matuh pathah - 28 (धातुपाठे हल्--सन्धिः ३)

13
मातुः पाठः - २८ ( धातुपाठे हल् - सि िधः - ) एतावता असमाििददषं यत् धातुपाठे हलितधातुभयः सािि, तािि, थािि, धािि वा पतययो िविहतशचे िेव हल्-सििधिदवित; नो चेत् | पथमे पाठे हलितेभयो धातुभयो लङ् -लकारसय त्-पतययः स्-पतययशचेतयनयोः योजनिविधः अवलोिकतः | िितीये पाठे हलितेभयो धातुभयः सकाराििपतययानां योजनिविधः (लङ् -लकारसय स्-पतययम् अितिरचय) अवलोिकतः | अधुना तृतीये पाठे हलितेभयो धातुभयः तकाराििपतययानां थकाराििपतययानां च योजनिविधः (लङ् -लकारसय त्-पतययम् अितिरचय) पिरशीलयाम | . A वगदसय पथमः, िितीयः, तृतीयः वा वणदः पाक् अिप च त् थ् वा परे चेत्, तिहद खिर च धातोः अिितमवणदः वगदसय पथमः, िितीयः, तृतीयः वा चेत्, अिप च पतययािौ त् थ् वा चेत्, तिहद चतवदसििधं करोतु | वयं जानीमः यत् खिर च इतयनेन खर् (त्, थ्, स्) परे अिसत चेत्, तिहद पूवदतनवगीयवयञनसय पथमसिसयािेशः (चर् आिेशो) िवित | यत पाक् पथमो िितीयसतृतीयो वा वणोऽिसत, अिप च परे त्, थ् वा अिसत, तत असमाकं पथमं कायय चतवदम् एव | (चतुथो वणदशचेत् कायय ििनम्; ति् अनितरम् अवलोकयाम ) | अत कमेण सवादन् वगादन् पिरशीलयाम— क् , ख् , ग् क् [खिर च ] खिर च इतयनेन पथमािेशो िवित | यथा— शशक् + िशशक् + िशशिि शशक् + थः शशक् + थः शशकथः लेलेख् + िलेलेक् + िलेलेिि लेलेख् + थः लेलेक् + थः लेलेकथः तातवङ + ितातवङ + ितातवििि तातवङ + थः तातवङ + थः तातविकथः चवगदसय समूहियम् १. च्, ज् क् [चोः कुः, खिर च ] िरचं् + तः चोः कुः इतयनेन कु तवम् िरङ + तः िरििः िरचं् + थः चोः कुः इतयनेन कु तवम् िरङ + थः िरिकथः िज् + तः चोः कुः इतयनेन कुतवम् ि+ तः खिर च ि+ तः ििििज् + थः चोः कुः इतयनेन कुतवम् ि+ थः खिर च ि+ थः ििकथः

Upload: bhairavanatha

Post on 15-Dec-2015

34 views

Category:

Documents


13 download

DESCRIPTION

mAtuH pAThaH

TRANSCRIPT

Page 1: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

मात ुः पाठः - २८ ( धात ुपाठे हल् ‌ - सििधः - ३ )

एतावता असमाििददषं यत्‌ धातुपाठे हलितधातुभयः सािि, तािि, थािि, धािि वा पतययो िविहतशचेिेव हल्‌-सििधिदवित; नो चेत्‌ न | पथमे पाठे हलितेभयो धातुभयो लङ्‌-लकारसय त्‌-पतययः स्‌-पतययशचेतयनयोः योजनिविधः अवलोिकतः | िितीये पाठे हलितेभयो धातुभयः सकाराििपतययानां योजनिविधः (लङ्‌-लकारसय स्‌-पतययम्‌ अितिरचय) अवलोिकतः | अधनुा तृतीये पाठे हलितेभयो धातुभयः तकाराििपतययानां थकाराििपतययानां च योजनिविधः (लङ्‌-लकारसय त्‌-पतययम्‌ अितिरचय) पिरशीलयाम |

. A वगदसय पथमः, िितीयः, तृतीयः वा वणदः पाक्‌ अिप च त्‌ थ्‌ वा पर ेचेत्‌, तिहद खिर च

धातोः अिितमवणदः वगदसय पथमः, िितीयः, तृतीयः वा चेत्‌, अिप च पतययािौ त्‌ थ्‌ वा चेत्‌, तिहद चतवदसििध ंकरोतु |

वयं जानीमः यत्‌ खिर च इतयनेन खर् (त्‌, थ्‌, स्‌) पर ेअिसत चेत्‌, तिहद पूवदतनवगीयवयञनसय पथमसिसयािेशः (चर्‌ आिेशो) िवित | यत पाक्‌ पथमो िितीयसतृतीयो वा वणोऽिसत, अिप च पर ेत्‌, थ्‌ वा अिसत, तत असमाकं पथमं कायय चतवदम्‌ एव | (चतुथो वणदशचेत्‌ कायय ििनम्‌; ति‌ ्अनितरम्‌ अवलोकयाम ) | अत कमेण सवादन्‌ वगादन्‌ पिरशीलयाम—

– क्‌ , ख्‌ , ग्‌ क्→ [खिर च]

खिर च इतयनेन पथमािेशो िवित | यथा—शशक्‌ + ित शशक्‌ → + ित शशिि→

शशक्‌ + थः शशक्‌ → + थः शशकथः→

लेलेख्‌ + ित लेलेक्‌ → + ित लेलेिि→

लेलेख्‌ + थः लेलेक्‌ → + थः लेलेकथः→

तातवङ्‌ + ित तातवङ्‌‌ → + ित तातवििि→

तातवङ्‌ + थः तातवङ्‌‌ → + थः तातविकथः→

– चवगदसय समूहियम्‌

१. च्‌, ज्‌ क्‌ → [चोः कुः , खिर च]

िरच्ं‌ + तः → चोः कुः इतयनेन कुतवम्‌ िरङ्‌‌ → + तः िरििः→

िरच्ं‌ + थः → चोः कुः इतयनेन कुतवम्‌ िरङ्‌‌ → + थः िरिकथः→

िुंज्‌ + तः → चोः कुः इतयनेन कुतवम्‌ िङ्ु‌‌ → + तः → खिर च िुङ्‌ → + तः ििुिः→

िंज्‌ + थः → चोः कुः इतयनेन कुतवम्‌ िङ्ु‌‌ → + थः → खिर च िुङ्‌ → + थः ििुकथः→

Page 2: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

२. छकाराितधातुवाद एते चकाराितधातवः (वशच्‌, भसज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भाज्‌) वा चेत्, तिहद षकारािेशो िवित

छकाराितधातुः अथवा उपिरतनेषु अियतमचकाराितधातुः चेत्‌, तिहद षकारािेशो िवित | तिा षुना षुः इतयनेन पतययािौ त्‌-सथाने ट्‌, अिप च थ्‌-सथाने ठ्‌ | यथा—

वावशच्‌ + ित → वशचभसजसृजमृजयजराजभाजचछशा ं षः इतयनेन षतवम्‌ वावष्‌ → + ित → षुना षुः इतयनेन षुतवम्‌ → वाविषवावशच्‌ + थः → वशचभसजसृजमृजयजराजभाजचछशा ं षः इतयनेन षतवम्‌ वावष्‌ → + थः → षुना षुः इतयनेन षुतवम्‌

वावषः→

एवमेव—वावशच्‌ + ित वाविष→ वावशच्‌ + थः वावषः→

बाभजज्‌ + ित बाभिष→ बाभजज्‌ + थः बाभषः→

सरीसृज्‌‌ + ित सरीसृिष→ सरीसृज्‌‌ + थः सरीसृषः→

मृज्‌ + ित मृिष → मृज्‌ + थः मृषः→

यायज्‌ + ित यायिष→ यायज्‌ + थः यायषः→

राराज्‌ + ित रारािष→ राराज्‌ + थः राराषः→

बाभाज्‌ + ित बाभािष→ बाभाज्‌ + थः बाभाषः→

पापचछ्‌ + ित पापिष→ पापचछ्‌ + थः पापषः→

वशचभसजसृजमृजयजराजभाजचछशा ं षः(८.२.३६, लघु० ३०७) = झिल पिािते वा वशच्‌, भसज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भाज्‌, छकारािताः शकारािताः चैषां धातूनाम्‌ अिितमवणदसय सथाने षकारािेशो िवित | वशचशच भसजशच सृजशच मृजशच यजशच राजशच भाजशच छशच श्‌ च तेषािमतरतेरिििः वशचभसजसृजमृजयजराजभाजचछशः, तेषां वशचभसजसृजमृजयजराजभाजचछशाम्‌ | वशचभसजसृजमृजयजराजभाजचछशां षषठितं, षः पथमाििं, ििपििमि ंसूतम्‌ | झलो झिल इतयसमात्‌ झिल इतयसय अनुवृििः | सकोः संयोगादोरिते च इतयसमात्‌ अिते इतसय अनुवृििः | पिसय इतयसय अिधकारः | अलोऽितसय इित पिरिाषा अत पसिा |

षुना षुः (८.४.४१, लघु० ६४) = िितयतकारसय तवगीयवणदसय च सथाने मूधदियषकारािेशः टवगीयवणादिेशशच िवतः, मूधदियषकार-टवगीयवणदयोः योजनेन | ष्‌ च टुशच षुः, तेन षुना, समाहारिििः | ष्‌ च टुशच षुः, समाहारिििः | षुना तृतीयाितं, षुः पथमाितं, ििपििमि ंसूतम्‌ | सतोः शच ुना शच ु ः इतयसमात्‌ सतोः इतयसय अनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌— सतोः षुना षुः इित |

– ट्‌ , ठ्‌ , ड्‌ ट्→ [खिर च]

Page 3: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

खिर च इतयनेन पथमािेशो िवित | तिा षुना षुः इतयनेन पतययािौ त्‌-सथाने ट्‌, अिप च थ्‌-सथाने ठ्‌ | यथा—

ईड्‌ + ते → खिर च इतयनेन चतवदम्‌ ईट्‌ → + ते → षुना षुः इतयनेन षुतवम्‌ ईटे→

– त्‌ , थ्‌ , ि‌ ् त्→ [खिर च]

खिर च इतयनेन पथमािेशो िवित | पतययािौ िसथतसय त्‌ थ्‌ इतयनयोः कोऽिप िवकारो नािसत | यथा—

अि‌ ् + ित → खिर च अत्‌ → + ित अिि→

अि‌ ् + थः → खिर च अत्‌ → + थः अतथः→

िछंि‌ ् + तः → खिर च िछित्‌ → + तः िछििः → / िछितःिछंि‌ ् + थः → खिर च िछित्‌ → + थः िछितथः → / िछिथः

अत िछििः, िछितथः इतयनयोः िवकलपेन तलोपं कृतवा िछितः, िछिथः िवतः | अत सूतमिसत झरो झिर सवणे इित |

झरो झिर सवणे (८.४.६५, लघु० ७३) = हल्‌-परतः झरः िवकलपेन लोपः सवणदझिर पर े | झरः षषठितं, झिर सपमयितं, सवणे सपमयितं, ितपििमि ंसूतम्‌ | हलो यमा ं यिम लोपः इतयसमात्‌ हलः लोपः चेतयनयोः अनुवृििः | झयो होऽियतरसयाम ् ‌ इतयसमात्‌ अियतरसयाम ् ‌ इतयसय अनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌— हलः झरः लोपः अियतरसया ं सवणे झिर इित |

उपिरतनसय सूतसय कृते सावणयय नाम िकिमित समरणीयम्‌ |

तुलयासयपयतनं सवणद म ् ‌ (१.१.९, लघु० १०) इित सवणदसंजा-सूतम्‌ | अनने सूतेण सावणयय नाम िकिमित अवगमयते असमाििः | आसयं नम मुखे सञायते यत्‌ | आसयम्‌ = अस्‌ + णयत्‌ | तुलयं च तुलयशच तुलयौ, आसयञ पयतनशच आसयपयतनौ, तुलयौ आसयपयतनौ ययोः तिुलयासयपयतन ं(िििगिो बहुवीिहः) | तुलयासयपयतन ंपथमाितं, सवणय पथमाितं, ििपििमि ंसूतम्‌ |

वणदियं यिा मुखसय समाने सथान,े समानेन आभयितरपयतनेन च उचचायदते, तिा तसय वणदियसय सवणदसंजा िवित | कसयिचत्‌ वणदसय उचचारणाथय मुखे िकञन सथान ंिवित, मुखसय अितः कशचन पयतनः िवित (आभयितरपयतनः इित), अिप च मुखात्‌ बिहः कशचन पयतनः िवित (बाहपयतनः इित) | सथानािन = कणठः, ताल,ु मूधाद, ििताः, ओषौ इतयाििकम्‌ | आभयितरपयतनाः इतयिेु सपृषः, ईषतसपृषः, ईषििवृतः, िववृतः संवृतः चेित | बाहपयतनाः इतयिेु िववारः, संवारः, शवासः, नािः, घोषः, अघोषः, अलपपाणः, महापाणः, उिािः, अनुिािः, सविरतः चेित | धेयं यत् सावणयादथय केवलं मुखसय अितः यत्‌ सथानम्‌ अिप च यः आभयितरपयतनः सः, एते एव िे ततवे अपेकयेते | बाहपयतनः अिसमन्‌ िवषये नवैाितिद ूतः | अनने अ, आ

Page 4: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

अिप च सवे अषािश अकाराः इतयेषां सावणयय िवित | एषां वणादनां सथान ंकणठः, आभयितरपयतनः िववृतशच |

यदिप कसयिचत्‌ अवणदसय उिािसंजा, कसयिचत्‌ अनुिािसंजा, तथािप स िेिः केवलं बाहपयतनसय अतः सावणयदिवषये नवै आयाित | तथवै क्‌, ख्‌, ग्‌, घ्‌, ङ्‌ एतेषां पञानां सवणदसंजा िवित | यदिप 'क'कारसय बाहपयतनः िववारः, शवासः, अघोषः, अलपपाणः च अिप तु 'घ'कारसय बाहपयतनः संवारः, नािः, घोषः, महापाणः च—नाम ियोः वणदयोः बाहपयतनः िनतरां ििनः, तथािप ककारघकारयोः सवणदसंजा िवित एव यतोिह मुखे सथान ंसमान ं(कणठः), आभयितरपयतनः समानः (सपृषः ) च '| क'कारः 'च'कारः इतयनयोः सवणदसंजा तु न िवित यतः यदिप आभयितरपयतनः समानः (सपृषः), तथािप मुखे सथान ंििनं

('क'कारसय कणठः, 'च'कारसय तालु इित) | ककारङकारयोः सवणदसंजा िवित यतः मुखे सथान ंसमान ं(कणठः), आभयितरपयतनः समानः (सपृषः ) च | तयोः बाहपयतनः ििनः यतः ङकारसय कृते नािसकायाः पयोगो िवित, परञ स च िेिः मुखात्‌ बिहवदतदते अतोऽत अपासिङको िवषय इित '| अ'कारः 'क'कारः इतयनयोः सवणदसंजा िवित वा ? नवै | ियोससथानं समान,ं परितु आभयितरपयतनः ििनः ('अ'कारसय िववृतः, 'क'कारसय सपषृः इित) |

अत साराशंः एव ंयत्‌ तकारथकारयोः सावणयदम्‌ अिसत, अतः अधःिसथते उिाहरणे तकारसय िवकलपेन लोपो िवित—िछंि‌ ् + थः → खिर च िछित्‌ → + थः िछितथः → / िछिथः

– प्‌ , फ्‌ , ब्‌ प्→ [खिर च]

खिर च इतयनेन पथमािेशो िवित | पतययािौ िसथतसय त्‌ थ्‌ इतयनयोः कोऽिप िवकारो नािसत | यथा—

छोप्‌ + ता → खिर च छोपा→

तेप्‌ + ता तेपा→

. B धातविते वगदसय चतुथदवणदः अिप च पतययािौ त्‌ थ्‌ वा चेत्‌, कायदियं वतदते

धातोः अिितमवणदः वगदसय चतुथदसिसयः चेत्‌ झषितधातुिरित उचयते | अत झषितधातुभयः तािि थािि च पतययानां योजनिविधः |

१) झषसतथोधोऽधः इतयनेन पतययािौ त्‌, थ्‌ इतयनयोः सथाने धकारािेशो िवित |

झषसतथोधोऽधः (८.२.४०, लघु० ५४९) = झष्‌-परतः त्‌, थ्‌ इतयनयोः सथाने धकारािेशो िवित; परितु धा-धातु-परतः न िवित | तसच थ्‌ च तथौ, तयोसतथोः | न धाः, अधाः, तसमात्‌ अधः | झषः पञमयितं, तथोः षषठितं, धः पथमाितम्‌, अधः पञमयितम्‌, अनेकपििमि ंसूतम्‌ |

२) तिा झला ं जश् ‌ झिश इतयनेन धातविते चतुथदवणदसय सथाने तृतीयािेशो िवित |

Page 5: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

झला ं जश् ‌ झिश (८.४.५३, लघु० ) = झिश परे, झलां सथाने जशािेशो िवित | झलां षषठितं, जशः पथमाितम्‌, झिश सपमयितं, ितपििमि ंसूतम्‌ | अनेन सूतेण अिप जशतवकायय िवित, परितु पिािते नािसत चेििप िवतीित | केवलं पर ेझश्‌-पतयाहारसय कशचन वणदः सयात्‌ | झश्‌-पतयाहार ेवगादणां तृतीयः चतुथदशच वणादः अितिद ूताः |

यथा—िोघ्‌ + ित → झषसतथोधोऽधः इतयनेन पतयये िसथतसय तकारसय सथाने धकारः िोघ्‌ → + िध → झला ं जश् ‌ झिश इतयनेन धातविते चतुथदवणदसय सथाने तृतीयािेशः िोग्‌ → + िध िोििध→

तथवै—लालि्‌ + ित लालि्‌ → + िध लालब्‌ → + िध लालििध→

रणध्‌ + ित रणध्‌ → + िध रणि‌ ्→ + िध रणिि→

जझझ्‌द + ित → चोः कुः इतयनेन कुतवम्‌‌ जझघ्‌द → + ित → झषसतथोधोऽधः → जझघ्‌द + िध → झला ं जश् ‌ झिश → जझग्‌द + िध जझििधद→

. C नकाराित-मकाराित-धातुभयः तकारािि थकारािि च पतययानां योजनिविधः

नकाराितधातुः मकाराितधातुः वा चेत्‌, स च धातुः अनुनािसकधातुिरित उचयते |

अत सोपानतयं वतदते—१. सवदपथमं स च तकाराििपतययः / थकाराििपतययः िकत्‌, िङत्‌ वा अिसत न वा इित िनणेतवयम्‌ |िकत्‌, िङत्‌ पतययाः यथा— ि, िवतु, ििन्‌, तः (नाम तस्‌ [ितप्‌, तस्‌, िझ इतयेषु तस्‌ इित ] | तस्‌ अिपत्‌ सावदधातुकम्‌ अतः िङित्‌ खलु) िकत्‌, िङत्‌-ििनाः पतययाः यथा— तुमुन्‌, तवय, ित इित |

तकारािि / थकारािि पतययः िकत्‌, िङत्‌ चेत्‌, िितीयसोपानम्‌ आरोढवयम्‌ | तकारािि / थकारािि पतययः िकितङत्‌ नािसत चेत्‌, साकात्‌ तृतीयसोपान‌ ंगितवयम्‌ |

२. तकारािि / थकारािि पतययः िकत्‌, िङत्‌ चेत्‌, तिहद अधसतनम्‌ अङकायय करणीयम्‌ |

) a सामाियिनयमः

अनुनािसकसय िकवझलोः िकङित इतयनेन झलािि-िकितङत्‌-पतये पर,े अननुािसकधातोः उपधायाः िीघदतव ंिवित |

Page 6: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

यथा— शम्‌ + ि शाम्‌ → + त शाित →

वम्‌ + ि वाम्‌ → + त वाित→

अनुनािसकसय िकवझलोः िकङित (६.४.२५, लघु० ७२७) = िकव वा झलािि िकितङत्‌-पतयये पर ेअनुनािसकाङसय उपधायाः िीघादिेशो िवित | िकवशच झल्‌ तयोिरतरतेरिििः िकवझलौ, तयोः िकवझलोः | क्‌ च ङ्‌ तयोिरतरतेरिििः कङौ, तौ इतौ यसय, यिसमन्‌ वा स िकङत्‌, तिसमन्‌ | अनुनािसकसय षषठितं, िकवझलोः सपमयितं, िकङित च सपमयितं, ितपििमिं सूतम्‌ | नोपधायाः इतयसमात्‌ उपधायाः इतयसय अनुवृििः | ढरलोपे प ूवद सय िीघोऽणः इतयसमात्‌ िीघद ः इतयसय अनुवृििः | अङसय इतयसय अिधकारः | अनुवृिि-सिहत ंसूतमेवम्‌—अङसय अनुनािसकसय उपधायाः िीघद ः िकवझलोः

िकङित इित |

) b िवशेषिनयमः

अनुिािोपिेशवनिततनोतयािीनामन ुनािसकलोपो झिल िकङित (६.४.३७, लघु० ५५९) = झलािि-िकितङत्‌-पतयये पर ेवन्‌-धातोः, अनुनािसकाित-अनुिािोपिेश-धातोः, अनुनािसकाित-तनािि-धातोः अननुािसकसय लोपो िवित | अनने आहतय पञिश धातवः िनििदषाः | वन्‌ धातुः (भवाििगणे), अनुनािसकाित-अनुिािोपिेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनािसकाित-तनािि-धातवः (तन,ु िकण,ु कणु, ऋणु, तृणु, घृणु, वनु, मन)ु | एषु धातुषु मन्-धातुः ििवाििगणे अिसत; हन्‌-धातुः अिाििगणे अिसत; अष धातवः तनाििगणे सिित; अविशषाः भवािौ एव | एषां धातूनां अिते िसथतसय अननुािसकसय लोपो िवित झलािि-िकितङत्‌-पतयये पर े | यथा—

हन्‌ + तः हतः → हन्‌ + थः हथः→

गम्‌ + तः गतः→ गन्‌ + थः गथः→

मन्‌ + तः मतः→ तन्‌ + तः ततः→

रम्‌ + तः रतः→ यम्‌ + तः यतः→

इिम्‌ अङकायय कृतवा अधसतन ंसििधकायय करणीयम्‌ (| तकारािि / थकारािि पतययः िकितङत्‌ नािसत चेत्‌, तिहद अङकायदम्‌ अकृतवा साकात्‌ अधसतन ंसििधकायय करणीयम्‌ )|

३) सििधकायदम्‌

नकाराितधातूनां मकाराितधातूनां च तकारािि थकारािि च पतयये पर,े सििधियं करणीयम्‌—

)a नशचापिाितसय झिल (८.३.२४, लघु० ७८) = झिल अपिाितसय नकारसय मकारसय च सथाने अनुसवारािेशो िवित | पिसय अितः पिाितः, न पिाितः अपिाितः तसय अपिाितसय | नः षषठितं, च अवययपिम्‌, अपिाितसय षषठितं, झिल

Page 7: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

सपमयितं, अनेकपििमि ंसूतम्‌ | मो ‌ऽन ुसवारः इतयसमात्‌ मः इतयसय अनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌—झिल अपिाितसय मः नः च अनुसवारः इित |

) b अनुसवारसय यिय परसवणद ः (८.४.५८, लघु० ७८) = यिय अनुसवारसय सथाने परसवणादिेशो िवित | परसय सवणदः, परसवणदः, षषी ततपुरषः | अनुसवारसय षषठित,ं यिय सपमयित,ं परसवणदः पथमाित,ं ितपििमि ंसूतम्‌ |

शाम्‌ + तः शाितः→

वाम्‌ + तः वाितः→

गम्‌ + तुम्‌ गितुम्‌→

िाम्‌ + तः िाितः→

गम्‌ + ता गिता→

रम्‌ + तुम्‌ रितुम्‌ →

. D यकाराितधातुभयः तकारािि थकारािि च पतययानां योजनिविधः

यकाराितधातुभयः तकारािि थकारािि वा पतययः पर ेअिसत चेत्‌, यकारसय लोपो िवित लोपो वयोवद िल इित सूतेण | यथा—

जाहय्‌ + ित जाहित→

जाहय्‌ + तः जाहतः→

जाहय्‌ + थः जाहथः→

लोपो वयोवद िल (६.१.६६, लघु० ४२९) = वल्‌-पतयाहार ेपर,े वकारयकारयोः लोपो िवित | व्‌ च य्‌ च वयौ, तयोवयोः | लोपः पथमाितं, वयोः षषठितं, विल सपमयितं, ितपििमि ंसूतम्‌ | वल्‌-पतयाहार ेयकारम्‌ अितिरचय सवादणी वयञनािन अितिद ूतानीित |

. E शकाराितधातुभयः तकारािि थकारािि च पतययानां योजनिविधः

शकाराितधातुभयः तािि थािि वा पतयये पर—े१. शकारसय सथाने षकारािेशो िवित वशचभसजसृजमृजयजराजभाजचछशा ं षः इित सूतेण |२. पतययािौ िसथतसय तकारथकारयोः षुतवसििधना त्‌-सथाने ट्‌, अिप च थ्‌-सथाने ठ्-आिेशो िवतः |

यथा—वश्‌‌ + ित → वशचभसजसृजमृजयजराजभाजचछशा ं षः इतयनेन षतवम्‌ वष्‌ → + ित → षुना षुः इतयनेन षुतवम्‌ विष→

उश्‌ + थः → वशचभसजसृजमृजयजराजभाजचछशा ं षः इतयनेन षतवम्‌ उष्‌ → + थः → षुना षुः इतयनेन षुतवम्‌ उषः→

Page 8: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

एवमेव—ईश्‌ + ते ईष्‌ → + ते ईष्‌ → + टे ईषे →

ऐश्‌ + थाः ऐष्‌ → + थाः ऐष्‌ → + ठाः ऐषाः→

वशचभसजसृजमृजयजराजभाजचछशा ं षः(८.२.३६, लघु० ३०७) = झिल पिािते वा वशच्‌, भसज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भाज्‌, छकारािताः शकारािताः चैषां धातूनाम्‌ अिितमवणदसय सथाने षकारािेशो िवित | वशचशच भसजशच सृजशच मृजशच यजशच राजशच भाजशच छशच श्‌ च तेषािमतरतेरिििः वशचभसजसृजमृजयजराजभाजचछशः, तेषां वशचभसजसृजमृजयजराजभाजचछशाम्‌ | वशचभसजसृजमृजयजराजभाजचछशां षषठितं, षः पथमाििं, ििपििमि ंसूतम्‌ | झलो झिल इतयसमात्‌ झिल इतयसय अनुवृििः | सकोः संयोगादोरिते च इतयसमात्‌ अिते इतसय अनुवृििः | पिसय इतयसय अिधकारः | अलोऽितसय इित पिरिाषा अत पसिा |

षुना षुः (८.४.४१, लघु० ६४) = िितयतकारसय तवगीयवणदसय च सथाने मूधदियषकारािेशः टवगीयवणादिेशशच िवतः, मूधदियषकार-टवगीयवणदयोः योजनेन | ष्‌ च टुशच षुः, तेन षुना, समाहारिििः | ष्‌ च टुशच षुः, समाहारिििः | षुना तृतीयाितं, षुः पथमाितं, ििपििमि ंसूतम्‌ | सतोः शच ुना शच ु ः इतयसमात्‌ सतोः इतयसय अनुवृििः | अनुवृिि-सिहत ंसूतमेवम्‌— सतोः षुना षुः इित |

. F षकाराितधातुभयः तकारािि थकारािि च पतययानां योजनिविधः

धातविते षकारसय कोऽिप िवकारो नािसत | पतययािौ िसथतसय तकारथकारयोः षुतवसििधना त्‌-सथाने ट्‌, अिप च थ्‌-सथाने ठ्-आिेशो िवतः | यथा‌—

िेष्‌ + ित → षुना षुः इतयनेन षुतवम्‌ िेष्‌ → + िट िेिष→

एवमेव—ििष्‌ + थः ििष्‌ → + ठः ििषः→

अचष्‌ + त अचष्‌ → + ट अचष→

अचष्‌ + थाः अचष्‌ → + ठाः अचषाः→

. G सकाराितधातुभयः तकारािि थकारािि च पतययानां योजनिविधः

अत िकमिप कायय नािसत; केवलं वणदमेलनम्‌ | यथा—

आस्‌ + ते आसते →

Page 9: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

. H हकाराितधातुभयः तकारािि थकारािि च पतययानां योजनिविधः

अत मागदः पञपकारकः—सामाियिनयमः, चतवारः िवशेषाः च |

१. सामाियिनयमः

– तकारािि थकारािि च पतयये परे, धातवितसय हकारसय सथाने ढकारािेशो िवित, हो ढः इतयनेन सूतेण |– पतययािौ िसथतसय तकारसय थकारसय च ध्‌-आिेशो िवित झषसतथोधोऽधः इित सूतणे |– पतययािौ िसथतसय धकारसय सथाने ढ्‌-आिेशो िवित षुना षुः इित सूतणे |– पूवदतनसय ढ्‌-लोपो िवित ढो ढे लोपः इित सूतणे |

िलह्‌ + ता → प ुगितलघूपधसय च इतयनेन गुणः लेह्‌ → + ता → हो ढः इतयनेन झिल पर ेह्‌-सथाने ढ्‌-आिेशः लेढ्‌→ + ता → झषसतथोधोऽधः इतयनेन त्‌-सथाने ध्‌-आिेशः लेढ्‌ → + धा → षुना षुः इतयनेन षुतवम् लेढ्‌ → + ढा → ढो ढे

लोपः इतयनेन पवूदतनसय ढकारसय लोपः ले → + ढा लेढा→

एवेमेव—रह्‌ + ता → प ुगितलघूपधसय च रोह्‌ → + ता → हो ढः रोढ्‌ → + ता → झषसतथोधोऽधः रोढ्‌ → + धा → षुना षुः रोढ्‌ → + ढा → ढो ढे लोपः रोढा→

िमह्‌ + ता → प ुगितलघूपधसय च मेह्‌ → + ता → हो ढः मेढ्‌ → + ता → झषसतथोधोऽधः मेढ्‌ → + धा → षुना षुः मेढ्‌ → + ढा → ढो ढे लोपः मेढा→

हो ढः (८.२.३१, लघु० २५१) = झिल पिािते वा हकारसय सथाने ढकारािेशो िवित | हः षषठितं, ढः पथमाितं, ििपििमि ंसूतम्‌ | झिल इतयसमात्‌ झिल इतयसय अनुवृििः | सकोः संयोगादोरिते च इतयसमात्‌ अिते इतसय अनवृुििः | पिसय इतयसय अिधकारः | अनुवृिि-सिहत ंसूतम्‌— हः ढः झिल पिसय अिते च इित |

झषसतथोधोऽधः (८.२.४०, लघु० ५४९) = झष्‌-परतः त्‌, थ्‌ इतयनयोः सथाने धकारािेशो िवित; परितु धा-धातु-परतः न िवित | तसच थ्‌ च तथौ, तयोसतथोः | न धाः, अधाः, तसमात्‌ अधः | झषः पञमयितं, तथोः षषठितं, धः पथमाितम्‌, अधः पञमयितम्‌, अनेकपििमि ंसूतम्‌ |

ढो ढे लोपः (८.३.१३, लघु० ५५०) = ढकार ेपर ेपूवदतनसय ढकारसय लोपो िवित | ढः षषठितं, ढे सपमयितं, लोपः पथमाित,ं ितपििमि ंसूतम्‌ |

िवशेषः—

Page 10: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

ढ्‌, र्‌ इतयनयोलोपानितर‌ ंतयोः पवूदिसथतसय अण्‌ (अ, इ, उ) इतयसय िीघादिेशो िवित | यथा—

िलह्‌ + तः → हो ढः िलढ्‌ → + तः → झषसतथोधोऽधः िलढ्‌ → + धः → षुना षुः िलढ्‌ → + ढः → ढो ढे लोपः → िल + ढः → ढरलोपे प ूवद सय िीघोऽणः इतयनेन ढ्‌ इतयसय लोपानितर‌ ंपूवदिसथतसय अणः िीघादिेशः ली → + ढः लीढः→

ढरलोपे प ूवद सय िीघोऽणः (६.३.१११, लघु० ११२) = ढरफेयोलोपिनिमियोः पवूदसयाणो िीघदः | ढकाररफेयोः लोपसय िनिमिकढकाररफेे परे, अण्‌-पतयाहार ेिसथतसय िीघादिेशो िवित | ढ्‌ च र्‌ च ढर ौ, इतरतेरिििः | ढर ौ लोपयतीित ढरलोपः, तिसमन्‌ ढरलोपे | ढरलोपः गिदिििः उपपिततपरुषः | ढरलोपे सपमयित,ं पूवदसय षषठितं, िीघदः पथमाितम्‌, अणः षषठितम्‌, अनेकपििमि ंसूतम्‌ | अनुवृििनादिसत; सामाियं सूतमेवम्‌—ढरलोपे प ूवद सय अणः िीघद ः इित |

उपिर ढकारसय उिाहरणं दषम्‌ | िवसगदसिधौ रफेसय पिसिोिाहरणम्‌ | पनुः रमते पनुर्‌ → + रमते → रो िर (८.३.१४, लघु० १११) इतयनेन रफेसय रफेे पर ेलोपः पुन → + रमते → ढरलोपे प ूवद सय िीघोऽणः पनुा रमते → | अिसमन्‌ वृिािते रफेः एव रफेसय लोपसय िनिमिम्‌ | रफेलोपिनिमिकरफेात्‌ पाक्‌ अण्‌-पतयाहार ेअियतमवणोऽिसत (अकारः इित) अतः अणः िीघदतव ंिवित |

२. िकारािि-हकाराितधातुभयः तकारािि थकारािि च पतययानां योजनिविधः

– तकारािि थकारािि च पतयये परे, िकारािि-हकाराितधातोः धातवितसय हकारसय सथाने घकारािेशो िवित िािेधा दतोघद ः इतयनेन सूतेण |

– अधनुा पतययः झष्‌-परतः अिसत, अतः पतययािौ िसथतसय तकारसय थकारसय च ध्‌-आिेशो िवित झषसतथोधोऽधः इित सूतेण |

– अधनुा धातु-परतः झश्‌ अिसत (धकारः), अतः धातविते घ्‌-सथाने तृतीयािेशो िवित झला ं जश् ‌ झिश इित सूतणे | जशतवसििधिरित |

िोह्‌ + ित → िािेधा दतोघद ः इतयनेन ह्‌-सथाने घ्‌-आिेशः िोघ्‌ → + ित → झषसतथोधोऽधः इतयनेन त्‌-सथाने ध्‌-आिेशः िोघ्‌ → + िध → झला ं जश् ‌ झिश इतयनेन घ्‌-सथाने ग्‌-आिेशः िोग्‌ → + िध िोििध→

एवमेव—िह्ु‌ + थः → िािेधा दतोघद ः िघ्ु‌ → + थः → झषसतथोधोऽधः िघ्ु‌ → + धः → झला ं जश् ‌ झिश िगु्‌ → + धः ििुधः→ िेह्‌ + ित → िािेधा दतोघद ः िेघ्‌ → + ित → झषसतथोधोऽधः िेघ्‌ → + िध → झला ं जश् ‌ झिश िेग्‌ → + िध िेििध→

ििह्‌ + थः → िािेधा दतोघद ः ििघ्‌ → + थः → झषसतथोधोऽधः ििघ्‌ → + धः → झला ं जश् ‌ झिश ििग्‌ → + धः → िििधः

िािेधा दतोघद ः (८.२.३२, लघु० २५२) = झिल पिािते च, िकाराििधातोः हकारसय सथाने घकारािेशो िवित | िः आिौ

Page 11: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

यसय स िाििः, तसय िािेः, बहुवीहीः | िािेः षषटितं, धातोः षषठित,ं घः पथमाितं, ितपििमि ंसूतम्‌ | हो ढः इतयसमात्‌ हः इतयसय अनुवृििः | झलो झिल इतयसमात्‌ झिल इतयसय अनुवृििः | पिसय इतयसय अिधकारः | अनुवृिि-सिहत ंसूतम्‌— िािेः धातोः हः घः झिल पिसय च अिते इित |

झषसतथोधोऽधः (८.२.४०, लघु० ५४९) = झष्‌-परतः त्‌, थ्‌ इतयनयोः सथाने धकारािेशो िवित; परितु धा-धातु-परतः न िवित | तसच थ्‌ च तथौ, तयोसतथोः | न धाः, अधाः, तसमात्‌ अधः | झषः पञमयितं, तथोः षषठितं, धः पथमाितम्‌, अधः पञमयितम्‌, अनेकपििमि ंसूतम्‌ |

झला ं जश् ‌ झिश (८.४.५३, लघु० १९) = झिश परे, झलां सथाने जशािेशो िवित | झलां षषठितं, जशः पथमाितम्‌, झिश सपमयित,ं ितपििमि ंसूतम्‌ | अनने सूतेण अिप जशतवकायय िवित, परितु पिािते नािसत चेििप िवतीित | केवलं पर ेझश्‌-पतयाहारसय कशचन वणदः सयात्‌ | झश्‌-पतयाहार ेवगादणां तृतीयः चतुथदशच वणादः अितिद ूताः |

३. दह्ु‌, मुह्‌, षणह्ु‌, िषणह्‌ एभयः चतुभयदः धातुभयः तकारािि थकारािि च पतययानां योजनिविधः

एभयः चतुभयदः धातुभयः हकारसय सथाने िवकलपेन घकारो वा ढकारो वा िवित | यथा—

) a ह्-सथाने घ्‌-आिेशः‌

– झिल पर ेधातविते ह्‌-सथाने घ्‌-अिेशः वा द ुहम ुहषणुहिषणहाम ् इित सूतेण |– अधनुा पतययः झष्‌-परतः अिसत, अतः पतययािौ िसथतसय तकारसय थकारसय च ध्‌-आिेशो िवित

झषसतथोधोऽधः इित सूतेण |– अधनुा धातु-परतः झश्‌ अिसत (धकारः), अतः धातविते घ्‌-सथाने तृतीयािेशो िवित झला ं जश् ‌ झिश इित सूतणे

| जशतवसििधिरित |

दुह्‌ + ता → प ुगितलघूपधसय च इतयनेन गणुः दोह्‌ → + ता → वा द ुहम ुहषणुहिषणहाम ् दोघ्‌‌ → + ता → झषसतथोधोऽधः दोघ्‌ → + धा → झला ं जश् ‌ झिश दोग्‌ → + धा दोिधा→

एवेमेव—मुह्‌ + ता → प ुगितलघूपधसय च मोह्‌ → + ता → वा द ुहम ुहषणुहिषणहाम ् मोघ्‌‌ → + ता → झषसतथोधोऽधः → मोघ्‌ + धा → झला ं जश् ‌ झिश मोग्‌ → + धा मोिधा→

सनुह्‌ + ता सनोह्‌ → + ता सनोघ् → + ता सनोघ्‌ → + धा सनोग्‌ → + धा सनोिधा→

िसनह्‌ + ता सनेह्‌ → + ता सनेघ् → + ता सनेघ्‌ → + धा सनगे्‌ → + धा सनेिधा→

वा द ुहम ुहषणुहिषणहाम ् (८.२.३३, लघु० २५४) = झिल पिािते वा दह्ु‌, मुह्‌, षणुह्‌, िषणह्‌ एषां चतुणाय धातूनां हकारसय

Page 12: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

सथाने िवकलपेन घकारो वा ढकारो वा िवित |

झषसतथोधोऽधः (८.२.४०, लघु० ५४९) = झष्‌-परतः त्‌, थ्‌ इतयनयोः सथाने धकारािेशो िवित; परितु धा-धातु-परतः न िवित | तसच थ्‌ च तथौ, तयोसतथोः | न धाः, अधाः, तसमात्‌ अधः | झषः पञमयितं, तथोः षषठितं, धः पथमाितम्‌, अधः पञमयितम्‌, अनेकपििमि ंसूतम्‌ |

झला ं जश् ‌ झिश (८.४.५३, लघु० ) = झिश परे, झलां सथाने जशािेशो िवित | झलां षषठितं, जशः पथमाितम्‌, झिश सपमयितं, ितपििमि ंसूतम्‌ | अनेन सूतेण अिप जशतवकायय िवित, परितु पिािते नािसत चेििप िवतीित | केवलं पर ेझश्‌-पतयाहारसय कशचन वणदः सयात्‌ | झश्‌-पतयाहार ेवगादणां तृतीयः चतुथदशच वणादः अितिद ूताः |

) b ह्-सथाने ढ्‌-आिेशः‌

– झिल पर ेधातविते ह्‌-सथाने ढ्‌-अिेशः वा द ुहम ुहषणुहिषणहाम ् इित सूतेण |– पतययािौ िसथतसय तकारसय थकारसय च ध्‌-आिेशो िवित झषसतथोधोऽधः इित सूतणे |– पतययािौ िसथतसय धकारसय सथाने ढ्‌-आिेशो िवित षुना षुः इित सूतणे |– पूवदतनसय ढ्‌-लोपो िवित ढो ढे लोपः इित सूतणे |

दुह्‌ + ता → प ुगितलघूपधसय च इतयनेन गणुः दोह्‌ → + ता → वा द ुहम ुहषणुहिषणहाम ् दोढ्‌‌‌ → + ता → झषसतथोधोऽधः दोढ्‌‌‌ → + धा → षुना षुः दोढ्‌‌‌ → + ढा → ढो ढे लोपः दो → + ढा दोढा →

मुह्‌ + ता → प ुगितलघूपधसय च मोह्‌ → + ता → वा द ुहम ुहषणुहिषणहाम ् मोढ्‌‌ → + ता → झषसतथोधोऽधः → मोढ्‌‌ + धा → षुना षुः मोढ्‌‌ → + ढा → ढो ढे लोपः मो → + ढा मोढा→

सनुह्‌ + ता सनोह्‌ → + ता सनोढ्‌ → + ता सनोढ्‌‌ → + धा सनोढ्‌‌ → + ढा सनो → + ढा सनोढा→

िसनह्‌ + ता सनेह्‌ → + ता सनेढ् → + ता सनेढ् → + धा सनेढ् → + ढा सने → + ढा सनेढा→

४. सह्‌ वह्‌ इित धातुभयां तकारािि थकारािि च पतययानां योजनिविधः

– तकारािि थकारािि च पतयये परे, धातवितसय हकारसय सथाने ढकारािेशो िवित, हो ढः इतयनेन सूतेण |– अधनुा पतययः झष्‌-परतः अिसत, अतः पतययािौ िसथतसय तकारसय थकारसय च ध्‌-आिेशो िवित

झषसतथोधोऽधः इित सूतेण |– पतययािौ िसथतसय धकारसय सथाने ढ्‌-आिेशो िवित षुना षुः इित सूतणे |– पूवदतनसय ढ्‌-लोपो िवित ढो ढे लोपः इित सूतणे |– लुपढकारसय पवूदवितदनः अकारसय ओकारािेशो िवित सिहवहोरोिवणद सय इित सूतणे |

सह् + ता → हो ढः सढ्‌ → + ता → झषसतथोधोऽधः सढ्‌ → + धा → षुना षुः सढ्‌ → + ढा → ढो ढे लोपः स→

Page 13: mAtuH pAThaH - 28 (धातुपाठे हल्--सन्धिः ३)

+ ढा → सिहवहोरोिवणद सय सो → + ढा सोढा→

एवमेव वह्‌ + ता वढ्‌ → + ता वढ्‌ → + धा वढ्‌ → + ढा व → + ढा वो → + ढा वोढा →

इि ंधातुियम्‌ अितपिसिम्‌—सह्‌ (सहते), वह्‌ (वहित) इित | तयोः तुमुन्‌ रपमिप पिसिम्‌—सह्‌ + तुमुन्‌ सह्‌ → + तुम्‌ सढ्‌ → + तुम्‌ सढ्‌ → + धम्ु‌ सढ्‌ → + ढुम्‌ स → + ढुम्‌ सो → + ढुम्‌ सोढुम्‌→

वह्‌ + तुमुन्‌ वह्‌ → + तुम्‌ वढ्‌ → + तुम्‌ वढ्‌ → + धुम्‌ वढ्‌ → + ढुम्‌ व → + ढुम्‌ वो → + ढुम्‌ वोढुम्‌→

सिहवहोरोिवणद सय (६.३.११२, लघु० ५५१) = ढकारसय लोपशचेत्‌, सह्‌ वह्‌ इित धातवोः अकारसय सथाने ओकारािेशो िवित | सिहशच वह्‌ च तयोिरतरतेरिििः सिहवहौ, तयोः सिहवहोः | सिहवहोः षषठितम्‌, ओत्‌ पथमाितम्‌, अवणदसय षषठितं, ितपििमि ंसूतम्‌ | ढरलोपे प ूवद सय िीघोऽणः इतयसमात्‌ ढलोपे इतयसय अनुवृििः (रफेसय कायय अत न िवित एव अतः सेफः नानीतः) | अनुवृिि-सिहत ंसूतमेवम्‌—सिहवहोः अवणद सय ओत् ‌ ढलोपे इित |

५. नह्‌ धातुतः तकारािि थकारािि च पतययानां योजनिविधः

नह्‌ + ता → नहो धः नध्‌ → + ता → झषसतथोधोऽधः नध्‌ → + धा → झला ं जश् ‌ झिश नि‌ ्→ + धा निा→

नहो धः (८.२.३४, लघु० ३५९) = झिल पिािते वा नह्‌-धातोः हकारसय धकारािेशो िवित | नहः षषठितं, धः पथमाित,ं ििपििमि ंसूतम्‌ | झलो झिल इतयसमात्‌ हिल इतयसय अनुवृििः | सकोः संयोगादोरिते च इतयसमात्‌ अिते इतयसय अनुवृििः | पिसय इतयसय अिधकारः | अनुवृिि-सिहत ंसूतमेवम्‌—नहः धातोः हः धः झिल पिसय अिते च इित |

इित हलितेभयो धातुभयः तकारािि थकारािि च पतययानां योजनिविधः |

– Swarup October 2013