atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha gétävalé prathamaà...

15
अथ गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम् उदारम् असूत यशोदा । समजनि वल्लव-ततिर् अतिमोदा ॥ ध्रुवम् ॥ कोऽप्य् अपनयति विविधम् उपहारम् । नृत्यति कोऽपि जनो बहु-बारम् ॥ कोऽपि मधुरम् उपगायति गीतम् । विकिरति कोऽपि सद् अधि नवनीतम् ॥ कोऽपि तनोति मनोरथ-पूर्तिम् । पश्यति कोऽपि सनातन-मूर्तिम् ॥1॥ [2] आसावरी । विप्र-वृन्दम् अभूद् अलङ्कृति-गोधनैर् अपि पूर्णम् । गायनान् अपि मद्-विधान् व्रजनाथ तोषय तूर्णम् ॥ सूनुर् अद्भुत-सुन्दरोऽजनि नन्दराज तवायम् । देहि गोष्ठ-जनाय वाञ्छितम् उत्सवोचित-दायम् ॥ ध्रुवम् ॥ तावकात्मज-वीक्षण-क्षण-नन्दि मद्-विध-चित्तम् । यन् न कैर् अपि लब्धम् अर्थिभिर् एतद् इच्छति वित्तम् ॥ श्री-सनातन-चित्त-मानस-केलि-नील-मराले । मादृशां रतिर् अत्र तिष्ठतु सर्वदा तव बाले ॥2॥ [3] वसन्त-पञ्चमी वसन्त-रागः अभिनव-कुट्मल-गुच्छ-समुज्ज्वल-कुञ्चित-कुन्तल-भार । प्रणयि-जनेरित-वन्दन-सह-कृत-चूर्णित-वन-घन-सार ॥ जय जय सुन्दर नन्द-कुमार । सौरभ-सङ्कट-वृन्दावन-विहित-वसन्त-विहार ॥ ध्रुव ॥ अधर-विराजित-मन्दतर-स्मित-लोभित-निज-परिवार । चटुल-दृग्-अञ्चल-रचित-रसोच्चल-राधा-मदन-विकार ॥ भुवन-विमोहन-मञ्जुल-नर्तन-गति-वल्गित-मणि-हार ।

Upload: buicong

Post on 07-Feb-2018

229 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

अथ गीतावली

प्रथमं नन्दोत्सवादि

श्री-राधा-कृष्णौ जयतः

[1]

भैरव-रागेण गीयते ।

पुत्रम् उदारम् असूत यशोदा । समजनि वल्लव-ततिर् अतिमोदा ॥ ध्रुवम् ॥

कोऽप्य् अपनयति विविधम् उपहारम् ।

नृत्यति कोऽपि जनो बहु-बारम् ॥ कोऽपि मधुरम् उपगायति गीतम् । विकिरति कोऽपि सद् अधि नवनीतम् ॥

कोऽपि तनोति मनोरथ-पूर्तिम् । पश्यति कोऽपि सनातन-मूर्तिम् ॥1॥

[2]

आसावरी ।

विप्र-वृन्दम् अभूद् अलङ्कृति-गोधनैर् अपि पूर्णम् । गायनान् अपि मद्-विधान् व्रजनाथ तोषय तूर्णम् ॥

सूनुर् अद्भुत-सुन्दरोऽजनि नन्दराज तवायम् । देहि गोष्ठ-जनाय वाञ्छितम् उत्सवोचित-दायम् ॥ ध्रुवम् ॥

तावकात्मज-वीक्षण-क्षण-नन्दि मद्-विध-चित्तम् ।

यन् न कैर् अपि लब्धम् अर्थिभिर् एतद् इच्छति वित्तम् ॥ श्री-सनातन-चित्त-मानस-केलि-नील-मराले ।

मादृशां रतिर् अत्र तिष्ठतु सर्वदा तव बाले ॥2॥

[3]

वसन्त-पञ्चमी

वसन्त-रागः

अभिनव-कुट्मल-गुच्छ-समुज्ज्वल-कुञ्चित-कुन्तल-भार । प्रणयि-जनेरित-वन्दन-सह-कृत-चूर्णित-वन-घन-सार ॥

जय जय सुन्दर नन्द-कुमार । सौरभ-सङ्कट-वृन्दावन-विहित-वसन्त-विहार ॥ ध्रुव ॥

अधर-विराजित-मन्दतर-स्मित-लोभित-निज-परिवार । चटुल-दृग्-अञ्चल-रचित-रसोच्चल-राधा-मदन-विकार ॥

भुवन-विमोहन-मञ्जुल-नर्तन-गति-वल्गित-मणि-हार ।

Page 2: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

निज-वल्लभ-जन-सुहृत्-सनातन-चित्त-विहरद्-अवतार ॥3॥

[4]

दोलोत्सवः

वसन्त-रागः

केलि-रस-माधुरी- ततिभिर् अतिमेदुरी- कृत-निखिल-बन्धु-पशु-पालम् ।

हृदि विधृत-चन्दनं स्फुरद्-अरुण-वन्दनं देह-रुचि-निर्जित-तमालम् ॥

सुन्दरि माधवम् अवकलयालम् ।

मित्र-कर-लोलया रत्न-मय-दोलया चलित-वपुर्-अति-चपल-मालम् ॥ ध्रुव ॥

व्रज-हरिण-लोचना- रचित-गोरोचना

तिलक-रुचि-रुचिरतर-भालम् । स्मित-जनित-लोभया वदन-शशि-शोभया

विभ्रमित-नव-युवति-जालम् ॥

नर्म-मय-पण्डितं पुष्प-कुल-मण्डितं रमणम् इह वक्षसि विशालम् ।

प्रणत-भय-शातनं प्रियम् अधि सनातनं गोष्ठ-जन-मानस-मरालम् ॥4॥

[5]

आसावरी

निपतति परितो वन्दन-पाली । तं दोलयति मुदा सुहृद्-आली ॥

विलसति दोलोपरि वनमाली । तरल-सरोरुह-शिरसि यथाली ॥ ध्रुव ॥

जनयति गोपी-जन-करताली । कापि पुरो नृत्यति पशुपाली ॥

अयम् आरण्यक-मण्डन-शाली । जयति सनातन-रस-परिपाली ॥5॥

[6]

धनाश्रीः

न कुरु कदर्थनम् अत्र सरण्याम् ।

माम् अवलोक्य सतीम् अशरण्याम् ॥ चञ्चल मुञ्च पटाञ्चल-भागम् ।

Page 3: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

करवाण्य् अधुना भास्कर-यागम् ॥ ध्रुव ॥

न रचय गोकुल-वीर विलम्बम् । विदधे विधु-मुख विनति-कदम्बम् ॥

रहसि बिभेमि विलोल-दृग्-अन्तम् । वीक्ष्य सनातन देव भवन्तम् ॥6॥

[7]

सौरष्ट्री

राधे निगद निजं गद-मूलम् ।

उदयति तनुम् अनु किम् इति ताप-कुलम् अनुकृत-विकट-कुकूलम् ॥ध्रुव॥ प्रचुर-पुरन्दर-गोप-विनिन्दक-कान्ति-पटलम् अनुकूलम् ।

क्षिपसि विदूरे मृदुलं मुहुर् अपि सम्भृतम् उरसि दुकूलम् ॥ अभिनन्दसि न हि चन्द्र-रजो-भर-वासितम् अपि ताम्बूलम् ।

इदम् अपि विकिरसि वर-चम्पक-कृतम् अनुपम-दाम स-चूलम् ॥ भजद्-अनवस्थितिम् अखिल-पदे सखि सपदि विडम्बित-तूलम् ।

कलित-सनातन-कौतुकम् अपि तव हृदयं स्फुरति स-शूलम् ॥7॥

[8]

सौरष्ट्री

कुटिलं माम् अवलोक्य नवाम्बुजम् उपरि चुचुम्ब स रङ्गी । तेन हठाद् अहम् अभवं वेपथु-मण्डल-सञ्चलद्-अङ्गी ॥

भामिनि पृच्छ न वारं वारम् । हन्त विमुह्यति वीक्ष्य मनो मम वल्लव-राज-कुमारम् ॥ध्रुव॥

दाडिम-लतिकाम् अनु निस्तल-फल-नमितां स दधे हस्तम् ।

तद् अनुभवान् मम धर्मोज्ज्वलम् अपि धैर्य-धनं गतम् अस्तम् ॥ अदशद् अशोक-लता-पल्लव-मयम् अतनु-सनातन-नर्मा ।

तद् अहम् अवेक्ष्य बभूव चिरं बत विस्मृत-कायिक-कर्मा ॥8॥

[9]

धनाश्रीः

अनधिगताकस्मिक-गद-कारणम् अर्पित-मन्त्रौषधि-निकुरम्बम् । अविरत-रुदित-विलोहित-लोचनम् अनुशोचति ताम् अखिल-कुटुम्बम् ॥

देव हरे भव कारुण्य-शाली । सा तव निशित-कटाक्ष-शराहत-हृदया जीवति कृश-तनूराली ॥ध्रुव॥

हृदि वलद्-अविरल-संज्वर-पटली-स्फुटद्-उज्ज्वल-मौक्तिक-समुदाया ।

शीतल-भूतल-निश्चल-तनुर् इयम् अवसीदति सम्प्रति निरुपाया ॥ गोष्ठ-जनाभय-सत्र-महा-व्रत-दीक्षित भवतो माधव बाला ।

कथम् अर्हति तां हन्त सनातन विषम् अदशां गुण-वृन्द-विशाला ॥9॥

Page 4: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

[10]

आसावरी

hanta na kim u mantharayasi santatam abhijalpam | danta-rocir antarayati santam asamanalpam ||

राधे पथि मुञ्च भुरि सम्भ्रमम् अभिसारे । चारय चरणाम्बुरुहे धीरं सुकुमारे ॥ध्रुव॥

सन्तनु घन-वर्णम् अतुल-कुन्तल-निचयान्तम् ।

ध्वान्तं तव जीवतु नख-कान्तिभिर् अभिशान्तम् ॥ स-सनातन-मानसाद्य यान्ती गत-शङ्कम् ।

अङ्गीकुरु मञ्जु-कुञ्ज-वसतेर् अलम् अङ्कम् ॥10॥

[11]

गौडी

सिचयम् उदञ्चय हृदयाद् अल्पम् । विलिखाम्य् अद्भुत-मकराकल्पम् ॥ इह न हि सङ्कुच पङ्कज-नयने ।

वेशं तव करवै रति-शयने ॥ध्रुव॥

राधे दोलय न किल कपोलम् । चित्रं रचयाम्य् अहम् अविलोलम् ॥

तव वपुर् अद्य सनातन-शोभम् । जनयति हृदि मम कञ्चन लोभम् ॥11॥

[12]

आसावरी

तव चञ्चल-मतिर् अयम् अघहन्ता । अहम् उत्तम-धृति-दिग्ध-दिगन्ता ॥

दूति विदूरय कोमल-कथनम् । पुनर् अभिधास्ये न हि मधु-मथनम् ॥ध्रुव॥

शठ-चरितोऽयं तव वनमाली ।

मृदु-हृदयाहं निज-कुल-पाली ॥ तव हरिर् एष निरङ्कुश-नर्मा ।

अहम् अनुबद्ध-सनातन-धर्मा ॥12॥

[13]

भैरवः

मण्डित-हल्लीसक-मण्डलाम् नटयन् राधां चल-कुण्डलाम् ॥

Page 5: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

निखिल-कला-सम्पदि परिचयी । प्रिय-सखि पश्य नटति मुरजयी ॥ध्रुव॥

मुहुर् आन्दोलित रत्न-वलयम् ।

सलयं चलयन् कर-किशलयम् ॥ गति-भङ्गिभिर् अवशीकृत-शशी ।

स्थगित-सनातन-शङ्कर-वशी ॥13॥

[14]

भैरवः

दामोदर-रति-वर्धन-वेशे हरि-निष्कुट-वृन्दा-विपिनेशे ।

राधे जय जय माधव-दयिते गोकुल-तरुणी-मण्डल-महिते ॥ध्रुव॥

वृषभानु-दधि-नव-शशि-लेखे ललिता-सखि गुण-रमित-विशाखे ।

करुणां कुरु मयि करुणा-भरिते । सनक-सनातन-वर्णित-चरिते ॥14॥

[15]

धनाश्रीः ।

राज-पुराद् गोकुलम् उपयातम् । प्रमदोन्मादित-जननी-तातम् ॥

स्वप्ने सखि पुनर् अद्य मुकुन्दम् । आलोकयम् अवतंसित-कुन्दम् ॥ध्रुव॥

परम-महोत्सव-घुर्णित-घोषम् ।

नयनेङ्गित-कृत-मत्-परितोषम् ॥ नव-गुञ्जावलि-कृत-पर-भागम् ।

प्रबल-सनातन-सुहृद्-अनुरागम् ॥15॥

[16]

सौराष्ट्री

पुलकम् उपैति भयान् मम गात्रम् । हससि तथापि मदाद् अतिमात्रम् ॥

वारय तूर्णम् इमं सखि कृष्णम् । अनुचित-कर्मणि निर्मित-तृष्णम् ॥ध्रुव॥

जाने भवतीम् एव विपक्षाम् ।

माम् उपनीता यद् वन-कक्षाम् ॥ अद्य सनातनम् अतिसुख-हेतुम् ।

Page 6: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

न परिहरिष्ये विधि-कृत-सेतुम् ॥16॥

अथ रासः

[17]

धनाश्रीः

कोमल-शशिकर-रम्य-वनान्तर-निर्मित-गीत-विलास । तूर्ण-समागत-वल्लव-यौवत-वीक्षण-कृत-परिहास ॥

जय जय भानु-सुता-तट-रङ्ग-महा-नट सुन्दर नन्द-कुमार । शरद्-अङ्गीकृत-दिव्य-रसावृत मङ्गल-रास-विहार ॥ध्रुव॥

गोपी-चुम्बित राग-करम्बित मान-विलोकन-लीन ।

गुण-वर्गोन्नत-राधा-सङ्गत-सौहृद-सम्पद्-अधीन ॥ तद्-वचनामृत-पान-मदाहृत वलयी-कृत-परिवार ।

सुर-तरुणी-गण-मति-विक्षोभण खेलन-वल्गित-हार ॥ अम्बु-विगाहन-नन्दित-निज-जन मण्डित-यमुना-तीर ।

सुख-संविद्-घन पूर्ण-सनातन निर्मल-नील-शरीर ॥17॥

[18]

धनाश्रीः

शुद्ध-सती-व्रत-वित्ता अहम् अतिनिर्मल-चित्ता । प्रथयसि सुजन-विमुक्तं नर्मेदं किम् अयुक्तम् ॥

माधव परिहर मे पटम् एतम् । यामि जवेन निकेतम् ॥ध्रुव॥

यदि जानाम्य् अधितीरं त्वाम् अतिगूढ-शरीरम् । दूरे सूर-सुतायां सायं कथम् उपयायाम् ॥

विदधे भवद् अवनामं चरितं परिहर वामम् । वर्त्म सनातनम् उचितं पालय धार्मिक-रुचितम् ॥18॥

[19]

कर्णाटः

किं वितनोषि मुधाङ्ग-विभूषण-कपटेनात्र विघातम् ।

सोढुम् अहं समयस्य न सम्प्रति शक्ता लवम् अपि पातम् ॥ गोकुल-मङ्गल-वंशी-

ध्वनिर् उद्गर्जति वन-गतये स्मर-भूपति-शासन-शंसी ॥ध्रुव॥

माधव-चरणाङ्गुष्ठ-नख-द्युतिर् अयम् उदयति हिम-धामा । मा गुरुजन-भयम् उद्गिर मुहुर् इयम् अभवं धावित-कामा ॥

तं सेवितुम् इह पश्य सनातन-परमारण्य-जवेशम् । गोप-वधू-ततिर् इयम् उपसर्पति भानु-सुता-तट-देशम् ॥19॥

Page 7: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

[20]

कर्णाटः

स्फुरद्-इन्दीवर-निन्दि-कलेवर

राधा-कुच-कुङ्कुम-भर पिञ्जर । सुन्दर-चन्द्रक-चूड मनोहर चन्द्रावलि-मानस-शुक-पञ्जर ॥

जय जय जय गुञ्जावलि-मण्डित ।

प्रणय-विशृङ्खल-गोपी-मण्डल-वर- बिम्बाधर-खण्डन-पण्डित ॥ध्रुव॥

मृग-वनितानन-तृण-विस्रंसन- कर्म-धुरन्धर-मुरली-कूजित ।

स्वारसिक-स्मित-सुषमोन्मादित- सिद्ध-सती-नयनाञ्चल-पूजित ॥

ताम्बूलोल्लसद्-आनन-सारस

जाम्बूनद-रुचि-विस्फुरद्-अम्बर । हर-कमलासन-सनक-सनातन-

धृति-विध्वंसन-लीला-डम्बर ॥20॥

[21]

केदारः

सौरभ-सेवित-पुष्प-विनिर्मित निर्मल-वन-माला-परिमण्डित ।

मद्नतर-स्मित-कान्ति-करम्बित- वदनाम्बुज-नव-विभ्रम-पण्डित ॥

jaya jaya marakata-kandala-sundara |

वर-चामीकर-पीताम्बर-धर वृन्दावन-जन-वृन्द-पुरन्दर ॥ध्रुव॥

नव-गुञ्जा-फल-राजिभिर् उज्ज्वल-

केकि-शिखण्डक-शेखर-मञ्जुल । गुण-वर्गातुल-गोप-वधू-कुल- चित्त-शिलीमुख-पुष्पित-वञ्जुल ॥

कल-मुरली-क्वण-पूर-विचक्षण पशुपालाधिप-हृदयानन्दन ।

गिरिश-सनातन-सनक-सनन्दन- नारद-कमलासन-कृत-वन्दन ॥21॥

[22]

Page 8: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

गौडी

यामुन-जल-कणिकाभिर् उपेते । सङ्गतम् उज्ज्वल-कुञ्ज-निकेते ॥

त्वयि विनिहित-वर-सौहृद-भारम् । विहितापर-तरुणी-परिहारम् ॥

भज सखि वल्लव-राज-कुमारम् । कामित-तावक-सङ्ग-विहारम् ॥ध्रुव॥

नव-गुञ्जा-फल-मञ्जुल-हारम् । माल्य-विहारि-मधुप-परिवारम् ॥ निर्मल-नर्म-विभावन-शीलम् ।

वल्लवम् अत्र सनातन-लीलम् ॥

[23]

मल्लारः

तरुणी-लोचन-ताप-विमोचन- हास-सुधाङ्कुर-धारी ।

मन्द-मरुच्चल-पिञ्छ-कृतोज्ज्वल- मौलिर् उदार-विहारी ॥

सुन्दरि पश्य मिलति वनमाली ।

दिवसे परिणतिम् उपगच्छति सति नव-नव-विभ्रम-शाली ॥ध्रुव॥

धेनु-खुरोद्धुत-रेणु-परिप्लुत-

फुल्ल-सरोरुह-दामा । अचिर-विकस्वर-लसद्-इन्दीवर-

मण्डल-सुन्दर-धामा ॥

कल-मुरली-रुति-कृत-तावक-रतिर् अत्र दृग्-अन्त-तरङ्गी ।

चारु-सनातन-तनुर् अनुरञ्जन- कारि-सुहृद्-गण-सङ्गी ॥23॥

[24]

धनाश्रीः

यद्यपि समाधिषु विधिर् अपि पश्यति

न तव नखाग्र-मरीचिम् । इदम् इच्छामि निशम्य तवाच्युत

तद् अपि कृपाद्भुत-वीचिम् ॥

deva bhavantaà vande |

Page 9: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

मन्-मानस-मधुकरम् अर्पय निज- पद-पङ्कज-मकरन्दे ॥ध्रुव॥

भक्तिर् उदञ्चति यद्यपि माधव

न त्वयि मम तिल-मात्री । परमेश्वरता तद् अपि तवाधिक-

दुर्घट-घटन-विधात्री ॥

अयम् अविलोलतयाद्य सनातन कलिताद्भुत-रस-भारम् ।

निवसतु नित्यम् इहामृत-निन्दिनि विन्दन्-मधुरिम-सारम् ॥24॥

अथ नायिका-भेदाः

अथाभिसारिका वास-सज्जाप्य् उत्कण्ठिता तथा । विप्रलब्धा खण्डिता च कलहान्तरिता परा ॥

प्रोषित-प्रेयसी प्रोक्ता तथा स्वाधीन-भर्तृका । इत्य् अष्टौ नायिका-भेदा रस-तन्त्रे प्रकीर्तिताः ॥

तत्राभिसारिका

या पर्युत्सुक-चित्तातिमदेन मदनेन च ।

आत्मनाभिसरेत् कान्तं सा भवेद् अभिसारिका ॥

[25] धनाश्रीः

त्वं कुच-वल्गित-मौक्तिक-माला । स्मित-सान्द्री-कृत-शशि-कर-जाला ॥ हरिम् अभिसर सुन्दरि सितवेशा ।

राका-रजनिर् अजनि गुरुर् एषा ॥ध्रुव॥ परिहित-माहिष-दधि-रुचि-सिचया ।

वपुर् अर्पित-घन-चन्दन-निचया ॥ कर्ण-करम्बित-कैरव-हासा ।

कलित-सनातन-सङ्ग-विलासा ॥25॥

अथ वासक-सज्जा

भवेद् वासक-सज्जासौ सज्जिताङ्ग-रतालया । निश्चित्यागमनं भर्तुर् द्वारेक्षण-परायणा ॥

[26]

कल्याणः

कुसुमावलिभिर् उपस्कुरु तल्पम् ।

Page 10: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

माल्यं चामल-मणिसर-कल्पम् ॥ प्रियसखि केलि-परिच्छद-पुञ्जम् ।

उपकल्पय सत्वरम् अधिकुञ्जम् ॥ध्रुव॥ मणि-सम्पुटम् उपनय ताम्बूलम् ।

शयनाञ्चलम् अपि पीत-दुकूलम् ॥ विद्धि समागतम् अप्रतिबन्धम् ।

माधवम् आशु सनातन-सन्धम् ॥25॥

अथोत्कण्ठिता

सा स्याद् उत्कण्ठिता यस्या वासं नैति द्रुतं प्रियः । तस्यानगमने हेतुं चिन्तयन्त्या शुचा भृशम् ॥

[27]

आसावरी

किम् उ चन्द्रावलिर् अनय-गभीरा ।

न्यरुणद् अमुं रति-वीरम् अधीरा ॥ अतिचिरम् अजनि रजनि-रति-काली ।

सङ्गम् अविन्दत न हि वनमाली ॥ध्रुव॥ किम् इह जने धृत-पङ्क-विपाके ।

विस्मृतिर् अस्य बभूव वराके ॥ किम् उत सनातन-तनुर् अलघिष्ठम् । रणम् आरभत सुरारिभिर् इष्टम् ॥27॥

अथ विप्रलब्धा

यस्या दूतीं स्वयं प्रेष्य समये नागतः प्रियः । शोचन्ती तं विना दुःस्था विप्रलब्धा तु सा स्मृता ॥

[28] गौडी

कोमल-कुसुमावली-कृत-चयनम् ।

अपसारय रति-लीला-शयनम् ॥ श्री-हरिणाद्य न लेभे शमये ।

हन्त जनं सखि शरणं कमये ॥ध्रुव॥

निधृत-मनोहर-गन्ध-विलासम् । क्षिप यामुन-तट-भुवि पट-वासम् ॥

लब्धम् अवेहि निशान्तिम् अयामम् । मुञ्च सनातन-सङ्गति-कामम् ॥28॥

अथ खण्डिता

अन्यया सह कान्तस्य दृष्टे सम्भोग-लक्षणे ।

Page 11: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

ईर्ष्या-कषायितात्मासौ खण्डिता खलु कथ्यते ॥

[29] रामकेलिः

हृदयान्तरम् अधिशायितम् । रमय जनं निज-दयितम् ॥

किं फलम् अपराधिकया । सम्प्रति तव राधिकया ॥

माधव परिहर पटिम-तरङ्गम् । वेत्ति न का तव रङ्गम् ॥ध्रुव॥

आघूर्णति तव नयनम् । याहि घटीं भज शयनम् ॥ अनुलेपं रचयालम् । नश्यतु नख-पद-जालम् ॥ त्वाम् इह विलसति बाला । मुखर-सखीनां माला ॥

देव सनातन वन्दे । न कुरु विलम्बम् आलिन्दे ॥29॥

[30]

यां सेवितवान् असि जागरी । त्वाम् अजयत् सा निशि नागरी ॥

कपटम् इदं तव विन्दति हरे । नावसरं पुनर् आलि-निकरे ॥ध्रुव॥

मा कुरु शपथं गोकुल-पते ।

वेत्ति चिरं का चरितं न ते ॥ मुक्त-सनातन-सौहृद-भरे ।

न पुनर् अहं त्वयि रसम् आहरे ॥30॥

अथ कलहान्तरिता

निरस्तो मन्युना कान्तो नमन्न् अपि यया पुरः । सानुताप-युता दीना कलहान्तरिता भवेत् ॥

[31]

ललितः

नाकर्णयम् अतिसुहृद्-उपदेशम् । माधव-चाटु-पटलम् अपि लेशम् ॥

सीदति सखि मम हृदयम् अधीरम् । यद् अभजम् इह न हि गोकुल-वीरम् ॥ध्रुव॥

नालोकयम् अर्पितम् उरु-हारम् ।

प्रणमन्तं च दयितम् अनुवारम् ॥ हन्त सनातन-गुणम् अभियान्तम् ।

किम् अधारयम् अहम् उरसि न कान्तम् ॥31॥

अथ विरहिणी प्रोषित-प्रेयसी

Page 12: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

कुतश्चित् कारणाद् यस्या विदूरस्थो भवेत् पतिः । तद्-अनागम-दुःखार्ता सा स्यात् प्रोषित-भर्तृका ॥

[32] गौडी

कुर्वति किल कोकिल-कुले उज्ज्वल-कल-नादम् ।

जैमिनिर् इति जैमिन्र् इति जल्पति सविषादम् ॥ माधव घोरे वियोग-तमसि निपपात राधा ।

विधुर-मलिन-मूर्तिर् अधिकम् अधिरूढ-बाधा ॥ध्रुव॥

नील-नलिन-माल्यम् अहह वीक्ष्य पुलक-वीता । गरुड गरुड गरुडेत्य् अभिरौति परम-भीता ॥

लम्भित-मृग-नाभिम् अगुरु-कर्दमम् अनु दीना । ध्यायति शिति-कण्ठम् अपि सनातनम् अनुलीना ॥32॥

अथ स्वाधीन-भर्तृका

यस्याः प्रेम-गुणाकृष्टः प्रियः पार्श्वं न मुञ्चति । विचित्र-सम्भ्रमासक्ता सा स्यात् स्वाधीन-भर्तृका ॥

[33]

मल्लारः

पत्रावलिम् इह मम हृदि गौरे । मृगमद-बिन्दुभिर् अर्पय शौरे ॥ श्यामल सुन्दर विविध-विशेषम् ।

विरचय वपुषि ममोज्ज्वल-वेशम् ॥ध्रुव॥

पिञ्छ-मुकुट मम पिञ्छ-निकाशम् । वरम् अवतंसय कुन्तल-पाशम् ॥

अत्र सनातन शिल्प-लवङ्गम् । श्रुति-युगले मम लम्भय सङ्गम् ॥33॥

[34]

वसन्त-रागः

किम् अयं रचयति नयन-तरङ्गम् । कैरविनी न हि भजति पतङ्गम् ॥

वारय माधवम् उद्यद्-अनङ्गम् । स्पृशति यथायं न सखि मद्-अङ्गम् ॥ध्रुव॥

कम्पिकरान् मम पतति लवङ्गम् ।

त्वम् अपि तथापि न मुञ्चसि रङ्गम् ॥ कम् अपि सनातन-धर्मम् अभङ्गम् ।

न परिहरिष्ये हृदि कृत-सङ्गम् ॥34॥

Page 13: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

[35] भैरव-रागः

अपघन-घटित-घुसृण-घन-सार । पिञ्छ-खचित-कुञ्चित-कच-भार ॥

जय जय वल्लव-राज-कुमार । राधा-वक्षसि हरि-मणि-हार ॥ध्रुव॥

राधा-धृति-हर-मुरली-तार ।

नयनाञ्चल-कृत-मदन-विकार ॥ रस-रञ्जित-राधा-परिवार ।

कलित-सनातन-चित्त-विहार ॥35॥

[36] कर्णाट-रागः, एकताली तालः

सुन्दरि साध्वी त्वम् इह किशोरी ।

तत् कथम् असि वद गोष्ठ-पुरन्दर-नन्दन हृन्-मणि-चौरी ॥ न हि सङ्गोपय पर-धनम् अधुना त्वं विदिता कुल-पाली । ललिता-सखि कुरु करुणां सीदति कन्दर-भुवि वनमाली ॥

अयि रमणी-मणि रमणीयं मणिम् अर्पय पुनर् आवलम्बम् । बह्वतु निराकुलम् अतिकृपया तव हरि-परिजन-निकुरम्बम् ॥ दूती-युगम् इदम् अवनमति स्वयम् अवनि-लुठित-कच-जुटम् । तन्वि सनातन-सौहृदम् अनुसर विस्तारय न हि कूटम् ॥36॥

[37]

मल्लार-रागः, एकताली तालः

राधे कलय हृदयम् अनुकूलम् । दलति दृगञ्चल-शर-हत-हृत् तव गोकुल-जीवित-मूलम् ॥ध्रुव॥

शीलित-पञ्चम-गीतिर् अदक्षिण-पाणि-सरोरुह-हंसी । तनुते साम्प्रतम् अस्य मुनिव्रतम् अरति-भराद् इव वंशी ॥ भ्रमद् इन्दिन्दिर-वृन्द-विकर्षण-परिमल-पटल-विशाला ।

पतिता कण्ठ-तटाद् अभिशुष्यति तस्य वने वनमाला ॥ अदये दधती तनुर् अपि तनुतां तस्य समुज्झित-लीला ।

शीर्यति कन्दर-धाम्नि सनातन-हृदयानन्दन-शीला ॥37॥

[38] वसन्त-रागः

मधुरिपुर् अद्य वसन्ते ।

खेलति गोकुल-युवतिभिर् उज्ज्वल-पुष्प-सुगन्ध-दिग्-अन्ते ॥ध्रुव॥ प्रेम-करम्बित-राधा-चुम्बित-मुख-विधुर् उत्सव-शाली । धृत-चन्द्रावलि-चारु-कराङ्गुलिर् इह नव-चम्पक-माली ॥

नव-शशि-रेखा-लिखितावशाखा-तनुर् अथ ललिता-सङ्गी । श्यामलयाश्रित-बाहुर् उदञ्चित-पद्मा-विभ्रम-रङ्गी ॥

भद्रालम्बित-शैव्योदीरित-रक्त-रजो-भर-धारी । पश्य सनातन-मूर्तिर् अयं घन-वृन्दावन-रुचि-कारी ॥38॥

Page 14: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

[39]

वसन्त-रागः

ऋतुराजार्पित-तोष-रङ्गम् । राधे भज वृन्दावनं-रङ्गम् ॥ध्रुव॥

मलयानिल-गुरु-शिक्षित-लास्या । नटति लता-ततिर् उज्ज्वल-हास्या ॥

पिक-ततिर् इह वादयति मृदङ्गम् । पश्यति तरु-कुलम् अङ्कुरद् अङ्गम् ॥

गायति भृङ्ग-घटाद्भुत-शीला । मम वंशीव सनातन-लीला ॥39॥

[40]

वसन्त-रागः

विहरति सह राधिकया रङ्गी । मधु-मधुरे वृन्दावन-रोधसि हरिर् इह हर्ष-तरङ्गी ॥ध्रुव॥

विकिरति यन्त्रेरितम् अघ-वैरिणि राधा कुङ्कुम-पङ्कम् । दयितामयम् अपि सिञ्चति मृगमद-रस-राशिभिर् अविशङ्कम् ॥

क्षिपति मिथो युव-मिथुनम् इदं नवम् अरुणतरं पटवासम् । जितम् इति जितम् इति मुहुर् अपि जल्पति कल्पयद्-अतनु-विलासम् ॥

सुबलो रणयति घन-कर-ताली जितवान् इति वनमाली । ललिता वदति सनातन-वल्लभम् अजयत् पश्य ममाली ॥40॥

[41]

धनाश्रीः

राधा सखि जल-केलिषु निपुणा । खेलति निज-कुण्डे मधुरिपुणा ॥ध्रुव॥

कुच-पट-लुण्ठन-निर्मित-कलिना । आयुध-पदवी-योजित-नलिना ॥

दृढ-परिरम्भण-चुम्बन-हठिना । हिम-जल-सेचन-कर्मणि कठिना ॥

सुख-भर-शिथिल-सनातन-महसा । दयित-पराजय-लक्षण-सहसा ॥

[42]

धनाश्रीः

राधे निज-कुण्ड-पयसि तुङ्गीकुरु रङ्गम् । किं च सिञ्च पिञ्छ-मुकुटम् अङ्गीकृत-भङ्गम् ॥ध्रुव॥

अस्य पश्य फुल्ल-कुसुम-रचितोज्ज्वल-चूडा । भीतिभिर् अतिनील-निविड-कुन्तलम् अनु गूढा ॥

धातु-रचित-चित्र-वीथिर् अम्भसि परिलीना । मालाप्य् अतिशिथिल-वृत्तिर् अजनि भृङ्ग-हीना ॥

श्री-सनातन-सुमणि-रत्नम् अंशुभिर् अपि चण्डम् । भेजे प्रतिबिम्ब-भाव-दम्भी तव गण्डम् ॥42॥

Page 15: atha gétävalé - ignca.nic.inignca.nic.in/sanskrit/gitavali_d.pdf · atha गीतावली प्रथमं नन्दोत्सवादि श्री-राधा-कृष्णौ जयतः [1] भैरव-रागेण गीयते । पुत्रम्

इति गीतावली समाप्ता ।