matuh pathah - 14 (चुरादिगणे विशेषधातवः)

4
मातुः पाठः - १४ ( चुराि िगणे ि ि शेषधातिः ) चुराििगणे सामानयकायय ििििः सू िैः िियते इित असमाििः दषम् | तािि च अचो ि िण ित , अत उपधायाः , पुगनतलघूपधसय च इित | इिं कायय सामानयम् इतयचु यते अिसमि् गणे | पुिः चुराििगणे बहिः हलनतधातिः सिनत यि िकमिप कायय िाहहित यतः उपधायां हसि- अकारः (अत्) अिप िािसत, लघु इक् अिप िािसत | ताि् अिप ियम् अपशयाम | अिसमि् करपिे ये चुराििगणीयाः धातिः ििशेषाः सिनत, ताि् अिलोकयाम | १. अिनतधातिः मातुः धातुपाठे # १६१२ – १७०४ इित धातिः अिनतधातिः सिनत | यथा कथ, गृह, गण, ििप—इमे धातिः अिनतधातिः | एषाम् अनते अकारः ितहते | तसय अकारसय लोपः तु ििित, परनतु उपिेशेऽज िुिा िसक इत् इित सूिेण इित ि | यतोिह एषु धातुषु स च अनतयः अकारः अिुिािसकः (अँ) िासतये ि; अतः इमे अकाराः इत्-संजकिणाहः ि सिनत | तिहह एषां धातूिां अनतयः अकारः कथं लुपयते ? एकं सूिं अिसत अतो लोपः | अिेि सूिेण इमे अकाराः लुपयनते— अतो लोपः (६.४.४८, लघु० ४७०) = आधहधाअतुके पतयये परे, अिनताङसय हसि-अकारलोपः ििित | अतः षषठनतं, लोपः पथमानतं, ििपििमिं सूिम् | अिु िृिि-सिहतं सूिहम् = अतः लोपः आधहधातुके अङसय उपिेशे | िणच्-पतययः आधहधातुकः अिसत िकल | यथा— कथ + िणच् कथ् गृह + िणच् गृह् तिहह इिािी कथ् इित धातुः अिसत, गृह् इित धातुः अिसत | असयां िशायां कीदशकायहम् अहित ? उपधायां अत् (हसि-अकारः) िा लघु इक् िा, तिहह कायहम् ििधीयते िकल— अत उपधायाः (७.२.११६, लघु० ४५५) = उपधायां अतः िृ ििः ििित िणित पतयये परे | पुगनतलघूपधसय च (७.३.८६) = उपधायां लघु-इकः गुणः आभयां सूिाभयां कायय ििित सम | परनतु धातुः अिनतः चेत, तिहह इमे सूिे पबाधय अनयत् सूिं कायय करोित— अचः परिसम ि् पू िह ि िधौ (१.१.५७, लघु० ५६६) = लुपसय अकारसय सथािििदािः | अचः षषठनतं, परिसमि् सपमयनतं, पूिह ििधौ सपमयनतं, ििपििमिं सू िम् | अपरणे के ििचििप सूिेण अिनतसय धातिङे िकमिप अङकायय िििधाित चेत्, तिहह सः लुपः अकरः दशयेत इित सूिाथहः | एतादशेषु धातुषु अिनतमलुपः अकारः दशयते इित कारणे ि उपधायां हल्-िणहः पतीयते ि तु अच्-िणहः | असयां िशायां िकमिप अङकायि समििित | यथा कथ िणच् अतो लोपः कथ् + िणच् अत उपधायाः इतयिेि िसथतसय अतः िृििः ििित सम अचः परिसम ि् पू िह ि िधौ कथ् धातोः अनतयः लुपः अत् दशयेत अत उपधायाः इित सूिेण "कथ" दशयते इित कारणतः उपधायाम् अधुिा थकारः ितहते, अतः िकमिप कायय ि समििित | चुराििगणे अिनतेषु धातुषु एतादशी गितः सिह ि—

Upload: bhairavanatha

Post on 07-Dec-2015

47 views

Category:

Documents


12 download

DESCRIPTION

mAtuH pAThaH

TRANSCRIPT

Page 1: MAtuH PAThaH - 14 (चुरादिगणे विशेषधातवः)

मात ुः पाठः - १४ ( च ुर ा ििगणे ििशेषधातिः )

चुराििगणे सामानयकायय ििििः सिैूः िियते इित असमाििः दषम् | तािि च अचो ििणित, अत उपधायाः, प ुगनतलघूपधसय च इित | इि ंकायय सामानयम्‌ इतयचुयते अिसमि्‌ गणे | पुिः चुराििगणे बहिः हलनतधातिः सिनत यि िकमिप कायय िाहहित यतः उपधायां हसि-

अकारः (अत्‌) अिप िािसत, लघु इक्‌ अिप िािसत | ताि्‌ अिप ियम्‌ अपशयाम | अिसमि्‌ करपिे ये चुराििगणीयाः धातिः ििशेषाः सिनत, ताि्‌ अिलोकयाम |

१. अिनतधातिः

मातुः धातुपाठे # १६१२ – १७०४ इित धातिः अिनतधातिः सिनत | यथा कथ, गृह, गण, ििप—इमे धातिः अिनतधातिः | एषाम्‌ अनते अकारः ितहते | तसय अकारसय लोपः तु ििित, परनतु उपिेशेऽजिुिािसक इत ् इित सूिेण इित ि | यतोिह एषु धातुषु स च अनतयः अकारः अिुिािसकः (अँ) िासतयेि; अतः इमे अकाराः इत्‌-संजकिणाहः ि सिनत | तिहह एषां धातूिां अनतयः अकारः कथ ंलुपयते ? एकं सूिं अिसत अतो लोपः | अिेि सूिेण इमे अकाराः लुपयनते—

अतो लोपः (६.४.४८, लघु० ४७०) = आधहधाअतुके पतयये परे, अिनताङसय हसि-अकारलोपः ििित | अतः षषठनतं, लोपः पथमानतं, ििपििमि ंसूिम्‌ | अििुृिि-सिहत ंसूिहम्‌ = अतः लोपः आधहधातुके अङसय उपिेशे | िणच्‌-पतययः आधहधातुकः अिसत िकल |

यथा—

कथ + िणच्‌ कथ्‌→

गृह + िणच्‌ गृह्‌→

तिहह इिािी कथ्‌ इित धातुः अिसत, गृह्‌ इित धातुः अिसत | असयां िशायां कीदशकायहम्‌ अहहित ? उपधायां अत्‌ (हसि-अकारः) िा लघु इक्‌ िा, तिहह कायहम्‌ ििधीयते िकल—

अत उपधायाः (७.२.११६, लघु० ४५५) = उपधायां अतः ििृिः ििित िणित पतयये पर े|पुगनतलघूपधसय च (७.३.८६) = उपधायां लघु-इकः गुणः

आभयां सूिाभयां कायय ििित सम | परनतु धातुः अिनतः चेत, तिहह इमे सिेू पबाधय अनयत्‌ सूिं कायय करोित—

अचः परिसमि ् ‌ प ूिह ििधौ (१.१.५७, लघु० ५६६) = लपुसय अकारसय सथािििदािः | अचः षषठनतं, परिसमि्‌ सपमयनतं, पिूहििधौ सपमयनतं, ििपििमि ंसिूम्‌ | अपरणे केििचििप सूिेण अिनतसय धातिङे िकमिप अङकायय िििधाित चेत्‌, तिहह सः लपुः अकरः दशयेत इित सूिाथहः |

एतादशेषु धातुषु अिनतमलुपः अकारः दशयते इित कारणेि उपधायां हल्‌-िणहः पतीयते ि तु अच्‌-िणहः | असयां िशायां िकमिप अङकायय ि समििित | यथा कथ िणच्‌ → अतो लोपः कथ्‌‌ → + िणच्‌ → अत उपधायाः इतयिेि िसथतसय अतः िृििः ििित सम → अचः परिसमि ् ‌ प ूिह ििधौ कथ्‌ धातोः अनतयः लुपः अत्‌ दशयेत → → अत उपधायाः इित सूिेण "कथ" दशयते इित कारणतः उपधायाम्‌ अधुिा थकारः ितहते, अतः िकमिप कायय ि समििित | चुराििगणे अिनतेषु धातुषु एतादशी गितः सिहि—

Page 2: MAtuH PAThaH - 14 (चुरादिगणे विशेषधातवः)

कथ्‌ + िणच्‌ किथ → + शप्‌ कथयित → / तेगण्‌ + िणच्‌ गिण → + शप्‌ गणयित → / तेििप्‌ + िणच्‌ िििप → + शप्‌ ििपयित → / तेपुट्‌ + िणच्‌ पुिट → + शप्‌ पुटयित → / तेगृह्‌ + िणच्‌ गृिह → + शप्‌ गृहयित → / ते

२. कृप्‌ कॄत्‌ धातिोः िििधः

कृपो रो लः (८.२.१८, SK २३५०) = कृप्‌ धातोः ऋकारसय लकारः ििित | कृपो कृप→ , उः इित छेिः | कृप लपुषषीकं पिम्‌, उः षषठनतं, रः षषठनतं, लः पथमानतं, अिेकपििमि ंसूिम्‌ | कृप्‌ + िणच्‌ → कृपो रो लः कलृप्‌ → + इ → पुगनतलघूपधसय च इतयिेि उपधायां लघु-इकः गणुः कलप्‌ → + इ किलप → → किलप + शप्‌ कलपय कलपय → → + ित कलपयित → / ते

उपधायाशच (७.१.१०१, िसिानत० २५७१) = धातोः उपधायां िसथतसय िीघह-ॠकारसय सथािे इत्‌-आिेशः ििित | उपधायाः षषठनतं, चावययं, ििपििमि ंसूिम्‌ | ॠत इिातोः (७.१.१००, लघु० ६६१) इतयसय सिूसय पणूहतया अिुिृििः | अिेि कॄत्‌ धातोः ॠकारसय इकारः ििित (| मातुः धातुपाठे १०८ इित पृष-सङखया)

ॠत इिातोः (७.१.१००, लघु० ६६१) = ॠतः षषठनतम्‌, इत्‌ पथमानतं, धातोः षषठनत,ं ििपििमि ंसिूम्‌ "| अङसय" इतयसय अिधकारः | ॠकारानतधातुरिपणः अङसय हसि-इकारािेशः ििित (| यथा तुिािौ अिेि सूिेण कॄ धातोः सथािे इकारािेशः ) | तिा अलोऽनतसय (१.१.५२, लघु० २१) इित सूिेण अनतयिणहसय ॠकारसय एि सथािे इकारािेशः (| अिेि सूिेण तुिाििगणे कॄ धातोः ॠ

इ आिेशः→ , कॄ िक इित → | तिा उरण् ‌ रपरः इतयिेि िक िकर् िकर्‌ → → + अ + ित िकरित → | एि ंियम्‌ अपशयाम तुिािौ )|

कॄत्‌ िकत्‌ → उपधायाशचिकत्‌ िकत्‌ह→ उरण रपरःिकत्‌ह कीत्‌ह‌ → उपधायाञ (८.२.७८)अतःकॄत्‌ + िणच्‌ कीितह→

कीितह + शप्‌ कीतहय→

कीतहय + ित / ते कीरतयित → / कीतहयते

[सतिं, ितिं, िुमागमः) उपधािीघहः | उपधाया ं च (८.२.७८, िसिानत० २२६५) = धातोरपधािूतयो रफेिकारयोहहलपरयोः परत इकः िीघहः सयात्‌ | हलनतधातूिाम्‌ उपधायां रफेः िा िकारः िा अिसत चेत्‌, तिहह तयोः िणहयोः पूिहम्‌ इकः िीघहः ििित | इक्‌ = इ, उ, ऋ, ऌ | अि धातिः बहिः ि सिनत; अलपाः एि |

कुिह कुि‌ह ् → उपिेशेऽजि ुिािसक इत ्कुि‌ह ् कूि‌ह ् → उपधाया ं च

Page 3: MAtuH PAThaH - 14 (चुरादिगणे विशेषधातवः)

तथिै खिुह खिू‌ ह ्→ , गुिह गूि‌ह ्→ |

३. जपाियः िमतः

अत उपधायाः इित सूिेण उपधायाम्‌ अत्‌ (हसि-अकारः) अिसत चेत्‌, तिहह तसय अतः ििृिः ििित, अ आ इित → | परनतु एकः अनतगहणः ितहते यसय िाम अिसत "िमत्‌" | चुराििगणे षट्‌ िमत्‌-धातिः सिनत | तेषाम्‌ उपधायाम्‌ अत उपधायाः इित सूिेण अतः‌ (हसि-अकारसय) िृििः ििित, परनतु पुिः िमता ं हसिः इित सूिेण उपधायां िसथतः आकारः हसिः ििित | कथिमित अगे पशयेम |

िमता ं हसिः (६.४.९२, लघु० ७०४)= िमत्‌ धातिः, तेषाम्‌ उपधायां सिरः हसिः ििित | अिपुधधातूिाम्‌ अपिािः | िमतां षषठनतं, हसिः पथमानतं, ििपिमि ंसूिम्‌ | लघु० = घटािीिां जपािीिां चोपधाया हसिः सयाणणौ | िणच्‌-पतयये पर,े िमत्‌-धातूिां उपधायां सिरः हसिः ििित | यथा उकं, िमत्‌ कशचि अनतगहणः अिसत | भिाििगणे घटाियः उपगणः िमत्‌-अनतगहणे सिनत, अिप च चुराििगणे जपाियः षट् धातिः िमत्-अनतगहणे‌ सिनत |

जप्‌ + िणच्‌ जप्‌ → + इ → (अत उपधायाः) जािप → (िमता ं हसिः) जिप जिप → + शप्‌ जपयित → / ते

षट्‌ धातिः— जप, यम, चह, रह, बल, िचि्‌ जप जप्‌ → + इ जािप जिप जपय जपयित → → → → / तेयम यम्‌ → + इ यािम यिम यमय यमयित → → → → / तेचह चह्‌ → + इ चािह चिह चहय चहयित → → → → / तेरह रह्‌ → + इ रािह रिह रहय रहयित → → → → / तेबल बल्‌ → + इ बािल बिल बलय बलयित → → → → / तेिचि्‌ िच → + इ → (अचो ििणित) चै + इ चािय चिय चयय चययित → → → → / ते

४. पिवयिसथा

सामानयतया चुराििगणे धातिः उियपिििः सिनत िणचशच इित सिेूण | परनतु चुरािौ अपिाििूत-अनतगहणियं ितहते, यि धातिः अतमिेपिििः सिनत |

आकुसमािातमिेपिििः (आकुसमीयाः) = िितय-आतमिेपिििः धातिः

िचत्‌ चेतयते→

गनध्‌ गनधयते→

कुसम्‌ कुसमयते→

आगिाहिातमिेपिििः = अिनतिगीयाः िितय-आतमिेपिििः धातिः

मृग मृगयते →

गहह गहहयते →

Page 4: MAtuH PAThaH - 14 (चुरादिगणे विशेषधातवः)

ियोः गणयोः अिप धातिः िितय-आतमिेपिििः | िेिः अयं यत्‌ आकुसमािातमिेपििधातुषु यि यि उपधायां लघु इक्‌ िा लघु अकारः (अत्‌) अिसत, ति ति यथासामानयं गुणः िृििः िा ििित एि | िकनतु आगिाहिातमिेपिििः यतः अिनतधातिः, अतः ति उपधायां लघु इक्‌ िा लघु अकारः (अत्‌) अिसत चेििप अचः परिसमि ् ‌ प ूिह ििधौ (१.१.५७, लघु० ५६६) इतयिेि गुणः िा िृििः िा ि ििित |

ये धातिः आकुसमािातमिेपिििः अिप आगिाहिातमिेपिििः अिप ि सिनत, ते सिे िणचशच इित सिेूण उियपिििः एि, यथा चोरयित / चोरयते इित |

५. िकैिलपकाः िणजनतधातिः

मातुः धातुपाठे # १४६३ – १६११ इित धातिः िकैिलपकाः ििजनतधातिः |

अतः- धातुः + िणच्‌ + शप्‌ (चुराििगणे इि)िा- धातुः + केिलं शप्‌ (भिाििगणे इि)

यथा— यजु्‌ + िणच्‌ + शप्‌ योजय योजयित→ →

िायजु्‌ + शप्‌ योज योजित→ →

इमे िकैिलपकाः िणजनतधातिः पञसु िििागेषु िििकाः सिनत—आकुसमीयाः, आसििीयाः, आधृषीयाः यजुाियः च, िणजनताशचुराियः, इिितः उिितः ऊिितः च | सिहि िणजािािे धातुः परसमपैिी एि ििित |

आकुसमीयाः धातिः (आकुसमािातमिेपिििः) िितयिणजनताः अिप "िा िणजनताः" अिप | ये िा िणजनताः सिनत, ते िणजािािे शेषात ् ‌ कतह िर परसमैपिम ् ‌ इतयिेि परसमपैिम्‌ एि |

पिरसमािपः

चतिारः धातुगणाः सिनत यि अङम्‌ अिनत ंििित; ते भिाििगणः, िििाििगणः, तुिाििगणः, चुराििगणः च | एषां गणािां कृते अधुिा सािहधातुकलकाराणां पाठः पिरसमापः | आहतय एषु चतुषह ु गणेषु १७०४ धातिः सिनत | एषां सिेषां धातूिां कृते—धातुः सामानयो िा ििशेषो िा—एषां सिेषामिप लट्‌, लोट्‌, लङ्‌, िििधिलङ्‌ च ितङनतरपािण असमाििः जातािि | पािणिीयधातुपाठे १९४३ धातिः सिनत | अतः एतािता १९४३ इतयेषु १७०४ इतयेषां सािहधातुकलकार-रपािण असमाििः अिलोिकतािि | िकिञत्‌ पुिससमरणं िियते चेत्‌,

जासयते यत्‌ बहु िकमिप वयािहािरकं जाि ंसमपािितम्‌ | अगे गतिा अििशषाः २३९ धातिः यि अङम्‌ अिनत ंिािसत, तेषामिप सािहधातुकलकार-रपािण पिरशीलियषयामः |

– Swarup May 2013