स्वागतंshilna ppt

Post on 10-Feb-2017

110 Views

Category:

Education

12 Downloads

Preview:

Click to see full reader

TRANSCRIPT

स्वागतं

नि�लानिवलापःअवतरणं षिल्ना.के संस्कृत षिवभागः क्रम.संङ्ख्य-14 जि� .सिस.टि�.इ.तैक्का�॒

एकः �दद्याः मृनितः

नि�ला�दी

केरलीयसंस्कृतेः प्रवाषि'नी भवषित षिनला|

चरिरत्रसांस्कृषितक मण्डलेु तथा कर्षि0कव्यावसयियक मण्डलेु च आयि4पत्यं स्थापयियत्वा पुरा व्यरा�े |

सह्यनजि9:नी केरलभूमेः 4रावाषि'नेष्व9यतमा आरबसागरस्य पत्नी षिनला|

मांङ्कम'ोत्सवस्य साक्षि@णी भवषित षिनला|

अनेकेां वीरपुत्राणां �9मना अलङ्कृतः षिनलायाः तीरभूमयः|

नि�ला

केरलकला मण्डलं इनित कलाके्षतं्र च अतै्रव निवकासमुपगतं

कलाक्षेतं्र

साह्यपव!तादारभ्य आरबसागरपय!न्तं सुदीर्घाा! निवस्तृता

भवनित नि�ला�दी

नि�ला�दद्याः रूपं

पुरातन षिनलान:ी अ:द्यतन षिनलान:ी

इदा�ीन्त� नि�ला�ादद्याः अवस्थायाः कारणं

1. सेतुबन्ध�ं

2. वृक्षाचे्छद�े� दुरिरतम�ुभनिवता नि�ला

3. सिसकतापहरणं

4. मासिलन्यनि�क्षेपणं

शोनि5ता नि�ला

दुःखसागरे नि�पनिततायाः नि�लायाः दुरवस्थां दूरीकतु8 यावच्छक्यं

यतध्वं

मृतप्रायां षिनलायाः पुनरुज्जीवयियतुं संरक्षि@तंुच्च प्रषितज्ञाब:4ाः भवेत

धन्यवादः

top related