशभवा सरती ।शफर ॑दशोषिववां ूथमा विृिरवाकत ॥ ४।३९॥कुसमुायधुपि लभव भता न िचरािवित ।ण ु यने स कमणा गतः शलभं हरलोचनािच िष ॥ ४।४०॥अिभलाषमदुीिरतिेयः सतुायामकरोजापितः ।अथ तने िनगृ िविबयामिभशः फलमतेदभतू ॥् ४।४१॥पिरणेित पाव त यदा तपसा तवणीकृतो हरः ।उपलसखुदा रं वपषुा ने िनयोजियित ॥ ४।४२॥इित चाह स धमयािचतः रशापाविधदां सरतीम ।्अशनरेमतृ चोभयोव िशनाधुरा योनयः ॥ ४।४३॥तिददं पिरर शोभन े भिवतिूयसमं वपःु ।रिवपीतजला तपाये पनुरोघने िह युते नदी ॥ ४।४४॥इं रतःे िकमिप भतूमँयपं मीचकार मरणवसायबिुम ।्तया कुसमुायधुबरुनेामाासयचुिरताथ पदवै चोिभः ॥ ४।४५॥अथ मदनवधूपवां सनकृशा पिरपालयां बभवू ।शिशन इव िदवातन लेखा िकरणपिरयधसूरा ूदोषम ॥् ४।४६॥

तथा समं दहता मनोभवं िपनािकना भमनोरथा सती ।िनिन पं दयने पाव ती िूयषे ु सौभायफला िह चाता ॥ ५।१॥इयषे सा कत ुमवपतां समािधमााय तपोिभरानः ।अवाते वा कथमथा यं तथािवधं ूमे पित ताशः ॥ ५।२॥िनश चनैां तपस े कृतोमां सतुां िगरीशूितसमानसाम ।्उवाच मनेा पिरर वसा िनवारयी महतो मिुनोतात ॥् ५।३॥

kumArasambhavam8.pdf 17

Page 20: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

मनीिषताः सि गहृे ऽिप दवेतापः वे च तावकं वपःु ।पदं सहते ॅमर पलेवं िशरीशपुं न पनुः पतिऽणः ॥ ५।४॥इित ीवुेामनशुासती सतुां शशाक मनेा न िनयमुुमात ।्क ईिताथ िरिनयं मनः पय िनािभमखुं ूतीपयते ॥् ५।५॥कदा िचदाससखीमखुने सा मनोरथं िपतरं मनिनी ।अयाचतारयिनवासमानः फलोदयााय तपःसमाधये ॥ ५।६॥अथानुपािभिनवशेतोिषणा कृतानुा गुणा गरीयसा ।ूजास ु पािथतं तदाया जगाम गौरी िशखरं िशखिडमत ॥् ५।७॥िवमु सा हारमहाय िनया िवलोलयिूिवचनम ।्बब बालाणबॅ ु वलं पयोधरोधेिवशीण सहंित ॥ ५।८॥यथा ूिसमै धरंु िशरोहजै टािभरवेमभूदाननम ।्न शदौिेणिभरवे पजं सशवैलासमिप ूकाशते ॥ ५।९॥ूितणं सा कृतरोमिविबयां ोताय मौ िऽगणुां बभार याम ।्अकािर तवू िनबया तया सरागमा रसनागणुादम ॥् ५।१०॥िवसृरागादधरािवित तः नारागािणता ककात ।्कुशारादानपिरतािुलः कृतो ऽसऽूूणयी तया करः ॥ ५।११॥महाहशापिरवत नतुःै केशपुरैिप या यते ।अशते सा बालतोपधाियनी िनषेषी िडल एव केवले ॥ ५।१२॥पनुम हीत ुं िनयमया तया य े ऽिप िनपे इवािप तयम ।्लतास ु तीष ु िवलासचिेतं िवलोलं हिरणानास ु च ॥ ५।१३॥अतिता सा यमवे वृकाटनूॐवणै वध यत ।्गहुो ऽिप यषेां ूथमाजनां न पऽुवामपाकिरित ॥ ५।१४॥अरयबीजािलदानलािलताथा च तां हिरणा िवशसःु ।यथा तदीयनै यनःै कुतहूलारुः सखीनामिममीत लोचन े॥ ५।१५॥कृतािभशकेां तजातवदेसं गुरासवतीमधीितनीम ।्िदवामषृयो ऽपुागम धमवृषे ु वयः समीते ॥ ५।१६॥िवरोिधसोितपवू मरं िुमरैभीूसवािच ताितिथ ।नवोटजारसतृानलं तपोवनं त बभवू पावनम ॥् ५।१७॥यदा फलं पवू तपःसमािधना न तावता लममं काितम ।्

18 sanskritdocuments.org

Page 21: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

तदानपे शरीरमाद वं तपो महा चिरत ुं ूचबमे ॥ ५।१८॥मं ययौ ककलीलयािप या तया मनुीनां चिरतं गात ।ीवुं वपःु कानपिनिम तं मृ ूकृा च ससारमवे च ॥ ५।१९॥शचुौ चतणुा लतां हिवभ ुजां शिुचिता मगता समुमा ।िविज नऽेूितघाितन ूभामनिः सिवतारमैत ॥ ५।२०॥तथािभतं सिवतगु भििभम ुखं तदीयं कमलिौयं दधौ ।अपायोः केवलम दीघ योः शनःै-शनःै ँयािमकया कृतं पदम ॥् ५।२१॥अयािचतोपितमु केवलं रसाकोडुपते रँमयः ।बभवू ताः िकल पारणािविधन वृविृितिरसाधनः ॥ ५।२२॥िनकामता िविवधने विना नभरणेेनसतृने च ।तपाये वािरिभिता नवभै ुवा सहोाणममुगम ॥् ५।२३॥िताः णं पस ु तािडताधराः पयोधरोधेिनपातचिूण ताः ।वलीष ु ताः िलताः ूपिेदरे िचरणे नािभं ूथमोदिबवः ॥ ५।२४॥िशलाशयां तामिनकेतवािसन िनररारवातविृष ु ।लोकयिुिषतैिडयमै हातपःसा इव िताः पाः ॥ ५।२५॥िननाय सािहमोिरािनलाः सहराऽीदवासतरा ।परराबििन चबवाकयोः परुो िवयेु िमथनु े कृपावती ॥ ५।२६॥मखुने सा पसगुिना िनिश ूवपेमानाधरपऽशोिभना ।तषुारविृतपसदां सरोजसानिमवाकरोदपाम ॥् ५।२७॥यिंवशीण िुमपण विृता परा िह काा तपसया पनुः ।तदपाकीण मतः िूयवंदां वदपणित च तां परुािवदः ॥ ५।२८॥मणृािलकापलेवमवेमािदिभो तःै मं लपयहिन शम ।्तपः शरीरःै किठनैपािज तं तपिनां रमधकार सा ॥ ५।२९॥अथािजनाषाढधरः ूगवालिव ॄमयने तजेसा ।िववशे कििटलपोवनं शरीरबः ूथमाौमो यथा ॥ ५।३०॥तमाितथयेी बमानपवू या सपय या ूिुदयाय पाव ती ।भवि साे ऽिप िनिवचतेसां वपिुव शषेेितगौरवाः िबयाः ॥ ५।३१॥िविधूयुां पिरगृ सियां पिरौमं नाम िवनीय च णम ।्उमां स पँयजृनुवै चषुा ूचबमे वुमनिुतबमः ॥ ५।३२॥अिप िबयाथ सलुभं सिमुशं जलािप ानिविधमािण ते ।

kumArasambhavam8.pdf 19

Page 22: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

अिप शा तपिस ूवत स े शरीरमां ख धमसाधनम ॥् ५।३३॥अिप दाविज तवािरसतृं ूवालमासामनबुि वीधाम ।्िचरोितालकपाटलेन त े तलुां यदारोहित दवाससा ॥ ५।३४॥अिप ूसं हिरणषे ु त े मनः करदभ ू णयापहािरष ु ।य उलाि ूचलिैव लोचनैवािसाँयिमव ूयुत े ॥ ५।३५॥यते पाव ित पापवृय े न पिमिभचािर तचः ।तथा िह त े शीलमदुारदशन े तपिनामपुदशेतां गतम ॥् ५।३६॥िवकीण सिष बिलूहािसिभथा न गाःै सिललिैदवतुःै ।यथा दीयैिरतरैनािवलमै हीधरः पािवत एष सायः ॥ ५।३७॥अनने धम ः सिवशषेम मे िऽवग सारः ूितभाित भािविन ।या मनोिनिव षयाथ कामया यदके एव ूितगृ सेत े ॥ ५।३८॥ूयुसारिवशषेमाना न मां परं सितपमुहिस ।यतः सतां सतगािऽ सतं मनीिषिभः सापदीनमुते ॥ ५।३९॥अतो ऽऽ िकिवत बमां िजाितभावापपचापलः ।अयं जनः ूमुनापोधन े न चिेहं ूितवुमहिस ॥ ५।४०॥कुले ूसिूतः ूथम वधेसिलोकसौय िमवोिदतं वपःु ।अमृयमैय सखुं नवं वयपःफलं ािमतः परं वद ॥ ५।४१॥भविनादिप नाम ःसहानिनीनां ूितपिरीशी ।िवचारमाग ू िहतने चतेसा न ँयते त कृशोदिर िय ॥ ५।४२॥अलशोकािभभवयेमाकृितिव मानना स ुॅ ु कुतः िपतगुृ हे ।परािभमश न तवाि कः करं ूसारयेगरसचूय े ॥ ५।४३॥िकिमपााभरणािन यौवन े धतृं या वाकशोिभ वलम ।्वद ूदोष े ुटचतारके िवभावरी यणाय कते ॥ ५।४४॥िदवं यिद ूाथ यस े वथृा ौमः िपतःु ूदशेाव दवेभमूयः ।अथोपयारमलं समािधना न रमिित मृयत े िह तत ॥् ५।४५॥िनविेदतं िनिसतने सोणा मनु मे सशंयमवे गाहत े ।न ँयते ूाथ ियत एव ते भिवित ूािथ तलभः कथम ॥् ५।४६॥अहो िरः को ऽिप तविेतो यवुा िचराय कणलशूतां गत े ।उपेत े यः थलिनीज टाः कपोलदशे े कलमामिपलाः ॥ ५।४७॥मिुनोतैामितमाऽकिश तां िदवाकराुिवभषूणादाम ।्

20 sanskritdocuments.org

Page 23: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

शशालेखािमव पँयतो िदवा सचतेसः क मनो न यते ॥ ५।४८॥अविैम सौभायमदने वितं तव िूयं यतरुावलोिकनः ।करोित लं िचरम चषुो न वमाीयमरालपणः ॥ ५।४९॥िकयिरं ौािस गौिर िवते ममािप पवूा ौमसितं तपः ।तदध भागने लभ काितं वरं तिमािम च साध ु विेदतमु ॥् ५।५०॥इित ूिवँयािभिहता िजना मनोगतं सा न शशाक शिंसतमु ।्अथो वयां पिरपा वित न िववित तानननऽेमैत ॥ ५।५१॥सखी तदीया तमवुाच विण न ं िनबोध साधो तव चुेतहूलम ।्यदथ मोजिमवोवारणं कृतं तपःसाधनमतेया वपःु ॥ ५।५२॥इयं महेूभतृीनिधिौयतिुदगीशानवम मािननी ।अपहाय मदन िनमहािनाकपािणं पितमािुमित ॥ ५।५३॥असारिनवित तः परुा परुािरमूामखुः िशलीमखुः ।इमां िद ायतपातमणोिशीण मतूरिप पुधनः ॥ ५।५४॥तदाूभृुदना िपतगुृ हे ललािटकाचनधसूरालका ।न जात ु बाला लभते िनवृ ितं तषुारसातिशलातलेिप ॥ ५।५५॥उपावण चिरत े िपनािकनः सबाकठिलतःै पदिैरयम ।्अनकेशः िकरराजकका वनासीतसखीररोदयत ॥् ५।५६॥िऽभागशषेास ु िनशास ु च णिमी नऽे े सहसा बुत । नीलकठ ोजसीलवागसकठािप तबाबना ॥ ५।५७॥यदा बधुःै सव गतमुस े न विे भाविममं जनं कथम ।्इित हाििखत मुधया रहपुालत चशखेरः ॥ ५।५८॥यदा च तािधगमे जगतरेपँयदं न िविधं िविचती ।तदा सहाािभरनुया गरुोिरयं ूपा तपस े तपोवनम ॥् ५।५९॥िुमषे ु सा कृतजस ुयं फलं तपःसािष ु मेिप ।न च ूरोहािभमखुो ऽिप ँयते मनोरथो ऽाः शिशमौिलसौंयः ॥ ५।६०॥न विे स ूािथ तलभः कदा सखीिभरॐोरमीितािममाम ।्तपःकृशामपुपते सख वषृवे सीतां तदवमहताम ॥् ५।६१॥अगढूसाविमतीितया िनविेदतो निैकसुरया ।अयीदमवें पिरहास इमुामपृदितहष लणः ॥ ५।६२॥अथामहे मकुुलीकृतालुौ समप यी िटकामािलकाम ।्

kumArasambhavam8.pdf 21

Page 24: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

कथं िचदिेनया िमतारं िचरवािपतवागभाषत ॥ ५।६३॥यथा ौतुं वदेिवदां वर या जनो ऽयमुःैपदलनोकुः ।तपः िकलेदं तदवािसाधनं मनोरथानामगितन िवते ॥ ५।६४॥अथाह वण िविदतो महेरदिथ नी ं पनुरवे वत स े ।अमलाासरितं िविच तं तवानवुिृं न च कत ुमुहे ॥ ५।६५॥अविुनब परे कथं न ु त े करो ऽयमामुिववाहकौतकुः ।करणे शोव लयीकृतािहना सिहते तथमावलनम ॥् ५।६६॥मवे ताविरिचय यं कदा िचदते े यिद योगमहतः ।वधूकूलं कलहंसलणं गजािजनं शोिणतिबविष च ॥ ५।६७॥चतुपुूकरािवकीण योः परो ऽिप को नाम तवानमुते ।अलकाािन पदािन पादयोिव कीण केशास ु परतेभिूमष ु॥ ५।६८॥अयुपं िकमतः परं वद िऽनऽेवः सलुभं तवािप यत ।्नये ऽििरचनादे पदं िचताभरजः किरित ॥ ५।६९॥इयं च त े ऽा परुतो िवडना यढया वारणराजहाय या ।िवलो वृोमिधितं या महाजनः रेमखुो भिवित ॥ ५।७०॥यं गतं सित शोचनीयतां समागमूाथ नया कपािलनः ।कला च सा कािमती कलावतम लोक च नऽेकौमदुी ॥ ५।७१॥वपिुव पामलजता िदगरने िनविेदतं वस ु ।वरषे ु यालमगृाि मृयत े तदि िकं मिप िऽलोचन े॥ ५।७२॥िनवत याादसदीितानः तिधं च पुयलणा ।अपेते साधजुनने विैदकी ँमशानशलू न यपूसिया ॥ ५।७३॥इित िजातौ ूितकूलवािदिन ूवपेमानाधरलकोपया ।िवकुितॅलूतमािहत े तया िवलोचन े ितय गपुालोिहत े ॥ ५।७४॥उवाच चनै ं परमाथ तो हरं न विे ननू ं यत एवमा माम ।्अलोकसामामिचहतेकंु िषि मािरतं महानाम ॥् ५।७५॥िवपतीकारपरणे मलं िनषेत े भिूतसमुकेुन वा ।जगरय िनरािशषः सतः िकमिेभराशोपहताविृिभः ॥ ५।७६॥अिकनः सभवः स सदां िऽलोकनाथः िपतसृगोचरः ।स भीमपः िशव इदुीय त े न सि याथािवदः िपनािकनः ॥ ५।७७॥िवभषूणोािस िपनभोिग वा गजािजनालि कूलधािर वा ।

22 sanskritdocuments.org

Page 25: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

कपािल वा ादथ वेशखेरं न िवमतूरवधाय त े वपःु ॥ ५।७८॥तदससंग मवा कते ीवुं िचताभरजो िवशुय े ।तथा िह नृािभनयिबयातुं िविलते मौिलिभररौकसां ॥ ५।७९॥असद वषृणे गतः ूिभिदवारणवाहनो वषृा ।करोित पादावपुग मौिलना िविनिमाररजोणालुी ॥ ५।८०॥िववता दोषमिप तुाना यकैमीशं ूित साध ु भािषतम ।्यमामनाभवुो ऽिप कारणं कथं स लूभवो भिवित ॥ ५।८१॥अलं िववादने यथा ौतुया तथािवधावदशषेमु सः ।ममाऽ भावकैरसं मनः ितं न कामविृव चनीयमीते ॥ ५।८२॥िनवाय तामािल िकमयं बटुः पनुिव वःु ुिरतोराधरः ।न केवलं यो महतो ऽपभाषत े णोित तादिप यः स पापभाक ् ॥ ५।८३॥इतो गिमँयाथविेत वािदनी चचाल बाला निभवला ।पमााय च तां कृतितः समालले वषृराजकेतनः ॥ ५।८४॥तं वी वपेथमुती सरसायििन पेणाय पदमृुतमुही ।मागा चलितकराकुिलतवे िसःु शलैािधराजतनया न ययौ न तौ ॥५।८५॥अूभृवनताि तवाि दासः बीतपोिभिरित वािदिन चमौलौ ।अाय सा िनयमजं ममुसज ेशः फलेन िह पनुन वतां िवधे॥ ५।८६॥

अथ िवान े गौरी सिदशे िमथः सखीम ।्दाता मे भभूतृां नाथः ूमाणीिबयतािमित ॥ ६।१॥तया ातसशेा सा बभौ िनभतृा िूय े ।चतूयििरवााे मधौ परभतृामखुी ॥ ६।२॥स तथिेत ूिताय िवसृ कथममुाम ।्ऋषीोितम या सार रशासनः ॥ ६।३॥ते ूभामडलैम ोतयपोधनाः ।सातीकाः सपिद ूारासरुः ूभोः ॥ ६।४॥आतुाीरमार- कुसमुोिरवीिचष ु ।आकाशगाॐोतु िदागमदगिष ु॥ ६।५॥मुायोपवीतािन िबॅतो हमैवलाः ।

kumArasambhavam8.pdf 23

Page 26: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

रासऽूाः ूोां कवृा इवािौताः ॥ ६।६॥अधःूवि ताने समाविज तकेतनुा ।सहॐरिँमना शूमाणमदुीिताः ॥ ६।७॥आसबालतया साध मृुतया भवुा ।महावराहदंायां िवौााः ूलयापिद ॥ ६।८॥सग शषेूणयनाियोनरेनरम ।्परुातनाः परुािविधा तार इित कीित ताः ॥ ६।९॥ूानानां िवशुानां पिरपाकमपुयेषुाम ।्तपसामपुभुानाः फलािप तपिनः ॥ ६।१०॥तषेां मगता साी पःु पादािप तेणा ।साािदव तपःिसिब भास े बती ॥ ६।११॥तामगौरवभदेने मनुापँयदीरः ।ी पमुािननाषैा वृं िह मिहतं सताम ॥् ६।१२॥तशनादभूोभू यााराथ मादरः ।िबयाणां ख धा णां सो मलूसाधनम ॥् ६।१३॥धमणािप पदं शव कािरत े पाव त ूित ।पवूा पराधभीत कामोािसतं मनः ॥ ६।१४॥अथ ते मनुयः सव मानिया जगुम ।्इदमचूरुनचूानाः ूीितकटिकतचः ॥ ६।१५॥य सगाातं यदौ िविधना तम ।्य तं तप िवपं फलम नः ॥ ६।१६॥यदणे जगतां वयमारोिपताया ।मनोरथािवषयं मनोिवषयमानः ॥ ६।१७॥य चतेिस वतथाः स तावृितनां वरः ।िकं पनुॄ योनये व चतेिस वत त े ॥ ६।१८॥समका सोमा परमाहे पदम ।्अ तूैरं तारणानमुहाव ॥ ६।१९॥ािवतमाानं ब मामहे वयम ।्ूायः ूयमाधेगणुषेूमादरः ॥ ६।२०॥या नः ूीितिव पा दनुानसवा ।

24 sanskritdocuments.org

Page 27: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

सा िकमावेत े तुमराािस दिेहनाम ॥् ६।२१॥सााो ऽिस न पनुिव ां वयमसा ।ूसीद कथयाानं न िधयां पिथ वत स े ॥ ६।२२॥िकं यने सजृिस मतु यने िबभिष तत ।्अथ िव सहंता भागः कतम एष ते ॥ ६।२३॥अथवा समुहषेा ूाथ ना दवे ितत ु ।िचितोपितांावािध नः करवाम िकम ॥् ६।२४॥अथ मौिलगतेोिव शददै शनाशंिुभः ।उपिचभां त ूाह परमेरः ॥ ६।२५॥िविदतं वो यथा ाथा न मे कािवृयः ।नन ु मिूत िभरािभिरतूो ऽि सिूचतः ॥ ६।२६॥सो ऽहं तृातरुवैृ ि ं िवुािनव चातकैः ।अिरिवूकृतदैवःै ूसिूतं ूित यािचतः ॥ ६।२७॥अत आहत ुिमािम पाव तीमाजन े ।उये हिवभुय जमान इवारिणम ॥् ६।२८॥तामदथ युािभया िचतो िहमालयः ।िविबयाय ै न के साः सदनिुताः ॥ ६।२९॥उतने िितमता धरुमुहता भवुः ।तने योिजतसं िव मामवितम ॥् ६।३०॥एवं वाः स काथ िमित वो नोपिदँयते ।भवणीतमाचारमामनि िह साधवः ॥ ६।३१॥आया ती तऽ ापारं कत ु अहित ।ूायणेवैिंवध े काय परुीणां ूगता ॥ ६।३२॥तयातौषिधूं िसये िहमवरुम ।्महाकोशीूपात े ऽिमः पनुरवे नः ॥ ६।३३॥तियंिमनामा े जात े पिरणयोखु े ।जः पिरमहोीडां ूाजापापिनः ॥ ६।३४॥ततः परमिमुा ूते मिुनमडलम ।्भगवानिप साः ूथमोिमादम ॥् ६।३५॥ते चाकाशमिसँयाममु परमष यः ।

kumArasambhavam8.pdf 25

Page 28: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

आसेरोषिधूं मनसा समरंहसः ॥ ६।३६॥अलकामितवावे वसितं वससुदाम ।्गा िभवमनं कृवेोपिनविेशतम ॥् ६।३७॥गाॐोतःपिरि- वूािलतौषिध ।बहृिणिशलासालं गुाविप मनोहरम ॥् ६।३८॥िजतिसहंभया नागा यऽाा िबलयोनयः ।याः िकुषाः पौरा योिषतो वनदवेताः ॥ ६।३९॥िशखरासमघेानां जे यऽ वेँ मनाम ।्अनगुिज तसिधाः करणमै ुरजनाः ॥ ६।४०॥यऽ किुमरैवे िवलोलिवटपाशंकैुः ।गहृयपताकाौीरपौरादरिनिम ता ॥ ६।४१॥यऽ िटकहष ु नमापानभिूमष ु ।ोितषां ूितिबािन ूावुपुहारताम ॥् ६।४२॥यऽौषिधूकाशने नं दिश तसराः ।अनिभािमॐाणां िदनेिभसािरकाः ॥ ६।४३॥यौवनां वयो यिातः कुसमुायधुः ।रितखदेसमुा िनिा संािवपय यः ॥ ६।४४॥ॅभूिेदिभः सकोलैिलतािुलतज नःै ।यऽ कोपःै कृताः ीणामाूसादािथ नः िूयाः ॥ ६।४५॥सानकताया- सुिवाधरागम ।्य चोपवनं बां सगुिग मादनः ॥ ६।४६॥अथ ते मनुयो िदाः ूे हमैवतं परुम ।्गा िभसिसकृुतं वनािमव मिेनरे ॥ ६।४७॥ते सिन िगरवेगाखुाःवीिताः ।अवतेज टाभारिैलिखतानलिनलःै ॥ ६।४८॥गगनादवतीणा सा यथावृपरुरा ।तोयाभा रालीव रजे े मिुनपररा ॥ ६।४९॥ताना नमादाय राुयौ िगिरः ।नमयारगुिभः पादासवै सुराम ॥् ६।५०॥धाततुाॆाधरः ूाशंदुवदाबहृजुः ।

26 sanskritdocuments.org

Page 29: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

ूकृवै िशलोरः सुो िहमवािनित ॥ ६।५१॥िविधूयुसारःै यं माग दशकः ।स तरैाबमयामास शुां शुकम िभः ॥ ६।५२॥तऽ वऽेासनासीनाृतासनपिरमहः ।इवुाचेरााचं ूािलः पिृथवीधरः ॥ ६।५३॥अपमघेोदयं वष मकुसमुं फलम ।्अतिकतोपपं वो दशन ं ूितभाित मे ॥ ६।५४॥मढंू बुिमवाानं हमैीभतूिमवायसम ।्भमूिेदविमवाढं मे भवदनमुहात ॥् ६।५५॥अूभिृत भतूानामिधगो ऽि शुये ।यदािसतमहिि तीथ ूचते ॥ ६।५६॥अविैम पतूमाानं यनेवै िजोमाः ।मिू गाूपातने धौतपादासा च वः ॥ ६।५७॥जमं ूैभावे वः ावरं चरणाितम ।्िवभानमुहं मे िपमिप मे वपःु ॥ ६।५८॥भवावनोाय पिरतोषाय मूत े ।अिप ािदगािन नाािन ूभवि मे ॥ ६।५९॥न केवलं दरीसंं भातां दश नने वः ।अगतमपां मे रजसो ऽिप परं तमः ॥ ६।६०॥कत ं वो न पँयािम ािें नोपपते ।शे मावनायवै ूानं भवतािमह ॥ ६।६१॥तथािप तावििंदाां म े दातमुहथ ।िविनयोगूसादा िह िकराः ूभिवषु ु॥ ६।६२॥एते वयममी दाराः कयें कुलजीिवतम ।्ॄतू यनेाऽ वः काय मनाा बावषु ु॥ ६।६३॥इिूचवांमवेाथ दरीमखुिवसिप णा ।ििरव ूितशने ाजहार िहमालयः ॥ ६।६४॥अथािरसममयमदुाहरणवषु ु ।ऋषयोदयामासःु ूवुाच स भधूरम ॥् ६।६५॥उपपिमदं सव मतः परमिप िय ।

kumArasambhavam8.pdf 27

Page 30: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

मनसः िशखराणां च सशी त े समुितः ॥ ६।६६॥ान ेां ावराानं िवमुाथा िह त े ।चराचराणां भतूानां कुिराधारतां गतः ॥ ६।६७॥गामधाथं नागो मणृालमृिभः फणःै ।आ रसातलमलूामवालिथा न चते ॥् ६।६८॥अिामलसानाः समिुो िनवािरताः ।पनुि लोकाुयाीत यः सिरत ते ॥ ६।६९॥यथवै ाते गा पादने परमिेनः ।ूभवणे ितीयने तथवैोिरसा या ॥ ६।७०॥ितय गू मधा ापको मिहमा हरःे ।िऽिवबमोतासी च ाभािवकव ॥ ६।७१॥यभागभजुां मे पदमातषुा या ।उिैहरमयं ं समुरेोिव तथीकृतम ॥् ६।७२॥कािठं ावरे काय े भवता सव मिप तम ।्इदं त ु भिनॆं त े सतामाराधनं वपःु ॥ ६।७३॥तदागमनकाय नः ण ु काय तववै तत ।्ौयेसामपुदशेा ु वयमऽाशंभािगनः ॥ ६।७४॥अिणमािदगणुोपतेमृपुषारम ।्शमीर इुःै साध चं िबभित यः ॥ ६।७५॥किताोसामः पिृथािदिभरािन ।यनेदें िीयते िवं धयु या निमवािन ॥ ६।७६॥योिगनो यं िविचि ऽेारवित नम ।्अनाविृभयं य पदमाम नीिषणः ॥ ६।७७॥स ते िहतरं साााी िव कमणः ।वणृतु े वरदः शरुािमतःै पदःै ॥ ६।७८॥तमथ िमव भारा सतुया योुमहिस ।अशोा िह िपतःु का सऽ ूितपािदता ॥ ६।७९॥यावदतेािन भतूािन ावरािण चरािण च ।मातरं कयनेामीशो िह जगतः िपता ॥ ६।८०॥ूण िशितकठाय िवबधुादनरम ।्

28 sanskritdocuments.org

Page 31: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

चरणौ रयाडूामिणमरीिचिभः ॥ ६।८१॥उमा वधभू वााता यािचतार इमे वयम ।्वरः शरुलं षे ुलोूतय े िविधः ॥ ६।८२॥अोतःु यूमान वानविनः ।सतुासिविधना भव िवगरुोग ुः ॥ ६।८३॥एवं वािदिन दवेष पा िपतरुधोमखुी ।लीलाकमलपऽािण गणयामास पाव ती ॥ ६।८४॥शलैः सणू कामो ऽिप मनेामखुमदुैत ।ूायणे गिृहणीनऽेाः काथ िह कुटुिनः ॥ ६।८५॥मने े मनेािप तव पःु काय मभीितम ।्भविभचािरयो भत ुिर े पितोताः ॥ ६।८६॥इदमऽोरं ािमित बुा िवमृँ य सः ।आददे वचसामे मलालतां सतुाम ॥् ६।८७॥एिह िवान े वे िभािस पिरकिता ।अिथ नो मनुयः ूां गहृमिेधफलं मया ॥ ६।८८॥एतावा तनयामषृीनाह महीधरः ।इयं नमित वः सवािलोचनवधिूरित ॥ ६।८९॥ईिताथ िबयोदारं त े ऽिभन िगरवे चः ।आशीिभ रधेयामासःु परुःपाकािभरिकाम ॥् ६।९०॥तां ूणामादरॐ- जानूदवतसंकाम ।्अमारोपयामास लमानामती ॥ ६।९१॥तातरं चाौमुखु िहतृहेिववाम ।्वरानपवू िवशोकामकरोणुःै ॥ ६।९२॥ववैािहक ितिथं पृाणं हरबनुा ।त े हामााय चेीरपिरमहाः ॥ ६।९३॥ते िहमालयमाम पनुः ूे च शिूलनम ।्िसं चा ै िनवेाथ तिसृाः खमुयःु ॥ ६।९४॥पशपुितरिप ताहािन कृादगमयदििसतुासमागमोः ।कमपरमवशं न िवूकुय ुिव भमुिप तं यदमी शृि भावाः ॥ ६।९५॥

kumArasambhavam8.pdf 29

Page 32: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

अथौषधीनामिधप वृौ ितथौ च जािमऽगणुाितायाम ।्समतेबिुहमवातुाया िववाहदीािविधमितत ॥् ७।१॥ववैािहकैः कौतकुसिंवधानगैृ हे गहृे मपरुिवग म ।्आसीरंु सानमुतो ऽनरुागादःपरंु चकैकुलोपमयेम ॥् ७।२॥सानकाकीण महापथं तीनाशंकैुः कितकेतमुालम ।्भासा लानतोरणानां ानारग इवाबभास े ॥ ७।३॥एकैव सामिप पऽुपौ िचर वे मतृोितवे ।आसपािणमहणिेत िपऽोमा िवशषेोिसतं बभवू ॥ ७।४॥अायावमदुीिरताशीः सा मडनाडनमभु ।सििभो ऽिप िगरःे कुल हेदकेायतनं जगाम ॥ ७।५॥मऽै े मुत शशलानने योगं गतासूरफनुीष ु ।ताः शरीरे ूितकम चबुब िुयो याः पितपऽुवः ॥ ७।६॥सा गौरिसाथ िनवशेविवा ू वालःै ूितिभरागम ।्िनना िभकौशयेमपुाबाणमनपेमलकार ॥ ७।७॥बभौ च सकमपुे बाला नवने दीािविधसायकेन ।करणे भानोब लावसान े सुमाणवे शशालेखा ॥ ७।८॥तां लोीकेन तातलैामाँयानकालेयकृतारागाम ।्वासो वसानामिभषकेयोयं नाय तुािभमखुं नषैःु ॥ ७।९॥िववैय िशलातले ऽििवमुाफलभििचऽे ।आविज ताापदकुतोयाः सतयू मनेां पयां बभवूःु ॥ ७।१०॥सा मलानिवशुगाऽी गहृीतपुमनीयवा ।िनवृ पज जलािभषकेा ूफुकाशा वसधुवे रजे े ॥ ७।११॥तादशेा िवतानवं यंु मिणचतुयने ।पितोतािभः पिरगृ िने ासनं कौतकुविेदमम ॥् ७।१२॥तां ूाखु तऽ िनवेँ य त णं ल परुो िनषणाः ।भतूाथ शोभाि॑यमाणनऽेाः ूसाधन े सििहत े ऽिप नाय ः ॥ ७।१३॥धपूोणा ािजतमािभावं केशामःकुसमुं तदीयम ।्पया िपािचदारबं वा वता पाडुमधकूदाा ॥ ७।१४॥िवशुागु चबुरा गोरोचनापऽिवभमम ।्सा चबवाकाितसकैतायािॐोतसः कािमती तौ ॥ ७।१५॥

30 sanskritdocuments.org

Page 33: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

लिरफंे पिरभयू पं समघेलेखं शिशन िबम ।्तदाननौीरलकैः ूिसिैदे साँयकथाूसम ॥् ७।१६॥कणा िप तो लोीकषाये गोरोचनापेिनतागौरे ।ताः कपोले परभागलाभाब चूिंष यवूरोहः ॥ ७।१७॥रखेािबभ िवभगााः िकिधिूिवमृरागः ।कामिभां ुिरतरैपुदासलावयफलो ऽीरोः ॥ ७।१८॥पःु िशरकलामनने शृिेत सा पिरहासपवू म ।्सा रिया चरणौ कृताशीमा ने तां िनव चनं जघान ॥ ७।१९॥ताः सजुातोलपऽकाे ूसािधकािभन यन े िनरी ।न चषुोः काििवशषेबुा कालानं मलिमपुाम ॥् ७।२०॥सा सविः कुसमुलैतवे ोितिभ ििरव िऽयामा ।सिरिहिैरव लीयमानरैामुमानाभरणा चकास े ॥ ७।२१॥आानमालो च शोभमानमादशिबे ििमतायताी ।हरोपयान ेिरता बभवू ीणां िूयालोकफलो िह वषेः ॥ ७।२२॥अथािुलां हिरतालमाि मामादाय मनःिशलां च ।कणा वसामलदपऽं माता तदीयं मखुमुम ॥ ७।२३॥उमानोदेमन ुू वृो मनोरथो यः ूथमो बभवू ।तमवे मनेा िहतःु कथििवाहदीाितलकं चकार ॥ ७।२४॥बब चाॐाकुलिराः ानारे कितसिवशेम ।्धालुीिभः ूितसाय माणमणू मयं कौतकुहसऽूम ॥् ७।२५॥ीरोदवलेेव सफेनपुा पया चवे शरियामा ।नवं नवौमिनवािसनी सा भयूो बभौ दप णमादधाना ॥ ७।२६॥तामिच ताः कुलदवेताः कुलूितः्आं ूणम माता ।अकारयारियतदा बमणे पादमहणं सतीनाम ॥् ७।२७॥अखिडतं ूमे लभ पिुरुते तािभमा नॆा ।तया त ु ताध शरीरभाजा पाृताः िधजनािशषो ऽ िप ॥ ७।२८॥इािवभूोरनुपमििाः कृती कृमशषेिया ।सः सभायां सुदाितायां तौ वषृाागमनूतीः ॥ ७।२९॥तावरािप कुबरेशलेै तवू पािणमहणानुपम ।्ूसाधनं मातिृभरातािभं परुारुशासन ॥ ७।३०॥

kumArasambhavam8.pdf 31

Page 34: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

तौरवालमडनौीः सा पशृे केवलमीरणे । एव वषेः पिरणतेिुरं भावारं त िवभोः ूपदे े ॥ ७।३१॥बभवू भवै िसतारागः कपालमवेामलशखेरौीः ।उपाभागषे ु च रोचनाो गजािजनवै कूलभावः ॥ ७।३२॥शारोित िवलोचनं यदिन िवामलिपतारम ।्सािपे हिरतालमादवे जातं ितलकिबयायाः ॥ ७।३३॥यथाूदशें भजुगेराणां किरँयतामाभरणारम ।्शरीरमाऽं िवकृितं ूपदे े तथवै तःु फणरशोभाः ॥ ७।३४॥िदवािप िनतूमरीिचभासा बाादनािवृतलानने ।चणे िनं ूितिभमौलेडूामणःे िकं महणं हर ॥ ७।३५॥इतुकैूभवः ूभावािसनपेिवधिेव धाता ।आानमासगणोपनीत े खे िनषूितमं ददश ॥ ७।३६॥स गोपितं निभजुावली शा लचमा िरतोपृम ।्तिसिबहृमाणमा कैलासिमव ूते॥ ७।३७॥तं मातरो दवेमनोुजः वाहनोभचलावतसंाः ।मखुःै ूभामडलरणेगुौरःै पाकरं चबुिरवारीम ॥् ७।३८॥तासां च पानकूभाणां काली कपालाभरणा चकास े ।बलािकनी नीलपयोदराजी रं परुःिशत॑दवे ॥ ७।३९॥ततो गणःै शलूभतृः परुोगैदीिरतो मलतयू घोषः ।िवमानायवगाहमानः शशसं सवेावसरं सरुेः ॥ ७।४०॥उपाददे त सहॐरिँमा नवं िनिम तमातपऽम ।्स तकूुलादिवरमौिलब भौ पत इवोमाे ॥ ७।४१॥मतू च गायमनु े तदान सचामरे दवेमसिेवषाताम ।्समिुगापिवपय य े ऽिप सहंसपात े इव लमाणे ॥ ७।४२॥तमगथमो िवधाता ौीवला पुष साात ।्जयिेत वाचा मिहमानम सवंध या हिवषवे विम ॥् ७।४३॥एकैव मिूत िब िभदे िऽधा सा सामामषेां ूथमावरम ।्िवोहर हिरः कदािचधेायोाविप धातरुाौ ॥ ७।४४॥तं लोकपालाः पुतमुाः ौीलणोग िवनीतवषेाः ।िूदान े कृतनिसंािश ताः ूालयः ूणमेःु ॥ ७।४५॥

32 sanskritdocuments.org

Page 35: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

कने मू ः शतपऽयोिन ं वाचा हिरं वऽृहणं ितने ।आलोकमाऽणे सरुानशषेाावयामास यथाूधानम ॥् ७।४६॥तैजयाशीः ससजृ े परुािष िभाितपवू माह ।िववाहये िवतत े ऽऽ ययूमयवः पवू वतृा मयिेत ॥ ७।४७॥िवावस ुू ामहरःै ूवीणःै सीयमानिऽपरुावदानः ।अानमािवकारलतार तारािधपखडधारी ॥ ७।४८॥खे खलेगामी तमवुाह वाहः सशचामीकरिकिणीकः ।तटािभघातािदव लपे धुुः ूोतघन े िवषाण े ॥ ७।४९॥स ूापदूापरािभयोगं नगेगुं नगरं मुता त ।्परुो िवलहैरिपातःै सवुण सऽूिैरव कृमाणः ॥ ७।५०॥तोपकठे घननीलकटः्अः कुतहूलाखुपौरः ।बाणिचादवतीय मागा दासभपूृिमयाय दवेः ॥ ७।५१॥तमिृमजुनािधढवैृ गै जानां िगिरचबवत ।ूुगामागमनूतीतः ूफुवृःै कटकैिरव ःै ॥ ७।५२॥वगा वभुौ दवेमहीधराणां ारे परुोिटतािपधान े ।समीयतु रिवसिप घोषौ िभकैसतेू पयसािमवौघौ ॥ ७।५३॥॑ीमानभूूिमधरो हरणे ऽलैोवने कृतूणामः ।पवू मिहा स िह त रमाविज तं नािशरो िववदे ॥ ७।५४॥स ूीितयोगािकसखुौीजा मातरुमसेरतामपुे ।ूावशेयिरमृमनेमागुकीणा पणमाग पुम ॥् ७।५५॥तिुत परुसुरीणामीशानसशनलालसानाम ।्ूासादमालास ु बभवूिुरं ाकाया िण िवचिेतािन ॥ ७।५६॥आलोकमाग सहसा ोजा कयािचेनवामाः ।बुं न सािवत एव तावरणे ो ऽिप न केशपाशः ॥ ७।५७॥ूसािधकालितममपादमाि कािचवरागमवे ।उृलीलागितरागवाादलकाां पदव ततान ॥ ७।५८॥िवलोचनं दिणमनने सा तितवामनऽेा ।तथवै वातायनसिकष ययौ शलाकामपरा वही ॥ ७।५९॥जालारूिेषतिंतरा ूानिभां न बब नीवीम ।्नािभूिवाभरणूभणे हने ताववल वासः ॥ ७।६०॥

kumArasambhavam8.pdf 33

Page 36: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

अधा िचता सरमिुतायाः पदे पदे िन िमत े गली ।कािदासीिशना तदानीमुमलूािप तसऽूशषेा ॥ ७।६१॥तासां मखुरैासवगगभा ाराः साकुतहूलानाम ।्िवलोलनऽेॅमरगै वााः सहॐपऽाभरणा इवासन ॥् ७।६२॥तावताकाकुलिममौिलोरणं राजपथं ूपदे े ।ूासादािण िदवािप कुव ोािभषकेिगणुतुीिन ॥ ७।६३॥तमकेँयं नयनःै िपबो नाय न जमिुव षयारािण ।तथा िह शषेिेयविृरासां सवा ना चिुरव ूिवा ॥ ७।६४॥ान े तपो रमतेदथ मपण या पलेवयािप तम ।्या दाम लभते नारी सा ाृताथा िकमतुाशाम ॥् ७।६५॥पररणे हृणीयशोभं न चिेददं मयोजियत ।्अिये पिवधानयः पःु ूजानां िवफलो ऽभिवँयत ॥् ७।६६॥न ननूमाढषा शरीरमनने दधं कुसमुायधु ।ोीडादम ुं दवेमदुी मे सदहेः यमवे कामः ॥ ७।६७॥अनने समपुे िदा मनोरथूािथ तमीरणे ।मधूा नमािल िितधारणोमुैरां वित शलैराजः ॥ ७।६८॥इोषिधूिवलािसनीनां वथाः ौोऽसखुािनऽेः ।केयरूचणूकृतलाजमिुं िहमालयालयमाससाद ॥ ७।६९॥तऽावतीया तुदहः शरनाीिधितमािनवोः ।बाािन पवू कमलासनने कारायििपतिेव वशे ॥ ७।७०॥तमिगूमखुा दवेाः सिष पवूा ः परमष य ।गणा िगया लयमगशमारिमवोमाथा ः ॥ ७।७१॥तऽेरो िवरभायथावरम मधमु गम ।्नवे कूले च नगोपनीतं ूमहीवममवज म ॥् ७।७२॥कूलवासाः स वधसूमीपं िने िवनीतरैवरोधरःै ।वलेासमीपं ुटफेनरािजन वैदािनव चपादःै ॥ ७।७३॥तया ूवृाननचकाा ूफुचःुकुमदुः कुमाया ।ूसचतेःसिललः िशवो ऽभूसंृमानः शरदवे लोकः ॥ ७।७४॥तयोः समापिष ुकातरािण िकिवािपतसंतािन ।॑ीयणां तणमभवूोलोलािन िवलोचनािन ॥ ७।७५॥

34 sanskritdocuments.org

Page 37: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

ताः करं शलैगुपनीतं जमाह ताॆािुलममिू ः ।उमातनौ गढूतनोः र तिनः पवू िमव ूरोहम ॥् ७।७६॥रोमोमः ूारभूमायाः िािुलः पुवकेतरुासीत ।्विृयोः पािणसमागमने समं िवभेव मनोभव ॥ ७।७७॥ूयुपािणमहणं यदधवूरं पुित कािमाम ।्साियोगादनयोदान िकं कते ौीभय त ॥ ७।७८॥ूदिणूबमणाृशानोदिच षिथनु ं चकास े ।मरेोपािेव वत मानमोससंमहियामम ॥् ७।७९॥तौ दती िऽः पिरणीय विकरामसंशिनमीिलताीम ।्तां कारयामास वधूं परुोधाििमािच िष लाजमोम ॥् ७।८०॥सा लाजधमूािलिमगं गुपदशेादनं िननाय ।कपोलससंिप िशखः स ता मुत कणलतां ूपदे े ॥ ७।८१॥तदीषदािा णगडलेखमुािसकालानरागमोः ।वधमूखुं ायवावतसंमाचारधमूमहणाभवू ॥ ७।८२॥वधूं िजः ूाह तवषै वे वििव वाहं ूित पवू साी ।िशवने भऽा सह धम चया काया या मुिवचारयिेत ॥ ७।८३॥आलोचनां ौवणे िवत पीतं गरुोचनं भवाा ।िनदाघकालोणतापयवे माहेमः ूथमं पिृथा ॥ ७।८४॥ीवुणे भऽा ीवुदशनाय ूयुमाना िूयदशनने ।सा इाननमुम ॑ीसकठी कथमवुाच ॥ ७।८५॥इं िविधने परुोिहतने ूयुपािणमहणोपचारौ ।ूणमेतुौ िपतरौ ूजानां पासनाय िपतामहाय ॥ ७।८६॥वधिूव धाऽा ूितनते कािण वीरूसवा भविेत ।वाचितः सिप सो ऽमू वाशा िचाििमतो बभवू ॥ ७।८७॥ोपचारां चतरुॐवदे तावे पानकासनौ ।जायापती लौिककमिेषतमािा तारोपणमभतूाम ॥् ७।८८॥पऽालजै लिबजालरैाकृमुाफलजालशोभम ।्तयोपया यतनालदडमाध लीः कमलातपऽम ॥् ७।८९॥िधा ूयेुन च वायने सरती तिथनु ं ननुाव ।संारपतूने वरं वरेयं वधूं सखुमािनबनने ॥ ७।९०॥

kumArasambhavam8.pdf 35

Page 38: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

तौ सिष ुितविृभदें रसारषे ु ूितबरागम ।्अपँयतामरसां मुत ूयोगमां लिलताहारम ॥् ७।९१॥दवेादे हरमढूभाय िकरीटबालयो िनप ।शापावसान े ूितपमूय यािचरे पशर सवेाम ॥् ७।९२॥तानमुने े भगवािमुा पारमािप सायकानाम ।्काले ूयुा ख काय िवििव णापना भतृ ष ु िसिमिेत ॥ ७।९३॥अथ िवबधुगणांािनमौिलिव सृ िितधरपितकामाददानः करणे ।कनककलशराभिशोभासनाथं िितिवरिचतशं कौतकुागारमागात ् ॥७।९४॥नवपिरणयलाभषूणां तऽ गौर वदनमपहर तृतोपेमीशः ।अिप शयनसखीो दवाचं कथिमथमखुिवकारहैा सयामास गढूम ् ॥७।९५॥

पािणपीडनिवधरेनरं शलैराजिहतहुरं ूित ।भावसासपिरमहादभूामदोहदमनोहरं वपःु ॥ ८।१॥ाता ूितवचो न सधे गमुैदवलिताशंकुा ।सवेत े शयनं पराखुी सा तथािप रतये िपनािकनः ॥ ८।२॥कैतवने शियते कुतहूलााव ती ूितमखुं िनपािततम ।्चुिषित सितं िूय े िवदुाहतिमव मीलयत ॥् ८।३॥नािभदशेिनिहतः सकया शर धे तया करः ।तकूुलमथ चाभवयं रमुिसतनीिवबनम ॥् ८।४॥एवमािल िनगहृीतसासं शरो रहिस सेतािमित ।सा सखीिभपिदमाकुला नारमखुवित िन िूय े ॥ ८।५॥अविुन कथाूवृय े ूतरमनशासनम ।्वीितने पिरगृ पाव ती मधू कमयमुरं ददौ ॥ ८।६॥शिूलनः करतलयने सा सि नयन े ताशंकुा ।त पँयित ललाटलोचन े मोघयिवधरुा रहभतू ॥् ८।७॥चुनेधरदानविज तं सहमदयोपगहून े ।िमथमिप िूयं ूभो लभूितकृतं वधरूतम ॥् ८।८॥यखुमहणमताधरं दमोणपदं नखं च यत ।्यितं च सदयं िूय ताव ती िवषहते नतेरत ॥् ८।९॥

36 sanskritdocuments.org

Page 39: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

रािऽवृमनयुोुमुतं सा िवभातसमये सखीजनम ।्नाकरोदपकुतहूलं ि॑या शिंसत ुं च दयने तरे ॥ ८।१०॥दप ण े च पिरभोगदिश नी पृतः ूणियनो िनषेषः ।ूे िबमन ु िबमानः कािन कािन न चकार लया ॥ ८।११॥नीलकठपिरभुयौवनां तां िवलो जननी समासत ।्भतृ वभतया िह मानस मातरुित शचुं वधजूनः ॥ ८।१२॥वासरािण कितिचथन ाणनुा रतमकािर चानया ।ातमथरसा शनःै शनःै सा ममुोच रितःखशीलताम ॥् ८।१३॥सजे िूयमरुोिनपीिडता ूािथ तं मखुमनने नाहरत ।्मखेलापणयलोलतां गतं हम िशिथलं रोध सा ॥ ८।१४॥भावसिूचतमिविूयं चाटुमणिवयोगकातरम ।्कैिदवे िदवसैदा तयोः ूमे ढिमतरतेराौयम ॥् ८।१५॥तं यथासशं वरं वधरूरत वरथवै ताम ।्सागरादनपगा िह जावी सो ऽिप तखुरसकैिनवृ ितः ॥ ८।१६॥िशतां िनधवुनोपदिेशनः शर रहिस ूपया ।िशितं यवुितनपैणुं तया यदवे गुदिणीकृतम ॥् ८।१७॥दमुमधरोमािका वदेनािवधतुहपवा ।शीतलेन िनरवापयणं मौिलचशकलेन शिूलनः ॥ ८।१८॥चुनादलकचणू िषतं शरो ऽिप नयनं ललाटजम ।्उसमलगये ददौ पाव तीवदनगवािहन े ॥ ८।१९॥एविमियसखु वनः सवेनादनगुहृीतमथः ।शलैराजभवन े सहोमया मासमाऽमवसषृजः ॥ ८।२०॥सो ऽनमुा िहमवमाभरूाजािवरहःखखिेदतम ।्तऽ तऽ िवजहार सतूमयेगितना ककुता ॥ ८।२१॥मेमे मदाशगुोकः पाव तीनपरुृताृती ।हमेपविवभसंरानभूरुतमदनमान ॥् ८।२२॥पनाभचरणािताँमस ु ूावमतृिवूषुो नवाः ।मर कटकेष ुचावसाव तीवदनपषदः ॥ ८।२३॥वारणिनतभीतया तया कठसघनबाबनः ।

kumArasambhavam8.pdf 37

Page 40: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

एकिपलिगरौ जगुिन िव वशे िवशदाः शिशूभाः ॥ ८।२४॥त जात ु मलयलीरत े धतूचनलतः िूयामम ।्आचचाम सलवकेसराटुकार इव दिणािनलः ॥ ८।२५॥हमेतामरसतािडतिूया तरािुविनमीिलतेणा ।खेगाहत तरिणीममुा मीनपिपनुमखेला ॥ ८।२६॥तां पलुोमतनयालकोिचतःै पािरजातकुसमुःै ूसाधयन ।्नन े िचरमयुमलोचनः सहंृ सरुवधिूभरीितः ॥ ८।२७॥इभौममनभुयू शरः पािथ वं च दियतासखः सखुम ।्लोिहतायित कदािचदातप े गमादनिगिरं गाहत ॥ ८।२८॥तऽ कानिशलातलाौयो नऽेगमवलो भारम ।्दिणतेरभजुपाौयां ाजहार सहधम चािरणीम ॥् ८।२९॥पकािमणिऽभागयोः सम तव नऽेयोिरव ।सये जगिदव ूजेरः सहंरहरसावहप ितः ॥ ८।३०॥सीकरितकरं मरीिचिभ रयवनते िववित ।इचापपिरवषेशूतां िनझ राव िपतोु जमी ॥ ८।३१॥दतामरसकेसरॐजोः बतोिव पिरवृकठयोः ।िनयोः सरिस चबवाकयोरमरमनतां गतम ॥् ८।३२॥ानमािकमपा दिनः सकीिवटपभवािसतम ।्आिवभातचरणाय गृात े वािर वािरहबषदम ॥् ८।३३॥पँय पिमिदगलिना िनिम तं िमतकथ े िववता ।दीघ या ूितमया सरो ऽसां तापनीयिमव सतेबुनम ॥् ८।३४॥उरि िविनकीय पलं गाढपमितवािहतातपाः ।दिंणो वनवराहयथूपा दभरुिबसारा इव ॥ ८।३५॥एष वृिशखरे कृतादो जातपरसगौरमडलः ।हीयमानमहरयातपं पीवरो िपबतीव बिहणः ॥ ८।३६॥पवू भागितिमरूविृिभपिमव जातमकेतः ।खं तातपजलं िववता भाित िकििदव शषेवरः ॥ ८।३७॥आिवशिटजाणं मगृमैू लसकेसरसै वृकैः ।आौमाः ूिवशदिधनेवो िबॅित िौयमदुीिरतायः ॥ ८।३८॥बकोशमिप ितित णं सावशषेिववरं कुशशेयम ।्

38 sanskritdocuments.org

Page 41: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

षदाय वसितं महीते ूीितपवू िमव दातमुरम ॥् ८।३९॥रममपिरमयेरिँमना वाणी िदगणने भाननुा ।भाित केसरवतवे मिडता बजुीवितलकेन कका ॥ ८।४०॥सामिभः सहचराः सहॐशः नादयमरःै ।भानमुिपिरकीण तजेसं संवुि िकरणोपाियनः ॥ ८।४१॥सो ऽयमानतिशरोधरहैयःै कण चामरिवघितेणःै ।अमिेत यगुभुकेसरःै सिधाय िदवसं महोदधौ ॥ ८।४२॥खं ूसुिमव सिंते रवौ तजेसो महत ईशी गितः ।तकाशयित यावतं मीलनाय ख तावततुम ॥् ८।४३॥सयानगुतं रववे पवु मिशखरे समिप तम ।्यने पवू मदुय े परुृता नानयुाित कथं तमापिद ॥ ८।४४॥रपीतकिपशाः पयोमचुां कोटयः कुिटलकेिश भामःू ।ििस िमित सयानया वित कािभिरव साधमुिडताः ॥ ८।४५॥िसहंकेसरसटास ु भभूतृां पवूसिवष ु िुमषे ु च ।पँय धातिुशखरषे ु भाननुा सिंवभिमव सामातपम ॥् ८।४६॥अििराजतनये तपिनः पावनािुविहतािलिबयाः ।ॄ गढूमिभसमाताः शुय े िविधिवदो गणृमी ॥ ८।४७॥तु मनमुमुहिस ूतुाय िनयमाय मामिप ।ां िवनोदिनपणुः सखीजनो ववुािदिन िवनोदियित ॥ ८।४८॥िनिव भु दशनदं ततो वािच भत ुरवधीरणापरा ।शलैराजतनया समीपगामाललाप िवजयामहतेकुम ॥् ८।४९॥ईरो ऽिप िदवसायोिचतं मपवू मनतुिवाििधम ।्पाव तीमवचनामसयूया ूपुे पनुराह सितम ॥् ८।५०॥मु कोपमिनिमकोपन े सया ूणिमतो ऽि नाया ।िकं न विे सहधमचािरणं चबवाकसमविृमानः ॥ ८।५१॥िनिम तषे ु िपतषृ ुयवुा या तनःु सतुन ु पवू मिुता ।सयेममदुयं च सवेत े तने मािनिन ममाऽ गौरवम ॥् ८।५२॥तािममां ितिमरविृपीिडतां शलैराजतनये ऽधनुा िताम ।्एकतटतमालमािलन पँय धातरुसिनगािमव ॥ ८।५३॥सामिमतशषेमातपं रलेखमपरा िबभित िदक ् ।

kumArasambhavam8.pdf 39

Page 42: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

सारायवसधुा सशोिणतं मडलामिमव ितय गिुतम ॥् ८।५४॥यािमनीिदवससिसवे तजेिस विहत े समुेणा ।एतदतमसं िनरशं िद ु दीघ नयन े िवजृते ॥ ८।५५॥नोमीणगितन चाधो नािभतो न परुतो न पृतः ।लोक एष ितिमरौघविेतो गभ वास इव वत त े िनिश ॥ ८।५६॥शुमािवलमवितं चलं वबमाज वगणुाितं च यत ।्सव मवे तमसा समीकृतं िधहमसतां तारम ॥् ८।५७॥ननूमुमित यनां पितः शाव र तमसो िनिषये ।पुडरीकमिुख पवू िदखुं कैतकैिरव रजोिभरावतृम ॥् ८।५८॥मरािरतमिूत ना िनशा लते शशभतृा सतारका ।ं मया िूयसखीसमागता ौोतवे वचनािन पृतः ॥ ८।५९॥िनग मनमा िदनयावू तनचुिकाितम ।्एतिरित चमडलं िदमहिमव रािऽचोिदतम ॥् ८।६०॥पँय पफिलनीफलिषा िबलाितिवयरो ऽसा ।िवूकृिववरं िहमाशंनुा चबवाकिमथनु ं िवडते ॥ ८।६१॥शमोषिधपतने वोदयाः कण परूरचनाकृत े तव ।अूगयवसिूचकोमलाँछेमुमनखसटैुः कराः ॥ ८।६२॥अलुीिभिरव केशसयं सिगृ ितिमरं मरीिचिभः ।कुलीकृतसरोजलोचनं चुतीव रजनीमखुं शशी ॥ ८।६३॥पँय पाव ित नवेरिँमिभः सािमिभितिमरं नभलम ।्लते िरदभोगिषतं ससीदिदव मानसं सरः ॥ ८।६४॥रभावमपहाय चमा जात एष पिरशुमडलः ।िविबया न ख कालदोषजा िनम लूकृितष ु िरोदया ॥ ८।६५॥उतषे ुशिशनः ूभा िता िनसौंयपरं िनशातमः ।ननूमासशी ूकिता वधेसहे गणुदोषयोग ितः ॥ ८।६६॥चपादजिनतूविृिभकाजलिबिभिग िरः ।मखेलातष ु िनिितानमूोधयसमये िशखिडनः ॥ ८।६७॥कवृिशखरषे ु सित ूुरििरव पँय सुिर ।हारयिगणनािमवाशंिुभः कत ुमागतकुतहूलः शशी ॥ ८।६८॥उतावनतभाववया चिका सितिमरा िगरिेरयम ।्

40 sanskritdocuments.org

Page 43: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

.. kumArasambhavam sargaH 1-8 ..

भििभब िवधािभरिप ता भाित भिूतिरव मदिनः ॥ ८।६९॥एतिसतपीतमैवं वोढमुमिमव ूभारसम ।्मुषदिवरावमसा िभते कुमदुमा िनबनात ॥् ८।७०॥पँय कतलि शुया ोया जिनतपसशंयम ।्मात े चलित चिड केवलं ते िवपिरवृमशंकुम ॥् ८।७१॥शमिुलिभृतरैधः शािखनां पिततपुपशेलःै ।पऽजज रशिशूभालवरैिेभचियत ुं तवालकान ॥् ८।७२॥एष चामिुख योगतारया युत े तरलिबया शशी ।सासापगतूकया कयवे नवदीया वरः ॥ ८।७३॥पाकिभशरकाडगौरयोसितकृितूसयोः ।रोहतीव तव गडलेखयोिबिनिहताि चिका ॥ ८।७४॥लोिहताकमिणभाजनािप तं कवृमध ु िबॅती यम ।्ािमयं िितमतीमपुिता गमादनवनािधदवेता ॥ ८।७५॥आिकेसरसगुि ते मखुं मरनयनंभावतः ।अऽ लवसितग ुणारं िकं िवलािसिन मदः किरित ॥ ८।७६॥माभिरथवा सखीजनः सेतािमदमनदीपनम ।्इदुारमिभधाय शरामपाययत पानमिकाम ॥् ८।७७॥पाव ती तपयोगसवां िविबयामिप सतां मनोहराम ।्अूतिविधयोगिनिम तामाॆतवे सहकारतां ययौ ॥ ८।७८॥तणं िवपिरवित ति॑योनतोः शयनिमरागयोः ।सा बभवू वशवित नी योः शिूलनः सवुदना मद च ॥ ८।७९॥घणू माननयनंलथं िेदिबमदकारणितम।्आननने न त ु तावदीरषुा िचरममुामखुं पपौ ॥ ८।८०॥तां िवलितपनीयमखेलामुहघनभारव हाम ।्ानसतृिवभिूतरीरः ूािवशिणिशलागहंृ रहः ॥ ८।८१॥तऽ हंसधवलोरदं जावीपिुलनचादशनम ।्अशते शयनं िूयासखः शारदाॅिमव रोिहणीपितः ॥ ८।८२॥िकेशमवचनं यािप तनखं समरम ।्त तिरमखेलागणुं पाव तीरतमभू तृय े ॥ ८।८३॥केवलं िूयतमादयाना ोितषामवनतास ु पिष ु ।

kumArasambhavam8.pdf 41

Page 44: kumArasambhavamsargaH1-8.. sanskritdocuments€¦ · ॥कुमारस वमसग् ः १-८॥.. kumArasambhavamsargaH1-8.. sanskritdocuments.org August2,2016

॥ कुमारसवम स्ग ः १-८ ॥

तने तिरगहृीतवसा नऽेमीलनकुतहूलं कृतम ॥् ८।८४॥स बुत बधुवोिचतः शतकुकमलाकरःै समम ।्मूनापिरगहृीतकैिशकैः िकरैषिस गीतमलः ॥ ८।८५॥तौ णं िशिथिलतोपगहूनौ दती चिलतमानसोम यः ।पभदेिपशनुाः िसषिेवरे गमादनवनामाताः ॥ ८।८६॥ऊमलूनखमाग रािजिभणं तिवलोचनो हरः ।वाससः ूिशिथल सयंमं कुव त िूयतमामवारयत ॥् ८।८७॥स ूजागरकषायलोचनं गाढदपदतािडताधरम ।्आकुलालकमरं रागवाे िभितलकं िूयामखुम ॥् ८।८८॥तने भििवषमोरदं मिपिडतिवसऽूमखेलम ।्िनम ले ऽिप शयनं िनशाये नोितं चरणरागलाितम ॥् ८।८९॥स िूयामखुरसं िदवािनशं हष विृजननं िसषिेवषःु ।दशनूणियनामँयतामाजगाम िवजयािनवदेनात ॥् ८।९०॥

समिदवसिनशीथं सिनऽ शोःशतमगमतनूां साममकेा िनशवे ।न त ु सरुतसखुषे ु िछतृो बभवूलन इव समिुाग तलेष ु॥ ८।९१॥

Encoded by Utz Podzeit for Gretil collection

.. kumArasambhavam sargaH 1-8 ..was typeset on August 2, 2016

Please send corrections to [email protected]

42 sanskritdocuments.org